Pancavimsatisahasrika Prajnaparamita Based on the edition by Nalinaksha Dutt: Pa¤caviæÓatisÃhasrikà Praj¤ÃpÃramitÃ, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 Input by Kenta Suzuki and Koichi Takahashi (Tokyo) PLEASE NOTE: The references to Dutt's edition at the beginning of each line are according to the following pattern: pppll (ppp = page number, ll = line number, from "00101" to "26908") The layout of Dutt's edition has been followed, even where the line break disects words. There is an alternative version available, without references for easier word search. {{...}} = restored repetitions omitted in Dutt's edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ------------------------------------------------------------------ पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता 00101 नमो भगवद्यै आर्यप्रज्ञापारमितायै॥ 00102 निर्विकल्पे नमस् तुभ्यं प्रज्ञापारमिते ऽमिते/ 00103 या त्वं सर्वान् अवद्याङ्गि निरवद्यैर् निरीक्ष्यसे॥ 00104 आकाशम् इव निर्लेपां निष्प्रपञ्चां निरक्षराम्॥ 00105 यस् त्वां पश्यति भावेन स पश्यति तथागतम्॥ 00106 तव चार्यगुणाद्याया बुद्धस्य च जगद्गुरोः/ 00107 न पश्यन्त्य् अन्तरं सन्तश् चन्द्रचन्द्रिकयोर् इव// 00108 कृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसराम्/ 00109 सुखेनायान्ति माहात्माम् अतुलं भक्तिवत्सले॥ 00110 सकृद् अप्य् आशये शुद्धे यस् त्वां विधिवद् ईक्षते/ 00111 तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने॥ 00201 सर्वेषाम् अपि वीराणां परार्थे नियतात्मनाम्/ 00202 पोषिका जनयित्री च माता त्वम् असि वत्सला॥ 00203 यद् बुद्धा लोकगुरवः पुत्रास् तव कृपालवः/ 00204 तेन त्वम् असि कल्याणि सर्वसत्त्वपितामही॥ 00205 सर्वपारमिताभिस् त्वं निर्मलाभिर् अनिन्दिते/ 00206 चन्द्रलेखेव ताराभिर् अनुयातासि सर्वदा॥ 00207 विनेयं जनमासाद्य तत्र तत्र तथागथैः/ 00208 बहुरूपा त्वम् एवैका नानानामभिर् Ŭyase// 00209 प्रभां प्राप्येव दीप्तांशोर् अवश्यायोदबिन्दवः/ 00210 त्वां प्राप्य प्रलयं यान्ति दोषा वादाश् च वादिनाम्॥ 00211 त्वम् एव त्रासजननी बालानां भीमदर्शना/ 00212 आश्वासजननी चासि विदुषां सौम्यदर्शना॥ 00213 यस्य त्वय्य् अप्य् अभिष्वङ्गस् त्वन्नाथस्य न विद्यते/ 00214 तस्यांब कथम् अन्यत्र रागद्वेषौ भविष्यतः॥ 00215 नागच्छसि कुतश् चित्तं न च क्वचन गच्छसि/ 00216 स्थानेष्व् अपि च सर्वेषु विद्वद्भिर् नोपलभ्यसे॥ 00217 ये त्वाम् एवं न पश्यन्ति प्रपद्यन्ते च भावतः/ 00218 प्रपद्य च विमुच्यन्ते तद् इदं महद् अद्भुतम्॥ 00301 त्वाम् एव बध्यते पश्यन्न् अपश्यन्न् अपि बध्यते/ 00302 त्वाम् एव मुच्यते पश्यन्न् अपश्यन्न् अपि मुच्यते॥ 00303 अहो विस्मयनीयासि गम्भीरासि यशस्विनी/ 00304 सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे॥ 00305 बुद्धैः प्रयेकबुद्धैश् च श्रावकैश् च निषेविता/ 00306 मार्गस् त्वम् एको मोक्षस्य नास्त्य् अन्य इति निश्चयः॥ 00307 व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम्/ 00308 कृपया लोकनाथैस् त्वम् उच्यसे च न चोच्यसे॥ 00309 शक्तः कस् त्वाम् इह स्तोतुं निर्निमित्तां निरञ्जनाम्/ 00310 सर्ववाग्विसयातीता या त्वं क्वचिद् अनिःश्रिता॥ 00311 सत्य् एवम् अपि संवृत्या वाक्पथैर् वयम् ईदृशैः/ 00312 त्वाम् अस्तुत्याम् अपि स्तुत्वा तुष्टूषन्तः सुनिर्वृताअः/ 00313 प्रज्ञापारमितां स्तुत्वा यन् मयोपचितं शुभम्/ 00314 तेनास् त्व् आशु जगत् कृत्स्नं प्रज्ञापारपरायणम्॥ 00401 एवं मया श्रुतम्/ एकस्मिन् समये भगवान् राजगृहे विहरति स्म 00402 गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः 00403 क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयै- 00404 r महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्रस्वकार्थैः परिक्षीण- 00405 भवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः, 00406 पञ्चमात्रैर् भिक्षुणीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अपरि- 00407 माणैर्श् च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः 00408 शून्यताविहारिभिर् अनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रति- 00409 लब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकुहकैर् अलपकैर् अरपगत- 00410 ज्ञात्रलाभचित्तैर् निरामिषधर्मदेशकैर् गंभीरधर्मक्षान्तिपारंगतैर् वैशारद्य- 00411 प्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्ति- 00412 निर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभि- 00413 r विगतभृकुटीमुखैर् गाथाभिर् गीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रति- 00414 भानैर् अनन्तपर्षदभिभवनवैशारद्यसमन्वागैर् अनन्तकल्पकोटीनिःसरणकुशलै- 00415 r मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्मा- 00501 धिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तै- 00502 r अधिमात्रक्सान्तिसमन्वागतैर् याथात्मावतारणकुशलैः सर्वबुद्धक्षेत्रआनन्तव्यूह- 00503 प्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहित- 00504 सततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यव- 00505 स्थानक्लेशप्रशमनकुशलैः samÃdhivikrŬitaÓatasahasranirhÃrakuÓalai÷ तद् यथा 00506 भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नर- 00507 दत्तेन च वरुणदत्तेन च शुभगुप्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेष- 00508 मतिना च वर्धमानमतिना च अमोघदर्शिना च सुसम्प्रस्थितेन च सुवि- 00509 क्रान्तविक्रमिणा च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च सूर्यगर्भेण च 00510 अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जु- 00511 श्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योक्षिप्तहस्तेन च मैत्रे- 00512 येण च बोधिसत्त्वेन महासत्त्वेन एवम् प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुत- 00513 शतसहस्रैः सार्धम्/ 00514 अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कं बद्ध्वा 00515 ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिम् उपस्थाप्य समाधिराजं नाम 00516 समाधिं समापद्यते स्म यत्र सर्वसमाधयो ऽन्तर्गमान् संग्रहं समव- 00517 सरणं गच्छन्ति/ 00518 अथ खलु भगवान् स्मृतिमान् सम्प्रजानंस् तस्मात् समाधेर् व्युत्थाय 00601 दिव्येन चक्षुषा सर्वलोकधातुं व्यवलोक्य सर्वकायात् स्मितम् अकरोत्/ 00602 तस्याधस्तात् पादतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टीरश्मिकोटी- 00603 नियुतशतसहस्राणि निश्चेरुः दशभ्यः पादाङ्गुलिभ्यः षष्टिषष्टीरश्मिकोटी- 00604 नियुतशतसहस्राणि निश्चेरुः/ एवं षष्टिषष्टिगुल्फाभ्यां षष्टिषष्टिर् जंघाभ्यां 00605 षष्टिषष्टिर् जानुमण्डलाभ्याम् एवं द्वाभ्याम् ऊरुभ्यां कटिनाभिमण्डलाभ्यां द्वाभ्यां 00606 पार्श्वाभ्यां हृदयश्रीवत्सात् महापुरुषलक्षणात्/ एवं षष्टिषष्टिर् दशभ्यो 00607 हस्ताङ्गुलिभ्यः षष्टिषष्टिर् द्वाभ्यां बाहुभ्यां षष्टिषष्टिर् द्वाभ्याम् अंशाभ्याम् एवं ग्रीवा- 00608 याश् चत्वारिंशद्भ्यो दन्तेभ्यो द्वाभ्यां घ्राणाभ्यां द्वाभ्यां श्रोत्राभ्यां द्वाभ्यां 00609 चक्षुर्भ्यां मध्यादूर्णाया उपरिष्टाद् उष्णीषात् षष्टिषष्टी रश्मिकोटीनियुत- 00610 शतसहस्राणि निश्चेरुः यै रश्मिभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधाउर् a- 00611 वभासितो ऽभूत् परिस्फुटः/ पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक- 00612 धातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्/ एवं दक्षि- 00613 णस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां 00614 पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातव- 00615 s तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्/ ये च सत्त्वास् तेन 00616 महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन् अनु- 00617 त्तरायां सम्यक्सम्बोधौ/ 00701 अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः स्मितम् अकरोत्/ एवकिकतश् च 00702 रोमकूपात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः/ यैर् अयं 00703 त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटो ऽभूत्/ तैश् च पूर्वस्यां 00704 दिशि गङ्गानदीवालुकोपमाः सर्वलोकधातवो ऽवभासेनावभासिताः स्फुटा- 00705 Ó चाभूवन्/ एवं दक्षिणस्यां {{दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्/ ये च सत्त्वास् तेन महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन् अनुत्तरायां}} सम्यक्- 00706 सम्बोधौ/ 00707 अथ खलु भगवान् पुनर् एव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया 00708 प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासयामास/ यावत् सर्वासु 00709 दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवयस् ता 00710 प्रभया अवभासिता अभूवन्/ ये च सत्त्वास् तया प्रभया स्पृष्टास् ते सर्वे 00711 नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ॥ 00712 अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्णामयामास/ येनेमं 00713 त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास/ त्रिसाहस्र- 00714 महासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा तस्माज् जिह्वेन्द्रियात् स्मित- 00715 m अकरोत्/ यतो ऽनेकानि रश्मिकोटीनियुतशतसहस्राणि निश्चेरुः/ 00716 रश्मिमुखे चैकैकस्मिन्न् उत्तमरत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि 00717 पद्मान्य् उत्पन्नान्य् अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहा निषणाः संस्थिता- 00718 Ó चाभूवन् धर्मं देशयन्तो यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्म- 00719 देशनाम्/ ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमव्यतिवृत्तासंख्येषु लोक- 00720 धातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म/ एवं दक्षिणस्यां पश्चिमाया- 00801 m उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु/ एवकिकस्यां च दिशि दशसु दिक्षु गङ्गा- 00802 नदीवालुकोपमेषु अपरिमाणेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति 00803 स्म यद् उत इमाम् एव च षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ ये च सत्त्वा- 00804 s तां धर्मदेशनां शृण्वन्ति ते नियता भवन्त्य् अनुत्तरायां सम्यक्सम्बोधौ/ 00805 अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषणः siæhavikrŬitaæ 00806 नाम समाधिं समापेदे/ तथारुपं चर्द्ध्यभिसंस्कारम् अभिसंस्करोति स्म 00807 यथारूपेणर्द्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोक- 00808 धातुः षड्विकारम् अकम्पत प्राकम्पत संप्राकम्पत/ अचलत् प्राचलत् 00809 संप्राचलत्/ अवेधत् प्रावेधत् संप्रावेधत्/ अरणत् प्रारणत् 00810 संप्रारणत्/ अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्/ अगर्जत् प्रागर्जत् 00811 संप्रागर्जत्/ अन्ते उन्नमति मध्ये अवनमति, मध्ये उन्नमति अन्ते 00812 अवनमति/ मृदुकः स्निग्धः सर्वसत्त्वमुखजननो ऽभूत्/ 00813 अथ खलु तेन क्षणलवमुह्वर्तेन ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोक- 00814 धातौ निरया वा तिर्यग्योनयो वा यमलोका वा ते सर्वे समुच्छिन्नाः 00815 शून्या अभूवन्/ सर्वाक्षणाश् चास्तमिता अभूवन्/ ये च सत्त्वास् ताभ्यो 00816 निरयतिर्यग्योनियमलोकगतिभ्यश् च्यूतास् ते सर्वए तेनैव प्रीतिप्रामोद्येन 00817 मनुष्याणां सभागतायाम् उपपन्नाश् चाभूवन्/ एवं चातुर्महाराअजिकानां 00818 देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मित- 00819 वशवर्तिनां देवानां सभागतायाम् उपपन्नाश् चाभूवन्/ 00901 अथ खलु ते मनुष्यास् ते च देवा भगवत एवानुभावेन पूर्वजन्मान्य् अनु- 00902 स्मरन्ति स्म/ अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन येन भगवांस् तेनोप- 00903 संक्रान्ताः/ उपसंक्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तं 00904 präjalayo भूत्वा नमस्यन्ति स्म/ एवं pÆrvasyæ दिशि गङ्गानदीवालुकोप- 00905 मेषु लोकधातुषु दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधः समन्ता- 00906 d दशसु दिक्ष्वैकस्मिन् दिग्भागे गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वे 00907 निरयाः सर्वास् तिर्यग्योनयः सर्वे यमलोकाः समुच्छिन्नाः शून्या अभूवन्/ 00908 सर्वाक्षणाश् चास्तमिता अभूवन्/ ये च सत्त्वास् ताभ्यो निरयतिर्यग्योनि- 00909 यमलोकगतिभ्यश् च्युतास् ते सर्वे देवमनुष्येषूपपद्यन्ते स्म/ ते च देवम् अनु- 00910 ष्येषूपपन्ना भगवत एवानुभावेन पूर्वनिवासम् अनुस्मरन्ति स्म/ अनुस्मृत्य च 00911 तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र बुद्धा भगवन्त उत्पन्ना- 00912 s तेषाम् अन्तिकम् उपसंक्रान्ताः/ उपसंक्रम्य तेषां बुद्धानां भगवतां पाद- 00913 वन्दनां कृत्वा सर्वे präjalayo भूत्वा भगवतो नमस्यन्ति स्म/ 00914 अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः 00915 सत्त्वास् ते चक्षुषा रूपाणि पश्यन्ति स्म/ वधिराः सत्त्वाः श्रोत्रेण शब्दान् 00916 शृण्वन्ति स्म/ उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म/ विक्षिप्तचित्ता 00917 एकाग्रचित्ता भवन्ति स्म/ जिघत्सिताः पूर्णपात्रा भवन्ति स्म/ 00918 तृषिता विगतपिपासा भवन्ति स्म/ रोगस्पृष्टा विअगतरोगा भवन्ति 00919 स्म/ हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म/ अविरहिताकुशल- 00920 कायवाङ्मनस्कर्मान्ताजीवाविरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवाश् च 01001 भवन्ति स्म/ सर्वसत्त्वाश् च मातापितृसमचित्ता भवन्ति स्म, भ्रातृभगिनी- 01002 समचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथ- 01003 सेविनश् च भवन्ति स्म/ ब्रह्मचारिणः शुचयो निरामयगन्धाः सर्वसत्त्वाश् च 01004 सर्वसुखसमर्पिता ईदृशं सुखं प्रत्लभन्ते स्म तद् यथापि नाम तृतीयध्यान- 01005 समापन्नस्य भिक्षोः तस्मिन्न् एव च समये एवंरूपया प्रज्ञया ते समन्वागता 01006 भवन्ति स्म/ यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवम् उदानयन्ति स्म 01007 साधु दमः साधु संयमः साधु वीर्णो ब्रह्मचर्य्यावासः साधु प्राणिभूते- 01008 ष्व् अविहिंसेति/ 01009 अथ खलु भगवांस् तस्मिन्न् एव संहासने निषनः इमं त्रिसाहस्रमहा- 01010 साहस्रं लोकधातुम् अभिभूय तथागतस् तिष्ठति भासते तपति विरोचते स्म 01011 आभया वर्णेन श्रिया तेजसा च/ पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया- 01012 m उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् अभिभूय 01013 तथागतस् तिष्ठति भासते/ तद् यथापि नाम सुमेरुः पर्वतराजः सर्वपर्वता- 01014 n अभिभूय तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} तेजसा च/ 01015 एवम् एव भगवान् सर्वलोकधातून् अभिभूय तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} 01016 तेजसा च/ एवम् एव भगवान् सर्वलोकधातून् अभिभूय 01017 तिष्ठति भासते {{तपति विरोचते स्म आभया वर्णेन श्रिया}} तेजसा च/ 01018 अथ खलु भगवान् पुनर् एव यादृक् त्रिसाहस्रमहासाहस्रलोकधातौ 01019 सत्त्वानाम् आत्मभावस् तत्समानम् आत्मभावं प्राकृतम् उपदर्शयामास/ अथ खलु 01020 ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रलोकधातौ शुद्धावासकायिका देवाः शुभ- 01101 कृत्वा आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश् च निर्माण- 01102 रतयश् च तुषिताश् च यामाश् च त्रयस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते 01103 तं तथागस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविले- 01104 पनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर् गृहीत्वा दिव्यानि उत्पलकुमुद- 01105 सौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि 01106 गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः/ ये चेह 01107 त्रिसाहस्रमहासाहस्रलोकधातौ मनुष्यास् ते ऽपि तं तथागतस्यासेचनक- 01108 m आत्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्या- 01109 सेचनक आत्मभावस् तेनोपसंक्रान्ताः/ 01110 अथ खलु ते देवास् ते च मानुषास् ताभिर् दिव्याभिः पुष्पधूपगन्ध- 01111 माल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस् तैश् च स्थलजलजैः 01112 पुष्पैस् तथागतकायम् अवकिरन्ति स्म अभ्यवकिरन्ति स्म/ 01113 अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वज- 01114 पताकावैजयन्तीवर्षैः स्थलजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि च सर्वाणि 01115 उपर्य् अन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाण- 01116 m एकं कूटागारं संस्थितम् अभूत्/ ततश् च कूटागारात् तानि दिव्यानि 01117 पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म/ तैश् च पुष्पदामभिः पट्टदामभि- 01118 Ó चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीवाशोभत/ तेन च सुवर्ण- 01119 वर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गा- 01201 नदीवालुकोपमा लोकधातवः स्फुटावभासिताश् चाभूवन्/ अस्मिंश् च 01202 त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां 01203 devamanu«yÃïä च एकैकस्यैतद् अभूत्/ मम पुरतस् तथागतो निषणो 01204 धर्म्मं देशयतीति/ 01205 अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषणः पुनर् एव स्मितम् अकरोत्/ 01206 येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रलोकधातुः स्फुटो ऽभूत्/ 01207 यावद् दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवः स्फुटा अभूवन्/ ये 01208 च त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वास् ते सर्वे पूर्वस्यां दिशि गङ्गा- 01209 नदीवालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान् 01210 tasyä च पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते 01211 सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं 01212 भिक्षुसंघेन/ एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां 01213 दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वं दिग्भागं गङ्गानदीवालु- 01214 कोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्/ तेषु 01215 च गङानदीवालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोक- 01216 धातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिकुसंघेन/ 01217 अथ खलु पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य 01218 तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम 01219 तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव 01220 प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति/ अथ तत्र लोकधातौ 01221 समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च 01222 महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् 01223 रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः 01224 पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः 01301 प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवी- 01302 चालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते 01303 रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद् अवोचत्/ अस्ति कुलपुत्र 01304 इतः पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य सहा 01305 नाम लोकधतुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति 01306 ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्र- 01307 काशयति तस्यायाम् ईदृशो ऽनुभावः/ 01308 अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ 01309 गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्श- 01310 नाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन 01311 कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधि- 01312 वशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं 01313 कालं मन्यसे/ 01314 अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि 01315 सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं 01316 कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो 01317 भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां 01318 बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्ना- 01319 करेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत 01320 इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतो- 01321 r दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ 01401 अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् 01402 तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि 01403 अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिका- 01404 भिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु 01405 लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्प- 01406 धूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा 01407 लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ 01408 उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते 01409 स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्ना- 01410 करो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां 01411 यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता 01412 रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि 01413 पद्मानि प्रेषितानि भगवतः/ 01414 अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा 01415 येन ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन प्राक्षिपत्/ 01416 तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहा- 01417 निषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापार- 01418 मिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता 01419 अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ 01420 अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारका- 01421 s ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन 01422 महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं 01423 सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते न्यषीदन्/ 01501 अथ खलु दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुः 01502 सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ 01503 तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति 01504 कुलपुत्र इत उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ 01505 खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ 01506 तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01507 अथ खलु पश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वासानिको लोकधातुर् उपशान्ता 01508 नाम तत्र रत्नार्चिर् नाम तह्तागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोकधातौ 01509 चारित्रमतिर् नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इतः पूर्वस्यां 01510 दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ खलु भगवान् 01511 शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पश्चिमायां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} 01512 न्यषीदन्/ 01513 अथ खलु उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वासानिको लोकधातुर् जया 01514 नाम तत्र जयेन्द्रो नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोक- 01515 धातौ जयदत्तो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इतो 01516 दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ खलु भगवान् 01601 शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते उत्तरस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} 01602 न्यषीदन्/ 01603 अथ खलु उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुः समा- 01604 ध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ 01605 अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ 01606 अस्ति कुलपुत्र इतो दक्षिणपश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} 01607 भगवतः/ अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} 01608 प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01609 अथ खलु पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् बोधि- 01610 मण्डलाकारसुरुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ 01611 अथ तत्र लोकधातौ पद्महस्तो नाम तत्र बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति 01612 कुलपुत्र इतः पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ 01613 अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ 01614 तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01615 अथ खलु दक्षिणपश्चिमायां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातु- 01616 r विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} 01617 देशयति/ अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ 01618 अस्ति कुलपुत्र इत उत्तरपूर्वस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} 01619 भगवतः/ अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते दक्षिणपश्चिमायां 01620 दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01621 अथ खलु पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् वशी- 01622 भुता नाम तत्रैकच्छत्त्रो नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र 01623 लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र 01701 इतः पूर्वदक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ 01702 अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते पश्चिमोत्तरस्यां दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} 01703 प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01704 अथ खल्व् अधस्ताद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सवावसानिको लोकधातुः पद्मा नाम तत्र 01705 पद्मश्रीर् नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोकधातौ पद्मोत्तरो नाम 01706 बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इत उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} सहा नाम 01707 लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ कह्लु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} येन ते अधस् ता- 01708 d दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01709 अथ खलु उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः}} सर्वावसानिको लोकधातुर् नन्दा नाम 01710 तत्र नन्दश्रीर् नाम तथागतः {{'र्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति/ स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं}} देशयति/ अथ तत्र लोकधातौ नन्द- 01711 दत्तो नाम बोधिसत्त्वः {{महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवत आसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्य्कसंबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्य अस्य च तथागतस्यासेचनकात्मभावस्य सन्दर्शनाय/ एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद्}} अवोचत्/ अस्ति कुलपुत्र इतो ऽधस्ताद् दिशि {{गङ्गानदीवालुकोपमान् लोकधातून् अतिक्रम्य}} 01712 सहा नाम लोकधातुः {{तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति/ स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां सम्प्रकाशयति तस्यायाम् ईदृशो ऽनुभावः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागत्म् एतद् अवोचत्/ गमिस्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस् त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमितां गतान्/ भगवान् आह गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे/ अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्/ एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः/ एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति/ सम्प्रजानकारी च त्वं कुलपुत्र बुद्धक्षेत्रे भूयाः/ तत् कस्य हेतोर् दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधातौ उपपन्नाः/ अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानिःसहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धानां भगवतः सत्कुर्वन् गुरूकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः/ येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः/ उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्/ एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्/ रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति/ इमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि}} भगवतः/ अथ खलु भगवान् शाक्यमुनिः {{तथागतस् तानि पद्मानि गृहीत्वा}} 01713 येन ते उपरिष्टाद् दिशि {{गङ्गानदीवालुकोपमा लोकधातवस् तेन}} प्राक्षिपत्/ तैश् च पद्मैः {{ते लोकधातवः स्फुटा अभूवन्/ तेषु च पद्मेषु बुद्धविग्रहानिषणकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्/ यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्सम्बोधौ/ अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरूकृत्य सम्मान्य संपूज्यैकान्ते}} न्यषीदन्/ 01714 अथ खलु तेन क्षणलवमुर्ह्वर्तेन अयं त्रिसाहस्रमहासाहस्रो लोक- 01715 धातुः सप्तरत्नमयः संस्थितो ऽभूत् पुष्पाभिकीर्नः/ अवसक्तपट्टदामकलापः 01716 कल्पवृक्षैर् नानालङ्कारफलावनताग्रविटपैः पुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षै- 01717 r माल्यवृक्षैश् चोपशोभितो ऽभूत्/ तद् यथापि नाम पद्मावती लोकधातुः 01718 समन्तकुसुमस्य तथागतस्य बुद्धक्षेत्रं यत्र मञ्जुश्रीः कुमारभूतः प्रतिवसति 01719 सुस्थितमतिश् च बोधिसत्त्वः अन्ये च महौजस्का बोधिसत्त्वाः/ भगवां- 01720 Ó चाद्राक्षीत् सदेवलोकं सन्निपतितं समारकं सब्रह्मकं सश्रमणब्राह्मणिकां 01721 प्रजां सन्निपतितांस् तांश् च बोधिसत्त्वान् कुमारभूतान्॥ [इति निदानम्]॥ 01722 तत्र खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयामास/ सर्वाकारं 01801 शारिप्तुर सर्वधर्मानभिसम्बोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापार- 01802 मितायां योगः करणीयः॥ [इति समासतः सम्बोधिकामनासहगत- 01803 Ó चित्तोत्पादः॥] 01804 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अचोवत्/ कथं भगवन् 01805 बोधिसत्त्वेन महासत्त्वेन सर्वाकारं सर्वधर्मानभिसम्बोद्धुकामेन प्रज्ञा- 01806 पारमितायां योगः करणीयः/ 01807 एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एवद् अवोचत्/ इह शारिपुत्र 01808 बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा 'स्थानयोगेन दान- 01809 पारमिता परिपूरयितव्या अपरित्यागयोगेन देयदायकप्रतिग्राहकानुप- 01810 लब्धिताम् उपादाय/ शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्या- 01811 पत्तिताम् उपादाय/ क्षान्तिपारमिता परिपूरयितव्या अक्षोभणताम् उपादाय/ 01812 वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनताम् उपा- 01813 दाय/ ध्यानपारमिता परिपूरयितव्या अनास्वादनताम् उपादाय/ 01814 प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपदाय// 01815 [इति व्यासतः सम्बोधिकामनासहगतश् चित्तोत्पादः॥] 01816 पुनर् अपरं शारिपुत्र दशदिक्षु प्रत्येकं गङ्गानदीवालुकोपमेषु लोक- 01817 धातुषु ये सत्त्वास् तान् सर्वान् अनुपधिशेषनिर्वाणधातौ परिनिर्वापयितु- 01818 कामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति 01819 समासतः परार्थालम्बनश् चित्तोत्पादः॥] 01820 एवं मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन दुःशीलान् 01821 शीले व्यापादबहुलान् क्षान्तौ कुशीदान् वीर्ये विक्षिप्तचित्तान् ध्याने 01901 दुष्प्रज्ञान् प्रज्ञासम्पदि प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन 01902 प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति व्यासतः परार्थालम्बनश् चित्तो- 01903 त्पादः॥] 01904 पुनर् अपरं शारिपुत्र सर्वाकारं सर्वधर्मान् अभिसम्बोद्धुकामेन बोधिसत्त्वेन 01905 महासत्त्वेन प्रज्ञापारमिताय्ं स्थातव्यम्॥ [इति च्छन्दसहगतः पृथिव्यु- 01906 पमः॥] 01907 एवम् इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा- 01908 'स्थानयोगेन दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुप- 01909 लब्धिताम् उपादाय/ एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता 01910 ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिता- 01911 m उपादाय// [इत्य् आशयसहगतः कल्याणसुवर्णोपमः॥] 01912 एवं प्रज्ञापारमितायां शारिपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन 01913 चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि चत्वारि सम्यक्प्रहाणानि 01914 चत्वारि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्या- 01915 ष्टाङ्गमार्गः परिपूरयितव्यः/ शून्यतासमाधिर् भावयितव्यः/ अनिमित्त- 01916 समाधिर् भावयितव्यः/ अप्रणिहितसमाधिर् भावयितव्यः/ एवं चत्वारि 01917 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः 01918 नवानुपूर्वविहारसमापत्तयः नवाशुभाः संज्ञा भावयितव्याः/ कतमा 01919 नव/ यद् उत आध्मातकसंज्ञा विधूतकसंज्ञा विपूयकसंज्ञा विलो- 02001 हितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा विदग्धक- 02002 संज्ञा अस्थिसंज्ञा/ आहारे प्रतिकूलसंज्ञा भावयितव्या/ बुद्धानुस्मृति- 02003 r भावयितव्या/ संघानुस्मृतिर् भावयितव्या/ शीलानुस्मृतिर् {भावयितव्या}/ त्यागानु- 02004 स्मृतिर् {भावयितव्या}/ देवतानुस्मृतिर् {भावयितव्या}/ आनापानानुस्मृतिर् {भावयितव्या}/ उद्वेगानु- 02005 स्मृतिर् {भावयितव्या}/ मरणानुस्मृतिर् {भावयितव्या}/ अनित्यसंज्ञा {भावयितव्या}/ दुःखसंज्ञा {भावयितव्या}/ 02006 अनात्मसंज्ञा {भावयितव्या}/ अशुचिसंज्ञा {भावयितव्या}/ मरणसंज्ञा {भावयितव्या}/ सर्वलोके 02007 अनभिरतिसंज्ञा {भावयितव्या}/ सर्वलोके अविश्वाससंज्ञा {भावयितव्या}/ परिजयसंज्ञा- 02008 नम् भावयितव्यम्/ संवृतिसंज्ञानम् भावयितव्यम्/ यथारुतसंज्ञान- 02009 m भावयितव्यम्/ सवितर्कः सविचारः समाधिर् भावयितव्यः/ अवितर्को- 02010 'विचारमात्रः समाधिर् भावयितव्यः/ अवितर्को ऽविचारः समाधिर् भाव- 02011 यितव्यः/ अनाज्ञातम् आज्ञास्यामीन्द्रियम् भावयितव्यम्/ आज्ञेन्द्रियम् भावयि- 02012 तव्यम्/ आज्ञातावीन्द्रियम् भावयितव्यम्/ अभिभ्वायतनम् भावयितव्यम्/ 02013 कृत्स्नायतनम् भावयितव्यम्/ सर्वज्ञज्ञानम् भावयितव्यम्/ शमथविप- 02014 श्यने भावयितव्ये तिस्रो विद्या भावयितव्याः/ चतस्रः प्रतिसंविदो 02015 भावयितव्याः/ चत्वारि चैशारद्यानि भावयितव्यानि/ अच्युताः 02101 पञ्चाभिज्ञा भावयितव्याः/ ष पारमिता भावयितव्याः/ सप्त धनानि 02102 भावयितव्यानि/ अष्टौ महापुरुषवितर्का भावयितव्याः/ दश तथा- 02103 गतबलानि भावयितव्यानि/ अष्टादशावेणिका बुद्धधर्मा भावयितव्याः/ 02104 महामैत्री {भावयितव्या}/ महाकरुणा {भावयितव्या}/ महामुदिता {भावयितव्या}/ महोपेक्षा 02105 {भावयितव्या}॥ [इत्य् अध्याशयसहगतो नवचन्द्रोपमः॥] 02106 सर्वज्ञतां ज्ञानेन दर्शनेन चावलोक्यातिक्रमितुकामेन बोधिसत्त्वेन 02107 महासत्त्वेन प्रज्ञापारमिता भावयितव्या/ मार्गज्ञतां परिपूरयितुकामेन 02108 सर्वाकारज्ञताम् अनुप्राप्तुकामेन सर्वसत्त्वचित्तचरितज्ञानाकारतां परि- 02109 पूरयितुकामेन सर्ववासनानुसन्धिक्लेशानुत्पाटयितुकामेन बोधिसत्त्वेन 02110 महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः/ एवं बोधिसत्त्वेन महा- 02111 सत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ बोधिसत्त्वन्यामभवक्रमितुकामेन 02112 श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमितुकामेन अविनिवर्तनीयभूमौ स्थातुकामेन 02113 कुमारभूमिं समतिक्रमितुकामेन षडभिज्ञाः प्राप्तुकामेन सर्वसत्त्वचित्त- 02114 चरितविस्पन्दितानि विज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञान- 02115 m अभिभवितुकामेन धारणीसमाधिसुखं प्रतिलब्धुकामेन// [इति प्रयोग- 02116 सहगतो ज्वलनोपमः॥] 02117 मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येक- 02118 बुद्धेभ्यो दानानि दीयमानानि एकेनानुमोदनासहगतेन चित्तोत्पादेना- 02119 भिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥ 02120 [इति दानपारमितासहगतो महानिधानोपमः॥] 02201 दुःशीलान् शीले {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} शीलम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति शीलपारमिता- 02202 सहगतो रत्नाकरोपमः/] 02203 व्यापन्नचित्तान् क्षान्तौ {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} क्षान्तिम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति क्षान्तिसह- 02204 गतो महार्णवोपमः/] 02205 कुशीदान् वीर्ये {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} वीर्यम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति वीर्यसहगतो 02206 वज्रोपमः/] 02207 विक्षिप्तचित्तान् ध्याने {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} ध्यानम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति ध्यानपारमिता- 02208 सहगतः पर्वतोपमः/ 02209 दुष्प्रज्ञान् सत्त्वान् प्रज्ञायां {प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानाम्} प्रज्ञाम् {एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति प्रज्ञासहगतो 02210 महाभैषज्योपमः/ 02211 एकम् अपि कुशलचित्तोत्पादं सर्वाकारज्ञतायाम् उपादाय कौशल्येन 02212 परिणामनयाऽप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा- 02213 पारमितायां शिक्षितव्यम्/ अल्पम् अपि दानं ददता अल्पम् अपि शीलं 02214 रक्षता अल्पाम् अपि क्षान्तिं भावयता अल्पम् अपि वीर्यम् आरभमाणेन 02215 अल्पम् अपि ध्यानं समापद्यमानेनाल्पाम् अपि प्रज्ञां भावयता सर्वसत्त्वेभ्यः 02216 सर्वाकारज्ञतायाम् उपादाय कौशल्येन परिणामनयाऽप्रमेयम् असंख्येयं कर्तु- 02217 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन 02218 दानपारमितायां चरता प्रज्ञापारमितायां शिक्षितव्यम्/ एवं शील- 02219 pÃramitÃyä चरता k«ÃntipÃramitÃyä चरता vÅryapÃramitÃyä चरता 02220 dhyÃnapÃramitÃyä चरता praj¤ÃpÃramitÃyä चरता बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ सर्व- 02301 सत्त्वानाम् अर्थाय नरकतिर्यग्योनियमलोकदुःखान्य् उत्सोढुकामेन कल्प- 02302 शतसहस्रसञ्चितम् अपि शीलं सत्त्वापेक्षया त्यक्तुकामेन बुद्धकुले उपपत्तु- 02303 कामेन अशीत्यनुव्यञ्जनानि द्वात्रिंशत्महापुरुषलक्षणानि च निष्पादयितु- 02304 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इत्य् उपायसहगतो मित्रोपमः॥] 02305 पुनर् अपरं शारिपुत्र बुद्धकायं निष्पादयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02306 कुमारभूमिम् आक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ बुद्धबोधिसत्त्वैर् अविरहितेन 02307 भवितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02308 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकेन स्वरेन पूर्वस्यां दिशि 02309 गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां 02310 शिक्षितव्यम्/ एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षु अध ऊर्ध्व- 02311 m एकेन स्वरेण गङ्गानदीवालुकोपमान् लोकधातून् विज्ञापयितुकामेन 02312 प्रज्ञापारमितायां शिक्षितव्यम्/ 02313 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशस्यानुपच्छेदाय 02314 स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ 02315 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यैः यैः कुशलमूलै- 02316 r आकाङ्क्षति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुं गुरूकर्तुं मानयितुं 02317 पूजयितुं तानि तानि मे कुशलमूलानि समृध्यन्ताम् इति बोधिसत्त्वेन 02318 {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति प्रणिधिसहगतश् चिन्तामणिसदृशः॥] 02319 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानां मनोरथान् 02320 परिपूरयितुकामेन अन्नपानवस्त्रगन्धमाल्यपुष्पधूपचूर्णविलेपनशयनासन- 02321 g­hadhanadhÃnyÃlaÇkÃraratnamaïimuktÃvaiduryaÓaÇkhaÓilÃpravìajÃtarÆparajato- 02322 द्यानराज्यादिभिर् उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम्/ 02401 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमे लोके 02402 आकाशधातुपर्यवसाने सर्वसत्त्वान् दानपारमितायां प्रतिष्ठापयितुकामेन 02403 शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपार- 02404 मितायां प्रज्ञापारमितायां प्रतिष्ट्ःआपयितुकामेन प्रज्ञापारमितायां 02405 शिक्षितव्यम्/ पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकम् अपि 02406 कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन यावद् बोधिमण्डाभिसंबोधेर् इति 02407 प्रज्ञापारमितायां शिक्षितव्यम्/ पुनर् अपरं शारिपुत्र ये दशसु दिक्षु 02408 बुद्धा भगवन्तस् ते मे वर्णं bhëerann इति बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति बल- 02409 सहगत आदित्योपमः॥] 02410 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अध्यात्मशून्यतायां 02411 शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ एवं बहिर्धाशून्यताया- 02412 m अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायाम् महाशून्यतायां परमार्थ- 02413 शून्यतायां संस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां अन- 02414 वकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यताया- 02415 m अनुपलम्भशून्यतायाम् अभावस्वभावशून्यतायां भावशून्यतायाम् अभावशून्य- 02416 तायां स्वभावशून्यतायां परभावशून्यतायां शिक्ष्तुकामेन बोधि- 02417 सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02418 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मतथताम् अवबोद्धु- 02419 कामेन प्रज्ञापारमितायां शिक्षितव्यम्/ एवं धर्मधातुतथताम् अवबोद्धु- 02420 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ सर्वभूतकोटीतथताम् अवबोद्धुकामेन बोधि- 02421 सत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02501 पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ ये पृथिव्यप्ते- 02502 जोवायुपरमाणवस् तान् ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञा- 02503 पारमितायां शिक्षितव्यम्/ 02504 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 02505 चरञ् जानाति एवं दानं दत्तं महाफलं भवति/ एवं दानं दत्तं क्षत्रिय- 02506 महाशालकुलेषूपपादयति/ ब्राह्मनमहाशालकुलेषूप{पादयति}/ गृहपति- 02507 महाशालकुलेषूप{पादयति}/ एवं {दानं दत्तं} चातुर्महाराजकायिकेषु देवेषूप{पादयति}/ एवं {दानं दत्तं} 02508 त्रयस्त्रिंशेषु देवेषूप{पादयति}/ एवं {दानं दत्तं} यामेषूप{पादयति}/ एवं {दानं दत्तं} तुषितेषूप{पादयति}/ एवं {दानं दत्तं} 02509 निर्माणरतिषूप{पादयति}/ एवं {दानं दत्तं} परनिर्मितवशवर्तिषु देवेषूप{पादयति}/ एवं {दानं दत्तं} प्रथमध्यान- 02510 प्रतिलम्भाय संवर्तते/ एवं {दानं दत्तं} द्वितीयध्यानप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} तृतीयध्यान- 02511 प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} चतुर्थध्यानप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} आकाशानन्त्यायतनसमापत्ति- 02512 प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} विज्ञानानन्त्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} आकिञ्च- 02513 न्यायतनसमापत्तिप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} नैवसंज्ञानासंज्ञायतनसमापत्तिप्रति{लम्भाय संवरत्ते}/ 02514 एवं {दानं दत्तम्} सप्तत्रिंशद्बोधिपक्षाणां धर्माणां प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} स्रोतआपत्तिफल- 02515 प्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} सकृदागामिफलप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तम्} अनागामिफलप्रति{लम्भाय संवर्तते}/ 02516 एवं {दानं दत्तम्} अर्हत्फलप्रति{लम्भाय संवर्तते}/ एवं {दानं दत्तं} प्रत्येकबुद्धत्वप्रति{लम्भाय संवर्तते}/ एवं सम्यक्सं- 02517 बुद्धत्वप्रति{लम्भाय संवर्तते}/ 02518 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन praj¤ÃpÃramitÃyä चरता 02519 ज्ञातव्यम् एवम् उपायकौशलेन दानं दत्तं दानपारमितां परिपूरयति/ एवं 02520 दानं दत्तं शील{पारमितां परिपूरयति}/ एवं {दानं दत्तं} क्षान्ति{पारमितां परिपूरयति}/ एवं {दानं दत्तं} वीर्य{पारमितां परिपूरयति}/ एवं {दानं दत्तं} 02521 ध्यान{पारमितां परिपूरयति}/ एवं {दानं दत्तं} प्रज्ञा{पारमितां परिपूरयति}/ 02601 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अचोवत्/ कथं भगवन् 02602 बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता 02603 भवति/ कथं {दानं ददता} शील{पारमिता परिपूरिता भवति}/ कथं {दानं ददता} क्षान्ति{पारमिता परिपूरिता भवति}/ कथं {दानं ददता} वीर्य- 02604 {पारमिता परिपूरिता भवति}/ कथं {दानं ददता} ध्यान{पारमिता परिपूरिता भवति}/ कथं भगवन् बोधिसत्त्वेन दानं ददता 02605 प्रज्ञा{पारमिता परिपूरिता भवति}/ 02606 भगवान् आह/ अनुपलम्भेन देयस्य दायकस्य ग्राहकस्य च दानपार- 02607 मिता परिपूरिता भवति/ आपत्त्यनापत्त्यनध्यापत्तितः शील{पारमिता परिपूरिता भवति}/ 02608 अक्षोभानभिक्षोभणतः क्षान्ति{पारमिता परिपूरिता भवति}/ कायिकचैतसिकवीर्यास्रंसनतो 02609 वीर्य{पारमिता परिपूरिता भवति}/ अविक्षेपासंकल्पनताम् उपादाय ध्यान{पारमिता परिपूरिता भवति}/ सर्वधर्म- 02610 प्रजाननानुपलम्भयोगेन प्रज्ञा{पारमिता परिपूरिता भवति}/ एवं बोधिसत्त्वेन महासत्त्वेन 02611 दानं ददता ष पारमिताः परिपूरिता भवन्ति/ एवं शीलपारमितायां 02612 सर्वाः ष पारमिताः परिपूर्यन्ते/ एवं क्षान्तिपारमितायां सर्वाः 02701 ष पारमिताः परिपूर्यन्ते एवं वीर्यपारमितायां सर्वाः {ष पारमिताः परिपूर्यन्ते} एवं ध्यान- 02702 पारमितायां सर्वाः {ष पारमिताः परिपूर्यन्ते} एवं प्रज्ञापारमितायां सर्वाः {ष पारमिताः परिपूर्यन्ते}॥ [इति ज्ञान- 02703 सहगतो madhurasaÇgÅtibhëopama÷//] 02704 पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां 02705 दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रमितुकामेन एवं 02706 दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिग्भागे गङ्गानदीवालु- 02707 कोपमान् लोकधातून् समतिक्रमितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं 02708 शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ यो महासमुद्रेष्व् अप्य् अप्स्कन्धो 02709 महानदीषु कुनदीषूत्ससरस्तडागेषु पल्वलेषु तं सर्वं शतधा भिन्नया 02710 बालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन् निश्रितान् प्राणिनो विहेठयितु- 02711 कामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ 02712 पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रं लोकधातुं कल्पोद्दाहाग्नि- 02713 प्रदीप्तम् एकेन मुखवातेन प्रशमयितुकामेन बोधिसत्त्वेन {महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् a- 02714 परं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन या विक्षोभणा वातमण्डली- 02715 वातसंवर्त्तन्यां वर्त्तमानायां यावत् sumerumahÃsumerucakravìamahÃcakra- 02716 vìÃnupÃdÃya सर्वपर्वतान् सर्वमहापृथिवीं विधुनोति विकिरति 02717 निर्मषीकरोति तां विक्षोभणावातमण्डलीम् एकेनाङ्गुलिपर्वाग्रेणा- 02718 च्छादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ 02801 पुनर् अप्रं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्रमहासाहस्रे लोकधातौ यावान् आकाशधातुस् तं 02802 सर्वम् एकेन पर्यङ्केन स्फारितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} त्रिसाहस्र- 02803 महासाहस्रे लोकधातौ ये sumerumahÃsumerucakravìamahÃcakravìÃdaya÷ 02804 पर्वतास् तान् एकेन बालेन बद्ध्वा असंख्येयान् अप्रमाणान् लोकधातून् समति- 02805 क्रामयेयं क्षिपेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 02806 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो 02807 दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ् च धर्मदेशनां दिव्येन श्रोत्रेण श्रोतुकामेन 02808 सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासम् अनुस्मर्तुकामेन 02809 आस्रवक्षयज्ञानाभिज्ञाम् अभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तु- 02810 कामेन {प्रज्ञापारमितायां शिक्षितव्यम्}॥ [इति अभिज्ञासहगतो महाराजोपमः॥] 02811 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीवालुकोपमेषु 02812 लोकधातुषु बुद्धा भगवन्तः सश्रावकबोधिसत्त्वसंघास् तान् एकेन पिण्ड- 02813 पात्रेण प्रतिपादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ एवं पुष्पधूपगन्धमाल्यविलेपन- 02814 चूर्णचीवरच्छत्रध्वजपताकामेघैस् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्- 02815 कर्तुकामेन गुरूकर्तुकामेन मानयितुकामेन पूजयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यं} 02816 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लकधातुषु ये 02817 सत्त्वास् तान् शीलस्खन्धे {प्रतिष्ठापयितुकामेन} समाधिस्कन्धे {प्रतिष्ठापयितुकामेन} विमुक्तिज्ञान- 02818 दर्शनस्कन्धे {प्रतिष्ठापयितुकामेन} स्रोतआपत्तिफले {प्रतिष्ठापयितुकामेन} सकृदागामिफले {प्रतिष्ठापयितुकामेन} अना- 02819 गामिफले {प्रतिष्ठापयितुकामेन} अर्हत्त्वे {प्रतिष्ठापयितुकामेन} प्रत्येकबोधौ {प्रतिष्ठापयितुकामेन} यावद् अनुपधिशेष- 02820 निर्वाणधातौ {प्रतिष्ठापयितुकामेन} प्रज्ञापारमितायां शिक्षितव्यम्/ यथा पूर्वस्यां दिशि 02821 एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां वदिक्ष्व् अध ऊर्ध्वं प्रत्येकं गङ्गानदी- 02901 वालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् यावद् अनुपधिशेषनिर्वाणधाअतौ 02902 {प्रतिष्ठापयितुकामेन} बोधिसत्त्वेन माहासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्॥ 02903 [इति पुण्यज्ञानसहगतः कोष्ठागारोपमः॥] 02904 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणा- 02905 n अनुप्राप्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} संस्कृतासंस्कृतानां धर्माणां पारं 02906 गन्तुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वधर्माणाम् अतीतानागतप्रत्युत्पन्नानां 02907 तथागतानाम् अवबोद्धुकामेन धर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन 02908 {प्रज्ञापारमितायां शिक्षितव्यम्/}॥ [इति बोधिपक्षसहगतो महामार्गोपमः॥] 02909 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन 02910 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवताम् उपस्थापकेन भवितुकामेन 02911 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन 02912 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} महापरिवारेण भवितुकामेन बोधिसत्त्वपरिवारं 02913 प्रतिलब्धुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} दक्षिणां परिशोधयितुकाअमेन 02914 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} मात्सर्यचित्तं निग्रहीतुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} 02915 दौःशील्यचित्तम् अनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} व्यापादचित्त- 02916 m अनुत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} कौशीद्यचित्तम् उत्स्रष्टकामेन 02917 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिप्तुर बोधिसत्त्वेन महासत्त्वेन} विक्षिप्तचित्तं निश्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} 02918 दौष्प्रज्ञचित्तम् अप्रपञ्चितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वान् दानमय- 02919 पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन शीलमयपुण्यक्रियावस्तुनि 03001 {प्रतिष्ठापयितुकामेन} भावनामयपुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} वैयावृत्यसहगते चौपधिके 03002 पुण्यक्रियावस्तुनि {प्रतिष्ठापयितुकामेन} {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03003 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पञ्च चक्षूंष्य् उत्पादयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ कतमानि पञ्च 03004 यद् उत मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयितुकामेन 03005 {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03006 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् 03007 भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ एवं दक्षीणस्यां दिशि दिव्येन चक्षुषा 03008 गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यं} 03009 {{एवं पश्चिमायाम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् उत्तरस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् उत्तरपूर्वस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवं पूर्वदक्षिणस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवं दक्षिणपश्चिमायाम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवं पश्चिमोत्तरस्याम् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् अधस्ताद् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं/ एवम् उपरिष्टाद् दिशि दिव्येन चक्षुषा गङ्गानदीवालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यं}}/ 03010 यांश् च ते बुद्धानां बह्गवन्तो धर्मान् bhëante तान् धर्मान् दिव्येन 03011 श्रोत्रेण श्रोतुकामेन तेषाञ् च बुद्धानां भगवतं चेतसैव चित्तं यथाभूतं 03012 परिज्ञातुकामेन तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वता- 03013 m अनुस्मर्तुकामेन तेषाञ् च बुद्धानाम् ऋद्धिविकुर्वितं द्रष्टुकामेन {प्रज्ञापारमितायाम् शिक्षितव्यम्}/ 03014 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यांस् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु 03015 धर्मान् bhëante tä श्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान् 03016 सन्धारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03017 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्तुकामेन 03018 अनागतानाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ ये 03101 चैतर्हि समन्ताद् दशदिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते 03102 यापयन्ति तेषाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}॥ 03103 [इति शमथविपश्यनासहगतो यानोपमः॥] 03104 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यत् किञ्चिद् दशसु दिक्षु बुद्धैर् भगवद्भिर् bhëitaæ bhëyate 03105 bhëi«yate च यद् इदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् इतिवृत्तकं 03106 जातकं वैपुल्याद्भुता धर्मा अवदानम् उपदेशाः यच् च श्रावकैर् न श्रुतं तत् सर्व- 03107 m उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तु- 03108 कामेन परेभ्यश् च विस्तरेण सम्प्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} 03109 यत् किञ्चित् पूर्वस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च 03110 तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय 03111 प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ यत् 03112 किञ्चिद् दक्षिणस्यां दिशि {{बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् पश्चिमायां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् उत्तरस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् उत्तरपूर्वस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् पूर्वदक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् दक्षिणपश्चिमायां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् पश्चिमोत्तरस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यत् किञ्चिद् अधस्ताद् दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 03113 {{यत् किञ्चिद् ऊर्ध्वं दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्}}॥ [इति धारणीप्रतिभानसहगतः 03114 प्रस्नवणोपमः॥] 03115 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} यानि पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोक- 03116 धातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति 03117 तानि सर्वाण्य् अवभासयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ यानि दक्षिणस्यां दिशि 03118 {{गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ यानि अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 03119 {{यानि उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु अन्धकारतमिस्राणि यत्र सूर्याचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्}}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गानदीवालुको- 03120 पमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं 03121 धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां 03201 प्रतिष्ठापयितुकामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ ये दक्षिणस्यां दिशि {{गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 03202 {{ये उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वा नानाबुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं सङ्घशब्दं संश्रावयितुकामेन ताम्श् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम् }}॥ 03203 [इति धर्मोद्दानसहगत आनन्दशब्दोपमः/] 03204 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} ये पूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु 03205 सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति 03206 {प्रज्ञापारमितायां शिक्षितव्यम्}/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं 03207 प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः 03208 सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो 03209 विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे 03210 प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे {प्रतिष्ठापयिष्यामीति} दुष्- 03211 प्रज्ञान् प्रज्ञास्कन्धे {प्रतिष्ठापयिष्यामीति} अविमुक्तान् विमुतिस्कन्धे {प्रतिष्ठापयिष्यामीति} अवि- 03212 मुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे {प्रतिष्ठापयिष्यामीति} अट्टष्टसत्यान् स्रोत- 03213 आपत्तिफले {प्रतिष्ठापयिष्यामीति} सकृदागामिफले अनागामिफले अर्हत्त्वे {प्रतिष्ठापयिष्यामीति} 03214 प्रत्येकबोधौ {प्रतिष्ठापयिष्यामीति} अनुत्तरायां सम्यक्संबोधौ {प्रतिष्ठापयिष्यामीति} बोधिसत्त्वेन 03215 प्रज्ञापारमितायां शिक्षितव्यम्/ ये दक्षिणस्यां दिशि {{गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये उत्तरपूर्वस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पूर्वदक्षिणस्यां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये दक्षिणपश्चिमायां दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये पश्चिमोत्तरस्याम् दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ ये अधस्ताद् दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 03216 {{ये ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकदातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यनीति प्रज्ञापारमितायां शिक्षितव्यम्/ एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति नग्नाश् चैलानि प्रतिलप्स्यन्त इति जिघत्सिताः सत्त्वाः पूर्णपात्रा भ्विष्यन्तीति अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्ते इति दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तान् विमुतिस्कन्धे प्रतिष्ठापयिष्यामीति अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शन्स्कन्धे प्रतिष्ठापयिष्यामीति अट्टष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 03217 [इति एकायनमार्गसहगतो नदीस्रोतोपमः॥] 03218 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} तथागतेर्यापथे शिक्षितुमामेन {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं 03219 {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन} प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्/ कदा न्व् अहं नागा- 03301 वलोकितम् अवलोकयिष्यामीति किम् इत्य् अहं पृथिवीं चतुरङ्गुलम् अस्पृशन् 03302 पद्भ्यां गच्छेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन 03303 प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्/ किम् इत्य् अहं चातु- 03304 र्महाराजकायिकैस् त्रयस्त्रिंशैर् यामैर्स् तुषितैर् निर्माणरतिभिः परनिर्मितवश- 03305 वर्तिभिर् ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपारिषद्यैः परीत्ताभैः अप्रमाणाभै- 03306 r आभास्वरैः परीत्तशुभैर् अप्रमाणशुभैः शुभकृत्स्नैर् अनभ्रकैः पुण्यप्रसवै- 03307 r बृहत्फलैर् असंज्ञिसत्त्वैः शुद्धावासैर् अस्पृहैर् अतपैः सदृशैः सुदर्शनैर् अक- 03308 निष्ठैश् च परिवृतः पुरस्कृतो ऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर् बोधिमण्ड- 03309 द्रुममूलम् उपसंक्रमेयम् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}/ किम् इति ये चातु- 03310 र्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता {{निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना }} 03311 अकनिष्ठाश् च देवाः बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुर् इति 03312 {प्रज्ञापारमितायाम् शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}/ किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभि- 03313 संबुद्धस्य गच्छतो वा तिष्ठतो वा निषणस्य शयानस्य वा स पृथिवीप्रदेशो 03314 वज्रमयः सन्तिष्ठते इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्}/ किम् इत्य् अहं यत्रैव दिवसे 03315 निष्क्रामेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयम् इति/ 03401 तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयम् इति/ धर्मचक्रं च मे प्रवर्तयमानस्या- 03402 संख्येयानाम् अप्रमेयाणां सत्त्वानां चिरजो विगतमलं धर्मेषु धर्मचक्षु- 03403 r विमुच्येद् इति/ असंख्येयानाम् अप्रमेयाणां सत्त्वानाम् अनुपादायास्रवेभ्य- 03404 Ó चित्तानि विमुच्येयुर् इति/ असंख्येया अप्रमेयाः सत्त्वा अविनिवर्तनीया 03405 भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति 03406 मे ऽप्रमेयो ऽसंख्येयः श्रावकसंङ्हः स्याद् इत्य् अप्रमेयाः असंख्येयाः सत्त्वा एकधर्म- 03407 देशनाया एकासनिका बोधिसत्त्वा भवेयुर् अविनिवर्तनीया अनुत्तरायाः 03408 सम्यक्संबोधेर् इति/ असंख्येयश् चाप्रमेयश् च बोधिसत्त्वसंघो भवेद् इति/ 03409 अपरिमितं चायुःप्रमाणं भवेद् इति/ अपरिमिता च प्रभासम्पद् भवेद् इति/ 03410 {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य 03411 तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न 03412 भवेयुर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभि- 03413 संबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता भवेयुर् यद् अन्यबुद्धक्षेत्रस्था 03414 बुद्धा भगवन्तः एवम् उदानम् उदानयेयुः/ साधु शमः साधु दमः साधु संयमः 03415 साधु चीर्णब्रह्मचर्यावासः साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03416 पुनर् अपरं {शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां एवम् उपपरीक्षितव्यम्}/ किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानम् अपि न स्यात् सह 03417 श्रवनेन च मे नामधेयस्य ये दशसु दिक्शु गङ्गानदीवालुकोपमेषु लोकधातुषु 03418 सत्त्वास् ते नियता भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति {प्रज्ञापारमितायां शिक्षितव्यम्}/ 03501 यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 03502 चरन् इमान् गुणान् उत्पादयति तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ 03503 महाराजानस् ते एवं चिन्तयन्ति वयम् अस्मै बोधिसत्त्वाय चत्वारि पात्राणि 03504 दास्यामः/ यथा दत्तानि पूर्वकैर् महाराजैः पूर्वकाणां तथागतानां 03505 त्रयस्त्रिंशाश् च देवा आत्तमनस्का भवन्ति यामास् तुषिता निमाणरतयः 03506 परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति/ वयम् अस्य बोधि- 03507 सत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति/ एवम् आसुराः 03508 कायाः परिहास्यन्ते/ दिव्याः कायाः अभिवर्धिष्यन्ते आत्तमनस्काश् च 03509 त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति/ ब्रह्मपारिषद्या ब्रह्मपुरोहिता 03510 महाब्रह्माणः आत्तमनस्का भवन्ति/ परीत्ताभा अप्रमाणाभाश् च 03511 आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्य- 03512 प्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सदृशाः 03513 सुदर्शना अकनिष्ठाश् च देशास् तेषाम् एवं भवति/ वयम् एनम् अभिसंबुद्धम् अध्ये- 03514 षिष्यामो धर्मचक्रप्रवर्तनाय/ 03515 यस्मिन् समये शारिप्तुर बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 03516 चरन् विवर्धते षड्भिः पारमिताभिः तस्मिन् समये आत्तमनस्का 03517 भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य माता- 03518 पितरौ भ्विष्यामो भार्यापुत्रज्ञातिसालोहिता इति/ 03519 आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास् त्रयस्त्रिंशा देवा 03601 यामास् तुषिता देवा {{निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणा ब्रह्मपारिषद्याः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः सदृशाः सुदर्शना }} अकनिष्ठाश् च देवा 03602 बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन/ 03603 अथ यः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ब्रन्मचारी 03604 भवति/ न संयोजनीयैर् धर्मैः संप्रयुज्यते/ तस्यैवं भवति अब्रह्मचारिणः 03605 स खलु पुनः कामान् प्रतिसेवमानस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो 03606 भवति कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेः/ तस्मात् तर्हि 03607 बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहाद् अभिनिष्क्रम्यानुत्तरा सम्यक्- 03608 संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा॥ एवम् उक्ते आयुष्मान् शारिपुत्रो 03609 भगवन्तम् एतद् अवोचत्॥ किं पुनर् भगवन् अवश्यं बोधिसत्त्वस्य माता- 03610 पितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर् भवितव्यम्/ एवम् उक्ते 03611 भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ केषांचिच् छारिपुत्र बोधिसत्त्वानां 03612 महासत्त्वानां मातापित्रौ भवतः भार्यापुत्रज्ञातिसालोहिता वा 03613 केषाञ्चिद् बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्म- 03614 चर्यासमादानन्ते कुमारभूता एव बोधिसत्त्व चारिकां चरन्तो ऽनुत्तरां 03615 सम्य्कसंबोधिम् अभिसंबुध्यन्ते/ केचिद् बोधिसत्त्वा महासत्त्वा उपाय- 03616 कौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरायां सम्यक्- 03701 संबोधिम् अभिसंबुध्यन्ते/ तद् यथापि नाम शारिपुत्र दक्षो मायाकारो 03702 वा मायाकारान्तेवासी वा सुशिक्षितो भवेत् मायायाम्/ स पञ्च काम- 03703 गुणान् अभिनिर्माय तैः पञ्चभिः कामगुणै रमेत krŬet परिचरेत्/ तत् 03704 किं मन्यसे शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्ते- 03705 वासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः/ 03706 शारिपुत्र आह/ नो हीदं भगवन्/ भगवान् आह/ एवम् एव शारिपुत्र 03707 बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुंक्ते 03708 सत्त्वानां परिपाकहेतोः/ न पुनर् बोधिसत्त्वो महासत्त्वः कामगुणै- 03709 r लिप्यते/ अनेन पर्यायेन बोधिसत्त्वो महासत्त्वः कामानाम् अवर्णं 03710 bhëate आदीप्ताः कामाः जुगुप्सिताः कामाः बधकाः कामाः 03711 प्रत्यर्थिकाः कामाः/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्व- 03712 परिपाकहेतोः पञ्च कामगुणान् उपाददाति॥ [इति धर्मकामसहगतो 03713 महामेघोपमः॥] [इति उक्तश् चित्तोत्पादः॥] 03714 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कथं भगवन् 03715 बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्/ एवम् उक्ते भग- 03716 वान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारिपुत्र बोधिसत्त्वो महासत्त्वः 03717 प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति 03718 बोधिसत्त्वनामापि न समनुपश्यति/ बोधिसत्त्वचर्याम् अपि न समनु- 03719 पश्यति/ प्रज्ञापारमिताम् अपि न समनुपश्यति/ रूपम् अपि न समनु- 03720 पश्यति/ एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति/ 03801 तत् कस्य हेतोः/ तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन 03802 शून्यः प्रज्ञापारमितास्वभावेन शून्यः/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ 03803 तथा हि शून्यतया न रूपं शून्यं न वेदना न संज्ञा न संस्कारा न विज्ञानं 03804 शून्यतया शून्यं नान्यत्र रूपाच् छून्यता नाप्य् अत्र वेदनायाः शून्यता नान्यत्र 03805 संज्ञायाः शून्यता नान्यत्र संस्कारेभ्यः शून्यता नान्यत्र विज्ञानाच् छून्यता/ 03806 तत् कस्य हेतोः/ रूपम् एव शून्यता वेदनैव शून्यता संज्ञैव शून्यता 03807 संस्कारा एव शून्यता विज्ञानम् एव शून्यता शून्यतैव रूपं शून्यतैव वेदना 03808 शून्यतैव संज्ञा शून्यतैव संस्काराः शून्यतैव विज्ञानम्/ तत् कस्य हेतोः/ 03809 तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति/ नाममात्रम् इदं यद् इदं 03810 प्रज्ञापारमितेति नाममात्रम् इदं रूपं वेदना संज्ञा संस्काराः विज्ञानम्/ 03811 तथा हि मायोपं रूपं वेदना संज्ञा संस्कारा विज्ञानं माया च नाममात्रं 03812 न देशस्था न प्रदेशस्था असहसम्भूतं वितथदर्शनम्/ मायादर्शन- 03813 स्वभावस्य हि नोत्पादो न निरोधः/ न संक्लेशो न व्यवदानम्/ एवं 03814 प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति 03815 निरोधम् अपि न समनुपश्यति/ संक्लेशम् अपि न समनुपश्यति/ व्यव- 03816 दानम् अपि न समनुपश्यति/ तत् कस्य हेतोः/ तथा हि कृत्रिमं नाम 03817 प्रतिधर्मम्/ ते च कल्पिताः/ आगन्तुकेन नामधेयेन व्यवह्रियन्ते/ 03818 तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति 03819 असमनुपश्यन् नाभिनिविशते/ पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापार- 03820 मितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति/ 03821 नाममात्रम् इदं यद् उत बोधिर् इति/ नाम{मात्रम् इदं यद् उत} प्रज्ञा- 03901 पारमितेति/ नाम{मात्रम् इदं यद् उत} प्रज्ञापारमितायां चर्येति/ नाम{मात्रम् इदं यद् उत} रूपम् इति/ नाम{मात्रम् इदं यद् उत} 03902 वेदनेति/ नाम{मात्रम् इदं यद् उत} संज्ञेति/ नाम{मात्रम् इदं यद् उत} संस्कारा इति/ नाम {मात्रम् इदं यद् उत} विज्ञानम् इति/ 03903 तद् यथापि नाम शारिपुत्र आत्मेति चोच्यते/ न चात्मा उपलभ्यते/ 03904 न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यन्ते/ 03905 अनुपलम्भशून्यताम् उपादाय/ तत् कस्य हेतोस् तथा हि बोधिसत्त्वस् तम् अपि 03906 न समनुपश्यति येनाभिनिविशेत/ एवं चरन् बोधिसत्त्वो महासत्त्वः 03907 प्रज्ञापारमितायां चरति/ सचेच् छारिपुत्रायं जम्बुद्वीपः परिपूर्णो भवे- 03908 c छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणु- 03909 वनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा 03910 सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां 03911 नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गण- 03912 नाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ एवं शारिपुत्र प्रज्ञा- 03913 पारमितायां चर्तो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावक- 03914 प्रत्येकबुद्धानां प्रज्ञाम् अभिभवति/ तत् कस्य हेतोः/ तथा हि शारिप्तुर 03915 या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता/ तिष्ठतु 03916 शारिपुत्रायं जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः/ 03917 सचेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारि- 03918 पुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः {{तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} तिष्ठतु शारिपुत्र 03919 त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशै- 03920 r भिक्षुभिः/ सचेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोक- 03921 धातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः {{तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} {{सचेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} स- 03922 चेच् छारिपुत्र पश्चिमायां दिशि {{गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/ सचेच् छारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} 03923 {{सचेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद् यथापि नाम नलवनं वा वेणुवनं वा इक्षुवणं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि नोपैति/}} 03924 अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ येयं भगवन् 04001 स्रोतआपन्नस्य प्रज्ञा सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा 04002 बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा 04003 सर्वा एताः प्रज्ञाञ् अभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः/ न 04004 च भगवन्न् अभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरण- 04005 m उपलभ्यते विशेषो वा/ तत् कथं पुनर् भगवन् या बोधिसत्त्वस्यैकदिवस- 04006 भाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां 04007 प्रज्ञाम् अभिभवति/ एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ तत् 04008 किं मन्यसे शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापार- 04009 मितायां चरतः एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता 04010 सवज्ञतायां चरतः सर्वसत्त्वानां अर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्ध्वा 04011 सर्वसत्त्वाः परिनिर्वापयितव्या इति/ अपि नु शारिपुत्र तेन कृत्येन 04012 सर्वश्रावकप्रत्येकबुद्धानां प्रत्युपस्थिता/ शारिपुत्र आह/ नो हीदं 04013 भगवन्/ भगवान् आह/ तत् किं मन्यसे शारिपुत्र अपि नु सर्वश्रावक- 04014 प्रत्येकबुद्धानाम् एवं भवति/ अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य 04015 सर्वसत्त्वनिरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति/ शारिपुत्र 04016 आह/ नो हीदं भगवन्/ भगवान् आह/ तद् अनेनापि ते शारिपुत्र 04017 पर्यायेणैवं वेदितव्यम्/ येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधि- 04018 सत्त्वस्य प्रज्ञाया एकदिवसभावितायाः शततमीम् अपि कलां {{नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अपि उपनिशाम् अपि}} 04019 नोपैति/ 04020 तत् किं मन्यसे शारिपुत्र अपि नु सस्र्वश्रावकप्रत्येकबुद्धानाम् एवं 04021 भवति/ षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य 04022 दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टा- 04023 दशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य 04101 अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति/ शारि- 04102 पुत्र आह/ नो हीदं भगवन्/ भवगान् आह/ बोधिसत्त्वस्य महा- 04103 सत्त्वस्य पुनः शारिपुत्रैवं भवत्य् अहं षट्सु पारमितासु चरित्वा सत्त्वान् 04104 परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् परिनिर्वापयिष्यामीति/ तद् यथापि 04105 नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जंबु- 04106 द्वीपो ऽवभास्येतेति ममाभया जम्बुद्वीपः स्फुटो भवेद् इति/ एवम् एव 04107 शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति एकस्याप्य् अहं षट्सु पार- 04108 मितासु चरित्वा सत्त्वान् परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् परिनिर्वापयि- 04109 ष्यामीति/ तद् यथापि नाम शारिपुत्र सूर्यमण्डलम् उदयत् सर्वजम्बुद्वीप- 04110 m अवभासेन स्फुटीकरोति/ एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः 04111 षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य {{बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान्}} सत्त्वान् 04112 परिनिर्वापयति/ 04113 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कथं भगवन् 04114 बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्त- 04115 नीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति/ एवम् उक्ते भगवान् Ã- 04116 युष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारिपुत्र बोधिसत्त्वो महासत्त्वः 04117 प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ता- 04118 प्रणिहितेषु धर्मेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति अविनि- 04119 वर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति/ 04120 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कतमस्यां भग- 04121 वन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येक- 04201 बुद्धानां दक्षिणीयो भवति/ एवम् उक्ते भगवान् आयुष्मन्तं शारिप्तुरम् एतद् a- 04202 वोचत्/ प्रथमचित्तोत्पादम् उपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः 04203 षट्सु पारमितासु चरन् यावदा बोधिमण्डाद् अत्रान्तरे सततसमितं सर्व- 04204 श्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति/ तत् कस्य हेतोः/ तथा हि 04205 शारिप्तुर बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके 04206 प्रादुर्भावो भवति/ यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां 04207 शिक्षाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमा- 04208 णानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां 04209 चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां 04210 पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् ÃryëÂÃÇgasya 04211 मार्गस्य लोके प्रादुर्भावो भवति/ चतुर्णां वैशारद्यानां लोके प्रादुर्भावो 04212 भवति/ चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति/ षण्णां पार- 04213 मितानां दशानां तथागतबलानां अष्टादशानाम् आवेणिकानां बुद्धधर्माणां 04214 लोके प्रादुर्भावो भवति/ एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात् 04215 क्षत्रियमहाशालकुलानि प्रज्ञायन्ते ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते 04216 गृहपतिमहाशालकुलानि प्रज्ञायन्ते चातुर्महाराजकायिका देवाः प्रज्ञा- 04217 यन्ते/ त्रयस्त्रिंशा देवाः प्रज्ञायन्ते/ यामा देवाः प्रज्ञायन्ते/ {{निर्माणरतयो देवाः प्रज्ञायन्ते/ परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते/ ब्रह्मकायिका देवाः प्रज्ञायन्ते/ ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते/ महाब्रह्माणा देवाः प्रज्ञायन्ते/ ब्रह्मपारिषद्या देवाः प्रज्ञायन्ते/ परीत्ताभा देवाः प्रज्ञायन्ते/ अप्रमाणाभा देवाः प्रज्ञायन्ते/ आभास्वरा देवाः प्रज्ञायन्ते/ परीत्तशुभा देवाः प्रज्ञायन्ते/ अप्रमाणशुभा देवाः प्रज्ञायन्ते/ शुभकृत्स्ना देवाः प्रज्ञायन्ते/ अनभ्रका देवाः प्रज्ञायन्ते/ पुण्यप्रसवा देवाः प्रज्ञायन्ते/ बृहत्फला देवाः प्रज्ञायन्ते/ असंज्ञिसत्त्वा देवाः प्रज्ञायन्ते/ शुद्धावासा देवाः प्रज्ञायन्ते/ अस्पृहा देवाः प्रज्ञायन्ते/ अतपाः देवाः प्रज्ञायन्ते/ सदृशा देवाः प्रज्ञायन्ते/ सुदर्शना देवाः प्रज्ञायन्ते/}} 04218 अकनिष्ठा देवाः 04219 प्रज्ञायन्ते/ आकाशानन्त्यायतना देवाः प्रज्ञायन्ते/ विज्ञानानन्त्या- 04301 यतना {देवाः प्रज्ञायन्ते/} आकिञ्चन्यायतना {देवाः प्रज्ञायन्ते/} नैवसंज्ञानासंज्ञायतना {देवाः प्रज्ञायन्ते/} 04302 स्रोतआपन्ना लोके उत्पद्यन्ते/ सकृदागामिनो {लोके उत्पद्यन्ते/} अनागमिनो 04303 {लोके उत्पद्यन्ते/} अर्हन्तो {लोके उत्पद्यन्ते/} प्रत्येकबुद्धा {लोके उत्पद्यन्ते/} बोधिसत्त्वा {लोके उत्पद्यन्ते/} तथा- 04304 गता अर्हन्तः सम्यक्संबुद्धा {लोके उत्पद्यन्ते/} 04305 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ किं पुनर् भगवन् 04306 बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति/ भगवान् आह/ न हि 04307 शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति/ तत् कस्य हेतोः/ 04308 अत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य/ तत् कस्य हेतोः/ दायकः 04309 शारिपुत्र बोधिसत्त्वो महासत्त्वः/ कस्य दायकः/ कुशलानां धर्माणां 04310 दायकः/ कतमेषां कुशलानां धर्माणां दायकः/ यद् उत दशानां कुश- 04311 लानां कर्मपथानां {{पञ्चानां शिक्षाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् ÃryëÂÃÇgasya}} मार्गस्य चतुर्णां वैशारद्यानां चतसृणां 04312 प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशाना- 04313 m आवेणिकानां बुद्धधर्माणां दायकः॥ [इति प्रतिपत्त्यववादः॥] 04314 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कथं युज्य- 04315 मानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति 04316 वक्तव्यः/ एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारि- 04317 पुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः/ 04401 वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः/ संज्ञा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04402 विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04403 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश् चक्षुः{शून्यतायां युक्तो युक्त इति वक्तव्यः/} श्रोत्र{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04404 घ्राण{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जिह्वा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} काय{शून्यतायां युक्तो युक्त इति वक्तव्यः/} मनः{शून्यतायां युक्तो युक्त इति वक्तव्यः/} रूप{शून्यतायां युक्तो युक्त इति वक्तव्यः/} शब्द{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04405 गन्ध{शून्यतायां युक्तो युक्त इति वक्तव्यः/} रस{शून्यतायां युक्तो युक्त इति वक्तव्यः/} स्प्रष्टव्य{शून्यतायां युक्तो युक्त इति वक्तव्यः/} धर्म{शून्यतायां युक्तो युक्त इति वक्तव्यः/} चक्षुर्विज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04406 श्रोत्रविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} घ्राणविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जिह्वाविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04407 कायविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} मनोविज्ञानधातु{शून्यतायां युक्तो युक्त इति वक्तव्यः/} दुःख{शून्यतायां युक्तो युक्त इति वक्तव्यः/} समुदय{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04408 निरोध{शून्यतायां युक्तो युक्त इति वक्तव्यः/} मार्ग{शून्यतायां युक्तो युक्त इति वक्तव्यः/} अविद्या{शून्यतायां युक्तो युक्त इति वक्तव्यः/} संस्कार{शून्यतायां युक्तो युक्त इति वक्तव्यः/} विज्ञान{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04409 नामरूप{शून्यतायां युक्तो युक्त इति वक्तव्यः/} षडायतन{शून्यतायां युक्तो युक्त इति वक्तव्यः/} स्पर्श{शून्यतायां युक्तो युक्त इति वक्तव्यः/} वेदना{शून्यतायां युक्तो युक्त इति वक्तव्यः/} तृष्णा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} 04410 उपादान{शून्यतायां युक्तो युक्त इति वक्तव्यः/} भव{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जाति{शून्यतायां युक्तो युक्त इति वक्तव्यः/} जरामरणशोकपरिदेवदुःख- 04411 दौर्मनस्योपायास{शून्यतायां युक्तो युक्त इति वक्तव्यः}॥ 04412 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् a- 04413 ध्यात्म{शून्यतायां युक्तो युक्त इति वक्तव्यः/} बहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} अध्यात्मबहिर्धा{शून्यतायां युक्तो युक्त इति वक्तव्यः/} यावत् परभावशून्य- 04414 तायां युक्तो युक्त इति वक्तव्यः/ एवं हि शारिपुत्र बोधिसत्त्वो महा- 04415 सत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति 04416 वक्तव्यः/ स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधि- 04417 सत्त्वो महासत्त्वो युक्त इति वक्तव्यो ऽयुक्त इति/ तत् कस्य हेतोः/ तथा 04418 हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा 04419 अयुक्तम् इति वा समनुपश्यति॥ [इति दुःखसत्याववादः॥] 04420 स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति/ न 04501 वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पाद- 04502 धर्मिणीं {वा निरोधधर्मिणीं वा समनुपश्यति}/ न संस्कारानुत्पादधर्मिणो {वा निरोधधर्मिणिणो वा समनुपश्यति}/ न विज्ञानम् उत्पाद- 04503 धर्मि {वा निरोधधर्मि वा समनुपश्यति}/ न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति/ 04504 न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति/ न 04505 संज्ञां {संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति}/ न संस्कारान् {संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति}/ न विज्ञानम् {संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति}/ 04506 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समव- 04507 सरतीति समनुपश्यति/ न वेदना संज्ञायां {समवसरतीति समनुपश्यति}/ न संज्ञा संस्कारेषु 04508 {समवसरतीति समनुपश्यति}/ न संस्कारा विज्ञाने {समवसरन्तीति समनुपश्यति}/ न विज्ञानं धर्मे {समवसरतीति समनुपश्यति}/ न धर्मः 04509 क्वचिद् धर्मे समवसरतीति समनुपश्यति/ तत् कस्य हेतोः/ न हि कश्चि- 04510 d धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय/ तत् कस्य हेतोः/ 04511 तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्/ या वेदनायाः शून्यता 04512 न सा वेदना/ या संज्ञायाः शून्यता न सा संज्ञा/ या संस्काराणां 04513 शून्यता न ते संस्काराः/ या विज्ञानस्य शून्यता न तद् विज्ञानम्/ तत् कस्य 04514 हेतोः/ तथा हि या रूपशून्यता न सा रूपयति/ या वेदनाशून्यता न 04515 सा वेदयति/ या संज्ञाशून्यता न सा संजानीते/ या संस्कारशून्यता 04601 न साभिसंस्कारोति/ या विज्ञानशून्यता न सा विजानाति/ तत् कस्य 04602 हेतोः/ तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता/ नान्या शून्यता अन्य- 04603 d रूपम्/ रूपम् एव शून्यता शून्यतैव रूपम्/ नान्या वेदना अन्या शून्यता/ 04604 नान्या शून्यता अन्या वेदना/ वेदनैव शून्यता शून्यतैव वेदना/ नान्या 04605 संज्ञा अन्या शून्यता/ नान्या शून्यता अन्या संज्ञा/ संज्ञैव शून्यता 04606 शून्यतैव संज्ञा/ नान्ये संस्कारा अन्या शून्यता/ नान्या शून्यता 04607 अन्ये संस्काराः/ संस्कारा एव शून्यता शून्यतैव संस्काराः/ नान्यद् 04608 विज्ञानम् अन्या शून्यता/ नान्या शून्यता अन्यद् विज्ञानम्/ विज्ञानम् एव 04609 शून्यता शून्यतैव विज्ञानम्/ [इति समुदयसत्याववादः॥] 04610 शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते/ न संक्लिश्यते न व्यव- 04611 दायते/ न हीयते न वर्धते/ नातीता नागता न प्रत्युत्पन्ना/ या च 04612 ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्काराः न विज्ञानं न पृथिवी- 04613 धातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षु- 04614 r आयतनं न रूपायतनं न श्रोत्रायतनं न शब्दायतनं न घ्राणायतनं न 04615 गन्धायतनं न जिह्वायतनं न रसायतनं न कायायतनं न स्प्रष्टव्यायतनं न 04616 मनआयतनं न धर्मायतनम्/ न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञान- 04617 धातुः/ न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः/ न घ्राणधातुर् न 04618 गन्धधातुर् न घ्राणविज्ञानधातुः/ न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान- 04619 धातुः/ न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः/ न मनोधातुर् न 04620 धर्मधातुर् न मनोविज्ञानधतुः/ नाविद्योत्पादो नाविद्यानिरोधः/ न 04621 संस्कारोत्पादो न संस्कारनिरोधः/ 04622 {{न विज्ञानोत्पादो न विज्ञाननिरोधः/ न नामरूपोत्पादो न नामरूपनिरोधः/ न षडायतनोत्पादो न षडायतननिरोधः/ न स्पर्शोत्पादो न स्पर्शनिरोधः/ न वेदनोत्पादो न वेदनानिरोधः/ न तृष्णोत्पादो न तृष्णानिरोधः/ नोपादानोत्पादो नोपादाननिरोधः/ न भवोत्पादो न भवनिरोधः/ न जात्युत्पादो न जातिनिरोधः/}} 04701 न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरा- 04702 मरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः न दुःखं न समुदयो 04703 न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्ना न स्रोत- 04704 आपत्तिफलम् न सकृदागामी न सकृदागामिफलम्/ नानागामी 04705 नानागामिफलं नार्हत्त्वं नार्हत्त्वफलम् न प्रत्येकबुद्धा न प्रत्येकबोधिः 04706 न बुद्धो न बोधिः/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापार- 04707 मितायां चरन् युत्को युक्त इति वक्तव्यः/ [इति निरोधसत्याववादः॥] 04708 स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त 04709 इति वा आत्मानं समनुपश्यति/ न शीलपारमितायां युक्त इति वा 04710 अयुक्त इति वा समनुपश्यति/ न क्षान्ति{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न वीर्य{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न 04711 ध्यान{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न प्रज्ञा{पारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति}/ न रूपे युक्त इति वा अयुक्त इति वा 04712 समनुपश्यति/ न वेदनायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न संज्ञायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न 04713 संस्कारेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न विज्ञाने युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चक्षुषि युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न 04714 श्रोत्रे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न घ्राणे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न जिह्वायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न काये 04715 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न मनसि युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न रूपे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न शब्दे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ 04716 न गन्धे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न रसे युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न स्प्रष्टव्ये युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न धर्मे 04717 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न स्मृत्युपस्ह्तानेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न सम्यक्प्रहाणेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न ऋद्धि- 04718 पादेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नेन्द्रियेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न बलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न बोध्यङ्गे 04719 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न मार्गेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चस्तुर्षु सत्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चतुर्षु 04720 वैशारद्येषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न चतसृषु प्रतिसंवित्सु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ नाभिज्ञासु 04721 युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न दशसु तथागतबलेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ nëÂÃdaÓasv आवेणिकेषु 04801 बुद्धधर्मेषु युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ यावन् न सर्वाकारज्ञतायां युक्त {इति वा अयुक्त इति वा समनुपश्यति}/ न सर्वज्ञज्ञाने 04802 युक्त इति वा अयुक्त इति वा समनुपश्यति/ तद् अनेनापि ते शारि- 04803 पुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां 04804 युक्तो युक्त इति वक्तव्यः॥ 04805 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 04806 शून्यतां शून्यतया योजयति न शून्यतायोगम्/ नानिमित्तम् अनि- 04807 मित्तेन योजयति नानिमित्तयोगम्/ नाप्रणिहितम् अप्रणिहितेन 04808 योजयति नाप्रणिहितयोगम्/ तत् कस्य हेतोः/ तथा हि शून्यता न 04809 योगो नायोगः एवम् अनिमित्तम् अप्रणिहितं न योगो नायोगः/ एवं 04810 युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त 04811 इति वक्तव्यः/ 04812 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् 04813 धर्माणां स्वलक्षणशून्यताम् अवतरति/ एवम् अवतरन् न रूपं योजयति 04814 न वियोजयति न वेदनां योजयति न वियोजयति/ न संज्ञां {योजयति न वियोजयति}/ 04815 न संस्कारान् {योजयति न वियोजयति}/ न विज्ञानं {योजयति न वियोजयति}/ न रूपं पूर्वान्तेन {योजयति न वियोजयति}/ पूर्वा- 04816 न्तम् एव न समनुपश्यति/ न रूपम् अपरान्तेन {योजयति न वियोजयति}/ अपरान्तम् एव न 04817 समनुपश्यति/ न रूपं प्रत्युत्पन्नेन {योजयति न वियोजयति}/ प्रत्युत्पन्नम् एव न समनुपश्यति/ 04818 न वेदनां पूर्वान्तेन {योजयति न वियोजयति}/ पूर्वान्तम् एव न समनुपश्यति/ न वेदना- 04901 m अपरान्तेन {योजयति न वियोजयति} अपरान्तम् एव न समनुपश्यति/ न वेदनां प्रत्युत्पन्नेन 04902 योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ 04903 {{न संज्ञां पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न संज्ञां अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ न संस्कारान् पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न संस्कारान् अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/ 04904 न विज्ञानं पूर्वान्तेन योजयति न वियोजयति/ पूर्वान्तम् एव न समनुपश्यति/ न विज्ञानं अपरान्तेन योजयति न वियोजयति/ अपरान्तम् एव न समनुपश्यति/ न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति प्रत्युत्पन्नम् एव न समनुपश्यति/}} 04905 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 04906 पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति/ न 04907 प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति/ नापरान्तं पूर्वा- 04908 न्तेन वा प्रत्युत्पन्नेन वा योजयति/ न पूर्वान्तम् अपरान्तेन वा प्रत्युत्प- 04909 न्नेन वा योजयति/ अध्वशून्यताम् उपादाय एवं युज्यमानः शारि- 04910 पुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/ 04911 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं 04912 युज्यते यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति/ 04913 अनीतम् एव न समनुपश्यति कथम् अतीतेन सर्वाकारज्ञतां योजयति/ 04914 न सर्वाकारज्ञताम् अनागतेन योजयति/ अनागतम् एव न समनुपश्यति 04915 कथम् अनागतेन सर्वाकारज्ञतां योजयति/ न सर्वाकारज्ञतां प्रत्युत्पन्नेन 04916 योजयति/ प्रत्युत्पन्नम् एव न समनुपश्यति कथं प्रत्युत्पन्नेन सर्वाकार- 04917 ज्ञतां योजयति/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा- 04918 पारमितायां युक्त इति वक्तव्यः॥ 04919 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 05001 रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति/ न वेदनां 05002 सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति/ न संज्ञां 05003 {सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति}/ न संस्कारां {सर्वाकारज्ञतया योजयति संस्कारां एव न समनुपश्यति}/ न विज्ञानं {सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति}/ न चक्षुः {सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति}/ न 05004 श्रोत्रं {सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति}/ न घ्राणं {सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति}/ न जिह्वां {सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति}/ न कायं {सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति}/ न मनः {सर्वाकारज्ञतया योजयति मनो एव न समनुपश्यति}/ 05005 न रूपं {सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति}/ न शब्दान् {सर्वाकारज्ञतया योजयति शब्दान् एव न समनुपश्यति}/ न गन्धान् {सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति}/ न रसान् {सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति}/ न स्प्रष्टव्यं 05006 {सर्वाकारज्ञतया योजयति स्प्रष्टव्यम् एव न समनुपश्यति}/ न धर्मान् {सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति}/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः 05007 प्रज्ञापारमितायां युक्त इति वक्तव्यः/ 05008 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 05009 दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न 05010 समनुपश्यति/ न शीलपारमितां सर्वाकारज्ञतया योजयति शील- 05011 पारमिताम् एव न समनुपश्यति/ 05012 {{न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति/ न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति/ न ध्यानपारमितां सर्वाकारज्ञतया योजयति ध्यानपारमिताम् एव न समनुपश्यति/ न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति/ न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति/ न सम्यक्प्रहाणानि सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति/ न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति/ न इन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति/ न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति/ न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति/ न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति/ न प्रतिसंविदः सर्वाकारज्ञतया योजयति प्रतिसंविदो एव न समनुपश्यति/ न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति/ न अभिज्ञाः सर्वाकारज्ञतया योजयति अभिज्ञा एव न समनुपश्यति/ न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति/}} 05013 nëÂÃdaÓÃveïikÃn बुद्ध- 05014 धर्मान् सर्वाकारज्ञतया योजयति अष्टाअदशावेणिकान् बुद्धधर्मान् एव 05015 न समनुपश्यति/ एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञा- 05016 पारमितायां युक्त इति वक्तव्यः/ 05101 पुनर् अपरं शाइपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 05102 बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति/ न सर्वा- 05103 कारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति/ 05104 न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति/ न 05105 सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति/ 05106 तत् कस्य हेतोः/ बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः/ 05107 बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः/ एवं युज्यमानः 05108 शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/ 05109 [इति बुद्धरत्नाववादः॥] 05110 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 05111 रूपं भवतीति योजयति न रूपं विभवतीति योजयति/ न वेदना 05112 भवतीति योजयति न वेदना विभवतीति योजयति/ 05113 {{न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति/ न संस्कारा भवन्तीति योजयति न संस्कारा विभवन्तीति योजयति/ न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति}}/ न रूपं नित्यम् इति योज- 05114 यति न रूपम् अनित्यम् इति योजयति/ न रूपं सुखम् इति योजयति न 05115 रूपं दुःखम् इति योजयति/ न रूपम् आत्मेति योअजयति न रूपम् अनात्मेति 05116 योजयति/ न रूपं शान्तम् इति योजयति न रूपम् अशान्तम् इति 05117 योजयति/ न वेदना नित्येति योजयति न वेदना अनित्येति 05118 योजयति/ न वेदना सुखेति योजयति न वेदना दुःखेति 05201 योजयति/ न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति/ 05202 न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति/ 05203 न संज्ञा {{नित्येति योजयति न संज्ञा अनित्येति योजयति/ न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति/ न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति/ न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति}}/ न संस्कारा नित्या इति योजयति न संस्कारा अनित्या 05204 इति योजयति/ न संस्काराः सुखा इति योजयति न संस्कारा दुःखा 05205 इति योजयति/ न संस्कारा आत्मान इति योजयति न संस्कारा 05206 अनात्मान इति योजयति/ न संस्काराः शान्ता इति योजयति 05207 न संस्कारा अशान्ता इति योजयति/ न विज्ञानं {{नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति/ न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति/ न विज्ञानम् आत्मेति योअजयति न विज्ञानम् अनात्मेति योजयति/ न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति}}/ 05208 न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति/ 05209 न रूपं सनिमित्तम् इति वा चरति न रूपम् अनिमित्तम् इति वा 05210 चरति/ न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहित- 05211 m इति वा चरति/ न वेदना शून्येति वा चरति न वेदना 05212 अशून्येति वा चरति/ न वेदना सनिमित्तेति वा चरति न वेदना 05213 अनिमित्तेति वा चरति/ न वेदना सप्रणिहितेति वा चरति न 05214 वेदना अप्रणिहितेति वा चरति/ न संज्ञा {{शून्येति वा चरति न संज्ञा अशून्येति वा चरति/ न संज्ञा सनिमित्तेति वा चरति न संज्ञा अनिमित्तेति वा चरति/ न संज्ञा सप्रणिहितेति वा चरति न संज्ञा अप्रणिहितेति वा चरति}}/ न संस्काराः 05215 शून्या {{इति वा चरति न संस्कारा अशून्या इति वा चरति/ न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति वा चरति/ न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति}}/ न विज्ञानं शून्यम् {{इति योजयति न विज्ञानम् अशून्यम् इति योजयति/ न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति/ न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति/}}/ य एवं चरति स प्रज्ञा- 05216 पारमितायां चरतीति नोपैति न चरतीति नोपैति चरति च न 05217 चरति चेति नोपैति नैव चरति न न चरतीति नोपैति/ एवं 05218 चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः/ 05301 पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न 05302 दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति/ न शीलपार- 05303 मितायाः कृतशः प्रज्ञापारमितायां चरति/ न क्षान्तिपारमितायाः 05304 {कृतशः प्रज्ञापारमितायां चरति}/ न वीर्यपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}/ न ध्यानपारमितायाः {कृतशः प्रज्ञापारमितायां चरति}/ न 05305 प्रज्ञापारमितायाः {कृतशः प्रज्ञापारमितायां चरति}/ नाविनिवर्तनीयभूमेः {कृतशः प्रज्ञापारमितायां चरति}/ न सत्त्वपरि- 05306 पाकहेतोः {कृतशः प्रज्ञापारमितायां चरति}/ न बुद्धक्षेत्रपरिशुद्धिहेतोः {कृतशः प्रज्ञापारमितायां चरति}/ न दशानां तथा- 05307 गतबलानां {कृतशः प्रज्ञापारमितायां चरति}/ न चतुर्णां वैशारद्यानां {कृतशः प्रज्ञापारमितायां चरति}/ न चतसृणां प्रति- 05308 संविदां {कृतशः प्रज्ञापारमितायां चरति}/ nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां {कृतशः प्रज्ञापारमितायां चरति}/ नाध्यात्म- 05309 शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न बहिर्धाशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नाध्यात्मबहिर्धाशून्य- 05310 तायाः {कृतशः प्रज्ञापारमितायां चरति}/ न शून्यताशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न महाशून्यतायाः 05311 {कृतशः प्रज्ञापारमितायां चरति}/ न परमार्थशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न संस्कृतशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ 05312 नात्यन्तशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नानवराग्रशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नानव- 05313 कारशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न प्रकृतिशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न सर्वधर्म- 05314 शून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न स्वलक्षणशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ नानुपलम्भशून्य- 05315 तायाः {कृतशः प्रज्ञापारमितायां चरति}/ नाभावस्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न भावशून्यतायाः 05316 {कृतशः प्रज्ञापारमितायां चरति}/ नाभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न स्वभावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न पर- 05317 भावशून्यतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न तथतायाः {कृतशः प्रज्ञापारमितायां चरति}/ न धर्मधातोः {कृतशः प्रज्ञापारमितायां चरति}/ न 05318 भूतकोटेः {कृतशः प्रज्ञापारमितायां चरति}/ तत् कस्य हेतोः/ न हि बोधिसत्त्वो महासत्त्वः प्रज्ञा- 05319 पारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति/ एवं शारिपुत्र 05320 बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः 05321 प्रज्ञापारमितायां चरति/ न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापार- 05322 मितायां चरति/ न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति/ 05401 न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति/ न ऋद्धिविधेः 05402 कृतशः प्रज्ञापारमितायां चरति/ तत् कस्य हेतोः/ तथा हि प्रज्ञा- 05403 पारमितायां चरन् प्रज्ञापारमिताम् एव न समनुपश्यति/ कुत एव 05404 बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः/ एवं हि शारिप्तुर बोधि- 05405 सत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः/ 05406 पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो 05407 नैवं भवति/ अहं दिव्येन चक्षुषा पूर्वस्यं दिशि गङ्गानदीवालुकोपमेषु 05408 लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् 05409 श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवास- 05410 m अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र {बोधिसत्त्वस्य} 05411 महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा दक्षिणस्यां दिशि 05412 {{गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामिति तेषाम् एव च चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति/ एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति/ अहं दिव्येन चक्षुषा}} 05413 ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं 05414 ज्ञास्यामीति दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति तेषाम् एव च 05415 चित्तानि ज्ञास्यामीति/ तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या 05416 गत्वा धर्मं देशयिष्यामीति/ 05501 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अप्रमेयान् a- 05502 संख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः/ 05503 एवं हि शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः 05504 पापीयान् अवतारं न लभते/ सर्वे चास्यान्ये ऽपि लौकिका ये केचित् 05505 क्लेशास् ते सर्वे दलिता भवन्ति/ ये ऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा 05506 भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते याप- 05507 यन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च 05508 चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः 05509 परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा 05510 अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना 05511 अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा 05512 अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं {बोधिसत्त्वं} महासत्त्वं 05513 रक्षन्ति/ मा खल्व् अस्य {बोधिसत्त्वस्य} महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्/ ये ऽप्य् अस्य 05514 केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति/ तत् कस्य हेतोः/ 05515 तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति/ ये ऽपि ते शारिपुत्र दक्षिणस्यां दिशि 05516 {{बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्/ ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति/ तत् कस्य हेतोः/ तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति/}}ù@ 05601 {{ये ऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्/ ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति/ तत् कस्य हेतोः/ तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति/ ये ऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायं कार्षीत्/ ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति/ तत् कस्य हेतोः/ तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति/}} येऽपि ते शारिपुत्र 05602 उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्त- 05603 s तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति/ ये च तेषां श्रावका 05604 ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा 05605 देवास् ते ऽपि तस्य {बोधिसत्त्वस्य} महासत्त्वस्य रक्षां कुर्वन्ति/ मा खल्व् अस्य 05606 {बोधिसत्त्वस्य} महासत्त्वस्यान्तरायो भूद् इति/ 05607 {{येऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति/ ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति/ येऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति/ ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति/ येऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति/ ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति/ येऽपि ते शारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति/ ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति/}} 05608 {{येऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति/ ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति/ मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो भूद् इति/}} 05609 पुनर् अपरं शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतः अल्प- 05610 कृच्छ्रेण धारणीमुखानि समाधिमुखानि चामुखीभवन्ति सर्वोपपत्त्याय- 05611 तनेषु च तथागतान् अर्हतः सम्य्कसंबुद्धान् आरागयति ननु कदाचिद् बुद्धै- 05612 r भगवद्भिर् विरहितो भवति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति/ 05613 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति 05614 वक्तव्यः/ 05615 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो 05616 नैवं भवति/ अस्ति स कश्चिद् धर्मो यो धर्मैः सह संयुज्यते वा विसं- 05617 युज्यते वा/ 05618 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं 05619 भवति/ कश्चिद् अहं क्षिप्रतरं धर्मधातुम् अभिसंबुध्येयं वा न वाभि- 05701 संबुध्येयम्/ तत् कस्य हेतोः/ न हि धर्मधातुर् धर्मधातुनाभिसंबुध्यते/ 05702 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति 05703 वक्तव्यः/ 05704 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् न 05705 किञ्चिद् धर्मधातोर् व्यतिरिक्तं समनुपश्यति नापि धर्मधातोर् धर्मनाना- 05706 करणं करोति/ नाप्य् अस्यैवं भवति अयं धर्मधातुर् एवं प्रतिविध्यते न वा 05707 प्रतिविध्यत इति/ तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन 05708 धर्मेण तां धर्मतां प्रतिविध्येद् इति/ तथा हि स न धर्मधतुं शून्यम् इति 05709 योजयति नाशून्यम् इति योजयति/ एवं हि शारिपुत्र {बोधिसत्त्वो} महा- 05710 सत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः/ 05711 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षु- 05712 र्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति/ न 05713 रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति/ न 05714 चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना 05715 योजयति/ 05801 न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति/ 05802 न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयति/ 05803 न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां श्रोत्रविज्ञानधातुना योजयति/ 05804 न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयति/ 05805 न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति/ 05806 न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति/ 05807 न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयति/ 05808 न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति/ 05809 न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति/ 05810 न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति/ 05811 न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति/ 05812 न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति/ 05813 न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयति/ 05814 न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति/ 05815 न मनोविञानधातुं शून्यतया योजयति न शून्यतां मनोविञानधातुना योजयति/ 05816 तत् कस्य हेतोः/ एष हि शारिपुत्र परमयोगो {बोधिसत्त्वस्य} महासत्त्वस्य 05817 यद् उत शून्यतायोगः/ शून्यतायां शारिपुत्र चरन् {बोधिसत्त्वो} महासत्त्वो 05818 न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान् 05819 परिपाचयति क्षिप्रं चानुत्तरां सम्य्कसंबोधिम् अभिसंबुध्यते/ 05820 ये केचिच् छारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य योगास् तेषां प्रज्ञापारमिता- 05821 योगो ऽग्र आख्यायते श्रेष्ठ आख्यायते वरः प्रवर उत्तमो ऽनुत्तरो ऽसमो- 05822 'समसमः प्रणीत आख्यायते/ तत् कस्य हेतोः/ निरुत्तरो ह्य् एषः शारिपुत्र 05901 योगो यद् उत प्रज्ञापारमितायोगः शून्यतायोगः अनिमित्तयोगः अप्र- 05902 णिहितयोगः/ एवं युज्यमानः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो व्याकृत इति 05903 धारयितव्यः/ आसन्नीभूतो व्याकरणस्य/ एवं युज्यमानः शारिपुत्र 05904 {बोधिसत्त्वो} महासत्त्वः अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं करिष्यति न 05905 चास्यैवं भविष्यति मां बुद्धा भगवन्तो व्याकरिष्यन्तीति/ अहम् आसन्नी- 05906 भूतो व्याकरणस्येति/ अहं बुद्धक्षेत्रं परिशोधयिष्यामीति/ अहं 05907 सत्त्वान् परिपाचयिष्यामीति/ अहम् अनुत्तरां सम्यक्संबोदिम् अभिसंबुध्य 05908 धर्मचक्रं प्रवर्तयिष्यामीति/ तत् कस्य हेतोः/ तथा हि स धर्मधातुं न 05909 विविक्तीकरोति न च धर्मधातोर् अन्यधर्मं समनुपश्यति यः प्रज्ञापार- 05910 मितायां चरेत् यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत अनुत्तरायां सम्यक्- 05911 संबोधौ/ तत् कस्य हेतोः/ तथा हि {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापार- 05912 मितायां चरतो न सत्त्वसंज्ञोत्पद्यते/ तत् कस्य हेतोः/ तथा ह्य् अत्यन्ततया 05913 सत्त्वो नोत्पद्यते न निरुध्यते अनुत्पादानिरोधधर्मत्वात्/ यस्य 05914 च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति/ एवं चरन् 05915 {बोधिसत्त्वो} महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति/ सत्त्वशून्य- 05916 तया प्रज्ञापारमितायां चरति/ सत्त्वानुपलब्ध्या प्रज्ञापारमितायां 05917 चरति/ सत्त्वविविक्ततया प्रज्ञापारमितायां चरति/ एवं हि शारिपुत्र 05918 {बोधिसत्त्वानां} महासत्त्वानां परमयोगो यद् उत शून्यतायोगः सर्वान् अन्यान् योगा- 05919 n अभिभूयावतिष्ठते/ अत्र हि शारिपुत्र योगे चरन् {बोधिसत्त्वो} महासत्त्वो 06001 महामैत्रीम् अभिनिर्हरति न च मात्सर्यचित्तम् उत्पादयति/ न दौःशौल्य- 06002 चित्तम् {उत्पादयति}/ न व्यापादचित्तम् {उत्पादयति}/ न कुशीदचित्तम् {उत्पादयति}/ न विक्षिप्त- 06003 चित्तम् {उत्पादयति}/ न दौष्प्रज्ञचित्तम् {उत्पादयति}॥ [इति धर्म्मरत्नाववादः॥] 06004 एवम् उक्ते आयुस्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ यो भगवन् 06005 {बोधिसत्त्वो} महासत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश् च्युत 06006 इहोपपद्यते/ इतो वा च्युतः कुत्रोपपत्स्यते/ एवम् उक्ते भगवान् Ã- 06007 युष्मन्तं शारिपुत्रम् एतद् अवोचत्/ यः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो ऽनेन 06008 प्रज्ञापारमिताविहारेण विहरति स इतश् च्युत इहैव बुद्धक्षेत्रे उपपद्यते 06009 अन्येभ्यो वा बुद्धक्षेत्रेभ्यश् च्युतस् तुषितेभ्यो वा देवेभ्यश् च्युत इहोपपद्यते॥ 06010 [इति bodhisatvëÂamaka÷//] 06011 तत्र शारिपुत्र यो ऽयं {बोधिसत्त्वो} महासत्त्वो मनुष्येभ्य एव च्युत्वा 06012 मनुष्याणाम् एव सभागतायाम् उपपद्यते तस्य {बोधिसत्त्वस्य} महासत्त्वस्या- 06013 विनिवर्तनीयान् {बोधिसत्त्वान्} महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि 06014 भवन्ति/ न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यते/ न चास्य 06015 धारणीमुखम् अभिमुखीभवति न च समाधिमुखम्/ यत् पुनः शारिपुत्र 06016 एवं वदसि यो भगवन् {बोधिसत्त्वो} महासत्त्व इमं प्रज्ञापारमिता- 06017 योगं समापद्यते स इतश् च्युतः कुत्रोपपत्स्यत इति/ यः शारिपुत्र {बोधिसत्त्वो} 06018 महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते स इतो बुद्धक्षेत्राच् च्युतः 06101 बुद्धक्षेताद् बुद्धक्षेत्रं संक्रमिष्यति/ तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरा- 06102 गयिष्यति/ न कदाचिद् बुद्धविरहितो भविष्यति॥ [इति बोधिसत्त्व- 06103 श्रद्धानुसारी॥] 06104 यः पुनः शारिपुत्रायं {बोधिसत्त्वो} महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत 06105 इहोपपद्यते तस्य तीक्ष्णानीन्द्रियाणि भवन्ति/ स क्षिप्रम् इमं 06106 योगम् आपद्यते यद् उत प्रज्ञापारमितायोगम्/ तस्य जातिव्यतिवृत्तस्याप्य् अमी 06107 गम्भीरगम्भीरा धर्मा अभिमुखीभवन्ति/ स पश्चात् प्रज्ञापारमितायोगं 06108 समाअपद्यते/ यत्र यत्र बुद्धक्षेत्रे उपपद्यते तत्र तत्र तथागतान् अर्हतः 06109 सम्यक्संबुद्धान् आरागयिष्यति/ यः पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः तुषि- 06110 तेभ्यो देवेभ्यश् च्युत्वा इहोपपन्नो भवति तस्यापि पटुतराणीन्द्रियाणि 06111 भवन्ति/ अविप्रमुषिताः ष पारमिताः सर्वधारणीसमाधिमुखानि 06112 चाभिमुखीभवन्ति॥ [इति बोधिसत्त्वधर्मानुसारी॥] 06113 सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां चरन्तो घटमाना 06114 व्यायच्छन्तः सत्त्वपरिपाकायोपायकौशल्यबलेन स्रोतआपत्तिफलं साक्षात्- 06115 कुर्वन्ति/ न च ते न मन्यन्ते इति स्रोतआपन्नः/ सन्ति {शारिपुत्र बोधिसत्त्वा} महा- 06116 सत्त्वा अनुपायकुशला ये चत्वारि ध्यानानि निष्पादयन्ति पारमितासु 06117 च चरन्ति/ तेन च ध्यानलाभेन दीर्घायुष्केषु देवेषूपपद्यन्ते सचेत् 06118 ततश् च्युत्वा मनुष्येषु देवेषु वा उपपद्यन्ते बुद्धांश् च भगवत आरागयि- 06201 ष्यन्ति तेषाम् अपि धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि/ सन्ति {शारिपुत्र बोधिसत्त्वा} 06202 महासत्त्वा ध्यानानि च समापद्यन्ते प्रज्ञापारमितायां च चरन्ति/ ते 06203 चानुपायकौशल्येन ध्यानान्य् उत्सृज्य कामधाताव् उपपद्यन्ते तेषाम् अपि शारि- 06204 पुत्र {बोधिसत्त्वानां} महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि॥ [इति 06205 द्वितीयतृतीयफलप्रतिपन्नकः श्रद्धाधिमुक्तः॥] 06206 सन्ति {शारिपुत्र बोधिसत्त्वा} महसत्त्वाश् चत्वारि ध्यानान्य् उत्पाद्य चत्वार्यप्रमाणानि समा- 06207 पद्यन्ते/ चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणऋद्धि- 06208 पादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यन्ते/ महाकारुणिका उपाय- 06209 कौशल्येन चोपपद्यन्ते न ध्यानवशेन नाप्रमाणवशेन नारूप्यसमा- 06210 पत्तिवशेन तत्र चोपपद्यन्ते यत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयि- 06211 ष्यन्ति/ ते पुनः प्रज्ञापारमिताविहारेणाविरहिता इहैव भद्रकल्पे 06212 अनुत्तरां सम्य्कसंबोधिम् अभिसंभोत्स्यन्ते॥ [इति द्वितीयतृतीयफलप्रति- 06213 पन्नको दृष्टिप्राप्तः॥] 06214 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा एकजातिप्रतिबद्धा ये प्रज्ञापारमितायां 06215 चरन्त उपायकौशल्येन चत्वारि ध्यानानि समापद्यन्ते/ चत्वार्य् a- 06216 प्रमाणानि चतस्र आरुप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादे- 06217 न्द्रियबलबोध्यङ्गमार्गान् भावयन्ति/ शून्यतासमाधिं समापद्यन्ते/ 06218 अनिमित्तसमाधिं समापद्यन्ते/ अप्रणिहितसमाधिं समापद्यन्ते/ 06301 न च तेषां वशेन गच्छन्ति संमुखीभूतांश् च बुद्धान् भगवत आरागयित्वा 06302 तत्र ब्रह्मचर्यं चरित्वा पुनर् एव तुषितानां देवानां सभागगतायै उपपद्यन्ते/ 06303 ते तत्र यावद् आयुस् तिष्ठन्ति/ ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः 06304 स्मृतिमन्तः संप्रजानन्तो अनेकैर् देवकोटीनियुतशतसहस्रैः परिवृताः पुर- 06305 स्कृता इहोपपत्तिं सर्शयित्वा नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसं- 06306 बुद्ध्यन्ते॥ [इति सकृदागामी॥] 06307 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनो ये न कामधातौ 06308 न रूपधातौ नारूप्यधाताव् उपपद्यन्ते/ अपि तु बुद्धक्षेत्रेण बुद्धक्षेत्रं 06309 संक्रामन्ति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरूकुर्वन्तो 06310 मानयन्तः पूजयन्तः/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां 06311 लाभिनस् ते ताभिर् अभिज्ञाभिर् vikrŬanto बुद्धक्षेत्रेण बुद्धक्षेत्रं 06312 संक्रामन्ति येषु बुद्धक्षेत्रेषु न श्रावकप्रत्येकबुद्धयानस्य प्रज्ञप्ति- 06313 r अप्य् अस्ति/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभि- 06314 ज्ञाभिर् vikrŬanto बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेष्व् a- 06401 मितम् आयुः/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनः ये 06402 लोकधातोर् लोकधातुं संक्रामन्ति ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो 06403 न धर्मशब्दो न सङ्घशब्दस् तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं च सङ्घशब्दं च 06404 सत्त्वानां संश्रावयन्ति/ त्रयाणां च रत्नानां वर्णं bhëante/ ते तेन 06405 बुद्धशब्देन धर्मशब्देन सङ्घशब्देन ततश् च्युता यत्र यत्र बुद्धा भगवन्तो 06406 भवन्ति ते तत्र तत्रोपपद्यन्ते॥ [इति अनागामी॥] 06407 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश् चत्वारि ध्यानानि उत्पाद्य चत्वार्य् अप्रमाणानि 06408 चतस्र आरूप्यसमापत्तीः समापद्यन्ते ते चोपायकौशल्येन समन्वा- 06409 गताः समाधिसमापत्तिभ्यो निवृत्य कामधाताव् उपपद्यन्ते क्षत्रियमहा- 06410 शालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु वा 06411 उपपद्यन्ते सत्त्वपरिपाकाय// [इति अयं मनुष्यकुलं कुलः॥] 06412 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश् चत्वारि ध्यानानि समापद्यन्ते चत्वार्य् अप्रमा- 06413 णानि चतस्र आरूप्यसमापत्तीः समापद्यन्ते/ ते ऽप्य् उपायकौशल्य- 06414 बलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकाना- 06415 m अपि देवानां सभागतायै उपपद्यन्ते/ त्रयस्त्रिंशानां यामानां तुषितानां 06416 निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्ते/ ते 06501 तत्र स्थित्वा सत्त्वान् परिपाचयन्ति बुद्धक्षेत्रं च परिशोधयन्ति 06502 बुद्धांश् च भगवत आरागयन्ति/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वाश् चत्वारि 06503 ध्यानानि उत्पाद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः समा- 06504 पद्यन्ते/ ते ततश् च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावद् अकनिष्ठे 06505 उपपद्यन्ते/ ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस् तेषु ब्रह्मभवनेषु 06506 तिष्ठन्ति/ ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति/ ये च 06507 तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तांस् तथागतान् 06508 धर्मचक्रप्रवर्तनायाध्येषयन्ति॥ [इति देवकुलं कुलः॥] 06509 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावद् अष्टादशाना- 06510 m आवेणिकानां बुद्धधर्माणां लाभिनस् तेषां चानुरोधाय चरन्ति/ चतुर्णा- 06511 m आर्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति/ ते पुनर् बोधि- 06512 सत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः॥ [इत्य् अकवीचिकः॥] 06513 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय चतुर्णां ध्यानानां 06514 लाभिनो भवन्ति/ चतुर्णाम् अप्रमाणानां लाभिनो भवन्ति/ चतसृणा- 06515 m आरूप्यसमापत्तीनां लाभिनो भवन्ति/ स्मृत्युपस्थानसम्यक्प्रहाण- 06516 र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति/ बलवैशारद्यप्रतिसंविदा- 06601 वेणिकबुद्धधर्मान् प्रतिलभन्ते/ उपायकौशल्येन ब्रह्मकायिकेषु देवेषु 06602 यावद् अकनिष्ठेषु देवेषूपपद्यन्ते/ तत्र चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य 06603 सत्त्वानाम् अर्थं कुर्वन्ति॥ [इत्य् अन्तरापरिनिर्वायी॥] 06604 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैवानुत्तरां सम्यक्संबोधिम् अभि- 06605 संबुध्यन्ते/ धर्मचक्रं प्रवर्तयन्त्य् अप्रमेयाणाम् असंख्येयानां सत्त्वानां चार्थं 06606 कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति तेषां परिनिर्वृतानां 06607 कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति॥ [इत्य् उपपद्यपरिनिर्वायी॥] 06608 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्पारमितासु चरन्तो लोकधातोर् लोक- 06609 धातुं संक्रामन्ति/ तत्र च सत्त्वान् बोधये प्रतिष्ठापयिष्यन्ति/ 06610 ते नित्यम् उद्युक्ताः सत्त्वानां कृतशो न कदाचिद् अनर्थसंहितां वाचं 06611 bhëante/ सत्त्वानां कृतशो नित्यम् उद्युक्ता बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रा- 06612 मन्ति/ ते ऽपि {बोधिसत्त्वा} महासत्त्वाः सत्त्वानां कृतशो ऽसंख्येयैर् अप्रमेयैः 06613 कल्पैर् जानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् a- 06614 भिसंस्कारपरिनिर्वायी॥] 06615 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यासम् अव- 06616 क्रामन्ति/ अविनिवर्तनीयभूमौ वा अवतिष्ठन्ते/ सर्वबुद्धधर्मान् 06701 वा समुदानयन्ति॥ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादेनैव 06702 प्रज्ञापारमितायां योगम् आपद्यन्ते/ ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशत- 06703 सहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं स्वबुद्धक्षेत्रपरिशोधनाय संक्रामन्ति/ 06704 नानाबुद्धक्षेत्रेषु चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अनभि- 06705 संस्कारपरिनिर्वायी॥] 06706 सन्ति {शारिपुत्र बोधिसत्त्वा} महसत्त्वा ये षट्सु परिमितासु चरन्तश् चक्रवर्तिनो भूत्वा 06707 दानपारमितां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानान्य् उपसंहरिष्यन्ति 06708 अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः/ एवं गन्धमाल्यविलेपनचूर्णधूप- 06709 ÓayanÃsanopÃÓrayag­hadhanadhÃnyamaïimuktÃsuvarïarÆpyapravìÃbharaïÃni 06710 जीवितोपकरणानि उपसंहरिष्यन्ति/ यावद् दशकुशलकर्मपथेषु सत्त्वान् 06711 प्रतिष्ठाप्य ब्रह्मकायिकेषु यावद् अकनिष्ठेषु देवेषूपपद्यमाना नानाबुद्ध- 06712 क्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अकनिष्ठपरमः॥] 06713 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये चत्वारि ध्यानानि निष्पाद्य ध्यानेभ्यः परि- 06714 हीणाः प्रथमं ध्यानम् आसाद्य ब्रह्मकायिकेषु देवेषूपपद्यन्ते/ ते पुन- 06715 r ध्यानानि निष्पाद्याकनिष्ठेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां 06716 सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति प्लुतः॥] 06801 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ब्रह्मलोकाच् च्युत्वा शुद्धावासेषूपपद्यन्ते/ ते 06802 शुद्धावासानाम् एकं वा द्वे वा स्थाने विलंध्याकनिष्ठेषु देवेषूपपद्य 06803 नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इत्य् अर्धप्लुतः॥] 06804 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये तथागतसदृशम् आत्मभावम् अभिनिर्माय तुषितभवनं 06805 परिशोध्य ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्योपायकौशल्येन 06806 नैरयिकाणां सत्त्वानां धर्मं देशयन्ति तिर्यग्योनिगतानां सत्त्वानां धर्मं 06807 देशयन्ति यमलौकिकानां सत्त्वानां धर्मं देशयन्ति/ सन्ति {शारिपुत्र बोधिसत्त्वा} महा- 06808 सत्त्वा ये षट्सु परिमितासु स्थित्वा यादृशस् तथागतकायस् तादृशम् आत्म- 06809 भावम् अभिनिर्माय गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वानां 06810 धर्मं देशयन्ति तथागतांश् च पर्युपासते बुद्धक्षेत्रं च निष्पा- 06811 दयन्ति धर्मं च शृण्वन्ति/ एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमाया- 06812 m उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तर्स्या- 06813 m ऊर्ध्वम् अधः सर्वासु दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु 06814 लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति बुद्धक्षेत्राणि च निष्पादयन्ति 06815 बुद्धांश् च पर्युपासते धर्मं च शृण्वन्ति/ ते तेभ्यो बुद्धक्षेत्रेभ्यो 06816 निर्मितानि निर्माय श्रेष्ठानि विशिष्ठानि अनुत्तराणि बुद्धक्षेत्राणि 06901 निष्पादयन्ति/ एकजातिप्रतिबद्धाश् च {बोधिसत्त्वा} महासत्त्वास् तत्र बुद्ध- 06902 क्षेत्रेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति 06903 सर्वस्थानच्युतः॥] 06904 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ध्यानारूप्यसमापत्तीर् आसादयन्तो ब्रह्मकायि- 06905 केषु यावच् छुभकृत्स्नेषु देवेषूपपद्यन्ते/ तत्र आकाशानन्त्यायतने याव- 06906 d भवाग्रे उपपद्यन्ते/ ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते॥ [इति भवाग्रपरमः॥] 06907 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ध्यानारूप्यसमापत्तीनां लाभिनस् त आकाशा- 06908 नन्त्यायतने यावद् भवाग्रे उपपद्यन्ते/ ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते॥ 06909 [इति रूपवीतरागः॥] 06910 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्पारमितासु चरन्तो द्वात्रिंशन्महा- 06911 पुरुषलक्षणालङ्कृतमूर्तयो निरुत्तरैः परिशुद्धैर् इन्द्रियैः समन्वागता 06912 भवन्ति/ ते तैः परिशुद्धैर् इन्द्रियैः समन्वागता बहुजनस्य प्रियाश् च 06913 भवन्ति मनआपाश् च/ ये पुनः सत्त्वास् तान् {बोधिसत्त्वान्} महासत्त्वान् पश्यन्ति 06914 ते तेनैव चित्तप्रसादेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति/ एवं हि 06915 शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन कायपरिशुद्धये शिक्षितव्यम् वाक्परिशुद्धये 06916 शिक्षितव्यम् मनःपरिशुद्धये शिक्षितव्यम्/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु 06917 पारमितासु चरन्त उत्तप्तानीन्द्रियाणि प्रतिलभन्ते/ ते तैर् उत्तप्तैर् इन्द्रियै- 07001 r नात्मानम् उत्कर्षयन्ति न परान् पेषयन्ति/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथम- 07002 चित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायां स्थित्वा नैवं कदा- 07003 चिद् अपायदुर्गतिविनिपातेषूपपद्यन्ते यावद् अविनिवर्तनीयभूमिम् अनुप्राप्नु- 07004 वन्ति/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय न जातु दश- 07005 कुशलान् कर्मपथान् उत्सृजन्ति यावद् अविनिवर्तनीयां भूमिम् अनुप्राप्नुवन्ति/ 07006 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये दानपारमितायां स्थित्वा राजानश् चक्रवर्तिनो 07007 भूत्वा दानं सत्त्वेभ्यो दत्त्वा तान् एव दशकुशलकर्मपथेषु पतिष्ठापयन्ति/ 07008 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा अने- 07009 कानि चक्रवर्तिराज्यशतानि परिगृह्णन्ति अनेकानि चक्रवर्तिराज्य- 07010 शतसहस्राणि परिगृह्णन्ति/ तत्र स्थित्वा अनेकानि च बुद्धकोटी- 07011 नियुतशतसहस्राणि आरागयन्ति/ तांश् च बुद्धान् भगवतः सत्कुर्वन्ति 07012 गुरूकुर्वन्ति मानयन्ति पूजयन्ति/ ततो ऽनुत्तरां सम्यक्संबोधिम् अभि- 07013 संबुध्यन्ते॥ [इति दृष्टधर्मपरिनिर्वायी॥] 07014 सन्ति {शारिपुत्र बोधिसत्वा} महासत्त्वा ये प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां 07015 लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते ताभिर् vikrŬanta÷ प्रथमं 07016 ध्यानं समापद्यन्ते/ ततो व्युत्थाय निरोधसमापत्तिं समापाद्यन्ते/ 07017 ततो व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते/ {ततो व्युत्थाय} निरोधसमाधिं 07018 {समापद्यन्ते}/ {ततो व्युत्थाय} तृतीयं ध्यानं {समापद्यन्ते}/ {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}/ {ततो व्युत्थाय} 07101 चतुर्थं ध्यानं {समापद्यन्ते}/ {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}/ {ततो व्युत्थाय} आकाशानन्त्या- 07102 यतनं {समापद्यन्ते}/ {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}/{ततो व्युत्थाय} विज्ञानानन्त्यायतनं {समापद्यन्ते}/ 07103 {ततो व्युत्थाय} निरोधसमापत्तिं {समापद्यन्ते}/ {ततो व्युत्थाय} आकिञ्चन्यायतनं {समापद्यन्ते}/ {ततो व्युत्थाय} निरोध- 07104 समापत्तिं {समापद्यन्ते}/ {ततो व्युत्थाय} नैवसंज्ञानासंज्ञायतनं {समापद्यन्ते}/ {ततो व्युत्थाय} निरोधसमा- 07105 पत्तिं {समापद्यन्ते}/ एवं हि शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां 07106 चरन्त उपायकौशल्येनावस्कन्दकेन समाधिं समापद्य नानाबुद्ध- 07107 क्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति कायसाक्षी॥] 07108 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु पारमितासु स्थित्वा सत्त्वानां बुद्धधर्मा- 07109 वभासं कुर्वन्ति/ आत्मनापि बुद्धधर्मावभासेना विरहिता भवन्ति/ 07110 यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ [इति अर्हत्त्वप्रतिपन्नकः॥] 07111 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये ऽबुद्धकेषु लोकधातुषु अपगतश्रावकेषु प्रत्येक- 07112 बोधिम् अभिसंबुध्यन्ते/ त उपायकौशल्येन बह्वनि प्राणिकोटीनियुत- 07113 शतसहस्राणि त्रिषु यानेषु परिपाच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते॥ 07114 [इति प्रत्येकबुद्धः॥] 07115 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबल- 07116 बोध्यङ्गमार्गाणां लाभिनो दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्ध- 07117 धर्माणां लाभिनः/ न च स्रोतआअत्तिफलं प्राप्नुवन्ति न सकृदा- 07201 गामिफलं नानागामिफलं नार्हत्त्वं प्राप्नुवन्ति न प्रत्येकबुद्धत्वं प्राप्नु- 07202 वन्ति/ ते प्रज्ञापारमितायां चरन्त उपायकौशल्येन सर्वसत्त्वान् 07203 मार्गे ऽवतार्य विशोध्य स्रोतआपत्तिफलं प्रापयन्ति/ सकृदागामि- 07204 फलं प्रापयन्ति अनागामिफलं प्रापयन्ति अर्हत्त्वं प्रापयन्ति प्रत्येकां 07205 बोधिं प्रापयन्ति/ स्वयम् असाक्षात्कुर्वन्तः परांस् तत्र प्रतिष्ठापयन्ति॥ 07206 [इति श्रावकप्रत्येकबुद्धमार्गलभ्यानि फलानि॥] 07207 यच् छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां ज्ञानं च प्रकाशं च सानुत्- 07208 पत्तिकधर्मक्षान्तिप्रतिलब्धस्य {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिः/ इति 07209 स्वयम् अप्राप्ते धर्मे परप्रतिष्ठापनम्/ अमी शारिपुत्र {बोधिसत्त्वा} महा- 07210 सत्त्वा अविनिवर्तनीया वेदितव्याः ये अनया प्रज्ञापारमितया विह- 07211 रन्ति॥ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये षट्सु पारमितासु स्थित्वा तुषित- 07212 भवनं विशोधयन्ति/ ते खलु पुनर् बोधिसत्त्वा महासत्त्वा भाद्रकल्पिका 07213 वेदितव्याः/ अमी शारिपुत्र वैवर्तिका {बोधिसत्त्वा} महासत्त्वा येषाम् अयम् उदयो 07214 बुद्धधर्मेषु तस्मात् तर्हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता 07215 सावद्यस्य कायवाङ्मनस्कर्मनो ऽवकाशो न दातव्यः कायवाङ्मन- 07216 स्कर्मपरिशुद्धये च शिक्षितव्यम्/ [इतीदम् अवैवर्तिकबोधिसत्त्वसंघपरि- 07217 दीपनम्/] [इति संघरत्नाववादः॥] 07301 एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ कतमद् भगवन् 07302 सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनस्कर्म/ एवम् उक्ते भगवा- 07303 n आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ इह शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्यैवं 07304 भवति/ कतमः स कायः येन कायेन कायकर्म समारभेय/ कतमा 07305 सा वाग् यया वाक्कर्म समारभेय/ कतमत् तन् मनः येन मनस्कर्म 07306 समारभेय/ एवम् उपपरीक्षमाणः कायम् उपलभते वाचम् उपलभते मन 07307 उपलभते/ अयं शारिप्तुर {बोधिसत्त्वस्य} महासत्त्वस्य कायवाङ्मनस्कर्मसमारम्भः 07308 सावद्यः/ न खलु पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 07309 चरन् कायम् उपलभते न वाचम् उपलभते न मन उपलभते/ येन कायेन 07310 वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्य विक्षेपदौष्प्रज्ञचित्त- 07311 m उत्पादयेत्/ अस्थानम् एतच् छारिपुत्रान् अवकाशो यद् {बोधिसत्त्वो} महासत्त्वः 07312 प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यम् उत्पादयेत्/ नैतत् 07313 स्थानं विद्यते/ तत् कस्य हेतोः/ तथा हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः षट्सु 07314 पारमितासु चरन् कायदौष्ठुल्यं शोधयति वाग्दौष्ठुल्यं शोधयति मनो- 07315 दौष्ठुल्यं शोधयति/ शारिपुत्र आह/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वः 07316 कायवाङ्मनोदौष्ठुल्यं शोधयति/ भगवान् आह/ यतः शारिपुत्र {बोधिसत्त्वो} 07317 महासत्त्वो न कायम् उपलभते न वाचम् उपलभते न मन उपलभते/ 07401 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति/ सचेत् 07402 पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दश कुशला 07403 कर्मपथा अनुवर्तन्ते/ न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति/ 07404 सततसमितं चास्य सर्वसत्त्वेषु महाकरुणाचित्तं प्रत्युपस्थितं भवति/ 07405 एवं हि शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धम् इति 07406 वदामि/ 07407 सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां चरन्तो बोधिमार्गं परि- 07408 शोधयन्तो दानपारमितायां चरन्ति/ शील{पारमितायां चरन्ति}/ क्षान्ति{पारमितायां चरन्ति}/ 07409 वीर्य{पारमितायां चरन्ति}/ ध्यान{पारमितायां चरन्ति}/ प्रज्ञा{पारमितायां चरन्ति}/ शारिपुत्र आह/ कतमो भग- 07410 वन् {बोधिसत्त्वानां} महासत्त्वानां बोधिमार्गः/ भगवान् आह/ यदा शारिपुत्र 07411 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते/ न वाच- 07412 m उपलभते/ न मन उपलभते/ न दानपारमिताम् {उपलभते}/ न शील- 07413 पारमित्ताम् {उपलभते}/ न क्षान्तिपारमिताम् {उपलभते}/ न वीर्यपारमिताम् {उपलभते}/ न 07414 ध्यानपारमिताम् {उपलभते}/ न प्रज्ञापारमिताम् {उपलभते}/ न श्रावकम् {उपलभते}/ न प्रत्येक- 07415 बुद्धम् {उपलभते}/ न बोधिसत्त्वम् {उपलभते}/ न बुद्धम् {उपलभते}/ अयं शारिपुत्र {बोधिसत्त्वस्य} 07416 महासत्त्वस्य बोधिमार्गो यद् उत सर्वधर्मानुपलम्भो ऽनेन मार्गेण गच्छन् 07417 {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् न शक्यो ऽवमर्दितुम्॥ 07418 [इत्य् अशक्त्यववादः॥] 07419 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् 07501 न रूपम् मन्यते/ न वेदनां {मन्यते}/ न संज्ञां {मन्यते}/ न संस्कारान् {मन्यते}/ न विज्ञानं {मन्यते}/ 07502 न पृथिवीधातुं {मन्यते}/ नाब्धातुं {मन्यते}/ न तेजोधातुं {मन्यते}॥ न वायुधातुं {मन्यते}/ 07503 नाकाशधातुं {मन्यते}/ न विज्ञानधातुं {मन्यते}/ न चक्षुर्धातुं {मन्यते}/ न रूपधातुं {मन्यते}/ 07504 न चक्षुर्विज्ञानधातुं {मन्यते}/ न श्रोत्रधातुं {मन्यते}/ न शब्दधातुं {मन्यते}/ न श्रोत्र- 07505 विज्ञानधातुं {मन्यते}/ {{न घ्राणधातुं मन्यते/ न गन्धधातुं मन्यते/ न घ्राणविज्ञानधातुं मन्यते/ न जिह्वाधातुं मन्यते/ न रसधातुं मन्यते/ न जिह्वाविज्ञानधातुं मन्यते/ न कायधातुं मन्यते/ न स्प्रष्टव्यधातुं मन्यते/ न कायविज्ञानधातुं मन्यते/ न मनोधातुं मन्यते/ न धर्मधातुं मन्यते/ न मनोविञानधातुं मन्यते/}} 07506 न स्मृत्युपस्थानानि {मन्यते}/ न 07507 सम्यक्प्रहाणानि {मन्यते}/ न ऋद्धिपादान् {मन्यते}/ नेन्द्रियाणि/ न बलानि {मन्यते}/ न 07508 बोध्यङ्गानि {मन्यते}/ न मार्गं {मन्यते}/ न दानपारमितां {मन्यते}/{{न शीलपारमितां मन्यते/ न क्षान्तिपारमितां मन्यते/ न वीर्यपारमितां मन्यते/ न ध्यानपारमितां मन्यते/}} न प्रज्ञापार- 07509 मितां {मन्यते}/ न वैशारद्यानि {मन्यते}/ न पतिसंविदः {मन्यते}/ न दशतथागतबलानि {मन्यते}/ 07510 nëÂÃdaÓÃveïikÃn बुद्धधर्मान् {मन्यते}/ न स्रोतआपत्तिफलं/ न सकृदा- 07511 गामिफलं/ नानागामिफलं {मन्यते}/ नार्हत्त्वं {मन्यते}/ न प्रत्येकबोधिं {मन्यते}/ न {बोधिसत्त्वं} 07512 महासत्त्वं {मन्यते}/ नानुत्तरां सम्यक्संबोधिं मन्यते/ एवं हि शारिपुत्र 07513 {बोधिसत्त्वो} महासत्त्वः षट्भिः पारमिताभिर् वर्धते/ न च केनचिद् अव- 07514 मृद्यते/ सन्ति {शारिपुत्र बोधिसत्त्वा} महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञानं 07515 परिपूरयन्ति/ येन ज्ञानेन समन्वागतानां सर्वाण्य् अपायद्वाराणि पिथि- 07601 तानि भवन्ति/ नापि मनुष्यदारिद्र्यविपत्तिम् अनुभवन्ति/ नापि 07602 तादृशम् आत्मभावं परिगृह्णन्ति/ येन निन्दनीया भवन्ति सदेवकस्य 07603 लोकस्य// [इत्य् अपरिश्रान्त्यववादः॥] 07604 शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य सर्वज्ञज्ञानम्/ 07605 भगवान् आह/ येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः पूर्वस्यां दिशि 07606 गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां 07607 धर्मदेशनां शृणोति संघं च पर्युपास्ते/ बुद्धक्षेत्रविशुद्धिं च पश्यति/ 07608 एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि {{गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां धर्मदेशनां शृणोति संघं च पर्युपास्ते/ बुद्धक्षेत्रविशुद्धिं च पश्यति}}/ 07609 येन ज्ञानेन समन्वागतानां {बोधिसत्त्वानां} महासत्त्वानां न बुद्ध- 07610 संज्ञा भवति/ न बोधि{संज्ञा भवति} / न श्रावक{संज्ञा भवति} / न प्रत्येकबुद्ध{संज्ञा भवति} / नात्म{संज्ञा भवति} 07611 न पर{संज्ञा भवति} / न बुद्धक्षेत्र{संज्ञा भवति} / येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वो 07612 दानपारमितायां चरति/ {{शीलपारमितायां चरति/ क्षान्तिपारमितायां चरति/ वीर्यपारमितायां चरति/ ध्यानपारमितायां चरति/}} प्रज्ञापारमितायां चरति/ 07613 न च पारमिताम् उपलभते/ येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महासत्त्वः 07614 स्मृत्युपस्ह्तानानि भावयति न च स्मृत्युपस्थानान्य् उपलभते/ सम्यक्- 07615 प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च सम्यक्प्रहाणर्द्धि- 07616 पादेन्द्रियबलबोध्यंगमार्गान् उपलभते/ बलवैशारद्यावेणिकान् बुद्धधर्मान् 07617 समुदानयति न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते/ इदं 07618 शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य ज्ञानं येन ज्ञानेन समन्वागतो {बोधिसत्त्वो} महा- 07619 सत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति/ न च सर्वबुद्धधर्मांश् च मन्यते॥ 07620 [इति प्रतिपत्संपरिग्रहाववादः॥] 07701 सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वा ये पञ्चचक्षूंषि प्रतिलभन्ते परि- 07702 शोधयन्ति/ कतमानि पञ्च यद् उत मांसचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः 07703 धर्मचक्षुः बुद्धचक्षुः/ 07704 शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं मांस- 07705 चक्षुः/ भगवान् आह/ अस्ति शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य मांसचक्षुः 07706 यत् योजनशतं पश्यति/ अस्ति शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य मांस- 07707 चक्षुर् यत् योजनशतद्वयं पश्यति/ अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} जम्बुद्वीपं पश्यति/ अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} 07708 चातुर्द्वीपकं लोकधातुं पश्यति/ अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} सहस्रं लोकधातुं पश्यति/ 07709 अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} द्विसहस्रं लोकधातुं पश्यति/ अस्ति {शारिप्तुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत्} त्रिसहस्रमहा- 07710 साहस्रं लोकधातुं पश्यति/ इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं 07711 मांसचक्षुः/ 07712 शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं दिव्य- 07713 चक्षुः/ भगवान् आह/ यच् छारिपुत्र चातुर्महाराजकायिकानां देवानां 07714 दिव्यचक्षुस् तद् बोधिसत्त्वः प्रजानीते/ यत् त्रयस्त्रिंशानां देवानां 07715 दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते यद् यामानां देवानां दिव्यचक्षुः तद् 07716 बोधिसत्त्वः प्रजानीते/ {{यद् तुषितानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् निर्माणरतीनां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् परनिर्मितवशवर्तिनां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् ब्रह्मकायिकाणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् ब्रह्मपुरोहितानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् ब्रह्मपारिषद्यानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् परीत्ताभानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् अप्रमाणाभानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् आभास्वराणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् शुभकृत्स्नानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् अनभ्रकाणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् पुण्यप्रसवानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् बृहत्फलानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् असंज्ञिसत्त्वानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् शुद्धावासानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् अस्पृहाणां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् अतपानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् सदृशानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् सुदर्शनानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/ यद् अकनिष्ठानां देवानां दिव्यचक्षुः तद् बोधिसत्त्वः प्रजानीते/}} 07801 यत् पुनः शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य दिव्यचक्षुः तच् चातुर्महाराज- 07802 कायिका देवा न प्रजानन्ति/ न त्रयस्त्रिंशा देवाः प्रजानन्ति/ न यामा 07803 देवाः प्रजानन्ति/ {{न तुषिता देवाः प्रजानन्ति/ न निर्माणरतयो देवाः प्रजानन्ति/ न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति/ न ब्रह्मकायिका देवाः प्रजानन्ति/ न ब्रह्मपुरोहिता देवाः प्रजानन्ति/ न ब्रह्मपारिषद्या देवाः प्रजानन्ति/ न परीत्ताभा देवाः प्रजानन्ति/ न अप्रमाणाभा देवाः प्रजानन्ति/ न आभास्वरा देवाः प्रजानन्ति/ न परीत्तशुभा देवाः प्रजानन्ति/ न अप्रमाणशुभा देवाः प्रजानन्ति/ न शुभकृत्स्ना देवाः प्रजानन्ति/ न अनभ्रका देवाः प्रजानन्ति/ न पुण्यप्रसवा देवाः प्रजानन्ति/ न बृहत्फला देवाः प्रजानन्ति/ न असंज्ञिसत्त्वा देवाः प्रजानन्ति/ न शुद्धावासा देवाः प्रजानन्ति/ न अस्पृहा देवाः प्रजानन्ति/ न अतपा देवाः प्रजानन्ति/ न सदृशा देवाः प्रजानन्ति/ न सुदर्शना देवाः प्रजानन्ति/ न अकनिष्ठा देवाः प्रजानन्ति/}} 07804 तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु 07805 लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परि- 07806 शुद्धेन दिव्येन चक्षुषा दक्षिणस्यां {{दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति/ तेनैव परिशुद्धेन दिव्येन चक्षुषा }} 07807 ऊर्ध्वं दिशि गङ्गादनीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोप- 07808 पादं यथाभूतं प्रजानाति/ इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं 07809 दिव्यचक्षुः॥ 07810 शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञा- 07811 चक्षुः/ भगवान् आह/ येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो {बोधिसत्त्वो} 07812 महासत्त्वो न कञ्चिद् धर्मं प्रजानाति संस्कृतं वा असंस्कृतं वा कुशलं वा 07813 अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा 07814 निष्क्लेशं लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानम् वा/ येन 07815 प्रज्ञाचक्षुषा {बोधिसत्त्वेन} महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो 07816 न विज्ञातः/ इदम् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः/ 07901 शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः/ 07902 भगवान् आह/ इह शारिपुत्र {बोधिसत्त्वो} महासत्त्वो धर्मचक्षुषैव जानाति/ 07903 अयं पुद्गलः श्रद्धानुसारी/ अयं पुद्गलो धर्मानुसारी/ अयं पुद्गलः 07904 शून्यताविहारी/ अयं पुद्गलो ऽनिमित्तविहारी/ अयं पुद्गलो ऽप्रणि- 07905 हितविहारी/ अयं पुद्गलः शून्यताविहारी/ अस्य पुद्गलस्य शून्यता- 07906 विमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते/ पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं 07907 प्रेक्षते/ आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति/ 07908 विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति/ सत्कायदृष्टिं 07909 शीलव्रतपरामर्शविचिकित्सां चेति/ अयम् उच्यते पुद्गलः स्रोतआपन्नः/ 07910 स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः 07911 सकृदागामी/ स तेनैव भावनामार्गेणाधिमात्रभावितेन काम- 07912 रागव्यापादप्रहाणादयम् उच्यते पुद्गलो ऽनागामी/ स तेनैव भाव- 07913 नामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानमौद्धत्यं च 07914 प्रहायाम् उच्यते पुद्गलो ऽर्हन्/ अयं पुद्गलो ऽनिमित्तविहारी अस्य 07915 पुद्गलस्यानिमित्तविमोक्षमुखेण पञ्चेन्द्रियाणि उत्पत्स्यन्ते/ {{पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रेक्षते/ आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति/ विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति/ सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति/ अयम् उच्यते पुद्गलः स्रोतआपन्नः/ स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी/ स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणादयम् उच्यते पुद्गलो ऽनागामी/ स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानमौद्धत्यं च प्रहायाम् उच्यते पुद्गलो ऽर्हन्/}} 07916 अयं पुद्गलो ऽप्रणिहितविहारी/ अस्य पुद्गलस्याप्रणिहित- 07917 विमोक्षमुखेण पञ्चेन्द्रियाण्य् उत्पस्त्यन्ते/ {{पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रेक्षते/ आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति/ विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति/ सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति/ अयम् उच्यते पुद्गलः स्रोतआपन्नः/ स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी/ स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणादयम् उच्यते पुद्गलो ऽनागामी/ स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानमौद्धत्यं च प्रहायाम् उच्यते पुद्गलो ऽर्हन्/}} 07918 इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः॥ 08001 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः एवं जानाति यत् किञ्चित् समु- 08002 दयधर्मि सर्वं तन्निरोधधर्मीति प्रजानाति प्रज्ञापारमितायां चरन् पञ्चे- 08003 न्द्रियाणि प्राप्नोति/ इदं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः/ 08004 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्वः एवं जानाति अयं बोधिसत्त्वः 08005 प्रथमचित्तोत्पादिको यो दानपारमितायां वा चरति शीलपार- 08006 मितायां वा चरति स ततः श्रद्धेन्द्रियं प्रतिलभते/ वीर्येन्दिर्यं च/ 08007 स उपायकौशल्येन समन्वागतः संचिन्त्यात्मभावं परिगृह्णाति कुशल- 08008 मूलोपलम्भश् च भवति/ अयं बोधिसत्त्वो ब्राह्मणमहाशालकुलेषूपपत्- 08009 स्यते/ अयं क्षत्रियमहाशालकुलेषू{पपत्स्यते}/ अयं गृहपतिमहाशालकुलेषू{पपत्स्यते}/ 08010 अयं चातुर्महाराजकायिकेषु देवेषू{पपत्स्यते}/ अयं त्रयस्त्रिंशेषु देवेषु{पपत्स्यते}/ अयं 08011 यामेषु देवेषु{पपत्स्यते}/ अयन् तुषितेषु देवेषू{पपत्स्यते}/ अयं निर्माणरतिषु देवेषू{पपत्स्यते}/ 08012 अयं परनिर्मितवशवर्तिषू देवेषू{पपत्स्यते}/ अयं यावद् अकनिष्ठेषु देवेषूपपत्स्यते/ 08013 स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति/ सर्वमुखोपधानेन च सत्त्वान् 08014 प्रत्युपस्थास्यति बुद्धक्षेत्रं च परिशोधयिष्यति/ तथागतांश् चार्हतः सम्यक्- 08015 संबुद्धान् आरागयिष्यति/ सत्करिष्यति गुरूकरिष्यति मानयिष्यति 08016 न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति/ अयं {बोधिसत्त्वो} महसत्त्वो 08017 न निवर्तते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति/ इदं शारि- 08018 पुत्र {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं धर्मचक्षुः/ 08101 पुनर् अपरं शारिपुत्र {बोधिसत्त्वो} महासत्त्व एवं जानाति/ अमी {बोधिसत्त्वा} महा- 08102 सत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ/ अमी बोधिसत्त्वा न 08103 व्याकृताः/ अमी बोधिसत्त्वा अविनिवर्तनीयाः/ अमी बोधिसत्त्वा न 08104 अविनिवर्तनीयाः/ एषां बोधिसत्त्वानाम् अभिज्ञाः परिपूर्णाः/ एषां 08105 बोधिसत्त्वानां न परिपूर्णाः/ अयं बोधिसत्त्वो ऽभिज्ञापरिपूर्णः पूर्वस्यां 08106 दिशि यावद् उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा 08107 तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करोति गुरूकरोति मानयति पूजयति/ 08108 अयं बोधिसत्त्वो नाभिज्ञापरिपूर्णो यावन् न पूजयति/ अयं बोधि- 08109 सत्त्वो ऽभिज्ञानां लाभी भविष्यति/ अयं बोधिसत्त्वो नाभिज्ञानां लाभी 08110 भविष्यति/ अस्य {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति/ अस्य 08111 {बोधिसत्त्वस्य} महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति अनेन बोधिसत्त्वेन सत्त्वाः 08112 परिशोधिताः/ {{अस्य बोधिसत्त्वस्य महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति अनेन बोधिसत्त्वेन सत्त्वाः}} न परिशोधिताः अस्य {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धा 08113 भगवन्तो वर्णं bhëante/ {{अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धा भगवन्तो वर्णं}} न bhëante/ अमी बोधिसत्त्वा बुद्धानां 08114 भगवताम् आसन्नस्थायिनो भविष्यन्ति/ {{अमी बोधिसत्त्वा बुद्धानां भगवताम्}} नासन्नस्थायिनो भविष्यन्ति/ 08115 अस्य बोधिसत्त्वस्य परिमितम् आयुर् भविष्यति/ {अस्य बोधिसत्त्वस्य} अपरिमितम् आयुर् भविष्यति/ 08116 अस्य बोधिसत्त्वस्य परिमितः संघो भविष्यति/ {{अस्य बोधिसत्त्वस्य}} अपरिमितः 08117 संघो भविष्यति/ अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभि- 08118 संबुद्धस्य बोधिसत्त्वसंघो भविष्यति/ {{अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य}} न बोधिसत्त्वसंघो भविष्यति/ 08201 अयं {बोधिसत्त्वो} महासत्त्वो दुष्करचर्यां चरिष्यति/ {{अयं बोधिसत्त्वो महासत्त्वो}} न दुष्करचर्यां 08202 चरिष्यति/ अयं बोधिसत्त्वश् चरमभविकः/ {{अयं बोधिसत्त्वो}} न चरमभविकः/ अयं 08203 बोधिसत्त्वो बोधिमण्डे निषत्स्यते/ {{अयं बोधिसत्त्वो बोधिमण्डे}} न निषत्स्यते/ अस्य बोधिसत्त्वस्य 08204 मारो भविष्यति/ {{अस्य बोधिसत्त्वस्य}} न मारो भविष्यति/ एवं हि शारिपुत्र {बोधिसत्त्वस्य} 08205 महासत्त्वस्य परिशुद्धं धर्मचक्षुः/ 08206 शारिपुत्र आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धचक्षुः/ 08207 भगवान् आह/ यच् छारिपुत्र {बोधिसत्त्वो} महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं 08208 समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनु- 08209 प्राप्नोति/ दशभिस् तथागतबलैः समन्वागतः/ चतुर्भिर् वैशारध्यैश् चतसृभिः 08210 प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकबुद्धधर्मैर् महामैत्र्या महाकरुणया च 08211 समन्वागतः/ येन च चक्षुषा {बोधिसत्त्वेन} महासत्त्वेन नास्ति किञ्चिद् अदृष्टं 08212 वा 'श्रुतं वा 'मतं वा 'विज्ञातं वा सर्वैर् आकारैर् एवं हि शारिपुत्र 08213 {बोधिसत्त्वस्य} महासत्त्वस्य परिशुद्धं बुद्धशक्षुः/ 08214 एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन 08215 षट्सु पारमितासु योगः करणीयः/ तत् कस्य हेतोः/ तथा हि शारिपुत्र 08216 षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश् च सर्व- 08301 प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च यत् खलु शारिपुत्र सम्यग् वदन्तो 08302 वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग् वदन्तो वदेयुः/ 08303 तत् कस्य हेतोः/ तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां 08304 पारमितानाम् एषां च पञ्चानां बोधिसत्त्वचक्षुषाम्/ एषु च शारिपुत्र 08305 पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा {बोधिसत्त्वा} महासत्त्वा अनुत्तरां सम्यक्- 08306 संबोधिम् अभिसंबुध्यन्ते/ [इति पञ्चचक्षुरववादः॥] 08307 अत्र शारिप्तुर {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञा- 08308 पारमितां भावयति/ सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति/ पृथिवी- 08309 m अपि कम्पयति/ एको ऽपि भूत्वा बहुधा भवति/ बहुधापि भूत्वा 08310 एको भवति/ आविविर्भावं तिरोभावम् अपि प्रत्यनुभवति/ तिरःकुड्यं 08311 तिरःप्राकारं तिरःपर्वतम् अप्य् असक्तो गच्छति तद् यथापि नाम 08312 आकाशे पक्षी शकुनिः/ पृथिव्याम् अप्य् उन्मज्जनिमज्जं करोति तद्- 08313 यथापि नामोदके/ उदके ऽभिद्यमानो गच्छति तद् यथापि नाम पृथि- 08314 व्याम्/ धूमायत्य् अपि प्रज्वलत्य् अपि तद् यथापि नाम महान् अग्निस्कन्धः/ 08315 उदकम् अपि कायात् प्रमुञ्चति तद् यथापि नाम महामेघः/ इमाव् अपि 08401 सूर्यचन्द्रमसौ एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परि- 08402 मार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति/ तया च ऋद्ध्या न 08403 मन्यते/ तथा हि स ताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न 08404 मन्यते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावा- 08405 नुपलब्धिताम् उपादाय/ स न ऋद्धिवेतनाम् अप्य् उत्पादयति न ऋद्ध्यभि- 08406 निर्हारचेतनां वा अन्यत्र सर्वज्ञताम् अनसिकारात्/ एवं हि शारिपुत्र 08407 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रिया- 08408 ज्ञानम् अभिनिर्हरति/ 08409 स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तम् आनुष्यकेण शब्दान् 08410 शृणोति दिव्यान् मानुष्यकांश् च/ न च तेन दिव्येन श्रोत्रेण मन्यते अहं 08411 शब्दान् शृणोमि/ तथा हि स तम् अपि शब्दं नोपलभते स्वभाव- 08412 शून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय 08413 स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति न दिव्यश्रोत्राभिनिर्हारचेतनां 08414 वा अन्यत्र सर्वाकारज्ञतामनसिकारात्/ एवं हि शारिपुत्र बोधिसत्त्वो 08415 महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रिया- 08416 ज्ञानम् अभिनिर्हरति/ 08501 स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति/ 08502 सरागचित्तं सरागचित्तम् इति यथाभूतं प्रजानाति/ विगतरागं चित्तं 08503 विगतरागं चित्तम् इति यथाभूतं प्रजानाति/ सदोषं चित्तं सदोषं 08504 चित्तम् इति यथाभूतं प्रजानाति/ वीतदोषं/ समोहि चित्तं/ वीत- 08505 मोहं/ सतृष्णं/ वीततृष्णं/ सोपादानं/ निरुपादानं/ संक्षिप्तं/ 08506 विक्षिप्तं/ परीत्तं चित्तं/ विपुलं/ महद्गतं/ समाहितं/ असमाहितं/ 08507 विविक्तं/ अविविक्तं/ सास्रवं/ अनास्रवं/ साङ्गणं/ अनङ्गणं/ 08508 सोत्तरं/ अनुत्तरं/ तेन च न मन्यते/ तथा हि ताच् चित्तम् अचित्त- 08509 m अचिन्त्यताम् उपादाय/ सो ऽहं प्रजानामीति न मन्यते/ तद् एव चित्तं 08510 नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभा- 08511 वानुपलब्धिताम् उपादाय/ न स परचित्तचेतनाम् अप्य् उत्पादयति न 08512 परचित्ताभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्/ 08513 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्व- 08514 चित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति/ 08601 स पूर्वनिवासानुस्मृतिज्ञानेन एकाम् अपि जातिम् अनुस्मरति द्वे तिस्रो 08602 यावज् जातिशतसहस्राण्य् अप्य् अनुस्मरति/ स एकम् अपि चित्तम् अनुस्मरति 08603 यावच् चित्तशतम् अपि/ एकम् अपि दिवसं दिवसशतम् अपि/ एकम् अपि 08604 मासं मासशतम् अपि/ एकम् अपि वर्षं वर्षशतम् अपि/ एकम् अपि कल्पं कल्प- 08605 शतम् अपि/ अनेकानि अपि कल्पशतान्य् अनेकान्य् अपि कल्पसहस्राण्य् अनेका- 08606 न्य् अपि कल्पशतसहस्राण्य् एकानि अपि कल्पकोटिनियुतशतसहस्राणि 08607 अनुस्मरति यावत् पूर्वान्तकोटीम् अप्य् अनुस्मरति/ अमुत्राहम् आसम् एवंनामा 08608 एवंगोत्र एवंजातिः एवमाहार एवंचिरस्थितिकः एवमायुः- 08609 पर्यन्तः/ स ततश् च्युतो ऽमुत्रोपपन्नः ततश् च्युत इहास्म्य् उपपन्न इति/ स 08610 एवं साकारं सादृशं सनिर्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति/ तेन 08611 च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यते/ तथा हि तज् ज्ञानम् अज्ञान- 08612 m अचिन्त्यताम् उपादाय/ सो ऽहम् प्रजानामीति न मन्यते/ स तद् एव 08613 ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय 08614 स्वभावानुपलब्धिताम् उपादाय/ न स पूर्वनिवासानुस्मृतिचेतनाम् अप्य् u- 08615 त्पादयति/ न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वा- 08616 कारज्ञतामनसिकारात्/ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः 08701 प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाज्ञानम् अभि- 08702 निर्हरति/ 08703 स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तम् आनुष्यकेण सत्त्वान् पश्यति 08704 च्यवमानानुत्पद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ 08705 दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति/ अमी भवन्तः सत्त्वाः काय- 08706 सुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुच- 08707 रितेन समन्वागताः आर्याणाम् अनपवादकाः सम्यग्दृष्टयः तेन 08708 कायवाङ्मनःसुचरितेन हेतुना सुगतौ स्वर्गलोक उपपद्यन्ते/ इमे 08709 पुनर्भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः/ वाग्दुश्चरितेन 08710 समन्वागताः मनोदुश्चरितेन समन्वागताः आर्याणाम् अपवादकाः 08711 मिथ्यादृष्टयस् ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं 08712 मरणाद् अपाय दुर्गतिविनिपातं नरकेषूपपद्यन्ते/ इति हि दिव्येन 08713 चक्षुषा विशुद्धेनातिक्रान्तम् आनुष्यकेण दशदिशि लोके सर्वलोकधातुषु 08714 धर्मधातूपरमे आकाशधातुपर्यवसाने षड्गतिकानां सत्त्वानां च्युतोप- 08715 पादं यथाभूतं प्रजानाति/ तेन च न मन्यते/ तथा हि तच् चक्षु- 08801 r अचक्षुर् अचिन्त्यताम् उपादाय सो ऽहं पश्यामीति न मन्यते/ तद् एव 08802 चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्ताम् उपादाय 08803 स्वभावानुपलब्धिताम् उपादाय/ न स दिव्यचक्षुश् चेतनाम् अप्य् उत्पादयति/ 08804 न दिव्यचक्षुर् अभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्/ 08805 एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षु- 08806 r अभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति/ 08807 सो ऽनुत्पादसाक्षात्क्रिया अभिज्ञानम् अभिनिर्हरति/ न च श्रावक- 08808 भूमौ वा प्रत्येकबुद्धभूमौ वा पतति/ नाप्य् अन्यं कञ्चिद् धर्मम् आशंसति 08809 अन्यत्रानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यामीति/ स तया आस्रवक्षय 08810 साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा 08811 हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय/ सो ऽहं प्रजानामीति 08812 न मन्यते/ तद् एव ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभाव- 08813 विविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय/ न स आस्रव- 08814 क्षयचेतनाम् अप्य् उत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वा अन्यत्र 08815 सर्वाकारज्ञतामनसिकारात्/ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञा- 08816 पारमितायां चरन्न् आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति/ 08901 एवं पुनः शारिपुत {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतः षड- 08902 भिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च/ अभिज्ञाः शाअरिपुत्र परिशुद्धाः सर्वा- 08903 कारज्ञताम् अर्पयन्ति/ सन्ति शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां 08904 चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति 08905 अत्यन्तशून्यतया न च गृहीतताम् उपादाय/ सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} आप- 08906 त्त्यनध्यापत्तिताम् उपादाय/ सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} अक्षोभणताम् उपादाय/ 08907 सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} कायिकचैतसिकवीर्य्यास्रंसनताम् उपादाय/ सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} 08908 {ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} अविक्षिप्तचित्तताम् उपादाय/ सन्ति {शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः} {प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति अत्यन्तशून्यतया} दौष्प्रज्ञचित्त- 08909 परिवर्जनताम् उपादाय/ एवं खलु शारिपुत्र {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापार- 08910 मितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थाअनं शोध- 08911 यन्ति अत्यन्तशून्यताम् उपादाय/ दानं परिग्रहताम् उपादाय प्रज्ञप्यते/ 08912 शीलं दौःशील्यम् {उपादाय प्रज्ञप्यते}/ क्षान्तिर् अक्षान्तिताम् {उपादाय प्रज्ञप्यते}/ वीर्यं कौशीद्यम् {उपादाय प्रज्ञप्यते}/ 08913 समाधिर् असमाहितताम् {उपादाय प्रज्ञप्यते}/ प्रज्ञा दौष्प्रज्ञम् {उपादाय प्रज्ञप्यते}/ स तीर्ण इति 08914 न मन्यते/ अतीर्ण इति न मन्यते/ दानं परिग्रह इति न मन्यते/ 08915 शीलं दौःशील्यम् इति {न मन्यते}/ क्षान्तिः क्षोभ इति {न मन्यते}/ वीर्य्यं कौशीद्य- 09001 m इति {न मन्यते}/ समाधिर् असमाहित इति {न मन्यते}/ प्रज्ञा दौष्प्रज्ञम् इति {न मन्यते}/ आक्रुष्टो 09002 'हम् इति {न मन्यते}/ वन्दितो ऽहम् इति {न मन्यते}/ सत्कृतो ऽहम् इति {न मन्यते}/ असत्कृतो 09003 'हम् इति {न मन्यते}/ तत् कस्य हेतोः/ न हि शारिपुत्र अनुत्पाद आक्रुष्टो 09004 'हम् इति मन्यते/ वन्दितो ऽहम् इति {न मन्यते}/ सत्कृतो ऽहम् इति {न मन्यते}/ असत्- 09005 कृतो ऽहम् इति {न मन्यते}/ तत् कस्य हेतोस् तथा हि प्रज्ञापारमिता सर्वमननाः 09006 समुच्छिनत्ति/ इह शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो 09007 ये गुणा भवन्ति न ते सर्वे श्रावकप्रत्येकबुद्धानां संविद्यन्ते/ स 09008 इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च 09009 परिशोधयति सर्वाकारज्ञतां चानुप्राप्नोति/ 09010 पुनर् अपरं शारिपुत {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्व- 09011 सत्त्वानाम् अन्तिके समचित्तताम् उत्पादयति/ सर्वसत्त्वानाम् अन्तिके सम- 09012 चित्तताम् उत्पाद्य सर्वधरम्समतां प्रतिलभते/ सर्वधरम्समतां प्रतिलभ्य 09013 सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति/ स दृष्ट एव धर्मे बुद्धानां 09014 भगवतां प्रियो भवति मनआपश् च/ सर्वबोधिसत्त्वानां च सर्व- 09015 श्रावकानां च प्रत्येकबुद्धानां च प्रियो भवति मनआपश् च/ स यत्र 09016 यत्रोपपद्यते तत्र तत्र न जातु चक्षुषा अमनआपानि रूपाणि 09017 पश्यति/ न श्रोत्रेणामनआपान् शब्दान् शृणोति/ न घ्राणेना- 09101 मनआपान् गन्धान् जिघ्रति/ न जिह्व्या 'मनआपान् रसान् Ã- 09102 स्वादयति/ न कायेनामनआपान् स्पर्शान् स्पृशति/ न मनसा 'मन- 09103 आपान् धर्मान् विजानाति/ न च परिहीयते अनुत्तरायाः सम्यक्- 09104 संबोधेः/ 09105 अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्देश्यमाने त्रीणि 09106 भिक्षुणीशतानि भगवन्तं यथावृतैश् चीवरैर् अभिच्छादयामासुर् अनुत्त- 09107 रायां सम्यक्संबोधौ चित्तान्य् उत्पादयामासुः/ अथ खलु भगवांस् तस्यां 09108 वेलायां स्मितम् अकरोत्/ अथ खल्व् आयुष्मान् आनन्दः समुत्थायासना- 09109 d एकांस् अनुत्तरासङ्गं कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन 09110 भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्/ को भगवन् हेतुः कः 09111 प्रत्ययः स्मितस्य प्रादुर्भावाय/ नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः 09112 स्मितं प्रादुष्कुर्वन्ति/ भगवान् आह/ एतान्य् आनन्द त्रीणि भिक्षुणी- 09113 शतानि एकषष्टितमे कल्पे महाकेउनामानस् तथागता अर्हन्तः सम्यक्- 09114 संबुद्धा लोके उत्पत्स्यन्ते/ तारकोपमे कल्पे इतश् च्युतानि सन्ति 09115 अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यन्ते/ षष्टिश् च 09116 देवपुत्रसहस्राणि यानि यान्य् अनया धर्मदेशनया परिपाचितानि तानि 09201 तानि मैत्रेयस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके परिनिर्वा- 09202 स्यन्ति/ 09203 अथ खलु भगवतो ऽनुभावेन तस्यां वेलायां पूर्वस्यां दिशि बुद्धसहस्रं 09204 पश्यन्ति स्म चतस्रः परिषदो भगवतः शाक्यमुनेः पर्षम्मण्डलात्/ 09205 एवं दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति पश्चिमायां दिशि 09206 {{बुद्धसहस्रं पश्यन्ति उत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति उत्तरपूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति पूर्वदक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति दक्षिणपश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति पश्चिमोत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति}} 09207 अध ऊर्ध्वम् एकैकस्यां दिशि बुद्धसहस्रं पश्यन्ति महतो बुद्धक्षेत्र- 09208 गुणव्यूहान् पश्यन्ति न चेह सहायां लोकधातौ तान् बुद्धक्षेत्र- 09209 गुणव्यूहान् पश्यन्ति यान् दशसु दशसु दिक्षु तेषां बुद्धानां भगवतां 09210 बुद्धक्षेत्रगुणव्याउहान् पश्यन्ति स्म/ अथ खलु भगवतः शाक्यमुनेः 09211 पर्षन्मण्डलाद् दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं 09212 तानि पुण्यानि करिष्यामो यैः पुण्यैर् एतेषु बुद्धक्षेत्रेषूपपत्स्यामह 09213 इति/ अथ खलु भगवांस् तेषां कुलपुत्राणाम् आशयं विदित्वा तस्यां 09214 वेलायां स्मितम् अकरोत्/ आनन्द आह/ को भगवान् हेतुः कः प्रत्ययः 09215 स्मितस्य प्रादुर्भावाय/ भगवान् आह/ पश्यसि त्वम् आनन्देमानि 09216 दशप्राणिसहस्राणि/ आनन्द आह/ पश्यामि भगवन्/ भगवान् आह/ 09217 एतान्य् आनन्द दशप्राणिसहस्राणि इतश् च्युतानि तेषु दशसु दिक्षु बुद्धक्षेत्र- 09218 सहस्रेषूपपत्स्यन्ते/ न च कदाचित् तथागतविरहितानि भविष्यन्ति/ 09219 ततः पश्चाद् व्यूहराजनामानस् तथागता लोके उत्पत्स्यन्ते/ 09301 अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च 09302 सुभूतिर् आयुष्मांश् च महाकाश्यपः एते चान्ये च सम्बहुला अभिज्ञाता 09303 अभिज्ञाता भिक्षवो बोधिसत्त्वाश् च भिक्षुभिक्षुण्युपासकोपासिकाश् च 09304 भगवन्तम् एतद् अवोचन्/ महापारमितेयं भगवन् {बोधिसत्त्वानां} महासत्त्वानां 09305 यद् उत प्रज्ञापारमिता/ अग्रपारमितेयं विशिष्ट{पारमितेयं} प्रवर{पारमितेयं} अनुत्तर{पारमितेयं} 09306 निरुत्तर{पारमितेयं} असम{पारमितेयं} आकाश{पारमितेयं} स्वलक्षणशून्यता{पारमितेयं} सस्र्वगुणसम- 09307 न्वागत{पारमितेयं}/ अनवमर्दनीय{पारमितेयं} भगवन् {बोधिसत्त्वानां} महासत्त्वानां यद् उत प्रज्ञा- 09308 पारमिता/ अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वै- 09309 r महासत्त्वैर् असमसमं दानं दत्तं तैर् असमसमा दानपारमिता परिपूरिता/ 09310 तैर् असमसम आत्मभावः प्रतिलब्धः/ ते ऽसमसमस्य धर्मस्य लाभिनो 09311 भाविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः/ तैर् असमसमं शीलं रक्षितं 09312 तैर् असमसमा शीलपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असमसमा क्षान्ति- 09313 r भावितार् असमसमा क्षान्तिपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असमसमं 09314 वीर्यम् आरब्धं तैर् असमसमवीर्यपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असमसमं 09401 ध्यानम् उत्पादितम् तैर् असमसमध्यानपारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः} तैर् असम- 09402 समा प्रज्ञा भाविता तैर् असमसमा प्रज्ञापारमिता परिपूरिता {तैर् असमसम आत्मभावः प्रतिलब्धस् ते असमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः}/ 09403 अत्रैव च त्वं भगवन् प्रज्ञापारमितायां चरन्न् असमसमस्य रूपस्य 09404 लाभी जातो ऽसमसमाया वेदनायाः संज्ञायाः संस्काराणाम् असमसमस्य 09405 विज्ञानस्य लाभी जातो ऽसमसमां बोधिम् अभिसंबुद्धो ऽसमसमं धर्मचक्रं 09406 प्रवर्तितम्/ एवम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽत्रैव प्रज्ञापार- 09407 मितायां चरन्तो ऽनुत्तरां सम्यक्सम्बोधिम् अभिसंबुद्धा अभिसंभोत्स्यन्ते 09408 च अभिसम्बुध्यन्ते च/ तस्मात् तर्हि भगवन् सर्वधर्माणां पारं गन्तुकामेन 09409 {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः/ नमस्करणीयास् ते 09410 भगवन् {बोधिसत्त्वा} महासत्त्वा ये ऽस्यां प्रज्ञापारमितायां चरन्ति सदेवमानुषा- 09411 सुरेण लोकेन/ एवम् उक्ते भगवांस् तान् सम्बहुलान् श्रावकांस् तांश् च 09412 बोधिसत्त्वान् एतद् अवोचत्/ एवम् एतत् कुलपुत्रा एवम् एतत्/ नमस्करणीयास् ते 09413 {बोधिसत्त्वा} महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायां 09414 चरन्ति/ तत् कस्य हेतोः/ बोधिसत्त्वं हि शारिपुत्रागम्य लोकस्य 09415 लोके प्रादुर्भावो भवति/ मनुष्यलोकस्य देवलोकस्य क्षत्रियमहा- 09416 शालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां राज्ञां 09417 चक्रवर्तिनां चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां 09418 {{यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मकायिकाणां देवानां ब्रह्मपुरोहितानां देवानां ब्रह्मपारिषद्यानां देवानां परीत्ताभानां देवानां अप्रमाणाभानां देवानां आभास्वराणां देवानां परीत्तशुभानां देवां अप्रमाणशुभानां देवां शुभकृत्स्नानां देवानां अनभ्रकाणां देवानां पुण्यप्रसवानां देवानां बृहत्फलानां देवानां असंज्ञिसत्त्वानां देवानां शुद्धावासानां देवानां अस्पृहाणां देवानां अतपानां देवानां सदृशानां देवानां सुदर्शनानां देवानां अकनिष्ठानां देवानां}} नैव संज्ञानासंज्ञायतनोपगानां देवानां लोके 09501 प्रादुर्भावो भवति/ स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां 09502 प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्- 09503 संबुद्धानां लोके प्रादुर्भावो भवति/ बोधिसत्त्वं हि शारिपुत्रागम्य 09504 त्रयाणां रत्नानां लोके प्रादुर्भावो भवति/ laukikÃnä च 09505 सर्वजीवितोपकरणानाम् अन्नपानवस्त्रशय्यासनग्लानप्रत्ययभैषज्यपरिस्का- 09506 राणां मणिमुक्तावैदुर्यशंखशिलाप्रबालजातरूपरजतानां लोके 09507 प्रादुर्भावो भवति/ यावच् छारिपुत्र सर्वसुखोपधानां दिव्यानां मानुष्यकाणां 09508 च bhavamukhÃnä च nirvÃïamukhÃnä च लोके प्रादुर्भावो भवति सर्वशः 09509 शारिपुत्र बोधिसत्त्वम् आगम्य/ तत् कस्य हेतोः/ बोधिसत्त्वो हि शारिपुत्र 09510 caryä चरन् षट्सु पारमितासु सत्त्वान् नियोजयति दानं दापयति 09511 शीलं समादापयति क्षान्त्यां प्रतिष्ठापयति वीर्यं नियोजयति 09512 ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति/ सर्वे च सत्त्वा बोधि- 09513 सत्त्वम् आगम्य प्रज्ञापारमितायां चरन्ति/ तस्माच् छारिपुत्र {बोधिसत्त्वो} महासत्त्वो 09514 सर्वसत्त्वानां हितमुखाय प्रतिपन्नो भवति/ 09515 अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्नामयित्वा इमं 09516 त्रिसाहस्रं महासहस्रं लोकधातुं जिह्वेन्द्रियेणाच् छादयामास/ अथ 09517 खलु ततो जिह्वेन्द्रियाद् अनेकवर्णा नानावर्णा अर्चिषो निःसृत्य 09518 पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् आभयावभासया- 09519 मासुः/ एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् Ã- 09601 भयावभासयामासुः/ {{पश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/ उत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/ उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/ पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/ दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/ पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/ अधस्ताद् दिशि गङ्गानदीवालुकोपमान् लोकधतून् आभयावभासयामासुः/}} 09602 ऊर्ध्वं दिशि गङ्गानदीवालुकोपमान् लोकधातू- 09603 n आभयावभासयामासुः/ अथ खलु पूर्वस्यां यावद् ऊर्ध्वं दिशि गङ्गानदी- 09604 वालुकोपमेभ्यो बुद्धक्षेत्रेभ्यो ऽप्रमेयासंख्येया बोधिसत्त्वास् तान् प्रभाव्यूहान् 09605 दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म/ कस्यायं 09606 भगवन्न् अनुभावो येनायम् एवं प्रभावभासः संदृश्यते/ ते बुद्धा भगवन्त- 09607 s तान् बोधिसत्त्वान् महासत्त्वान् एवम् आहुः/ एष कुलपुत्राः पश्चिमायां 09608 यावद् अधो दिग्भागे सहायां लोकधातौ शाक्यमुनिर् नाम तथागतो ऽर्हन् 09609 सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति तेन जिह्वेन्द्रियं निर्नमय्य 09610 सर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवो ऽवभासेन स्फुटीकृता 09611 यावद् ऊर्ध्वं दिशि एवं दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवो ऽव- 09612 भासेन स्फुटीकृता यद् उत {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितां देशनाय 09613 संप्रकाशनाय/ ते बोधिसत्त्वास् तांस् तथागतान् एवम् आहुः/ गमिष्यामो वयं 09614 भगवंस् तां सहालोकधातुं तं बह्गवन्तं शाक्यमुनिं तथागतं दर्शनाय वन्द- 09615 नाय पर्युपासनाय तांश् च दशदिक्सन्निपतितान् {बोधिसत्त्वान्} महासत्त्वांस् तां च प्रज्ञा- 09616 पारमितां स्रवणाय/ ते बुद्धा भगवन्त आहुः/ गच्छत कुलपुत्रा यस्येदानीं 09617 कालं मन्यध्वम्/ अथ खलु ते {बोधिसत्त्वा} महासत्त्वा दशभ्यो दिग्भ्यो 09618 पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीर् गृहीत्वा ना- 09619 नारत्नसुवर्णरूप्यपुष्पपुटानि च गृहीत्वा महत्या tÆryatìÃvacara 09620 संगीत्या भगवन्तं शाक्यमुनिम् उपसंक्रान्ता अभूवन्/ अथ खलु चातु- 09621 र्महाराजकायिका देवास् त्रयस्त्रिंशा देवाः {{त्रयस्त्रिंशा देवा यामा देवाः तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपारिषद्या देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धावासा देवा अस्पृहा देवा अतपा देवाः सदृशा देवाः सुदर्शना देवा}} 09701 अकनिष्ठाश् च देवा दिव्यपुष्पधूपगन्धमाल्यविलेपन- 09702 चूर्णचीवरच्छत्रध्वजपताका उत्पलकुमुदपुण्डरीकमन्दारवकेसरतमाल- 09703 पत्राणि गृहीत्वा येन भगवांस् तेनोपसंक्रामन्/ अथ खलु ते बोधि- 09704 सत्त्वास् ते च देवास् तैः पुष्पधूपगन्धमाल्यविलेपनैस् तथागतम् अर्हन्तं सम्यक्- 09705 संबुद्धम् अवकिरन्ति स्म/ अथ खलु तानि पुष्पाणि विहाय समभ्युद्गम्यास्य 09706 त्रिसाहस्रमहासाहस्रस्य लोकधातोर् उपरिष्टात् पुष्पकूटागारः संस्थितो 09707 'भूत्/ चतुस्थूणश् चतुरस्रो भागतः सुविभक्तो रमणीयो मनीरमः/ 09708 अथ खलु ततः पर्षदः प्राणिकोटीनियुतशतसहस्रम् उत्थायासनादेकांस- 09709 m उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां 09710 s tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्/ वयं भगवन्न् अनागते ऽध्वनि 09711 एवंरूपाणां धर्माणां लाभिनो भवेम यथा तथागतो ऽर्हन् सम्यक्- 09712 संबुद्धः/ एवञ् च श्रावकगणं परिकर्षेम एवञ् च पर्षदि धर्मं देशयेम 09713 यच् चैतर्हि तथागतो भगवान् धर्मं देशयति/ अथ खलु भगवांस् तेषां 09714 कुलपुत्राणाम् आशयं विदित्वा सर्वधर्माणां चानुत्पादायानिरोधाया- 09715 नभिसंस्कारायाप्रादुर्भावाय क्षान्तिं विदित्वा स्मितम् अकरोत्/ अथ 09716 ततो ऽनेकवर्णा रश्मयो भगवतो मुखद्वारान् निश्चरितास् ते सर्वावन्तं लोकं 09717 प्रदक्षिणीकृत्य पुनर् एवागता भगवतो मूर्ध्वन्य् अन्तर्धीयन्ते स्म/ अथ खल्व् Ã- 09718 युष्मान् आनन्द उत्थायासानाद् एकां समुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं 09801 पृथिव्यां प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्/ 09802 को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय/ अथ खलु भगवा- 09803 n आयुष्मन्तम् आनन्दम् एतद् अचोवत्/ एतद् आनन्द प्राणिकोटीनियुतशतसहस्र- 09804 m अष्टषष्ठ्या कल्पकोटीभिर् बोध्यङ्गपुष्पनामानस् तथागता अर्हन्तः सम्यक्- 09805 संबुद्धा लोके उत्पत्स्यन्ते पुष्पाकरे कल्पे॥ [इति षडभिज्ञाववादः॥] 09806 अथ खलु भगवांस् तस्यां वेलायाम् आयुष्मन्तं सुभूतिम् आमन्त्रयामास/ 09807 प्रतिभातु ते सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमिताम् आरभ्य यथा 09808 {बोधिसत्त्वा} महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति/ अथ खलु तेषां 09809 {बोधिसत्त्वानां} महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणाम् एतद् a- 09810 भवत्/ किं नु खल्व् आयुष्मान् सुभूतिः स्वकेन प्रज्ञाप्रतिभानवला- 09811 धानेन {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् उताहो बुद्धानु- 09812 भावेन/ अथ खल्व् आयुष्मान् सुभूतिर् बुद्धानुभावेन तेषां {बोधिसत्त्वानां} महासत्त्वानां 09813 तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतःपरिवितर्क- 09814 m आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अचोवत्/ यत् किञ्चिद् आयुष्मन् शारिपुत्र 09815 भगवतः श्रावका bhëante देशयन्त्य् उपदिशन्ति सर्वः स तथागतस्य पुरुष- 09816 कारो वेदितव्यः/ तत् कस्य हेतोः यो हि तथागतेन धर्मो देशितस् तस्यां 09817 धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति तां धर्मतां 09901 साक्षात्कृत्वा यद् यद् एव bhëante देशयन्त्य् उपदिशन्ति सर्वं तद् धर्मतया न 09902 विरुध्यते/ तथागत एवैष शारिपुत्र उपाययोगेन {बोधिसत्त्वानां} महासत्त्वानां 09903 प्रज्ञापारमिताम् उपदेक्ष्यति/ अविषयो ऽत्र शारिपुत्र सर्वश्रावकप्रत्येक- 09904 बुद्धानां {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमिताम् उपदेष्टुम्॥ [इति दर्शन- 09905 मार्गाववादोपक्षेपः॥] 09906 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ बोधिसत्त्व इति 09907 भगवन्न् उच्यते/ कतमस्यैतद् भगवन् धर्मस्याधिवचनं यद् उत बोधिसत्त्व 09908 इति/ नाहं भगवन् धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति/ 09909 सो ऽहं भगवन् बोधिसत्त्वम् असमनुपश्यन् प्रज्ञापारमिताम् अप्य् अनुप- 09910 लभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्यामि/ 09911 भगवान् आह/ नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता इति बोधि- 09912 सत्त्व इति च/ तद् अपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभय- 09913 m अन्तरेणोपलभ्यते/ तद् यथापि नाम सुभूते सत्त्वः सत्त्व इति 09914 चोच्यते/ न च काचित् सत्त्वोपलब्धिः/ यच् च तन् नाम तत् प्रज्ञप्तिमात्रं 09915 प्रज्ञप्तिधर्मः प्रज्ञप्तिसत्॥ [इति दुःखे धर्मज्ञानक्षान्तिः॥] 09916 तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसङ्केतमात्रेण 09917 व्यवह्रियते/ एवम् आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदक- 10001 जानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा 10002 यावद् एव नाममात्रेण व्यवह्रियन्ते/ एवम् एव सुभूते या च प्रज्ञापारमिता 10003 यश् च {बोधिसत्त्वो} महासत्त्वो यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः सर्व एते 10004 अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते/ तद् यथापि 10005 नाम सुभूते इदम् आध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्म- 10006 प्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/ वेद- 10007 नेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते} संज्ञेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ संस्कारा इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ विज्ञानम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ एवम् एव 10008 सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते 10009 प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादो न निरोधो ऽन्यत्र नामसङ्केत- 10010 मात्रेण व्यवह्रियते/ चक्षुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ यद् उत चक्षुर् इति तच् च चक्षुर् ना- 10011 ध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते/ श्रोत्रम् इति{सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ यद् उत श्रोत्र- 10012 m इति तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते/ 10013 घ्राणम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ जिह्वेति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ काय इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ मन इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ रूपम् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ 10014 शब्द इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ गन्ध इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ रस इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ स्पर्श इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ धर्म इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ 10015 चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुः इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च नाध्यात्मं न बहिर्धा 10016 नोभयम् अन्तरेणोपलभ्यन्ते/ श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातु- 10017 r इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ 10101 कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ मनो- 10102 धातु धर्मधातुर् मनोविज्ञानधातुर् इति {सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम सङ्केतमात्रेण व्यवह्रियते}/ ते च {नाध्यात्मं न बहिर्धा नोभयम् अन्त्रेणोपलभ्यन्ते}/ एवम् एव सुभूते यद् u- 10103 च्यते प्रज्ञापारमितेति/ बोधिसत्त्व इति बोधिसत्त्वनामेति च धर्म- 10104 प्रज्ञप्तिमात्रम् एतत्/ तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम- 10105 सङ्केतमात्रेण व्यवह्रियते/ तच् च नाम नाध्यात्मं न बहिर्धा नोभय- 10106 m अन्तरेणोपलभ्यते/ तद् यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं 10107 शरीरम् इति व्यवह्रियते शिरोग्रीवा उदरमंसौ स्कन्धौ बादु पृष्ठं 10108 पार्श्वकाः कट्यूरु जङ्घे पादावस्थीनीति व्यवह्रियन्ते ते च प्रज्ञप्तिधर्मा- 10109 s तेषाञ् च नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} एवम् एव सुभुते 10110 यद् उच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते 10111 प्रज्ञप्तिधर्मास् तेषाञ् च नोत्पादा {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} तद् 10112 यथापि नाम सुभूते बाह्यं t­ïakëÂhaæ शाखापर्णपलाशं सर्वं तं नाना- 10113 नामधेयैर् व्यपदिश्यते तेषाञ् च नाम्नां नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} 10114 तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते/ 10115 एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति {{बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नामधेयैर् व्यपदिश्यन्ते तेषाञ् च नोत्पादा न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} 10116 तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते/ 10117 एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ 10118 पुनर् अपरं सुभूते तद् यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोप- 10119 मास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो {{न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} 10201 एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति {{यद् उच्यते प्रज्ञापारमितेति बोध्सिअत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च नोत्पादा न निरोधो ऽन्यत्र नामसङ्केतमात्रेण व्यवह्रियते/}} 10202 एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन praj¤ÃpÃramitÃyä चरता 10203 नामसङ्केतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां dharmapraj¤aptyä च शिक्षितव्यम्॥ [इति 10204 दुःखे धर्मज्ञानम्॥] 10205 एवं हि सुभुते प्रज्ञापारमितायां चरन् {बोधिसत्त्वो} महासत्त्वो न रूपं 10206 नित्यम् इति समनुपश्यति/ न रूपं सुखम् इति {समनुपश्यति}/ न रूपं दुःखम् इति 10207 {समनुपश्यति}/ न रूपम् आत्मेति {समनुपश्यति}/ न रूपम् अनात्मेति {समनुपश्यति}/ न रूपं शान्त- 10208 m इति {समनुपश्यति}/ न रूपम् अशान्तम् इति {समनुपश्यति}/ न रूपम् शून्यम् इति {समनुपश्यति}/ 10209 न रूपम् अशून्यम् इति {समनुपश्यति}/ न रूपं निमित्तम् इति {समनुपश्यति}/ न रूपम् अनिमित्त- 10210 m इति {समनुपश्यति}/ न रूपं प्रणिहितम् इति {समनुपश्यति}/ न रूपम् अप्रणिहितम् इति 10211 {समनुपश्यति}/ न रूपं संस्कृतम् इति {समनुपश्यति}/ न रूपम् असंस्कृतम् इति {समनुपश्यति}/ न रूप- 10212 m उत्पन्नम् इति {समनुपश्यति}/ न रूपम् अनुत्पन्नम् इति {समनुपश्यति}/ न रूपं निरुद्धम् इति 10213 {समनुपश्यति}/ न रूपम् अनिरुद्धम् इति {समनुपश्यति}/ न रूपं विविक्तम् इति {समनुपश्यति}/ न 10214 रूपम् अविविक्तम् इति {समनुपश्यति}/ न रूपं कुशलम् इति {समनुपश्यति}/ न रूपम् अकुशल- 10215 m इति {समनुपश्यति}/ न रूपं सावद्यम् इति {समनुपश्यति}/ न रूपम् अनवद्यम् इति {समनुपश्यति}/ 10216 न रूपं सास्रवम् इति {समनुपश्यति}/ न रूपम् अनास्रवम् इति {समनुपश्यति}/ न रूपं संक्लेश- 10217 m इति {समनुपश्यति}/ न रूपं निःक्लेशम् इति {समनुपश्यति}/ न रूपं लौकिकम् इति {समनुपश्यति}/ 10218 न रूपं लोकोत्तरम् इति {समनुपश्यति}/ न रूपं संक्लेशम् इति {समनुपश्यति}/ न रूपं व्यव- 10219 दानम् इति {समनुपश्यति}/ न रूपं संसार इति {समनुपश्यति}/ न रूपं निर्वाणम् इति 10220 समनुपश्यति/ न वेदना नित्येति {समनुपश्यति}/ {{न वेदना सुखेति समनुपश्यति/ न वेदना दुःखेति समनुपश्यति/ न वेदनात्मेति समनुपश्यति/ न वेदनानात्मेति समनुपश्यति/ न वेदना शान्तेति समनुपश्यति/ न वेदनाशान्तेति समनुपश्यति/ न वेदना शून्येति समनुपश्यति/ न वेदनाशून्येति समनुपश्यति/ न वेदना निमित्तेति समनुपश्यति/ न वेदनानिमित्तेति समनुपश्यति/ न वेदना प्रणिहितेति समनुपश्यति/ न वेदनाप्रणिहितेति समनुपश्यति/ न वेदना संस्कृतेति समनुपश्यति/ न वेदनासंस्कृतेति समनुपश्यति/ न वेदनोत्पन्नेति समनुपश्यति/ न वेदनानुत्पन्नेति समनुपश्यति/ न वेदना निरुद्धेति समनुपश्यति/ न वेदनानिरुद्धेति समनुपश्यति/ न वेदना विविक्तेति समनुपश्यति/ न वेदनाविविक्तेति समनुपश्यति/ न वेदना कुशलेति समनुपश्यति/ न वेदनाकुशलेति समनुपश्यति/ न वेदना सावद्येति समनुपश्यति/ न वेदनानवद्येति समनुपश्यति/ न वेदना सास्रवेति समनुपश्यति/ न वेदनानास्रवेति समनुपश्यति/ न वेदना संक्लेशेति समनुपश्यति/ न वेदना निःक्लेशेति समनुपश्यति/ न वेदना लौकिकेति समनुपश्यति/ न वेदना लोकोत्तरेति समनुपश्यति/ न वेदना संक्लेशेति समनुपश्यति/ न वेदना व्यवदानेति समनुपश्यति/ न वेदना संसारेति समनुपश्यति/ न वेदना निर्वाणेति समनुपश्यति/}}/ न संज्ञा नित्येति {समनुपश्यति}/ 10301 {{न संज्ञा सुखेति समनुपश्यति/ न संज्ञा दुःखेति समनुपश्यति/ न संज्ञात्मेति समनुपश्यति/ न संज्ञानात्मेति समनुपश्यति/ न संज्ञा शान्तेति समनुपश्यति/ न संज्ञाशान्तेति समनुपश्यति/ न संज्ञा शून्येति समनुपश्यति/ न संज्ञाशून्येति समनुपश्यति/ न संज्ञा निमित्तेति समनुपश्यति/ न संज्ञानिमित्तेति समनुपश्यति/ न संज्ञा प्रणिहितेति समनुपश्यति/ न संज्ञाप्रणिहितेति समनुपश्यति/ न संज्ञा संस्कृतेति समनुपश्यति/ न संज्ञासंस्कृतेति समनुपश्यति/ न संज्ञोत्पन्नेति समनुपश्यति/ न संज्ञानुत्पन्नेति समनुपश्यति/ न संज्ञा निरुद्धेति समनुपश्यति/ न संज्ञानिरुद्धेति समनुपश्यति/ न संज्ञा विविक्तेति समनुपश्यति/ न संज्ञाविविक्तेति समनुपश्यति/ न संज्ञा कुशलेति समनुपश्यति/ न संज्ञाकुशलेति समनुपश्यति/ न संज्ञा सावद्येति समनुपश्यति/ न संज्ञानवद्येति समनुपश्यति/ न संज्ञा सास्रवेति समनुपश्यति/ न संज्ञानास्रवेति समनुपश्यति/ न संज्ञा संक्लेशेति समनुपश्यति/ न संज्ञा निःक्लेशेति समनुपश्यति/ न संज्ञा लौकिकेति समनुपश्यति/ न संज्ञा लोकोत्तरेति समनुपश्यति/ न संज्ञा संक्लेशेति समनुपश्यति/ न संज्ञा व्यवदानेति समनुपश्यति/ न संज्ञा संसारेति समनुपश्यति/ न संज्ञा निर्वाणेति समनुपश्यति/}} न संस्कारा नित्या इति समनुपश्यति {{न संस्काराः सुखा इति समनुपश्यति/ न संस्कारा दुःखा इति समनुपश्यति/ न संस्कारा आत्मानो इति समनुपश्यति/ न संस्कारा अनात्मानो इति समनुपश्यति/ न संस्काराः शान्ता इति समनुपश्यति/ न संस्कारा अशान्ता इति समनुपश्यति/ न संस्काराः शून्या इति समनुपश्यति/ न संस्कारा अशून्या इति समनुपश्यति/ न संस्कारा निमित्ता इति समनुपश्यति/ न संस्कारा अनिमित्ता इति समनुपश्यति/ न संस्काराः प्रणिहिता इति समनुपश्यति/ न संस्कारा अप्रणिहिता इति समनुपश्यति/ न संस्काराः संस्कृता इति समनुपश्यति/ न संस्काराः असंस्कृता इति समनुपश्यति/ न संस्कारा उत्पन्ना इति समनुपश्यति/ न संस्कारा अनुत्पन्ना इति समनुपश्यति/ न संस्कारा निरुद्धा इति समनुपश्यति/ न संस्कारा अनिरुद्धा इति समनुपश्यति/ न संस्कारा विविक्ता इति समनुपश्यति/ न संस्कारा अविविक्ता इति समनुपश्यति/ न संस्कारा कुशला इति समनुपश्यति/ न संस्कारा अकुशला इति समनुपश्यति/ न संस्काराः सावद्या इति समनुपश्यति/ न संस्कारा अनवद्या इति समनुपश्यति/ न संस्काराः सास्रवा इति समनुपश्यति/ न संस्कारा अनास्रवा इति समनुपश्यति/ न संस्काराः संक्लेशा इति समनुपश्यति/ न संस्कारा निःक्लेशा इति समनुपश्यति/ न संस्कारा लौकिका इति समनुपश्यति/ न संस्कारा लोकोत्तरा इति समनुपश्यति/ न संस्कारा संक्लेशा इति समनुपश्यति/ न संस्कारा व्यवदाना इति समनुपश्यति/ न संस्काराः संसारा इति समनुपश्यति/ न संस्कारा निर्वाणा इति समनुपश्यति/}} न विज्ञानन् नित्यम् इति 10302 समनुपश्यति {{न विज्ञानं सुखम् इति समनुपश्यति/ न विज्ञानं दुःखम् इति समनुपश्यति/ न विज्ञानं आत्मेति समनुपश्यति/ न विज्ञानम् अनात्मेति समनुपश्यति/ न विज्ञानं शान्तम् इति समनुपश्यति/ न विज्ञानम् अशान्तम् इति समनुपश्यति/ न विज्ञानं शून्यम् इति समनुपश्यति/ न विज्ञानं अशून्यम् इति समनुपश्यति/ न विज्ञानं निमित्तम् इति समनुपश्यति/ न विज्ञानं अनिमित्तम् इति समनुपश्यति/ न विज्ञानं प्रणिहितम् इति समनुपश्यति/ न विज्ञानम् अप्रणिहितम् इति समनुपश्यति/ न विज्ञानं संस्कृतम् इति समनुपश्यति/ न विज्ञानम् असंस्कृतम् इति समनुपश्यति/ न विज्ञानम् उत्पन्नम् इति समनुपश्यति/ न विज्ञानम् अनुत्पन्नम् इति समनुपश्यति/ न विज्ञानं निरुद्धम् इति समनुपश्यति/ न विज्ञानम् अनिरुद्धम् इति समनुपश्यति/ न विज्ञानं विविक्तम् इति समनुपश्यति/ न विज्ञानम् अविविक्तम् इति समनुपश्यति/ न विज्ञानं कुशलम् इति समनुपश्यति/ न विज्ञानम् अकुशलम् इति समनुपश्यति/ न विज्ञानं सावद्यम् इति समनुपश्यति/ न विज्ञानं अनवद्यम् इति समनुपश्यति/ न विज्ञानं सास्रवम् इति समनुपश्यति/ न विज्ञानम् अनास्रवम् इति समनुपश्यति/ न विज्ञानं संक्लेशम् इति समनुपश्यति/ न विज्ञानं निःक्लेशम् इति समनुपश्यति/ न विज्ञानं लौकिकम् इति समनुपश्यति/ न विज्ञानं लोकोत्तरम् इति समनुपश्यति/ न विज्ञानं संक्लेशम् इति समनुपश्यति/ न विज्ञानं व्यवदानम् इति समनुपश्यति/ न विज्ञानं संसारम् इति समनुपश्यति/ न विज्ञानं निर्वाणम् इति समनुपश्यति/}} 10303 एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न 10304 रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न चक्षुर्विज्ञान- 10305 धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न चक्षुर्धातुः सुख 10306 इति वा दुःख इति वा समनुपश्यति/ न रूपधातुः सुख इति वा दुःख 10307 इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति 10308 वा समनुपश्यति/ {{न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न चक्षुर्धातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न रूपधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न चक्षुर्धातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न रूपधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न चक्षुर्धातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न रूपधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न चक्षुर्धातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न रूपधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न चक्षुर्धातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न रूपधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न चक्षुर्धातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न रूपधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न चक्षुर्धातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न रूपधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न चक्षुर्धातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न रूपधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न चक्षुर्धातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न रूपधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न चक्षुर्धातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न रूपधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न चक्षुर्धातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न रूपधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न चक्षुर्धातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न रूपधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न चक्षुर्धातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न रूपधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ एवं न श्रोत्रधातुर् न शव्दधातुर् न श्रोत्रविज्ञान- 10309 धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति/ न श्रोत्रधातुर् न 10310 शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति 10311 {{न श्रोत्रधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न शब्दधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न श्रोत्रधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न शब्दधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न श्रोत्रधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न शब्दधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न श्रोत्रधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न शब्दधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न श्रोत्रधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न शब्दधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न श्रोत्रधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न शब्दधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न श्रोत्रधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न शब्दधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न श्रोत्रधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न शब्दधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न श्रोत्रधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न शब्दधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न श्रोत्रधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न शब्दधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न श्रोत्रधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न शब्दधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न श्रोत्रधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न शब्दधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न श्रोत्रधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न शब्दधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न श्रोत्रधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न शब्दधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न श्रोत्रधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न शब्दधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न श्रोत्रधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न शब्दधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा 10312 अनित्य इति वा समनुपश्यति/ न घ्राणधातुर् न गन्धधातुर् न 10313 घ्राणविज्ञानधातुः सुख इति वा दुःख इति समनुपश्यति {{न घ्राणधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न गन्धधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न घ्राणधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न गन्धधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न घ्राणधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न गन्धधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न घ्राणधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न गन्धधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न घ्राणधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न गन्धधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न घ्राणधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न गन्धधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न घ्राणधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न गन्धधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न घ्राणधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न गन्धधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न घ्राणधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न गन्धधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न घ्राणधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न गन्धधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न घ्राणधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न गन्धधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न घ्राणधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न गन्धधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न घ्राणधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न गन्धधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न घ्राणधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न गन्धधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न घ्राणधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न गन्धधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न घ्राणधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न गन्धधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न घ्राणविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ 10314 न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य 10315 इति वा समनुपश्यति/ न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञान- 10316 धातुः सुख इति वा दुःख इति वा समनुपश्यति {{न जिह्वाधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न रसधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न जिह्वाधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न रसधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न जिह्वाधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न रसधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न जिह्वाधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न रसधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न जिह्वाधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न रसधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न जिह्वाधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न रसधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न जिह्वाधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न रसधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न जिह्वाधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न रसधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न जिह्वाधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न रसधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न जिह्वाधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न रसधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न जिह्वाधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न रसधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न जिह्वाधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न रसधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न जिह्वाधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न रसधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न जिह्वाधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न रसधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न जिह्वाधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न रसधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न जिह्वाधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न रसधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न जिह्वाविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ न काय- 10317 धातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति 10318 वा समनुपश्यति/ न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः 10319 सुख इति वा दुःख इति वा समनुपश्यति {{न कायधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न कायधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न कायविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न कायधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न कायविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न कायधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न कायविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न कायधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न कायविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न कायधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न कायविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न कायधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न कायविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न कायधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न कायविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न कायधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न कायविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न कायधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न कायविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न कायधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न कायविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न कायधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न कायविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न कायधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न कायधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न स्प्रष्टव्यधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न कायधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न कायविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न कायधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न स्प्रष्टव्यधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न कायविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}} न मनोधातुर् न 10320 धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनु- 10401 पश्यति/ न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा 10402 दुःख इति वा समनुपश्यति {{न मनोधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न धर्मधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति/ न मनोधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न धर्मधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न मनोविज्ञानधातुः शान्त इति वाशान्त इति वा समनुपश्यति/ न मनोधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न धर्मधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न मनोविज्ञानधातुः शून्य इति वाशून्य इति वा समनुपश्यति/ न मनोधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न धर्मधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न मनोविज्ञानधातुर् निमित्त इति वानिमित्त इति वा समनुपश्यति/ न मनोधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न धर्मधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न मनोविज्ञानधातुः प्रणिहित इति वाप्रणिहित इति वा समनुपश्यति/ न मनोधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न धर्मधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न मनोविज्ञानधातुः संस्कृत इति वासंस्कृत इति वा समनुपश्यति/ न मनोधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न धर्मधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न मनोविज्ञानधातुर् उत्पन्न इति वानुत्पन्न इति वा समनुपश्यति/ न मनोधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न धर्मधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न मनोविज्ञानधातुर् निरुद्ध इति वानिरुद्ध इति वा समनुपश्यति/ न मनोधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न धर्मधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न मनोविज्ञानधातुर् विविक्त इति वाविविक्त इति वा समनुपश्यति/ न मनोधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न धर्मधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न मनोविज्ञानधातुः कुशल इति वाकुशल इति वा समनुपश्यति/ न मनोधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न धर्मधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न मनोविज्ञानधातुः सावद्य इति वानसावद्य इति वा समनुपश्यति/ न मनोधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न धर्मधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न मनोविज्ञानधातुः सास्रव इति वानास्रव इति वा समनुपश्यति/ न मनोधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न धर्मधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति/ न मनोधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न धर्मधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति/ न मनोधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न धर्मधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न मनोविज्ञानधातुः संक्लेश इति वा व्यवदान इति वा समनुपश्यति/ न मनोधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न धर्मधातुः संसार इति वा निर्वाण इति वा समनुपश्यति/ न मनोविज्ञानधातुः संसार इति वा निर्वाण इति वा समनुपश्यति}}/ 10403 यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा 10404 दुःखं वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति वा 10405 समनुपश्यति/ एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति/ 10406 नात्मेति वा नानात्मेति वा समनुपश्यति {{न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति}}/ यद् अपि श्रोत्रशब्दश्रोत्र- 10407 विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा 10408 तद् अपि न नित्यम् इति वा नानित्यम् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} यद् अपि घ्राणगन्ध- 10409 घ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखा- 10410 सुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} यद् अपि 10411 जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं 10412 वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानितय्म् इति वा {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} 10413 यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा 10414 दुःखं वा अदुःखासुखं वा तद् अपि न नित्यम् इति वा नानित्यम् इति 10415 वा समनुपश्यति/ न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति 10416 {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}} यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं 10417 सुखं वा दुःखं वा अदुःखासुखं वा/ तद् अपि न संसारम् इति वा न 10418 निर्वाणम् इति वा समनुपश्यति/ यद् अपि मनोधर्ममनोविज्ञानसंस्पर्श- 10419 प्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि 10420 न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति/ न सुखम् इति 10421 न दुःखम् इति नात्मेति नानात्मेति {{समनुपश्यति न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति/ न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति/ न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति/ न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति/ न संस्कृतम् इति वा नासंस्कृतम् इति वा समनुपश्यति/ नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति/ न निरुद्धम् इति वा नानिरुद्धम् इति वा समनुपश्यति/ न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति/ न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति/ न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति/ न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति/ न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति/ न संक्लेशम् इति वा न व्यवदाणम् इति वा समनुपश्यति/ न संसारम् इति वा न निर्वानम् इति वा समनुपश्यति/}}॥ [इति 10422 दुःखे ऽन्वयज्ञानक्षान्तिः॥] 10501 तत् कस्य हेतोः/ तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां 10502 चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तत् च 10503 बोधिसत्त्वनाम न समनुपश्यति/ संस्कृते वा धाताव् असंस्कृते वा धातौ 10504 तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान् 10505 कल्पयति न विकल्पयति/ सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि 10506 भावयति/ प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापार- 10507 मितानाम समनुपश्यति/ न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनु- 10508 पश्यति/ एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिता- 10509 तथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति 10510 {{प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति/ न बोधिसत्त्वं नापि बोधिसत्त्वनाम}} समनुपश्यति अन्यत्र सर्वाकारज्ञता 10511 मनसिकारात्॥ [इति दुःखे ऽन्वयज्ञानम्॥] 10512 तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति/ 10513 यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते/ एवं हि सुभूते 10514 {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्ति- 10515 r अनुबोद्धव्या॥ [इति समुदये धर्मक्षान्तिः॥] 10516 स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुध्य न रूपम् अभिनिवेक्ष्यते न 10517 वेदनाम् {अभिनिवेक्ष्यते}/ न संज्ञाम् {अभिनिवेक्यते}/ न संस्कारान् {अभिनिवेक्ष्यते}/ न विज्ञानम् {अभिनिवेक्ष्यते}/ 10601 न चक्षुर् {अभिनिवेक्ष्यते}/ न रूपम् {अभिनिवेक्ष्यते}/ न चक्षुर्विज्ञानम् {अभिनिवेक्ष्यते}/ न चक्षुःसंस्पर्श- 10602 m {अभिनिवेक्ष्यते}/ यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा a- 10603 दुःखासुखं वा तद् अपि {नाभिनिवेक्ष्यते}/ न श्रोत्रम् {अभिनिवेक्ष्यते} न शब्दं न श्रोत्रविज्ञानं न 10604 श्रोत्रसंस्पर्शं यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा 10605 अदुःखासुखं वा तद् अपि {नाभिनिवेक्ष्यते}/ {{न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शं यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/ न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/}} 10606 {{न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायं न कायविज्ञानं न कायसंस्पर्शं यद् अपि कायसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/ न मनो अभिनिवेक्ष्यते न धर्मम् न मनोविज्ञानं न मनःसंस्पर्शं यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते/}}/ नापि संस्कृतधातुम् {अभिनिवेक्ष्यते}/ नाप्य् असंस्कृतधातुम् {अभिनिवेक्ष्यते}॥ 10607 [इति समुदये धरम्ज्ञानम्॥] 10608 स न दानपारमिताम् अभिनिवेक्ष्यते/ न शील{पारमिताम् अभिनिवेक्ष्यते}/ न क्षान्ति- 10609 {पारमिताम् अभिनिवेक्ष्यते}/ न वीर्य{पारमिताम् अभिनिवेक्ष्यते}/ न ध्यान{पारमिताम् अभिनिवेक्ष्यते}/ न प्रज्ञा{पारमिताम् अभिनिवेक्ष्यते}/ न नामापि 10610 न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते/ न काये ऽभिनिवेक्ष्यते/ ना मांस- 10611 चक्षुष्य् {अभिनिवेक्ष्यते}/ न दिव्यचक्षुष्य् {अभिनिवेक्ष्यते}/ न प्रज्ञाचक्षुष्य् {अभिनिवेक्ष्यते}/ न धर्मचक्षु- 10612 ष्य् {अभिनिवेक्ष्यते}/ न बुद्धचक्षुष्य् {अभिनिवेक्ष्यते}/ नाभिज्ञास्व् {अभिनिवेक्ष्यते}/ नाध्यात्मशून्यताया- 10613 m {अभिनिवेक्ष्यते}/ न बहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}/ नाध्यात्मबहिर्धाशून्यतायाम् {अभिनिवेक्ष्यते}/ 10614 न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृत- 10615 शून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां 10616 नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वल- 10617 क्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्य- 10701 तायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यताया- 10702 m अभिनिवेक्ष्यते/ न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्व- 10703 परिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते/ तत् 10704 कस्य हेतोः/ तथा हि ते सर्वधर्मा न संविद्यन्ते यश् चाभिनिविक्शेत/ येन 10705 चाभिनिविशेत यत्र चाभिनिविशेत// [इति समुदये ऽन्वयज्ञानक्षान्तिः॥] 10706 एवं हि सुभूते बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरन्न् अनभि- 10707 निविष्टः सर्वधर्मेषु दानपारमितया विवर्द्धते/ शील{पारमितया विवर्द्धते}/ क्षान्ति{पारमितया विवर्द्धते}/ 10708 वीर्य{पारमितया विवर्द्धते}/ ध्यान{पारमितया विवर्द्धते}/ प्रज्ञा{पारमितया विवर्द्धते}/ बोधिसत्त्वनियामम् अवक्रामति॥ 10709 [इति समुदये ऽन्वयज्ञानम्॥] 10710 एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अविनिवर्त- 10711 नीयां भूमिम् अवक्रामति॥ [इति निरोधे धरम्ज्ञानक्षान्तिः॥] 10712 एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति/ 10713 अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति सत्वांश् च परिपाचयति 10714 बुद्धांश् च भगवतः सत्करोति गुरूकरोति मानयति तेनैव कुशलमूलेन 10715 तेषां बुद्धानां भगवतां चान्तिक उपपद्यते धर्मं च शृणोति श्रुताश् चास्य 10716 धर्मा न जातूच्छेत्स्यन्ते यावद् आ बोधिमण्डाद् इति धारणीमुखानि 10717 प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते/ एवं हि सुभूते {बोधिसत्त्वेन} 10718 महासत्त्वेन र्पज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनु- 10719 बोद्धव्या॥ [इति निरोधे धर्मज्ञानम्॥] 10801 तत् किं मन्यसे सुभूते यद् उच्यते {बोधिसत्त्वो} महासत्त्व इति अपि तु 10802 रूपं बोधिसत्त्व इति/ वेदना बोधिसत्त्व इति/ संज्ञा {बोधिसत्त्व इति}/ 10803 संस्कारा {बोधिसत्त्व इति}/ विज्ञानं {बोधिसत्त्व इति}/ तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधि- 10804 सत्त्व इति/ अन्यत्र वेदनाया {बोधिसत्त्व इति}/ {{अन्यत्र संज्ञाया बोधिसत्त्व इति/ अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति/ अन्यत्र विज्ञानाद् बोधिसत्त्व इति}}/ तत् किं मन्यसे सुभूते रूपे 10805 बोधिसत्त्व इति/ वेदनायां {बोधिसत्त्व इति}/ {{संज्ञायां बोधिसत्त्व इति/ संस्कारेषु बोधिसत्त्व इति/ विज्ञाने बोधिसत्त्व इति}}/ तत् किं मन्यसे सुभूते 10806 बोधिसत्त्वे रूपम् इति/ बोधिसत्त्वे वेदनेति/ {{बोधिसत्त्वे संज्ञेति/ बोधिसत्त्वे संस्कारा इति/ बोधिसत्त्वे विज्ञानम् इति}}/ तत् किं मन्यसे 10807 सुभूते अरूपो {बोधिसत्त्व इति}/ अवेदना {बोधिसत्त्व इति}/ {{असंज्ञा बोधिसत्त्व इति/ असंस्कारा बोधिसत्त्व इति/ अविज्ञानं बोधिसत्त्व इति}}/ तत् किं मन्यसे सुभूते 10808 चक्षुर् बोधिसत्त्वो ऽन्यत्र चक्षुषश् चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुर् अचक्षुष्को 10809 बोधिसत्त्व इति/ श्रोत्रं बोधिसत्त्वो ऽन्यत्र श्रोत्राच् छ्रोत्रे बोधिसत्त्वो 10810 बोधिसत्त्वे श्रोत्रम् अश्रोत्रो बोधिसत्त्व इति/ 10811 {{घ्राणं बोधिसत्त्वो ऽन्यत्र घ्राणाच् घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणम् अघ्राणो बोधिसत्त्व इति/ जिह्वा बोधिसत्त्वो ऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वा अजिह्वो बोधिसत्त्व इति/ कायो बोधिसत्त्वो ऽन्यत्र कायात् काये बोधिसत्त्वो बोधिसत्त्वे कायो ऽकायो बोधिसत्त्व इति/ मनो बोधिसत्त्वो ऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनो ऽमनना बोधिसत्त्व इति}}/ सुभूतिर् आह/ नो हीदम् भगवन्/ 10812 भगवान् आह/ तत् किं मन्यसे सुभूते रूपं बोधिसत्त्वो ऽन्यत्र रूपाद् रूपे 10813 बोधिसत्त्वो बोधिसत्त्वे रूपम् अरूपो बोधिसत्त्व इति/ 10814 {{शब्दो बोधिसत्त्वो ऽन्यत्र शब्दात् शब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो अशब्दो बोधिसत्त्व इति/ गन्धो बोधिसत्त्वो ऽन्यत्र गन्धाद् गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो अगन्धो बोधिसत्त्व इति/ रसो बोधिसत्त्वो ऽन्यत्र रसाद् रसे बोधिसत्त्वो बोधिसत्त्वे रसो अरसो बोधिसत्त्व इति/ स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शाद् स्पर्शे बोधिसत्त्वो बोधिसत्त्वे स्पर्शो अस्पर्शो बोधिसत्त्व इति/ धर्मो बोधिसत्त्वो ऽन्यत्र धर्माद् धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो अधर्मो बोधिसत्त्व इति}}/ तत् किं मन्यसे सुभूते 10815 चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः/ एतानि 10816 तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर् बोधिसत्त्व इति/ तत् किं मन्यसे 10901 सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः/ 10902 एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर् बोधिसत्त्व इति/ 10903 {{तत् किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः/ एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानानैर् बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः/ एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानानैर् बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः/ एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानानैर् बोधिसत्त्व इति/}} 10904 {{तत् किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो अन्यत्र एभ्य एषु सः/ एतानि तस्मिन् विना मनोधर्ममनोविज्ञानानैर् बोधिसत्त्व इति}}/ सुभूतिर् आह/ नो हीदं भगवन्/ भग- 10905 वान् आह/ तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्वो ऽन्यत्र पृथिवी- 10906 धातोस् तत्र बोधिसत्त्व बोधिसत्त्वे पृथिवीधातुर् अपृथिवीधातुको 10907 बोधिसत्त्व इति/ {{तत् किं मन्यसे सुभूते अब्धातुर् बोधिसत्त्वो ऽन्यत्र अब्धातोस् तत्र बोधिसत्त्व बोधिसत्त्वे अब्धातुर् अनब्धातुको बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्वो ऽन्यत्र तेजोधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे तेजोधातुर् अतेजोधातुको बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्वो ऽन्यत्र वायुधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे वायुधातुर् अवायुधातुको बोधिसत्त्व इति/}} 10908 {{तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्वो ऽन्यत्र आकाशधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे आकाशधातुर् अनाकाशधातुको बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्वो ऽन्यत्र विज्ञानधातोस् तत्र बोधिसत्त्व बोधिसत्त्वे विज्ञानधातुर् अविज्ञानधातुको बोधिसत्त्व इति}}/ सुभूतिर् आह/ नो हीदं भगवन्/ 10909 भगवान् आह/ तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्वो ऽन्यत्राविद्यायाः 10910 अविद्यायां बोधिसत्त्वो बोधिसत्ते ऽविद्या 'नविद्या बोधिसत्त्व इति/ तत् 10911 किं मन्यसे सुभूते संस्कारा बोधिसत्त्वो ऽन्यत्र संस्कारेभ्यः संस्कारेषु 10912 बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारा बोधिसत्त्व इति/ 10913 {{तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वो ऽन्यत्र विज्ञानाद् विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानम् अविज्ञानं बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्वो ऽन्यत्र नामरूपाद् नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपं अनामरूपं बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते षडायतनानि बोधिसत्त्वो ऽन्यत्र षडायतनानेभ्यः षडायतनानेषु बोधिसत्त्वो बोधिसत्त्वे षडायतनान्य् अषडायतनानि बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शात् स्पर्शे बोधिसत्त्वो बोधिसत्त्वे स्पर्शो ऽस्पर्शो बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते वेदना बोधिसत्त्वो ऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदना अवेदना बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्वो ऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णा अतृष्णा बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्वो ऽन्यत्र उपादानाद् उपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानम् अनुपादानं बोधिसत्त्व इति/}} 10914 {{तत् किं मन्यसे सुभूते भवो बोधिसत्त्वो ऽन्यत्र भवाद् भवे बोधिसत्त्वो बोधिसत्त्वे भवो ऽभवो बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्वो ऽन्यत्र जातेर् जातौ बोधिसत्त्वो बोधिसत्त्वे जातिर् अजातिर् बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्वो ऽन्यत्र जरामरणाद् जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणम् अजरामरणं बोधिसत्त्व इति}}/ सुभूतिर् आह/ नो हीदं भगवन्॥ [इति 10915 निरोधे ऽन्वयज्ञानक्षान्तिः॥] 10916 भगवान् आह/ तत् किं मन्यसे सुभूते ऽपि नु या रूपस्य तथता सा 10917 बोधिसत्त्वो ऽन्यत्र रूपतथतायां रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूप- 10918 तथता अरूपतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या 10919 वेदनातथता सा बोधिसत्त्वो ऽन्यत्र वेदनातथताया वेदनातथतायां 10920 बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथता बोधिसत्त्व इति/ 10921 {{तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वो ऽन्यत्र संज्ञातथताया संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वो ऽन्यत्र संस्कारतथताया संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथता बोधिसत्त्व इति/}} 11001 सुभूतिर् आह/ नो हीदं भगवन्/ भगवान् आह/ तत् किं मन्यसे सुभूते 11002 यदि व्यस्तेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा 11003 बोधिसत्त्वो ऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे 11004 स्कन्धतथता अस्कन्धतथता बोधिसत्त्व इति/ सुभूतिर् आह/ नो हीदं 11005 भगवन्/ भगवान् आह/ तत् किं मन्यसे सुभूते या चक्षूरूपचक्षु- 11006 र्विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश् चक्षु- 11007 रूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञान- 11008 तथता अचक्षूरूपचक्षुर्विज्ञानतथता बोधिसत्त्व इति/ एवं श्रोत्रशब्द- 11009 श्रोत्रविज्ञानतथता, घ्राणगन्धघ्राणविज्ञानतथता, जिह्वारसजिह्वाविज्ञान- 11010 तथता कायस्प्रष्टव्यकायविज्ञानतथता, मनोधर्मममोविज्ञानतथता॥ 11011 सुभूतिर् आह/ नो हीदं भगवन्/ भगवान् आह/ तत् किं मन्यसे सुभूते या 11012 पृथिवीधातुतथता सा बोधिसत्त्वो ऽन्यत्र पृथिवीधातुतथतायाः पृथिवी- 11013 धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातु- 11014 तथता बोधिसत्त्व इति/ {{तत् किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वो ऽन्यत्र अब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वो ऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथता बोधिसत्त्व इति/}} 11015 {{तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वो ऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते याकाशधातुतथता सा बोधिसत्त्वो ऽन्यत्र आकाशधातुतथतायाः आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते विज्ञानधातुतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानधातुतथतायाः विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अविज्ञानधातुतथता बोधिसत्त्व इति/}} 11016 सुभूतिर् आह/ नो हीदं भगवन्/ भगवान् आह/ तत् किं मन्यसे सुभूते 11017 यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु 11018 {{भवतु या धातुतथता सा बोधिसत्त्वो ऽन्यत्र धातुतथतायाः धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथता बोधिसत्त्व इति}} / सुभूतिर् आह/ नो हीदं भगवन्/ भग- 11019 वान् आह/ तत् किं मन्यसे सुभूते या चक्षुस्तथता सा बोधिसत्त्वो 11020 'न्यत्र चक्षुस्तथतायाश् चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता 11021 अचक्षुस्तथता बोधिसत्त्व इति/ एवं या श्रोत्रतथता घ्राणतथता जिह्वा- 11022 तथता कायतथता/ तत् किं मन्यसे सुभूते या मनस्तथता सा बोधि- 11023 सत्त्वो ऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता 11101 अमनस्तथता बोधिसत्त्व इति/ {{तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या शब्दतथता सा बोधिसत्त्वो ऽन्यत्र शब्दतथताया शब्दतथतायां बोधिसत्त्वो बोधिसत्त्वे शब्दतथता अशब्दतथता बोधिसत्त्व इति/}} 11102 {{तत् किं मन्यसे सुभूते या गन्धतथता सा बोधिसत्त्वो ऽन्यत्र गन्धतथताया गन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे गन्धतथता अगन्धतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या रसतथता सा बोधिसत्त्वो ऽन्यत्र रसतथताया रसतथतायां बोधिसत्त्वो बोधिसत्त्वे रसतथता अरसतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या स्प्रष्टव्यतथता सा बोधिसत्त्वो ऽन्यत्र स्प्रष्टव्यतथताया स्प्रष्टव्यतथतायां बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यतथता अस्प्रष्टव्यतथता बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते या धर्मतथता सा बोधिसत्त्वो ऽन्यत्र धर्मतथताया धर्मतथतायां बोधिसत्त्वो बोधिसत्त्वे धर्मतथता अधर्मतथता बोधिसत्त्व इति}}/ यदि सुभूते व्यस्तेष्व् आयतनेषु न 11103 बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो 11104 'न्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतन- 11105 तथता अनायतनतथता बोधिसत्त्व इति/ {सुभूतिर् आह/ नो हीदं भगवन्}/ {भागवान् आह/ तत् किं मन्यसे सुभूते}/ अविद्यातथता 11106 सा बोधिसत्त्वो ऽन्यत्राविद्यातथताया अविद्यातथतायां बोधिसत्त्वो 11107 बोधिसत्त्वे अविद्यातथता अनविद्यातथता बोधिसत्त्वः/ एवं या 11108 संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्श- 11109 तथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता 11110 जरामरणतथता/ यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः 11111 समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता बोधिसत्त्वो ऽन्यत्र प्रतीत्य- 11112 समुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे 11113 प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथता बोधिसत्त्व इति/ {सुभूतिर् आह/ नो हीदं भगवन्}/ 11114 किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायेवं वदसि/ न रूपं बोधिसत्त्व 11115 इति न वेदना न संज्ञा न संस्कारा न विज्ञानं, न पृथिवीधातुर् नाब्धातुर् न 11116 तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुः, न रूपाणि न शब्दा न 11117 गन्धा न रसा न स्प्रष्टव्यानि न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा न 11118 कायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न 11119 घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकाय- 11120 विज्ञानं न मनोधर्ममनोविज्ञानं नाविद्या एवं न संस्कारविज्ञाननामरूप- 11121 षडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति 11122 यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति/ न रूप- 11201 तथता बोधिसत्त्व इति/ न वेदनातथता {{न संज्ञातथता न संस्कारतथता}} न विज्ञानतथता, 11202 न पृथिवीधातुतथता {{नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथता नाकाशधातुतथता}} न विज्ञानधातुतथता, न चक्षूस्तथता 11203 {{न श्रोत्रतथता न घ्राणतथता न जिह्वातथता न कायतथता}} न मनस्तथता न रूपतथता {{न शब्दतथता न गन्धतथता न रसतथता न स्प्रष्टव्यतथता}} न धर्मतथता न चक्षू- 11204 रूपचक्षुर्विज्ञानतथता {{न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता}} न मनोधर्मनोमनोविज्ञानतथता नाविद्या- 11205 तथता {{न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता न उपादानतथता न भवतथता न जातितथता}} न जरामरणतथता, यावन् न स्कन्धधात्वायतनतथता न 11206 प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति/ सुभूतिर् आह/ अत्यन्ततया 11207 भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते/ तत् कुतो रूपं बोधिसत्त्वो 11208 भविष्यति/ वेदना संज्ञा संस्कारा विज्ञानम् बोधिसत्त्वो भविष्यति/ 11209 अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते/ तत् कुतः 11210 पृथिवीधातु बोधिसत्त्वो भविष्यति/ एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाश- 11211 धातुर् विज्ञानधातुर् बोधिसत्त्वो भविष्यति/ {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते}/ तत् कुतो रूपम् बोधि- 11212 सत्त्वो भविष्यति/ एवं शब्दो {{गन्धो रसो स्प्रष्टव्यम्}} धर्मो बोधिसत्त्वो भविष्य- 11213 त्य् एवञ् चक्षुः श्रोत्रं {{घ्राणं जिह्वा कायो}} मनो बोधिसत्त्वो भविष्यति/ तत् कुतश् चक्षूरूप- 11214 चक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति/ एवं श्रोत्रशब्दश्रोत्रविज्ञानानि 11215 {{घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि कायस्प्रष्टव्यकायविज्ञानानि}} मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति/ अविद्या 11216 बोधिसत्त्वो भविष्यति/ एवं संस्कारा विज्ञानं {{नामरूपं षडायतनानि स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्}} जरामरणं बोधिसत्त्वो 11217 भविष्यति/ {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते}/ तत् कुतः पुनर् अस्य रूपतथता उपलभ्यते/ वेदनातथता 11218 {{संज्ञातथता संस्कारतथता}} विज्ञानतथता उपलभ्यते/ {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते/} तत् कुतः पृथिवीधातुतथतोप- 11219 लभ्यते/ एवम् अब्धातु{{तथतोपलभ्यते तेजोधातुतथतोपलभ्यते वायुधातुतथतोपलभ्यते आकाशधातुतथतोपलभ्यते}} विज्ञानधातुतथतोपलभ्यते/ {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते/} तत् कुतो 11220 रूपतथतोपलभ्यते/ एवं शब्द{{तथतोपलभ्यते गन्धरथतोपलभ्यते रसतथतोपलभ्यते स्प्रष्टव्यतथतोपलभ्यते}} धर्म्मतथतोपलभ्यते/ एवं चक्षु- 11221 स्तथत्{{ओपलभ्यते श्रोत्रतथतोपलभ्यते घ्राणतथतोपलभ्यते जिह्वातथतोपलभ्यते कायतथतोपलभ्यते}} मनस्तथतोपलभ्यते/ एवं चक्षूरूपचक्षुर्विज्ञानतथतो- 11301 पलप्स्यते {{श्रोत्रशब्दश्रोत्रविज्ञानतथतोपलप्स्यते घ्राणगन्धघ्राणविज्ञानतथतोपलप्स्यते जिह्वारसजिह्वाविज्ञानतथतोपलप्स्यते कायस्प्रष्टव्यकायविज्ञानतथतोपलप्स्यते}} manodharammanovijänatathatopalapsyate/ {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते/} तत् 11302 कुतो ऽस्याविद्यातथतोपलप्स्यते/ एवं संस्कारतथत्{{ओपलप्स्यते विज्ञानतथतोपलप्स्यते नामरूपतथतोपलप्स्यते षडायतनतथतोपलप्स्यते स्पर्शतथतोपलप्स्यते वेदनातथतोपलप्स्यते तृष्णातथतोपलप्स्यते उपादानतथतोपलप्स्यते भवतथतोपलप्स्यते जातितथतोपलप्स्यते}} जरामरणतथतोपल- 11303 प्स्यते/ एवम् एकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेषु {अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते/} 11304 तत् कुतो ऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यते/ नैतत् स्थानं 11305 विद्यते/ भगवान् आह/ साधु साधु सुभूते/ एवं खलु सुभूते {बोधिसत्त्वेन} 11306 महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्॥ [इति 11307 निरोधे ऽन्वयज्ञानम्॥] 11308 भगवान् आह/ तत् किं मन्यसे सुभूते रुपस्यैतद् अधिवचनं बोधिसत्त्व 11309 इति/ वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व 11310 इति/ सुभूतिर् आह/ नो हीदं भगवन्/ भगवान् आह/ तत् किं मन्यसे 11311 सुभूते रूपनित्यताया रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति/ 11312 रूपसुखताया रूपदुःखताया रूपात्मताया रूपात्मताया रूपशान्तताया 11313 रूपशान्तताया एतद् अधिवचनं बोधिसत्त्व इति/ तत् किं मन्यसे सुभूते 11314 वेदनानित्यताया वेदनाऽनित्यताया एतद् अधिवचनं बोधिसत्त्व इति/ वेदना- 11315 सुखताया वेदनादुःखताया वेदनात्मताया वेदनाऽनात्मताया वेदनाशान्त- 11316 ताया वेदनाऽशान्तताया एवद् अधिवचनं बोधिसत्त्व इति/ 11317 {{संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञाऽनात्मताया संज्ञाशान्तताया संज्ञाऽशान्तताया एवद् अधिवचनं बोधिसत्त्व इति/ संस्कारसुखताया संस्कारदुःखताया संस्कारात्मताया संस्कारानात्मताया संस्कारशान्तताया संस्काराशान्तताया एवद् अधिवचनं बोधिसत्त्व इति/ विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञानानात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एवद् अधिवचनं बोधिसत्त्व इति}}/ तत् किं मन्यसे सुभूते रूपशून्यताया 11318 रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपा- 11319 प्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति/ एवं वेदना संज्ञा संस्काराः/ 11320 तत् किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्त- 11321 ताया विज्ञानानिमित्तताया विज्ञानप्रणिहिततताया विज्ञानाप्रणिहितताया 11322 एतद् अधिवचनं बोधिसत्त्व इति/ सुभूतिर् आह/ नो हीदं भगवन्/ भगवान् आह/ 11323 किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि/ न रूपस्य नित्यताधिवचनं 11324 अनित्यताधिवचनं बोधिसत्त्व इति/ एवं न सुखा{धिवचनं} न दुःखा{धिवचनं} 11401 नात्मा{धिवचनं} नानात्मा{धिवचनं} नानात्मा{धिवचनं} न शान्ता{धिवचनं} न शून्यता{धिवचनं} 11402 नाशून्यता{धिवचनं} न निमित्ता{धिवचनं} नानिमित्ता{धिवचनं} न रूपस्य प्रणिहिता{धिवचनं} 11403 नाप्रणिहिता{धिवचनं} बोधिसत्त्व इति/ न वेदनाया नित्या{धिवचनं} 11404 {{अनित्यताधिवचनं बोधिसत्त्व इति/ एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनाया प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति/ न संज्ञाया नित्याधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति/ एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञाया प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति/ न संस्काराणां नित्याधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति/ एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्काराणां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति/ न विज्ञानस्य नित्याधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति/ एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति/}} 11405 सुभूतिर् आह/ अत्यन्तया रूपं न विद्यते नोपलभ्यते/ कुती रूपाधिवचनं 11406 बोधिसत्त्वो भविष्यति/ अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते/ 11407 कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति/ {{अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते/}} 11408 {{कुतो संज्ञाधिवचनं बोधिसत्त्वो भविष्यति/ अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते/ कुतो संस्काराधिवचनं बोधिसत्त्वो भविष्यति/ अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते/ कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति/ अत्यन्ततया भगवन्न् अनितय्ं न विद्यते नोपलभ्यते/}} 11409 अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते/ कुतो रूपानित्यताधि- 11410 वचनं बोधिसत्त्वो भविष्यति/ अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते/ 11411 कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति/ एवं न सुखाधिवचनं 11412 न दुःखा{धिवचनं} नात्मा{धिवचनं} नानात्मा{धिवचनं} शान्ता{धिवचनं} नाशान्ता{धिवचनं} न 11413 शून्यता{धिवचनं} नाशून्यता{धिवचनं} न निमित्ता{धिवचनं} नानिमित्ता{धिवचनं} न प्रणि- 11414 हिता{धिवचनं} नाप्रणिहिता{धिवचनं} बोधिसत्त्वो भविष्यति/ एवं वेदनासंज्ञा- 11415 संस्काराः/ अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते/ कुतो 11416 विज्ञाननित्यता{धिवचनं} बोधिसत्त्वो भविष्यति/ अत्यन्ततया भगवन् नित्यं न 11417 विद्यते नोपलभ्यते/ कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति/ एवं 11418 न स्कुहाधिवचनं {{न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व भविष्यति/}} भगवान् आह/ 11419 साधु साधु सुभूते/ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता 11420 रूपाधिवचनम् अनुपलम्भमानेन वेदना{धिवचनम् अनुपलम्भमानेन} संज्ञा{धिवचनम् अनुपलम्भमानेन} संस्कारा{धिवचनम् अनुपलम्भमानेन} विज्ञाना{धिवचनम् अनुपलम्भमानेन} 11421 रूपस्य नित्यानित्या{धिवचनम् अनुपलम्भमानेन} सुखदुःखा{धिवचनम् अनुपलम्भमानेन} शान्ताशान्ता{धिवचनम् अनुपलम्भमानेन} शून्यताशून्यता{धिवचनम् अनुपलम्भमानेन} 11422 निमित्तानिमित्ता{धिवचनम् अनुपलम्भमानेन} प्रणिहिताप्रणिहिता{धिवचनम् अनुपलम्भमानेन}/ वेदनाया नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन/}} 11423 संज्ञाया नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन/}} संस्काराणां नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन/}} विज्ञानस्य 11424 नित्या{{नित्याधिवचनम् अनुपलम्भमानेन सुखदुःखाधिवचनम् अनुपलम्भमानेन शान्ताशान्ताधिवचनम् अनुपलम्भमानेन शून्यताशून्यताधिवचनम् अनुपलम्भमानेन निमित्तानिमित्ताधिवचनम् अनुपलम्भमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलम्भमानेन/}} प्रज्ञापारमितायां शिक्षितव्यम्॥ [इति मार्गे धर्मज्ञानक्षान्तिः॥] 11501 यद् अपि सुभूते एवं वदसि/ नाहं तं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व 11502 इति/ न हि सुभूते धर्मो धर्मधातुं समनुपश्यति/ नापि धरम्धातुर् धर्मं 11503 समनुपश्यति॥ [इति मार्गे धर्मज्ञानम्॥] 11504 न सुभूते रूपधातु धर्मधातुं समनुपश्यति/ नापि धर्मधातू रूपधातुं 11505 समनुपश्यति/ न वेदनाधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातु- 11506 r वेदनाधातुं समनुपश्यति {{न संज्ञाधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् संज्ञाधातुं समनुपश्यति/ न संस्कारधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् संस्कारधातुं समनुपश्यति/ न विज्ञानधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् विज्ञानधातुं समनुपश्यति/}} 11507 {{न चक्षुर्धातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् चक्षुर्धातुं समनुपश्यति/ न श्रोत्रधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् श्रोत्रधातुं समनुपश्यति/ न घ्राणधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् घ्राणधातुं समनुपश्यति/ न जिह्वाधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् जिह्वाधातुं समनुपश्यति/ न कायधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् कायधातुं समनुपश्यति/ न मनोधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् मनोधातुं समनुपश्यति/ न रूपधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् रूपधातुं समनुपश्यति/ न शब्दधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् शब्दधातुं समनुपश्यति/ न गन्धधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् गन्धधातुं समनुपश्यति/ न रसधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् रसधातुं समनुपश्यति/ न स्प्रष्टव्यधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् स्प्रष्टव्यधातुं समनुपश्यति/ न धर्मधातुर् धर्मधातुं समनुपश्यति/ नापि धर्मधातुर् धर्मधातुं समनुपश्यति/}}॥ [इति मार्गे ऽन्वयज्ञानक्षान्तिः] 11508 न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति/ नाप्य् असंस्कृतधातुः 11509 संस्कृतधातुं समनुपश्यति॥ [इति मार्गे ऽन्वयज्ञानम्॥] [इति दर्शनमार्गाववादः॥] 11510 न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुम्/ नाप्य् असंस्कृत- 11511 व्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्/ एवं हि सुभूते महासत्त्वः प्रज्ञा- 11512 पारमितायां चरन् न कश्चिद् धर्मं samaanupaÓyati/ असमनुपश्यन् नोत्त्रस्यति न 11513 सन्त्रस्यति न सन्त्रासम् आपद्यते/ न चास्य क्वचिद् धर्मे चित्तम् अवलीयते/ न 11514 विप्रतिसारी भवति मानसम्/ तत् कस्य हेतोः/ तथा हि सुभूते महासत्त्वः 11515 प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति/ वेदनां न समनुपश्यति/ 11516 {{संज्ञां न समनुपश्यति/ संस्कारान् न समनुपश्यति/ विज्ञानं न समनुपश्यति/ चक्षुर् न समनुपश्यति/ श्रोत्रं न समनुपश्यति/ घ्राणं न समनुपश्यति/ जिह्वां न समनुपश्यति/ कायं न समनुपश्यति/ मनो न समनुपश्यति/ रूपं न समनुपश्यति/ शब्दं न समनुपश्यति/ गन्धं न समनुपश्यति/ रसं न समनुपश्यति/ स्प्रष्टव्यं न समनुपश्यति/ धर्मं न समनुपश्यति/ चक्षुर्विज्ञानधातुं न समनुपश्यति/ श्रोत्रविज्ञानधातुं न समनुपश्यति/ घ्राणविज्ञानधातुं न समनुपश्यति/ जिह्वाविज्ञानधातुं न समनुपश्यति/ मनोविज्ञानधातुं न समनुपश्यति/ अविद्यां न समनुपश्यति/ संस्कारं न समनुपश्यति/ विज्ञानं न समनुपश्यति/ नामरूपं न समनुपश्यति/ षडायतनं न समनुपश्यति/ स्पर्शं न समनुपश्यति/ वेदनां न समनुपश्यति/ तृष्णां न समनुपश्यति/ उपादानं न समनुपश्यति/ भवं न समनुपश्यति/ जातिं न समनुपश्यति/ जरामरणं न समनुपश्यति/}} 11517 रागं न समनुपश्यति/ द्वेषं न {समनुपश्यति}/ मोहं न {समनुपश्यति}/ आत्मानं 11518 न {समनुपश्यति}/ सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् न {समनुपश्यति}/ 11519 कामधातुं न {समनुपश्यति}/ रूपधातुं न {समनुपश्यति}/ आरूप्यधातुं न {समनुपश्यति}/ आकाशधातुं 11601 न {समनुपश्यति}/ श्रावकं न {समनुपश्यति}/ प्रत्येकबुद्धं न {समनुपश्यति}/ बोधिसत्त्वं न {समनुपश्यति}/ श्रावकधर्मान् 11602 न {समनुपश्यति}/ प्रत्येकबुद्धधर्मान् न {समनुपश्यति}/ बोधिसत्त्वधर्मान् न {समनुपश्यति}/ बुद्धं न {समनुपश्यति}/ 11603 बुद्धधर्मान् न {समनुपश्यति}/ बोधिं न {समनुपश्यति}/ यावत् सर्वधर्मान् न {समनुपश्यति}/ सर्वध्र्मा- 11604 n असमनुपश्यन् नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासमापत्स्यते/ 11605 सुभुतिर् आह/ केन कारणेन भगवन् महासत्त्वस्य चित्तं नावलीयते न 11606 संलीयते/ भगवान् आह/ तथा हि सुभूते महासत्त्वश् चित्तचैतसिकान् धर्मान् 11607 नोपलभते न समनुपश्यति/ एवं हि सुभूते महासत्त्वस्य चित्तं नावलीयते 11608 न संलीयते/ सुभूतिर् Ã÷a/ कथं भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य नोत्त्रस्यति 11609 मानसम्/ भगवान् आह/ तथा हि सुभूते {बोधिसत्त्वो} महासत्त्वो मनश् च मनोधातुं 11610 च नोपलभते न समनुपश्यति/ एवं हि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य नोत्त्रस्यति 11611 मानसम्/ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मानुपलब्ध्या प्रज्ञापार- 11612 मितायां चरितव्यम्/ सचेत् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितानु- 11613 चरंस्तां प्रज्ञापारमितां नोपलभते न समनुपश्यति तञ् च बोधिसत्त्वं तच् च 11614 बोधिसत्त्वानाम तच् च बोधिचित्तं नोपलभते न समनुपश्यति/ एष एव 11615 बोधिसत्त्वस्य महासत्त्वस्याववादः/ प्रज्ञापारमितायाम् एषैवानुशासनी/ 11616 अथ खलु आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ रूपं परिज्ञातुकामेन 11617 भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ {{वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ संज्ञां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ संस्कारां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} विज्ञानं 11618 परिज्ञातुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ चक्षुः 11701 {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/} {{श्रोत्रं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ घ्राणं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ जिह्वां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ कायं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} मनः {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ रूपं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ {{शब्दं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ गन्धं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ रसं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ स्प्रष्टव्यं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} धर्मं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ चक्षुर्विज्ञानं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/} {{श्रोत्रविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ घ्राणविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ जिह्वाविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ कायविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} 11702 मनोविज्ञानं {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्}/ चक्षुःसंस्पर्शां चक्षुःसंस्पर्शजां वेदनां {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/} {{श्रोत्रसंस्क्पर्शां श्रोत्रसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ घ्राणसंस्क्पर्शां घ्राणसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ जिह्वासंस्क्पर्शां जिह्वासंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ कायसंस्क्पर्शां कायसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/}} मनःसंस्पर्शां 11703 मनःसंस्पर्शजां वेदनां {परिज्ञातुकामेन भगवन् बोधिसत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/} 11704 रागद्वेषमोहान् प्रहातुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां 11705 शिक्षितव्यम्/ एवं सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां कामरागं 11706 व्यापादं रूपरागम् आरुप्यरागं संयोजनानुशयपर्युत्थानानि प्रहातुकामेन {भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्} 11707 पुनर् अपरं चतुरो योगान् ओघान् ग्रन्थान् उपादानानि चतुरो विपर्यासान् प्रहातु- 11708 कामेन {भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्} दशाकुशलान् कर्मपथान् प्रहातुकामेन दशकुशलान् कर्मपथान् 11709 परिज्ञातुकामेन चत्वारि ध्यात्नानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमा- 11710 पत्तीश् चत्वारि स्मृत्युपस्हानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् 11711 पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃægamÃrgà चतस्रः 11712 प्रतिसंविदश् चत्वारि वैशारद्यानि षडभिज्ञा दशतथागतबलानि अष्टादशावेणि- 11713 कान् बुद्धधर्मान् परिपूरयितुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार- 11714 मितायां शिक्षितव्यं बोध्यङ्गं नाम समाधिं प्रतिलब्धुकामेन 11715 siæhavikrŬitaæ समाधिं सिंहविजृम्भितं {समाधिं} सर्वधारणीमुखं {समाधिं} शूरंगमं 11716 {समाधिं} रत्नमुद्रं {समाधिं} चन्द्रप्रभं {समाधिं} चन्द्रध्वजकेतुं {समाधिं} सर्वधर्ममुद्रागतं 11801 {समाधिं} अवलोकितमुद्रागतं {समाधिं} नियतध्वजकेतुं {समाधिं} वज्रोपमं {समाधिं} सर्वधर्म- 11802 प्रवेशमुखं {समाधिं} समाधिराजं {समाधिं} गगनगञ्जमुद्रं {समाधिं} बलविशुद्धं {समाधिं} समुद्गतं 11803 {समाधिं} सर्वधर्मनिरुक्तिनियतप्रवेशं {समाधिं} सर्वधर्मज्ञानमुद्राप्रवेशं {समाधिं} सरधर्म- 11804 मुद्राधारणीमुखं {समाधिं} सर्वधर्मासंप्रमोषं {समाधिं} सर्वधर्मसमवसरणा- 11805 कारमुद्रं {समाधिं} आकाशावस्थितं {समाधिं} त्रिमण्डलपरिशुद्धं {समाधिं} अच्युताना- 11806 गामिन्यभिज्ञां {समाधिं} पात्रगतं {समाधिं} ध्वजाग्रकेयुरं {समाधिं} सर्वक्लेशनिर्द- 11807 हनं {समाधिं} चतुर्मारबलविकिरणं {समाधिं} ज्ञानोल्कां {समाधिं} दशबलोद्गतं 11808 {समाधिं} आकाशासंगनिरुक्तनिरुपलेपं नाम {समाधिं}/ एतानि चान्यानि च 11809 समाधिमुखानि प्रतिलब्धुकामेन भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां 11810 शिक्षितव्यम्/ 11811 पुनर् अपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानाम् अभिप्रायं परिपूरयितुकामेन 11812 प्रज्ञापारमितायां शिक्षितव्यम्/ 11813 पुनर् अपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन 11814 यैः कुशलमूलैः परिपूर्नैर् नापायेषूपपद्यते न हीनकुलेषूपपद्यते न च 11901 श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति न च बोधिसत्त्वमूर्धामं 11902 वा पततीति प्रज्ञापारमितायां शिक्षितव्यम्/ 11903 शारिपुत्र आह/ कथं वायुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वो मूर्धामं पतति/ 11904 सुभूतिर् आह/ यद् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वो ऽनुपायकुशलः षट्सु 11905 पारमितासु चरन्न् उपायकौशलम् अजानन् शून्यतानिमित्ताप्रणिहितान् समाधी- 11906 n आगम्य नैव श्रावकभूमिं नैव प्रत्येकबुद्धभूमिं वा पतति नैव बोधिसत्त्वन्याम- 11907 m अवक्रामति/ अयम् उच्यते बोधिसत्त्वमूर्धामः/ शारिपुत्र आह/ केन 11908 कारणेन आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्यायम् आमः/ सुभूतिर् आह/ आम 11909 इत्य् आयुष्मन् शारिपुत्र उच्यते {बोधिसत्त्वस्य} महासत्त्वस्य धर्मतृष्णा॥[इति भावना- 11910 मार्गाववादः॥] [इत्य् उक्तो ऽववादः॥] 11911 शारिपुत्र आह/ कतमा आयुष्मन् सुभूते धर्मतृष्णा/ सुभूतिर् आह/ 11912 इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्य- 11913 m इति नाभिनिविशते नाधितिष्ठति न संजानीते/ दुःखं शून्यम् a- 11914 नात्मकम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते/} शून्यम् इत्य् अप्रणिहितम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}/ वेदनां संज्ञां 11915 संस्कारान् विज्ञानम् अनित्यम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}/ दुःखं शून्यम् अनात्मकम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}/ 11916 शून्यम् इत्य् अप्रणिहितम् इति {नाभिनिविशते नाधितिष्ठति न संजातीते}/ इयम् आयुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य 11917 आनुलोमिकी धर्मतृष्णा आमः॥ [इति दुःखसत्याधिकारेण मृदूष्म- 11918 गतस्यालम्बनाकारविशेषः॥] 11919 एवं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न 12001 संजानीते/ {{एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीते/ एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति नाभिनिविशते नाधितिष्ठति न संजानीते/ एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति नाभिनिविशते नाधितिष्ठति न संजानीते/ एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते}}/ एवं 12002 दुःखं परिक्षयम् अनेन दुःखं परिक्षयम् इति एवं समुदयः प्रहातव्यो ऽनेन समुदयः 12003 प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजातीते॥ [इति समुदय- 12004 सत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥] 12005 एवं निरोधः साक्षात्कर्तव्यो ऽनेन निरोधः साक्षात्कर्तव्य इति/ एवं 12006 मार्गो भावयितव्यो ऽनेन मार्गो भावयितव्य इति/ अयं संक्लेश इदं 12007 व्यवदानम् इति/ इमे धर्माः सेवितव्याः इमे धर्मा न सेवितव्या इति/ इह 12008 चरितव्यम् इह न चरितव्यम्/ अयं मार्गो भावयितव्यो ऽयं न भावयितव्यः/ 12009 इयं बोधिसत्त्वस्य शिक्षा इयम् अशिक्षा/ इयं बोधिसत्त्वस्य न दानपारमिता 12010 इयं {बोधिसत्त्वस्य} न शील{पारमिता} इयं {बोधिसत्त्वस्य} न क्षान्ति{पारमिता} इयं {बोधिसत्त्वस्य} न वीर्य{पारमिता} इयं {बोधिसत्त्वस्य} न ध्यान{पारमिता} 12011 इयं {बोधिसत्त्वस्य} न प्रज्ञा{पारमिता} इदं बोधिसत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति नाभि- 12012 निविशते नाधितिष्ठति न संजानीते ऽयं बोधिसत्त्वस्य मूर्धामः/ सचेद् Ã- 12013 युष्मन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवं नाभिनिविशते 12014 नाधितिष्ठति न संजानीते इयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः/ 12015 शारिपुत्र आह/ कतमः पुनर् आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य न्यामः/ 12016 सुभूतिर् आह/ इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् 12017 नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति/ न बहिर्धाशून्यतया 12018 अध्यात्मशून्यतां समनुपश्यति/ न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां 12019 समनुपश्यति/ नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति/ 12020 नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति/ न शून्यताशून्यतया 12021 अध्यात्मबहिर्धाशून्यतां समनुपश्यति/ न शून्यताशून्यतया महाशून्यतां 12101 समनुपश्यति/ {{न शून्यताशून्यतया परमार्थशून्यतां समनुपश्यति/ न शून्यताशून्यतया संस्कृतशून्यतां समनुपश्यति/ न शून्यताशून्यतया अत्यन्तशून्यतां समनुपश्यति/ न शून्यताशून्यतया अनवराग्रशून्यतां समनुपश्यति/ न शून्यताशून्यतया अनवकारशून्यतां समनुपश्यति/ न शून्यताशून्यतया प्रकृतिशून्यतां समनुपश्यति/ न शून्यताशून्यतया सर्वधर्मशून्यतां समनुपश्यति/ न शून्यताशून्यतया स्वलक्षणशून्यतां समनुपश्यति/ न शून्यताशून्यतया अनुपलम्भशून्यतां समनुपश्यति/ न शून्यताशून्यतया अभावस्वभावशून्यतां समनुपश्यति/ न शून्यताशून्यतया भावशून्यतां समनुपश्यति/ न शून्यताशून्यतया अभावशून्यतां समनुपश्यति/}} न 12102 परभावशून्यतया स्वभावशून्यतां समनुपश्यति/ अयं हि शारिपुत्र 12103 {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः॥ [इति 12104 निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥] 12105 पुनर् अपरं शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्/ 12106 यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यम्/ वेदनासंज्ञासंस्कारा विज्ञानं 12107 {ज्ञातव्यं न च तेन मन्तव्यं} चक्षुर् ज्ञातव्यं एवं श्रोत्रं घ्राणं जिह्वा कायो मनो {ज्ञातव्यं न च तेन मन्तव्यं}/ शब्दगन्ध- 12108 रसस्प्रष्टव्यधर्मा {ज्ञातव्या न च तैर् मन्तव्यं}}/ दानपारमिता ज्ञातव्या {{न च तया मन्तव्यं/ शीलपारमिता ज्ञातव्या न च तया मन्तव्यं/ क्षान्तिपारमिता ज्ञातव्या न च तया मन्तव्यं/ वीर्यपारमिता ज्ञातव्या न च तया मन्तव्यं/}} प्रज्ञापारमिता {ज्ञातव्या न च तया मन्तव्यं}/ 12109 एवं पञ्चाभिज्ञाः पञ्चचक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धि- 12110 पादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यम्/ चत्वारि 12111 वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा 12112 {ज्ञातव्या न च तैर् मन्तव्यं}/ एवं हि शारिपुत्र {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता बोधि- 12113 चित्तं नाम ज्ञातव्यं समचित्तं नामोदारचित्तं नाम {ज्ञातव्यं न च तेन मन्तव्यं}/ तत् कस्य 12114 हेतोः/ तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा/ 12115 शारिपुत्र आह/ का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता/ 12116 सुभूतिर् आह/ यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं 12201 न द्वेषेण {संयुक्तं न विसंयुक्तं}/ न मोहेन {संयुक्तं न विसंयुक्तं}/ न पर्युत्थानैः {संयुक्तं न विसंयुक्तं}/ नावरणैः {संयुक्तं न विसंयुक्तं}/ नानुशयैः 12202 {संयुक्तं न विसंयुक्तं}/ न संयोजनैः {संयुक्तं न विसंयुक्तं}/ न दृष्टिकृतैः {संयुक्तं न विसंयुक्तं}/ इयं शारिपुत्र चित्तस्य 12203 प्रभास्वरता/ 12204 शारिपुत्र आह/ किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तम्/ 12205 सुभूतिर् आह/ किं पुनर् आयुष्मन् शारिपुत्र या अचित्तता तत्रास्तिता वा नास्तिता 12206 वा विद्यते वा उपलभ्यते वा/ शारिपुत्र आह/ न खल्व् आयुष्मन् सुभूते/ 12207 सुभूतिर् आह/ सचेद् आयुष्मन् शारिपुत्र तत्राचित्ततायाम् अस्तिता वा नास्तिता वा न 12208 विद्यते नोपलभ्यते वा पइ नु ते युक्त एष पर्यनुयोगः/ यद् आयुष्मन् शारिपुत्र 12209 एवम् आह अस्ति तच् चित्तं यच् चित्तम् अचित्तम् इति/ शारिपुत्र आह/ का पुनर् एषा 12210 आयुष्मन् सुभूते अचित्तता/ सुभूतिर् आह/ अचिकारा आयुष्मन् शारिपुत्र 12211 अविकल्पा अचित्तता या सर्वधर्माणां धर्मता/ इयम् उच्यते अचित्तता/ 12212 शारिपुत्र आह/ किं पुनर् आयुष्मन् सुभूते यथैव तच् चित्तम् अविकारम् अविकल्पं 12213 तथैव रूपम् अप्य् अविकारम् अविकल्पं {{वेदनाप्य् अविकाराविकल्पा संज्ञाप्य् अविकारा अविकल्पा संस्कारा अप्य् अविकारा अविकल्पा}} विज्ञानम् अप्य् अविकारम् अविकल्पम्/ 12214 एवम् एव चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् अविकारो ऽविकल्पः {{श्रोत्रधातुः शब्दधातुश् श्रोत्रविज्ञानधातुर् अविकारो ऽविकल्पो घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् अविकारो ऽविकल्पो जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् अविकारो ऽविकल्पः कायधातुः स्प्रष्टव्यधातुश् कायविज्ञानधातुर् अविकारो ऽविकल्पओ}} 12215 मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् अविकारो ऽविकल्पः/ एवम् आयतनानि प्रतीत्य- 12216 समुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रिय- 12217 बलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा यावद् अनुत्तरा सम्यक्- 12218 संबोधिर् अविकारा अविकल्पा/ सुभूतिर् आह/ एवम् एतद् आयुष्मन् शारिप्तुर यथैव 12219 चित्तम् अविकारम् अविकल्पं तथैव स्कन्धधात्वायतन्{{आनि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा }} 12220 यावद् अनुत्तरा सम्यक्संबोधिः/ शारिपुत्र आह/ साधु साधु आयुष्मन् 12221 सुभूते तद् यथापि नाम भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्म- 12301 निर्मितो धर्मदायदो नामिषदायादः प्रत्यक्षचक्षुर्धर्मेषु कायसाक्षी यथापि 12302 नामाग्रारणविहारिणां भगवता अग्रतायां निर्दिष्टस्यायम् उपदेशः/ एवम् आयुष्मन् 12303 सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ अतश् च {बोधिसत्त्वो} महा- 12304 सत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽविरहितश् च प्रज्ञापारमितया वेदितव्यः॥ 12305 [इति मार्गसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः॥] 12306 श्रावकभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन {बोधिसत्त्वेन} महासत्त्वेन इयम् एव 12307 प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या 12308 योनिशश् च उपपरीक्षितव्या/ प्रत्येकबुद्धभूमाव् अपि आयुष्मन् {{सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या/}} 12309 बोधिसत्त्वभूमाव् अपि आयुष्मन् {{सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या/}} 12310 बुद्धभूमाव् अपि आयुष्मन् {{सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या/}} तत् कस्य हेतोः/ तथा हि 12311 अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर् महा- 12312 सत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्॥ 12313 [इति सर्वेषां हेतुत्वविशेषः॥] 12314 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ यो ऽहं भगवन् न 12315 बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न समनुपश्यामि तत् 12316 कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि/ 12317 एवद् एव मे भगवन् कौकृत्यं स्यात्/ यो ऽहं वस्तु न विन्दामि नोपलभे न 12318 समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन 12401 धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि/ एतद् एव मे भगवन् कौकृत्यं 12402 स्यात्/ यो ऽहं सर्वधर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेण 12403 आयव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा/ अपि तु खलु पुन- 12404 r भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य 12405 हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न 12406 विष्ठितं नाविष्ठितम्/ रूपस्याहं भगवन्न् आयं च व्ययं च नोपलभे न समनुपश्यामि/ 12407 वेदनाया अहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ संज्ञाया अहं {भगवन् नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ संस्काराणाम् अहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ विज्ञानस्याहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ सो ऽहं 12408 भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं 12409 करिष्यामि बोधिसत्त्व इति/ अनेन भगवन् पर्यायेण तद् अपि नामधेयं 12410 न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}/ तत् कस्य हेतोः/ अविद्यमानत्वात् तस्य नामधेयस्य/ एवं 12411 तन् नाम न स्थितं {नास्थितं न विष्ठितं नाविष्ठितम्}/ चक्षुषो ऽहं श्रोत्रस्याहं {{घ्राणस्याहं जिह्वाया अहं कायस्याहं}} मनसो ऽहं {भगवन् नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ अपि तु 12412 खलु पुनर् भगवन् वेदयितं रूपं नाम वेदना नाम {{संज्ञा नाम संस्कारा नाम}} विज्ञानं नाम/ 12413 चक्षुः श्रोत्रं {घ्राणं जिह्वा कायो} मन इति नाम/ एतानि नामधेयानि न स्थितानि 12414 नास्थितानि न विष्ठितानि नाविष्ठितानि/ तत् कस्य हेतोः/ अविद्यमानत्वेन 12415 तेषां नामधेयानाम्/ 12416 एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्ठितानि नाविष्ठि- 12417 तानि/ रूपस्याहं {भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि}/ एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न 12418 समनुपश्यामि नोपलभे/ सो ऽहं भगवन् रूप{{शब्दगन्धरसस्प्रष्टव्य}}धर्माणाम् आयञ् च 12501 व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व 12502 इति/ अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} चक्षुर्विज्ञान- 12503 स्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ एवं श्रोत्रविज्ञानस्य्{{आहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ घ्राणविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ जिह्वाविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ कायविज्ञानस्याहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/}} मनोविज्ञानस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ सो ऽहं 12504 भगवंश् चक्षुर्विज्ञानस्य्{{आयञ् च व्ययञ् च न समनुपश्यन् श्रोत्रविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् घ्राणविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् जिह्वाविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन् कायविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्}} मनोविज्ञानस्यायञ् च व्ययञ् च समनुपश्यन् 12505 {{कस्य नामधेयं करिष्यामि बोधिसत्त्व इति/}} अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} 12506 चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे/} श्रोत्रसंस्पर्शस्याहं 12507 भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे/} {{घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ 12508 जिह्वासंस्पर्शस्याहं भगवन् यावज् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे/}} मनःसंस्पर्शस्याहं भगवन् यावत् मनःसंस्पर्शप्रत्ययवेदयित- 12509 स्यायञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञान- 12510 धातोर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ एवम् अविद्या यावज् जरामरणस्याहं भवगन् आयञ् च{व्ययञ् च न समनुपश्यामि नोपलभे}/ एवम् अविद्या- 12511 निरोधस्य यावज् जरामरणनिरोधस्याहं आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ स्कन्धधात्वायतनप्रतीत्यस- 12512 मुत्पादानाम् अहं भगवन् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ रागद्वेषमोहानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ पर्युत्थानावरणानु- 12513 शयसंयोजनदृष्टिकृतानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ दानपारमिताया अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/} {{शीलपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ क्षान्तिपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ वीर्यपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/ ध्यानपारमिताया अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे/}} प्रज्ञापारमिताया 12514 अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ आत्मनो ऽहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे} एवं सत्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेद- 12515 कजानकपश्यकानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ स्मृत्युपस्थानानाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ एवं सम्यक्प्रहाणर्द्धिपा- 12516 देन्द्रियबलबोध्यङ्गमार्गस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ शून्यताया अनिमित्तस्याप्रणिहितस्याहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ 12517 चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं {भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे}/ 12518 बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानु- 12519 स्मृतेर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ पञ्चानां चक्षुषाम् अभिज्ञानां 12520 वैशारद्यानां दशानां तथागतबलानाम् आयञ् च {व्ययञ् च न समनुपश्यामि नोपलभे}/ अष्टादशानाम् आवेणिकानाम् अहं भगवन् 12601 बुद्धधर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च 12602 व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व 12603 इति/ अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} स्वन्पोपमानाम् अहं 12604 भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च{व्ययञ् च समनुपश्यामि नोपलभे}/ एवं मायोपमानां प्रति- 12605 श्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपमानां मरीच्युपमानां उदक- 12606 चन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धाना- 12607 m आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्या- 12608 व्यवदानस्य अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ एवं धर्मधातोस् तथताया भूतकोटेर् द्धर्म- 12609 स्थितिताया धर्मनियामताया अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ एवं कुशलानाम् अकुश- 12610 लानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निः- 12611 क्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां 12612 व्यवदानानां सांसारिकाणां नैवाणिकानां अहं भगवन् धर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ 12613 अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ भगवतो ऽप्य् अहं भगवन् 12614 आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागताना- 12615 m अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् 12616 आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे}/ {{दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/ उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन् आयञ् च व्ययञ् च समनुपश्यामि नोपलभे/}} 12617 {{अपि तु खलु पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} आयञ् च व्ययञ् चानु- 12618 पलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् a- 12619 ववदिष्याम्य् अनुशासिष्यामि/ अपि तु खलु {{पुनर् भगवन् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् कस्य हेतोः/ अविद्यमानत्वेन तस्य नामधेयस्य एवं तन् नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/}} 12620 सर्वधर्मतथताया अहं भगवन् आयञ् च {व्ययञ् च समनुपश्यामि नोपलभे/}} 12621 [इति मध्योष्मगतस्यालम्बनाकारविशेषः॥] 12622 यापीयं भगवन् धर्मसंकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति/ 12623 सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा 12701 यावद् आवेणिकेन वा बुद्धधर्मेण/ यावद् एवैषा धर्मप्रज्ञप्तिः/ तद् यथापि 12702 नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः 12703 प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयम्/ तद् याथापि नाम भगवन् 12704 पृथिव्यप्तेजोवाय्वाकाशं नाम {न केनचिद् वचनीयं}/ तद् यथापि नाम भगवन् शीलम् इति 12705 समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञानदर्शनम् इति नाम {न केनचिद् वचनीयं}/ स्रोतआपन्न 12706 इति नाम {न केनचिद् वचनीयं}/ सकृदागामीति अनागमीति अर्हन्न् इति प्रत्येकबुद्ध इति 12707 यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध tii तथतेति बुद्धधर्म इति 12708 नाम {न केनचिद् वचनीयं}/ कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा 12709 दुःखेन वा आत्मना व अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा 12710 अविविक्तेन वा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा 12711 इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन् 12712 कौकृत्यं स्यात्/ यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनु- 12713 पश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति/ अपि तु खलु 12714 पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्/ तत् 12715 कस्य हेतोः/ अविद्यमानत्वात् तस्य नामधेयस्य/ एवं तत् नामधेयं 12716 न स्थितं नास्थितं न विष्ठितं नाविष्ठितं/ स चेह भगवन् एवं {बोधिसत्त्वस्य} महा- 12717 सत्त्वस्य प्रज्ञापारमितायां bhëyamÃïÃyÃæ चित्तं नावलीयते न संलीयते 12718 न विप्रतिसारी भवति/ मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते 12801 नियतं महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः 12802 सुस्थितो ऽस्थानयोगेन// [इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः॥] 12803 पुनर् अपरं बह्गवन् {बोधिसत्त्वेन} महासत्त्वेन praj¤ÃpÃramitÃyä चरतो न रूपे स्थातव्यं 12804 {{न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं }} न विज्ञाने स्थातवय्ं/ तेन न चक्षुषि स्थातव्यं {{न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं}} 12805 न मनसि स्थातव्यं/ तेन न रूपे स्थातव्यं न शब्दे {{स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे 12806 स्थातव्यम्/ तेन न चक्षुर्विज्ञाने स्थातवय्ं {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं }} न मनोविज्ञाने स्थातव्यं/ 12807 तेन न चक्षुःसंस्पर्शे स्थातव्यं न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं {{न श्रोत्रसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं न कायसंस्पर्शे स्थातव्यं न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं}} 12808 न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्/ तेन न पृथिवी- 12809 धातौ स्थातव्यं {{नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न विज्ञानधातौ स्थातव्यम्/ तेन नाविद्यायां स्थातव्यं 12810 न संस्कारेषु {{स्थातव्यं न विज्ञायां स्थातव्यम् न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं न जरामरणे स्थातव्यं न जरामरणे स्थातव्यं न शोके स्थातव्यं न परिदेवे स्थातव्यं न दुःखे स्थातव्यं}} न दौर्मनस्योपयासेषू स्थातव्यम्/ तत् कस्य हेतोः/ तथा 12811 हि भगवन् रूपं रूपत्वेन शून्यं/ वेदना {{वेदनात्वेन शून्या संज्ञा संज्ञात्वेन शून्या संस्काराः संस्कारत्वेन शून्या}} विज्ञानं विज्ञानत्वेन शून्यं 12812 या च भगवन् रूपस्य शून्यता न तद् रूपं/ न चान्यत्र शून्यताया रुपं रूपम् एव 12813 शून्यता शून्यतैव रूपम्/ {{या च भगवन् वेदनायाः शून्यता न सा वेदना/ न चान्यत्र शून्यताया वेदना वेदनैव शून्यता शून्यतैव वेदना/ या च भगवन् संज्ञायाः शून्यता न सा संज्ञा/ न चान्यत्र शून्यताया संज्ञा संज्ञैव शून्यता शून्यतैव संज्ञा/ या च भगवन् संस्काराणां शून्यता न ते संस्काराः/ न चान्यत्र शून्यताया संस्काराः संस्काराः शून्यता शून्यतैव संस्काराः/}} 12814 या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं न चान्यत्र शून्यताया विज्ञानं 12815 विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्/ 12816 अनेन भगवन् पर्यायेण {बोधिअत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे 12817 स्थातव्यं {न वेदनायां स्थातव्यं न संज्ञायां स्थातव्यं न संस्कारेषु स्थातव्यं} न विज्ञाने स्थातव्यं/ न पृथिवीधातौ {{स्थातव्यं नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न 12818 विज्ञानधातौ स्थातव्यं/ तत् कस्य हेतोः/ तथा हि भगवन् पृथिवीधतुः पृथिवी- 12819 धातुत्वेन शून्या/ या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र 12820 शून्यतायाः पृथिवीधातुः/ पृथिवीधातुर् एव शून्यता/ शून्यतैव पृथिवीधातुः/ 12821 एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् वि- 12822 ज्ञानधातुत्वेन शून्या/ या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र 12823 शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता/ शून्यतैव विज्ञानधातुः/ अनेन 12901 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न पृथिवीधातौ स्थातव्यं {{नाब्धातौ स्थातव्यं न तेजोधातौ स्थातव्यं न वायुधातौ स्थातव्यं नाकाशधातौ स्थातव्यम्}} न विज्ञानधातौ 12902 स्थातव्यम्/ न रूपे स्थातव्यं {{न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे स्थातव्यं/ तत् कस्य हेतोः/ तथा हि 12903 भगवन् रूपं रूपत्वेन शून्यम् {{शब्दः शब्दत्वेन शून्यो गन्धो गन्धत्वेन शून्यो रसो रसत्वेन शून्यः स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यम्/ या च भगवन् रूपस्य शून्यता न तद् रूपं/ न चान्यत्र शून्यताया रुपं रूपम् एव शून्यता शून्यतैव रूपम्/ या च भगवन् शब्दस्य शून्यता न स शब्दः/ न चान्यत्र शब्दात् शब्दः शब्द एव शून्यता शून्यतैव शब्दः/ या च भगवन् गन्धस्य शून्यता न स गन्धः/ न चान्यत्र गन्धाद् गन्धो गन्ध एव शून्यता शून्यतैव गन्धः/ या च भगवन् रसस्य शून्यता न स रसः/ न चान्यत्र रसाद् रसो रस एव शून्यता शून्यतैव रसः/ या च भगवन् स्प्रष्टव्यस्य शून्यता न तद् स्प्रष्टव्यम्/ न चान्यत्र स्प्रष्टव्यात् स्प्रष्टव्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टयम्/}} 12904 {{या च भगवन् धर्मस्य शून्यता न स धर्मः/ न चान्यत्र धर्माद् धर्मो}} धर्म एव शून्यता शून्यतैव धर्मः/ अनेन 12905 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपे {स्थातव्यं} {{न शब्दे स्थातव्यं न गन्धे स्थातव्यं न रसे स्थातव्यं न स्प्रष्टव्ये स्थातव्यं}} न धर्मे {स्थातव्यं} न चक्षुषि {स्थातव्यं} 12906 {{न श्रोत्रे स्थातव्यं न घ्राणे स्थातव्यं न जिह्वायां स्थातव्यं न काये स्थातव्यं}} न मनसि {स्थातव्यं}/ न चक्षुर्विज्ञाने {स्थातव्यं} {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं}} न मनोविज्ञाने 12907 {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यम् 12908 {{श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यम् घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यम् जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यम् कायविज्ञानं कायविज्ञानत्वेन शून्यम् मनोविज्ञानं मनोविज्ञानत्वेन शून्यम्/ या च भगवन् चक्षुर्विज्ञानस्य शून्यता न तद् चक्षुर्विज्ञानं न चान्यत्र शून्यताया चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानम्/ या च भगवन् श्रोत्रविज्ञानस्य शून्यता न तद् श्रोत्रविज्ञानं न चान्यत्र शून्यताया श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानम्/ या च भगवन् घ्राणविज्ञानस्य शून्यता न तद् घ्राणविज्ञानं न चान्यत्र शून्यताया घ्राणविज्ञानं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानम्/ या च भगवन् जिह्वाविज्ञानस्य शून्यता न तद् जिह्वाविज्ञानं न चान्यत्र शून्यताया जिह्वाविज्ञानं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानम्/ या च भगवन् कायविज्ञानस्य शून्यता न तद् कायविज्ञानं न चान्यत्र शून्यताया कायविज्ञानं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानम्/ या च भगवन् मनोविज्ञानस्य शून्यता न तद् मनोविज्ञानं न चान्यत्र शून्यताया मनोविज्ञानं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्/}} अनेन 12909 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुर्विज्ञाने {स्थातव्यं} {{न श्रोत्रविज्ञाने स्थातवय्ं न घ्राणविज्ञाने स्थातवय्ं न जिह्वाविज्ञाने स्थातवय्ं न कायविज्ञाने स्थातवय्ं}} न मनोविज्ञाने 12910 {स्थातव्यं}/ न चक्षुःसंस्पर्शे {स्थातव्यं} {{न श्रोत्रसंस्पर्शे स्थातव्यं न घ्राणसंस्पर्शे स्थातव्यं न जिह्वासंस्पर्शे स्थातव्यं न कायसंस्पर्शे स्थातव्यं}} न मनःसंस्पर्शे {स्थातव्यं}/ तत् कस्य 12911 हेतोः/ तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन शून्यः 12912 {{श्रोत्रसंस्पर्शश् श्रोत्रसंस्पर्शत्वेन शून्यो घ्राणस्पर्शश् घ्राणसंस्पर्शत्वेन शून्यो जिह्वासंस्पर्शश् जिह्वासंस्पर्शत्वेन शून्यः कायसंस्पर्शश् कायसंस्पर्शत्वेन शून्यः मनःसंस्पर्शश् मनःसंस्पर्शत्वेन शून्यः/ या च भगवन् चक्षुःसंस्पर्शस्य शून्यता न स चक्षुःसंस्पर्शः/ न चान्यत्र शून्यताया चक्षुःसंस्पर्शः चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः/ या च भगवन् श्रोत्रसंस्पर्शस्य शून्यता न स श्रोत्रसंस्पर्शः/ न चान्यत्र शून्यताया श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः/ या च भगवन् घ्राणसंस्पर्शस्य शून्यता न स घ्राणसंस्पर्शः/ न चान्यत्र शून्यताया घ्राणसंस्पर्शः घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः/ या च भगवन् जिह्वासंस्पर्शस्य शून्यता न स जिह्वासंस्पर्शः/ न चान्यत्र शून्यताया जिह्वासंस्पर्शः जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः/ या च भगवन् कायसंस्पर्शस्य शून्यता न स कायसंस्पर्शः/ न चान्यत्र शून्यताया कायसंस्पर्शः कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः/ या च भगवन् मनःसंस्पर्शस्य शून्यता न स मनःसंस्पर्शः/ न चान्यत्र शून्यताया मनःसंस्पर्शः मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः/}} अनेन भगवन् पर्यायेण 12913 {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शे {स्थातव्यं} न मनःसंस्पर्शे {स्थाअतव्यं}/ न चक्षुःसंस्पर्शप्रत्यय- 12914 वेदयिते {स्थातव्यं} एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते {स्थातव्यं}/ तत् कस्य हेतोः/ 12915 तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं 12916 {{श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितत्वेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं/ या च भगवन् चक्षुःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् चक्षुःसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् श्रोत्रसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् श्रोत्रसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् घ्राणसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् घ्राणसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् जिह्वासंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् जिह्वासंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् कायसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् कायसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितम्/ या च भगवन् मनःसंस्पर्शप्रत्ययवेदयितस्य शून्यता न तद् मनःसंस्पर्शप्रत्ययवेदयितम्/ न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्/}} 12917 अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं} 12918 {{न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं }} न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते {स्थातव्यं}/ नाविद्यायां {स्थातव्यं}/ एवं 12919 यावन् न जरामरणे/ तत् कस्य हेतोः/ तथा हि भगवन् अविद्या अविद्यात्वेन 12920 शून्या/ या चाविद्याशून्यता न सा अविद्या न चान्यत्र शून्यताया अविद्या 12921 अविद्यैव शून्यता शून्यतैवाविद्या/ एवं संस्काराः सम्स्कारत्वेन शून्याः 12922 विज्ञानं विज्ञानत्वेन शून्यं {{नामरूपं नामरूपत्वेन शून्यं षडायतनानि षडायतनत्वेन शून्यानि स्पर्शः स्पर्शत्वेन शून्यो वेदना वेदनात्वेन शून्या तृष्णा तृष्णात्वेन शून्या उपादानम् उपादानत्वेन शून्यं भवो भवत्वेन शून्यो जातिर् जातित्वेन शून्या/}} तथा हि भगवन् जरामरणं 13001 जरामरणत्वेन शून्यम्/ या च जरामरणशून्यता न तज् जरामरणं न चान्यत्र 13002 शून्यताता जरामरणं जरामरणम् एव शून्यता शून्यतैव जरामरणम्/ अनेन 13003 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाविद्यायां स्थातव्यं {{न संस्कारेषु स्थातव्यं न विज्ञाने स्थातव्यं न नामरूपे स्थातव्यं न षडायतनेषु स्थातव्यं न स्पर्शे स्थातव्यं न वेदनायां स्थातव्यं न तृष्णायां स्थातव्यं न उपादाने स्थातव्यं न भवे स्थातव्यं न जातौ स्थातव्यं}} न जरामरने स्थातव्यम्/ 13004 एवं स्कन्धधात्वायतनेषु च न कर्तव्यम्/ पुनर् अपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} स्मृत्युपस्थानेषु 13005 न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि भगवन् स्मृत्युपस्थानानि स्मृत्युप- 13006 स्थानत्वेन शून्यानि/ {{या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि/ न चान्यत्र स्मृत्युपस्थानेभ्यः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि/}} तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} 13007 न स्मृत्युपस्थानेषु {स्थातव्यं}/ एवं सम्यक् प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग- 13008 पारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न {स्थातव्यं}/ तत् 13009 कस्य हेतोः/ तथा ह्य् आवेणिकबुद्धधर्म आवेणिकबुद्धधर्मत्वेन शून्या/ {{या च भगवन् आवेणिकबुद्धधर्मस्य शून्यता न स आवेणिकबुद्धधर्मः/ न चान्यत्रावेणिकबुद्धधर्माद् आवेणिकबुद्धधर्म आवेणिकबुद्धधर्म एव शून्यता शून्यतैव आवेणिकबुद्धधर्मः/}} 13010 तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न सम्यक्प्रहाणर्द्धि- 13011 पादेन्द्रिय{बलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविद्}आवेणिकबुद्धधर्मेषु न स्थातव्यम्/ 13012 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न दानपारमितायां {स्थातव्यम्}/ तत् कस्य हेतोः/ 13013 तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन/ {{शीलपारमितैव शून्या शीलपारमितास्वभावेन/ क्षातिपारमितैव शून्या क्षान्तिपारमितास्वभावेन/ वीर्यपारमितैव शून्या वीर्यपारमितास्वभावेन/ ध्यानपारमितैव शून्या ध्यानपारमितास्वभावेन/ प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन/ या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता/ न चान्यत्र दानपारमितायाः दानपारमिता दानपारमितैव शून्यता शून्यतैव दानपारमिता/ या च भगवन् शीलपारमितायाः शून्यता न सा शीलपारमिता/ न चान्यत्र शीलपारमितायाः शीलपारमिता शीलपारमितैव शून्यता शून्यतैव शीलपारमिता/ या च भगवन् क्षान्तिपारमितायाः शून्यता न सा क्षान्तिपारमिता/ न चान्यत्र क्षान्तिपारमितायाः क्षान्तिपारमिता क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता/ या च भगवन् वीर्यपारमितायाः शून्यता न सा वीर्यपारमिता/ न चान्यत्र वीर्यपारमितायाः वीर्यपारमिता वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता/ या च भगवन् ध्यानपारमितायाः शून्यता न सा ध्यानपारमिता/ न चान्यत्र ध्यानपारमितायाः ध्यानपारमिता ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता/ या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता/ न चान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता/}} 13014 तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} 13015 न दानपारमितायां {स्थातव्यं} {{न शीलपारमितायां स्थातव्यं न क्षान्तिपारमितायां स्थातव्यं न वीर्यपारमितायां स्थातव्यं न ध्यानपारमितायां स्थातव्यं}} न प्रज्ञापारमितायां {स्थातव्यम्}/ 13016 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} अक्षरेषु न {स्थातव्यं}/ अक्षराभिनिर्हारेषु न {स्थातव्यं}/ 13017 एकोदाहारे द्विरुदाहारे त्रिरुदाहारे न {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि 13018 अक्षराणि शून्यान्य् अक्षरस्वभावेन/ या च भगवन्न् अक्ष्रशून्यता न सा अक्षराणि 13019 न चान्यत्र शून्यताया अक्षराणि अक्ष्सरान्य् एव शून्यता शून्यतैवाक्षराणि/ 13020 तद् अनेन भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाक्षरेषु स्थातव्यम्/ पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} 13101 नाभिज्ञासु स्थातव्यम्/ तत् कस्य हेतोः/ अभिज्ञा एव शून्या अभिज्ञा- 13102 स्वभावेन या च भगवन्न् अभिज्ञाशून्यता न ता अभिज्ञा न चान्यत्र शून्यताया 13103 अभिज्ञा अभिज्ञा एव शून्यता शून्यतैवाभिज्ञा/ तद् अनेन भगवन् पर्यायेण 13104 {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} नाभिज्ञासु स्थातव्यम्/ 13105 पुनर् अपरं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न रूपम् अनित्यम् इति {स्थातव्यं}/ न वेदना न संज्ञा न 13106 संस्कारा न विज्ञानम् अनित्यम् इति {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि रूपानित्यता 13107 अनित्यतास्वभावेन शून्या या च भगवन् रूपानित्यता शून्यता न सा 13108 अनित्यता न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैव 13109 अनित्यता/ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} रूपम् अनित्यम् इति न 13110 स्थातव्यं {{वेदनानित्येति न स्थातव्यं संज्ञानित्येति न स्थातव्यं संस्कारा अनित्या इति न स्थातव्यं विज्ञानम् अनित्यम् इति न स्थातव्यम्}}/ 13111 एवं न रूपं दुःखम् इति {स्थातव्यं}/ न वेदना न संज्ञा न संस्कारा न विज्ञानं 13112 दुःखम् इति स्थातव्यं/ तत् कस्य हेतोः/ तथा हि रूपदुःखता दुःखतास्वभावेन 13113 शून्या/ या च भगवन् रूपदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया 13114 दुःखता दुःखतैव शून्यता शून्यतैव दुःखता/ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} 13115 न रूपं दुःखम् इति स्थातव्यम्/ न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् 13116 कस्य हेतोः/ तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या/ या च भगवन् 13117 विज्ञानदुःखताशून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव 13118 शून्यता शून्यतैव दुःखता/ तद् अनेनापि भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानम् 13119 दुःखम् इति स्थातव्यम्/ {{एवं न रूपम् अनात्मम् इति स्थातव्यं/ न वेदना न संज्ञा न संस्कारा न विज्ञानं अनात्मम् इति स्थातव्यं/ तत् कस्य हेतोः/ तथा हि रूपानात्मतानात्मतास्वभावेन शून्या/ या च भगवन् रूपानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मम् इति स्थातव्यम्/ न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य हेतोः/ तथा हि विज्ञानानात्मतानात्मतास्वभावेन शून्या/ या च भगवन् विज्ञानानात्मताशून्यता न सानात्मता न चान्यत्र शून्यताया अनात्मतानात्मतैव शून्यता शून्यतैवानात्मता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मम् इति स्थातव्यम्/ एवं न रूपं शान्तम् इति स्थातव्यं/ न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यं/ तत् कस्य हेतोः/ तथा हि रूपशान्तता शान्ततास्वभावेन शून्या/ या च भगवन् रूपशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यम्/ न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य हेतोः/ तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या/ या च भगवन् विज्ञानशान्तताशून्यता न सा शान्तता न चान्यत्र शून्यताया शान्तता शान्ततैव शून्यता शून्यतैव शान्तता/}} 13120 तद् अनेनापि 13201 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} न विज्ञानं शान्तम् इति {स्थातव्यं}/ एवं हेतु- 13202 समुदयप्रभवप्रत्ययतायां न {स्थातव्यं}/ 13203 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न {स्थातव्यं}/ तत् कस्य हेतोः/ तथा हि 13204 तथता तथतास्वभावेन शून्या/ या च भगवंस् तथतायाः शून्यता न सा तथता 13205 न चान्यत्र तथतायाः शून्यता तथतैव शून्यता शून्यतैव तथता/ तद् अनेनापि 13206 भगवन् पर्यायेण {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} तथतायां न स्थातव्यम् एव धर्मतायाम् न स्थातव्यम्/ 13207 तत् कस्य हेतोः/ तथा हि धर्मता धर्मतास्वभावेन शून्या 13208 {{या च भगवंस् धर्मतायाः शून्यता न सा धर्मता न चान्यत्र धर्मतायाः शून्यता धर्मतैव शून्यता शून्यतैव धर्मता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्/ धर्मधातौ न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो या च भगवंस् धर्मधातोः शून्यता न स धर्मधातुर् न चान्यत्र धर्मधाओः शून्यता धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्/ धर्मनियामतायां न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या या च भगवंस् धर्मनियामतायाः शून्यता न सा धर्मनियामता न चान्यत्र धर्मनियामतायाः शून्यता धर्मनियामतैव शून्यता शून्यतैव धर्मनियामता/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्/ भूतकोट्यां न स्थातव्यम्/ तत् कस्य हेतोः/ तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या या च भगवंस् भूतकोट्याः शून्यता न सा भूतकोटिर् न चान्यत्र भूतकोट्याः शून्यता भूतकोटिर् एव शून्यता शून्यतैव भूतकोटिः/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्}}/ 13209 पुनर् अपरं भगवन् {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} सर्वधारणीमुखेषु न स्थातव्यम्/ तत् कस्य 13210 हेतोः/ तथा हि धारणीमुखानि धारणीमुखैः शून्यानि {{या च भगवंस् धारणीमुखानां शून्यता न तानि धारणीमुखानि न चान्यत्र धारणीमुखेभ्यः शून्यता धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि/ तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता}} 13211 धारणीमुखेषु न स्थातव्यम्/ 13212 पुनर् अपरं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् अनुपायकुशलो 13213 'हङ्कारममकारपतितेन मानसेन सचेद् रूपे तिष्ठति रूपाभिसंस्कारे चरति 13214 न चरति प्रज्ञापारमितायाम्/ सचेद् वेदनायां संज्ञायां संस्कारेषु सचेद् 13215 विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्/ तत् 13216 कस्य हेतोः/ न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितायां परिगृह्णाति न प्रज्ञापार- 13217 मितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापार- 13218 मितां न निर्यास्यति सर्वाकारज्ञतायाम्/ तत् कस्य हेतोः/ तथा हि भगवन् 13219 रूपम् अपरिगृहीतं वेदनासंज्ञासंस्काराविज्ञानम् अपरिगृहीतम्/ तत् कस्य हेतोः/ यश् च 13220 रूपस्यापरिग्रहो न तद् रूपम् प्रकृतिशून्यताम् उपादाय वेदनासंज्ञासंस्कारा यश् च 13221 विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय एवं यावद् 13222 भूतकोटिर् अपरिगृहीता/ तत् कस्य हेतोः/ यश् च भाउतकोट्या अपरिग्रहो न सा 13223 भूतकोटिः प्रकृतिशून्यताम् उपादाय एवं {बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता} प्रकृतिशून्याः सर्वधर्माः 13301 प्रत्यवेक्षितव्याः/ तथा च प्रत्यवेक्षितव्या यथा न क्वचिद् धर्मे मनसो 13302 व्युपचारो भवेत्/ इदं {बोधिसत्त्वस्य} महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम 13303 समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणं नियतम् असंहार्यं सर्वश्रावक- 13304 प्रत्येकबुद्धैः/ सापि सर्वाकारज्ञता अपरिगृहीता अध्यात्म{शून्यताम् उपादाय} बहिर्धा{शून्यताम् उपादाय} 13305 अध्यात्मबहिर्धा{शून्यताम् उपादाय} महा{शून्यताम् उपादाय} शून्यता{शून्यताम् उपादाय} परमार्थ{शून्यताम् उपादाय} संस्कृत{शून्यताम् उपादाय} 13306 असंस्कृत{शून्यताम् उपादाय} अत्यन्त{शून्यताम् उपादाय} अनवराग्र{शून्यताम् उपादाय} अनवकार{शून्यताम् उपादाय} प्रकृति{शून्यताम् उपादाय} सर्वधर्म{शून्यताम् उपादाय} 13307 स्वलक्षण{शून्यताम् उपादाय} अनुपलम्भ{शून्यताम् उपादाय} अभावस्वभाव{शून्यताम् उपादाय} भाव{शून्यताम् उपादाय} अभाव{शून्यताम् उपादाय} 13308 स्वभाव{शून्यताम् उपादाय} परभावशून्यताम् उपादायेति [मृदुमूर्द्धगतस्यालम्बनाकारविशेषः॥] 13309 तत् कस्य हेतोः/ तथा हि न भगवन् सर्वाकारज्ञता निमित्ततः उद्ग्रहीतव्या, 13310 निमित्तम् हि क्लेशः/ कतमत् पुनर् निमित्त/ रूपं निमित्तं {{वेदना निमित्तं संज्ञा निमित्तं संस्कारा निमित्तं}} विज्ञानं 13311 निमित्तम्/ चक्षुर् निमित्तम् {{श्रोत्रं निमित्तम् घ्राणं निमित्तम् जिह्वा निमित्तम् कायो निमित्तम्}} मनो निमित्तं, रूपं निमित्तं {{शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं स्प्रष्टव्यं निमित्तं}} धर्मो 13312 निमित्तं, स्मृत्युपस्थान{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्मशून्यतानिमित्ताप्रणिहितानभि- 13313 संस्कारधर्मधातुधर्मताधर्मनियामताभूतकोटि निमित्तम् अयम् उच्यते क्लेशः, स- 13314 चेत् पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्या अभविष्यन् नैवेह श्रेणिकः 13315 परिव्राजकः शासने श्रद्धाम् अलप्स्यत/ अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा येयं 13316 प्रज्ञापारमितायाम् अभिश्रद्दधानता अवकल्पनता अधिमुख्तिश् चिन्तना तुलना 13317 व्युपपरीक्षणा तच् चानिमित्तयोगेन/ एवम् अनिमित्तत उद्ग्रहीतव्या अत्र पुनः 13401 श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः/ 13402 सो ऽवतीर्य न रूपं परिगृहीतवान् न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परी- 13403 गृहीतवान्/ तत् कस्य हेतोः/ तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद् धर्मः 13404 परिगृहीतो निमित्तामनसिकारताम् उपादाय/ तत् कस्य हेतोः/ तथा हि स 13405 नाध्यात्मप्राप्त्यभिसमयतस् तज्ज्ञानं समनुपश्यति/ न बहिर्धाप्राप्त्यभि- 13406 समयतस् तज्ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् {तज्ज्ञानं समनुपश्यति/} 13407 नाप्य् अन्यत्र प्राप्त्यभिसमयतस् {तज्ज्ञानं समनुपश्यति}/ तत् कस्य हेतोः/ तथा हि स तम् धर्मं न 13408 समनुपश्यति, यो वा प्रजानीयाद् येन वा प्रजानीयात्/ तत् कस्य 13409 हेतोः/ नाध्यत्मं रूपस्य {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं वेदनायास् {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं 13410 संज्ञायास् {तज्ज्ञानं समनुपश्यति}, नाध्यात्मं संस्काराणां {तज्ज्ञानं समनुपश्यति}, नाध्यत्मं विज्ञानस्य {तज्ज्ञानं समनुपश्यति}, 13411 न बहिर्धारूपस्य {तज्ज्ञानं समनुपश्यति} न बहिर्धावेदनाया न बहिर्धासंज्ञानां न बहिर्धा- 13412 संस्काराणां न बहिर्धाविज्ञानस्य {तज्ज्ञानं समनुपश्यति}, नाध्यात्मबहिर्धारूपस्य {तज्ज्ञानं समनुपश्यति} 13413 {{नाध्यात्मबहिर्धावेदनायाः तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धासंज्ञायाः तज्ज्ञानं समनुपश्यति नाध्यात्मबहिर्धासंस्काराणां तज्ज्ञानं समनुपश्यति}} नाध्यात्मबहिर्धाविज्ञानस्य {तज्ज्ञानं समनुपश्यति}, नाप्य् अन्यत्र रूपात् {तज्ज्ञानं समनुपश्यति} 13414 नाप्य् अन्यत्र वेदनायाः {{तज्ज्ञानं समनुपश्यति नाप्य् अन्यत्र संज्ञायाः तज्ज्ञानं समनुपश्यति नाप्य् अन्यत्र संस्कारेभ्यः तज्ज्ञानं समनुपश्यति}} नाप्य् अन्यत्र विज्ञानात् {तज्ज्ञानं समनुपश्यति}अध्यात्म- 13415 बहिर्धाशून्यताम् उपादाय/ अत्र पदपर्याये श्रेणिकः परिव्राजको ऽधिमुक्तः 13416 सो ऽत्राधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः सर्वज्ञज्ञानधर्मतां 13417 प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय, एवम् अधिमुक्तस् तेन न कश्चिद् 13418 धर्मः परीगृहीतो निमित्तामनसिकारताम् उपादाय, नाप्य् अनेन कश्चिद् धर्म 13419 उपलब्धो ऽयं परिगृह्णीयाद् वा मुञ्चेद् वा सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय, 13501 स निर्वाणेनापि न मन्यते सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय/ तत् कस्य 13502 हेतोः/ यः सर्वधर्माणाम् अपरिग्रहो ऽनुत्सर्गः सा प्रज्ञापारमिता/ इयम् अपि भगवन् 13503 {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिता अपारपारगताम् उपादाय, यद् रूपं न 13504 परिगृह्णाति {{यां वेदनां न परिगृह्णाति यां संज्ञां न परिगृह्णाति यान् संस्कारान् न परिगृह्णाति}} यद् विज्ञानं न परिगृह्णाति सर्वधर्मापरिगृहीतताम् उपादाय 13505 यावद् व्यस्तसमस्तां स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्मृत्युपस्थान- 13506 {{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताधर्म- 13507 नियामतासमाधिमुखधारणीमुखानि यावत् समाधिं न परिगृह्णाति सर्वधर्मा- 13508 परिगृहीतताम् उपादाय, न चान्तरापरिनिर्वाणापरिपूर्णैः प्रणिह्दानै- 13509 r यावद् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादश- 13510 भिर् आवेणिकैर् बुद्धधर्मैः/ तत् कस्य हेतोः/ तथा हि सर्वधर्मा अधर्मा यावत् 13511 स्मृत्युपस्थान{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्मा अधर्मा नापि ते धर्मा नाधर्माः, इयं 13512 {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिता सर्वधर्मापरिगृहीतताम् उपादाय// [इति मध्य- 13513 मूर्ध्वगतालम्बनाकारविशेषः॥] 13514 पुनर् अपरं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता एवं 13515 व्युपपरीक्षितव्यं, कतमैषा प्रज्ञापारमिता, कस्य वैषा प्रज्ञापारमिता, किम् एषा 13516 प्रज्ञापारमिता, केनैषा प्रज्ञापारमिता, सचेत् पुनः {बोधिसत्त्वो} महासत्त्वः 13517 प्रज्ञापारमितायां चरन्न् एवम् उपनिध्यायति तत् किं यो धर्मो न विद्यते 13518 नोपलभ्यते सा प्रज्ञापारमितेति न चरति प्रज्ञापारमितायां/ अथ खलु 13519 आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ कतमे ते आयुष्मन् 13520 सुभूते धर्मा न विद्यन्ते नोपलभ्यन्ते/ सुभूतिर् आह/ प्रज्ञापारमिता आयुष्मन् 13601 शारिपुत्र न विद्यते नोपलभ्यते, ध्यान{पारमिता न विद्यते नोपलभ्यते} वीर्य{पारमिता न विद्यते नोपलभ्यते} क्षान्ति{पारमिता न विद्यते नोपलभ्यते} शील{पारमिता न विद्यते नोपलभ्यते} 13602 दान{पारमिता न विद्यते नोपलभ्यते} अध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय {{अध्यात्मबहिर्धाशून्यताम् उपादाय महाशून्यताम् उपादाय शून्यताशून्यताम् उपादाय परमार्थशून्यताम् उपादाय संस्कृतशून्यताम् उपादाय असंस्कृतशून्यताम् उपादाय अत्यन्तशून्यताम् उपादाय अनवराग्रशून्यताम् उपादाय अनवकारशून्यताम् उपादाय प्रकृतिशून्यताम् उपादाय सर्वधर्मशून्यताम् उपादाय स्वलक्षणशून्यताम् उपादाय अनुपलम्भशून्यताम् उपादाय अभावस्वभावशून्यताम् उपादाय भावशून्यताम् उपादाय अभावशून्यताम् उपादाय स्वभावशून्यताम् उपादाय}} 13603 परभावशून्यताम् उपादाय रूपम् आयुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते} {{वेदनायुष्मन् शारिपुत्र न विद्यते नोपलभ्यते संज्ञायुष्मन् शारिपुत्र न विद्यते नोपलभ्यते संस्कारा आयुष्मन् शारिपुत्र न विद्यन्ते नोपलभ्यन्ते }} विज्ञानम् आयुष्मन् 13604 शारिपुत्र {न विद्यते नोपलभ्यते} अध्यात्मशून्यता आयुष्मन् शारिप्तुर {न विद्यते नोपलभ्यते} बहिर्धाशून्यता {न विद्यते नोपलभ्यते} 13605 {{अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते महाशून्यता न विद्यते नोपलभ्यते शून्यताशून्यता न विद्यते नोपलभ्यते परमार्थशून्यता न विद्यते नोपलभ्यते संस्कृतशून्यता न विद्यते नोपलभ्यते असंस्कृतशून्यता न विद्यते नोपलभ्यते अत्यन्तशून्यता न विद्यते नोपलभ्यते अनवराग्रशून्यता न विद्यते नोपलभ्यते अनवकारशून्यता न विद्यते नोपलभ्यते प्रकृतिशून्यता न विद्यते नोपलभ्यते सर्वधर्मशून्यता न विद्यते नोपलभ्यते स्वलक्षणशून्यता न विद्यते नोपलभ्यते अनुपलम्भशून्यता न विद्यते नोपलभ्यते अभावस्वभावशून्यता न विद्यते नोपलभ्यते भावशून्यता न विद्यते नोपलभ्यते अभावशून्यता न विद्यते नोपलभ्यते स्वभावशून्यता न विद्यते नोपलभ्यते}} परभावशून्यता {न विद्यते नोपलभ्यते} यावत् सप्तत्रिंशद् बोधिसपक्षा धर्मा {न विद्यन्ते नोपलभ्यन्ते} 13606 अभिज्ञा {न विद्यते नोपलभ्यते} दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा {न विद्यन्ते नोपलभ्यन्ते}, तथता 13607 {न विद्यते नोपलभ्यते}, धर्मता {न विद्यते नोपलभ्यते}, धर्मस्थितिता {न विद्यते नोपलभ्यते}, धर्मनियामता {न विद्यते नोपलभ्यते}, भुतकोटिर् {न विद्यते नोपलभ्यते} 13608 बुद्धो ऽप्य् आयुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते}, सर्वाकारज्ञताप्य् आयुष्मन् शारिपुत्र {न विद्यते नोपलभ्यते} 13609 अध्यात्मशून्यताम् उपादाय यावत् परभावशून्यताम् उपादाय सचेत् पुनः 13610 शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षते एवम् उपनि- 13611 ध्यायति तस्यैवम् उपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते 13612 नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते अविरहितो {बोधिसत्त्वो} महासत्त्वः 13613 प्रज्ञापारमिताया वेदितव्यः॥ [इत्य् अधिमात्रमूर्ध्वगतालम्बनाकारविशेषः॥] 13614 अथ खलु आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ केन 13615 कारणेनायुषमन् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितया अविरहितो 13616 वेदितव्यः/ सुभूतिर् आह/ रूपम् आयुष्मन् शारिपुत्र विरहितम् रूपस्वभावेन एवं 13617 वेदनासंज्ञासंस्काराः, विज्ञानम् आयुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन 13618 दानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता दानपारमितास्वभावेन 13619 {{शीलपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता शीलपारमितास्वभावेन क्षान्तिपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता क्षान्तिपारमितास्वभावेन वीर्यपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता वीर्यपारमितास्वभावेन ध्यानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता ध्यानपारमितास्वभावेन प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन}} {{स्मृत्युपस्थानान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि स्मृत्युपस्थानस्वभावेन सम्यक्प्रहाणान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि सम्यक्प्रहाणस्वभावेन ऋद्धिपादा अप्य् आयुष्मन् शारिपुत्र विरहिताः ऋद्धिपादस्वभावेन इन्द्रियान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि इन्द्रियस्वभावेन बलान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि बलस्वभावेन बोध्यङ्गान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि बोध्यङ्गस्वभावेन मार्गा अप्य् आयुष्मन् शारिपुत्र विरहिता मार्गस्वभावेन अप्रमाणध्यानान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि अप्रमाणध्यानस्वभावेन आरूप्यसमापत्तयो ऽप्य् आयुष्मन् शारिपुत्र विरहिता आरूप्यसमापत्तिस्वभावेन दशबलान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि दशबलस्वभावेन वैशारद्यान्य् अप्य् आयुष्मन् शारिपुत्र विरहितानि वैशारद्यस्वभावेन प्रतिसंविदा अप्य् आयुष्मन् शारिपुत्र विरहिताः प्रतिसंवित्स्वभावेन अष्टादशावेणिका}} बुद्धधर्मा विरहिता बुद्ध्धर्म- 13620 स्वभावेन, भूतकोटिर् अप्य् आयुष्मन् शारिपुत्र विरहिता भूतकोटिस्वभावेन/ 13621 शारिपुत्र आह/ कथं पुनर् आयुष्मन् सुभूते रूपस्य स्वभावः, कथं वेदनायाः 13622 संज्ञायाः संस्काराणाम्/ कथं विज्ञानस्य स्वभावः कथं व्यस्तसमस्तानां 13701 स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः/ एवं विस्तरेण यावत् कथं 13702 भूतकोट्याः स्वभावः/ सुभूतिर् आह/ अभाव आयुष्मन् शारिपुत्र रूपस्य 13703 स्वभावः/ अभावो वेदनायाः {{स्वभावः/ अभावो संज्ञायाः स्वभावः/ अभावो संस्काराणां स्वभावः/}} अभावो विज्ञानस्य स्वभावः/ 13704 अभावो व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः, 13705 अभावः शून्यतानिमित्ताप्रणिहितानाभिसंस्काराणां जातः स्वभावः, 13706 अभावः तथताधर्मधातुधर्मस्थितिताधर्मनियामतानां स्वभावः, एवं 13707 विस्तरेण यावद् अभावो भूतकोट्याः स्वभावः/ तद् अनेन आयुष्मन् शारिपुत्र 13708 पर्यायेणैवं वेदितव्यम्/ यथा रूपं विरहितं रूपस्वभावेन वेदना विरहिता 13709 वेदनास्वभावेन {{संज्ञा विरहिता संज्ञास्वभावेन संस्कारा विरहिताः संस्कारस्वभावेन विज्ञानं विरहितं विज्ञानस्वभावेन}}/ एवं विस्तरेण 13710 व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं यावद् भूतकोटि- 13711 r विरहिता भूतकोटिस्वभावेन/ 13712 पुनर् अपरं शारिपुत्र रूपं विरहितं रूपलक्षणेन, {{वेदना विरहिता वेदनालक्षणेन संज्ञा विरहिता संज्ञालक्षणेन संस्कारा विरहिताः संस्कारलक्षणेन विज्ञानं विरहितं विज्ञानलक्षणेन/ एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं}} 13713 यावद् भूतकोटिर् विरहिता 13714 भूतकोटिलक्षणेन/ लक्षणस्वभावेनापि लक्षणं विरहितं, स्वभाव- 13715 लक्षणेनापि स्वभावो विरहितः/ 13716 शारिपुत्र आह/ य आयुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वो ऽत्र शिक्षिष्यते स 13717 निर्यास्यति सर्वाकारज्ञतायाम्/ सुभूतिर् आह/ एवम् एतद् आयुष्मन् शारिपुत्र 13718 यो ह्य् एवम् अत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्/ [इति मृदु- 13719 क्षान्तेर् आलम्बनाकारविशेषः]/ तत् कस्य हेतोः/ तथा ह्य् आयुष्मन् {शरिपुत्र} अजाता 13801 अनिर्याताः सर्वधर्माः/ {शारिपुत्र} आह/ केन कारणेनायुष्मन् सुभूते अजाता अनि- 13802 र्याताः सर्वधर्माः/ सुभूतिर् आह/ रूपम् आयुष्मन् {शारिपुत्र} शून्यं रूपस्वभावेन, तस्य 13803 नापि जातिर् नापि निर्याणम् उपलभ्यते, {{वेदनायुष्मन् शारिपुत्र शून्या वेदनास्वभावेन, तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संज्ञायुष्मन् शारिपुत्र शून्या संज्ञास्वभावेन, तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संस्कारा आयुष्मन् शारिपुत्र शून्या संस्कारस्वभावेन, तेषां नापि जातिर् नापि निर्याणम् उपलभ्यते, विज्ञानम् आयुष्मन् शारिपुत्र शून्या विज्ञानस्वभावेन, तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते}}/ 13804 एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु 13805 कर्तव्यं यावद् भूतकोटिः शून्या भूतकोटिस्वभावेन, तस्या नापि जातिर् नापि 13806 निर्याणम् उपलभ्यते/ एवं हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् 13807 सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नी- 13808 भवति तथा तथा कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिञ् चाधिगच्छति/ 13809 यथा यथा च कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिञ् चाधिगच्छति 13810 तथा तथा {बोधिसत्त्वस्य} महासत्त्वस्य रूपसहगतं चित्तं नोत्पद्यते, दोष{सहगतं चित्तं नोत्पद्यते} मोह{सहगतं चित्तं नोत्पद्यते} 13811 मान{सहगतं चित्तं नोत्पद्यते}, लोभ{सहगतं चित्तं नोत्पद्यते} कुदृष्टि{सहगतं चित्तं नोत्पद्यते}, स रागचित्तानुत्पादाद् दोषचित्तानुत्पादात् 13812 मोह{चित्तानुत्पादाद्} मान{चित्तानुत्पादात्} कुदृष्टि{चित्तानुत्पादाद्} न जातु मातुः कुक्षाव् उपपद्यते, सततसमितम् औप- 13813 पादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते, 13814 सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति/ न तैर् बुद्धैर् भगवद्भिर् विरहितो 13815 भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः/ एवं हि शारिपुत्र {बोधिसत्त्वो} 13816 महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेः/ [इति मध्यक्षान्तेर् आल- 13817 म्बनाकारविशेषः/] 13818 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ सचेद् भगवन् {बोदिसत्त्वो} 13819 महासत्त्वो ऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न 13901 चरति प्रज्ञापारमितायाम्/ सचेद् vedanÃyä चरति निमित्ते चरति न चरति 13902 प्रज्ञापारमितायां, {{सचेद् saæj¤Ãyä चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायां}}/ स- 13903 चेद् रूपं नित्यं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् सज्ञा नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा नित्या वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं नित्यं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}} 13904 सचेद् रूपं सुखं दुखं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः सुखा दुखा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं सुखं दुखं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}} स- 13905 चेद् रूपम् आत्मानात्म {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदनात्मानात्मा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञात्मानात्मा वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा आत्मान अनात्मान वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानम् आत्मानात्म वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}} 13906 सचेद् रूपं शान्तम् अशान्तम् {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना शान्ताशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा शान्ताशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः शान्ता अशान्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं शान्तम् अशान्तं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}} 13907 सचेद् रुपं विविक्तम् अविविक्तं {वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां} {{सचेद् वेदना विविक्ताविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा विविक्ताविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा विविक्ता अविविक्ता वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं विविक्तम् अविविक्तं वेति चरति, निमित्ते चरति न चरति प्रज्ञापारमितायां}} 13908 सचेद् भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः सप्तत्रिंशत्- 13909 बोधिपक्षेषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्/ एवं 13910 यावद् अभिज्ञासु पारमितासु अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु 13911 दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावद् अष्टादश- 13912 स्व् आवेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्/ 13913 सचेद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत 13914 एवं भवति/ अहं प्रज्ञापारमितायां चरामीति उपलम्भे चरति, अहं चरामीति 13915 चरति निमित्ते चरति, सचेद् {बोधिसत्त्वस्य} महासत्त्वस्यैवं भवति य एवञ् चरति स 13916 praj¤ÃpÃramitÃyä चरति स प्रज्ञापारमितां भावयतीति/ अथ खल्व् आयुष्मान् 13917 शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ केन कारणेनायुष्मन् सुभूते इदं 13918 {बोधिसत्त्वस्य} महासत्त्वस्यानुपायकौशलं वेदितव्यम्/ सुभूतिर् आह/ तथा ह्य् आयुष्मन् 13919 शारिपुत्र यो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति 13920 संजानीते ऽधिमुच्यते, वेदनाम् {अधितिष्ठति संजानीते ऽधिमुच्यते/} संज्ञाम् {अधितिष्ठति संजाईते ऽधिमुच्यते/} संस्कारान् {अधितिष्ठति संजानीते ऽधिमुच्यते/} विज्ञानम् {अधितिष्ठति संजानीते ऽधिमुच्यते/} 13921 स रूपम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, वेदनाम् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, संज्ञाम् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, 13922 संस्कारान् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, विज्ञानम् {अधितिष्ठन् संजानानो ऽधिमुच्यमानः}, रूपस्याभिसंस्कारे चरति तत्/ तस्य 13923 जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरम् इति वदामि/ 13924 पुनर् अपरं शारिपुत्र सचेद् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपाय- 14001 कुशलः, चक्षुर् {अधितिष्ठति न संजानीते नाधिमुच्यते} श्रोत्रं घ्राणं जिह्वां कायं मनो {'धितिष्ठति न संजानीते नाधिमुच्यते} रूपम् {अधितिष्ठति न संजानीते नाधिमुच्यते} शब्दान् 14002 गन्धान् रसान् स्प्रष्टव्यम् धर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते} {{चक्षुर्विज्ञानम् अधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति न संजानीते नाधिमुच्यते, चक्षुःसंस्पर्शम् अधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शम् अधितिष्ठति न संजानीते नाधिमुच्यते, चक्षुःसंस्पर्शप्रत्ययवेदयितम् अधितिष्ठति न संजानीते नाधिमुच्यते श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अधितिष्ठति न संजानीते नाधिमुच्यते}} 14003 {{सुकह्ं वा दुःखं वा अदुःखं वा असुखं वाधितिष्ठति न संजानीते नाधिमुच्यते}} सचेत् 14004 सप्तत्रिंशद्बोधिपक्षान् धर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते}/ एवं पञ्चचक्षूंषि षडभिज्ञाः षट्पारमिताश् चत्वा- 14005 रि वैशारद्यानि चरस्रः प्रतिसंविदश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चरस्र 14006 आरूप्यसमापत्तीर् दश तथागतबलान्य् अष्टादशावेणिकान् बुद्धधर्मान् अर्हत्त्वं प्रत्येक- 14007 बुद्धत्वं बोध्सिअत्त्वत्वं बुद्धधर्मान् {अधितिष्ठति न संजानीते नाधिमुच्यते}/ सर्वान् बुद्धधर्मान् {अधितिष्ठन् संजानानो ऽधिमुच्यमानो} बुद्ध- 14008 धर्माणाम् अभिसंस्कारे चरति, अभिसंस्कारे चरन्न् अपरिमुच्यते जात्या जरामरणेन 14009 च शोकपरिदेवदुःखदौर्मनस्योपायासैर् न परिमुच्यते दुःखेनेति वदामि/ स खलु 14010 पुनः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा 14011 पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते नेदं स्थानं विद्यते/ एवं 14012 हि शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः/ 14013 शारिपुत्र आह/ कथम् आयुष्मन् सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 14014 चरन् उपायकुशलो वेदितव्यः/ सुभूतिर् आह/ य आयुष्मन् शारिपुत्र {बोधिसत्त्वो} 14015 महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते, 14016 वेदनासंज्ञासंस्कारान् विज्ञानं न{अधितिष्ठति न संजानीते नाधिमुच्यते} एवं यावद् बुद्धधर्मान् ना{धितिष्ठति न संजानीते नाधिमुच्यते}, स न रूपे 14017 चरति {{न वेदनायां चरति न संज्ञायां चरति न संस्कारेषु चरति}} न विज्ञाने चरति, न रूपस्य निमित्ते चरति {{न वेदनाया निमित्ते चरति न संज्ञाया निमित्ते चरति न संस्काराणां निमित्ते चरति}} न विज्ञानस्य 14018 निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् {इति चरति}, न वेदना स संज्ञा न संस्कारा 14019 न विज्ञानं नित्यम् इति नानित्यम् {इति चरति}, न रूपं सुखम् इति न दुःखम् इति नात्मेति 14020 नानात्मेति न शान्तम् इति नाशान्तम् {इति चरति}, न वेदना न संज्ञा स संस्कारा न 14021 विज्ञानं सुखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् {इति चरति}, न रूपं 14022 शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् {इति चरति} न प्रणिहितम् इति 14023 नाप्रणिहितम् {इति चरति} न विविक्तम् इति नाविविक्तम् {इति चरति}, एवं न वेदना न संज्ञा न 14024 संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् {इति चरति}, न निमित्तम् इति नानिमित्तम् {इति चरति}, 14101 न प्रणिहितम् इति नाप्रणिहितम् {इति चरति}, न विविक्तम् इति नाविविक्तम् {इति चरति}/ तत् कस्य 14102 हेतोः/ तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं चान्यत्र 14103 शून्यतायाः रूपं नान्यत्र रूपाच् छून्यता रूपम् एव शून्यता शून्यतैवं रूपम्/ या 14104 वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता या विज्ञानस्य 14105 शून्यता तद् विज्ञानं न चान्यत्र शून्यताया विज्ञानं नान्यत्र विज्ञानाच् छून्यता 14106 शून्यतैव विज्ञानं विज्ञानम् एव शून्यता/ एवं व्यस्तसमस्तेषु स्कन्ध{{धात्वायतनप्रतीत्यसमुत्पादेषु स्मृत्युपस्थानेषु सम्यक्प्रहाणेष्व् ऋद्धिपादेष्व् इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् आवेणिक-}} 14107 बुद्धधर्मेसु यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा न चान्यत्र शून्यताया 14108 बुद्धधर्माः नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव 14109 शून्यता, एवम् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् उपाय- 14110 कुशलो वेदितव्यः/ एवम् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रज्ञापार- 14111 mitÃyä चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्/ 14112 पुनः praj¤ÃpÃramitÃyä चरन् सचेत् कञ्चिद् धर्मम् उपैति न चरति प्रज्ञापार- 14113 मितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च 14114 न चरति प्रज्ञापारमितायाम्/ शारिपुत्र आह/ केन कारणेनाउष्मन् सुभूते 14115 नोपैति {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन्/ सुभूतिर् आह/ तथा हि आयुष्मन् 14116 शारिप्तुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यते/ तत् कस्य हेतोः/ तथा 14117 ह्य् अभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण {बोधिसत्त्वो} महासत्त्वः 14118 प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न 14119 चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति/ तत् कस्य 14120 हेतोः/ तथा हि तेन सर्वधर्मा अभावस्वभावा इति अनुगता अनुप्राप्ताः/ 14121 सचेद् एवं प्रज्ञापारमितायां चरतो {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते न संलीयते 14122 नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते वेदितव्यम् आयुष्मन् शारिपुत्रासन्नी- 14123 भवत्य् अयं {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञतायाः/ [इत्य् अधिमात्रक्षान्तेर् आलम्बनाकार- 14124 विशेषः॥] 14201 सो ऽपि खल्व् आयुष्मन् शारिपुत्र सर्वाकारज्ञता अद्वया अद्वैधीकारा 14202 सर्वधर्माभाअवस्वभावताम् उपादाय, अयं सर्वधर्मस्वभावानुत्पत्तिर् नाम समाधि- 14203 r {बोधिसत्त्वानां} महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणो नियतो ऽसंहार्यः 14204 सर्वश्रावकप्रत्येकबुद्धैः अनेनायुष्मन् शारिपुत्र समाधिना विहरन् {बोधिसत्त्वो} महा- 14205 सत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते/ 14206 शारिपुत्र आह/ कतमैर् आयुष्मन् सुभूते समाधिभिर् विहरन् {बोधिसत्त्वो} 14207 महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते/ सुभूतिर् आह/ 14208 अस्त्य् आयुष्मन् शारिपुत्र {बोधिसत्त्वानां} महासत्त्वानां शूरङ्गमो नाम समाधिर् यत्समाधिना 14209 विहरन् {बोधिसत्त्वो} महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते/ अस्ति 14210 रत्नमुद्रो नाम समाधिः/ {अस्ति} सुचन्द्रो {नाम समाधिः}/ {अस्ति} चन्द्रध्वजकेतुः {नाम समाधिः}/ {अस्ति} 14211 सर्वधर्ममुद्रो {नाम समाधिः}/ {अस्ति} अवलोकितमूर्द्धा {नाम समाधिः}/{अस्ति} धर्मधातुनियतो {नाम समाधिः}/ {अस्ति} 14212 नियतध्वजकेतुः {नाम समाधिः}/ {अस्ति} वज्रोपमो {नाम समाधिः}/ {अस्ति} सर्वधर्मप्रवेशमुद्रो {नाम समाधिः}/ {अस्ति} समाहिताव- 14213 स्थाप्रतिष्ठानो {नाम समाधिः}/ {अस्ति} राजमुद्रो {नाम समाधिः}/ {अस्ति} बलवीर्यो {नाम समाधिः}/ {अस्ति} सर्वधर्मसमुद्गतो {नाम समाधिः}/ 14214 {अस्ति} निरुक्तिनियतप्रवेशो {नाम समाधिः}/ {अस्ति} आसेचनकप्रवेशो {नाम समाधिः}/ {अस्ति} दिगवलोकनो {नाम समाधिः}/ {अस्ति} 14215 धारणीमुद्रो {नाम समाधिः}/ {अस्ति} असंप्रमुषितो {नाम समाधिः}/ {अस्ति} समवसरणो {नाम समाधिः}/ {अस्ति} आकाशस्फारणो {नाम समाधिः}/ 14216 {अस्ति} वज्रमण्डलो {नाम समाधिः}/ {अस्ति} ध्वजाग्रकेतुराजो {नाम समाधिः}/ {अस्ति} इन्द्रकेतुः {नाम समाधिः}/ {अस्ति} 14217 स्रोतोऽनुगतो {नाम समाधिः}/ {अस्ति} सिंहविजृम्भितो {नाम समाधिः}/ {अस्ति} व्यत्यस्तसमापत्तिः {नाम समाधिः}/ {अस्ति} 14218 रणंजहो {नाम समाधिः}/ {अस्ति} वैरोचनो {नाम समाधिः}/ {अस्ति} निमिषो {नाम समाधिः}/ {अस्ति} निकेतस्थितो {नाम समाधिः}/ {अस्ति} 14219 निश्चितो {नाम समाधिः}/ {अस्ति} विपुलप्रतिपन्नो {नाम समाधिः}/ {अस्ति} अनन्तप्रभो {नाम समाधिः}/ {अस्ति} प्रभाकरो {नाम समाधिः}/ {अस्ति} 14220 वरधर्ममुद्रो {नाम समाधिः}/ {अस्ति} समन्तावभासो {नाम समाधिः}/ {अस्ति} शुद्धावासो {नाम समाधिः}/ {अस्ति} विमलप्रभो {नाम समाधिः}/ 14301 {अस्ति} अरतिकरो {नाम समाधिः}/ {अस्ति} अजयो {नाम समाधिः}/ {अस्ति} तेजोवती {नाम समाधिः}/ {अस्ति} क्षयापगतो {नाम समाधिः}/ 14302 {अस्ति} अनिर्जितो {नाम समाधिः}/ {अस्ति} विवृतो {नाम समाधिः}/ {अस्ति} सूर्यप्रदीपो {नाम समाधिः}/ {अस्ति} चन्द्रविमलो {नाम समाधिः}/ 14303 {अस्ति} शुद्धप्रतिभासो {नाम समाधिः}/ {अस्ति} आलोककरो {नाम समाधिः}/ {अस्ति} काराकारो {नाम समाधिः}/ {अस्ति} ज्ञानकेतुः {नाम समाधिः}/ 14304 {अस्ति} चित्तस्थितो {नाम समाधिः}/ {अस्ति} समन्तावलोको {नाम समाधिः}/ {अस्ति} सुप्रतिष्ठितो {नाम समाधिः}/ {अस्ति} 14305 रत्नकोटिः {नाम समाधिः}/ {अस्ति} सर्वधर्मसमता {नाम समाधिः}/ {अस्ति} रतिजहो {नाम समाधिः}/ {अस्ति} धर्मङ्गतो {नाम समाधिः}/ 14306 {अस्ति} विकिरणो {नाम समाधिः}/ {अस्ति} सर्वधर्मपदप्रभेदो {नाम समाधिः}/ {अस्ति} समाक्षरावतारो {नाम समाधिः}/ {अस्ति} 14307 अनिगरो {नाम समाधिः}/ {अस्ति} प्रभाकरो {नाम समाधिः}/ {अस्ति} नामनियतप्रवेशो {नाम समाधिः}/ {अस्ति} अनिकेतचारी {नाम समाधिः}/ 14308 {अस्ति} वितिमिरापगतो {नाम समाधिः}/ {अस्ति} चारित्रवती {नाम समाधिः}/ {अस्ति} अचलो {नाम समाधिः}/ {अस्ति} विषम- 14309 शान्तिः {नाम समाधिः}/ {अस्ति} सर्वगुणसंचयो {नाम समाधिः}/ {अस्ति} निश्चितो {नाम समाधिः}/ {अस्ति} शुभपुष्पितशुद्धो {नाम समाधिः}/ {अस्ति} 14310 बोध्यङ्गवती {नाम समाधिः}/ {अस्ति} अनन्तप्रभा {नाम समाधिः}/ {अस्ति} आगमसमो {नाम समाधिः}/ {अस्ति} विमतिविकिरणो {नाम समाधिः}/ 14311 {अस्ति} प्रतिच्छेदकरो {नाम समाधिः}/ {अस्ति} आकारानभिनिवेशनिर्हारो {नाम समाधिः}/ {अस्ति} आकारानवकारो {नाम समाधिः}/ 14312 {अस्ति} निरतिशयसर्वभवतलविकिरणो {नाम समाधिः}/ {अस्ति} संकेतरुतप्रवेशो {नाम समाधिः}/ {अस्ति} घोष- 14313 वती {नाम समाधिः}/ {अस्ति} निरक्षरविमुक्तिः {नाम समाधिः}/ {अस्ति} तेजोवती {नाम समाधिः}/ {अस्ति} ज्वलनोल्का {नाम समाधिः}/ 14314 {अस्ति} रक्षानुपरिशोषणो {नाम समाधिः}/ {अस्ति} अनाविलक्षान्तिः {नाम समाधिः}/ {अस्ति} सर्वाकारावतारो {नाम समाधिः}/ {अस्ति} 14315 सर्वसुखदुःखनिरभिनन्दी {नाम समाधिः}/ {अस्ति} अक्षयाकारो {नाम समाधिः}/ {अस्ति} धारणीमतिः {नाम समाधिः}/ {अस्ति} 14316 सम्यकमिथ्यात्वसंग्रहो {नाम समाधिः}/ {अस्ति} रोषविरोषप्रतिरोषो {नाम समाधिः}/ {अस्ति} विमलप्रभो {नाम समाधिः}/ {अस्ति} 14317 शारवती {नाम समाधिः}/ {अस्ति} परिपूर्णविमलचन्द्रप्रभो {नाम समाधिः}/ {अस्ति} विद्युत्प्रभो {नाम समाधिः}/ {अस्ति} 14401 महाव्यूहो {नाम समाधिः}/ {अस्ति} सर्वलोकप्रभाकरो {नाम समाधिः}/ {अस्ति} समाधिसरता {नाम समाधिः}/ {अस्ति} अनय- 14402 विनयनयविमुक्तो {नाम समाधिः}/ {अस्ति} अनुसरणसर्वसमवसरणो {नाम समाधिः}/ {अस्ति} अनिलनियतो {नाम समाधिः}/ 14403 {अस्ति} तथतास्थितनिश्चितो {नाम समाधिः}/ {अस्ति} कायकलिसंप्रमथनो {नाम समाधिः}/ {अस्ति} वाक्कलिविध्वंसनो {नाम समाधिः}/ 14404 {अस्ति} गगनकल्पो {नाम समाधिः}/ {अस्ति} आकाशसङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}/ इमे आयुष्मन् शारिपुत्र 14405 समाधयो यैः समाधिभिर् विहरन् {बोधिसत्त्वो} महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधि- 14406 m अभिसंबुध्यते/ अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु 14407 शिक्ष्यमाणा {बोधिसत्त्वाः} महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते/ 14408 तत्र कतमः शूरङ्गमो नाम समाधिः/ येन समाधिना सर्वसमाधीनां 14409 गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः/ तत्र कतमो रत्नमुद्रो नाम 14410 समाधिः/ येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते रत्नमुद्रो नाम 14411 समाधिः/ एवं यावत् तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः/ 14412 यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशसङ्गविमुक्तिनिरुपलेपताम् अनुप्राप्नोत्य् अय- 14413 m उच्यते आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः/ [इति मृद्वग्रधर्मस्या- 14414 लम्बनाकारविशेषः/] 14415 अथ खल्व् आयुष्मन् सुभूतिर् बुद्धानुभावेन आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्/ 14416 व्याकृतो ऽयम् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्- 14417 संबुद्धैः/ ये ऽप्य् एतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति/ ते ऽपि तथागता 14418 अर्हन्तः सम्यक्संबुद्धस् तं {बोधिसत्त्वं} महासत्त्वं व्याकुर्वन्ति/ य एतैः समाधिभि- 14419 r विहरति स समाधिम् अपि न समनुपश्यति/ स न च तेन समाधिना मन्यते 14420 अहं समाहित इति/ अहं समाधिं समापत्स्ये/ अहं समाधिं समापन्नः/ 14421 अहं समाधिं समापद्ये/ सर्वे एते विकल्पा {बोधिसत्त्वस्य} महासत्त्वस्य न विद्यन्ते 14422 नोपलभ्यन्ते/ [इति मध्याग्रधर्मस्यालंबनाकारारविशेषः/] 14501 {शारिपुत्र} आह/ किं पुनर् आयुष्मन् {सुभूते} एषु समाधिषु स्थितो {बोधिसत्त्वो} महासत्त्वो 14502 व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः/ 14503 सुभूतिर् आह/ नो हीदम् आयुष्मन् {शारिपुत्र}/ तत् कस्य हेतोः/ तथा ह्य् आयुष्मन् 14504 {शारिपुत्र} नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व 14505 एव समाधिः समाधिर् एव बोधिसत्त्वः/ 14506 {शारिपुत्र} आह/ यद्य् आयुष्मन् {सुभूते} नान्यः समाधिः नान्यो बोधिसत्त्वः 14507 समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय/ 14508 तत् किं शक्यः स समाधिर् दर्शयितुम्/ 14509 {सुभूतिर्} आह/ न ह्य् एतद् आयुष्मन् {शारिपुत्र}/ 14510 {शारिपुत्र} आह/ किं पुनर् आयुष्मन् स कुलपुत्रस् तं समाधिं संजानीते/ 14511 {सुभूतिर्} आह/ नायुष्मन् {शारिपुत्र} स कुलपुत्रस् तं समाधिम् संजानीते/ 14512 {शारिपुत्र} आह/ कथं न संजानीते/ 14513 {सुभूतिर्} आह/ यथा न विकल्पयति/ 14514 {शारिपुत्र} आह/ कथं न विकल्पयति/ 14515 {सुभूतिर्} आह/ अविद्यमानत्वेन सर्वधर्माणाम् एव समाधिं न विकल्पयति/ 14516 अनेनायुष्मन् {शारिपुत्र} पर्यायेण {बोधिसत्त्वो} महासत्त्वो न संजानीते/ 14517 {शारिपुत्र} आह/ कथं न संजानीते/ 14518 {सुभूतिर्} आह/ अविकल्पत्वेन तस्य समाधेर् {बोधिसत्त्वो} महासत्त्वो न संजानीते/ 14519 [इति अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः/] 14520 अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्/ साधु 14521 साधु {सुभूते} यथापि नाम ते मया अरणविहारिणाम् अग्रतायां निर्दिष्टस्य 14522 निर्देशः/ एवं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्/ एवं 14601 ध्यान{{पारमितायां शिक्षितव्यम् वीर्यपारमितायां शिक्षितव्यम् क्षान्तिपारमितायां शिक्षितव्यम् शीलपारमितायां शिक्षितव्यम्}} दानपारमितायां शिक्षितव्यम्/ एवं सप्तत्रिंशद्बोधिपक्षेषु 14602 धर्मेषु यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्/ 14603 अथ खल्व् आयुष्मन् {शारिपुत्र} भगवन्तम् एतद् अवोचत्/ एवं शिक्षमाणो भगवन् 14604 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते/ भगवान् आह/ एवं शिक्षमाणः {शारिपुत्र} 14605 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते अनुपलम्भयोगेन/ एवं ध्यान{{पारमितायां शिक्षते अनुपलम्भयोगेन वीर्यपारमितायां शिक्षते अनुपलम्भयोगेन क्षान्तिपारमितायां शिक्षते अनुपलम्भयोगेन शीलपारमितायां शिक्षते अनुपलम्भयोगेन दानपारमितायां शिक्षते अनुपलम्भयोगेन}} 14606 यावद् विस्तरेण सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु {शिक्षते अनुपलम्भयोगेन} यावद् अप्रमाणध्याना- 14607 रूप्यसमापत्तिषु {शिक्षते अनुपलम्भयोगेन}/ daÓabalacaturvaiÓÃradyëÂÃdaÓÃveïike«u बुद्धधर्मेषु {शिक्षते अनुपलम्भयोगेन}/ 14608 {शारिपुत्र} आह/ किम् इति भगवन् नोपलभते/ 14609 भगवान् आह/ आत्मानं शारिपुत्र नोपलभते यावत् सत्त्वजीवपोष- 14610 पुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् नोपलभते अत्यन्तविशुद्धिता- 14611 m उपादाय यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् 14612 नोपलभते अत्यन्तविशुद्धिताम् उपादाय/ दुःखं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय/} समुदयं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय/} निरोधं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ 14613 मार्गं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ रूपधातुं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ आरूप्यधातु {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ अप्रमाणध्यानारूप्य- 14614 समापत्तीर् {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ 14615 पारमिता {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ daÓabalacaturvaiÓÃradyëÂÃdaÓÃveïikÃn बुद्धधर्मान् {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ स्रोतआपन्नं 14616 {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ सकृदागामिनं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ अनागामिनं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ अर्हन्तं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ प्रत्येकबुद्धं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ 14617 बोधिसत्त्वं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ बुद्धं {नोपलभते अत्यन्तविशुद्धिताम् उपादाय}/ 14618 {शारिपुत्र} आह/ का पुनर् भगवन् विशुद्धिः/ 14619 भगवान् आह/ अनुत्पादः शारिपुत्र अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारो 14620 विशुद्धिर् इत्य् उच्यते/ [इति सामान्येन विकल्पसंप्रयोगाधिकारः/] 14621 {शारिपुत्र} आह/ एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्त्वः कतमेषु धर्मेषु 14622 शिक्षते/ 14623 भगवान् आह/ एवं शिक्षमाणः शारिपुत्र {बोधिसत्त्वो} महासत्त्वो न कस्मिंश्चिद् 14701 धर्मेषु शिक्षते/ तत् कस्य हेतोः/ नैते शारिपुत्र धर्मास् तथा संविद्यन्ते यथा 14702 बालपृथग्जनानाम् अभिनिवेशः/ 14703 {शारिपुत्र} आह/ कथं भगवन् नैते धर्माः संविद्यन्ते/ 14704 भगवान् आह/ तथा न संविद्यन्ते यथा बालपृथग्जनानाम् अभिनिवेशः/ 14705 {शारिपुत्र} आह/ कथं भगवन् नैते धर्माः संविद्यन्ते/ 14706 भगवान् आह/ यथा न संविद्यन्ते तथा संविद्यन्ते/ एवम् असंविद्यमानाः 14707 तेनोच्यते ऽविद्येति॥ [इति उष्मगतविकल्पसंप्रयोगे प्रथमो ऽविद्याविकल्पः॥] 14708 {शाइपुत्र} आह/ केन कारणेनोच्यते असंविद्यमाना अविद्येति/ 14709 भगवान् आह/ रूपं {शारिपुत्र} न संविद्यते अध्यात्मशून्यताम् उपादाय बहिर्धा{शून्यताम् उपादाय} 14710 अध्यात्मबहिर्धा{शून्यताम् उपादाय} यावद् भावस्वभाव{शून्यताम् उपादाय}/ वेदना संज्ञा संस्कारा विज्ञानं {शारिपुत्र} 14711 न संविद्यते {अध्यात्मशून्यताम् उपादाय/ बहिर्धाशून्यताम् उपादाय/ अध्यात्मबहिर्धाशून्यताम् उपादाय}/ यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टा- 14712 दशावेणिकबुद्धधर्मा न संविद्यन्ते {अध्यात्मशून्यताम् उपादाय/ बहिर्धाशून्यताम् उपादाय/ अध्यात्मबहिर्धाशून्यताम् उपादाय}/] [इति तत्रैव द्वितीयो रूपादिस्कन्ध- 14713 विकल्पः॥] तत्र बाला अविद्यायां t­«ïÃyä चाभिनिविष्टाः/ तैर् अविद्यां 14714 तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्यां 14715 अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति यथा धर्मा न सं- 14716 विद्यन्ते/ ते तान् धर्मां कल्पयित्वा नामरूपे अभिनिविष्टाः/ यावद् 14717 बुद्धधर्मेष्व् अभिनिविष्टाः॥ [इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः॥] ते 14718 धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति 14719 न पश्यन्ति/ किं न जानन्ति न पश्यन्ति/ रूपं न जानन्ति न पश्यन्ति/ वेदनां 14720 संज्ञां संस्कारान् विज्ञानं न {जानन्ति न पश्यन्ति}/ यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न {जानन्ति न पश्यन्ति} 14801 यावद् अष्टादशावेणिकान् बुद्धधर्मान् {न जानन्ति न पश्यन्ति}/ तेन ते बाला इति संख्यां गच्छन्ति॥ [इति 14802 तत्रैव चतुर्थो ऽन्तद्वयासक्तिविकल्पः॥] ते अविद्यातृष्णाप्रत्ययं न {जानन्ति न पश्यन्ति}/ रूपं 14803 संक्लिष्टम् इति न {जानन्ति न पश्यन्ति}/ एवं रूपं व्यवदानम् इति न {जानन्ति न पश्यन्ति}/ वेदनां संज्ञां विज्ञानं संक्लिष्ट- 14804 m इति न {जानन्ति न पश्यन्ति}/ एवं विज्ञानं व्यवदानम् इति न {जानन्ति न पश्यन्ति}/ ते न निर्यास्यन्ति/ कुतो न 14805 निर्यास्यन्ति/ कामधातोर् न {निर्यास्यन्ति}/ रूपधातोर् न {निर्यास्यन्ति}/ आरूप्यधातोर् न {निर्यास्यन्ति}/ 14806 श्रावकप्रत्येकबुद्धधर्मेभ्यो न {निर्यास्यन्ति}॥ [इति तत्रैव पञ्चमः संक्लेशव्यवदानज्ञान- 14807 विकल्पः॥] ते न श्रद्दधति/ किम् इति न श्रद्दधति/ रूपं रूपेण शून्यम् इति न 14808 श्रद्दधति/ यावद् बोधि बोध्यात्मना शून्यम् इति न श्रद्दधति/ ते न प्रतिष्ठन्ते/ 14809 किम् iit न प्रतिष्ठन्ते/ दानपारमितायां न {प्रतिष्ठन्ते} {{शीलपारमितायां न प्रतिष्ठन्ते क्षान्तिपारमितायां न प्रतिष्ठन्ते वीर्यपारमितायां न प्रतिष्ठन्ते ध्यानपारमितायां न प्रतिष्ठन्ते}} प्रज्ञापारमितायां 14810 न {प्रतिष्ठन्ते}/ अविनिवर्तनीयभूमौ न {प्रतिष्ठन्ते} यावत् बुद्धधर्मेषू न {प्रतिष्ठन्ते}/ 14811 अनेन कारणेन बाला इत्य् उच्यन्ते/ ते अभिनिविष्टाः/ किम् इति अभिनिविष्टाः/ 14812 रूप{{वेदनासंज्ञासंस्कार}}विज्ञानेष्व् {अभिनिविष्टाः}/ रागद्वेषमोहेष्व् {अभिनिविष्टाः}/ दृष्टिकृतेष्व् {अभिनिविष्टाः} यावद् 14813 बोधाव् {अभिनिविष्टाः}/ शारिपुत्र आह/ एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्त्वः 14814 प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति/ भगवान् आह/ एवं 14815 शिक्षमाणः शारिपुत्र {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षते/ सर्वाकारज्ञतायां न निर्यास्यति}/ भगवान् आह/ इह शाइपुत्र {बोधिसत्त्वो} 14816 महासत्त्वः प्रज्ञापारमिताम् अनुपायकुशलः कल्पयत्य् अभिनिविशते/ ध्यानपारमितां 14817 {कल्पयत्य् अभिनिविशते} {{वीर्यपारमितां कल्पयत्य् अभिनिविशते क्षान्तिपारमितां कल्पयत्य् अभिनिविशते शीलपारमितां कल्पयत्य् अभिनिविशते}} दानपारमितां {कल्पयत्य् अभिनिविशते}/ एवम् अप्रमाणध्यानारूप्यसमापत्तीः {कल्पयत्य् अभिनिविशते}/ 14818 स्मृत्युपस्थानं सम्य्कप्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् {कल्पयत्य् अभिनिविशते}/ दशबल- 14819 वैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् {कल्पयत्य् अभिनिविशते} यावत् सर्वधर्मान् सर्वाकार- 14820 ज्ञातां {कल्पयत्य् अभिनिविशते}/ अनेन शारिपुत्र पर्यायेण {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षते/ सर्वाकारज्ञतायां न निर्यास्यति}/ शारिप्तुर आह/ 14821 एवं शिक्षमाणो भगवन् {बोधिसत्त्वो} महासत्तः {प्रज्ञापारमितायां न शिक्षते/ सर्वाकारज्ञतायां न निर्यास्यति}/ भगवान् आह/ एवं शिक्षमाणः 14822 शारिपुत्र {बोधिसत्त्वो} महासत्त्वः {प्रज्ञापारमितायां न शिक्षते/ सर्वाकारज्ञतायां न निर्यास्यति}॥ [इति तत्रैव षष्ट आर्यमार्गप्रतिष्ठानविकल्पः॥] 14901 शारिपुत्र आह/ कह्तं पुनर् भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षते 14902 यथा शिकाअमाणः सर्वाकारज्ञतायां निर्यास्यति/ भगवान् आह/ यदा शारिपुत्र 14903 {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति/ 14904 एवं खलु शारिपुत्र {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् प्रज्ञापारमितायां 14905 शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति अनुपलम्भयोगेन/ एवं ध्यानपारमितां 14906 {{नोपलभते न समनुपश्यति वीर्यपारमितां नोपलभते न समनुपश्यति क्षानिपारमितां नोपलभते न समनुपश्यति शीलपारमितां नोपलभते न समनुपश्यति}} दानपारमितां {नोपलभते न समनुपश्यति} यावद् बोधिं सर्वाकारज्ञतां {नोपलभते न समनुपश्यति}/ एवं खलु 14907 शारिपुत्र {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् प्रज्ञापारमितायां शिक्षमाणः 14908 सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन// [इति तत्रैव सप्तम उपलम्भविकल्पः॥] 14909 शारिपुत्र आह/ कस्यानुपलम्भयोगेन/ भगवान् आह/ आत्मानं शारिपुत्र 14910 {नोपलभते न समनुपश्यति} अत्यन्तविशुद्धिताम् उपादाय// [इति tatraivëÂama आत्मादिविकल्पः॥] 14911 अनुत्पादः शारिपुत्राप्रादुर्भावो ऽनभिसंस्कारो विशुद्धिः॥ [इति तत्रैव 14912 नवमो विशुद्द्युत्पादादिविकल्पः॥] [इति प्रथमो ग्राह्यविकल्पः॥] 14913 सो ऽनुपायकुशलो रूपं {कल्पयत्य् अभिनिविशते} यावद् विज्ञानं {कल्पयत्य् अभिनिविशते}॥ [इति मूर्धगतविकल्पसंप्रयोगे 14914 प्रथमो राश्यर्थविकल्पः॥] चक्षुः {कल्पयत्य् अभिनिविशते} एवं यावन् मन/ रूपं {कल्पयत्य् अभिनिविशते} एवं यावद् धर्मान्॥ 14915 [इति तत्रैव द्वितीय आयद्वारार्थविकल्पः॥] चक्षूरूपचक्षुर्विज्ञानधातून् {कल्पयत्य् अभिनिविशते}/ एवं 14916 यावन् मनोधर्ममनोविज्ञानधातून् {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव तृतीयो गोत्रार्थविकल्पः॥] 14917 अविद्यां {कल्पयत्य् अभिनिविशते} एवं यावज् जरामरणं {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव चतुर्थ उत्पादार्थविकल्पः॥] 14918 सो ऽध्यात्मशून्यतां बहिर्धा{शून्यतां} अध्यात्मबहिर्धा{शून्यतां} यावद् अभावस्वभाव{शून्यतां} 14919 {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव पञ्चमः शून्यतार्थविकल्पः॥] षट्पारमिताः {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव 14920 षष्ठः पारमितार्थविकल्पः॥] सप्तत्रिंशद् बोधिपक्षान् धर्मान् {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव 14921 सप्तमो दर्शनमार्गविकल्पः॥] स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः {कल्पयत्य् अभिनिविशते}॥ 14922 [इति tatraivëÂamo भावनामार्गविकल्पः॥] स दशतथागतबलानि यावत् सर्वा- 15001 कारज्ञतां {कल्पयत्य् अभिनिविशते}॥ [इति तत्रैव नवमो शैक्षमार्गविकल्पः॥] [इति द्वितीयो ग्राह्य- 15002 विकल्पः॥] 15003 आत्मानं शारिपुत्र {नोपलभते}/ एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं 15004 मानवं कारकाम् वेदकं जानकं पश्यकन् {नोपलभते}/ तत् कस्य हेतोः/ अत्यन्ततया 15005 ह्य् आत्मा न विद्यते {नोपलभते}॥ [इति क्षान्तिसहगतविकल्पसम्प्रयोगे प्रथमः 15006 स्वतन्त्रात्मविकल्पः॥] रूपं शारिपुत्र नोपलभते यावद् विज्ञानं {नोपलभते}॥ [इति 15007 तत्रैव द्वितीय एकात्मविकल्पः॥] चक्षुः शारिपुत्र {नोपलभते} एवं यावन् मनः/ रूपं 15008 {नोपलभते} एवं यावद् बुद्धधर्मान् {नोपलभते}॥ [इति तत्रैव तृतीयः कारणात्मविकल्पः॥] 15009 चक्षूरूपविज्ञानानि शारिपुत्र {नोपलभते} यावत् मनोधर्ममनोविज्ञानानि {नोपलभते}॥ [इति 15010 तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः॥] प्रतीत्यसमुत्पादं शारिपुत्र {नोपलभते} यावद् Ã- 15011 रूप्यसमापत्तीर् {नोपलभते}॥ [इति तत्रैव षष्ठो वैराग्याधारात्मविकल्पः॥] आर्यसत्यानि 15012 {नोपलभते}॥ [इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः॥] अष्टौ विमोक्षान् नवानुपूर्व- 15013 विहारसमापत्तीर् {नोपलभते}॥ [इति tatraivëÂamo भावनाधारत्मविकल्पः॥] दशबलानि 15014 {नोपलभते} यावत् सर्वाकारज्ञतां {नोपलभते}/ कथं {नोपलभते}/ आत्मत्वेन/ तत् कस्य 15015 हेतोः/ आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय// [इति तत्रैव नवमः कृतार्थता- 15016 धारात्मविकल्पः॥] [इति प्रथमो ग्राहकविकल्पः॥] 15017 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ यो भगवन् पृच्छेत् 15018 किम् अयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञातायां निर्यास्य- 15101 तीति/ तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्/ एवं ध्यानपारमितायां 15102 {{शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति/ एवं वीर्यपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति/ एवं क्षान्तिपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति/ एवं शीलपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति/}} दानपारमितायां {शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति}/ तस्यैवं {पृच्छतः कथं निर्देष्टव्यं स्यात्} यावत् सप्तत्रिंशद्बोधिपक्षेषु 15103 धर्मेषु यावत् सर्वाकारज्ञातायां {शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति} सर्वाकारज्ञतां प्राप्स्यतीति/ तस्यैवं {पृच्छतः कथं निर्देष्टव्यं स्यात्} 15104 भगवान् आह/ तेन हि सुभूते त्वाम् एवात्र प्रतिप्रक्ष्यामि/ यथा ते क्षमते 15105 तथा व्याकुर्याः/ तत् किं मन्यसे सुभूते/ अन्यद् रूपम् अन्या माया अन्या 15106 वेदना अन्या संज्ञा अन्ये संस्काराः अन्यत् विज्ञानम् अन्या माया/ सुभूतिर् आह/ 15107 नो भगवान्॥ [इत्य् अग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः॥] 15108 भगवान् आह/ तत् किं मन्यसे सुभूते/ अन्या माया अन्यच् चक्षुः/ 15109 अन्या माया अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया अन्यन् 15110 मनः अन्या माया अन्यद् रूपं अन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यम्/ 15111 अन्या माया अन्ये धर्माः/ सुभूतिर् आह/ नो भगवन्॥ [इति तत्रैव द्वितीय आयतन- 15112 प्रज्ञप्तिविकल्पः॥] 15113 भगवान् आह/ तत् किं मन्यसे सुभूते अन्या माया अन्यच् चक्षु- 15114 र्विज्ञानं {{अन्या माया अन्यच् छ्रोत्रविज्ञानं अन्या माया अन्यद् घ्राणविज्ञानं अन्या माया अन्यज् जिह्वाविज्ञानं अन्या माया अन्यत् कायविज्ञानं अन्या माया अन्यद् मनोविज्ञानं अन्या माया अन्यच् चक्षूरूपचज्षुर्विज्ञानं अन्या माया अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञानं अन्या माया अन्यद् घ्राणगन्धघ्राणविज्ञानं अन्या माया अन्यज् जिह्वारसजिह्वाविज्ञानं अन्या माया अन्यत् कायस्प्रष्टव्यकायविज्ञानं}} अन्या माया अन्यत् मनोधर्ममनोविज्ञानम् 15115 अन्या माया अन्यः चक्षुःसंस्पर्शः {अन्या माया अन्यः श्रोत्रसंस्पर्शः अन्या माया अन्यो घ्राणसंस्पर्शः अन्या माया अन्यो जिह्वासंस्पर्शः अन्या माया अन्यः कायसंस्पर्शः} अन्या माया 15116 अन्यो मनःसंस्पर्शः/ सुभूतिर् आह/ नो भगवन्/ भगवान् आह/ तत् किं मन्यसे सुभूते/ अन्या माया 15117 अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाद् उत्पद्यते वेदयितं सुखं वा दुखं 15118 वा अदुःखासुखं वा/ सुभूतिर् आह/ नो भगवन्/ 15119 भगवान् आह/ तत् किं मन्यसे सुभूते/ अन्या माया अन्यः पृथिवीधातुर् अन्या माया अन्यो ऽब्धातुर् 15120 {{अन्या माया अन्यः तेजोधातुर् अन्या माया अन्यो वायुधातुर् अन्या माया अन्य आकाशधातुर् अन्या माया}} अन्यो विज्ञानधातुः/ सुभूतिर् आह नो भगवन् अन्यः 15121 पृथिवीधातुर् अन्या माया/ पृथिवीधातुर् एव माया मायैव पृथिवीधातुः/ 15201 {{नो भगवन् अन्यो अब्धातुर् अन्या माया/ अब्धातुर् एव माया मायैवाब्धातुः/ नो भगवन् अन्यः तेजोधातुर् अन्या माया/ तेजोधातुर् एव माया मायैव तेजोधातुः/ नो भगवन् अन्यो वायुधातुर् अन्या माया/ वायुधातुर् एव माया मायैव वायुधातुः/ नो भगवन् अन्य आकाशधातुर् अन्या माया/ आकाशधातुर् एव माया मायैवाकाशधातुः/}} नो भगवन्न् अन्यो विज्ञानधातुर् अन्या माया/ विज्ञानधातुर् एव 15202 माया मायैव विज्ञानधातुः॥ [इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः॥] 15203 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्यः प्रतीत्यसमुत्पादः/ {सुभूतिर् आह}/ नो भगवन्न् अन्या 15204 अविद्या अन्या माया/ अविद्यैव माया मायैवाविद्या/ {{नो भगवन्न् अन्ये संस्कारा अन्या माया/ संस्कारा एव माया मायैव संस्काराः/ नो भगवन्न् अन्यद् विज्ञानम् अन्या माया/ विज्ञानम् एव माया मायैव विज्ञानं/ नो भगवन्न् अन्यद् नामरूपम् अन्या माया/ नामरूपम् एव माया मायैव नामरूपं/ नो भगवन्न् अन्यानि षडायतनान्य् अन्या माया/ षडायतनान्य् एव माया मायैव षडायतनानि/ नो भगवन्न् अन्यः स्पर्शो अन्या माया/ स्पर्श एव माया मायैव स्पर्शो/ नो भगवन्न् अन्या वेदनान्या माया/ वेदनैव माया मायैव वेदना/ नो भगवन्न् अन्या तृष्णान्या माया/ तृष्णैव माया मायैव तृष्णा/ नो भगवन्न् अन्यद् उपादानम् अन्या माया/ उपादानम् एव माया मायैव उपादानं/ नो भगवन्न् अन्यो भवो अन्या माया/ भव एव माया मायैव भवो/ नो भगवन्न् अन्या जातिर् अन्या माया/ जातिर् एव माया मायैव जातिः}} नो 15205 भगवन्न् अन्यज् जरामरणम् अन्या माया/ जरामरणम् एव माया मायैव जरामरणम्॥ 15206 [इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः/] 15207 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः/ {सुभूतिर् आह/ 15208 नो भगवन्}॥ [इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः॥] 15209 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्या शून्यता/ अन्या माया अन्यत् निमित्तम् अन्या 15210 माया अन्यत् प्रणिहितम्/ {सुभूतिर् आह/ नो भगवन्}॥ [इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः॥] 15211 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्या ध्यानारूप्यसमापत्तयः/ {सुभूतिर् आह/ नो भगवन्}॥ 15212 [इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः॥] 15213 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्या सर्वशून्यता/ {सुभूतिर् आह/ नो भगवन्}/ [इति 15214 tatraivëÂamo विशेषमार्गप्रज्ञप्तिविकल्पः/] 15215 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्यानि दशबलानि/ अन्या माया 15216 अन्ये ऽष्टादशावेणिकाबुद्धधर्माः/ {सुभूतिर् आह/ नो भगवन्}/ 15217 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अन्या माया अन्यो बोधिः/ {सुभूतिर् आह}/ नो भगवन् अन्या 15218 माया अन्यद् रूपं रूपम् एव भगवन् माया मायैव भगवन् रूपम् 15219 {{नो भगवन् अन्या माया अन्या वेदना वेदनैव भगवन् माया मायैव भगवन् वेदना नो भगवन् अन्या माया अन्या संज्ञा संज्ञैव भगवन् माया मायैव भगवन् संज्ञा नो भगवन् अन्या माया अन्ये संस्काराः संस्कारा एव भगवन् माया मायैव भगवन् संस्कारा}} नो भगवन् अन्या माया अन्यद् विज्ञानं विज्ञानम् एव भगवन् माया 15220 मायैव भगवन् विज्ञानम्/ 15221 न बह्गवन् अन्यच् चक्षुर् अन्या माया न भगवन् अन्यद् रूपम् अन्या माया 15222 {{न भगवन् अन्यत् श्रोत्रम् अन्या माया न भगवन् अन्यः शब्दो अन्या माया न भगवन् अन्यद् घ्राणम् अन्या माया न भगवन् अन्यो गन्धो ऽन्या माया न भगवन् अन्या जिह्वा अन्या माया न भगवन् अन्यो रसो ऽन्या माया न भगवन् अन्यः कायो अन्या माया न भगवन् अन्यत् स्प्रष्टव्यम् अन्या माया न भगवन् अन्यद् मनो ऽन्या माया न भगवन् अन्यो धर्मो ऽन्या माया न भगवन् अन्यच् छ्रोत्रविज्ञानम् अन्या माया न भगवन् अन्यच् छ्रोत्रविज्ञानं अन्या माया न भगवन् अन्यद् घ्राणविज्ञानं अन्या माया न भगवन् अन्यज् जिह्वाविज्ञानं अन्या माया न भगवन् अन्यत् कायविज्ञानं अन्या माया न भगवन् अन्यद् मनोविज्ञानं अन्या माया न भगवन् अन्यच् चक्षूरूपचज्षुर्विज्ञानं अन्या माया न भगवन् अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञानं अन्या माया न भगवन् अन्यद् घ्राणगन्धघ्राणविज्ञानं अन्या माया न भगवन् अन्यज् जिह्वारसजिह्वाविज्ञानं अन्या माया न भगवन् अन्यत् कायस्प्रष्टव्यकायविज्ञानं अन्या माया न भगवन् अन्यत् मनोधर्ममनोविज्ञानम् अन्या माया न भगवन् अन्यः चक्षुःसंस्पर्शो ऽन्या माया न भगवन् अन्यः श्रोत्रसंस्पर्शो ऽन्या माया न भगवन् अन्यो घ्राणसंस्पर्शो ऽन्या माया न भगवन् अन्यो जिह्वासंस्पर्शो ऽन्या माया न भगवन् अन्यः कायसंस्पर्शो ऽन्या माया न भगवन् अन्यो मनःसंस्पर्शो ऽन्या माया/ न भगवन् अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाद् उत्पद्यते वेदयितं सुखं वा दुखं वा}} अदुःखं वा असुखं वा/ 15223 न भगवन् अन्या माया अन्ये बोधिपक्षा धर्माः/ बोधिपक्षा धर्मा एव 15224 भगवन् माया/ मायैव भगवन् बोधिपक्षा धर्माः/ न भगवन् 15301 अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः/ अष्टादशावेणिका बुद्धधर्मा 15302 एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः/ न भगवन् अन्या 15303 माया अन्यो बोधिः बोधिर् एव माया मायैव भगवन् बोधिः/ 15304 {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अपि नु मायाया उत्पादो वा निरोधो वा/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ 15305 तत् किं मन्यसे सुभूते}/ मायायाः संक्लेशो वा व्यवदानं वा/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ यस्य नोत्पादो 15306 न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते ध्यान- 15307 पारमितयां {{शिक्षते वीर्यपारमितायां शिक्षते क्षान्तिपारमितायां शिक्षते शीलपारमितायां शिक्षते}} दानपारमितायां शिक्षते/ अप्रमाणध्यानारूप्यसमापत्तिषु 15308 शिक्षते सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिक- 15309 बुद्धधर्मेषु शिक्षते/ सर्वज्ञतायां निर्यास्यति यावत् सर्वाकारज्ञताम् अनु- 15310 प्राप्स्यति/ {सुभूतिर् आह/ नो भगवन्}/ 15311 {भगवान् आह/ तत् किं मन्यसे सुभूते/} अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति पञ्च- 15312 सूपादानस्कन्धेषु/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण 15313 पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा 15314 उपलभ्यते/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न 15315 व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न 15316 मनो न मनःकर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि न स 15317 प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति/ {सुभूतिर् आह/ नो भगवन्}/ {भगवान् आह}/ 15318 एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां 15319 निर्यास्यति अनुपलम्भयोगेन/ {सुभूतिर् आह}/ एवं भगवन् {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापार- 15320 मितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्- 15321 संबोधौ/ तत् कस्य हेतोः/ तथा हि भगवन् स एव मायापुरुषो वेदितव्यः/ 15322 यद् उत पञ्चोपादानस्कन्धाः/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ अपि त्व् इमे पञ्चोपादानस्कन्धाः 15323 प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति/ {सुभूतिर् आह/ नो भगवन्}/ तत् 15401 कस्य हेतोः/ तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः/ एवं स्वप्नोपमाः 15402 पञ्चस्कन्धाः स्वप्नश् चाभावस्वभावो नोपलभ्यते तथैव पञ्चस्कन्धा अभाव- 15403 स्वभावतया नोपलभ्यन्ते/ {भगवान् आह/ तत् किं मन्यसे सुभूते}/ प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः प्रतिभासो- 15404 पमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा 15405 सर्वाकारज्ञतायां निर्यास्यति/ {सुभूतिर् आह/ नो भगवन्}/ तत् कस्य हेतोः/ तथा हि 15406 भगवन्न् अभावस्वभावो प्रतिश्रुत्क एव प्रतिभासो निर्मितकं प्रतिबिम्बस् तथैव 15407 पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते/ तथा हि भगवन् मायोपमं रूपं 15408 मायोपमा वेदना {{मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं}} विज्ञानं/ यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते 15409 च अध्यात्मशून्यतया नोपलभ्यन्ते/ बहिर्धाशून्यतया {नोपलभ्यन्ते}/ अध्यात्म- 15410 बहिर्धाशून्यतया {नोपलभ्यन्ते}/ यावद् अभावस्वभावशून्यतया {नोपलभ्यन्ते}/ सचेद् एवं बह्गवन् 15411 bhëyamÃïo यो {बोधिसत्त्वो} महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति 15412 नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते, वेदितव्यम् अयम् भगवन् निर्यास्यति 15413 सर्वज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति॥ [इति तत्रैव नवमोऽशैक्समार्गप्रज्ञप्ति- 15414 विकल्पः॥] [इति द्वितीयो ग्राहकविकल्पः॥] 15415 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ मा खलु भगवन् 15416 नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्व इमं निर्देशं श्रुत्वा अवलीयते संलीयते 15417 विप्रतिसारी भवेत्/ उत्त्रस्येत् सन्त्रस्येत् सन्त्रासम् आपद्येत/ भगवान् आह/ 15418 सचेत् सुभूते नवयानसंप्रस्थितो {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् अनुपाय- 15419 कुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेत् उत्त्रस्येत् संत्रस्येत् सन्त्रासम् आपद्येत/ 15420 सुभूतिर् आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य praj¤ÃpÃramitÃyä चरत 15421 उपायकौशल्यं यत्र चरन् {बोधिसत्त्वो} महासत्त्वो {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}/ 15422 भगवान् आह/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन 15423 रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते/ वेदनां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}/ संज्ञां {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}/ संस्कारान् 15501 {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते}/ विज्ञानं {सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते}/ इदं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत 15502 उपायकौशल्यं वेदितव्यम्/ 15503 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन 15504 रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते 15505 {{वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखा इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन दुःखम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्येति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्या इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शून्यम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनात्मेति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मा इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानात्मम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शान्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्ता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन शान्तम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/}} 15506 {{पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं विविक्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्ता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विविक्तम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनिमित्तम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्ता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानिमित्तम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते वेदनां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभते/ संज्ञां सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितेति प्रत्यवेक्षते न चोपलभते/ संस्कारान् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहिता इति प्रत्यवेक्षते न चोपलभते/ विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनाप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते/ इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत}} उपायकौशल्यं वेदितव्यम्/ 15507 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रति- 15508 संयुक्तैर् मनसिकारैर् यां धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं {बोधिसत्त्वस्य} महासत्त्वस्य 15509 दानपारमिता/ तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् a- 15510 परामर्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य} शील{पारमिता}/ {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} क्षमणारोचनप्रत्यवेक्षणता {इयं बोधिसत्त्वस्य महासत्त्वस्य} 15511 क्षान्ति{पारमिता}/ {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} अनुत्सृष्टिर् {इयं बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}/ {या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम्} च श्रावकप्रत्येक- 15512 बुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वाकुशलानां 15513 धर्माणाम् {इयं बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमिता- 15514 yä चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}/ 15515 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूप- 15516 शून्यतया रूपं शून्यं, रूपम् एव शून्यता, शून्यतैव रूपम्/ न वेदनाशून्यतया 15517 वेदना शून्या, वेदनैव शून्यता, शून्यतैव वेदना, 15518 {{न संज्ञाशून्यतया संज्ञा सून्या, संज्ञैव शून्यता, शून्यतैव संज्ञा/ न संस्कारशून्यतया संस्काराः शून्याः, संस्कारा एव शून्यता, शून्यतैव संस्काराः/ न विज्ञानशून्यतया विज्ञानं शून्यम्, विज्ञानम् एव शून्यता, शून्यतैव विज्ञानम्/ न चक्षुःशून्यतया चक्षुः शून्यम्, चक्षुर् एव शून्यता, शून्यतैव चक्षुः/ न श्रोत्रशून्यतया श्रोत्रं शून्यम्, श्रोत्रम् एव शून्यता, शून्यतैव श्रोत्रम्/ न घ्राणशून्यतया घ्राणं शून्यम्, घ्राणम् एव शून्यता, शून्यतैव घ्राणम्/ न जिह्वाशून्यतया जिह्वा शून्या, जिह्वैव शून्यता, शून्यतैव जिह्वा/ न कायशून्यतया कायः शून्यः, काय एव शून्यता, शून्यतैव कायः/ न मनःशून्यतया मनः शून्यम्, मन एव शून्यता, शून्यतैव मनः/ न रूपशून्यतया रूपं शून्यम्, रूपम् एव शून्यता, शून्यतैव रूपम्/ न शब्दशून्यतया शब्दः शून्यः, शब्द एव शून्यता, शून्यतैव शब्दः/ न गन्धशून्यतया गन्धो शून्यः, गन्ध एव शून्यता, शून्यतैव गन्धः/ न रसशून्यतया रसः शून्यः, रस एव शून्यता, शून्यतैव रसः/ न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यम्, स्प्रष्टव्यम् एव शून्यता, शून्यतैव स्प्रष्टव्यम्/ न धर्मशून्यतया धर्मः शून्यः, धर्म एव शून्यता, शून्यतैव धर्मः/ न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यम्, चक्षुर्विज्ञानम् एव शून्यता, शून्यतैव चक्षुर्विज्ञानम्/ न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यम्, श्रोत्रविज्ञानम् एव शून्यता, शून्यतैव श्रोत्रविज्ञानम्/ न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यम्, घ्राणविज्ञानम् एव शून्यता, शून्यतैव घ्राणविज्ञानम्/ न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यम्, जिह्वाविज्ञानम् एव शून्यता, शून्यतैव जिह्वाविज्ञानम्/ न कायविज्ञानशून्यतया कायविज्ञानं शून्यम्, कायविज्ञानम् एव शून्यता, शून्यतैव कायविज्ञानम्/ न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यम्, मनोविज्ञानम् एव शून्यता, शून्यतैव मनोविज्ञानम्/ न चक्षुःसंस्पर्शशून्यतया चक्षुःसंस्पर्शः शून्यः, चक्षुःसंस्पर्श एव शून्यता, शून्यतैव चक्षुःसंस्पर्शः/ न श्रोत्रसंस्पर्शशून्यतया श्रोत्रसंस्पर्शः शून्यः, श्रोत्रसंस्पर्श एव शून्यता, शून्यतैव श्रोत्रसंस्पर्शः/ न घ्राणसंस्पर्शशून्यतया घ्राणसंस्पर्शः शून्यः, घ्राणसंस्पर्श एव शून्यता, शून्यतैव घ्राणसंस्पर्शः/ न जिह्वासंस्पर्शशून्यतया जिह्वासंस्पर्शः शून्यः, जिह्वासंस्पर्श एव शून्यता, शून्यतैव जिह्वासंस्पर्शः/ न कायसंस्पर्शशून्यतया कायसंस्पर्शः शून्यः, कायसंस्पर्श एव शून्यता, शून्यतैव कायसंस्पर्शः/ न मनःसंस्पर्शशून्यतया मनःसंस्पर्शः शून्यः, मनःसंस्पर्श एव शून्यता, शून्यतैव मनःसंस्पर्शः/ न चक्षुःप्रत्ययवेदयितशून्यतया चक्षुःप्रत्ययवेदयितं शून्यम्, चक्षुःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव चक्षुःप्रत्ययवेदयितम्/ न श्रोत्रप्रत्ययवेदयितशून्यतया श्रोत्रप्रत्ययवेदयितं शून्यम्, श्रोत्रप्रत्ययवेदयितम् एव शून्यता, शून्यतैव श्रोत्रप्रत्ययवेदयितम्/ न घ्राणप्रत्ययवेदयितशून्यतया घ्राणप्रत्ययवेदयितं शून्यम्, घ्राणप्रत्ययवेदयितम् एव शून्यता, शून्यतैव घ्राणप्रत्ययवेदयितम्/ न जिह्वाप्रत्ययवेदयितशून्यतया जिह्वाप्रत्ययवेदयितं शून्यम्, जिह्वाप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वाप्रत्ययवेदयितम्/ न कायप्रत्ययवेदयितशून्यतया कायप्रत्ययवेदयितं शून्यम्, कायप्रत्ययवेदयितम् एव शून्यता, शून्यतैव कायप्रत्ययवेदयितम्/ न मनःप्रत्ययवेदयितशून्यतया मनःप्रत्ययवेदयितं शून्यम्, मनःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव मनःप्रत्ययवेदयितम्/ न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि, स्मृत्युपस्थानान्य् एव शून्यता, शून्यतैव स्मृत्युपस्थानानि/}} 15519 एवं सम्यक्प्रहाणर्द्धि- 15520 पादेन्द्रियबलबोध्यङ्गानि/ न मार्गशून्यतया मार्गः शून्यो, मार्ग एव शून्यता, 15521 शून्यतैव मार्गः/ न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्याः, 15522 बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य 15601 प्रज्ञापारमिता, एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते} 15602 / [इत्य् उपायकौशल्यं प्रथमः सपरिग्रहः/] 15603 सुभूतिर् आह/ कतमानि भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि 15604 यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते} 15605 भगवान् आह/ इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य 15606 रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशल- 15607 मूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति अन्यत्र सर्वाकारज्ञतायाः/ 15608 वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् इति {{धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} 15609 सर्वाकारज्ञतायाः/ अमूनि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य 15610 रूपं दुःखम् इति धर्मं देशयन्ति/ रूपम् अनात्मेति शान्तम् इति विविक्तम् इति 15611 शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भ{{योगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} 15612 सर्वाकारज्ञतायाः/ वेदना संज्ञा संस्काराः यान्य् अस्य 15613 विज्ञानं दुःखम् इति {{धर्मं देशयन्ति/ विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} सर्वाकारज्ञतायाः/ अमूनि 15614 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते {बोधिसत्त्वस्य} महा- 15615 सत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुर् अनित्यम् इति धर्मं देशयन्ति 15616 {{तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रं घ्राणं जिह्वा कायो मन अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुर् दुःखम् इति धर्मं देशयन्ति/ चक्षुर् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखम् इति धर्मं देशयन्ति/ मन अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुर्विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुर्विज्ञानं दुःखम् इति धर्मं देशयन्ति/ चक्षुर्विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं दुःखम् इति धर्मं देशयन्ति/ मनोविज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/}} 15617 {{पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुःसंस्पर्शो ऽनित्य इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायविज्ञानसंस्पर्शो मनःसंस्पर्शो ऽनित्य इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुःसंस्पर्शो दुःख इति धर्मं देशयन्ति/ चक्षुःसंस्पर्शो अनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायसंस्पर्शो मनःसंस्पर्शो दुःख इति धर्मं देशयन्ति/ मनःसंस्पर्शो ऽनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुःसंस्पर्शप्रत्ययवेदयितं दुःखम् इति धर्मं देशयन्ति/ चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं दुःखम् इति धर्मं देशयन्ति/ मनःसंस्पर्शप्रत्ययवेदयितम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य स्मृत्युपस्थानानि दुःखान्य् इति धर्मं देशयन्ति/ स्मृत्युपस्थानान्य् अनात्मान्य् इति शान्तान्य् इति विविक्तान्य् इति शून्यान्य् इति अनिमित्तान्य् इति अप्रणिहितान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य सम्यक्प्रहाणान्य् अनित्यान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य सम्यक्प्रहाणानि दुःखान्य् इति धर्मं देशयन्ति/ सम्यक्प्रहाणान्य् अनात्मान्य् इति शान्तान्य् इति विविक्तान्य् इति शून्यान्य् इति अनिमित्तान्य् इति अप्रणिहितान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} 15618 सर्वाकारज्ञतायाः/ एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि 15619 बोध्यङ्गानि ÃryëÂÃÇgamÃrgo ऽनित्य इति {{धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/}} 15620 एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या {{इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/}} 15621 एवं वैशारद्यानि प्रतिसंविदो दश तथागतबलानि अष्टादशावेणिका बुद्धधर्मा 15622 अप्य् अनित्या इति धर्मं देशयन्ति दुःखा {{इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/}} इमानि 15623 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्ञापारमिता- 15624 निर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते} 15701 सुभूतिर् आह/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो 15702 भविष्यति पापमित्रहस्तगतश् च भविष्यति/ य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा 15703 उत्त्रसिष्यति संत्रसिष्यति सन्त्रासम् आपत्स्यते/ 15704 भगवान् आह/ इह सुभूते {बोधिसत्त्वो} महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतियुक्तैः 15705 मनसिकारैः प्रज्ञापारमितां भावयति उपलभते/ तथा च प्रज्ञापारमितया 15706 मन्यते/ 15707 {{ध्यानपारमितां भावयति उपलभते/ तथा च ध्यानपारमितया मन्यते/ वीर्यपारमितां भावयति उपलभते/ तथा च वीर्यपारमितया मन्यते/ क्षान्तिपारमितां भावयति उपलभते/ तथा च क्षान्तिपारमितया मन्यते/ शीलपारमितां भावयति उपलभते/ तथा च शीलपारमितया मन्यते/}} 15708 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै} रूपम् अध्यात्म- 15709 शून्यम् इति मनसिकरोति/ रूपं बहिर्धा{शून्यम् इति मनसिकरोति} यावद् रूपम् अभावस्वभाव{शून्यम् इति मनसिकरोति} 15710 {{वेदनाध्यात्मशून्येति मनसिकरोति/ वेदना बहिर्धाशून्येति मनसिकरोति यावद् वेदनाभावस्वभावशून्येति मनसिकरोति/ संज्ञाध्यात्मशून्येति मनसिकरोति/ संज्ञा बहिर्धाशून्येति मनसिकरोति यावद् संज्ञाभावस्वभावशून्येति मनसिकरोति/ संस्कारा अध्यात्मशून्या इति मनसिकरोति/ संस्कारा बहिर्धाशून्या इति मनसिकरोति यावद् संस्कारा अभावस्वभावशून्या इति मनसिकरोति/ विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति/ विज्ञानं बहिर्धाशून्यम् इति मनसिकरोति यावद् विज्ञानम् अभावस्वभावशून्यम् इति मनसिकरोति}}/ {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} तां चाध्यात्मशून्यतां बहिर्धाशून्यतां 15711 अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभि- 15712 r मन्यते उपलम्भयोगेन/ चक्षुर् अध्यात्म{शून्यम् इति मनसिकरोति} बहिर्धा{शून्यम् इति मनसिकरोति} अध्यात्मबहिर्धा{शून्यम् इति मनसिकरोति} 15713 यावद् अभावस्वभावस्वभाव{शून्यम् इति मनसिकरोति}/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ 15714 एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्म{शून्यम् इति मनसिकरोति/} 15715 {{श्रोत्रं घ्राणं जिह्वा कायो मनो बहिर्धाशून्यम् इति मनसिकरोति/ यावत् श्रोत्रं घ्राणं जिह्वा कायो मनो ऽभावस्वभावशून्यम् इति मनसिकरोति/ रूपम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो ऽध्यात्मशून्य इति मनसिकरोति/ शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो बहिर्धाशून्य इति मनसिकरोति/ यावत् शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो ऽभावस्वभावशून्यम् इति मनसिकरोति/ चक्षुर्विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं बहिर्धाशून्यम् इति मनसिकरोति/ यावत् श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं अभावस्वभावशून्यम् इति मनसिकरोति/ चक्षुःसंस्पर्शो ऽध्यात्मशून्य इति मनसिकरोति बहिर्धाशून्य इति मनसिकरोति अध्यात्मबहिर्धाशून्य इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्य इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो ऽध्यात्मशून्य इति मनसिकरोति/ श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो बहिर्धाशून्य इति मनसिकरोति/ यावत् श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो ऽभावस्वभावशून्यम् इति मनसिकरोति/ चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति/ श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् बहिर्धाशून्यम् इति मनसिकरोति/ यावत् श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अभावस्वभावशून्यम् इति मनसिकरोति/}} 15716 एवम् अविद्यायां यावज् जरामरणम् अध्यात्म{शून्यम् इति मनसिकरोति} {{जरामरणं बहिर्धाशून्यम् इति मनसिकरोति यावद् जरामरणम् अभावस्वभावशून्यम् इति मनसिकरोति}} 15717 पुनर् अपरं {सुभूति} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} स्मृत्युपस्थानानि 15718 भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन/ 15719 एवं सम्यक्प्रहाणानि {{ऋद्धिपादान् इन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् प्रतिसंविदश् वैशारद्यानि अभिज्ञाः तथागतबलानि}} बुद्धधर्मान् भावयति/ तांञ् च बुद्धधर्मान् उपलभते 15720 तैश् च मन्यते उपलम्भयोगेन/ एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 15721 चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासम् आपद्यते} 15722 सुभूतिर् आह/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वः पापमित्रपरिगृहीतो भवति/ 15801 येन पापमित्रपरिग्रहणेनेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासम् आपद्यते} 15802 भगवान् आह/ इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिताया विवेचयति 15803 ध्यानपारमिताया {{विवेचयति वीर्यपारमिताया विवेचयति क्षान्तिपारमिताया विवेचयति शीलपारमिताया विवेचयति}} दानपारमिताया विवेचयति/ नात्र शिक्षितव्यम् इति 15804 नैतत् तथागतेनार्हता सम्यक्संबुद्धेन bhëitam इति कविकृतान्य् एतानि 15805 काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न 15806 धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परस्या- 15807 देशयितव्यानि/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15808 पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्मा- 15809 ण्य् उपदिशति/ न मारदोषान् आचष्ट इति हि मारः पापीयान् बुद्धवेषेण विवेचयति 15810 {बोधिसत्त्वं} महासत्त्वम् उपसंक्रम्यैवं ब्रवीति/ किं ते कुलपुत्र प्रज्ञापारमितया भावितया 15811 {{किं ते ध्यानपारमितया भावितया/ किं ते वीर्यपारमितया भावितया/ किं ते क्षान्तिपारमितया भावितया/ किं ते शीलपारमितया भावितया/}} किं ते दानपारमितया भावितया/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15812 पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं 15813 व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेश- 15814 m उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति/ 15815 इमान्य् एवंरूपाणि मारकर्माणि चाख्यातानि नावबोधयति/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15816 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वम्} महासत्त्वम् उपसंक्राम्यैवं वक्ष्यति/ न ते कुलपुत्र किंचिद् बो- 15817 धिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभि- 15818 संबोद्धुम्/ य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति/ इदम् अपि 15819 {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15820 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति चक्षुः कुल- 15901 पुत्र शून्यम् आत्मना चात्मीयेन च/ एवं श्रोत्रं {{शून्यम् आत्मना चात्मीयेन च घ्राणं शून्यम् आत्मना चात्मीयेन च जिह्वा शून्यात्मना चात्मीयेन च कायः शून्य आत्मना चात्मीयेन च}} मनः शून्यम् आत्मना चात्मी- 15902 येन च {{रूपं शून्यम् आत्मना चात्मीयेन च शब्दः शून्य आत्मना चात्मीयेन च गन्धः शून्य आत्मना चात्मीयेन च रसः शून्य आत्मना चात्मीयेन च स्प्रष्टव्यं शून्यम् आत्मना चात्मीयेन च धर्मः शून्य आत्मना चात्मीयेन च चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च श्रोत्रविज्ञानं शून्यम् आत्मना चात्मीयेन च घ्राणविज्ञानं शून्यम् आत्मना चात्मीयेन च जिह्वाविज्ञानं शून्यम् आत्मना चात्मीयेन च कायविज्ञानं शून्यम् आत्मना चात्मीयेन च मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च श्रोत्रसंस्पर्शः शून्य आत्मना चात्मीयेन च घ्राणसंस्पर्शः शून्य आत्मना चात्मीयेन च जिह्वासंस्पर्शः शून्य आत्मना चात्मीयेन च कायसंस्पर्शः शून्य आत्मना चात्मीयेन च मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च श्रोत्रसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च घ्राणसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च जिह्वासंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च कायसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च}} 15903 {{दानपारमिता शून्यात्मना चात्मीयेन च शीलपारमिता शून्यात्मना चात्मीयेन च क्षान्तिपारमिता शून्यात्मना चात्मीयेन च वीर्यपारमिता शून्यात्मना चात्मीयेन च ध्यानपारमिता शून्यात्मना चात्मीयेन च प्रज्ञापारमिता शून्यात्मना चात्मीयेन च}} स्मृत्युपस्थानानि शून्यानि आत्मना 15904 चात्मीयेन च एवं सम्यक्प्रहाणानि ऋद्धिपादाः इन्द्रियाणि बलानि बोध्य- 15905 ङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेन च/ किं 15906 करिष्यत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि 15907 नाचष्टे नोपदिशति/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15908 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वं} महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति/ 15909 शून्यता कुलपुत्र पूर्वदिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधि- 15910 r न बोधिसत्त्वो न श्रावकः/ एवं समन्ताद् दशदिशः शून्या बुद्धैर् भगवद्भिः 15911 बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः/ य 15912 इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति/ इमानि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्राणि वेदितव्यानि/} 15913 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} श्रमणवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं सर्वाकारज्ञता- 15914 प्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेच्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै- 15915 r अनुशासिष्यति अववदिष्यति/ य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति/ इदं 15916 {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15917 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} उपाध्यायाचार्यवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं बोधि- 15918 सत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवे- 15919 चयिष्यति/ स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु 15920 इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु नियोजयिष्यति शून्यतायाम् अनिमित्ते अप्रणिहिते 15921 नियोजयिष्यति/ इमान्य् एवंरूपान् धर्मान् साक्षत्कृत्य श्रावकभूमिं साक्षात्- 15922 कुरुष्व, किं ते करिष्यत्य् अनुत्तरया सम्यक्संबोध्यभिसंबुद्धया य इमान्य् एवं- 15923 रूपाणि मारकर्माणि नाचष्टे नोपदिशति/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 16001 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} मातापितृवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वम् एवं वक्ष्यति/ 16002 एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व {सकृदागामिफलसाक्षात्क्रियायै योगम् आपद्यस्व, अनागामिफलसाक्षात्क्रियायै योगम् आपद्यस्व} अर्हत्त्व- 16003 फलसाक्षात्क्रियायै योगम् आपद्यस्व/ किं ते ऽनुत्तरया सम्यक्संबोध्याभि- 16004 संबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरतो हस्त- 16005 च्छेदाः पादच्छेदाश् चानुभवितव्याः/ य इमान्य् एवंरूपाणि मारकर्माणि 16006 नोपदेक्ष्यति नाख्यास्यति/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 16007 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वस्य {मारः पापीयान्} भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्य- 16008 m इति देशयिष्याति उपलम्भयोगेन/ रूपं दुःखम् अनात्मकं शान्तं विविक्तं 16009 शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ 16010 {{वेदनानित्येति देशयिष्याति उपलम्भयोगेन/ वेदना दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन/ संज्ञानित्येति देशयिष्याति उपलम्भयोगेन/ संज्ञा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन/ संस्कारा अनित्या इति देशयिष्याति उपलम्भयोगेन/ संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन/ विज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ विज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ चक्षुर् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ चक्षुर् दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ श्रोत्रम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ श्रोत्रं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ घ्राणम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ घ्राणं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ जिह्वानित्येति देशयिष्याति उपलम्भयोगेन/ जिह्वा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन/ कायो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ कायो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ मनो अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ मनो दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ रूपम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ शब्दो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ शब्दो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ गन्धो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ गन्धो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ रसो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ रसो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ स्प्रष्टव्यम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ स्प्रष्टव्यं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ धर्मो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ धर्मो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ चक्षुर्विज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ चक्षुर्विज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ श्रोत्रविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ श्रोत्रविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ घ्राणविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ घ्राणविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ जिह्वाविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ जिह्वाविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ कायविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ कायविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ मनोविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ मनोविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन}}/ एवं यावत् स्मृत्युपस्थानान्य् a- 16011 नित्यानि {{इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन}}/ एवं सम्यक्प्रहाणान्य् {{अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/ ऋद्धिपादा अनित्या इति देशयिष्याति उपलम्भयोगेन/ संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन/ इन्द्रियाण्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/ बलान्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/ बोध्यङ्गान्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/}} मार्गो '- 16012 नित्यो {{'नित्य इति देशयिष्याति उपलम्भयोगेन/ मार्गो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/}} यावद् बुद्धधर्मा अपि अनित्या {{इति देशयिष्याति उपलम्भयोगेन/ संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन}} 16013 / य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति इद- 16014 m अपि {{सुभूते बोधिसत्त्वस्य महासत्त्स्य}} पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्॥ [इति कल्याण- 16015 मित्रद्वितीयसंपरिग्रहः/] [इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम्॥] 16016 सुभूतिर् आह/ बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते/ बोधिसत्त्व 16017 इति भगवन् कः पदार्थः/ भगवान् आह/ अपदार्थः सुभूते बोधिसत्त्वपदार्थः/ 16018 तत् कस्य हेतोः/ न हि सुभूते बोधिर् उत्पादास्तिता वा नास्तिता वा विद्यते वोप- 16019 लभ्यते/ तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः॥ [इति गोत्रस्वरूपम्/] तद् 16020 यथापि नाम सुभूते आकाशे शकुनेः पदं न {विद्यते नोपलभ्यते} एवम् एव सुभूते 16021 बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ 16022 {{स्वप्नस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ मायायाः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ मरीच्याः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/}} 16023 {{प्रतिश्रुत्कायाः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ प्रतिभासस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ प्रतिबिम्बस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ गन्धर्वनगरस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ निर्मितस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते }}॥ 16101 [इत्य् उष्मगताधारः॥] {तद् यथापि नाम सुभूते} भूतकोट्याः पदं {न विद्यते नोपलभ्यते/ एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथतायाः पदं {न विद्यते नोपलभ्यते/ एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}/ 16102 एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्म- 16103 नियामतायाः सत्यतायाः पदं {न विद्यते नोपलभ्यते/ एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}॥ [इति मूर्धगताधारः॥] 16104 {तद् यथापि नाम सुभूते} मायापुरुषस्य रूपस्य पदं न {विद्यते नोपलभ्यते}/ एवम् एव सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य 16105 प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ एवं वेदना संज्ञा संस्काराः/ 16106 {तद् यथापि नाम सुभूते} मायापुरुषस्य विज्ञानस्य पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/} 16107 {{तद् यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ तद् यथापि नाम सुभूते मायापुरुषस्य मनसः पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं शब्दो गन्धो रसः स्प्रष्टव्यं/ तद् यथापि नाम सुभूते मायापुरुषस्य धर्मस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते मायापुरुषस्य चक्षुर्विज्ञानस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्/ तद् यथापि नाम सुभूते मायापुरुषस्य मनोविज्ञानस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}॥ [इति 16108 क्षान्तिगताधारः॥] 16109 {तद् यथापि नाम सुभूते} मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न 16110 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/} {{तद् यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}/ अध्यात्मबहिर्धाशून्यता- 16111 यां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ यावद् विस्तरेण/ {तद् यथापि नाम सुभूते} 16112 मायापुरुषस्य अभावस्वभावशून्यतायां चरतो {{बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/}} {तद् यथापि नाम सुभूते} माया- 16113 पुरुषस्य पारमितासु स्मृत्युपस्थान्{{एषु सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु प्रतिसंवित्सु वैशारद्येषु अभिज्ञासु तथागतबलेषु}} बुद्धधर्मेषु स्कन्धेषु धातुषु आयत- 16114 नेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो 16115 न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इत्य् अग्रधर्मगताधारः॥] 16116 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते} 16117 16201 {{एवं वेदना संज्ञा संस्काराः/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विज्ञानपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनःपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं शब्दो गन्धो रसः स्प्रष्टव्यं/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनोविज्ञानपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य 16202 अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न 16203 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्षधर्म- 16204 बलवैशारद्यावेणिकबुद्धधर्मे चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} 16205 असंस्कृतधातौ संस्कृतध्तुपदं न {विद्यते नोपलभ्यते}/ संस्कृतधातौ असंस्कृतधातुपदं न 16206 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति दर्शनमार्गाधारः॥] 16207 {तद् यथापि नाम सुभूते} अनुत्पादपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} अनिरोधानभिसंस्कारा- 16208 प्रादुर्भावानुपलम्भासंक्लेशपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} अव्यवदान- 16209 पदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ तत् कस्य हेतोः/ रूपस्य सुभूते उत्पाद- 16210 पदार्थो न {विद्यते नोपलभ्यते/} {{वेदनायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते/ संज्ञायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते/ संस्काराणां सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते}}/ तत् कस्य हेतोः/ 16211 रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेश{पदार्थो न विद्यते नोपलभ्यते}/ 16212 {{वेदनायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते/ संज्ञायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते/ संस्काराणां सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते}}/ [तत् कस्य हेतोः/ रूपस्य सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते}]/ 16213 {{वेदनायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते/ संज्ञायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते/ संस्काराणां सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्य सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते}}/ {तद् यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धानां धातू- 16214 नाम् आयतनानां प्रतीत्यसमुत्पादस्य उत्पाद{पदार्थो न विद्यते नोपलभ्यते}/ यावत् स्कन्धधात्वायतनप्रतीत्य- 16215 समुत्पादेषु व्यवदान{पदार्थो न विद्यते नोपलभ्यते}/ एवं सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्य- 16216 समापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पाद{पदार्थो न विद्यते नोपलभ्यते}/ एवं 16217 यावद् व्यवदान{पदार्थो न विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} आवेणिकानां बुद्धधर्माणां यावत् 16218 संक्लेशव्यवदान{पदार्थो न विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ 16219 {तद् यथापि नाम सुभूते} रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/} 16301 {{वेदनाया अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ संज्ञाया अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ संस्काराणाम् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}/ {तद् यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धधात्वायतन- 16302 प्रतीत्यसमुत्पादानाम् अत्यन्तविविक्तत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ 16303 {तद् यथापि नाम सुभूते} स्मृत्युपस्थानानाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}/ एवम् एव 16304 {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ एवं सम्यक्प्रहाण{{र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं 16305 न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} आत्मसत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकानां विशुद्धौ 16306 पदं न {विद्यते नोपलभ्यते} आत्मसत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकासत्त्वाम् उपादाय/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते} 16307 [इति भावनामार्गाधारः॥] 16308 {तद् यथापि नाम सुभूते} आदित्यस्योदागच्छतः प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति 16309 प्रतिपक्षाधारः॥] 16310 {तद् यथापि नाम सुभूते} कल्पोद्वाहे वर्तमाने सर्वसंस्कारे पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते} 16311 ॥ [इति विपक्षप्रहाणाधारः॥] 16312 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न {विद्यते नोपलभ्यते}/ 16313 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न {विद्यते नोपलभ्यते}/ 16314 तथागतप्रज्ञायां दौष्प्रज्ञपदं न {विद्यते नोपलभ्यते}/ तथागतविमुक्ताव् अविमुक्तिपदं न {विद्यते नोपलभ्यते}/ 16315 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य विमुक्तिज्ञानदर्शनपदं न 16316 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः॥] 16317 {तद् यथापि नाम सुभूते} सूर्याचन्द्रमसोः प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति प्रज्ञा- 16318 करुणाधारः॥] 16401 {तद् यथापि नाम सुभूते} श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न {विद्यते नोपलभ्यते}/ 16402 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इत्य् असाधारणगुणाधारः॥] 16403 {तद् यथापि नाम सुभूते} चातुर्महाराजकायिकानां देवानां {{त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतयानां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां}} 16404 महाब्रह्माणां देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव 16405 {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}॥ [इति परार्थानुक्रमाधारः/] 16406 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ 16407 तत् कस्य हेतोः/ तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्व- 16408 पदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एक- 16409 लक्षणा यद् उतालक्षणाः/ सर्वधर्माणां हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन असक्तताया- 16410 m असद्भूततायां शिक्षितव्यम्/ अकल्पनताम् अकल्पनतां चोपादाय सर्वधर्माश् च सुभ्ते 16411 {बोधिसत्त्वेन} महासत्त्वेनावबोद्धव्याः॥ [इत्य् अनाभासे प्रवृत्तज्ञानाधारः॥] [इत्य् उक्तः प्रति- 16412 पत्त्याधारः॥] 16413 सुभूतिर् आह/ कतमे भगवन् सर्वधर्माः/ कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्व- 16414 धर्माणाम् असद्भूततायां शिक्षितव्यम्/ कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा 16415 अवबोद्धव्याः/ भगवान् आह/ सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृता- 16416 Ó चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च 16417 साधारणाश् चासाधारणाश् च/ इम उच्यन्ते सुभूते सर्वधर्मा यत्र {बोधिसत्त्वेन} महासत्त्वेना- 16501 सद्भूततायां शिक्षितव्यम्/ इमे सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा अवबोद्धव्याः॥ 16502 [इत्य् आलम्बनस्वरूपम्॥] 16503 सुभूतिर् आह/ कतमे भगवन् कुशला लोकिका धर्माः/ भगवान् आह/ 16504 कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता प्त्रेयता श्रामण्यता ब्रह्मण्यता 16505 कुले ज्येष्ठापचायिता/ दानमयं पुण्यक्रियावस्तु शीलमयं {पुण्यक्रियावस्तु}/ भावनामयं {पुण्यक्रियावस्तु}/ 16506 वैयावृत्यसहगतम् उपायकौशलम्/ दशकुशलाः कर्मपथाः/ लौकिका नवसंज्ञा/ 16507 आध्मातकसंज्ञा विपटुमकसंज्ञा {{विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञास्थिसंज्ञा}} विदग्धकसंज्ञा/ 16508 लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः/ 16509 लौकिक्यः पञ्चाभिज्ञाः लौकिक्यो दशानुस्मृतयः/ यद् उत बुद्धानुस्मृतिः 16510 धर्मानुस्मृतिः {{संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिर्}} उद्वेगानुस्मृतिः कायगतानुस्मृतिः॥ 16511 [इम उच्यन्ते कुशला लौकिका धर्माः॥] 16512 सुभूतिर् आह/ कतमे भगवन् लौकिका अकुशला धर्माः/ भगवान् आह/ 16513 प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं सम्भिन्नप्रला- 16514 पो ऽभिध्या व्यापादो मिथ्यादर्शनं दश अकुशलकर्मपथाः क्रोधोपनाहौ 16515 म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः॥ [इम उच्यन्ते 16516 लौकिका अकुशला धर्माः॥] 16601 सुभूतिर् आह/ कतमे भगवन् अव्याकृता धर्माः/ भगवान् आह/ अव्याकृतं 16602 कायकर्म/ {अव्याकृतं} वाक्कर्म/ {अव्याकृतं} मनःकर्म/ {अव्याकृतानि} चत्वारि महाभूआनि/ 16603 {अव्याकृतानि} पञ्चेन्द्रियानि/ {अव्याकृतानि} षडायतनानि/ {अव्याकृतान्य्} अरूप्याणि स्कन्ध- 16604 धात्वायतनानि/ {अव्याकृताः} विआकाः॥ [सर्व इम उच्यन्ते अव्याकृता धर्माः/] 16605 सुभूतिर् आह/ कतमे भगवन् लौकिकाः कुशला धर्माः/ भगवान् आह/ 16606 पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि 16607 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये 16608 लौकिका धर्माः॥ [इम उच्यन्ते लौकिकाः कुशलधर्माः॥] 16609 सुभूतिर् आह/ कतमे भगवन् लोकोत्तराः कुशला धर्माः/ भगवान् आह/ 16610 चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः 16611 पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि ÃryëÂhÃÇgo मार्गः/ शून्यता- 16612 विमोक्षमुखम् अनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं अनाज्ञातम् आज्ञा- 16613 स्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्/ सवितर्कः सविचारः समाधिः/ 16614 अवितर्को ऽविचारः समाधिः/ विद्या विमुक्तिः स्मृतिः सम्प्रजन्यं योनिशो 16615 मनस्कारः/ अष्टौ विमोक्षाः कतमे अष्टौ रूपी रूपाणि पश्यति/ अयं 16616 प्रथमो विमोक्षः/ अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति/ अयं द्वितीयो 16617 विमोक्षः/ शून्यतायाम् अधिमुक्तो भवति/ अयं तृतीयो विमोक्षः/ सर्वशो 16618 रूपसंज्ञानां समतिक्रमातु प्रतिघसंज्ञानाम् अस्तङ्गमात् नानात्वसंज्ञानाम् अमनसि- 16619 काराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति/ अयं चतुर्थो 16620 विमोक्षः/ सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति 16621 विज्ञानानन्त्यायतनम् उपसंपद्य विहरति/ अयं पञ्चमो विमोक्षः/ सर्वशो 16622 विज्ञानानन्त्यायतनसमतिक्रमात् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य 16623 विहरति/ अयं षष्ठो विमोषः/ सर्वश आकिञ्चन्यायतनसमतिक्रमात् नैव 16701 संज्ञानासंज्ञायतनम् उपसंपद्य विहरति/ अयं सप्तमो विमोक्षः/ सर्वशो नैव 16702 संज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति/ अयम् 16703 अष्टमो विमोक्षः/ इम अष्टौ विमोक्षाः/ नवानुपूर्वविहारसमापत्तयः/ 16704 चत्वारि ध्यानानि विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं 16705 सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् {उपसंपद्य विहरति}/ वितर्कविचाराणां 16706 व्युपशमाद् अध्यात्मं सम्प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं 16707 प्रीतिसुखं द्वितीयं ध्यानम् {उपसंपद्य विहरति}/ प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान् 16708 संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमांश् च 16709 सुखविहारीति तृतीयं ध्यानम् {उपसंपद्य विहरति}/ सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् 16710 पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं 16711 ध्यानम् {उपसंपद्य विहरति}/ स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमात् 16712 नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति आकाशानन्त्यायतनम् {उपसंपद्य विहरति}/ 16713 स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्याय- 16714 तनम् {उपसंपद्य विहरति}/ स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् Ã- 16715 किञ्चन्यायतनम् {उपसंपद्य विहरति}/ स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैव संज्ञा- 16716 नासंज्ञायतनम् {उपसंपद्य विहरति}/ स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयित- 16717 निरोधम् {उपसंपद्य विहरति}/ एता नवानुपूर्वविहारसमापत्तयः/ अध्यात्मशून्यता बहिर्धाशून्यता 16718 अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता/ दशबलानि चत्वारि 16801 वैशारद्यानि चतस्रः प्रतिसंविदः/ अष्टादशावेणिका बुद्धधर्माः॥ [इम उच्यन्ते 16802 लोकोत्तराः कुशलधर्माः॥] 16803 सुभूतिर् आह/ कतमे भगवन् सास्रवा धर्माः/ भगवान् आह/ पञ्चस्कन्धा 16804 द्वादशायतनानि अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र 16805 आरूप्यसमापत्तयः/ [इम उच्यन्ते सास्रवा धर्माः॥] 16806 सुभूतिर् आह/ कतमे भगवन् अनास्रवा धर्माः/ भगवान् आह/ चत्वारि 16807 स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि 16808 पञ्चबलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgamÃrga÷ दशःतथागतबलानि चत्वारि 16809 वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः/ [इम उच्यन्ते 16810 अनास्रवा धर्माः॥] 16811 सुभूतिर् आह/ कतमे भगवन् संस्कृता धर्माः/ भगवान् आह/ कामधातू 16812 रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः/ सप्तत्रिंशद् 16813 बोधिपक्षादयो धर्माः/ [इम उच्यन्ते संस्कृता धर्माः॥] 16814 सुभूतिर् आह/ कतमे भगवन्न् असंस्कृता धर्माः/ भगवान् आह/ येषां 16815 धर्माणान् नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च/ 16816 तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता 16817 भूतकोटिः/ [इम उच्यन्ते असंस्कृता धर्माः॥] 16818 सुभूतिर् आह/ कतमे भगवन् साधारणा धर्माः/ भगवान् आह/ चत्वारि 16819 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः॥ [इम 16820 उच्यन्ते साधारणा धर्माः॥] 16821 सुभूतिर् आह/ कतमे भगवन्न् असाधारणा धर्माः/ भगवान् आह/ सप्तत्रिंशद् 16822 बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि 16823 विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः॥ [इम उच्यन्ते असाधारणा धर्माः॥] 16901 तत्र {बोधिसत्त्वेन} महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या अद्वययोगेन 16902 च सर्वधर्मा अवबोद्धव्याः/ अवकल्पनताम् अनवकल्पनतां चोपादाय/ [इत्य् उक्तं 16903 प्रतिपत्त्यालम्बनम्/] 16904 सुभूतिर् आह/ यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति/ केन 16905 कारणेन भगवन् {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ भगवान् आह/ इह सुभूते महतः 16906 सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति/ तेन कारणेन सुभूते {बोधिसत्त्वो} 16907 महासत्त्व इत्य् उच्यते/ 16908 सुभूतिर् आह/ कतमो भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य 16909 {बोधिसत्त्वो} महासत्त्वो ऽग्रतां कारयिष्यति/ भगवान् आह/ महासत्त्वराशि- 16910 r महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः 16911 स्रोतआपन्नः सकृदागामी अनागामी अर्हत् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय 16912 यावद् अविनिवर्तनीय इति/ अयं महान् सत्त्वराशिः महासत्त्वनिकायः/ अस्य 16913 {बोधिसत्त्वो} महासत्त्वो ऽग्रतां कारयिष्यति/ अत्र सुभूते {बोधिसत्त्वेन} महासत्त्वेन वज्रोपमं 16914 चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः/ 16915 सुभूतिर् आह/ कतमो भगवन् वज्रोपमश् चित्तोत्पादः/ भगवान् आह इह 16916 सुभूते {बोधिसत्त्वो} महासत्त्व एवं चित्तम् उत्पादयति/ अपरिमिते मया संसारे सन्नाहं 16917 सन्नह्य सर्वसत्त्वापरित्यागिना भवितव्यम्/ सर्वसत्त्वानाम् अन्तिके मया 16918 समचित्तता उत्पादयितव्या/ सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः/ 17001 सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति/ 17002 तत् कस्य हेतोः/ अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः/ अव्यवकीर्णेन मया 17003 सर्वाकारज्ञताचित्तेन षाट्सु पारमितासु चरितव्यम्/ सर्वत्रानुगतायां सर्वधर्म- 17004 प्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्/ एकतयाभिनिर्हारो मया सर्वधर्माणां 17005 प्रतिबोद्धव्यः यावत् पारमिताभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्/} सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हार- 17006 {प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}/ अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}/ दशबलवैशारद्यावेणिक- 17007 बुद्धधर्माभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}/ अयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमश् चित्तोत्पादः/ 17008 यत्र प्रतिष्ठितो {बोधिसत्त्वो} महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां 17009 कारयिष्यति/ तच् चानुपलम्भयोगेन/ 17010 पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति/ यावन्तः 17011 सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति 17012 तां दुःखां वेदनां वेदयेयं/ तत्र {बोधिसत्त्वेन} महासत्त्वेन एवं चित्त- 17013 m उत्पादयितव्यम्/ एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि 17014 नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं यावन् न ते सत्त्वा 17015 निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर् इति/ एतेनोपायेन सर्वसत्तानां 17016 कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं यावन् न ते सत्त्वा {{निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर्}} 17017 इति/ पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटी- 17018 नियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेयं/ अयं सुभूते {बोधिसत्त्वस्य} 17019 महासत्त्वस्य वज्रोपमश् चित्तोत्पादः {{यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति/ तच् चानुपलम्भयोगेन/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति/ यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति तां दुःखां वेदनां वेदयेयं/ तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्/ एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं यावन् न ते सत्त्वा निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर् इति}}/ 17020 पुनर् अपरं सुभूते {बोधिसत्त्वेन} महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्व- 17021 सत्त्वानाम् अग्रता कारयितव्या/ तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्योदारचित्तता यत् प्रथम- 17022 चित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति/ न दोष{चित्तम् उत्पादयति}/ न मोह{चित्तम् उत्पादयति}/ 17023 न विहिंसा{चित्तम् उत्पादयति}/ न श्रावक{चित्तम् उत्पादयति}/ न प्रत्येकबुद्ध{चित्तम् उत्पादयति}/ इयं सुभूते {बोधिसत्त्वस्य} 17101 महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिस्यति/ तेन च 17102 चित्तेन न मन्यते/ 17103 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अकम्प्यचित्तेन भवितव्यम्/ तत्रेयं 17104 {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न 17105 मन्यते/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता/ 17106 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यम्/ 17107 तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणना यः 17108 सर्वसत्त्वानाम् अपरित्यागः तेन च न मन्यते/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य 17109 हितसुखचित्तता/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् 17110 सर्वसत्त्वानाम् अग्रतां कारयिष्यति/ 17111 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन धर्मरागेण भवितव्यम्/ धर्मस् तेन धर्मारागता- 17112 योगम् अनुयुक्तेन भवितव्यम्/ तत्र कतमो धर्मो यद् उत सर्वधर्माणाम् असम्भेदः 17113 अयम् उच्यते धर्मः/ तत्र कतमो धर्मरतिर् या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः/ 17114 तत्र कतमा धर्मारामता या तस्य धर्मस्य भावना बहुलीकरणता इयम् उच्यते 17115 धर्मारामता/ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता महतः 17116 {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता}} कारयितव्या अनुपलम्भयोगेन/ पुनर् अपरं सुभूते 17117 {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा 17118 अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः 17119 {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} सप्तत्रिंशद्- 17120 बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु 17121 बुद्धधर्मेषु स्थित्वा महतः {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} 17201 महासत्त्वेन {प्रज्ञापारमितायां चरता} वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गैमुक्तिनिरुपलेप- 17202 समाधौ स्थित्वा महतः {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयितव्या अनुपलम्भयोगेन}}/ एतेषु सुभूते 17203 धर्मेषु स्थित्वा {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता 17204 कारयितव्या/ तेनोच्यते बोधिसत्त्वो महासत्त्वः॥ [इति सर्वसत्त्वाग्रताचित्त- 17205 महत्त्वम्॥] 17206 अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ ममापि भगवन् 17207 प्रतिभाति येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ भगवान् आह/ प्रतिभातु ते 17208 शारिपुत्र येनार्थेन {बोधिसत्त्वो} महासत्त्वः/ शारिपुत्र आह/ आत्मदृष्टेर् भगवन् 17209 सत्त्वदृष्टेर् जन्तुजीवपोष{{पुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकदृष्टेर् उच्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टे- 17210 r नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्ष- 17211 धर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरि- 17212 शोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्त्तनदृष्टेर् इति/ आसां सर्वासां 17213 दृष्टीनां प्रहाणाय धर्म देशयति अनुपलम्भयोगेन/ तेनार्थेन {बोधिसत्त्वो} महासत्त्व 17214 इत्य् उच्यते/ 17215 सुभूतिर् आह/ केन कारणेनायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य रूपदृष्टि- 17216 r भवति {{वेदनादृष्टिर् भवति संज्ञादृष्टिर् भवति संस्कारदृष्टिर् भवति}} विज्ञानदृष्टिर् भवति/ शारिपुत्र आह/ इहायुष्मन् सुभूते {बोधिसत्त्वो} 17217 महासत्त्वः praj¤ÃpÃramitÃyä चरन् अनुपायकुशलो भवति/ स रूपम् उपलभ्य 17218 दृष्टिम् उत्पादयति उपलम्भयोगेन/ एवं विस्तरेण व्यस्तसमस्तस्कन्धधात्वाय- 17219 तनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाम् उपलभ्य 17220 दृष्टिम् {उत्पादयति उपलम्भयोगेन}/ एवं स्मृत्युपस्थान{{प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग- 13008 पारमिता'}}भिज्ञाऽक्षराप्रमाणध्यानारूप्यसमापत्ती- 17221 r उपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}/ एवं दशबलवैशारद्य{{प्रतिसंविदष्टादशावेणिक}}बुद्धधर्मान् उपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}॥ 17222 [इति प्रहाणमहत्त्वम्॥] 17223 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ ममापि भगवन् प्रतिभाति 17224 येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ भगवान् आह/ प्रतिभातु ते सुभूते/ 17225 सुभूतिर् आह/ यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्व- 17301 श्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः/ तत् कस्य हेतोः/ तथा हि तत् सर्वज्ञता- 17302 चित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन {बोधिसत्त्वो} महासत्त्व इति 17303 संख्यां गच्छति/ 17304 शारिपुत्र आह/ कतमद् आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य असमसम- 17305 चित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः/ 17306 सुभूतिर् आह/ इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद- 17307 m उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति 17308 न हानिं न वृद्धिं नागतिं न गतिम्/ न संक्लेशं न व्यवदानं यत्र 17309 चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न 17310 वृद्धिर् नोत्पादो न निरोधः/ तच् च न श्रावकचित्तं न प्रत्येकबुद्ध- 17311 चित्तम्/ इदं शारिउत्र {बोधिसत्त्वस्य} महासत्त्वस्य असमसमचित्तम् असाधारण- 17312 चित्तं सर्वश्रावकप्रत्येकबुद्धैः॥ 17313 {शारिपुत्र} आह/ यदायुष्मन् सुभूतिर् एवम् आह तत्रापि श्रावकप्रत्येकबुद्ध- 17314 चित्ते ऽसक्त इति/ नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यता- 17315 m उपादाय {{वेदनाप्य् असक्ता संज्ञाप्य् असक्ता संस्कारा अप्य् असक्ता}} विज्ञानम् अप्य् असक्तम्/ 17316 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं {{वेदनाप्य् असक्ता संज्ञाप्य् असक्ता संस्कारा अप्य् असक्ता}} विज्ञानम् अप्य् a- 17317 सक्तं यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा 17318 यावज् जरामरणम् अप्य् असक्तम्/ एवम् अप्रमाणध्यानारूप्यसमापत्तयो '- 17319 प्य् असक्ताः/ यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि {{वैशारद्यानि प्रतिसंविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका}} 17320 बुद्धधर्मा अप्य् असक्ताः/ 17321 {शारिपुत्र} आह/ यद्य् अप्य् आयुष्मान् सुभूतिर् इदम् आह/ यद् अपि तत् सर्वज्ञता- 17322 चित्तम् अनास्रवम् अपर्यापन्न इति/ नन्व् आयुष्मन् सुभूते बालपृथग्जना- 17401 नाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय/ ननु सर्व- 17402 श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ 17403 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिपुत्र/ 17404 {शारिउत्र} आह/ रूपम् अपि सुभूते {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय/} {{वेदनापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय/ संज्ञापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय/ संस्कारा अपि सुभूते अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय/}} विज्ञानम् अप्य् आयुष्मन् 17405 सुभूते {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश 17406 तथागतबलानि {{चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका}} बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय}/ 17407 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि 17408 चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि 17409 चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि 17410 {{चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका}} बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय}/ 17411 {शारिपुत्र} आह/ यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह/ अचित्तत्वात् तत्रापि 17412 चित्ते असक्त इति/ नन्व् आयुष्मन् सुभूते अरूपे ऽपि रूपम् असक्तम् 17413 {{अवेदनायाम् अपि वेदनासक्ता असंज्ञायाम् अपि संज्ञासक्ता असंस्कारेष्व् अपि संस्कारा असक्ता}} अविज्ञाने ऽपि विज्ञानम् असक्तम्/ 17414 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् {शारिपुत्र}/ 17415 {शारिपुत्र} आह/ नन्व् आयुष्मन् सुभूते अस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् a- 17416 सक्तानि/ एवम् {{असम्यक्प्रहाणेष्व् अपि असम्यक्प्रहाणान्य् असक्तान्य् अर्द्धिपादेष्व् अपि ऋद्धिपादा असक्ता ऐन्द्रियाणेष्व् अपि इन्द्रियाण्य् असक्तानिय् अबलानेष्व् अपि बलान्य् असक्तानि अबोध्यङ्गानेष्व् अपि बोध्यङ्गान्य् असक्तान्य् अमार्गेष्व् अपि मार्गा असक्ता अवैशारद्येष्व् अपि वैशारद्यान्य् असक्तान्य् अप्रतिसंवित्स्व् अपि प्रतिसंविदो ऽसक्ता अपारमितास्व् अपि पारमिता असक्ता अतथागतबलानेष्व् अपि तथागतबलान्य् असक्तान्य् अनावेणिकबुद्ध}}धर्मेष्व् अपि आवेणिका 17417 बुद्धधर्मा असक्ताः/ 17418 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिप्त्र यथा वदसि रूपे ऽप्य् आयुष्मन् 17419 रूपम् असक्तं वेदनासंज्ञासंस्काराः विज्ञाने ऽपि विज्ञानम् असक्तम्/ एवं व्यस्तसमस्ता 17420 अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादा 'प्रमाणध्यानारूप्य- 17421 समापत्तयः/ पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रति- 17422 संविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका बुद्धधर्मा असक्ताः/ एवं ह्य् आयुष्मन् 17423 {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसम- 17501 चित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्व- 17502 धर्मान् उपलम्भयोगेन/ [इत्य् अधिगममहत्त्वम्॥] [इत्य् उक्तः प्रतिपत्त्युद्देशः/] 17503 पूर्णो मैत्रायणीपुत्र आह/ ममापि भगवन् प्रतिभाति येनार्थेन {बोधिसत्त्वो} 17504 महासत्त्वः इत्य् उच्यते/ 17505 भगवान् आह/ रतिभातु ते पूर्ण/ 17506 पूर्ण आह/ महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः 17507 स सत्त्वो महायानसमारुढः स सत्त्वस् तेन भगवन् {बोधिसत्त्वो} महासत्त्व 17508 इत्य् उच्यते/ 17509 {शारिपुत्र} आह/ कियता आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध 17510 इत्य् उच्यते/ 17511 पूर्ण आह/ इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो न प्रादेशिकानां सत्त्वानां 17512 कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति/ अपि तु सर्वसत्त्वानां 17513 कृतेन दानपारमितायां स्थित्वा दानं ददाति/ एवं शील{पारमितायां} क्षान्तिपा{रमितायां} 17514 वीर्य{पारमितायां} ध्यान{पारमितायां}/ न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञा{पारमितायां} 17515 स्थित्वा प्रज्ञापारमितां भावयति/ अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितां 17516 भावयति/ न सत्त्वपरिच्छेदेन {बोधिसत्त्वो} महासत्त्वो महासन्नाहः सन्नह्यते/ इयतः 17517 सत्त्वान् परिनिर्वापयिष्यामि इयतः सत्त्वान् न परिनिर्वापयिष्यामीति इयतः 17518 सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्या- 17519 मीति/ अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहः सन्नह्यते एवं चास्य 17520 भवति आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपार- 17601 मितायां नियोजयिष्यामीति {{एवं चास्य भवति आत्मना च शीलपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च शीलपारमितायां नियोजयिष्यामीति/ एवं चास्य भवति आत्मना च क्षान्तिपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च क्षान्तिपारमितायां नियोजयिष्यामीति/ एवं चास्य भवति आत्मना च ध्यानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च ध्यानपारमितायां नियोजयिष्यामीति/ एवं चास्य भवति आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति}}/ 17602 एवम् अप्रमाणध्यानारूप्यसमापत्तीः/ आत्मना च भावयिष्यामि सर्वसत्त्वांश् च 17603 तासु प्रतिष्ठापयिष्यामीति/ यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशबलवैशा- 17604 radyëÂÃdaÓÃveïike«u बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठा- 17605 पयिष्यामीति/ इयतायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध 17606 इत्य् उच्यते॥ [इति प्रतिपत्तिस्वरूपम्॥] 17607 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं ददतः 17608 सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या दानस्य सर्वसत्त्वसाधारणं कृत्वा 'नु- 17609 त्तरायै सम्यक्संबोधये निर्यातना/ अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां 17610 चरतो दानं ददतो दानपारमितासन्नाहः/ पुनर् अपरं 17611 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता/ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} 17612 शीलपारमितासन्नाहः/ पुनर् अपरं 17613 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या तेषां क्षमणा रोचना व्युपपरीक्षणा/ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} क्षान्तिपारमिता- 17614 सन्नाहः/ पुनर् अपरं {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या वीर्यस्रंसनता तत् 17615 कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति/ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} वीर्यपारमिता- 17616 सन्नाहः/ पुनर् अपरं {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं}} ददतः 17617 यच् चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्त- 17618 m अनवकाशं दानता तत् कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति/ अयं दानं 17619 ददतः ध्यानपारमितासन्नाहः/ पुनर् अपरं 17701 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या मायाकृतसंज्ञोपस्थिता च नैव दायकम् उपलभते न प्रतिग्राहकं न देयम्/ 17702 अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} प्रज्ञापारमितासन्नाहः/ यद् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वाकार- 17703 ज्ञताप्रतिसंयुक्तेन चित्तेन ताः ष पारमिता न निमित्तीकरोति नोपलभते/ 17704 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो 17705 भवति॥ [इति दानपारमित्सन्नाहषट्कं प्रथमम्॥] 17706 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतो {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} 17707 दानं ददाति {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति अनुपलम्भयोगेन/ इयं सुभूते {बोधिसत्त्वस्य} 17708 महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता/ पुनर् अपरं 17709 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमे- 17710 r इयं {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता 17711 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या तेषां क्षमणा रोचना व्युपपरीक्षणा/ इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता/}} 17712 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या वीर्यस्रंसनतानवलीनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता/}} 17713 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो यच् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तम् अनवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता/}} 17714 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या}} 17715 मायाकृतसंज्ञा प्रत्युपस्ह्तिता भवति/ तच् च शीलं न मन्यते नोपलभते/ इयम् आयुष्मन् 17716 {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः ÓÅlapÃramitÃyä चरतः प्रज्ञापारमिता/ एवं हि {शारिपुत्र} 17717 {बोधिसत्त्वो} महासत्त्वः शीलपारमितायां चरन् ष पारमिताः परिगृह्णाति/ तेन 17718 महासन्नाहसन्नद्ध इति संख्यां गच्छति॥ [इति शीलपारमितासन्नाहषट्कं 17718 द्वितीयम्॥] 17719 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति {सर्वाकारज्ञताप्रतिसंयुक्तैर्} 17720 {मनसिकारैर्} न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} 17801 परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता/ 17802 एवं क्षान्तिपारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ पुनर् अपर- 17803 m आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमु- 17804 दानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां}} 17805 चरतः प्रज्ञापारमिता/ एवं हि शारिपुत्र 17806 {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् ष पारमिताः परिगृह्णाति/ तेन महा- 17807 सन्नाहसन्नद्ध इति संख्यां गच्छति॥ [इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्॥] 17808 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति 17809 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 17810 वीर्यपारमितायां चरतो दानपारमिता/ एवं वीर्यपारमितायां चरतः शील{पारमिता} 17811 क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपार- 17812 मितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति/ 17813 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः वीर्यपारमितायां चरन् ष पारमिताः परिगृह्णाति/ तेन महासन्नाहसन्नद्ध इति}} संख्यां गच्छति 17814 ॥ [इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्॥] 17815 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां चरन् दानं ददाति 17816 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 17817 ध्यानपारमितायां चरतो दानपारमिता/ एवं ध्यानपारमितायां चरतः 17818 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो 17819 ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उप- 17820 स्थापयति/ सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः ध्यानपारमितायां चरन् ष पारमिताः परिगृह्णाति/ तेन महासन्नाहसन्नद्ध इति}} 17821 संख्यां गच्छति॥ [इति ध्यानपारमिता- 17822 सन्नाहषट्कं पञ्चमम्॥] 17823 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डल- 17824 परिशुद्धं दानं ददाति सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} 17825 परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो दान{पारमिता}/ 17826 एवं प्रज्ञापारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ 17901 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां 17902 भावयति/ तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्क- 17903 प्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} 17904 परिणामयति/ एवं हि {शारिपुत्र} {बोधिसत्त्वो} महास्त्त्वः 17905 प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति/ यद् आयुष्मन् {शारिपुत्र} 17906 {बोधिसत्त्वो} {{प्रज्ञापारमितायां चरन् महासन्नाह}}सन्नद्धो भवति/ एवं च 17907 पुनर् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः एकैकस्यां पारमितायां स्थित्वा षट्- 17908 पारमिताः परिपूरयति॥ [इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्॥] 17909 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानानि च समापद्यते नैव ध्यानान्य् Ã- 17910 स्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते/ एवम् अप्रमाणानि 17911 चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते 17912 न च तासां वशेनोपपद्यते/ [इयं {बोधिसत्त्वस्य} महासत्त्वस्योपायकौशल्यगता प्रज्ञापारमिता] 17913 वेदितव्या॥ 17914 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च 17915 विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्- 17916 करोति॥ [अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यसन्नाहः॥] 17917 एवम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते {बोधिसत्त्वो} 17918 महासत्त्व इति/ एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महा- 17919 सत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयति वर्णम् उदीरयन्ति नामधेयं 17920 परिकीर्त्त्यमानास् तस्य {बोधिसत्त्वस्य} महासत्त्वस्य शब्दम् अनुश्रावयन्ति/ घोष- 17921 m उदीरयन्ति/ अमुष्मिन् लोकधातुप्रसरे {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इति 17922 सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति॥ [इति सन्नाहषट्कोपसंहारः॥] 17923 [इत्य् उक्ता सन्नाहप्रतिपत्तिः॥] 18001 {शारिपुत्र} आह/ कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसंप्रतिस्थितो 18002 mahÃyÃnasamÃrƬho भवति/ पूर्ण आह/ इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो 18003 दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं 18004 विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति/ एवं द्वितीयं तृतीयं चतुर्थं ध्यानम्/ 18005 एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञाय- 18006 तनम् उपसम्पद्य विहरति/ इमानि {बोधिसत्त्वस्य} महासत्त्वस्य ध्यानारूप्याणि यदा {बोधिसत्त्वो} महा- 18007 सत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन् आकाशाकारलिङ्गनिमित्तैः 18008 समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परि- 18009 णामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य दानपारमिता/ एवं शील{पारमितायां} क्षान्ति{पारमितायां} 18010 वीर्य{पारमितायां} ध्यान{पारमितायां} वाच्यते/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 18011 चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते/ यदा 18012 {बोधिसत्त्वो} महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति/ स एता ध्याना- 18013 रूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसि- 18014 करोति/ प्रज्ञापारमितायां चरंस् तानि च कुशलमूलानि अन्यानि च सर्वाकारज्ञता- 18015 प्रतिसंयुक्तमनसिकारैः {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18016 प्रज्ञापारमिता/ एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्पारमितासु चरन् 18017 महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति/ [इति ध्याना- 18018 रूप्यसमापत्तिव्युस्थानप्रस्थानम्/] 18019 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो यत् {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} कारम् उत्पाद्य क्लेशानां ध्वंसनाय 18020 सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18021 दानपारमिता/ यद् {बोधिसत्त्वो} महासत्त्वस् तैर् एव {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} प्रथमं ध्यानम् आक्रामति 18022 देशयति तत्र च प्रथमध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति 18101 श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं {बोधिसत्त्वस्य} महासत्त्वस्य अपरामृष्टा शीलपार- 18102 मिता/ यद् {बोधिसत्त्वस्य} महासत्त्वस्य {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर्} ध्यानारूप्यैर् विहरत एवं भवति 18103 सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति यावत् तेषां नमसिकाराणां 18104 क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18105 क्षान्ति{पारमिता}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} सर्वकुशलमूलानि {{सर्वसत्त्वसाधारणानि 18106 कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति वीर्यं च न स्रंसयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18107 वीर्य{पारमिता}/ यद् {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर्} ध्यानारूप्यसमापत्तीश् च समा- 18108 पद्यते न चोपलभते/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य ध्यान{पारमिता}/ यद् {बोधिसत्त्वो} महासत्त्वः 18109 {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} प्रथमद्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि 18110 अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण 18111 अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते/ इयं {बोधिसत्त्वस्य} महा- 18112 सत्त्वस्य प्रज्ञा{पारमिता}/ इदम् आयुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 18113 [इति षट्पारमिताप्रस्थानम्/] 18114 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यत् सर्वाकारं 18115 सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति/ सर्वाकारं शून्यता- 18116 निमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति/ सर्वाकारं बलानि वैशार- 18117 द्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति/ इदम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महा- 18118 सत्त्वस्य महायानम्॥ [इत्य् आर्यमार्गप्रस्थानम्॥] 18119 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महोद्गतेना- 18120 द्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन subhëitena 18121 धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरि- 18122 त्वोपसम्पद्य विहरति यावद् दशदिशः स्फुरित्वोपसम्पद्य विहरति/ एवं करुणा- 18201 सहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन विपुलेन {{महोद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन subhëitena धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसम्पद्य विहरति यावद् दशदिशः स्फुरित्वोपसम्पद्य}} 18202 विहरति/ इमान्य् उच्यन्ते {बोधिसत्त्वस्य} महासत्त्वस्या- 18203 प्रमाणानि/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसमाधिं समापद्यते मया 18204 सर्वसत्त्वास् त्रातव्या इति निर्नामयति/ करुणां च {समाधिं समापद्यते} klÅvakÃruïyatä च 18205 सत्त्वेषु {निर्णामयति}/ मुदितां च {समाधिं समापद्यते} अहम् एव मोदयिष्यामीति सत्त्वेषु {निर्णामयति}/ 18206 उपेक्षां च {समाधिं समापद्यते} आस्रवक्षयं च सत्त्वेषु {निर्णामयति}/ इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु 18207 चरतो दानपारमिता/ यदा {बोधिसत्त्वो} महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि 18208 समापद्यते च्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वा- 18209 कारज्ञतायाः/ इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता/ 18210 यदा {बोधिसत्त्वो} महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो 18211 विहरति/ आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न 18212 स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} क्षान्ति{पारमिता}/ यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैः} 18213 चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसम्पदे/ 18214 इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} वीर्य{पारमिता}/ यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चा- 18215 प्रमाणारूप्यसमापत्तीश् च समापद्यते/ न च ध्यानाप्रमाणारूप्यसमापत्ति- 18216 वशेनोपपद्यते/ न च ता आस्वादायति न च ताभिः संह्रियते/ इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} 18217 ध्यान{पारमिता}/ यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैर्} मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समा- 18218 पद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ता- 18219 कारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न च 18220 श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति/ इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} प्रज्ञा{पारमिता}/ 18221 इदम् आयुष्मन् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ [इत्य् अप्रमाणप्रस्थानम्॥] 18301 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् अध्यात्मशून्य- 18302 तायां ज्ञानं न चोपलम्भयोगेन/ यद् बहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}/ यद् अध्यातमबहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}/ 18303 यद् {शून्यतायां ज्ञानं न चोपलम्भयोगेन}/ इदं {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 18304 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यत् सर्वधर्मेषु न शिक्षिष्यते 18305 चित्तं समाहितं तज् ज्ञानम्/ इदम् अपि {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यद् अस्य 18306 न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति/ न दुःखम् इति नादुःखम् इति 18307 {{न सुखम् इति नासुखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति}} 18308 {{न प्रणिहितम् इति}} नाप्रणिहितम् इति ज्ञानं प्रवर्तते/ इदम् अपि सुभूते {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 18309 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते/ अनागते ऽध्वनि {ज्ञानं न प्रवर्तते}/ 18310 प्रत्युत्पन्ने ऽध्वनि {ज्ञानं न प्रवर्तते}/ न चास्य त्रिष्व् अध्वसु ज्ञानं प्रवर्तते/ तच् चानुपलम्भयोगेन/ 18311 इदम् अपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 18312 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यन् न कामधातौ ज्ञानं प्रवर्तते न रूप{धातौ ज्ञानं प्रवर्तते} नारूप्य{धातौ ज्ञानं प्रवर्तते}/ 18313 न चास्य कामरूपारूप्य{धातौ ज्ञानं प्रवर्तते} तच् चानुपलम्भयोगेन/ इदम् अपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 18314 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते/ न 18315 सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्य लौकिक- 18316 लोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेषु ज्ञानं प्रवर्तते/ तच् चानुपलम्भयोगेन/ 18317 इदम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}॥ [इति अनुपलम्भयोगेन प्रस्थानम्॥] 18318 {शारिपुत्र} आह/ कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो mahÃyÃnasamÃrƬha 18319 इत्य् उच्यते/ पूर्ण आह/ इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 18320 चरन् दानपारमिताम् आरोहति/ स नैव दानपारमिताम् उपलभते न दायकं 18321 न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन/ एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} 18322 महासत्त्वो dÃnapÃramitÃsamÃrƬha इत्य् उच्यते/ एवं शील{pÃramitÃsamÃrƬha÷}, क्षान्ति{pÃramitÃsamÃrƬha÷}, 18401 वीर्य{pÃramitÃsamÃrƬha÷}, ध्यान{pÃramitÃsamÃrƬha÷}/ प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैव प्रज्ञा- 18402 पारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन/ 18403 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃsamÃrƬha इत्य् उच्यते॥ [इति 18404 त्रिमण्डलपरिशुद्धिप्रस्थानम्॥] 18405 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन 18406 सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भ- 18407 योगेन/ एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते/ 18408 {पुनर् अपरम् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} शून्यतानिमित्ताप्रणिहितसमाधीन् {भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन/ एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते}/ {पुनर् अपरम् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} दश तथागतबलानि 18409 चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् {भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन/ एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते}/ 18410 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्व एवं सञ्जानाति व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व 18411 इति सत्त्वानुपलब्धिताम् उपादाय/ इदम् अपि नाममात्रं यद् उत रूपं रूपानु- 18412 पलब्धिताम् उपादाय वेदना संज्ञा संस्काराः/ {नाममात्रं यद् उत} विज्ञानं विज्ञानानु{पलब्धिताम् उपादाय}/ 18413 {नाममात्रं यद् उत} चक्षुश् चक्षुषानु{पलब्धिताम् उपादाय}/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ {नाममात्रं यद् उत} मनो मनसा- 18414 नु{पलब्धिताम् उपादाय}/ एवं व्यस्तसमस्ताः स्कन्धा धातवः {{आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका}} बुद्धधर्माः/ {नाममात्रं यद् उत} 18415 बुद्धधर्मा बुद्धधर्मानु{पलब्धिताम् उपादाय}/ अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता 18416 यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानु{पलब्धिताम् उपादाय}/ तथता धर्मधातुश् च 18417 धर्मनियामता च भूतकोटिश् च भूतकोट्यनु{पलब्धिताम् उपादाय}/ {नाममात्रं यद् उत} बोधिर् बुद्धश् च बुद्धानु{पलब्धिताम् उपादाय}/ 18418 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते॥ [इत्य् उद्देश- 18419 प्रस्थानम्॥] 18420 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् 18501 बोधिर् अत्रान्तरे {बोधिसत्त्वो} महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्ध- 18502 क्षेत्रेण च बुद्धक्षेत्रं संक्रामति/ बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति 18503 गुरूकरोति मानयति पूजयति/ यो यस्य बुद्धस्य औपयिकपूजा सत्कारविधि- 18504 s तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति यद् उत इदम् एव महायानं/ स तत्र 18505 बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति बुद्धक्षेत्रं च परिशोध- 18506 यति सत्त्वांश् च परिपाचयति न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते/ 18507 सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोय् अर्थकरणाय तादृश- 18508 m आत्मभावं संचिन्त्य परिगृह्णाति/ स न जातु तेन महायानेन विरहितो भवति 18509 यावत् सर्वाकारज्ञताम् अनुप्राप्नोति॥ [इति अभिज्ञाप्रस्थानम्॥] 18510 सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति अप्रवर्तनीयं सर्वश्रावक- 18511 प्रत्येकबुद्धैर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यासुरेण लोकेन/ 18512 तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य पूर्वस्यां दिशि गङ्गानदीवालु- 18513 कोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाश- 18514 यन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन {बोधिसत्त्वेन} महासत्त्वेन महायानम् a- 18515 भिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ 18516 एवं दक्षिणस्याम् दिशि {{गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/}} 18517 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता 'नुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्}}/ एवं 18518 ह्य् आयुस्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते॥ [इति सर्वाकार- 18519 ज्ञाताप्रस्थानम्॥] [इत्य् उच्यते प्रस्थानप्रतिपत्तिः॥] 18520 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ महासन्नाहसन्नद्धो 18521 महासन्नाहसन्नद्ध इति भगवन् {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ कियता भगवन् 18522 {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते/ भगवान् आह/ इह सुभूते 18523 {बोधिसत्त्वो} महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं {{सन्नह्यते महायानं सन्नह्य यद् उत शीलपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत क्षान्तिपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत वीर्यपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत ध्यानपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत}} प्रज्ञा- 18524 पारमितासन्नाहं सन्नह्यते/ स्मृत्युपस्थानसन्नाहं सन्नह्य सम्यक्प्रहाणर्द्धि- 18601 पादेन्द्रियबलबोध्यङ्गमार्गसन्नाहं सन्नह्य {{समापत्तिसन्नाहं सन्नह्य}} 18602 {{शून्यतासन्नाहं सन्नह्य वैशारद्यसन्नाहं सन्नह्य प्रतिसंवित्सन्नाहं सन्नह्य अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य सर्वाकारज्ञतासन्नाहं सन्नह्य}} 18603 बुद्धविग्रहं सन्नह्य त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फुरति च षड्- 18604 विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयि- 18605 कानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय {बोधिसत्त्वो} 18606 महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्- 18607 सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते 18608 तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र 18609 बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं 18610 तिर्यग्योनितो यमलोकतो व्युत्थाय ते लोकधाताव् उपपद्यन्ते यत्र {बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च} 18611 परिगृह्णन्ति/ एवं पूर्वस्यां दिशि {{गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/}} 18612 {{एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/}} 18613 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च}} परिगृह्णन्ति/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो 18614 महासन्नाहसन्नद्ध इत्य् उच्यते/ 18615 तद् यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महा- 18616 पथे महतो जनकायस्य पुरतो निरयंस् तिर्यग्योनियमलोकञ् च निर्मिमीते निर्माय 18617 तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति/ ततस् तेन बुद्धशब्देन 18618 धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देव- 18619 मनुष्येषूपपद्येरन्/ अपि तु सुभूते तेन मायाकारान्तेवासिना वा कश्चित् सत्त्वो 18620 निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः/ सुभूतिर् आह/ नो भगवन्/ 18621 भगवान् आह/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन असंरूयेयेष्व् अप्रमेयेष्व् अप्रमाणेषु 18622 लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो 18623 भवति/ तत् कस्य हेतोः/ धर्मस् तेषां सुभूते धर्माणां मायाधर्मताम् उपादाय/ 18624 एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो mahÃyÃnasamÃrƬho महासन्नाहसन्नद्ध इत्य् उच्यते॥ 18625 [इति करुणासम्भारः॥] 18701 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्ध- 18702 s त्रिसाहस्रं महासाहस्रं लोकधातुं वैदूर्यमयं निर्मिमीते वैदूर्यमयं निर्माय चक्र- 18703 वर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति/ 18704 एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासन- 18705 प्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवालशङ्खशिलामुक्ताभरणानि 18706 यावद् अन्यतरान्यतरं परिष्कारं ददाति/ सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्य- 18707 तरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति यद् उत इमम् एव षट्पार- 18708 मिताप्रतिसंयुक्तम्/ ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः 18709 पारमिताभिर् विरहिता भवन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते/ एवं 18710 हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते/ तद् यथापि नाम सुभूते 18711 दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य 18712 पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्य- 18713 तरान्यतरं परिष्कारस् तदर्थिकेभ्यो दद्यात्/ तत् किं मन्यसे सुभूते अपि एतेन 18714 मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्/ सुभूति- 18715 r आह/ नो भगवन्/ भगवान् आह/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन यावच् चक्र- 18716 वर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् 18717 मानुष्यकान् परिष्कारान् ददता कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा 18718 मानुष्यकाः परिष्कारा दत्त्वा भवन्ति/ तत् कस्य हेतोः/ धर्मतैषा सुभूते 18719 धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाह- 18720 सन्नद्ध इत्य् उच्यते॥ [इति दानसम्भारः॥] 18721 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} शीलपारमितायां सञ्चिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले 18722 प्रत्याजायते/ स तत्र स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति/ 18723 चतुर्षु ध्यानेषु {{चतुर्ष्व् अप्रमाणानेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्हानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु सप्तत्रिंशद्}}बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति/ यावद् अष्टादशस्व् आवेणिकेषु 18724 बुद्धधर्मेषु प्रतिष्ठापयति/ ते च सत्त्वा न जातु विरहिता भवन्ति तया 18801 धर्मदेशनया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते/ तद् यथापि नाम 18802 सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्/ यावद् अष्टादशावेणि- 18803 केषु बुद्धधर्मेषु प्रतिष्टापयेत् तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य 18804 न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति/ एवम् एव सुभूते 18805 {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य यावद् अष्टा- 18806 दशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु 18807 प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}/ [इति शीलसम्भारः/] 18808 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति 18809 निवेशयति प्रतिष्ठापयति/ कथं च सुभूते {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां 18810 स्थित्वा क्षान्तौ {समादापयति निवेशयति प्रतिष्ठापयति}/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद- 18811 m उपादाय एवं सन्नाहं सन्नह्यते सचेत् मम सर्वसत्त्वा दण्डलोष्ट्रमुष्टिशस्त्रप्रहारान् 18812 दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां 18813 क्षान्तौ प्रतिष्ठापयितव्या इति/ तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} निर्मिमीते 18814 ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्ट्रैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः/ स 18815 च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवंरूपायां क्षान्तौ 18816 प्रतिष्ठापयेत्/ तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठा- 18817 पितो भवति/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ 18818 प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ 18819 धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}॥ [इति क्षान्तिसम्भारः॥] 18901 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां 18902 {समादापयति निवेशयति प्रतिष्ठापयति}/ कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्य- 18903 पारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मन- 18904 सिकारैः कायिकचेतसिकवीर्यप्रतिष्ठितः सवसत्त्वान् {कायिकचेतसिकवीर्ये} {समादापयति निवेशयति प्रतिष्ठापयति}/ तद् यथापि 18905 नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः {कायिकचेतसिकवीर्ये} 18906 प्रतिष्ठापयेत्/ तेन तांस् तावतः सत्त्वान् {कायिकचेतसिकवीर्ये} प्रतिष्ठाप्य न कश्चित् सत्त्वः {कायिकचेतसिकवीर्ये} 18907 प्रतिष्ठापितो भवति/ एवम् एव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् 18908 {कायिकचेतसिकवीर्ये} प्रविष्ठाप्य न कश्चित् सत्त्वः {कायिकचेतसिकवीर्ये} प्रतिष्ठापितो भवति/ तत् कस्य 18909 हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}॥ [इति वीर्यसम्भारः॥] 18910 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् 18911 ध्य्नपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ कथं च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपार- 18912 मितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ इह {सुभूते} {बोधिसत्त्वो} 18913 महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा 18914 अविक्षेपं वा समनुपश्यति/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां 18915 स्थितो भवति/ स तथैव सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ ते च समा- 18916 दापिता निवेशिताः प्रतिष्ठापिता भवन्ति/ न जातु विरहिता भवन्ति ध्यान- 18917 पारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ तद् यथापि नाम 18918 सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय जनकायं ध्यानपारमितायां प्रतिष्ठापयेत् तेन 18919 तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यान- 18920 पारमितायां प्रतिष्ठापितो भवति/ एवम् एव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वान् 18921 ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो 18922 भवति/ तत् कस्य हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}॥ [इति ध्यानसम्भारः॥] 18923 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां 18924 {समादापयति निवेशयति प्रतिष्ठापयति}/ कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् 18925 प्रज्ञाप्रमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ यतः {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् 19001 न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते/ एवं {बोधिसत्त्वो} महासत्त्वः प्रज्ञा- 19002 पारमितायां स्थितो भवति/ स तथैव सर्वसत्त्वान् अपि तत्र {समादापयति निवेशयति प्रतिष्ठापयति}/ तद् यथापि 19003 नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} 19004 {{जनकायं प्रज्ञापारमितायां प्रतिष्ठापयेत् तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति/ एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो प्रज्ञापारमितायां प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}}॥ [इति प्रज्ञासम्भारः॥] 19005 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुको- 19006 पमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां 19007 स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं 19008 शीलपारमितायां {{क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति}} प्रज्ञापारमितायां {समादापयति निवेशयति प्रतिष्ठापयति} धर्मञ् च देशयति/ यद् उत 19009 इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति 19010 षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं दक्षिण- 19011 स्यां {{दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/}} 19012 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभि}}संबुद्धा इति/ 19013 तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय षट्पारमितासु {समादापयति निवेशयति प्रतिष्ठापयति}/ तत् 19014 किं मन्यसे सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् 19015 सत्त्वः षट्पारमितासु समादापितो भवति निवेशितो वा प्रतिष्ठापितो वा भवति/ 19016 सुभूतिर् आह/ नो भगवन्/ भगवान् आह/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन 19017 तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पार- 19018 मितासु प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते} 19019 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन 19020 चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति/ इयन्तो मया सत्त्वा दान- 19021 पारमितायां प्रतिष्ठापयितव्या इति/ {{इयन्तो मया सत्त्वा शीलपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा क्षान्तिपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा वीर्यपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा ध्यानपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा प्रज्ञापारमितायां प्रतिष्ठापयितव्या इति/}} 19022 {{इयन्तो मया सत्त्वा बोधिपक्षधर्मेषु प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा सकृदागामिफले प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा अनागामिफले प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इति/}} 19023 {{इयन्तो मया सत्त्वा सर्वज्ञत्वे प्रतिष्ठापयितव्या इति}}/ अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वा षट्सु पारमितासु 19024 प्रतिष्ठापयितव्याः/ एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु 19025 चतसृषु प्रतिसंवित्सु अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोत- 19026 आपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे असंख्येया अप्रमेयाः सत्त्वा 19027 बुद्धत्वे प्रतिष्ठापयितव्याः॥ [इति शमथसम्भारः॥] 19101 तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय तं षट्सु पारमितासु प्रतिष्ठा- 19102 पयेत्/ यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेद् एवम् एव सुभूते {बोधिसत्त्वेन} महा- 19103 महासत्त्वेन तांस् तावतः सत्त्वान् असंख्येयान् अप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य 19104 यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु 19105 प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा सुभूते धर्माणां यद् इमां 19106 मायाधर्मताम् उपादाय/ 19107 सुभूतिर् आह/ यथाहं भगवन् भगवतो bhëitasyÃrtham आजानामि तथा 19108 असन्नाहसन्नद्धो वतायं {बोधिसत्त्वो} महासत्त्वो वेदितव्यः स्वलक्षणशून्यताम् उपादाय/ 19109 तत् कस्य हेतोः/ तथा हि भगवन् रूपं रूपेण शून्यं {वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या} विज्ञानं विज्ञानेन 19110 शून्यं, चक्षुश् चक्षुषा शून्यम्/ {{श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो}} 19111 {{चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यं दानपारमिता दानपारमितया शून्या शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या प्रज्ञापारमिता प्रज्ञापारमितया शून्या अध्यात्मशून्यता अध्यात्मशून्यतया शून्या बहिर्धाशून्यता बहिर्धाशून्यतया शून्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या शून्यताशून्यता शून्यताशून्यतया शून्या महाशून्यता महाशून्यतया शून्या परमार्थशून्यता परमार्थशून्यतया शून्या संस्कृतशून्यता संस्कृतशून्यतया शून्या असंस्कृतशून्यता असंस्कृतशून्यतया शून्या अत्यन्तशून्यता अत्यन्तशून्यतया शून्या अनवराग्रशून्यता अनवराग्रशून्यतया शून्या अनवकारशून्यता अनवकारशून्यतया शून्या प्रकृतिशून्यता प्रकृतिशून्यतया शून्या सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या भावशून्यता भावशून्यतया शून्या अभावशून्यता अभावशून्यतया शून्या स्वभावशून्यता स्वभावशून्यतया शून्या परभावशून्यता परभावशून्यतया शून्या सप्तत्रिंशद्बोधिपक्षधर्माः सप्तत्रिंशद्बोधिपक्षधर्मैः शून्याः}} 19112 {{दशतथागतबलानि दशतथागतैः शून्यानि अष्टादशावेणिकबुद्धधर्माः अष्टादशावेणिकबुद्धधर्मैः शून्याः बोधिसत्त्वो बोधिसत्त्वेन शून्यः}}/ महा- 19113 यानसन्नाहो ऽपि भगवन् महायानसन्नाहेन शून्यः/ अनेन भगवन् पर्यायेण 19114 असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः/ एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् a- 19115 वोचत्/ एवम् एतत् सुभूते यथा वदसि/ तत् कस्य हेतोः/ अकृता हि सुभूते 19116 सर्वाकारज्ञता अविकृता अनभिसंस्कृता/ ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो 19117 {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहः सन्नद्धः/ 19118 सुभूतिर् आह/ केन कारणेन भगवन् सर्वाकारज्ञता {अकृता अविकृता अनभिसंस्कृता}/ 19119 ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महा- 19120 सन्नाहसन्नद्धः/ भगवान् आह/ कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकार- 19121 ज्ञता {अकृता अविकृता अनभिसंस्कृता}/ ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता}/ तत् कस्य हेतोः/ न हि सुभूते रूपं 19122 करोति न विकरोति नाभिसंस्करोति/ {{न वेदना करोति न विकरोति नाभिसंस्करोति/ न संज्ञा करोति न विकरोति नाभिसंस्करोति/ न संस्काराः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति/ न विज्ञानं करोति न विकरोति नाभिसंस्करोति/ न चक्षुः करोति न विकरोति नाभिसंस्करोति/ न श्रोत्रं करोति न विकरोति नाभिसंस्करोति/ न घ्राणं करोति न विकरोति नाभिसंस्करोति/ न जिह्वा करोति न विकरोति नाभिसंस्करोति/ न कायः करोति न विकरोति नाभिसंस्करोति/ न मनः करोति न विकरोति नाभिसंस्करोति/}} 19123 {{न रूपं करोति न विकरोति नाभिसंस्करोति/ न शब्दः करोति न विकरोति नाभिसंस्करोति/ न गन्धः करोति न विकरोति नाभिसंस्करोति/ न रसः करोति न विकरोति नाभिसंस्करोति/ न स्प्रष्टव्यं करोति न विकरोति नाभिसंस्करोति/ न धर्मः करोति न विकरोति नाभिसंस्करोति/ न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति/ न श्रोत्रविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न घ्राणविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न जिह्वाविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न कायविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न श्रोत्रसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न घ्राणसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न जिह्वासंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न कायसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/}} न मनःसंस्पर्शप्रत्ययवेदयितं करोति 19124 न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा ह्य् अत्यन्ततया सर्व एते 19201 न विद्यन्ते नोपलभ्यन्ते/ आत्मा सुभूते न {करोति न विकरोति नाभिसंस्करोति}/ एवं न सत्त्वो न जीवो 19202 {{न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको}} न पश्यकः करोति {{न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया न विद्यन्ते}} नोपलभ्यन्ते/ 19203 स्वप्नः सुभूते न {करोति न विकरोति नाभिसंस्करोति}/ प्रतिश्रुत्कः प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं 19204 करोति {{न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते/}} 19205 {{अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता न परभावशून्यता करोति न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते}}/ सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशा- 19206 रद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा/ तथता {{आकाशधातुर् भूतकोटिर् अचिन्त्यधातुर् बोधिः}} सर्वाकार- 19207 ज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ 19208 तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यते/ अनेन सुभूते पर्यायेण सर्वा- 19209 कारज्ञता {अकृता अविकृता अनभिसंस्कृता}/ येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहसन्नद्धः/ एवं 19210 हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते॥ [इति विदर्शना- 19211 सम्भारः॥] 19212 सुभूतिर् आह/ यथाहं भगवतो bhëitasyÃrtham आजानामि/ रूपं भगवन्न् a- 19213 बद्धम् अमुक्तं वेदनासंज्ञासंस्कारा विज्ञानं भगवन् न {बद्धमुक्तम्} 19214 पूर्णो मैत्रायणीपुत्र आह/ रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि/ 19215 {{वेदनायुष्मन् सुभूते अबद्धामुक्तेति वदसि/ संज्ञायुष्मन् सुभूते अबद्धामुक्तेति वदसि/ संस्कारा आयुष्मन् सुभूते अबद्धा अमुक्ता इति वदसि/ विज्ञानम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि}}/ 19216 सुभूतिर् आह/ एवम् एतद् आयुष्मन् पूर्ण/ 19217 पूर्ण आह/ कतमत् तद् आयुष्मन् सुभूते रूपं यद् {अबद्धम् अमुक्तम्}/ {{कतमा सायुष्मन् सुभूते वेदना याबद्धामुक्ता/ कतमा सायुष्मन् सुभूते संज्ञा याबद्धामुक्ता/ कतमाः ते आयुष्मन् सुभूते संस्कारा ये अबद्धा अमुक्ताः/ कतमत् तद् आयुष्मन् सुभूते विज्ञानं यद् अबद्धम् अमुक्तम्}}/ 19219 सुभूतिर् आह/ यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् {अबद्धम् अमुक्तम्}/ य एते 19220 स्वप्नोपमा वेदना {{साबद्धामुक्ता/ य एषा स्वप्नोपमा संज्ञा साबद्धामुक्ता/ ये एते स्वप्नोपमाः संस्काराः ते ऽबद्धा अमुक्ताः/ यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तम्}}/ एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रति- 19221 भासोपमा यद् एतद् आयुष्मन् पूर्ण निर्मितोपमं रूपं तद् {अबद्धम् अमुक्तम्}/ य एते निर्मितोपमा 19301 वेदना {{साबद्धामुक्ता/ य एषा निर्मितोपमा संज्ञा साबद्धामुक्ता/ ये एते निर्मितोपमाः संस्काराः ते ऽबद्धा अमुक्ताः/ यद् एतत् निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्तम्}}/ एवम् अनागतं प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् {अबद्धम् अमुक्तम्}/ प्रत्युत्पन्ना 19302 वेदना {{अबद्धामुक्ता/ प्रत्युत्पन्ना संज्ञाबद्धामुक्ता/ प्रत्युत्पन्नाः संस्कारा अबद्धा अमुक्ताः/ प्रत्युत्पन्नं विज्ञानम् अबद्धम् अमुक्तम्}}/ तत् कस्य हेतोः/ असत्त्वाद् आयुस्मन् पूर्ण रूपस्य/ एवं तद् रूपम् {अबद्धम् अमुक्तम्}/ 19303 असत्त्वाद् आयुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्/ असत्त्वाद् आयुष्मन् 19304 पूर्ण विज्ञानस्यैवं तद् विज्ञानम् {अबद्धम् अमुक्तम्}/ एवं विविक्तत्वाच् छान्तत्वाच् छून्यत्वाद् अनिमित्त- 19305 त्वाद् अप्रणिहितत्वाद् असंस्कृतत्वाद् अनुत्पन्नत्वात् कुशलम् अकुशलं संक्लेशन् निष्क्लेशं 19306 सावद्यम् अनवद्यं सास्रवम् अनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानम् आयुष्मन् पूर्णं 19307 रूपम् {अबद्धम् अमुक्तम्}/ तत् कस्य हेतोः/ असत्त्वाद् रूपस्यैवं तद् रूपम् {अबद्धम् अमुक्तम्}/ वेदना संज्ञा 19308 संस्काराः/ संक्लिष्टं व्यवदानम् आयुष्मन् पूर्ण विज्ञानम् {अबद्धम् अमुक्तम्}/ तत् कस्य हेतोः/ 19309 असत्त्वाद् विज्ञानस्य एवं तद् विज्ञानम् {अबद्धम् अमुक्तम्}/ सर्वधर्मा अप्य् आयुष्मन् पूर्ण {अबद्धा अमुक्ताः}/ 19310 तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् a- 19311 बद्धा अमुक्ता/ {{अध्यात्मशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ बहिर्धाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अध्यात्मबहिर्धाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ शून्यताशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ महाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ परमार्थशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ संस्कृतशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अत्यन्तशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अनवराग्रशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अनवकारशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ प्रकृतिशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ सर्वधर्मशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ स्वलक्षणशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अनुपलम्भशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अभावस्वभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ भावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ स्वभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ परभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/}} 19312 {{सप्तत्रिंशद्बोप्धिपक्षा धर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/}} एवं दशबलानि चत्वारि वैशारद्यानि यावद् अष्टादशा- 19313 वेणिकबुद्धधर्माः, सर्वाकारज्ञता, तथता {{धर्मधातुर्}} भूतकोटिः/ एवं ह्य् आयुष्मन् 19314 पूर्ण {बोधिसत्त्वो} महासत्त्वो ऽबद्धो ऽमुक्तः/ एवं षड् अपि पारमिता अबद्धा अमुक्ताः/ 19315 यावत् सर्वाकारज्ञताप्य् {अबद्धामुक्ता}/ सत्त्वान् अपि यान् परिनिर्वापयिष्यति ते अपि 19316 {अबद्धा अमुक्ताः}/ बुद्धक्षेत्राण्य् अपि यानि परिशोधयिष्यति तान्य् अप्य् {अबद्धान्य् अमुक्तानि}/ यान् अपि बुद्धान् 19317 भगवतः पर्युपासिष्यते ते ऽप्य् {अबद्धा अमुक्ताः}/ यम् अपि धर्मं श्रोष्यति सो ऽप्य् अबद्धो ऽमुक्तः/ 19318 बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यति अबद्धो ऽमुक्तः/ नाभिज्ञाभिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः} 19319 न पञ्चभिश् चक्षुर्भिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}/ तथा नान्यैः समाधिभिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}/ अबद्धाम् अमुक्तां मार्गा- 19320 कारज्ञताम् उत्पादयिष्यति/ अबद्धाम् अमुक्तां सर्वाकारज्ञताम् अवभोत्स्यते/ अबद्ध- 19321 m अमुक्तं धर्मचक्रं प्रवर्तयिष्यति/ अबद्धान् अमुक्तान् सत्त्वांस् त्रिभिर् यानैः परिनिर्वा- 19322 पयिष्यत्य् अबद्धो ऽमुक्तः/ एवं ह्य् आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वः षड्भिः पारमिताभिर् a- 19323 बद्धो ऽमुक्तः सर्वधर्मान् अभिसंभोत्स्यते असत्त्वाम् उपादाय/ एवं विविक्तता याव- 19401 d अनुत्पन्नताम् उपादाय/ एवं ह्य् आयुष्मन् पूर्ण {बोधिसत्त्वस्य} महासत्त्वस्य अबद्धो ऽमुक्तो 19402 महायानसन्नाहो वेदितव्यः॥ [इति युगनद्धमार्गसम्भारः/] 19403 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ कतमद् भगवन् {बोधिसत्त्वस्य} महा- 19404 सत्त्वस्य महायानम्/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वो महायानसंप्रस्थितो 19405 वेदितव्यः/ कुतस् तद् यानं निर्यास्यति/ क्व वा तद् यानं स्थास्यति/ को वा 19406 तेन यानेन निर्यास्यति/ एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ यत् 19407 सुभूते एवं वदसि कतमद् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम् इति/ षट्पारमिताः 19408 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ कतमा षट्पारमिता/ दान{पारमिता} 19409 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}/ 19410 सुभूतिर् आह/ कतमा भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य दान{पारमिता}/ 19411 भगवान् आह/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तै- 19412 Ó चित्तोत्पादैर् दानं ददाति यद् उताध्यात्मिकबाह्यानि वस्तूनि तानि च 19413 सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति/ 19414 परांश् च तत्र समादापयति अनुपलम्भयोगेन/ इयं सुभूते {बोधिसत्त्वस्य} 19415 महासत्त्वस्य दान{पारमिता}/ 19416 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता}/ 19417 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना च दश कुशलान् कर्मपथान् समादाय वर्त्तते/ परांश् च 19418 दशकुशले कर्मपथे {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} अपरामृष्टा शील{पारमिता}/ 19419 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता}/ 19420 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना च क्षान्तिसमापन्नो भवति परांश् च क्षान्तौ {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} क्षान्ति{पारमिता}/ 19422 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता}/ 19501 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} पञ्चसु पारमितासु अनिक्षिप्तधूरो विहरति परांश् च तासु पञ्चसु पार- 19502 मितासु {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}/ 19503 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता}/ 19504 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना चोपायकौशल्येन ध्यानानि समापद्यते/ न च तेषां 19505 वशेनोपपद्यते परांश् च ध्यानेषु {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}/ 19506 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता}/ 19507 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} सर्वधर्मान् अभिनिविशते सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते सर्वधर्म- 19508 प्रकृतिप्रत्यवेक्षायां च सत्त्वांश् च {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} प्रज्ञा{पारमिता}/ इदं 19509 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ [इत्य् उपायकौशल्यसम्भारः॥] 19510 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता 19511 {{बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता}} परभावशून्यता/ 19512 तत्र कतमा अध्यात्मशून्यता/ आध्यात्मिका धर्मा उच्यन्ते चक्षुः 19513 श्रोत्रं घ्राणं जिह्वा कायो मनः/ तत्र चक्षुश् चक्षुषा शून्यं अकूटस्थाविनाशिताम् u- 19514 पादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ श्रोत्रं श्रोत्रेण शून्यं अकूटस्था- 19515 विनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ 19516 {{घ्राणं घ्राणेन शून्यं अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ जिह्वा जिह्वया शून्याम् अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा/ कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ मनो मनसा शून्यं अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}}/ इयम् उच्यते अध्यात्मशून्यता/ 19517 तत्र कतमा बहिर्धाशून्यता/ ये बहिर्धा धर्मास् तद् यथा रूपशब्दगन्धरस- 19518 स्प्रष्टव्यधर्माः/ तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य 19519 हेतोः/ प्रकृतिर् अस्यैषा, {{शब्दः शब्देन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ गन्धो गन्धेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ रसो रसेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ स्प्रष्टव्यं स्प्रष्टव्येन शून्यम् अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ धर्मो धर्मेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}}/ इय- 19520 m उच्यते बहिर्दाशून्यता/ 19521 तत्र कतमा अध्यात्मबहिर्धाशून्यता/ षडाध्यात्मिकान्य् आयतनानि षड्- 19522 बाह्यान्य् आयतनानि/ इयम् उच्यते अध्यात्मबहिर्धाशून्यता/ 19523 तत्र कतमा आध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याश् चक्षुःश्रोत्रघ्राण- 19601 जिह्वाकायामनांसि आध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यानि {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ 19602 तत्र कतमे बहिर्धा धर्मा आध्यात्मिकैः धर्मैः शून्याः/ रूपशब्दगन्धरसस्पर्श- 19603 धर्माश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}॥ इयम् उच्यते अध्यात्म- 19604 बहिर्धाशून्यता/ 19605 {तत्र कतमा} शून्यताशून्यता/ या सर्वधर्माणां शून्यता तया शूयतया शून्या 19606 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}॥ {इयम् उच्यते} शून्यताशून्यता/ 19607 {तत्र कतमा} महाशून्यता/ पूर्वा दिक् पूर्वया दिशा शून्या एवं दक्षिणा पश्चिमा 19608 {{उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अधस्ताद्}} ऊर्ध्वा दिक् ऊर्ध्वया दिशा शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}॥ {इयम् उच्यते} महाशून्यता/ 19609 {तत्र कतमा} परमार्थशून्यता/ परमार्थ उच्यते निर्वाणम्/ तच् च निर्वाणेन शून्यम् 19610 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}॥ {इयम् उच्यते} परमार्थशून्यता/ 19611 {तत्र कतमा} संस्कृतशून्यता/ संस्कृत उच्यते कामधातुः रूपधातुर् आरूप्यधातुश् च/ 19612 तत्र कामधातुः कामधातुना शून्यो {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}॥ रूपधातूः रूपधातुना शून्यः {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ 19613 आरूप्यधातुर् आरूप्यधातुना शून्यो {'कूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} संस्कृतशून्यता/ 19614 {तत्र कतमा} असंस्कृतशून्यता/ असंस्कृत उच्यते यस्य नोत्पादो न निरोधो 19615 न स्थितिर् नान्यथात्वम्/ इदम् उच्यते असंस्कृतम्/ असंस्कृतम् असंस्कृतेन शून्यं 19616 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} असंस्कृतशून्यता/ 19617 {तत्र कतमा} अत्यन्तशून्यता/ यस्य अन्तो नोपलभ्यते तद् अत्यन्तम् अत्यन्तेन शून्यम् 19618 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} अत्यन्तशून्यता/ 19619 {तत्र कतमा} अनवराग्रशून्यता/ यस्य नैवाग्रं नावरम् उपलभ्यते/ तस्य मध्या- 19620 भावः/ यस्य च नादिर् न मध्यं नावरम् उपलभ्यते तस्य नागतिर् न गतिः/ आदि- 19621 मध्यावसानान्य् अपि आदिमध्यावसानैः शून्यान्य् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}॥ {इयम् उच्यते} अनवराग्रशून्यता/ 19622 {तत्र कतमा} अनवकारशून्यता/ यस्य धर्मस्य न कश्चिद् अवकारः/ अवकारं नाम 19701 अविकिरणं छोरणम् उत्सर्गः/ अनवकारो ऽनवकारेण शून्यो {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}॥ {इयम् उच्यते} 19702 अनवकारशून्यता/ 19703 {तत्र कतमा} प्रकृतिशून्यता/ या सर्ववर्माणां prak­i÷ संस्कृतानां वा असंस्कृतानां वा 19704 न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता 19705 नापकृता/ प्रकृतिः प्रकृत्या शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ {इयम् उच्यते} प्रकृतिशून्यता/ 19706 {तत्र कतमा} सर्वधर्मशून्यता/ सर्वधर्मा उच्यन्ते रूपं {{वेदना संज्ञा संस्कारा विज्ञानं}} 19707 {{चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो रूपं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मः चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः चक्षुःसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदना}} 19708 मनःसंस्पर्शप्रत्ययवेदना संस्कृता धर्मा असंस्कृता धर्माः/ इमे उच्यन्ते सर्वधर्माः/ 19709 तत्र धर्माः धर्मैः शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ {इयम् उच्यते} सर्वधर्मशून्यता/ 19710 {तत्र कतमा} स्वलक्षणशून्यता/ रूपणलक्षणं रूपम्/ अनुभवलक्षणा वेदना/ उद्- 19711 ग्रहणलक्षणा संज्ञा/ अभिसंस्कारलक्षणाः संस्काराः/ विजाननलक्षणं विज्ञानं 19712 विस्तरेण कर्तव्यं यच् च संस्कृतानां धर्माणां लक्षणालक्षणं यच् चासंस्कृतानां 19713 धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणशून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ {इयम् उच्यते} 19714 स्वलक्षणशून्यता/ 19715 {तत्र कतमा} अनुपलम्भशून्यता/ ये धर्मा अतीतानागतप्रत्युत्पन्नास् ते नोपलभ्यन्ते/ 19716 तत् कस्य हेतोः/ नातीते अनागता उपलभ्यन्ते/ नाप्य् अनागते अतीताः/ न 19717 प्रत्युत्पन्ने ऽतीतानागता उपलभ्यन्ते/ नाप्य् अतीता अनागते याः प्रत्युत्पन्ना 19718 एषाम् इयम् अनुपलब्धिर् आदिविशुद्धित्वात् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ {इयम् उच्यते} अनुपलम्भशून्यता/ 19719 {तत्र कतमा} अभावस्वभावशून्यता/ नास्ति सांयोजिकस्य धर्मस्य स्वभावः प्रतीत्य- 19720 समुत्पन्नत्वात्/ संयोगः संयोगेन शून्यः {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} अभावस्वभावशून्यता/ 19721 {तत्र कतमा} भावशून्यता/ भाव उच्यते पञ्चोपादानस्कन्धाः/ स च भावो भावेन 19722 शून्यो {'कूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} भावशून्यता/ 19801 {तत्र कतमा} अभावशून्यता/ अभाव उच्यते असंस्कृतम्/ तच् चासंस्कृतम् असंस्कृतेन 19802 शून्यम् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} अभावशून्यता/ 19803 {तत्र कतमा} स्वभावशून्यता/ स्वभावो हि प्रकृतिर् अविपरीतता तस्या या 19804 तया शून्यता {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ न सा ज्ञानेन दर्शनेन च कृता/ तत् कस्य हेतोः/ 19805 प्रकृतिर् अस्यैषा/ {इयम् उच्यते} स्वभावशून्यता/ 19806 {तत्र कतमा} परभावशून्यता/ या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितै- 19807 वैषा धर्माणां धर्मता धर्मस्थितिता {{धर्मनियामता}} भूतकोटिस् तस्या या तया शून्यता/ 19808 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ न सा परेण कृता/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ 19809 इयम् उच्यते परभावशून्यता/ इदम् उच्यते सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्॥ 19810 [इति ज्ञानसम्भारः॥] 19811 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत शूअर्ङ्गमो नाम समाधिः/ 19812 {{रत्नमुद्रो नाम समाधिः/ सुचन्द्रो नाम समाधिः/ चन्द्रध्वजकेतुर् नाम समाधिः/ सर्वधर्ममुद्रो नाम समाधिः/ अवलोकितमूर्द्धा नाम समाधिः/ धर्मधातुनियतो नाम समाधिः/ नियतध्वजकेतुः नाम समाधिः/ वज्रोपमो नाम समाधिः/ सर्वधर्मप्रवेशमुद्रो नाम समाधिः/ समाहितावस्थाप्रतिष्ठानो नाम समाधिः/ राजमुद्रो नाम समाधिः/ बलवीर्यो नाम समाधिः/ सर्वधर्मसमुद्गतो नाम समाधिः/ निरुक्तिनियतप्रवेशो नाम समाधिः/ आसेचनकप्रवेशो नाम समाधिः/ दिगवलोकनो नाम समाधिः/ धारणीमुद्रो नाम समाधिः/ असंप्रमुषितो नाम समाधिः/ समवसरणो नाम समाधिः/ आकाशस्फारणो नाम समाधिः/ वज्रमण्डलो नाम समाधिः/ ध्वजाग्रकेतुराजो नाम समाधिः/ इन्द्रकेतुः नाम समाधिः/ स्रोतोऽनुगतो नाम समाधिः/ सिंहविजृम्भितो नाम समाधिः/ व्यत्यस्तसमापत्तिः नाम समाधिः/ रणंजहो नाम समाधिः/ वैरोचनो नाम समाधिः/ निमिषो नाम समाधिः/ निकेतस्थितो नाम समाधिः/ निश्चितो नाम समाधिः/ विपुलप्रतिपन्नो नाम समाधिः/ अनन्तप्रभो नाम समाधिः/ प्रभाकरो नाम समाधिः/ वरधर्ममुद्रो नाम समाधिः/ समन्तावभासो नाम समाधिः/ शुद्धावासो नाम समाधिः/ विमलप्रभो नाम समाधिः/ अरतिकरो नाम समाधिः/ अजयो नाम समाधिः/ तेजोवती नाम समाधिः/ क्षयापगतो नाम समाधिः/ अनिर्जितो नाम समाधिः/ विवृतो नाम समाधिः/ सूर्यप्रदीपो नाम समाधिः/ चन्द्रविमलो नाम समाधिः/ शुद्धप्रतिभासो नाम समाधिः/ आलोककरो नाम समाधिः/ काराकारो नाम समाधिः/ ज्ञानकेतुः नाम समाधिः/ चित्तस्थितो नाम समाधिः/ समन्तावलोको नाम समाधिः/ सुप्रतिष्ठितो नाम समाधिः/ रत्नकोटिः नाम समाधिः/ सर्वधर्मसमता नाम समाधिः/ रतिजहो नाम समाधिः/ धर्मङ्गतो नाम समाधिः/ विकिरणो नाम समाधिः/ सर्वधर्मपदप्रभेदो नाम समाधिः/ समाक्षरावतारो नाम समाधिः/ अनिगरो नाम समाधिः/ प्रभाकरो नाम समाधिः/ नामनियतप्रवेशो नाम समाधिः/ अनिकेतचारी नाम समाधिः/ वितिमिरापगतो नाम समाधिः/ चारित्रवती नाम समाधिः/ अचलो नाम समाधिः/ विषमशान्तिः नाम समाधिः/ सर्वगुणसंचयो नाम समाधिः/ निश्चितो नाम समाधिः/ शुभपुष्पितशुद्धो नाम समाधिः/ बोध्यङ्गवती नाम समाधिः/ अनन्तप्रभा नाम समाधिः/ आगमसमो नाम समाधिः/ विमतिविकिरणो नाम समाधिः/ प्रतिच्छेदकरो नाम समाधिः/ आकारानभिनिवेशनिर्हारो नाम समाधिः/ आकारानवकारो नाम समाधिः/ निरतिशयसर्वभवतलविकिरणो नाम समाधिः/ संकेतरुतप्रवेशो नाम समाधिः/ घोषवती नाम समाधिः/ निरक्षरविमुक्तिः नाम समाधिः/ तेजोवती नाम समाधिः/ ज्वलनोल्का नाम समाधिः/ रक्षानुपरिशोषणो नाम समाधिः/ अनाविलक्षान्तिः नाम समाधिः/ सर्वाकारावतारो नाम समाधिः/ सर्वसुखदुःखनिरभिनन्दी नाम समाधिः/ अक्षयाकारो नाम समाधिः/ धारणीमतिः नाम समाधिः/ सम्यकमिथ्यात्वसंग्रहो नाम समाधिः/ रोषविरोषप्रतिरोषो नाम समाधिः/ विमलप्रभो नाम समाधिः/ शारवती नाम समाधिः/ परिपूर्णविमलचन्द्रप्रभो नाम समाधिः/ विद्युत्प्रभो नाम समाधिः/ महाव्यूहो नाम समाधिः/ सर्वलोकप्रभाकरो नाम समाधिः/ समाधिसरता नाम समाधिः/ अनयविनयनयविमुक्तो नाम समाधिः/ अनुसरणसर्वसमवसरणो नाम समाधिः/ अनिलनियतो नाम समाधिः/ तथतास्थितनिश्चितो नाम समाधिः/ कायकलिसंप्रमथनो नाम समाधिः/ वाक्कलिविध्वंसनो नाम समाधिः/ गगनकल्पो नाम समाधिः/}} आकाशासङ्गविमुक्तिनिरुप- 19813 लेपो नाम समाधिः/ तत्र कतमः शूरङ्गमो नाम समाधिः, {{येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः/ तत्र कतमो रत्नमुद्रो नाम समाधिः/ येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते}} 19814 रत्नमुद्रो नाम समाधिः/ तत्र कतमः siæhavikrŬito नाम 19815 समाधिः॥ यत्र समाधौ स्थित्वा सर्वसमाधिभिर् vikrŬati/ अयम् उच्यते 19816 siæhavikrŬito नाम समाधिः/ तत्र कतमः सुचन्द्रो नाम समाधिः/ यत्र 19817 समाधौ स्थित्वा सर्वसमाधीन् अवभासयति/ अयम् उच्यते सुचन्द्रो नाम समाधिः/ 19818 {तत्र कतमः} चन्द्रध्वजकेतुर् {नाम समाधिः}/ यः सर्वसमाधीनां ध्वजं धारयति/ {अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः}/ {तत्र कतमः} 19819 सर्वधर्मोद्गतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिभिर् उद्गच्छति/ {अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः}/ {तत्र कतमः} अवलोकित- 19901 मूर्धा {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुर्धानम् अवलोकयति/ {अयम् उच्यते ऽवलोकितमूर्धा नाम समाधिः}/ {तत्र कतमः} धर्मधातुनियतो 19902 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} धर्मधातोर् निश्चयं गच्छति/ {अयम् उच्यते धर्मधातुनियतो नाम समाधिः}/ {तत्र कतमः} नियतध्वजकेतुर् {नाम समाधिः}/ 19903 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नियतध्वजं धारयति/ {अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः}/ {तत्र कतमः} वज्रोपमो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 19904 सर्वसमाद्भिर् न भिद्यते/ {अयम् उच्यते वज्रोपमो नाम समाधिः}/ {तत्र कतमः} धर्मप्रवेशमुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 19905 मुद्रां प्रविशति/ {अयम् उच्यते धर्मप्रवेशमुद्रो नाम समाधिः}/ {तत्र कतमः} समाधिराजसुप्रतिष्ठितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां 19906 राजसुप्रतिष्ठानेन प्रतितिष्ठति/ {अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः}/ {तत्र कतमः} रश्मिप्रमुक्तो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमा- 19907 धीनां रश्मीन् अवसृजति/ {अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः}/ {तत्र कतमः} बलव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 19908 बलव्यूहं धारयति/ {अयम् उच्यते बलव्यूहो नाम समाधिः}/ {तत्र कतमः} समुद्गतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधयः समुदागच्छन्ति/ 19909 {अयम् उच्यते समुद्गतो नाम समाधिः}/ {तत्र कतमः} निरुक्तिनिर्देशप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति/ 19910 {अयम् उच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः}/ {तत्र कतमः} अधिवचनसंप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां अधिवचननाम- 19911 धेयानि प्रविशति/ {अयम् उच्यते अधिवचनसंप्रवेशो नाम समाधिः}/ {तत्र कतमः} दिग्विलोकितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 19912 दिशो व्यवलोक्यन्ते/ {अयम् उच्यते दिग्विलोकितो नाम समाधिः}/ {तत्र कतमः} आधारणमुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुद्रा 19913 आधारयति/ {अयम् उच्यते आधारणमुद्रो नाम समाधिः}/ {तत्र कतमः} असम्प्रमुषितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधयो न प्रमुष्यन्ते/ 19914 {अयम् उच्यते असम्प्रमुषितो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मसमवसरणसागरमुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयः 19915 संग्रहं समवसरणताम् उद्गच्छन्ति/ {अयम् उच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः}/ {तत्र कतमः} आकाशस्फारणो {नाम समाधिः}/ 19916 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आकाशस्फरणतया स्फरति/ {अयम् उच्यते आकाशस्फारणो नाम समाधिः}/ {तत्र कतमः} तेजोवती 19917 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तेजसा च धिया च ज्वलयति/ तेनोच्यते तेजोवती 19918 नाम समाधिः/ {तत्र कतमः} अप्रमाणावभासो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} अप्रमाणम् अवभासते {तेनोच्यते अप्रमाणावभासो नाम समाधिः}/ 19919 {तत्र कतमः} असङ्गानावरणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसङ्गरहितताम् उपादाय निरावरणो ऽवभासते 19920 {तेनोच्यते असङ्गानावरणो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मप्रवृत्तिसमुच्छेदो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मप्रवृत्तिं समुच्छिनत्ति 20001 {तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः}/ {तत्र कतमः} रणजहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निमित्तान्य् अपि जहाति 20002 प्राग् एवान्यानि निमित्तानि क्लेशानां {तेनोच्यते रणजहो नाम समाधिः}/ {तत्र कतमः} वैरोचनो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20003 सर्वसमाधीन् अवभासयति तपति विरोचते {तेनोच्यते वैरोचनो नाम समाधिः}/ {तत्र कतमः} अनिमिषो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20004 न कश्चिद् धर्मम् एषति {तेनोच्यते ऽनिमिषो नाम समाधिः}/ {तत्र कतमः} अनिकेतस्थितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु न 20005 कञ्चिद् धर्मम् अनिकेतं समनुपश्यति {तेनोच्यते ऽनिकेतस्थितो नाम समाधिः}/ {तत्र कतमः} निश्चित्तो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} निहीनां- 20006 Ó चित्तचैतसिकान् धर्मान् न प्रवर्तयति {तेनोच्यते निश्चित्तो नाम समाधिः}/ {तत्र कतमः} विमलप्रदीपो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20007 सर्वसमाधीनां प्रदीपं धारयति {तेनोच्यते विमलप्रदीपो नाम समाधिः}/ {तत्र कतमः} अनन्तप्रभो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20008 अनन्तां प्रभां करोति {तेनोच्यते ऽनन्तप्रभो नाम समाधिः}/ {तत्र कतमः} प्रभाकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20009 प्रभां करोति {तेनोच्यते प्रभाकरो नाम समाधिः}/ {तत्र कतमः} समन्तावभासो {नाम समाधिः}/ यस्य समाधेः सह प्रतिलम्भेन 20010 समाधिमुखान्य् अवभासन्ते {तेनोच्यते समन्तावभासो नाम समाधिः}/ {तत्र कतमः} शुद्धसारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20011 शुद्धसमताम् अनुप्राप्नोति {तेनोच्यते शुद्धसारो नाम समाधिः}/ {तत्र कतमः} विमलप्रभो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20012 बलम् आकर्षयति सर्वसमाधीन् प्रभावयति {तेनोच्यते विमलप्रभो नाम समाधिः}/ {तत्र कतमः} रतिकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्व- 20013 समाधीनां रतिम् अनुभवति {तेनोच्यते रतिकरो नाम समाधिः}/ {तत्र कतमः} विद्युत्प्रदीपो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20014 प्रदीपं करोति {तेनोच्यते विद्युत्प्रदीपो नाम समाधिः}/ {तत्र कतमः} अक्षयो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां नैवाक्षयं न क्षयं समनु- 20015 पश्यति {तेनोच्यते ऽक्षयो नाम समाधिः}/ {तत्र कतमः} वज्रमण्डलो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिमण्डलानि धारयति 20016 {तेनोच्यते वज्रमण्डलो नाम समाधिः}/ {तत्र कतमः} अक्षयापगतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं समनुपश्यति तथा च 20017 पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति {तेनोच्यते अक्षयापगतो नाम समाधिः}/ {तत्र कतमः} अनिञ्ज्यो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20018 सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दते न प्रपञ्चयति {तेनोच्यते ऽनिञ्ज्यो नाम समाधिः}/ {तत्र कतमः} विवृतो 20019 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् विवृतान् समनुपश्यति {तेनोच्यते विवृतो नाम समाधिः}/ {तत्र कतमः} सूर्यप्रदीपो 20020 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रश्मिमुखम् अवभासयति {तेनोच्यते सूर्यप्रदीपो नाम समाधिः}/ {तत्र कतमः} चन्द्रविमलो {नाम समाधिः}/ 20021 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् अन्धकारं विधमयति {तेनोच्यते चन्द्रविमलो नाम समाधिः}/ {तत्र कतमः} शुद्धप्रभासो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20022 सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते {तेनोच्यते शुद्धप्रभासो नाम समाधिः}/ {तत्र कतमः} आलाककरो {नाम समाधिः}/ 20101 {यत्र समाधौ स्थित्वा} समाधिमुखानाम् आलोकं करोति {तेनोच्यते आलाककरो नाम समाधिः}/ {तत्र कतमः} काराकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्व- 20102 समाधीनां कारणताङ्क्रियाङ्करोति {तेनोच्यते काराकारो नाम समाधिः}/ {तत्र कतमः} ज्ञानकेतुर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां 20103 ज्ञानकेतुं समनुपश्यति {तेनोच्यते ज्ञानकेतुर् नाम समाधिः}/ {तत्र कतमः} वज्रोपमो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मान् निर्विध्यते 20104 समाधिम् अपि न समनुपश्यति {तेनोच्यते वज्रोपमो नाम समाधिः}/ {तत्र कतमः} चित्तस्थितिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} चित्तं न 20105 वर्णयति न विवर्तते न प्रतिभासते न विधातम् आपत्स्यते न चास्यैवं भवति 20106 चित्तम् इति {तेनोच्यते चित्तस्थितिर् नाम समाधिः}/ {तत्र कतमः} समन्तालोको {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समन्तालोकं 20107 समनुपश्यति {तेनोच्यते समन्तालोको नाम समाधिः}/ {तत्र कतमः} सुप्रतिष्ठितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु प्रतिष्ठितो 20108 भवति {तेनोच्यते सुप्रतिष्ठितो नाम समाधिः}/ {तत्र कतमः} रत्नकोटिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधयः समन्ताद् रत्नकोटिर् इव 20109 सन्दृश्यन्ते {तेनोच्यते रत्नकोटिर् नाम समाधिः}/ {तत्र कतमः} वरधर्ममुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधयो मुद्रिता भवन्ति 20110 आदिमुद्रामुद्रिताम् उपादाय {तेनोच्यते वरधर्ममुद्रो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मसमता {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} न कञ्चिद् धर्मं 20111 समतानिर्मुक्तं समनुपश्यति {तेनोच्यते सर्वधर्मसमता नाम समाधिः}/ {तत्र कतमः} रतिजहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिरतिः 20112 सर्वधर्मरतिर् जहाति {तेनोच्यते रतिजहो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मोद्गतपूर्णो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मै- 20113 Ó चोद्गच्छति सर्वधर्मैश् चापूर्यते {तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः}/ {तत्र कतमः} विकिरणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिभिः 20114 सर्वधर्मान् विकिरति विधमयति {तेनोच्यते विकिरणो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मपदप्रभेदो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20115 सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति {तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः}/ {तत्र कतमः} समाक्षरो {नाम समाधिः}/ 20116 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समाक्षरताम् प्रतिलभते {तेनोच्यते समाक्षरो नाम समाधिः}/ {तत्र कतमः} अक्षरापगतो {नाम समाधिः}/ 20117 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते {तेनोच्यते अक्षरापगतो नाम समाधिः}/ {तत्र कतमः} आलम्बनच्छेदो {नाम समाधिः}/ 20118 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आलम्बनं च्छिद्यते {तेनोच्यते आलम्बनच्छेदो नाम समाधिः}/ {तत्र कतमः} अविकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्व- 20119 धर्माणां विकारं नोपलभते {तेनोच्यते ऽविकारो नाम समाधिः}/ {तत्र कतमः} अप्रकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्माणां प्रकार- 20120 m अपि नोपलभते {तेनोच्यते ऽप्रकारो नाम समाधिः}/ {तत्र कतमः} नामनिमित्ताप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नाम- 20121 निमित्तानि नोपलभते {तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः}/ {तत्र कतमः} अनिकेतचारी {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20122 निकेतं नोपलभते {तेनोच्यते ऽनिकेतचारी नाम समाधिः}/ {तत्र कतमः} तिमिरापगतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधितिमिअं 20123 विशोधयति {तेनोच्यते तिमिरापगतो नाम समाधिः}/ {तत्र कतमः} चारित्रवतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां चारित्रं समनु- 20124 पश्यति {तेनोच्यते चारित्रवतो नाम समाधिः}/ {तत्र कतमः} अचलो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सत्त्वानां चलितं न समनु- 20201 पश्यति {तेनोच्यते ऽचलो नाम समाधिः}/ कतमो विषयतीर्णो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां विषयम् अतिक्रामति 20202 {तेनोच्यते विषयतीर्णो नाम समाधिः}/ {तत्र कतमः} सर्वगुणसञ्चयोपगतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वगुणानां sarvasamÃdhÅnä च 20203 सञ्चयताम् अनुप्राप्नोति {तेनोच्यते सर्वगुणसञ्चयोपगतो नाम समाधिः}/ {तत्र कतमः} चित्तस्थितिनिश्चितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमा- 20204 धीनां चित्तं न प्रवर्तते {तेनोच्यते चित्तस्थितिनिश्चितो नाम समाधिः}/ {तत्र कतमः} शुभपुष्पितशुद्धिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु 20205 शुभपुष्पितशुद्धिं प्रतिलभते {तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः}/ {तत्र कतमः} बोध्यङ्ग्वान् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सप्तबोध्यङ्गानि 20206 प्रतिलभते {तेनोच्यते बोध्यङ्ग्वान् नाम समाधिः}/ {तत्र कतमः} अनन्तप्रतिभासो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} अन्तद्वयं नोपलभते {तेनोच्यते अनन्तप्रतिभासो नाम समाधिः}/ 20207 {तत्र कतमः} असमसमो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समसमतां न प्रतिलभते {तेनोच्यते ऽसमसमो नाम समाधिः}/ 20208 {तत्र कतमः} सर्वधर्मातिक्रमणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वत्रंधातुकं समतिक्रामति {तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः}/ {तत्र कतमः} 20209 परिच्छेदकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च परिच्छेदं करिष्यति 20210 {तेनोच्यते परिच्छेदकरो नाम समाधिः}/ {तत्र कतमः} विमतिविकिरणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिविमतिविकिरणम् अनु- 20211 प्राप्नोति {तेनोच्यते विमतिविकिरणो नाम समाधिः}/ {तत्र कतमः} निरधिष्ठानो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्माणां स्थानं समनुपश्यति 20212 {तेनोच्यते निरधिष्ठानो नाम समाधिः}/ {तत्र कतमः} एकव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति 20213 {तेनोच्यते एकव्यूहो नाम समाधिः}/ {तत्र कतमः} आकाराभिनिर्हारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां 20214 चाकाराभिनिर्हारं समनुपश्यति {तेनोच्यते आकाराभिनिर्हारो नाम समाधिः}/ {तत्र कतमः} एकाकारव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20215 सर्वसमाधीनाम् एकाकारतां समनुपश्यति {तेनोच्यत एकाकारव्यूहो नाम समाधिः}/ {तत्र कतमः} आकारानवकारो 20216 नाम समाधिः/ {यत्र समाधौ स्थित्वा} सर्वधर्माणाम् अद्वयतां समनुपश्यति {तेनोच्यत आकारानवकारो नाम समाधिः}/ 20217 {तत्र कतमः} निर्वेधिकसर्वभावतलाधिकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20218 निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कञ्चिन् न प्रतिविध्यते 20219 {तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः}/ {तत्र कतमः} संकेतरुतप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां संकेतरुतानि प्रविशति {तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः}/ 20220 {तत्र कतमः} गीर्घोषो ऽक्षरविमुक्तो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति 20221 {तेनोच्यते गीर्घोषो नाम समाधिः}/ {तत्र कतमः} ज्वलनोल्का {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधींस् तेजसा च भासयति तपति 20222 विरोचते {तेनोच्यते ज्वलनोल्का नाम समाधिः}/ {तत्र कतमः} लक्षणपरिशोधनो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वलक्षणानि परिशोधयति 20223 {तेनोच्यते लक्षणपरिशोधनो नाम समाधिः}/ {तत्र कतमः} अनभिलक्षितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् अभिलक्षयति {तेनोच्यते ऽनभिलक्षितो नाम समाधिः}/ {तत्र कतमः} 20224 सर्वाकारवरोपेतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वाकारवरोपेतो भवति {तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः}/ {तत्र कतमः} सर्वसुखदुःख- 20225 निरभिनन्दी {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु सुखदुःखानि न समनुपश्यति {तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः}/ {तत्र कतमः} 20301 अक्षयाकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं न समनुपश्यति {तेनोच्यते ऽक्षयाकारो नाम समाधिः}/ {तत्र कतमः} धारणी- 20302 प्रतिपत्तिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् आधारयति {तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः}/ {तत्र कतमः} सर्वसम्यक्त्वमिथ्यात्व- 20303 संग्रहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां सम्यक्त्वमिथ्यात्वानि न समनुपश्यति {तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः}/ {तत्र कतमः} 20304 सर्वरोधनिरोधप्रशमनो नाम समाधिः/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रोधनिरोधान् न 20305 समनुपश्यति {तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः}/ {तत्र कतमः} अनुसारप्रतिसारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् अनुसार- 20306 प्रतिसारान् न समनुपश्यति {तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः}/ {तत्र कतमः} विमलप्रभो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20307 प्रभामण्डलं नोपलभ्यते {तेनोच्यते विमलप्रभो नाम समाधिः}/ {तत्र कतमः} सारवती {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीना- 20308 m असारतां नोपलभ्यते {तेनोच्यते सारवती नाम समाधिः}/ {तत्र कतमः} परिपूर्णचन्द्रविमलो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} तस्य सर्व- 20309 समाधयः परिपूर्णा भवन्ति तद् यथापि नाम चन्द्रः पूर्णमास्यां {तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः}/ {तत्र कतमः} 20310 महाव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति {तेनोच्यते महाव्यूहो नाम समाधिः}/ 20311 {तत्र कतमः} सर्वाकारप्रभाकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति 20312 {तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः}/ {तत्र कतमः} समाधिसमता {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां न विक्षेपं नैकाग्रतां च 20313 समनुपश्यति {तेनोच्यते समाधिसमता नाम समाधिः}/ {तत्र कतमः} अरणसमवसरणो नाम समाधिः/ {यत्र समाधौ स्थित्वा} सर्व- 20314 समाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति {तेनोच्यते ऽरणसमवसरणो नाम समाधिः}/ {तत्र कतमः} अनिलानिकेतो {नाम समाधिः}/ 20315 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आलयं न समनुपश्यति {तेनोच्यते ऽनिलानिकेतो नाम समाधिः}/ {तत्र कतमः} तथतास्थितनिश्चितो {नाम समाधिः}/ 20316 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तथतां न व्यतिवर्तते {तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः}/ {तत्र कतमः} कायकलिसंप्रमथनो {नाम समाधिः}/ 20317 {यत्र समाधौ स्थित्वा} सर्वसमाधिकायं नोपलभते {तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः}/ {तत्र कतमः} वाक्कलिविध्वंसनो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20318 सर्वसमाधीनां वाक्कर्मणोपलभते {तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः}/ {तत्र कतमः} गगनकल्पो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} गगन- 20319 वदवभासते {तेनोच्यते गगनकल्पो नाम समाधिः}/ {तत्र कतमः} आकाशासङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मा- 20320 णाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति {तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः}/ इदं सुभूते {बोधिसत्त्वस्य} महा- 20321 सत्त्वस्य praj¤ÃpÃramitÃyä चरतो महायानम्/ [इति पुण्यसम्भारः/] 20322 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत चत्वारि स्मृत्युपस्थानानि/ 20323 कतमानि चत्वारि/ काय{स्मृत्युपस्थानानं} वेदना{स्मृत्युपस्थानानं} चित्त{स्मृत्युपस्थानानं} धर्म{स्मृत्युपस्थानानं}/ 20401 तत्र कतमत् काय{स्मृत्युपस्थानानं}/ एवं यावत् कतमद् धर्म{स्मृत्युपस्थानानं}/ इह {सुभूते} {बोधिसत्त्वो} 20402 महासत्त्वो ऽध्यात्मकाये कायानुपाश्यी विहरति/ न च कायसहगतान् वितर्कान् 20403 वितर्कयति तच् चानुपलम्भयोगेन/ बहिर्धाकाये कायानुपश्यी {{विहरति/ न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन/}} 20404 अध्यात्मबहिर्धाकाये कायानुपश्यी {{विहरति/ न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन/}} आतापी संप्रजानन् 20405 स्मृतिमान् विनीयलोके ऽभिध्यादौमनस्ये/ एवं अध्यात्मं वेदनासु चित्ते 20406 अध्यात्मं धर्मेषु धर्मानुपश्यी {{विहरति/ न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन/ आतापी संप्रजानन् स्मृतिमान् विनीयलोके 20407 'भिध्या}}दौर्मनस्ये/ 20408 कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽध्यात्मं काये कायानुपश्यी विहरति/ इह सुभूते 20409 {बोधिसत्त्वो} महासत्त्वश् चरंश् चरामीति प्रजानाति/ स्थितः स्थितो ऽस्मीति {प्रजानाति}/ निषण्णो 20410 निषण्णो ऽस्मीति {प्रजानाति}/ शयानः शयितो ऽस्मीति {प्रजानाति}/ यथा यथास्य कायः स्थितो 20411 भवति प्रणीतम् अप्रणीतं वा तथा तथैनं {प्रजानाति}/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो '- 20412 ध्यात्मं काये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके 20413 'भिध्यादौर्मनस्ये/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽध्यात्मं काये कायानुपश्यी 20414 विहरति/ अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति आलोकिते 20415 विलोकिते समिञ्जिते प्रसारिते संघातीपटपात्रचीवरधारणे अशिते पीते खादिते 20416 शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते bhëite 20417 तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति/ एवं हि {सुभूते} {बोधिसत्त्वो} 20418 महासत्त्वः प्रज्ञापारमितायां चरन् अध्यात्मं काये कायानुपश्यी विहरति/ 20419 आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये तच् चानुलम्भयोगेन/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} 20420 महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति/ स्मृतः 20421 प्रश्वसन् स्मृतः प्रश्वसामीति {यथाभूतं प्रजानाति}/ दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति 20422 {यथाभूतं प्रजानाति}/ दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति {यथाभूतं प्रजानाति}/ ह्रस्वं वा आश्वसन् ह्रस्वं वा 20501 आश्वसामीति {यथाभूतं प्रजानाति}/ ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति {यथाभूतं प्रजानाति}/ तद् यथापि 20502 नाम {सुभूते} चक्रं भ्रामयेत् कुम्भकारः कुम्भकारान्तेवासी वा दीर्घम् आविध्यन् 20503 दीर्घम् आविध्यामीति {यथाभूतं प्रजानाति}/ ह्रस्वम् आविध्यं ह्रस्वम् आविध्यामीति {यथाभूतं प्रजानाति}/ एवम् एव {सुभूते} 20504 {बोधिसत्त्वो} महासत्त्वः स्मृत आश्वसन् {{स्मृत आश्वसामीति यथाभूतं प्रजानाति/ स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति/ दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति/ दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति/ ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति/ ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति}}/ 20505 एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः काये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये तच् चानुलम्भयोगेन/}} 20506 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते/ अस्त्य् a- 20507 स्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः/ तद् यथापि नाम {सुभूते} 20508 गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात् गां हत्वा 20509 चत्वारि फलानि कुर्यात्/ चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो 20510 वा निषण्णः/ एवम् एव {सुभूते} {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन्न् इमम् एव कायं 20511 धातुशो यथाभूतं प्रत्यवेक्षते/ अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातु- 20512 s तेजोधातुर् वायुधातुः/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् a- 20513 ध्यात्मं काये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये 20514 तच् चानुपलम्भयोगेन/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव 20515 कायमूर्ध्वपादतलाद् अधः केशमस्तकान् नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्या- 20516 शुचेर् यथाभूतं प्रत्यवेक्षते सन्त्य् अस्मिन् काये केशरोमाणि नखा दन्तास् त्वक् चर्म 20517 मांसस् जायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि 20518 अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं 20519 पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम् इत्य् अस्मिन् काये 20520 यथाभूतं प्रत्यवेक्षते/ तद् यथापि नाम {सुभूते} कर्मकारस्य मुतोडिः पूर्णो 20521 नानाधान्यानां शालीनां व्रीहीनां तिलानां तण्डुलानां मुद्गानां mëÃïÃæ 20522 यवानां गोधूमानां मसूराणां सर्षपाणाम् अप्य् अन्यश् चक्षुष्मान् पुरुषो मुक्तो 20601 प्रत्यवेक्षमाणः एवं जानीयाद् अयं शालिः, अयं व्रीही, अमी तिलाः, अमी 20602 तण्डुलाः, अमी मुद्गाः, अमी mëÃ÷, अमी यवाः, अमी गोधूमाः, 20603 अमी समूराः, अमी सर्षपा इति/ एवम् एव {सुभूते} {बोधिसत्त्वो} महासत्त्व इमम् एव कायमूर्ध्वं 20604 पादतलाद् अधः केशमस्तकात् {{नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते सन्त्य् अस्मिन् काये केशरोमाणि नखा दन्तास् त्वक् चर्म मांसस् जायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं}} 20605 कर्णगूथकं/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् अध्यात्मं काये 20606 कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये/ 20607 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने 20608 'पविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि त्र्यह- 20609 मृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा 20610 विपूयकानि वा विखादितकानि वा विज्ञप्तकानि वा स इमम् एव कायं तत्रोपसंहरति/ 20611 अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि {सुभूते} 20612 {बोधिसत्त्वो} महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या-}} 20613 दौर्मनस्ये/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान 20614 उत्सृष्टानि षडात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि 20615 कुररैर् वा गृध्रैर् वा ӭगालैर् वा वृकैर् वा श्वभिर् वा तदन्यैर् वा नानाविधैः प्राणकजातैः 20616 खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}/ 20617 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झि- 20618 तानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि स इमम् एव कायं तत्रोप- 20619 संहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति 20620 शिवपथिकायाम् अस्थिसंकुलां मांसशोणितम्रक्षितां स्नायुविनिबद्धान्तां दृष्ट्वा स 20621 इमम् एव कायं तत्रोपसंहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो 20622 यानि तानि पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलाम् अपगतमांसशोणित- 20701 स्नायुवन्धनान्तां दृष्ट्वा इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो 20702 यदा पश्यति शिवपथिकायाम् अस्थिसंकलां विग्रहवन्धनविप्रयुक्तां विसंयुक्तां 20703 यथासंख्याः पृथिव्यां विक्षिप्ताः स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} 20704 महासत्त्वो यदा पश्यति शिवपथिकायाम् ast÷Åni दिग्विदिशो विक्षिप्तानि यद् उतान्येन 20705 पादास्थीनि {अन्येन} जंघास्थीनि {अन्येन} उर्वस्थीनि {अन्येन} श्रोणीकटाहास्थीनि {अन्येन} 20706 पृष्ठवंशास्थीनि {अन्येन} पार्श्वकास्थीनि {अन्येन} ग्रीवास्थीनि {अन्येन} वाह्वस्थीनि {अन्येन} 20707 शिरःकपालास्थीनि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} 20708 महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि अनेकवार्षिकाणि अनेक- 20709 वर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसन्निभानि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} 20710 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि 20711 तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना 20712 समसमीभूतानि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} एवं वेदनायां चित्ते धर्मे 20713 धर्मानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके अभिध्या- 20714 दौर्मनस्ये तच् चानुपलम्भयोगेन/ इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 20715 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत चत्वारि सम्यक्प्रहाणानि/ 20716 कतमानि चत्वारि/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां 20717 धर्माणाम् अनुत्पादाय छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति 20718 सम्यक्प्रणिदधाति उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं 20719 {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}/ अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}/ उत्पन्नानां 20720 कुशलानां धर्माणां स्यितये भूयो भवाय असंप्रमोषाय अपरिहाणाय छन्दं 20721 {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}/ तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 20722 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम् यद् उत चत्वार ऋद्धिपादाः/ 20723 कतमे चत्वारः/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वश् छन्दसमाधिप्रहाणं संस्कारसमन्वागत- 20724 m ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे 20725 परिगतम् एवं वीर्यसमाधिश् चित्तसमाधिर् मीमांसासमाधिप्रहाणसंस्कार{{समन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे}} 20801 परिगतम् तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते} {बोधिसत्त्वस्य} महा- 20802 सत्त्वस्य महायानम्/ 20803 {पुनर् अपरम्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत पञ्चेन्द्रियाणि/ कतमानि 20804 पञ्च/ श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्/ तच् चा- 20805 नुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत पञ्चबलानि/ कत- 20806 मानि पञ्च/ श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् तच् चानुपलम्भ- 20807 योगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्/} 20808 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत सप्तबोध्यङ्गानि/ कतमानि सप्त/ स्मृति{संबोध्यङ्गं} 20809 धर्मप्रविचय{संबोध्यङ्गं} वीर्य{संबोध्यङ्गं} प्रीति{संबोध्यङ्गं} प्रस्रब्धि{संबोध्यङ्गं} समाधि{संबोध्यङ्गं} उपेक्षा{संबोध्यङ्गं}/ तत्र कतमत् 20810 स्मृति{संबोध्यङ्गं} यावद् उपेक्षा{संबोध्यङ्गं}/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् 20811 स्मृति{संबोध्यङ्गं} यावद् उपेक्षा{संबोध्यङ्गं} भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं 20812 व्यवसर्गपरिगतम् तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्/} 20813 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत ÃryëÂÃÇgamÃrga÷/ कतम ÃryëÂÃÇgo मार्गः/ यद् उत 20814 सम्यग्दृष्टिः {सम्यक्}संकल्पः {सम्यक्}कर्मान्तः {सम्यग्}आजीवः {सम्यग्}व्यायामः {सम्यक्-} 20815 स्मृतिः {सम्यक्}समाधिः/ तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 20816 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत त्रयः समाधयः/ कतमे त्रयः समाधयः शून्यता- 20817 निमित्ताप्रणिहितः/ तत्र कतमः शून्यतासमाधिः/ स्वलक्षणेन शून्यान् 20818 सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखम् अयम् उच्यते 20819 शून्यतासमाधिः/ अनिमित्तान् सर्वधर्मान् 20820 {{प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः अनिमित्तविमोक्षमुखम् अयम् उच्यते अनिमित्तसमाधिः}}/ अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य 20821 {{स्थितिः अप्रणिहितविमोक्षमुखम् अयम् उच्यते अप्रणिहितसमाधिः}}/ इमानि त्रीणि विमोक्षमुखानि/ 20822 त्रयः समाधयः/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्/ 20823 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं 20824 क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानं अन्वयज्ञानं संवृत्तिज्ञानं परिजयज्ञानं 20901 यथारुतज्ञानं/ तत्र कतमद् दुःखज्ञानं/ यद् दुःखस्यानुत्पादज्ञानम् इदं दुःख- 20902 ज्ञानं/ {तत्र कतमत्} समुदय{ज्ञानं}/ यत् समुदयस्य प्रहाणज्ञानं/ {तत्र कतमद्} निरोध{ज्ञानं}/ यद् दुःख- 20903 निरोधज्ञानं/ {तत्र कतमद्} मार्ग{ज्ञानं}/ यन् निरोधसाक्षात्करणज्ञानं/ {तत्र कतमत्} क्षय{ज्ञानं}/ यद् रागदोष- 20904 मोहक्षयज्ञानं/ {तत्र कतमद्} अनुत्प्द{ज्ञानं}/ यद् अनुत्पादे अनुत्पादज्ञानं/ {तत्र कतमद्} धर्म{ज्ञानं}/ यत् 20905 पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानं/ {तत्र कतमद्} अन्वय{ज्ञानं}/ चक्षुर् अनित्यं श्रोत्रं घ्राणं 20906 जिह्वा कायो मनो ऽनित्यं/ एवं यावद् व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्य- 20907 समुत्पादेषु च ज्ञानं/ {तत्र कतमत्} संवृत्ति{ज्ञानं}/ यत् परसत्त्वानां परपुद्गलानां चेतसैव 20908 चेतसो ज्ञानं/ {तत्र कतमत्} परिजय{ज्ञानं}/ यत् प्रतिपत्परिजयज्ञानं/ {तत्र कतमद्} यथारुत{ज्ञानं}/ यत् तत् 20909 तथागतस्य सर्वाकारज्ञताज्ञानं तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} 20910 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् इदं त्रीणीन्द्रियानि/ कतमानि त्रीणि/ अनाज्ञातम् Ã- 20911 ज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं/ {तत्र कतमत्} अनाज्ञातम् आज्ञास्यामी- 20912 न्द्रियं/ यच् छइक्षाणां पुद्गलानाम् अनभिसमितानाम् अनवभासं यद् अविनयं 20913 श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते अना- 20914 ज्ञातम् आज्ञास्यामीन्द्रियं/ {तत्र कतमद्} आज्ञेन्द्रियं/ यच् छइक्षाणां पुद्गलानाम् आज्ञातवतां 20915 श्रद्धेन्द्रियं {{वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं}} प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञेन्द्रियं/ {तत्र कतमद्} आज्ञातावीन्द्रियं 20916 यद् उताशैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानाम् अर्हतां 20917 सम्यक्संबुद्धानां श्रद्धेन्द्रियं {{वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं}} प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञातावीन्द्रियं/ 20918 इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन/ 20919 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः 20920 समाधिः/ {तत्र कतमः} सवित्र्कः सविचारः समाधिः/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो विविक्तं 20921 कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं 20922 ध्यानम् उपसम्पद्य विहरति/ अयम् उच्यते सवितर्कः सविचारः समाधिः/ {तत्र} 21001 कतमो ऽवितर्को ऽविचारमात्रः समाधिः/ यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यान- 21002 स्यान्तरिको ऽयम् उच्यते अवितर्को ऽविचारमात्रः समाधिः/ तत्र कतमो ऽवितर्को 21003 'विचारः समाधिर् यद् द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन् नैव संज्ञानासं- 21004 ज्ञायतनसमापत्तिर् अयम् उच्यते ऽवितर्को ऽविचारः समाधिः/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु- 21005 पलम्भयोगेन/ 21006 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत दशानुस्मृतयः/ कतमा दश/ यद् उत बुद्धानुस्मृतिर् धर्मानु{स्मृतिर्} 21007 अंघानु{स्मृतिः} शीलानु{स्मृतिः} त्यागानु{स्मृतिर्} देवतानु{स्मृतिर्} ऊर्ध्वगानु{स्मृतिर्} मरणानु{स्मृतिः} कायानु{स्मृतिर्} 21008 आनापानानु{स्मृतिः}/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन/ 21009 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्य- 21010 समापत्तयो ऽष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} 21011 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ दश तथागतबलानि/ कतमानि दश/ यद् उत इह {बोधिसत्त्वो} 21012 महासत्त्वः स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति/ 21013 अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो 21014 विपाकञ् च यथा{भूतं प्रजानाति}/ नानाधातुकं यथा{भूतं प्रजानाति}/ परसत्त्वानां परपुद्गलानां नानाधि- 21015 मुक्तिकतां यथा{भूतं प्रजानाति}/ परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरज्ञानतां यथा{भूतं प्रजानाति}/ 21016 सर्वत्रगामिनीं प्रतिपदं यथा{भूतं प्रजानाति}/ परसत्त्वानां परपुद्गलानां ध्यानविमोक्ष- 21017 समाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथा{भूतं प्रजानाति}/ सो ऽनेकविधं पूर्वनिवास- 21018 m अनुस्मरति/ स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथा{भूतं प्रजानाति}/ स आस्र- 21019 वाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय 21020 साक्षात्कृत्वा उपसम्पद्य विहरति क्षीना मे जातिर् उषितं ब्रह्मचर्यं कृतं 21021 करणीयं नापरमिथ्यात्वम् इति यथा{भूतं प्रजानाति}/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ- 21022 योगेन/ 21101 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत चत्वारि वैशारद्यानि/ कतमानि चत्वारि/ यद् उत सम्यक्- 21102 संबुद्धस्य वत मे प्रतिजानतः इमे धर्मा अभिसंबुद्धा इति अत्र च मे कश्चिच् छ्रमणो 21103 वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्त- 21104 m एतन् न समनुपश्यामि/ इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो 21105 विहरामि आर्षभं स्थानं प्रजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं 21106 चक्रं प्रवर्तयामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा 21107 वा केनचिद् वा पुनर् लोके सह धर्मेणेति/ क्षीणाश्रवस्य वत मे प्रतिजानतः इमे 21108 आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते/ अत्र च मे कश्चिच् छ्रमणो 21109 वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्त{{यामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके}} सह धर्मेणेति/ 21110 ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेवमाणस्य 21111 नालम् अन्तरायायेति नैतत् स्थानं विद्यते/ अत्र मे {कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति}/ या मया प्रतिपदा- 21112 ख्याता आर्या नैर्याणिकी निर्याति तत् करस्य सम्यग् दुःखक्षयाय तां प्रतिपद्य- 21113 मानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते/ अत्र 21114 च मे {कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति/} इमानि चत्वारि वैशारद्यानि/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ- 21115 योगेन/ 21116 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत चतस्रः प्रतिसंविदः/ कतमाश् चतस्रः/ धर्म{प्रतिसंविद्} 21117 अर्थ{प्रतिसंविद्} निरुक्ति{प्रतिसंवित्} प्रतिभान{प्रतिसंवित्}/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन/ 21118 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् utëÂÃdaÓÃveïikà बुद्धधर्माः/ कतमे अष्टादश/ यद् उत 21119 yä च रात्रिं सुभूते तथागतो ऽर्हन् सम्यक्संबोधिम् अभिसंबुद्धः yä च रात्रिम् उपादाय 21120 परिनिर्वास्यति एतस्मिन्न् अन्तरे सुभूते नास्ति तथागतस्य स्खलितं नास्ति 21121 चवितं नास्ति मुषितस्मृतिता नास्ति नानात्वसंज्ञा नास्त्य् असमाहितं चित्तं नास्त्य् a- 21201 प्रतिसंख्या चोपेक्षा नास्ति छन्दपरिहाणिर् नास्ति वीर्य{परिहाणिर्} नास्ति स्मृति{परिहाणिर्} 21202 नास्ति समाधि{परिहाणिर्} नास्ति प्रज्ञा{परिहाणिर्} नास्ति विमुक्ति{परिहाणिः}/ सर्वकायकर्मज्ञानपूर्वङ्गम- 21203 ज्ञानानुपरिवर्त्ति/ सर्ववाक्कर्म{{ज्ञानपूर्वङ्गमज्ञानानुपरि}}वर्त्ति/ सर्वमनस्कर्म- 21204 {{ज्ञानपूर्वङ्गमज्ञानानुपरि}}वर्त्ति/ अतीते ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च/ अनागते 21205 'ध्वन्य् {{अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च}}/ प्रत्युत्पन्ने ऽध्वन्य् {{अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च}} 21206 प्रवर्त्तते/ इमे अष्टादशावेणिका बुद्धधर्माः/ इदम् पि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु- 21207 पलम्भयोगेन/ [इति मार्गसम्भारः॥] 21208 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत धारणीमुखानि/ यद् उताक्षरनयसमताक्षरमुखम् अक्षर- 21209 प्रवेशः/ कतमो ऽक्षरनयसमता अक्षरमुखम् अक्षरप्रवेशः/ अकारो मुखः सर्वधर्मा- 21210 णाम् आद्यनुत्पन्नत्वात्/ रेफो मुखः {सर्वधर्माणां} रजो ऽपगतत्वात्/ पकारो मुखः 21211 {सर्वधर्माणां} परमार्थनिर्देशात्/ चकारो मुखः {सर्वधर्माणां} च्यवनोपपत्त्यनुपलब्धित्वात्/ 21212 न{कारो मुखः} {सर्वधर्माणां} नामापगतत्वात्/ ल{कारो मुखः} {सर्वधर्माणां} लोकोत्तीर्णत्वात् तृष्णा- 21213 लताहेतुप्रत्ययसमुद्घातित्वात् च/ द{कारो मुखः} {सर्वधर्माणां} दान्तदमथपरिच्छिन्नत्वात्/ 21214 ब{कारो मुखः} {सर्वधर्माणां} बन्धनविमुक्तत्वात्/ ड{कारो मुखः} {सर्वधर्माणां} डमरापगतत्वात्/ स{कारो मुखः} {सर्वधर्माणां} 21215 सङ्गानुपलब्धित्वात्/ व{कारो मुखः} {सर्वधर्माणां} वाक्पथघोषसमुच्छिन्नत्वात्/ त{कारो मुखः} {सर्वधर्माणां} 21216 तथता 'चलितत्वात्/ य{कारो मुखः} {सर्वधर्माणां} यथावद् अनुत्पादत्वात्/ स्त{कारो मुखः} {सर्वधर्माणां} 21217 स्तम्भानुपलब्धित्वात्/ क{कारो मुखः} {सर्वधर्माणां} कारकानुपलब्धित्वात्/ स{कारो मुखः} {सर्वधर्माणां} 21218 समतानुपलब्धित्वात्/ म{कारो मुखः} {सर्वधर्माणां} ममकारानुपलब्धित्वात्/ ग{कारो मुखः} {सर्वधर्माणां} 21219 गगनानुपलब्धितः/ स्थ{कारो मुखः} {सर्वधर्माणां} स्थानानु{पलब्धितः}/ ज{कारो मुखः} {सर्वधर्माणां} जात्यनु{पलब्धितः}/ श्व{कारो मुखः} 21220 {सर्वधर्माणां} श्वासानु{पलब्धितः}/ ध{कारो मुखः} {सर्वधर्माणां} धर्मधात्वनु{पलब्धितः}/ श{कारो मुखः} {सर्वधर्माणां} शमथानु{पलब्धितः}/ ख{कारो मुखः} 21221 {सर्वधर्माणां} खसमतानु{पलब्धितः}/ क्ष{कारो मुखः} {सर्वधर्माणां} क्षयानु{पलब्धितः}/ त{कारमुखाः} {सर्वधर्माः} तच् चानुपलब्धितः/ 21301 ज्ञ{कारमुखाः} {सर्वधर्माः} सर्वज्ञानानु{पलब्धितः}/ ह{कारमुखाः} {सर्वधर्माः} हेतोर् अनु{पलब्धितः}/ च्छ{कारमुखाः} {सर्वधर्माः} छवेर् अप्य् अनु{पलब्धितः}/ 21302 स्म{कारमुखाः} {सर्वधर्माः} स्मरणानु{पलब्धितः}/ द्ध{कारमुखाः} {सर्वधर्मा} आद्धानापगतत्वात्/ स{कारमुखाः} सर्वधर्मा 21303 उत्साहानु{पलब्धितः}/ घ{कारमुखाः} {सर्वधर्माः} घनानु{पलब्धितः}/ ठ{कारमुखाः} {सर्वधर्माः} विठपनानु{पलब्धितः}/ ण{कारमुखाः} {सर्वधर्माः} रण- 21304 विगतत्वात्/ फ{कारमुखाः} {सर्वधर्माः} फलानु{पलब्धितः}/ स्क{कारमुखाः} {सर्वधर्माः} स्कन्धानु{पलब्धितः}/ ज{कारमुखाः} {सर्वधर्माः} 21305 जरानु{पलब्धितः}/ च{कारमुखाः} {सर्वधर्माः} चरणानु{पलब्धितः}/ ट{कारमुखाः} {सर्वधर्माः} ठंकारानु{पलब्धितः}/ ढ{कारो मुखः} {सर्वधर्माः} 21306 डंकारानु{पलब्धितः}/ 21307 नास्ति अत उत्तरि अक्षयव्यवहारः/ तत् कस्य हेतोः/ तथा हि 21308 न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन 21309 लक्ष्येत येन पश्येत्/ तद् यथापि नाम सुभूते आकाशम्/ एवम् एव सर्वधर्मा 21310 अनुगन्तव्याः/ अयं {सुभूते} धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः/ यः कश्चित् 21311 {सुभूते} {बोधिसत्त्वो} महासत्त्वः इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति न स क्वचिद् रुते प्रति- 21312 हन्यते/ सर्वं तं धर्मतया समाधयिष्यति रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते/ 21313 यो हि कश्चित् {सुभूते} {बोधिसत्त्वो} महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्- 21314 ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या 21315 तस्य विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः/ कतमा विंशतिः/ स्मृतिमांश् च 21316 भविष्यति/ मतिमांश् च {भविष्यति}/ गतिमांश् च {भविष्यति}/ धृतिमांश् च {भविष्यति}/ ह्रीमांश् च 21317 प्रज्ञावांश् च प्रतिभानवांश् च सत्यकुशलश् च {भविष्यति}/ इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिल- 21318 प्स्यते न च कथंकथी {भविष्यति}/ विमतिश् चास्य न {भविष्यति}/ न च श्लक्ष्णां वाचं श्रुत्वा 21319 परेष्व् अनुनीतो {भविष्यति}/ न च परुषया वाचा प्रतिहन्यते/ न चोन्नतो {भविष्यति} नावनतः/ 21320 यथास्थित एव {भविष्यति} रुतकुशलश् च भविष्यति/ स्कन्ध{कुशलश् च भविष्यति} धातु{कुशलश् च भविष्यति}/ आयतन{कुशलश् च भविष्यति} 21321 सत्य{कुशलश् च भविष्यति} प्रतीत्यसमुत्पाद{कुशलश् च भविष्यति}/ हेतु{कुशलश् च भविष्यति} प्रत्यय{कुशलश् च भविष्यति}/ धर्म{कुशलश् च भविष्यति}/ इन्द्रियपरिपूर्ण- 21401 ज्ञान{कुशलश् च भविष्यति}/ परचित्तज्ञान{कुशलश् च भविष्यति} ऋद्धिविधिज्ञान{कुशलश् च भविष्यति}/ दिव्यश्रोत्रज्ञान{कुशलश् च भविष्यति}/ पूर्व- 21402 निवासानुस्मृतिज्ञान{कुशलश् च भविष्यति}/ च्युतोपपत्तिज्ञान{कुशलश् च भविष्यति}/ आस्रवक्षयज्ञान{कुशलश् च भविष्यति}/ स्थाना- 21403 स्थाननिर्देश{कुशलश् च भविष्यति}/ अतिक्रमण{कुशलश् च भविष्यति} इर्यापथ{कुशलश् च भविष्यति}/ इमान् अनुशंसान् प्रतिलप्स्यते 21404 इति/ इदम् अपि सुभूते धारणीमुखम् अक्षरमुकम् अकारमुखं {बोधिसत्त्वस्य} महासत्त्वस्य 21405 महायानम्/ [इति धारणीसम्भारः॥] 21406 यद् अपि तत् सुभूतिर् एवम् आह/ कथं {बोधिसत्त्वो} महासत्त्वो महायानसम्प्रस्थितो 21407 भवतीति/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं 21408 संक्रामति/ कथं च सुभूते {बोधिसत्त्वो} महासत्त्वो भूमेर् भूमिं संक्रामति यद् उता- 21409 संक्रान्त्या सर्वधर्माणाम्/ तत् कस्य हेतोः/ न हि स कश्चिद् धर्मो य आगच्छति 21410 वा गच्छति वा संक्रामति वा उपसंक्रामति वा/ अपि तु या धर्माणां भूमि- 21411 s तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति/ 21412 कतमच् च {बोधिसत्त्वस्य} महासत्त्वस्य भूमिपरिकर्म/ प्रथमायां भूमौ वर्तमानेन 21413 {बोधिसत्त्वेन} महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि/ कतमानि दश/ अध्या- 21414 शयपरिकर्म अनुपलम्भयोगेन/ हितवस्तुता{परिकर्म} निमित्ततानुपलम्भताम् उपादाय/ 21415 सर्वसत्त्वसमचित्तता{परिकर्म} सत्त्वानुपलब्धिताम् उपादाय/ त्याग{परिकर्म} दायकदेय- 21416 परिग्राहकानु{पलब्धिताम् उपादाय}/ कल्याणमित्रसेवा{परिकर्म} तैर् असंस्तापनताम् उपादाय/ सद्धर्म- 21417 पर्येष्टि{परिकर्म} सर्वधर्मानु{पलब्धिताम् उपादाय}/ अभीक्ष्णं नैष्क्रम्य{परिकर्म} गृहानु{पलब्धिताम् उपादाय}/ बुद्धकायस्पृहा{परिकर्म} 21418 लक्षणानुव्यञ्जननिमित्तानु{पलब्धिताम् उपादाय}/ धर्मविवरण{परिकर्म} धर्मभेदानु{पलब्धिताम् उपादाय}/ सत्यवचन{परिकर्म} 21419 वचनानु{पलब्धिताम् उपादाय}/ इमानि {सुभूते} {बोधिसत्त्वानां} महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि 21420 प्रथमायां भूमौ वर्तमानेन {बोधिसत्त्वेन} महासत्त्वेन दश परिकर्माणि करणीयानि/ 21501 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसि- 21502 करोति तेषु च प्रतिपद्यते/ कतमान् अष्टौ/ यद् उत शीलविशुद्धिं कृतज्ञतां कृत- 21503 वेदितां क्षान्तिबलप्रतिष्ठानं प्रामोद्यप्रत्यनुभवतां सर्वसत्त्वापरित्यागितया 21504 महाकरुणाया आमुखीकर्म/ गुरूणां श्रद्धया गौरवं शास्तृसंज्ञाया गुरुशुश्रूषां 21505 पारमितास् तद्योगपर्येष्टिम्/ इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां 21506 भूमौ vartamÃnenëÂau धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्/ 21507 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु 21508 स्थातव्यम्/ कतमेषु पञ्चसु/ यद् उत बाहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरान् अभि- 21509 निवेशे निरामिषधर्मदानविवरणतायां तया चामन्यनतया बुद्धक्षेत्रपरिशोधन- 21510 कुशलमूलपरिणामनतायां तया चामन्यनतया अमितसंसारापरिखेदनतायां तया 21511 चामन्यनतया ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया एषु {सुभूते} {बोधिसत्त्वेन} 21512 महासत्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्/ 21513 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु 21514 स्थातव्यम्/ ते च न परित्यक्तव्याः/ कतमेषु दशसु/ यद् उत अरण्यवासो 21515 'ल्पेच्छता सन्तुष्ठिर् धूतगुणसंलेखानुत्सर्जनं शिक्षाया अपरित्यागः कामगुण- 21516 विजुगुप्सनं निर्वित्सहगतश् चित्तोत्पादः सर्वास्तिपरित्यागिता अनवलीनचित्तता 21517 सर्ववस्तुनिरपेक्षता/ इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन 21518 न परित्यक्तव्या/ एषु च स्थातव्यम्/ 21519 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्मा परिवर्ज- 21520 यितव्याः/ कतमे दश/ यद् उत गृहिप्रब्रजितसंस्तवः परिवर्जयितव्यः/ कुलमात्- 21521 सर्यं {परिवर्जयितव्यम्}/ संगणिकास्थानं {परिवर्जयितव्यम्}/ आत्मोत्कर्षणं {परिवर्जयितव्यम्}/ परपंसनं {परिवर्जयितव्यम्}/ दशा- 21522 कुशलाः कर्मपथाः {परिवर्जयितव्याः}/ अधिमानस्तम्भौ {परिवर्जयितव्यौ}/ विपर्यासाः {परिवर्जयितव्याः}/ विविकित्सा 21523 {परिवर्जयितव्या}/ रागद्वेषमोहाधिवासनाः {परिवर्जयितव्याः}/ इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन 21524 पञ्चम्यां भूमौ वर्तमानेन {परिवर्जयितव्याः}/ 21601 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः/ 21602 कतमे षट्/ यद् उत ष पारमिताः परिपूरयितव्याः/ अपरे षड् धर्माः परिवर्ज- 21603 यितव्याः/ कतमे षट्/ श्रावकचित्तं {पर्वर्जयितव्यं}/ प्रत्येकबुद्धचित्तं {पर्वर्जयितव्यं}/ परितसनाचित्तं 21604 {पर्वर्जयितव्यं}/ याचनकं दृष्ट्वा नावलीयते/ सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्य- 21605 चित्तम् उत्पादयितव्यं न च याचनकविक्षेपः कर्तव्यः/ इमे {सुभूते} षड् धर्मा {बोधिसत्त्वेन} 21606 महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः/ अपरे षड् धर्माः 21607 परिवर्जयितव्याः/ 21608 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिः धर्मा न 21609 भवन्ति/ कतमे विंशतिः/ यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो 21610 जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहः/ निमित्तसंज्ञा हेतुदृष्टिः 21611 स्कन्धाभिनिवेशो धात्वभिनिवेशः/ आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातु- 21612 काध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्म{निश्रयदृष्ट्यभिनिवेशः} संघ{निश्रयदृष्ट्यभिनिवेशः} 21613 शील{निश्रयदृष्ट्यभिनिवेशः} शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति/ इमे {सुभूते} 21614 विंशतिर् धर्मा {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति/ तेन 21615 विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः/ कतमे विंशतिः/ 21616 यद् उत शून्यतापरिपूरिता निमित्तसाक्षत्क्रिया अप्रणिहितज्ञानं त्रिमण्डलपरि- 21617 शुद्धिः कृपाकारुण्यञ् च सर्वसत्त्वेषु तेष्व् अनवमन्यना सर्वधर्मसमतादर्शनं तत्र चानभि- 21618 निवेशः/ भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनय- 21619 निर्देशः/ सर्वधर्माणां कल्पनासमुद्घातः/ संज्ञादृष्टिविवर्त्तः क्लेशविवर्त्तः 21620 शमथनिध्यप्तिः विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता 21621 अनुनयस्याभुमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभाव- 21622 सन्दर्शनम्/ इमे विंशतिर् धर्मा {बोधिसत्त्वेन} महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परि- 21623 पूरयितव्याः/ 21701 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः 21702 परिपूरयितव्याः/ कतमे चत्वारः/ यद् उत सर्वसत्त्वचित्तानुप्रवेशो 'bhij¤ÃvikrŬanaæ 21703 बुद्धक्षेत्रदर्शनन् तेषाञ् च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्ध- 21704 काययथाभूतप्रत्यवेक्षणता/ इमे {सुभूते} चत्वारो धर्मा {बोधिसत्त्वेन} mahÃsattvenëÂamyÃæ 21705 भूमौ वर्तमानेन परिपूरयितव्याः/ 21706 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} mahÃsattvenëÂamyÃæ भूमौ वर्तमानेन चत्वारो धर्माः परिपूर- 21707 यितव्याः/ कतमे चत्वारः/ यद् उत इन्द्रियपरापरज्ञानं बुद्धक्षेत्रपरिशोधनं 21708 मायोपमस्य समाधेर् अभीक्ष्णं समापत्तिर् यथा च सत्त्वानां कुशलमूलनिष्पत्ति- 21709 s तथा तथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनता/ इमे {सुभूते} {बोधिसत्त्वेन} महा- 21710 सत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः/ 21711 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयि- 21712 तव्याः/ कतमे द्वादश/ यद् उत अनन्तप्रणिधानपरिग्रहः/ स यथा यथा प्रणि- 21713 दधाति तथा तथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं 21714 प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसम्पत्कुशल{सम्पद्} जाति{सम्पद्} गोत्र{सम्पत्} परि- 21715 वार{सम्पद्} जन्म{सम्पद्} नैष्क्रम्य{सम्पद्} बोधिवृक्ष{सम्पत्} सर्वगुणपरिपूरण{सम्पत्}/ इमे सुभूते 21716 {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः/ 21717 दशम्यां पुनः {सुभूते} बोधिसत्त्वभूमौ वर्तमानो {बोधिसत्त्वो} महासत्त्वस् तथागत एवेति 21718 वक्तव्यः/ 21719 सुभूतिर् आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म/ भगवान् आह/ 21720 या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता इदं सुभूते 21721 {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} हितवस्तुतापरिकर्म यद् {बोधिसत्त्वो} महा- 21722 सत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते/ इदं {बोधिसत्त्वस्य} महासत्त्वस्य 21723 हितवस्तुतापरिकर्म/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वसमचित्ततापरिकर्म/ यत् सर्वाकारज्ञताप्रति- 21724 संयुक्तैर् मनसिकारैश् चतुरप्रमाणाभिनिर्हरण मैत्रीकरुणामुदितोपेक्षणम् इदम् {उच्यते सर्वसत्त्वसमचित्ततापरिकर्म}/ 21801 तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} त्यागपरिकर्म/ यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति इदम् {उच्यते त्यागपरिकर्म}/ तत्र 21802 {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} कल्याणमित्रसेवनापरिकर्म/ यानि {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि 21803 सर्वाकारज्ञतायां समादापयन्ति तेषां मित्राणां सेवना भजना पर्युपासना 21804 शुश्रूषा इदम् {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} धर्मपर्येष्टिपरिकर्म/ यत् सर्वाकारज्ञता- 21805 प्रतिसंयुक्तेन मनसिकारेण धर्मं पर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति इदं 21806 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णं नैष्क्रम्यपरिकर्म/ यत् सर्वजातिष्व् अव्यवकीर्न्नो ऽभि- 21807 निष्क्रामति तथागतशासने प्रव्रजति न चास्य कश्चिद् अन्तरायो भवति इदं 21808 {सुभूते} {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकायस्पृहापरिकर्म/ यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध- 21809 मनसिकारेण विरहितो भवति यावत् सर्वाकारज्ञता 'नुप्राप्तो भवति/ इदं {सुभूते} 21810 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} धर्मविवरणपरिकर्म/ यद् {बोधिसत्त्वो} महासत्त्वः सम्मुखीभूतस्य तथा- 21811 गतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति आदौ कल्याणं मध्ये 21812 कल्पाणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं 21813 ब्रह्मचर्यं सम्प्रकाशयति यद् उत सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं 21814 निदानम् अवदानं तथा वैपुल्याद्भुतधर्मोपदेशाः/ इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सत्यवचन- 21815 परिकर्म/ यद् उत यथावादितथाकारिता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म}/ इमानि {सुभूते} {बोधिसत्त्वस्य} महा- 21816 सत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि/ 21817 तत्र सुभूते कतमानि {बोधिसत्त्वस्य} महासत्त्वस्य द्वितीयायां भूमौ varttamÃnasyëÂau 21818 परिकर्माणि/ इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य शीलपरिशुद्धिर् यद् उत श्रावक- 21819 प्रत्येकबुद्धचित्तानाम् अमनसिकारता ये ऽप्य् अन्ये दौःशील्यकरा बोधिपरिपन्थन- 21820 करा धर्मास् तेषाम् अमनसिकारः/ इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कृतज्ञता कृत- 21901 वेदिता यद् {बोधिसत्त्वो} महासत्त्वो बोधिसत्त्वचर्यां चरन् अल्पम् अपि कृतम् आसंसारान् 21902 न नाशयति प्राग् एव बहु इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} क्षान्तिबलप्रतिष्ठानम्/ 21903 यत् सर्वसत्त्वानाम् अन्तिके अव्यापादाविहिंसाचित्तता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} 21904 प्रामोद्यप्रतीत्यनुभवनता/ यत् सर्वसत्त्वपरिपाचनता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रतीत्यनुभवनता/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} 21905 महाकरुणाया आमुखीभावः/ यद् {बोधिसत्त्वस्य} महासत्त्वस्य बोधिसत्त्वचारिकां चरत 21906 एवम् भवति एकैकस्य सत्त्वस्यार्थाय गङ्गानदीवालुकोपमान् कल्पान् निरये 21907 पचेयं यावन् न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति/ एवम् एकैकस्य कृतशः 21908 सत्त्वस्य य उत्साहो यो ऽपरिखेदो ऽयम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} श्रद्धागौरवम्/ 21909 यद् {बोधिसत्त्वस्य} महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता इदम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्/} 21910 तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गुरुशुश्रूषाश्रद्धानता/ यद् गुरूणाम् अन्तिके शास्तृसंज्ञा इयम् उच्यते 21911 {बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्धानता}/ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} पारमितास् तद्योगपर्येष्टिः/ या अनन्यकर्मतया पारमिता- 21912 पर्येषणता इयम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य पारमितास् तद्योगपर्येष्टिः}/ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बाहुश्रुत्यतृप्तता/ यत् किञ्चिद् बुद्धैर् भग- 21913 वद्भिर् bhëitam इह वा लोकधातौ समन्ताद् वा दशदिशि लोके तत् सर्वम् आराधयि- 21914 ष्यामीति या अतृप्तता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बाहुश्रुत्यतृप्तता}/ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} निरामिषधर्मदानविवरणता/ यद् {बोधिसत्त्वो} 21915 महासत्त्वो धर्मं देशयति/ स तेन धर्मदानकुशलेनात्मनो बोधिम् अपि न प्रतिकां- 21916 क्षति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामना यैः कुशल- 21917 मूलैर् बुद्धक्षेत्रं परिशोधयन् आत्मपरचित्तं परिशोधयति तेषां कुशलमूलानां 21918 या परिणामना इयम् उच्यते {बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामना/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अपरिमितसंसारापरिखेदिता या 21919 कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः sattvÃnä च परिपाचयति बुद्धक्षेत्रं 21920 च परिशोधयति न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च 21921 परिपूरयति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अपरिमितसंसारापरिखेदिता}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} ह्रीरपत्राप्यव्यवस्थानम्/ या सर्वश्रावकप्रत्येक- 22001 बुद्धचित्तजुगुप्सनता इदं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अरण्यवासापरित्यागिता/ या 22002 सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अल्पेच्छता/ 22003 यद् {बोधिसत्त्वो} महासत्त्वो बोधिम् अपि नेच्छति इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अल्पेच्छता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सन्तुष्ठिः/ 22004 यद् {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताम् अपि न मन्यते इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सन्तुष्ठिः}/ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} धूतगुण- 22005 संलेखानुत्सर्जनता/ या गम्भीरेषु धर्मेषु निध्यप्तिः क्षान्तिर् इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता}/ तत्र 22006 {कतमा बोधिसत्त्वस्य महासत्त्वस्य} शिक्षाया अपरित्यागिता/ यः सर्वशिषाणाम् अप्रचारः इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता/} तत्र 22007 {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कामगुणजुगुप्सनता/ यः कामचित्तस्यानुत्पाद इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता/} तत्र 22008 {कतमो बोधिसत्त्वस्य महासत्त्वस्य} निर्वित्सहगतश् चित्तोत्पादः/ यः सर्वधर्माणाम् अनभिसंस्कारो ऽयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः/} 22009 तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्वास्तिपरित्यागिता/ या आध्यात्मिकबाह्यानां धर्माणाम् a- 22010 ग्रहणता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनवलीनचित्तता या विज्ञानस्थितिष्व् अस्य 22011 चित्तं नावलीयते इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्ववस्तुनिरपेक्षता/ या सर्ववस्तू- 22012 नाम् अमनसिकारता इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता}/ तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गृहिसंस्तवपरिवर्जनता/ या बुद्ध- 22013 क्षेत्राद् बुद्धक्षेत्रं संक्रमणता upapÃdukatÃpratilÃbhamuï¬akëÃyaprÃvaraïatà इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता} 22014 तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} भिक्षुभिक्षुणीसंस्तवपरिवर्जनता/ यद् भिक्षुणा वा भिक्षुण्या सह 22015 अच्छटिकासंघातमात्रम् अपि न तिष्ठति न च तैर् विना परितसनाचित्तम् उत्पादयति 22016 इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता/} तत्र कथं {बोधिसत्त्वेन महासत्त्वेन} कुलमात्सर्यं परिवर्जयितव्यम्/ इह {सुभूते} {बोधिसत्त्वेन महासत्त्वेन} 22017 एवं चित्तम् उत्पादयितव्यम्/ यन् मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं तत्र ते 22018 सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पादयितव्यम्/ इदं 22019 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य} कुलमात्सर्यपरिवर्जनता/ तत्र कथं {बोधिसत्त्वेन महासत्त्वेन} सङ्गणिकास्थानं परिवर्जयितव्यम्/ 22020 यत्र {बोधिसत्त्वस्य} महासत्त्वस्य सङ्गणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता 22021 कथा स्यात् तत्प्रतिसंयुक्तं वा चित्तोत्पादम् उपादयेन् न तत्र {बोधिसत्त्वेन} महासत्त्वेन 22022 स्थातव्यम्/ इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य सङ्गणिकास्थानपरिवर्जनता/} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन आत्मोत्कर्षणा 22101 परिवर्जयितव्या/ या आध्यात्मिकानां धर्माणां असमनुपश्यना इयं {बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या} 22102 तत्र {कतमा} {बोधिसत्त्वस्य} महासत्त्वस्य परपंसनापरिवर्जनता/ यद् उत बाह्यानां धर्माणाम् a- 22103 समनुपश्यना/ इयं {उच्यते बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता/} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन दशाकुशलाः कर्मपथाः 22104 {परिवर्जयितव्याः}/ तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः/ एवं 22105 हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः/} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन अधिमानः {परिवर्जयितव्यः}/ तथा हि स न 22106 कञ्चिद् धर्मं समनुपश्यति कुतः पुनर् अधिकं येनाधिमंस्यते/ एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः/} 22107 तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन स्तम्भः {परिवर्जयितव्यः}/ तथा हि तद् वस्तु न समनुपश्यति यत्र 22108 स्तम्भम् उत्पादयेद् एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः/} तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन विपर्यासाः 22109 {परिवर्जयितव्याः}/ सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय/ एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्यः/} तत्र कथं {सुभूते} 22110 {बोधिसत्त्वेन} महासत्त्वेन विचिकित्सा {परिवर्जयितव्या}/ तथा हि सन्देहापगतान् सर्वधर्मान् समनु- 22111 पश्यति/ एवं हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या}/ तत्र कथं {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन रागद्वेषमोहा- 22112 नाम् अधिवासना {परिवर्जयितव्या}/ तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति/ एवं 22113 हि {सुभूते} {बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या/} तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन षड् धर्माः परिपूरयितव्याः/ यद् उत 22114 ष पारमिता दानपारमिता {{शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता}} प्रज्ञापारमिता इमाः ष पारमिताः परि- 22115 पूरयितव्याः/ तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन षड् धर्माः {परिवर्जयितव्याः}/ यद् उत श्रावकचित्तं 22116 {परिवर्जयितव्यम्}/ तत् कस्य हेतोः/ तथा हि नैष मार्गो बोधये/ प्रत्येकबुद्धचित्तं 22117 {परिवर्जयितव्यम्}/ {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}/ परितसनाचित्तं न कर्तव्यम्/ {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}/ याचनकं दृष्ट्वा 22118 नावलीनचित्तम् उत्पादयितव्यम्/ {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}/ सर्वस्वम् अपि परित्यज्य न दुर्मनस्को 22119 भवति/ {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}/ याचनकविक्षेपो न कर्तव्यः/ {तत् कस्य हेतोस् तथा हि} {नैष मार्गो बोधाये}/ तत्र कथं {बोधिसत्त्वेन} 22120 महासत्त्वेन आत्मग्राहो न कर्तव्यः/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया 22121 आत्मा न संविद्यते एवं {बोधिसत्त्वेन} महासत्त्वेन आत्मग्राहो न कर्तव्यः/ एवं 22122 सत्त्वग्राहो जीवग्राहः पुद्गल{ग्राहो न कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} एते अत्यन्ततया न संविद्यन्ते/ एवं 22123 सत्त्वजीवपुद्गल{ग्राहो न कर्तव्यः}/ तत्र कथं {बोधिसत्त्वेन} महासत्त्वेन उच्छेद{ग्राहो न कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} न कश्चिद् धर्म 22201 उच्छिद्यते/ अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदः एवम् उच्छेद{ग्राहो न कर्तव्यः}/ 22202 तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शाश्वत{ग्राहो न कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} यो धर्मो नोत्पद्यते स न शाश्वतो भवति/ एवं 22203 शाश्वत{ग्राहो न कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} निमित्तसंज्ञा नोत्पादयितव्या/ {तत् कस्य हेतोस् तथा हि} अत्यन्ततया 22204 संक्लेशो न संविद्यते एवं निमित्तसंज्ञा नोत्पादयितव्या/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} हेतुदृष्टिर् न 22205 कर्तव्या/ {तत् कस्य हेतोस् तथा हि} स तां दृष्टिं न समनुपश्यति/ एवं हेतुदृष्टिर् न कर्तव्या/ एवं 22206 स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} ते धर्माः स्वभावेन न 22207 संविद्यन्ते/ एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न {कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके '- 22208 भिनिवेशो न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} त्रैधातुकस्वभावो न संविद्यते/ एवं त्रैधातुके ऽभिनिवेशो 22209 न {कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके ऽध्यवसानं न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} तद् वस्तु नोपलभ्यते/ 22210 एवं त्रैधातुके ऽध्यवसानं न {कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} त्रैधातुके आलयो न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} 22211 निःस्वभावत्वाद् एवं त्रदिहातुके आलयो न {कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} बुद्धधर्मसंघनिश्रयो 22212 न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} न बुद्धधर्मसंघदृष्टिनिश्रयात् बुद्धधर्मसंघदर्शनं/ एवं बुद्ध- 22213 धर्मसंघदृष्टिनिश्रयो न {कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शीलदृष्टिनिश्रयो न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} न 22214 शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं {शीलदृष्टिनिश्रयो न कर्तव्यः/} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यतायां विवादो 22215 न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} सर्वधर्माः स्वभावेन शून्या न शून्यतया/ एवं शून्यतायां विवादो 22216 न {कर्तव्यः}/ तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यताविरोधो न {कर्तव्यः}/ {तत् कस्य हेतोस् तथा हि} सर्वधर्माः शून्या न शून्यता 22217 शून्यतां विरोधयति/ एवं {शून्यताविरोधो न कर्तव्यः/} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} शून्यता परिपूरयितव्या/ स्वलक्षण- 22218 शून्यताम् उपादाय परिपूरिर् {बोधिसत्त्वस्य} महासत्त्वस्य शून्यतापरिपूरिर् एवं {शून्यता परिपूरयितव्या/} 22219 तत्र कतमा {बोधिसत्त्वस्य} महासत्त्वस्य अनिमित्तासाक्षात्क्रिया/ यद् उत सर्वनिमित्ता- 22220 नाम् अमनसिकारता/ इयं {बोधिसत्त्वस्य महासत्त्वस्य अनिमित्तासाक्षात्क्रिया/} तत्र कतमद् {बोधिसत्त्वस्य} महासत्त्वस्य अप्रणिहित- 22221 ज्ञानम्/ यत् सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्/ इदम् {बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्/} तत्र कतमा {बोधिसत्त्वस्य} 22301 महासत्त्वस्य त्रिमण्डलपरिशुद्धिः/ यद् उत दशकुशलकर्मपथपरिशुद्धिर् एवं {बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः} 22302 तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या/ यो महाकरुणायाः 22303 प्रतिलाभः/ एवं {सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या/} तत्र {कथं बोधिसत्त्वेन महासत्त्वेन} सर्वसत्त्वा नावमन्तव्याः/ यद् उत मैत्री- 22304 परिपूर्या/ एवं {सर्वसत्त्वा नावमन्तव्याः/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} समतादर्शनम्/ यद् उतानुत्क्षेपो ऽप्रक्षेपः 22305 सर्वधर्माणाम् इदं {बोधिसत्त्वस्य महासत्त्वस्य समतादर्शनम्/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} भूतनयप्रतिवेधः/ यः सर्वधर्मानाम् अप्रतिवेधः/ 22306 अयं {बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनुत्पादक्षान्तिः/ या सर्वधर्माणाम् अनुत्पादाय अनिरोधाय 22307 अनभिसंस्काराय क्षान्तिर् इयं {बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अनुत्पादज्ञानम्/ यन् नामरूपा- 22308 नुत्पादज्ञानम् इदं {बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} एकनयनिर्देशः/ या अद्वयसमुदचारता अयं 22309 {बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} कल्पनासमुद्घातः/ या सर्वधर्माणां कल्पना अयं {बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः/} 22310 तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} संज्ञादृष्टिविवर्तः/ या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता 22311 अयं {बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} क्लेशविवर्तः/ यः सर्ववासनानुसन्धिक्लेशोत्सर्गः/ अयं 22312 {बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} शमथविपश्यनाभूमिः/ या सर्वाकारज्ञताज्ञानम् इयं {बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः/} तत्र 22313 {कतमा बोधिसत्त्वस्य महासत्त्वस्य} दान्तचित्तता/ या त्रैधातुके ऽनभिरतिः/ इयं {बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अप्रतिहत- 22314 ज्ञानम्/ यो बुद्धचक्षुःप्रतिलम्भः/ इदं {बोधिसत्त्वस्य महासत्त्वस्य अप्रतिहतज्ञानम्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अनुनयापसरणज्ञता/ 22315 या षडायतनिका उपेक्षा/ इयं {बोधिसत्त्वस्य महासत्त्वस्य अनुनयापसरणज्ञता/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} यत्रेच्छाक्षेत्रगमनम्/ यद् एकबुद्धक्षे- 22316 त्रान् न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते न चास्य बुद्धक्षेत्रसंज्ञोत्पद्यते/ इदं {बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्} 22317 तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वत्रात्मभावदर्शनम्/ यद् यथापर्षन्मण्डले आत्मभावदर्शनम्/ इदं 22318 {बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वचित्तचरितानुप्रवेशः/ यद् एकचित्तेन सर्वसत्त्वचित्त- 22319 चरितज्ञानम्/ अयं {बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} abhij¤ÃvikrŬanà याभिर् अभिज्ञाभिवि- 22320 krŬamÃno बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति/ 22321 इयं {बोधिसत्त्वस्य महासत्त्वस्य abhij¤ÃvikrŬanÃ/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता/ या त्रिसाहस्रमहासाहस्र- 22322 लोकधात्वीश्वरचक्रवर्तिभूतिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता/ इयं 22401 {बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धपर्युपासनता या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति/ 22402 इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकाययथ्भूतप्रत्यवेक्षणता/ या धर्मकाययथाभूतप्रत्य- 22403 वेक्षणता/ इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथ्भूतप्रत्यवेक्षणता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} इन्द्रियपरापरज्ञानता/ या दशसु बलेषु स्थित्वा 22404 सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रज्ञाज्ञानता/ इयं {बोधिसत्त्वस्य महासत्त्वस्य} इन्द्रियपरापरज्ञानता/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बुद्धक्षेत्रपरि- 22405 शोधनता/ या सर्वसत्त्वचित्तपरिशोधनता/ इयं {बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} मायोपम- 22406 समाधिः/ यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो 22407 भवति/ अयं {बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णसमापत्तिः/ या {बोधिसत्त्वस्य} महासत्त्वस्य 22408 विपाकजः समाधिर् इयं {बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णसमापत्तिः/} तत्र {कतमो बोधिसत्त्वस्य महासत्त्वस्य} संचिन्त्यात्मभावपरिग्रहः यद् {बोधिसत्त्वो} 22409 महासत्त्वो यथा यथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर् भवति तथा तथा 22410 सञ्चिन्तयात्मभावस परिगृह्णाति/ अयं {बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः/} तत्र कथं {बोधिसत्त्वस्य} महासत्त्वस्यानन्त- 22411 प्रणिधानम्/ यद् {बोधिसत्त्वो} महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथा यथा 22412 प्रणिधिं प्रणिदधाति तथा तथा समृध्यते/ इदं {बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वरुत- 22413 ज्ञानम् यद् {बोधिसत्त्वो} महासत्त्वो निरुक्तिप्रतिसंविदादेवादीनां रुतं प्रतिसंविध्यति/ इयं 22414 {बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्/} तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} परिपूर्णप्रतिभानम्/ यद् {बोधिसत्त्वो} महासत्त्वः प्रतिभानप्रति- 22415 संविदापरिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति/ इदं {बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गर्भाव- 22416 क्रान्तिसम्पत्/ इह {बोधिसत्त्वो} महासत्त्वः सर्वासु जातिषु उपपादुक उपपद्यते/ इयं 22417 {बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} कुलसम्पत्/ यद् {बोधिसत्त्वो} महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मण- 22418 महाशालकुलेषु वा प्रत्याजायते/ इयं {बोधिसत्त्वस्य महासत्त्वस्य कुलसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} गोत्रसम्पत्/ यद् {बोधिसत्त्वो} 22419 महासत्त्वो यस्माद् गोत्रात् पूर्वका बोधिसत्त्वा अभूवंस् तत्र गोत्रे प्रत्याजायते/ 22420 इयं {बोधिसत्त्वस्य महासत्त्वस्य गोत्रसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} परिवारसम्पत्/ यद् {बोधिसत्त्वो} महासत्त्वो बोधौ सत्त्वान् 22421 प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं {बोधिसत्त्वस्य महासत्त्वस्य परिवारसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} जन्मसम्पत्/ 22422 यज् जातमात्र एव {बोधिसत्त्वो} महासत्त्वः सर्वलोकधातून् अवभासेन स्फरति तांश् च 22423 सर्वान् षड् विकारान् कम्पयति/ इयं {बोधिसत्त्वस्य महासत्त्वस्य जन्मसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} अभिनिष्क्रमणसम्पत्/ 22501 यद् {बोधिसत्त्वो} महासत्त्वः प्रव्रजितो ऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धम् अभि- 22502 निष्क्रामति गृहात् इयं {बोधिसत्त्वस्य महासत्त्वस्य अभिनिष्क्रमणसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} बोधिवृक्षव्यूहसम्पत्/ यद् {बोधिसत्त्वस्य} 22503 महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैदूर्यमयो भवति 22504 सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पङ्गन्धो ऽव- 22505 भासश् च अनन्तान् लोकधातून् अवभासेन स्फुरति इयं {बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसम्पत्/} तत्र {कतमा बोधिसत्त्वस्य महासत्त्वस्य} सर्वगुण- 22506 परिपूरिसम्पत्/ या {बोधिसत्त्वस्य} महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरि- 22507 शुद्धिर् इयम् {बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसम्पत्/} 22508 तत्र कथं {बोधिसत्त्वो} महासत्त्वो दशम्यां भूमौ स्थितः संस् तथागत एवेति वक्तव्यः/ 22509 यदा {बोधिसत्त्वस्य} महासत्त्वस्य दश पारमिताः परिपूर्णा भवन्ति यावद् अष्टादशावेणिका 22510 बुद्धधर्माः परिपूर्णा भवन्ति सर्वाकारज्ञताज्ञानञ् च सर्ववासनानुसन्धिक्लेशप्रहाणं 22511 भवति महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति/ एवं हि सुभूते {बोधिसत्त्वो} 22512 महासत्त्वो दशम्याः पुनर् बोधिसत्त्वभूमेः परन् तथागत एवेति वक्तव्यः/ 22513 तत्र कतमा {बोधिसत्त्वस्य} महासत्त्वस्य दशभूमयः/ यद् {बोधिसत्त्वो} महासत्त्व उपायकौशल्येन 22514 सर्वासु पारमितासु चरन् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु शिक्षितो ऽप्रमाणध्यानारूप्य- 22515 समापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् 22516 गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृताविभूमिं श्रावक- 22517 भूमिं प्रत्येकबुधभूमिं बोधिसत्त्वभूमिं {बोधिसत्त्वो} महासत्त्वो ऽतिक्रम्य एता नवभूमीर् अति- 22518 क्रम्य बुद्धभूमौ प्रतिष्ठते इयं {बोधिसत्त्वस्य} महासत्त्वस्य दशमी भूमिर् एवं हि {सुभूते} {बोधिसत्त्वो} 22519 महासत्त्वो महायानसंप्रस्थितो भवति॥ [इति भूमिसम्भारः॥] 22520 यत् पुनः सुभूतिर् एवम् आह/ कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् नि- 22521 र्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन/ तत् कस्य 22522 हेतोः/ तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न 22523 संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उता- 22524 लक्षणौ/ तत् कस्य हेतोः/ न हि सुभूते अलक्षणौ धर्मौ निर्यातौ वा 22601 निर्यातो वा निर्यास्यतो वा धर्मधातोः/ स सुभूते निर्याणम् इच्छेत् तथतायाः 22602 यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद् एवं भूतकोटेर् अचिन्त्यधातोर् आका- 22603 शधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्य स 22604 निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत् रूपशून्यतायाः 22605 स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ एवं 22606 वेदनाशून्यतायाः {{संज्ञाशून्यतायाः संस्कारशून्यतायाः}} विज्ञानशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ न हि 22607 सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न वेदना- 22608 शून्यता {{संज्ञाशून्यता संस्कारशून्यता}} विज्ञानशून्यता त्रैधातुकात् {{निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/}} तत् कस्य 22609 हेतोः/ तथा हि सुभूते रूपं रूपेण शून्यम् 22610 {{वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्याः}}/ चक्षुःशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं श्रोत्रशून्यतायाः {{घ्राणशून्यतायाः जिह्वाशून्यतायाः कायव्यशून्यतायाः}} मनःशून्य- 22611 तायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं रूपशून्यतायाः {{शब्दशून्यतायाः गन्धशून्यतायाः रसशून्यतायाः स्प्रष्टव्यशून्यतायाः}} धर्मशून्यतायाः/ 22612 {{चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाः चक्षुःसंस्पर्शशून्यतायाः श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाः चक्षुःसंस्पर्शवेदयितशून्यतायाः श्रोत्रसंस्पर्शवेदयितशून्यतायाः घ्राणसंस्पर्शवेदयितशून्यतायाः जिह्वासंस्पर्शवेदयितशून्यतायाः कायसंस्पर्शवेदयितशून्यतायाः}} 22613 मनःसंस्पर्शजवेदयितशून्यतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ न हि सुभूते 22614 चक्षुःशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ एवं न श्रोत्रशून्यता {{न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता}} न मनःशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ 22615 {{एवं न रूपशून्यता न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्प्रष्टव्यशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ एवं न चक्षुर्विज्ञानशून्यता न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ एवं न चक्षुःसंस्पर्शशून्यता न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ एवं न चक्षुःसंस्पर्शवेदयितशून्यता न श्रोत्रसंस्पर्शवेदयितशून्यता न घ्राणसंस्पर्शवेदयितशून्यता न जिह्वासंस्पर्शवेदयितशून्यता न कायसंस्पर्शवेदयितशून्यता}} 22616 न मनःसंस्पर्शजवेदयितशून्यता {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि सुभूते चक्षुश् च- 22617 क्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं {{घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं}} 22618 {{रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या}} मनःसंस्पर्शजा वेदना 22619 मनःसंस्पर्शजया वेदनया शून्या/ 22620 स्वप्नस्य स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} विस्तरेण कर्तव्यम्/ एवं मरीच्या मायायाः 22621 प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स 22622 {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ न हि सुभूते स्वप्नस्य स्वभावस् त्रैधातुकान् निर्यास्यति 22623 न सर्वाकारज्ञतायां स्थास्यति/ एवं न मरीच्याः स्वभावः {{न मायायाः स्वभावः न प्रतिश्रुत्कायाः स्वभावः न प्रतिभासस्य स्वभावः न प्रतिबिम्बस्य स्वभावः न गन्धर्वस्य स्वभावः}} न तथा- 22624 गतनिर्मितस्य स्वभावस् त्रैधातुकात् {निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/} तत् कस्य हेतोः/ 22701 तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यः {{मरीचिस्वभावः मरीचिस्वभावेन शून्यः मायास्वभावः मायास्वभावेन शून्यः प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः गन्धर्वस्वभावः गन्धर्वस्वभावेन शून्यः}} तथागतनिर्मित- 22702 स्वभावस् तथागतनिर्मितस्वभावेन शून्यः/ [इति दर्शनमार्गे प्रथमग्राह्यविकल्प- 22703 प्रतिपक्षः॥] 22704 दानपारमितायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं शीलपारमितायाः {{क्षान्तिपारमितायाः वीर्यपारमितायाः ध्यानपारमितायाः}} प्रज्ञापार- 22705 मितायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ तथा हि सुभूते यो दानपारमितायाः 22706 स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ एवं शील{पारमितायाः} क्षान्ति{पारमिताया} वीर्य{पारमिताया} ध्यान{पारमितायाः}/ तथा हि 22707 यः प्रज्ञा{पारमितायाः} स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि {सुभूते} दानपारमिता- 22708 स्वभावो दानपारमितास्वभावेन शून्यः/ 22709 {{शीलपारमितास्वभावो शीलपारमितास्वभावेन शून्यः/ क्षान्तिपारमितास्वभावो क्षान्तिपारमितास्वभावेन शून्यः/ वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः/ ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः/}} 22710 अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां 22711 निर्याणम् इच्छेत्/ तत् कस्य हेतोः/ तथा हि यो ऽध्यात्मशून्यतायाः 22712 स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति/ 22713 तत् कस्य हेतोः/ तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतया 22714 शून्या/ 22715 बहिर्धाशून्यता {{बहिर्धाशून्यतया शून्या}} अध्यात्मबहिर्धाशून्यता {{अध्यात्मबहिर्धाशून्यतया शून्या}} यावत् 22716 अभावस्वभावशून्यता {{अभावस्वभावशून्यतया शून्या}} स्मृत्युपस्थानानि {{स्मृत्युपस्थानैः शून्यानि}} सम्यक्प्रहाणानि {{सम्यक्प्रहाणैर् शून्यानि}} ऋद्धिपादा {{ऋद्धिपादैः शून्याः}} 22717 इन्द्रियाणि {{इन्द्रियैः शून्यानि}} बलानि {{बलैः शून्यानि}} बोध्यङ्गानि {{बोध्यङ्गैः शून्यानि}} मार्गः {{मार्गेण शून्यो}} अप्रमाणध्यानारूप्यसमापत्तयः {{अप्रमाणध्यानारूप्यसमापत्तिभिः शून्याः}} 22718 दशतथागतबलानि {{दशतथागतबलैः शून्यानि}} चतुर्वैशारद्यानि {{चतुर्वैशारद्यैः शून्यानि}} चतस्रः प्रतिसंविदः {{चतसृभिः प्रतिसंविद्भिः शून्याः}} 22719 तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः॥ [इति दर्शनमार्गे 22720 द्वितीयग्राह्यविकल्पप्रतिज्पक्षः॥] 22721 अर्हतः स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ 22722 तत् कस्य हेतोः/ तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति 22723 न सर्वाकारज्ञतायां स्थास्यति/ तत् कस्य हेतोः/ तथा हि सुभूते अर्हत्- 22724 स्वभावो ऽर्हतः स्वभावेन शून्यः/ 22725 {{प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ बोधिसत्त्वस्य महासत्त्वस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/ तथागतस्य स सुभूते निर्याणम् इच्छेत् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/}} स्रोत- 22801 आपत्तिफलस्य स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य 22802 प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} तत् कस्य हेतोः/ तथा हि 22803 सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि 22804 स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः/ एवं सकृदागामि- 22805 फलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येक- 22806 बुद्धत्वस्य यः स्वभावो मार्गज्ञताया यः स्वभावः सर्वाकारज्ञताया यः स्वभावो 22807 न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य हेतोः/ तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञता- 22808 स्वभावेन शून्यः॥ [इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः॥] 22809 नाम्नः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} एवं निमित्तस्य सङ्केतस्य व्यवहारस्य प्रज्ञप्तेः स {सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्/} 22810 तत् कस्य हेतोः/ तथा हि सुभूते यो नाम्नः स्वभावो न स {त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति}/ तत् कस्य 22811 हेतोः/ तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः/ एवं सङ्केतस्य यः 22812 स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति 22813 न सर्वाकारज्ञतायां स्थास्यति/ तत् कस्य हेतोः/ तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्ति- 22814 स्वभावेन शून्यः/ {{अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यो}} 22815 {{अनिरोधस्वभावो ऽनिरोधस्वभावेन शून्यः}} तथा हि अनभिसंस्कारस्वभावो ऽनभि- 22816 संस्कारस्वभावेन शून्यः/ एवं हि सुभूते महायानम्/ न स त्रैधातुकान् निर्यास्यति 22817 न सर्वाकारज्ञतायां स्थास्यति/ अचलितं तद् यानम्॥ [इति दर्शनमार्गे 22818 द्वितीयग्राहकविकल्पप्रतिपक्षः॥] 22819 यत् पुनः सुभूतिर् एवम् आह/ क्व तद् यानं स्थास्यतीति/ न तद् यानं क्वचित् 22901 स्थास्यति/ तत् कस्य हेतोः/ तथा हि {सुभूते} अस्थिताः सर्वधर्माः/ अपि तु {सुभूते} 22902 अस्थानं न स्थानयोगेन तद् यानं स्थास्यति/ तद् यथापि नाम {सुभूते} धर्म- 22903 धातुर् न {स्थितो नास्थितः}/ एवम् एव {सुभूते} तत् महयानं न {स्थितं नास्थितम्}/ तद् यथापि नाम सुभूते 22904 अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न {स्थितो नास्थितः}/ एवम् एव {सुभूते} 22905 तत् महायानं न {स्थितं नास्थितम्}/ तथा हि {सुभूते} धर्मध्तुर् धर्मधातुना शून्यः/ तत् 22906 कस्य हेतोः/ न हि {सुभूते} धर्मधातुस्वभावः स्थितो वा अस्थितो वा/ 22907 तत् कस्य हेतोः/ तथा हि {सुभूते} धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः/ 22908 एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो ऽनभिसंस्कारेण शून्यः/ 22909 तत् कस्य हेतोः/ न हि {सुभूते} अनभिसंस्कारस्वभावः स्थितो वा अस्थितो 22910 वा/ तत् कस्य हेतोः/ तथा हि {सुभूते} अनभिसंस्कारस्वभावो ऽनभिसंस्कार- 22911 स्वभावेन शून्यः/ एवं हि {सुभूते} तद् यानं न क्वचित् स्थास्यति अस्थितम् अस्थानयोगेन 22912 अचाल्ययोगेन// [इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः॥] 22913 यत् पुनः सुभूतिर् एवम् आह/ कस् तेन यानेन निर्यास्यतीति/ न कश्चित् तेन 22914 यानेन निर्यास्यति/ तत् कस्य हेतोः/ तथा हि {सुभूते} यच् च तद् यानं येन च 22915 निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते धर्मा न संविद्यन्ते 22916 एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति/ तत् 22917 कस्य हेतोः/ तथा हि {सुभूते} नात्मा उपलभ्यते न सत्त्वो न जीवो {{न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको}} न 22918 पश्यक उपलभ्यते आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय/ एवं यावत् 22919 पश्यकस्यात्यन्तविशुद्धिताम् उपादाय धर्मधातुर् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवम् अनुत्पादो {{'निरोधो ऽसंक्लेशो ऽव्यवदानम्}} 22920 अनभिसंस्कारो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ स्कन्धधात्वायतनानि {नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय}/ प्रतीत्यसमुत्पादो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ 22921 दानपारमिता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता} 22922 {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ अध्यात्मशून्यता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ 22923 {{यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ सम्यक्प्रहाणानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ ऋद्धिपादा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ इन्द्रियाणि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ बलानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ बोध्यङ्गानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ मार्गः नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अप्रमाणध्यानारूप्यसमापत्तयः नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ दशतथागतबलानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ चतुर्वैशारद्यानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ चतस्रः प्रतिसंविदः नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ अष्टादशावेणिकबुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ बोधिसत्त्वो महासत्त्वो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय/ तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ स्रोतआपत्तिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ सकृदागामिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अनागामिफलो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अर्हत्त्वम् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ प्रत्येकबोधिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ मार्गज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/}} 22924 सर्वाकारज्ञाता {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ प्रमुदिता भूमिर् {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवं विमला प्रभाकरी 23001 अर्चिष्मती सुदुर्जया अभिमुखी दुरङ्गमा अचला साधुमती धर्ममेघा भूमि- 23002 r {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ पूर्वान्तो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ अपरान्तो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ प्रत्युत्पन्नो {नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}/ एवम् अगतिर् {नोपलभ्यते} 23003 गतिर् {नोपलभ्यते}/ स्थितिर् {नोपलभ्यते} च्युतिर् {नोपलभ्यते} उपपत्तिर् {नोपलभ्यते} हानिर् {नोपलभ्यते} ऋद्धिर् {नोपलभ्यते} 23004 अत्यन्तविशुद्धिताम् उपादाय/ 23005 कस्यानुपलब्ध्या {नोपलभ्यते}/ धर्मधातोर् अनुपलब्ध्या {नोपलभ्यते}/ तत् कस्य हेतोः/ 23006 न हि {सुभूते} धर्मधातुर् उपलभ्यते अनुपलब्ध्या नोपलभ्यते/ अनुत्पादस्या- 23007 निरोधस्यासंक्लेशस्य अव्यवदानस्य अनभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते 23008 अभिसंस्कारः/ स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि/ 23009 प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः/ दानपारमिता- 23010 नुपलब्ध्या नोपलभ्यते दानपारमिता 23011 {{शीलपारमितानुपलब्ध्या नोपलभ्यते शीलपारमिता क्षान्तिपारमितानुपलब्ध्या नोपलभ्यते क्षान्तिपारमिता वीर्यपारमितानुपलब्ध्या नोपलभ्यते वीर्यपारमिता ध्यानपारमितानुपलब्ध्या नोपलभ्यते ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मशून्यता बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते अध्यात्मबहिर्धाशून्यता यावत् अभावस्वभावशून्यतानुपलब्ध्या नोपलभ्यते अभावस्वभावशून्यता स्मृत्युपस्थानानुपलब्ध्या नोपलभ्यन्ते स्मृत्युपस्थानानि सम्यक्प्रहाणानुपलब्ध्या नोपलभ्यन्ते सम्यक्प्रहाणानि ऋद्धिपादानुपलब्ध्या नोपलभ्यन्ते ऋद्धिपादाः इन्द्रियानुपलब्ध्या नोपलभ्यन्ते इन्द्रियाणि बलानुपलब्ध्या नोपलभ्यन्ते बलानि बोध्यङ्गानुपलब्ध्या नोपलभ्यते बोध्यङ्गानि मार्गानुपलब्ध्या नोपलभ्यते मार्गः अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या नोपलभ्यन्ते अप्रमाणध्यानारूप्यसमापत्तयः दशतथागतबलानुपलब्ध्या नोपलभ्यन्ते दशतथागतबलानि चतुर्वैशारद्यानुपलब्ध्या नोपलभ्यन्ते चतुर्वैशारद्यानि प्रतिसंविदनुपलब्ध्या नोपलभ्यन्ते चतस्रः प्रतिसंविदः/ बुद्धधर्मानुपलब्ध्या}} 23012 अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते॥ [इति भावनामार्गे द्वितीयग्राह्य- 23013 विकल्पप्रतिपक्षः॥] 23014 स्रोतआपन्नः स्रोतआपन्नानु{पलब्ध्या नोपलभ्यते}/ तत् कस्य हेतोः/ न हि सुभूते स्रोत- 23015 आपन्न उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ एवं सकृदागाम्यनागाम्यर्हन्न् a- 23016 र्हदनु{पलब्ध्या नोपलभ्यते} प्रत्येकबुद्धः प्रत्येकबुद्धानु{पलब्ध्या नोपलभ्यते} यावत् तथागतस् तथागतानु{पलब्ध्या नोपलभ्यते}/ तत् कस्य 23017 हेतोः/ न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय// [इति 23018 भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः॥] 23019 स्रोतआपत्तिफलं स्रोतआपत्तिफलानु{पलब्ध्या नोपलभ्यते}/ एवं सकृदागामिफलम् अना- 23020 गामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानु{पलब्ध्या नोपलभ्यते}/ एवं प्रमुदिता 23021 भूमिर् भूम्यनु{पलब्ध्या नोपलभ्यते} {{विमला प्रभाकरी अर्चिष्मती सुदुर्जया अभिमुखी दुरङ्गमा अचला साधुमती}} 23022 धर्ममेघा भूमिर् भूम्यनु{पलब्ध्या नोपलभ्यते} अत्यन्तविशुद्धिताम् उपादाय/ 23023 पुनर् अपरं सुभूते दशभूमयो भूम्यनु{पलब्ध्या नोपलभ्यते}/ कतमा दश/ शुक्लविदर्शना भूमि- 23024 r गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनुभूमिः वीतरागभूमिः कृताविभूमिः प्रत्येक- 23025 बुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः/ अध्यात्मशून्यतया प्रथमा भूमिर् नोपलभ्यते/ 23101 बहिर्धा{शून्यतया प्रथमा भूमिर् नोपलभ्यते}/ अध्यात्मबहिर्धा{शून्यतया प्रथमा भूमिर् नोपलभ्यते}/ यावद् अभावस्वभाव{शून्यतया प्रथमा भूमिर् नोपलभ्यते}/ यावद् दशमी भूमिः 23102 अध्यात्मशून्यतया दशमी भूमिर् नोपलभ्यते 23103 {{बहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते/ अध्यात्मबहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते/ यावद् अभावस्वभावशून्यतया दशमी भूमिर्}} नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय/ अध्या- 23104 त्मशून्यतया सत्त्वपरिपाको नोपलभ्यते 23105 {{बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते/ अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते/ यावद् अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम्}} उपादाय/ अध्यात्मशून्यतया बुद्धक्षेत्र- 23106 परिशुद्धिर् नोपलभ्यते {{बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते/ अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते/ यावद् अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय}}/ 23107 अध्यात्मशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते 23108 {{बहिर्धाशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते/ अध्यात्मबहिर्धाशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते/ यावद् अभावस्वभावशून्यतया पञ्चचक्षूंषि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय}}/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽनुपलम्भयोगेन सर्व- 23109 धर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति॥ [इति भावनामार्गे द्वितीय- 23110 ग्राहकविकल्पप्रतिपक्षः॥] [इत्य् उक्ता सम्भारप्रतिपत्तिः॥] 23111 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ महायानं महायान- 23112 m इतीदं भगवन्न् उच्यते/ सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति तेनोच्यते 23113 महायानम् इति/ आकाशसमं तद् यानम्/ तद् यथापि नाम भगवन्न् आकाशे 23114 'प्रमेयाणाम् असंख्येयानम् अपरिमाणानां सत्त्वानाम् अवकाशः/ एवम् एव 23115 भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् 23116 अवकाशः/ एवं हि भगवन्न् बोधिसत्त्वस्य महायानम्/ तद् {यथापि नाम भगवन्न्} आकाशस्य 23117 नाप्य् आगमो दृश्यते न निर्गमो न स्थानं दृश्यते/ एवम् {एवास्य भगवन् महायानस्य} {{नाप्य् आगमो दृश्यते न निर्गमो}} न स्थान- 23118 m उपलभ्यते/ तद् {यथापि नाम भगवन्न्} आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उप- 23119 लभ्यते न मध्य उपलभ्यते अध्वसमताम् उपादाय/ एवम् {एवास्य भगवन् महायानस्य} {{नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्वसमताम्}} 23120 उपादाय/ एवम् इदं भगवन् महायानं महायानम् इत्य् उच्यते/ भगवान् आह/ 23121 एवम् एतत् {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् इमाः षड् पारमिता दान- 23201 पारमिता {{शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता}} प्रज्ञापारमिता इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 23202 पुनर् अपरं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधि- 23203 मुखानि शूरंगमः समाधिर् विस्तरेण कार्यः यावद् असङ्गाकाशविमुक्तिनिरुपलेपः 23204 समाधिः/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ पुनर् {अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} यद् उत अध्यात्मशून्यता बहिधाशून्यता 23205 अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्/} पुनर् {अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} यद् उत 23206 चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि {{चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃægamÃrgà चतस्रः प्रतिसंविदश् चत्वारि वैशारद्यानि षडभिज्ञा दशतथागतबलानि}} अष्टादशावेणिका 23207 बुद्धधर्मा इदं {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्/} 23208 यत् पुनः सुभूतिर् एवम् आह/ सदेवमानुषासुरं लोकम् अभिभूय तद् यानं 23209 निर्यास्यतीति/ कतमश् च सदेवमानुषासुरो लोको यद् उत कामधातू 23210 रूपधातुर् आरूप्यधातुः/ सचेत् सुभूते कामधातुस् तथता अवितथता अनन्य- 23211 तथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी 23212 भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय 23213 निरयास्यत्/ यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठपितः सन्दर्शितो '- 23214 यथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं 23215 महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ 23216 {{सचेत् सुभूते रूपधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते आरूप्यधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति}}/ 23217 {{सचेत् सुभूते रूपं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं वेदना संज्ञा संस्काराः/ सचेत् सुभूते विज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते चक्षुः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ सचेत् सुभूते मनः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते मनः कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते रूपं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं शब्दो गन्धो रसः स्प्रष्टव्यम्/ सचेत् सुभूते धर्मः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते धर्मः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते चक्षुर्विज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं/ सचेत् सुभूते मनोविज्ञानं तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं सन्दर्शितम् अयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते चक्ष्ःसंस्पर्शः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं श्रोत्रसंस्पर्शः घ्राणसंस्पर्शः जिह्वासंस्पर्शः कायसंस्पर्शः/ सचेत् सुभूते मनःसंस्पर्शः तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः सन्दर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} 23218 {{सचेत् सुभूते चक्षुःसंस्पर्शजा वेदना तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता सन्दर्शिता 'यथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना/ सचेत् सुभूते मनःसंस्पर्शजा वेदना तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्/ यस्मात् तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता सन्दर्शिता 'यथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति}}/ 23219 सचेत् सुभूते धर्मधातुर् भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषा- 23220 सुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भाव- 23221 s तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ एवं तथता 23222 भूतकोटिः सचेत् सुभूते अचिन्त्यधातुर् भावो भविष्यन् नाभावो {{नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} 23301 {{सचेत् सुभूते दानपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते दानपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते शीलपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते शीलपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते क्षान्तिपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते क्षान्तिपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते वीर्यपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते वीर्यपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते ध्यानपारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते ध्यानपारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते प्रज्ञापारमिता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते प्रज्ञापारमिता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते अध्यात्मशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अध्यात्मशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते बहिर्धाशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते बहिर्धाशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ सचेत् सुभूते अध्यात्मबहिर्धाशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ याबत् सचेत् सुभूते अभावस्वभावशून्यता भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अभावस्वभावशून्यता अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} 23302 {{सचेत् सुभूते स्मृत्युपस्थानानि भावो भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते स्मृत्युपस्थानानि अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति}}/ एवं चत्वारि सम्यकप्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि 23303 पञ्चबलानि सप्त बोध्यङ्गानि/ सचेत् सुभूते ÃryëÂÃÇgamÃrgo भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते ÃryëÂÃÇgamÃrgo ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} 23304 सचेत् सुभूते अप्रमाणध्यानारूप्यसमापत्त्यो भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्त्यो ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} 23305 एवं दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः सचेत् 23306 सुभूते अष्टादशावेणिका बुद्धधर्मा भावः {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा 'भावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} [इति अग्रहता- 23307 निर्याणम्॥] 23308 सचेत् सुभूते गोत्रभूधर्मा भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते गोत्रभूधर्मा 'भावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} सचेत् सुभूते 23309 अष्टमकधर्मा भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते अष्टमकधर्मा 'भावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} एवं स्रोतआपन्नधर्माः सकृदा- 23310 गामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः/ सचेत् 23311 सुभूते बुद्धधर्मा भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते बुद्धधर्मा 'भावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} सचेत् सुभूते गोत्रभूमिर् भावो 23312 {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते गोत्रभूमिर् अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} एवम् अष्टमकः स्रोतआपन्नः सकृदागाम्यनागाम्यर्हत्- 23313 प्रत्येकबुद्धबोधिसत्त्वः/ सचेत् सुभूते बुद्धो भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते बुद्धो ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} सचेत् 23314 सुभूते मानुषासुरलोको भावो {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते मानुषासुरलोको ऽभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} [इति प्रहाणनिर्याणम्॥] 23315 सचेत् सुभूते प्रथमचित्तोत्पादम् उपादाय {बोधिसत्त्वस्य} महासत्त्वस्य यावद् आ बोधि- 23316 मण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावः {{भविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यत्/ यस्मात् तर्हि सुभूते चित्तोत्पादा अभावो न भावस् तस्मात् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/}} 23317 सचेत् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमं ज्ञानं भावो भविष्यन् नाभावो 23318 नैव {बोधिसत्त्वो} महासत्त्वः सर्ववासनानुसन्धिक्लेशान् भावान् विदित्वा सर्वाकारवरो- 23319 पेतं सर्वज्ञज्ञानम् अनुप्राप्नुयात्/ यस्मात् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमं 23401 ज्ञानम् अभावो न भावस् तस्माद् {बोधिसत्त्वो} महासत्त्वः सर्ववासनानुसन्धिक्लेशान् a- 23402 भावान् इति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नोति/ एवं महायानं 23403 सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति/ 23404 सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशत् महापुरुष- 23405 लक्षणानि भावो भविष्यन् नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेव- 23406 मानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत्/ यस्मात् {{सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशत् महापुरुषलक्षणान्य् अभावो न भावस् तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया}} अभि- 23407 भवन्ति/ 23408 सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोक- 23409 धातून् अवभासेनास्फारिष्यत्/ यस्मात् तर्हि {सुभूते} {{तथागतस्यार्हतः सम्यक्संबुद्धस्य अवभासो ऽभावो न भावस्}} {{तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन}} स्फारति/ 23410 सचेत् सुभूते तथागतस्य षष्ठ्यङ्गोपेतः स्वरो भावो भविष्यन् नाभावो नैव 23411 तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेणा- 23412 भिव्यज्ञापयिष्यत्/ यस्मात् तर्हि {{सुभूते तथागतस्य षष्ठ्यङ्गोपेतः स्वरो अभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् लोकधातून् स्वरेण}} अभिविज्ञापयति/ 23413 सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारधर्मचक्रं भावो 23414 भविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत् 23415 अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केन- 23416 चिद् वा पुनर् लोके सह धर्मेण/ यस्मात् तर्हि {{सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारधर्मचक्रम् अभावो न भावो तस्मात् त्रिपरिवर्तद्वादशाकारं धर्मचक्रं अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण}} तथागतेन प्रवर्तितम्/ 23417 सचेत् सुभूते सत्त्वा भावो भविष्यन् नाभावो येषां कृतशस् तथागतेन 23418 धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वास्यत् य- 23419 स्मात् तर्हि {{सत्त्वा अभावो न भावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं तस्मात् ते सत्त्वा अनुपधिशेषनिर्वाणधातौ}} परिनिर्वास्यन्ति॥ [इत्य् अधिगमनिर्याणम् इति त्रिविधम् उद्देश- 23420 निर्याणम्॥] 23421 यत् पुनः सुभूतिर् एवम् आह/ आकाशसमं तद् यानम् इति/ एवम् एतत् 23422 सुभूते एवम् एतत् आकाशसमं तद् यानम्/ यथाकाशस्य न पूर्वा दिक् प्रज्ञायते 23423 न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते एवम् एव 23501 सुभूते तस्य यानस्य न पूर्वा {{दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् यथापि नाम सुभूते 23502 आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न 23503 पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्/ एवम् एव सुभूए 23504 तत् महायानं न दीर्घं {{न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फटिकरजतवर्णम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् यथापि नाम सुभूते 23505 आकाशं नातीतं नानागतं न प्रत्युत्पन्नम्/ एवम् एव सुभूते तत् महायानं 23506 नातीतं {{नानागतं न प्रत्युत्पन्नम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् यथापि नाम सुभूते आकाशस्य न हानिः 23507 न वृद्धिर् एवम् एव सुभूते तस्य महायानस्य न हानिः {{न वृद्धिः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ 23508 तद् {यथापि नाम सुभूते} आकाशस्य न संक्लेशो न व्यवदानम्/ एवम् एव {{सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति/} तद् {यथापि नाम सुभूते} 23509 आकाशस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर् न स्थितेर् अन्यथात्वम्/ 23510 एवम् एव {{सुभूते तस्य महायानस्य नोत्पादो न निरोधो न स्थितिन विष्ठितिर् न स्थितेर् अन्यथात्वम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्/ 23511 एवम् एव {{सुभूते तद् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातम्/ एवम् एव 23512 {{सुभूते तद् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न 23513 प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्/ एवम् एव {{सुभूते तद् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} 23514 आकाशं न विपाको न विपाकधर्मि/ एवम् एव {{सुभूते तद् महायानं न विपाको न विपाकधर्मि/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न काम- 23515 धातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्/ एवम् एव {{सुभूते तद् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ 23516 तद् {यथापि नाम सुभूते} आकाशं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो 23517 न षष्ठो न सप्तमो nëÂamo न नवमो न दशमश् चित्तोत्पादः/ एवम् एव {{सुभूते तद् महायानं न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो nëÂamo न नवमो न दशमश् चित्तोत्पादः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ 23518 तद् {यथापि नाम सुभूते} आकाशे न शुक्लविदर्शनाबूमिर् न गोत्रभूमिर् nëÂamakabhÆmir न दर्शनभूमिर् न 23519 तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिः/ एवम् एव {{सुभूते तस्मिन् महायाने न शुक्लविदर्शनाबूमिर् न गोत्रभूमिर् nëÂamakabhÆmir न दर्शनभूमिर् न तनुभूमिर् न वीतरागभूमिर् न कृताविभूमिः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशे न 23520 स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं 23521 न बुद्धत्वम्/ एवम् एव {{सुभूते तस्मिन् महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशे न श्रावकभूमिर् न प्रत्येकबुद्ध- 23522 भूमिर् न सम्यक्संबुद्धभूमिः/ एवम् एव {{सुभूते तस्मिन् महायाने न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न रूपि नारूपि 23601 न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्/ एवम् एव 23602 {{सुभूते तद् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा 23603 न शान्तं नाशान्तं/ एवम् एव {{सुभूते तद् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न शून्यं नाशून्यं न 23604 निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्/ एवम् एव {{सुभूते तद् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितम्/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं 23605 न विविक्तं नाविविक्तं नालोको नान्धकारः/ एवम् एव {{सुभूते तद् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं 23606 न लभ्यते नोपलभ्यते/ एवम् एव {{सुभूते तद् महायानं न लभ्यते नोपलभ्यते/}} {तेनोच्यते आकाशसमं तद् यानम् इति}/ तद् {यथापि नाम सुभूते} आकाशं न प्रव्याहारो 23607 नाप्रव्याहारः/ एवम् एव {{सुभूते तद् महायानं न प्रव्याहारो नाप्रव्याहारः/}} {तेनोच्यते आकाशसमं तद् यानम् इति}॥ [इति समतानिर्याणम्॥] 23608 यत् पुनः सुभूतिर् एवम् आह/ यथाकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां 23609 सत्त्वानाम् अवकाशः/ एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरि- 23610 माणानां सत्त्वानाम् अवकाश इति/ एवम् एतत् सुभूते एवम् एतत्/ यथा 23611 {{आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम्}} अवकाश इति/ तत् कस्य हेतोः/ 23612 सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या/ आकाशासत्तया महा- 23613 यानासत्ता वेदितव्या/ अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेया- 23614 णाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि 23615 सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते/ 23616 पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया 23617 महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासत्ता वेदितव्या/ एवं 23618 हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}}/ तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च 23619 महायानं यच् चाप्रमेयं सर्वम् एवं नोपलभ्यते/ 23620 पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता 23621 {{वेदितव्या आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया असंख्येयासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एवं}} नोपलभ्यते/ 23701 पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या तथागतासत्तयां 23702 {{अपरिमाणासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एवं नोपलभ्यते}}/ 23703 पुनर् अपरं {{सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या आकाशासत्तया}} महायानासत्ता 23704 वेदितव्या/ महायानासत्तया असंस्कृतासत्ता वेदितव्या असंस्कृतासत्तयाप्रमेया- 23705 सत्ता वेदितव्या अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या असंख्येयासत्तया 23706 अपरिमाणासत्ता वेदितव्या अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं 23707 हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/}} तत् कस्य हेतोः/ तथा हि सुभूते ये च सत्त्वा यश् च 23708 तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं 23709 यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ 23710 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानव- 23711 कारकवेदकजानकपश्यकासत्ता वेदितव्या/ जानकपश्यकासत्तया भूतकोट्यसत्ता 23712 वेदितव्या/ भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ 23713 अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि {सुभूते} तस्मिन् 23714 {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/}} तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च 23715 भूतकोटिः यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ 23716 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदि- 23717 तव्या/ यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या/ अचिन्त्य- 23718 धात्वसत्तया रूपस्कन्धासत्ता वेदितव्या/ रूपस्कन्धासत्तया वेदना- 23719 {{स्कन्धासत्ता वेदितव्या/ वेदनास्कन्धसत्तया संज्ञास्कन्धासत्ता वेदितव्या/ संज्ञास्कन्धासत्तया संस्कारस्कन्धासत्ता वेदितव्या/ संस्कारस्कन्धासत्तया}} विज्ञानस्कन्धासत्ता वेदितव्या/ विज्ञानस्कन्धासत्तया आकाशासत्ता 23720 वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्र- 23721 मेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयारिमाणासत्तया 23722 सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् {{महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/}} तत् कस्य हेतोः/ 23723 तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ 23801 पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ 23802 यावज् जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या/ चक्षुरसत्तया श्रोत्रघ्राण- 23803 जिह्वाकायमनो ऽसत्ता वेदितव्या/ मनो ऽसत्तया आकाशासत्ता वेदितव्या/ 23804 आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येया- 23805 परिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता 23806 वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां 23807 सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये 23808 च सर्वधर्माः सर्व एते नोपलभ्यन्ते/ 23809 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} 23810 दानपारमितासत्ता वेदितव्या दानपारमितासत्तया शील{{पारमितासत्ता वेदितव्या शीलपारमितासत्तया}} क्षान्ति{{पारमितासत्ता वेदितव्या क्षान्तिपारमितासत्तया}} वीर्य{{पारमितासत्ता वेदितव्या वीर्यपारमितासत्तया}} 23811 ध्यान{{पारमितासत्ता वेदितव्या ध्यानपारमितासत्तया}} प्रज्ञापारमितासत्ता वेदितव्या/ प्रज्ञापारमितासत्तया आकाशासत्ता 23812 {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23813 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} 23814 अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभाव- 23815 शून्यतासत्ता वेदितव्या/ अभावस्वभावशून्यतासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23816 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} 23817 स्मृत्युपस्थानासत्ता वेदितव्या स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता 23818 वेदितव्या सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या/ 23819 {{ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या इन्द्रियासत्तया बलासत्ता वेदितव्या बलासत्तया बोध्यङ्गासत्ता वेदितव्या बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या मार्गासत्तया वैशारद्यासत्ता वेदितव्या वैशारद्यासत्तया प्रतिसंविदासत्ता वेदितव्या प्रतिसंविदासत्तया पारमितासत्ता वेदितव्या पारमितासत्तया तथागतबलासत्ता वेदितव्या तथागतबलासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या}} 23820 आवेणिकबुद्धधर्मासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23821 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} गोत्रभूम्यसत्ता वेदितव्या/ गोत्रभूम्यसत्तया 23822 अष्टमकभूम्यसत्ता वेदितव्या 23823 {{अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या दर्शनभूम्यसत्तया तनुभूम्यसत्ता वेदितव्या तनुभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या}} कृताविभूम्यसत्तया 23824 आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23901 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} स्रोतआपन्नासत्ता वेदितव्या स्रोतआपन्ना- 23902 सत्तया सकृदागाम्यसत्ता वेदितव्या {{सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या अनागाम्यसत्तया अर्हदसत्ता वेदितव्या अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या}} 23903 प्रत्येकबुद्धासत्तया आकाशासत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23904 पुनर् अपरं {{सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या/ यावज् जानकपश्यकासत्तया}} श्रावकयानासत्ता वेदितव्या श्रावकयानासत्तया 23905 प्रत्येकबुद्धयानासत्ता वेदितव्या प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या 23906 तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या/ सर्वाकारज्ञतासत्तया आकाशा- 23907 सत्ता {{वेदितव्या/ आकाशासत्तया महायानासत्ता वेदितव्या/ महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या/ अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या/ एवं हि सुभूते तस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः/ तत् कस्य हेतोः/ तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते/}} 23908 तद् यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरि- 23909 माणानां सत्त्वानाम् अवकाशः/ एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}/ तद् 23910 यथापि नाम सुभूते आकाशे {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}/ एवम् एव सुभूते तस्मिन् महायाने {अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः}॥ 23911 [इति सत्त्वार्थनिर्याणम्॥] 23912 यद् अपि सुभूतिर् एवम् आह/ नापि तस्य महायानस्य आगतिर् दृश्यते नापि 23913 गतिर् न स्थानं दृश्यत इति/ एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते 23914 नापि गतिर् न स्थानं दृश्यते/ तत् कस्य हेतोः/ अचला हि सुभूते सर्वधर्मास् ते 23915 न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति/ तत् कस्य 23916 हेतोः/ न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न 23917 क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य 23918 प्रकृतिः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ 23919 {{न हि सुभूते रूपस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ न हि सुभूते रूपस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचित् तिष्ठति/ न हि सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ वेदनायाः संज्ञायाः संस्काराणाम्/ न हि सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति न क्वचित् तिष्ठति}}/ न सुभूते चक्षुषः 23920 प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न 23921 क्वचित् तिष्ठति/ एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते 23922 मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् 23923 गच्छति न क्वचित् तिष्ठति/ {{न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न अब्धातोर् न तेजोधातोर् न वायुधातोर्}} 23924 {{न सुभूते आकाशधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ {{न सुभूते धर्मधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न तथताया न भूतकोटेर् न सुभूते अचिन्त्य-}} 24001 {{धातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ {{न सुभूते दानपारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न शीलपारमितायाः न क्षान्तिपारमितायाः न वीर्यपारमितायाः न ध्यानपारमितायाः न सुभूते प्रज्ञापारमितायाः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ न सुभूते स्मृत्युपस्थानानां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां न इन्द्रियाणां न बलानां न बोध्यङ्गानां न सुभूते मार्गस्य प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ 24002 {{न सुभूते अप्रमाणध्यानारूप्यसमापत्तीनां प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ एवं न तथागतबलानां न वैशारद्यानां न प्रतिसंविदां न सुभूते अष्टादशावेणिकानां बुद्धधर्मानां न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}/ 24003 {{न सुभूते बोधेः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ न सुभूते असंस्कृतस्य न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति}}॥ [इत्य् अनाभोगनिर्याणम्॥] 24004 यद् अपि तत् सुभूतिर् एवम् आह/ नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त 24005 {उपलभ्यते} मध्य {उपलभ्यते} त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य् u- 24006 च्यते/ एवम् एतत् सुभूते एवम् एतत्/ नास्य यानस्य पूर्वान्त {उपलभ्यते} 24007 {{नापरान्त उपलभ्यते मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मात् महायानं महायानम् इत्य्}} उच्यते/ तत् कस्य हेतोः/ तथा हि सुभूते अतीतो ऽध्वा- 24008 तीतेनाध्वना शून्यः/ अनागतो ऽध्वा अनागतेनाध्वना शून्यः/ प्रत्युत्- 24009 पन्नो ऽध्वा प्रत्युत्पन्नेनाध्वना शून्यः/ त्र्यध्वसमता त्र्यध्वसमतया शून्या/ 24010 महायानं महायानेन शून्यम् बोधिसत्त्वो बोधिसत्त्वेन शून्यः/ न सुभूते 24011 शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा ष वा सप्त वा अष्ट वा 24012 नव वा दश वा तस्मात् त्र्यध्वसम्तया समम् इदं यानं {बोधिसत्त्वस्य} महासत्त्वस्य 24013 नापि तत्र समम् उपलभ्यते न विषमं नापि तत्र वा राग उपलभ्यते न विरागः/ 24014 न दोष {उपलभ्यते} नादोषः/ न मोह {उपलभ्यते} नामोहः/ न नाम {उपलभ्यते} नानाम/ यावन् न 24015 कुशलम् {उपलभ्यते} नाकुशलम्/ न सास्रवम् {उपलभ्यते} नानास्रवम्/ न सावद्यम् {उपलभ्यते} नानवद्यम्/ 24016 न क्लेश {उपलभ्यते} नाक्लेशः/ न क्लेशक्षय {उपलभ्यते} नाक्लेशक्षयः/ न लौकिकम् {उपलभ्यते} न 24017 लोकोत्तरम्/ न संक्लेश {उपलभ्यते} न व्यवदानम्/ न संसार {उपलभ्यते} न निर्वाणम्/ 24018 नाप्य् अत्र नित्यम् {उपलभ्यते} नानित्यम्/ न सुखम् {उपलभ्यते} न दुःखम्/ नात्मा {उपलभ्यते} नानात्मा/ 24019 न शान्तम् {उपलभ्यते} नाशान्तम्/ न कामधातुर् {उपलभ्यते} न कामधातुसमतिक्रमः/ न रूप- 24020 धातुर् {उपलभ्यते} न रूपधातु{समैक्रमः}/ नारूप्यधातुर् {उपलभ्यते} नारूप्यधातु{समैक्रमः}/ तत् कस्य 24021 हेतोः/ तथा हि तस्य स्वभावो नोपलभ्यते अतीतं सुभूते रूपम् अतीतेन रूपेण 24022 शून्यम्/ {{अनागतं रूपम् अनागतेन रूपेण शून्यम्/ प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यं}}/ एवम् अतीता वेदना 24023 संज्ञा संस्काराः/ अतीतं विज्ञानम् अतीतेन विज्ञानेन शून्यम्/ 24024 {{अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यम्/ प्रत्युत्पन्नं विज्ञानम् प्रत्युत्पन्नेन विज्ञानेन शून्यम्/}}/ तत् कस्य हेतोः/ न शून्यतायाम् अतीतं रूपम् उप- 24101 लभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते कुतः पुनः शून्यतायाम् अतीतं 24102 रूपम् उपलप्स्यते/ न शून्यतायाम् अतीता वेदना उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} 24103 अतीता वेदना उपलप्स्यते/ 24104 {{न शून्यतायाम् अतीता संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीता संज्ञा उपलप्स्यते/ न शून्यतायाम् अतीताः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीताः संस्कारा उपलप्स्यते/ न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां अतीतं विज्ञानम् उपलप्स्यते}}/ एवं न शून्यतायाम् अनागतं रूपं वेदनासंज्ञासंस्कारा व्ज्ञानम् उपलभ्यते/ 24105 न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} प्रत्युत्पन्नं रूपम् उपलप्स्यते/ 24106 {{न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलप्स्यते/ न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}/ न शून्यतायाम् अतीतानागत- 24107 प्रत्युत्पन्नं रूपम् उपलभ्यते/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते}/ {कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते/ 24108 न शून्यतायाम् 24109 {{अतीतानागतप्रत्युत्पन्ना वेदना उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना संज्ञा उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायां} अतीतानागतप्रत्युत्पन्नाः संस्कारा उपलप्स्यते/ न शून्य्तायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलभ्यते/ शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते/ कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं विज्ञानम् उपलप्स्यते}}/ {शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते} {कुतः पुनः शून्यतायां}/ 24110 पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते/ अपरान्ततो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}/ 24111 प्रत्युत्पन्नतो ऽपि {सुभूते} दान{पारमिता नोपलभ्यते}/ अध्वसमतया दान{पारमिता नोपलभ्यते}/ न {सुभूते} अध्वसमताया- 24112 m अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते/ कुतः पुनः समताया- 24113 m अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते/ एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् a- 24114 ध्वसु शील{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} क्षान्ति{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} वीर्य{पारमिता नोपलभ्यते}/ {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} ध्यान{पारमिता नोपलभ्यते}/ पूर्वान्ततः {सुभूते} 24115 प्रज्ञा{पारमिता नोपलभ्यते} {{अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते/ प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते/ अध्वसमतया प्रज्ञापारमिता नोपलभ्यते/ न सुभूते अध्वसमतायाम् अतीताध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते/ कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना}} प्रज्ञापारमितोपलप्स्यते/ 24116 पुनर् अपरं सुभूते {पूर्वान्तापरान्तमध्येषु} स्मृत्युपस्थानानि नोपलभ्यन्ते/ त्र्यध्वसमतायां 24117 स्मृत्युपस्थानानि नोपलभ्यन्ते/ न {सुभूते} समतायाम् अतीतानागतप्रत्युत्पन्ना 24118 'ध्वान उपलभ्यन्ते/ समतैव समतायां नोपलभ्यते/ कुतः पुनः समतायाम् अती- 24201 तानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते/ एवं सम्यकप्रहाणानि 24202 {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} {नोपलभ्यन्ते}/ ऋद्धिपादाः {पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु} {नोपलभ्यन्ते}/ 24203 {{इन्द्रियाणि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ बलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ बोध्यङ्गानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ मार्गः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यते/ अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ तथागतबलानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ वैशारद्यानि पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/ प्रतिसंविदः पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु नोपलभ्यन्ते/}} कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना 24204 अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते/ 24205 पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते अपरान्ततः {पृथग्जनो नोपलभ्यते}/ प्रत्युत्- 24206 पन्नतः {पृथग्जनो नोपलभ्यते}/ त्र्यध्वसमतया {पृथग्जनो नोपलभ्यते}/ तत् कस्य हेतोः/ सत्त्वानुपलधिताम् उपा- 24207 दाय/ एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः/ पूर्वान्ततः {तथागतो नोपलभ्यते}/ अपरान्ततः {तथागतो नोपलभ्यते}/ 24208 मध्यतः {तथागतो नोपलभ्यते}/ त्र्यध्वसमतया {तथागतो नोपलभ्यते}/ तत् कस्य हेतोः/ सत्त्वानुपलब्धिताम् उपा- 24209 दाय/ एवं हि {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु 24210 शिक्षित्वा सर्वाकारज्ञता परिपूरैतव्या/ इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य त्र्यध्व- 24211 समतया महायानम्/ अत्र स्थितो {बोधिसत्त्वो} महासत्त्वः सदेवमानुषासुरं लोकम् अभि- 24212 भवन् सर्वाकारज्ञतायां निर्यास्यति॥ [इत्य् अन्तनिर्याणम्॥] 24213 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ साधु साधु भगवन् 24214 subhëitam इदं भगवतो {बोधिसत्त्वानां} महासत्त्वानां महायानम्/ अत्र भगवन् महायाने 24215 शिक्षमाणैर् अतीते ऽध्वनि {बोधिसत्त्वैर्} महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता/ अनागता अपि 24216 {बोधिसत्त्वा} महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति/ 24217 ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु {बोधिसत्त्वा} महासत्त्वाः प्रत्युत्पन्ना- 24218 s ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति/ तस्मात् तर्हि 24219 भगवन् महायानम् इदं {बोधिसत्त्वानां} महासत्त्वानां यद् उत त्र्यध्वसमतानाम्/ अथ 24220 खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ एवम् एतत् सुभूते एवम् एतत्/ अत्र 24221 महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना {बोधिसत्त्वा} महासत्त्वाः सर्वाकारज्ञता- 24222 m अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च/ 24223 अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्/ अयं भगवन् 24301 सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टाअव्यं 24302 मन्येत/ 24303 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ मा हैवाहं भगवन् प्रज्ञा- 24304 पारमितां व्यतिक्रम्य महायानम् उपदिशामि/ 24305 भगवान् आह/ न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि/ 24306 तत् कस्य हेतोः/ तथा हि सुभूते ये केचित् कुशला बोधिपक्षा 24307 धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्ध- 24308 धर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति/ 24309 सुभूतिर् आह/ कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः 24310 {{वा प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति/ 24311 भगवान् आह/ तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि 24312 चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि 24313 ÃryëÂÃÇgamÃrgÃ÷/ शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् a- 24314 प्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः/ दान{पारमिता} 24315 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}/ दश तथागत- 24316 बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महा- 24317 करुणा अष्टादशावेणिका बुद्धधर्माः/ असंप्रमुषितधर्मता सदो- 24318 पेक्षाविहारिता/ इमे {सुभूते} कुशला बोधिपक्षा धर्माः श्रावकधर्माः 24319 प्रत्येकबुद्धधर्माः {{बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं}} गच्छन्ति/ 24320 यच् च {सुभूते} महायानं या च ध्यान{पारमिता} या च वीर्य{पारमिता} या च 24321 क्षान्ति{पारमिता} या च शील{पारमिता} या च दान{पारमिता} यच् च रूपं या च वेदना या च 24322 संज्ञा ये च संस्कारा यच् च विज्ञानं यच् च चक्षुर् यच् च श्रोत्रं 24323 {{यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपंं यश् च शब्दो यश् च गन्धो यश् च रसो यच् च स्प्रष्टव्यं यश् च धर्मो यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजा वेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदना या च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना}} 24324 {{यानि च चत्वारि स्मृत्युपस्थानानि यानि च चत्वारि सम्यक्प्रहाणानि ये च चत्वार ऋद्धिपादाः यानि च पञ्चेन्द्रियाणि यानि च पञ्च बलानि यानि च सप्त बोध्यङ्गानि यश् च ÃryëÂÃÇga-}} 24325 मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि 24401 च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च 24402 शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो 24403 यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या 24404 चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च 24405 यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च 24406 यावद् अष्टादशावेणिका बुद्धधर्मा यश् च तथागतप्रवेदितो धर्मविनयो यश् च धर्मधातु- 24407 r या च तथता या च भूतकोटिः यश् चाचिन्त्यधातुर् यच् च निर्वाणम् सर्व एते धर्मा न 24408 संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ 24409 अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि/ 24410 तत् कस्य हेतोः/ न हि सुभूते अन्यत् महायानम् अन्या प्रज्ञापारमिता अन्या 24411 ध्यान{पारमिता} {{अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता}} अन्या दान{पारमिता}/ इति हि महायानञ् च प्रज्ञा{पारमिता} ध्यानवीर्य- 24412 क्षान्तिशीलदान{पारमिता} चाद्वयम् एतद् अद्वैधीकारं न सुभूते अन्यत् महायानं अन्यानि 24413 स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारम्/ 24414 एवं नान्यत् {{महायानं अन्यानि सम्यक्प्रहाणानि इति हि महायानं सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये ऋद्धिपादा इति हि महायानम् ऋद्धिपादाः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि इन्द्रियानि इति हि महायानम् इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि बलानि इति हि महायानम् बलानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि बोध्यङ्गानि इति हि महायानम् बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये मार्गा इति हि महायानम् मार्गाः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि अप्रमाणध्यानानि इति हि महायानम् अप्रमाणध्यानानि चाद्वयम् एतद् अद्वैधीकारम्/}} 24415 {{नान्यत् महायानं अन्या आरूप्यसमापत्तयः इति हि महायानम् आरूप्यसमापत्तयः चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि दशबलानि इति हि महायानम् दशबलानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्यानि वैशारद्यानि इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्याः प्रतिसंविदाः इति हि महायानम् वैशारद्यानि चाद्वयम् एतद् अद्वैधीकारम्/ नान्यत् महायानं अन्ये अष्टादशावेणिका बुद्धधर्मा इति हि महायानम् अष्टादशावेणिका बुद्धधर्मा चाद्वयम् एतद् अद्वैधीकारम्/}} 24416 अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि॥ 24417 [इति प्राप्तिनिर्याणम्॥] 24418 सुभूतिर् आह/ अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति/ 24419 अपरान्ततो {बोधिसत्त्वो नोपैति}/ मध्यतो {बोधिसत्त्वो नोपैति}/ रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता 24420 वेदितव्या/ एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता 24421 वेदितव्या/ रूपं बोधिसत्त्व इति/ एवम् अपि न विद्यते नोपलभ्यते/ एवं 24422 {वेदनासंज्ञासंस्काराः} विज्ञानं बोधिसत्त्व इति/ एवम् अपि न विद्यते नोपलभ्यते/ एवं हि 24423 भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् 24424 कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि/ 24501 अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/ यथा आत्मा 24502 आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा/ एवम् अभावस्वभावानां 24503 धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्/ एवं कतमे ते {वेदनासंज्ञासंस्काराः} कतम्त् तद् वि- 24504 ज्ञानं यद् अनभिनिवृत्तम्/ ये चानभिनिवृत्ता न ते {वेदनासंज्ञासंस्काराः}/ यच् चानभिनिवृत्तं न 24505 तद् विज्ञानम् तत् किं अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अवव- 24506 दिष्याम्य् अनुशासिष्यामि/ न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो 24507 बोधाय चरेत्/ सचेद् एवं निर्दिश्यमाने {बोधिसत्त्वस्य} महासत्त्वस्य चित्तं नावलीयते 24508 न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न 24509 सन्त्रासम् आपद्यते चरति {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम्/ 24510 शारिपुत्र आह/ केन कारणेनायुष्मन् सुभूते एवं वदसि पूर्वान्ततो बोधि- 24511 सत्त्वो नोपैति {{अपरान्ततो बोधिसत्त्वो नोपैति/ मध्यतो बोधिसत्त्वो नोपैति}}/ {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपापर्यन्ततया बोधि- 24512 सत्त्वापर्यन्तता वेदितव्या {{एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या/}} {केन कारणेनायुष्मन् सुभूते एवं वदसि} रूपं बोधिसत्त्व 24513 इति/ एवम् अपि न विद्यते {{नोपलभ्यते/ एवं वेदनासंज्ञासंस्काराः विज्ञानं बोधिसत्त्व इति/ एवम् अपि न विद्यते नोपलभ्यते/ एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि/}} {केन कारणेनायुष्मन् सुभूते एवं वदसि} यावद् एव 24514 नामधेयमात्रम् एतत् {{यद् उत बोधिसत्त्व इति/ यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा/ एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्/ एवं कतमे ते वेदनासंज्ञासंस्काराः कतम्त् तद् विज्ञानं यद् अनभिनिवृत्तम्/ ये चानभिनिवृत्ता न ते वेदनासंज्ञासंस्काराः/ यच् चानभिनिवृत्तं न तद् विज्ञानम् तत् किं अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य्}} अनुशासिष्यामि/ 24515 {केन कारणेनायुष्मन् सुभूते एवं वदसि} न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्/ {केन कारणेनायुष्मन् सुभूते एवं वदसि} स- 24516 चेद् एवम् उपदिष्यमाने {{बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न सन्त्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्/}} 24517 सुभूतिर् आह/ सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो 24518 नोपैति/ सत्त्वशून्यतया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}/ सत्त्वविविक्ततया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}/ सत्त्वास्वभाव- 24519 तया {आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति}/ एवम् अपरान्ततो मध्यतश् च वक्तव्यम्/ तत् कस्य हेतोः/ सत्त्वासत्तया 24520 शून्यताविविक्ततास्वभावतापूर्वान्तादीनाम् अनुपलब्धेः/ न चान्यत्र सत्त्वा- 24601 सत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि 24602 या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारम्/ रूपासत्तया 24603 पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ रूपशून्यतया रूपविविक्ततया 24604 रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ एवं 24605 {{वेदना संज्ञा संस्काराः/ विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/}} 24606 एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्त- 24607 मध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्/ 24608 {{दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता/ प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/}} 24609 तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञा- 24610 पारमितासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् u- 24611 पलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता 24612 अन्या अस्वभावता अन्यो बोधिसत्त्वः अन्या दानपारमिता {{अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता}} 24613 अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि/ इति ह्य् आयुष्मन् 24614 शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च ष पारमिता यश् च बोधिसत्त्वो 24615 यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ एवं ह्य् आयुष्मन् शारि- 24616 पुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ अध्यात्मशून्यतासत्तया शून्य- 24617 तया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति/ 24618 एवं यावद् अभावस्वभावशून्यतासत्तया {{विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो}} 24619 नोपैति/ 24620 तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां 24621 विविक्ततायाम् अस्वभावतायां च अभावस्वभावशून्यतासत्तायां शून्यतायां 24622 विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारि- 24623 पुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता 24624 अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/ इति ह्य् आयुष्मन् शारिपुत्र 24701 या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभाव- 24702 स्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो 24703 यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारि- 24704 पुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ 24705 पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तया शून्यतया विविक्ततया 24706 अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ 24707 {{सम्यक्प्रहाणासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ ऋद्धिपादानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ इन्द्रियासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ बलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ बोध्यङ्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ मार्गासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ अप्रमाणध्यानारूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ अप्रमाणध्यानासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ आरूप्यसमापत्त्यसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ तथागतबलासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ वैशारद्यासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ प्रतिसंविदसत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ बुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/}} 24708 {{तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तयां शून्यतायां विविक्ततायाम् अस्वभावतायां च बुद्धधर्मासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/ इति ह्य् आयुष्मन् शारिपुत्र यानि च स्मृत्युपस्थानान्य् असत्ता शून्यता विविक्तता अस्वभावता यावद् बुद्धधर्मा असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि}} सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्ता- 24709 परान्तमध्येषु बोधिसत्त्वो नोपैति/ 24710 पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया 24711 धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटि- 24712 विविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ 24713 तत् कस्य हेतोः/ न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां 24714 {{शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/}} 24715 {{इति ह्य् आयुष्मन् शारिपुत्र ये च समाधयः असत्ता शून्यता विविक्तता अस्वभावता यावद् भूतकोटिर् असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति}}/ 24716 पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभाव- 24717 तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ प्रत्येकबुद्धासत्तया बोधि- 24718 सत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभाव- 24719 तया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति/ तत् कस्य हेतोः/ न 24720 {{ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां यावद् सर्वज्ञतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते/ न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि/}} 24721 {{इति ह्य् आयुष्मन् शारिपुत्र यश् च श्रावको ऽसत्ता शून्यता विविक्तता अस्वभावता यावद् सर्वज्ञता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्/ अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति}}॥ [इति प्राप्तिनिर्याणप्राप्यप्रतिषेधः॥] 24722 यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि केन कारणेन रूपापर्यन्ततया 24723 बोधिसत्त्वापर्यन्तता वेदितव्या/ वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया 24724 बोधिसत्त्वापर्यन्तता वेदितव्येति/ रूपम् आयुष्मन् {शारिपुत्र} आकशसमम्/ {वेदनासंज्ञासंस्काराः} 24725 आकाशसमम् विज्ञानम् आयुष्मन् {शारिपुत्र} आकाशसमम्/ तत् कस्य हेतोः/ तद् 24801 यथापि नाम आयुष्मन् {शारिपुत्र} यथा आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त 24802 {उपलभ्यते} न मध्य {उपलभ्यते} अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते एव- 24803 m एवायुष्मन् {शारिपुत्र} रूपस्य नैव पूर्वान्त {उपलभ्यते} नापरान्त {उपलभ्यते} न मध्यम् {उपलभ्यते}/ तत् 24804 कस्य हेतोः/ रूपशून्यताम् उपादाय/ न च शून्यतायाः पूर्वान्तो वा अपरान्तो 24805 वा मध्यं नोपलभ्यते/ वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य नैव पूर्वान्त 24806 {उपलभ्यते} नापरान्त {उपलभ्यते} मध्यम् {उपलभ्यते}/ तत् कस्य हेतोः/ विज्ञानशून्यताम् उपादाय/ 24807 न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते/ शून्यतेति च 24808 व्यवह्रियते/ अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वा- 24809 पर्यन्तता वेदितव्या/ {वेदना संज्ञा संस्काराः/} विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या/ 24810 एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु यावज् जरामरणशोक- 24811 परिदेवदुःखदौर्मनस्योपायासेषु/ स्मृत्युपस्थानानि {{सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः अष्टादशावेणिका}} बुद्धधर्मा आयुष्मन् 24812 {शारिपुत्र} आकाशसमाः/ तत् कस्य हेतोः/ तद् यथापि नामायुष्मन् {शारिपुत्र} 24813 आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाश- 24814 m इति च व्यवह्रियते एवम् एवायुष्मन् {शारिपुत्र} बुद्धधर्माणां नादिर् नान्तो न मध्य- 24815 m उपलभ्यते/ बुद्धधर्मशून्यताम् उपादाय/ न च शून्यतायाः पूर्वान्तो वा अपरान्तो 24816 वा मध्यं नोपलभ्यते/ अनेआयुष्मन् {शारिपुत्र} पर्यायेण बुद्धधर्मापर्यन्ततया 24817 बोधिसत्त्वापर्यन्तता वेदितव्या/ 24818 यत् पुनर् आयुष्मन् {शारिपुत्र} एवं वदसि/ केन कारणेन रूपं बोधिसत्त्वैत्य् एव- 24819 m अपि न विद्यते नोपलभ्यते/ {वेदना संज्ञा संस्कारा} विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न 24820 {विद्यते नोपलभ्यते} इति/ रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यम् {वेदनासंज्ञासंस्कारा} विज्ञानम् आयुष्मन् 24821 {शारिपुत्र} विज्ञानेन शून्यम्/ तत् कस्य हेतोः/ न ह्य् आयुष्मन् {शारिपुत्र} शून्यतायां रूपं 24822 संविद्यते/ नापि शून्यतायां बोधिसत्त्वः संविद्यते/ {वेदना संज्ञा संस्काराः}/ न शून्यतायां 24901 विज्ञानं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते/ अनेनायुष्मन् शारिपुत्र 24902 पर्यायेण रूपं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}/ {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति 24903 एवम् अपि न {विद्यते नोपलभ्यते}/ 24904 पुनर् अपरम् आयुष्मन् {शारिपुत्र} दानपारमिता दानपारमितया शून्या {{शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या}} 24905 प्रज्ञापारमिता प्रज्ञापारमितया शून्या/ तत् कस्य हेतोः/ न हि शून्यतायां 24906 दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते एवं शील{पारमिता} {{क्षान्तिपारमिता वीर्यपारमिता}} 24907 ध्यान{पारमिता}/ न शून्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो 24908 विद्यते/ अध्यात्मशून्यता {आयुष्मन्} {शारिपुत्र} अध्यात्मशून्यतया शून्या एवं यावद् a- 24909 भावस्वभावशून्यता अभावस्वभावशून्यतया शून्या/ स्मृत्युपस्थानानि 24910 स्मृत्युपस्थानैः शून्यानि एवं सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशा- 24911 वेणिका बुद्धधर्मा अष्टादशावेणिकैः बुद्धधर्मैः शून्या/ धर्मधातुर् धर्मधातुना शून्यः 24912 समाधिः समाधिना शून्यः {{धारणीमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या}} 24913 {{मार्गज्ञता मार्गज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं}}/ 24914 श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन 24915 तथागतः शून्यः/ तत् कस्य हेतोः/ न हि शून्यतायां तथागतो विद्यते न 24916 शून्यतायां बोधिसत्त्वो विद्यते/ अनेनायु{ष्मन्} {शारिपुत्र} पर्यायेण रूपं बोधिसत्त्व 24917 इति एवम् अपि न {विद्यते नोपलभ्यते}/ {वेदना संज्ञा संस्काराः} विज्ञानं बोधिसत्त्व इति एवम् अपि न {विद्यते नोपलभ्यते}/ 24918 यद् अप्य् {आयुष्मान्} {शारिपुत्र} आह/ केन कारणेनैवं वदसि/ एवम् अहं {बोधिसत्त्वं} महासत्त्वं 24919 सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां 24920 प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/ रूपम् {आयुष्मन्} {शारिपुत्र} रूपे न 24921 {संविद्यते नोपलभ्यते}/ रूपं वेदनायां न {संविद्यते नोपलभ्यते}/ वेदना वेदनायां न {संविद्यते नोपलभ्यते}/ वेदना रूपे न {संविद्यते नोपलभ्यते}/ 24922 रूपं वेदना च संज्ञायां न {संविद्यते नोपलभ्यते}/ संज्ञा संज्ञायां न {संविद्यते नोपलभ्यते}/ संज्ञा रूपे न {संविद्यते नोपलभ्यते} 24923 संज्ञा रूपवेदनयोर् न {संविद्यते नोपलभ्यते}/ रूपं वेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}/ संस्काराः संस्कारेषु 24924 न {संविद्यन्ते नोपलभ्यन्ते}/ संस्कारा रूपवेदनासंज्ञासु न {संविद्यते नोपलभ्यते}/ रूपवेदनासंज्ञासंस्कारा विज्ञाने न 25001 {संविद्यन्ते नोपलभ्यन्ते}/ विज्ञानं विज्ञाने न {संविद्यते नोपलभ्यते}/ विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न {संविद्यते नोपलभ्यते}/ 25002 {{चक्षुः चक्षुसि संविद्यते नोपलभ्यते श्रोत्रं श्रोत्रे संविद्यते नोपलभ्यते घ्राणं घ्राणे संविद्यते नोपलभ्यते जिह्वा जिह्वायां संविद्यते नोपलभ्यते कायः काये संविद्यते नोपलभ्यते मनो मनसि संविद्यते नोपलभ्यते/ तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते/ रूपं रूपे संविद्यते नोपलभ्यते शब्दः शब्दे संविद्यते नोपलभ्यते गन्धो गन्धे संविद्यते नोपलभ्यते रसो रसे संविद्यते नोपलभ्यते स्प्रष्टव्यं स्प्रष्टव्ये संविद्यते नोपलभ्यते धर्मो धर्मे संविद्यते नोपलभ्यते/ तत्रापीतरे इतरेषु च न संविद्यते नोपलभ्यते/ चक्षुर्विज्ञानं चक्षुर्विज्ञाने संविद्यते नोपलभ्यते श्रोत्रविज्ञानं श्रोत्रविज्ञाने संविद्यते नोपलभ्यते घ्राणविज्ञानं घ्राणविज्ञाने संविद्यते नोपलभ्यते जिह्वाविज्ञानं जिह्वाविज्ञाने संविद्यते नोपलभ्यते कायविज्ञानं कायविज्ञाने संविद्यते नोपलभ्यते मनोविज्ञानं मनोविज्ञाने संविद्यते नोपलभ्यते/ तत्रापीतरान्य् इतरेषु च न संविद्यन्ते नोपलभ्यन्ते/}} 25003 {{चक्षुःसंस्पर्शः चक्षुःसंस्पर्शे संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे संविद्यते नोपलभ्यते घ्राणसंस्पर्शो घ्राणसंस्पर्शे संविद्यते नोपलभ्यते जिह्वासंस्पर्शः जिह्वासंस्पर्शे संविद्यते नोपलभ्यते कायसंस्पर्शः कायसंस्पर्शे संविद्यते नोपलभ्यते मनःसंस्पर्शः मनःसंस्पर्शे संविद्यते नोपलभ्यते/ तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते/ चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते कायसंस्पर्शजा वेदना कायसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां संविद्यते नोपलभ्यते/ तत्रापीतर इतरस्मिन् च न संविद्यते नोपलभ्यते/}} 25004 तत्रापीतरा इतरासु च 25005 सा न {संविद्यन्ते नोपलभ्यन्ते}/ स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न {संविद्यन्ते नोपलभ्यते}/ एवं 25006 सम्यक्प्रहाणानि ऋद्धिपादाः {{इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः}} अष्टादशावेणिका बुद्धधर्मा अष्टादशा- 25007 वेणिकेषु बुद्धधर्मेषु न {संविद्यन्ते नोपलभ्यन्ते}/ तत्रापीतरे इतरेषु च ते न {संविद्यन्ते नोपलभ्यन्ते}/ 25008 {{अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते}} 25009 {{समाधिः समाधौ न संविद्यते नोपलभ्यते धारणी धारणीयां न संविद्यते नोपलभ्यते}}/ पृथग्जनभूमिः गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनु- 25010 भूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः 25011 सवज्ञताभूमिः/ स्रोतआपन्न स्रोतआपन्नत्वे न {संविद्यते नोपलभ्यते}/ एवं सकृदागामी 25012 अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न {संविद्यते नोपलभ्यते}/ बोधिसत्त्वो बोधिसत्त्वत्वे 25013 न {संविद्यते नोपलभ्यते}/ तथागतस् तथागतत्वे न {संविद्यते नोपलभ्यते}/ प्रज्ञापारमिता प्रज्ञापारमितायां न {संविद्यते नोपलभ्यते}/ 25014 प्रज्ञापारमितायाम् अववादानुशासनी न {संविद्यते नोपलभ्यते}/ अववादानुशासन्यां प्रज्ञापारमिता 25015 न {संविद्यते नोपलभ्यते}/ एवं ह्य् {आयुष्मन्} {शारिपुत्र} सर्वधर्मा संविद्यमानत्वेन अनुपलम्भेन बोधि- 25016 सत्त्वो न {संविद्यते नोपलभ्यते}॥ [इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः॥] 25017 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ केन कारणेन नामधेयमात्रम् एतत् यद् उत 25018 बोधिसत्त्व इति/ केन कारणेन्{आयुष्मन्} सुभूते एवं वदसि आगन्तुकम् एतन् नाम- 25019 धेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नाम दशभ्यो 25020 दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव 25021 बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति/ 25022 आगन्तुकम् एतन् नामधेयं तथा हि यद्रूपं यद्वेदना यत्संज्ञा यत्संस्कारा यद्विज्ञान- 25023 m इति नामधेयं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्/ तत् कस्य 25024 हेतोः/ तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम/ तेन कारणेन 25101 नोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति/ पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} नामधेयमात्र- 25102 m एतद् यद् उत दानपारमितेति/ न च दानपारमितायां नाम न च नाम्नि दानपार- 25103 मिता/ तत् कस्य हेतोः/ यच् च नाम या च दानपारमिता उभयम् एतन् न {संविद्यते नोपलभ्यते}/ 25104 तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/ एवं नामधेयमात्रम् एतद् यद् उत 25105 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} नामधेयमात्रम् एतद् यद् उत प्रज्ञा{पारमिता} 25106 इति {{न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता/ तत् कस्य हेतोः/ यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते/ तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति/}}/ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत बोधिसत्त्व इति/ 25107 नामधेयमात्रम् एतद् यद् उत अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् a- 25108 भावस्वभाव{शून्यता}/ न चाध्यात्मन्यतायां नाम न च नाम्नि अध्यात्म{शून्यता} 25109 बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् भावस्वभाव{शून्यता}/ तत् कस्य हेतोः/ 25110 तथा हि यच् च नाम या चाध्यात्म{शून्यता} या च बहिर्धा{शून्यता} या चाध्यात्मबहिर्धा{शून्यता} 25111 या च यावद् भावस्वभाव{शून्यता} सर्व एते न {संविद्यन्ते नोपलभ्यन्ते}/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण 25112 नामधेयमात्रम् एतत् यद् उत बोधिसत्त्व इति/ {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत स्मृत्युपस्थानानि न 25113 च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि 25114 {{तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यन्ते नोपलभ्यन्ते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत सम्यक्प्रहाणानि न च सम्यक्प्रहाणेषु नाम न च नाम्नि सम्यक्प्रहाणानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत ऋद्धिपादा न च ऋद्धिपादेषु नाम न च नाम्नि ऋद्धिपादाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च ऋद्धिपादाः उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत इन्द्रियानि न च इन्द्रियेषु नाम न च नाम्नि इन्द्रियानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च इन्द्रियान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बलानि न च बलेषु नाम न च नाम्नि बलानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च बलान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत बोध्यङ्गानि न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च बोध्यङ्गान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत मार्गा न च मार्गेषु नाम न च नाम्नि मार्गाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च मार्गा उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अप्रमाणध्यानानि न च अप्रमाणध्यानेषु नाम न च नाम्नि अप्रमाणध्यानानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च अप्रमाणध्यानान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत आरूप्यसमापत्तयो न च आरूप्यसमापत्तिषु नाम न च नाम्नि आरूप्यसमापत्तयः/ तत् कस्य हेतोः/ तथ हि यच् च नाम याश् च आरूप्यसमापत्तय उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत दशबलानि न च दशबलेषु नाम न च नाम्नि दशबलानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च दशबलान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत वैशारद्यानि न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि/ तत् कस्य हेतोः/ तथ हि यच् च नाम यानि च वैशारद्यान्य् उभयं एतन् न संविद्यते नोपलभ्यते/ आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत प्रतिसंविदा न च प्रतिसंविदासु नाम न च नाम्नि प्रतिसंविदाः/ तत् कस्य हेतोः/ तथ हि यच् च नाम याश् च प्रतिसंविदा उभयं एतन् न संविद्यते नोपलभ्यते/}} 25115 {{आगन्तुकम् एतन् नामधेयमात्रम् एतद् यद् उत अष्टादशावेणिका बुद्धधर्मा न च अष्टादशावेणिकेषु बुद्धधर्मेषु नाम न च नाम्नि अष्टादशावेणिका बुद्धधर्माः/ तत् कस्य हेतोः/ तथ हि यच् च नाम ये च अष्टादशावेणिका बुद्धधर्मा उभयं एतन् न संविद्यते नोपलभ्यते}}/ 25116 {आगन्तुकम् एतन् नामधेयमात्रम् एतद्} यद् उत समाधिर् इति यावत् सर्वज्ञतेति/ न च सर्वज्ञतायां नाम 25117 न च नाम्नि सर्वज्ञता/ तत् कस्य हेतोः/ तथा हि यच् च नाम या च सर्वज्ञता 25118 उभयम् एतन् न {संविद्यते नोपलभ्यते}/ 25119 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेनोच्यते यथा आत्मात्मेति 25120 चोच्यते अत्यान्ततया चानभिनिवृत्त आत्मेति/ आत्मा {शारिपुत्र} अत्यन्ततया न {संविद्यते नोपलभ्यते}/ 25121 कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया {आयुष्मन्} {शारिपुत्र} सत्त्वो जीवः 25122 पोषः {{पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः}} पश्यको न {संविद्यते नोपलभ्यते}/ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ अत्यन्ततया {आयुष्मन्} {शारिपुत्र} रूपं न {संविद्यते नोपलभ्यते}/ 25123 {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ वेदना संज्ञा संस्कारा अत्यन्ततया {आयुष्मन्} {शारिपुत्र} विज्ञानं न {संविद्यते नोपलभ्यते}/ 25124 {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ अत्यन्ततया आयुष्मन् शारिपुत्र मनो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं शब्दो गन्धो रसः स्प्रष्टव्यम्/ अत्यन्ततया आयुष्मन् शारिपुत्र धर्मो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्/ अत्यन्ततया आयुष्मन् शारिपुत्र मनोविज्ञानं न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः/ अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शो न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति/}} 25201 {{अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना/ अत्यन्ततया आयुष्मन् शारिपुत्र मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र दानपारमिता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता/ अत्यन्ततया आयुष्मन् शारिपुत्र प्रज्ञापारमिता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र अध्यात्मशून्यता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ एवं शीलपारमिता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता/ यावद् अत्यन्ततया आयुष्मन् शारिपुत्र अभावस्वभावशून्यता न संविद्यते नोपलभ्यते/ कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति/ अत्यन्ततया आयुष्मन् शारिपुत्र स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते/ कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति/ एवं सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः/}} 25202 {{अत्यन्ततया आयुष्मन् शारिपुत्र अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते/ कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति/}} अत्यन्ततया समाधयो धारणीमुखानि न {संविद्यन्ते नोपलभ्यन्ते}/ {कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति}/ अत्यन्ततया 25203 श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न {संविद्यते नोपलभ्यते}/ {कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति}/ 25204 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण आत्मात्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त 25205 आत्मा/ 25206 पुनर् अपरं यद् {आयुष्मान्} {शारिपुत्र} एवम् आह/ अभावस्वभावाः सर्वधर्मा इति/ 25207 एवम् एतत्/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः/ 25208 {शारिपुत्र} आह/ कस्य्{आयुष्मन्} {सुभूते} नास्ति सांयोगिकः स्वभावः/ 25209 {सुभूतिर्} आह/ रूपस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः/ वेदनायाः 25210 संज्ञायाः संस्काराणां विज्ञानस्य्{आयुष्मन्} {शारिपुत्र} नास्ति सांयोगिकः स्वभावः/ 25211 {{चक्षुस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनस आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य धर्मस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ चक्षुर्विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनसोविज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ चक्षुःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ चक्षुःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/}} 25212 {{दानपारमिताया आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः/ शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः/}} नास्ति प्रज्ञापारमिताया सांयोगिकः 25213 स्वभावः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणास्वभावाः सर्वधर्माः/ 25214 पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} अनित्याः सर्वधर्मा न कस्यचिद् विगमेन/ 25215 {शारिपुत्र} आह/ कतमे ते {आयुष्मन्} {सुभूते} अनित्याः सर्वधर्मा न कस्यचिद् विगमेन/ 25216 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन/ {वेदना संज्ञा संस्कारा} विज्ञान- 25217 m {आयुष्मन्} {शारिपुत्र} अनित्यं न कस्यचिद् विगमेन/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} 25218 यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखाः अनात्मानः शान्ताः शून्या अनिमित्ता 25219 अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा 25220 निःक्लेशा लोकोत्तरा अव्यवदाना असंस्कृताः/ तत् कस्य हेतोः/ तथा 25221 ह्य् {आयुष्मन्} {शारिपुत्र} यो ऽसंस्कृतः सो ऽभावः क्षयश् चाने{आयुष्मन्} {शारिपुत्र} पर्यायेण निःस्वभावाः 25222 सर्वधर्मा न कस्यचिद् विगमेन/ 25223 पुनर् अपरं {शारिपुत्र} अकूटस्था अविनाशिनः सर्वधर्माः/ 25224 {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} अकूटस्था 'विनाशिनः सर्वधर्माः/ 25301 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} अकूटस्थम् अविनाशि/ तत् कस्य हेतोः/ 25302 प्रकृतिर् अस्यैषा/ {वेदना संज्ञा संस्कारा} विज्ञानम् {आयुष्मन्} {शारिपुत्र} {अकूटस्थम् अविनाशि}/ {तत् कस्य हेतोः}/ {प्रकृतिर् अस्यैषा}/ एवं कुशलम् अकुशलं 25303 सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् a- 25304 संस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणं {अकूटस्थम् अविनाशि}/ {तत् कस्य हेतोः}/ {प्रकृतिर् अस्यैषा}/ अनेन्{आयुष्मन्} {शारिपुत्र} 25305 पर्यायेणाभावस्वभावाः सर्वधर्माः/ 25306 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ केन कारणेन रूपम् अनभिसंस्कृतम् एवं {वेदना संज्ञा संस्काराः} केन 25307 कारणेन विज्ञानम् अनभिसंस्कृतम् इति/ 25308 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} रूपम् अनभिनिवृत्तं {वेदना संज्ञा संस्कारा} विज्ञानम् अनभि- 25309 निवृत्तम्/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} अभिसंस्कर्त्ता नास्ति/ चक्षु- 25310 r {आयुष्मन्} {शारिपुत्र} अनभिसंस्कृतम्/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} अभि- 25311 संस्कर्त्ता नास्ति/ एवं श्रोत्रम् {{घ्राणं जिह्वा कायो}} मनो ऽनभिसंस्कृतम् 25312 {{तत् कस्य हेतोः/ तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति/}} पुनर् अपरं {शारिपुत्र} रूपम् {{शब्दो गन्धो रसः स्प्रष्टव्यं}} धर्मा अनभिसंस्कृताः/ तत् कस्य हेतोः/ 25313 तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः/ तत् कस्य 25314 हेतोः/ तथा ह्य् अभिसंस्कर्त्ता नोपलभते/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण रूप{{वेदनासंज्ञासंस्कार-}} 25315 विज्ञानान्य् अनभिनिवृत्तानि/ 25316 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि केन कारणेन यद् अनभिनिवृत्तं न तद् रूपं न 25317 वेदना न संज्ञा न संस्कारा न विज्ञानम् इति/ 25318 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} रूपं प्रकृतिशून्यम्/ यच् च प्रकृतिशून्यं न 25319 तस्योत्पादो न व्ययः/ यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते/ 25320 {वेदना संज्ञा संस्कारा} विज्ञानं प्रकृतिशून्यं {{यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः/ यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते/}} एवं यावत् सर्वधर्माः 25321 प्रकृतिशून्या ये च {{प्रकृतिशून्या न तेषाम् उत्पादो न व्ययः/ येषां च नोत्पादो न व्ययो न तेषाम् अन्यथात्वं प्रज्ञायते/}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण 25322 यद् अनभिनिवृत्तं न तद् रूपं {{वेदना संज्ञा संस्कारा}} न विज्ञानम्/ 25401 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ केन कारणेनैवं वदसि/ तत् किम् अनभि- 25402 निवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/ यथा 25403 ह्य् {आयुष्मन्} {शारिपुत्र} या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा 25404 अनभिनिवृत्तिः/ इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्/ 25405 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेणैवं वदामि/ तत् {{किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति/}} 25406 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते 25407 यो बोधाय चरेद् इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः praj¤ÃpÃramitÃyä चरन् 25408 नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति/ इति ह्य् अनभिनिवृत्तिश् च बोधि- 25409 सत्त्वश् चाद्वयम् एतद् अद्वैधीकारं नान्यत्रानभिनिवृत्तेः रूपं समनुपश्यति 25410 {{इति ह्य् अनभिनिवृत्तिश् च रूपं चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च वेदना चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च संज्ञा चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च संस्काराश् चाद्वयम् एतद् अद्वैधीकारं/ इति ह्य् अनभिनिवृत्तिश् च विज्ञानं चाद्वयम् एतद् अद्वैधीकारं/}} 25411 इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्/ 25412 {{इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वा चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च रूपं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च शब्दश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च गन्धश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च रसश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च स्प्रष्टव्यं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च धर्मश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वाविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च श्रोत्रसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वासंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च चक्षुःसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च श्रोत्रसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च घ्राणसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च जिह्वासंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च कायसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शप्रत्ययवेदना चाद्वयम् एतद् अद्वैधीकारम्/}} 25413 {{इति ह्य् अनभिनिवृत्तिश् च सम्यक्प्रहाणानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च ऋद्धिपादाश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च इन्द्रियानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च बलानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च बोध्यङ्गानि चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च मार्गाश् चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च अप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्/}} 25414 {{इति ह्य् अनभिनिवृत्तिश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारम्/ इति ह्य् अनभिनिवृत्तिश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्/}} इति ह्य् अनभिनिवृत्तिश् च daÓabalavaiÓÃradyëÂÃdaÓÃveïikà बुद्ध- 25415 धर्माश् चाद्वयम् एतद् अद्वैधीकारम्/ यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्माश् चाद्वयम् एतद् अद्वैधी- 25416 कारम्/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो 25417 बोधाय चरेत्/ 25418 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवम् आह/ केन कारणेनैवं वदसि/ सचेद् {बोधिसत्त्वस्य} 25419 महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति 25420 मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते चरति {बोधिसत्त्वो} महासत्त्वः 25421 प्रज्ञापारमितायाम् इति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वधर्मान् 25422 निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्- 25423 कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरो- 25424 पमान् समनुपश्यति/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण {बोधिसत्त्वस्य} महासत्त्वस्य एवम् u- 25425 पदिश्यमाने चित्तं नावलीयते {{न संलीयते न विप्रतिसारी भवति मानसं नोत्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति/}} 25501 अथ खल्व् {आयुष्मान्} {सुभूतिर्} भगवन्तम् एतद् अवोचत्/ यस्मिन् समये भगवन् {बोधिसत्त्वो} 25502 महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये 25503 रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एत- 25504 d इति/ यस्मिन् समये {{भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये वेदनां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वेदना एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये संज्ञां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संज्ञा एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये संस्कारान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कारा एते इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति/}} 25505 {{यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये श्रोत्रं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये घ्राणं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये जिह्वां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वा एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये कायं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति काय एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये शब्दं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शब्द एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये गन्धं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति गन्ध एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये रसं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रस एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्प्रष्टव्यं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्प्रष्टव्यम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये धर्मं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धर्म एष इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर्विज्ञानं एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति श्रोत्रविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये घ्राणविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति घ्राणविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति जिह्वाविज्ञानं एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये कायविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति कायविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये मनोविज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मनोविज्ञानम् एतद् इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये शीलपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शीलपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये क्षान्तिपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति क्षान्तिपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये वीर्यपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वीर्यपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ध्यानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानपारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमिता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बहिर्धाशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽध्यात्मबहिर्धाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मबहिर्धाशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये शून्यताशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यताशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये महाशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये परमार्थशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परमार्थशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये संस्कृतशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति संस्कृतशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽत्यन्तशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अत्यन्तशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽनवराग्रशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अनवराग्रशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रकृतिशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वधर्मशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वलक्षणशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽनुपलम्भशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अनुपलम्भशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभावस्वभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये भावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति भावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्वभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये परभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति परभावशून्यता एषा इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये स्मृत्युपस्थानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऋद्धिपादान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा एत इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समय इन्द्रियानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये बलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये बोध्यङ्गानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये मार्गान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गा एत इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽप्रमाणध्यानानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अप्रमाणध्यानानि एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये आरूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आरूप्यसमापत्तय एता इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये दशबलानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशबलान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये वैशारद्यानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति वैशारद्यान्य् एतानीति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये प्रतिसंविदाः नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रतिसंविदा एता इति/ यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये ऽष्टादशावेणिकबुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अष्टादशावेणिकबुद्धधर्मा एत इति/}} 25506 {{यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते/ तस्मिन् समये समाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति}} नाभिनिविशते न प्रज्ञपयति समाधि- 25507 धारणीमुखानीमानि/ तत् कस्य हेतोः/ तथा हि भगवन् {बोधिसत्त्वो} महासत्त्वः 25508 प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्ध- 25509 धात्वायतनानि प्रतीत्यसमुत्पादं न {समनुपश्यति}/ सप्तत्रिंशद्बोधिपक्षान् धर्मान् 25510 न {समनुपश्यति}/ पारमितां न {समनुपश्यति}/ अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रति- 25511 संविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न {समनुपश्यति}/ तत् कस्य हेतोः/ 25512 तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपम्/ यो वेदनायाः संज्ञायाः संस्काराणां 25513 यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् a- 25514 द्वैधीकारम्/ {{यो भगवन् चक्षुरो ऽनुत्पादो न तद् चक्षुः/ यो श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य यो मनसो ऽनुत्पादो न तद् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् रूपस्यानुत्पादो न तद् रूपम्/ यो शब्दस्य गन्धस्य रसस्य स्प्रष्टव्यस्य यो धर्मस्यानुत्पादो न स धर्म इति हि धर्मश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तद् चक्षुर्विज्ञानम्/ यो श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य यो मनोविज्ञानस्यानुत्पादो न तद् मनोविज्ञानम् इति हि मनोविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता/ यो शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ यो भगवन् अध्यात्मशून्यताया अनुत्पादो न तद् अध्यात्मशून्यता/ यो बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यतायाः शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावस्वभावशून्यताया भावशून्यताया अभावशून्यतायाः स्वभावशून्यताया यः परभावशून्यताया अनुत्पादो न सा परभावशून्यता इति हि परभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/}} 25515 {{यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि/ यो सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियानां बलानां बोध्यङ्गानां मार्गानाम् अप्रमाणध्यानानाम् आरूप्यसमापत्तीनां दशबलानां वैशारद्यानां प्रतिसंविदानां यो ऽष्टादशावेणिकानां बुद्धधर्मानाम् अनुत्पादो न ते बुद्धधर्मा इति हि}} बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् a- 25516 द्वैधीकारम्/ यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः/ यस् तथताया 25517 आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न 25518 सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्/ तत् 25519 कस्य हेतोः/ तथा हि अनुत्पादो नैको न द्वौ न बहवो न पृथक्/ तस्माद् 25520 यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता/ 25521 यो भगवन् रूपस्य व्ययो न तद् रूपम्/ या वेदनायाः संज्ञायाः संस्काराणां 25522 यो विज्ञानस्य व्ययो न तद् विज्ञानम्/ इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् a- 25523 द्वैधीकारम्/ तत् कस्य हेतोः/ तथा हि व्ययो न एको न द्वौ न बहवो न 25524 पृतह्क्/ तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः/ यो भगवन् 25601 दानपारमिताया व्ययो {{न सा दानपारमिता/ यो भगवन् शीलपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् क्षान्तिपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् वीर्यपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् ध्यानपारमिताया व्ययो न सा दानपारमिता/ यो भगवन् प्रज्ञापारमिताया व्ययो न सा दानपारमिता/}} 25602 {{यो भगवन् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता/ यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता/ यो भगवन् अध्यात्मबहिर्धाशून्यताया व्ययो न सा अध्यात्मबहिर्धाशून्यता/ यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता/ यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता/ यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता/ यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता/ यो भगवन् अत्यन्तशून्यताया व्ययो न सा अत्यन्तशून्यता/ यो भगवन् अनवराग्रशून्यताया व्ययो न सा अनवराग्रशून्यता/ यो भगवन् अनवकारशून्यताया व्ययो न सा अनवकारशून्यता/ यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता/ यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता/ यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता/ यो भगवन् अनुपलम्भशून्यताया व्ययो न सा अनुपलम्भशून्यता/ यो भगवन् अभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता/ यो भगवन् भावशून्यताया व्ययो न सा भावशून्यता/ यो भगवन् अभावशून्यताया व्ययो न सा अभावशून्यता/ यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता/ यो भगवन् परभावशून्यताया व्ययो न सा परभावशून्यता/ यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि/ यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि/ यो भगवन् ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः/ यो भगवन् इन्द्रियानां व्ययो न तानीन्द्रियानि/ यो भगवन् बलानां व्ययो न तानि बलानि/ यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि/ यो भगवन् मार्गानां व्ययो न ते मार्गाः/ यो भगवन् अप्रमाणध्यानानां व्ययो न तान्य् अप्रमाणध्यानानि/ यो भगवन् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः/ यो भगवन् दशबलानां व्ययो न तानि दशबलानि/ यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानि/ यो भगवन् प्रतिसंविदानां व्ययो न ताः प्रतिसंविदाः/ यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि/ यो भगवन् अष्टादशावेणिकानां बुद्धधर्मानां व्ययो न ते बुद्धधर्माः/ इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्/ तत् कस्य हेतोः/ तथा हि व्ययो न एको न द्वौ न बहवो}} न पृथक्/ तस्माद् यो 25603 बुद्धधर्माणां व्ययो न ते बुद्धधर्माः/ 25604 यत् पुनर् भगवन् उच्यते/ रूपम् इत्य् अद्वयस्यैषागणनाकृता/ वेदना संज्ञा संस्कारा 25605 यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषागणनाकृता/ यत् कस्येति पुनर् उच्यते 25606 रूपं यावत् सर्वाकारज्ञतेत्य् अद्वयस्यैषागणनाकृता॥ [इति प्राप्तिनिर्याणे 25607 प्राप्यप्रापकसम्बन्धप्रतिषेधः॥] 25608 अथ खल्व् {आयुष्मन्} {शारिपुत्र} आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} 25609 महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते/ कतम {आयुष्मन्} {सुभूते} 25610 बोधिसत्त्वः/ कतमा प्रज्ञापारमिता/ कतमा उपपरीक्षमाणा/ 25611 {सुभूतिर्} आह/ यद् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमो बोधिसत्त्व इति/ बोधि- 25612 r एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति/ तया च बोध्या सर्वधर्माणाम् आकारं 25613 जानाति/ न चात्राभिनिविशते/ 25614 कतमेषां धर्माणाम् आकारान् जानाति/ रूपस्याकारान् जानाति न 25615 चात्राभिनिविशते/ वेदनाया {{आकारान् जानाति न चात्राभिनिविशते/ संज्ञाया आकारान् जानाति न चात्राभिनिविशते/ संस्कारानाम् आकारान् जानाति न चात्राभिनिविशते/}} विज्ञानस्याकारान् {जानाति न चात्राभिनिविशते}/ एवं 25616 व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद्बोधि- 25617 पक्षाणां धर्माणाम् आकारान् {जानाति न चात्राभिनिविशते}/ एवम् अप्रमाणध्यानारूप्यसमापत्तीनां 25618 पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानां बुद्धधर्माणाम् आकारान् 25619 {जानाति न चात्राभिनिविशते}/ 25620 {शारिपुत्र} आह/ कतमे ते सुभूते सर्वधर्माणाम् आकाराः/ 25621 {सुभूतिर्} आह/ यैर् {आयुष्मन्} {शारिपुत्र} आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धर- 25622 सस्प्रष्टव्यधर्मा वा आध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकारैर् यैर् 25623 ते इम उच्यन्ते सर्वधर्माणाम् आकाराः/ 25624 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमा प्रज्ञापारमितेति/ 25701 आरता आरमितैषा {आयुष्मन्} {शारिपुत्र} तेनोच्यते प्रज्ञापारमितेति/ कुत आरता 25702 आरमिता/ स्कन्धेभ्यो धातुभ्य आयतनेभ्य प्रतीत्यसमुत्पादाद् दानपारमितायाः 25703 शील{पारमितायाः} {{क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः}} प्रज्ञापारमिताया आरता आरमिता/ अध्यात्मशून्यताया 25704 {{बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया}} यावद् अभावस्वभावशून्यताया आरता आरमिता/ स्मृत्युपस्थानेभ्य 25705 आरता आरमिता/ सम्यक्प्रहां{{एभ्य ऋद्धिपादेभ्य इन्द्रियेभ्यो बलेभ्यो बोध्यङ्गेभ्यो मार्गेभ्यो ऽप्रमाणध्यानेभ्य आरूप्यसमापत्तिभ्यो दशबलेभ्यो वैशारद्येभ्यः प्रतिसंविद्भ्यो ऽष्टादशावेणिकेभ्यो}} बुद्धधर्मेभ्य आरता आरमिता/ 25706 यावत् सर्वज्ञताया आरता आरमिता/ एषा तेनोच्यते प्रज्ञापारमितेति/ अने- 25707 n{आयुष्मन्} {शारिपुत्र} पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता/ 25708 यत् पुनर् {आयुष्मन्} {शारिपुत्र} एवं वदसि/ कतमा उपपरीक्षणेति/ इः{आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} 25709 महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति 25710 न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति 25711 न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति 25712 नाप्रणिहितम् इति उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/ 25713 न वेदनां न संज्ञां न संस्कारान् न विज्ञानं नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति 25714 {{न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति 25715 {{उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मा न नित्या इति 25716 {{उपपरीक्षन्ते/ नानित्या इति न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशाउन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षन्ते/ न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षन्ते/}} एवं चक्षुर्विज्ञानं {{न नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/ न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते/ नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशाउन्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इत्य् उपपरीक्षते/ न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते/}} 25717 एवं चक्षुःसंस्पर्शो {{न नित्य इत्य् उपपरीक्षते/ नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते/ न विविक्त इति नाविविक्त इत्य् उपपरीक्षते/ न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शो नित्य इत्य् उपपरीक्षते/ नानित्य इति न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति नाशान्त इति न शून्य इति नाशाउन्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इत्य् उपपरीक्षते/ न विविक्त इति नाविविक्त इत्य् उपपरीक्षते/}} 25718 एवं चक्षुःसंस्पर्शप्रत्ययवेदना {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} 25719 {{न श्रोत्रसंस्पर्शप्रत्ययवेदना न घ्राणसंस्पर्शप्रत्ययवेदना न जिह्वासंस्पर्शप्रत्ययवेदना न कायसंस्पर्शप्रत्ययवेदना न मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं दानपारमिता {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} 25720 {{न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवम् अध्यात्मशून्यता {{न नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} 25721 {{न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न शून्यताशून्यता न महाशून्यता न परमार्थशून्यता न संस्कृतशून्यता नात्यन्तशून्यता नानवराग्रशून्यता नानवकारशून्यता न प्रकृतिशून्यता न सर्वधर्मशून्यता न स्वलक्षणशून्यता नानुपलम्भशून्यता नाभावस्वभावशून्यता न भावशून्यता नाभावशून्यता न स्वभावशून्यता न परभावशून्यता नित्येत्य् उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं स्मृत्युपस्थानानि न नित्यानीति {{उपपरीक्षन्ते/ नानित्यानीति न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशाउन्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षन्ते/ न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षन्ते/}} 25722 एवं सम्यक्प्रहाणानि {{ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानानि आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका}} बुद्धधर्माः/ समाधयः सर्व- 25723 धारणीमुखानि सर्वज्ञता न नित्येति {{उपपरीक्षते/ नानित्येति न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशाउन्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते/ न विविक्तेति नाविविक्तेत्य् उपपरीक्षते/}} एवं ह्य् {आयुष्मन्} {शारिपुत्र} 25724 {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् उपपरीक्षते/ 25725 {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यो रूपस्यानुत्पादो न तद् रू- 25726 पम्/ यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्/ 25727 एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्य- 25728 तासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु 25801 प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु बुद्धधर्मेषु यः 25802 सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति/ 25803 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} शून्यं रूपेण/ या c{आयुष्मन्} {शारिपुत्र} शून्यता न 25804 तद् रूपं नोत्पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्यानुत्पादो न तद् रूपम् वेदना 25805 संज्ञा संस्कारा विज्ञानं शून्यं विज्ञानेन/ या c{आयुष्मन्} {शारिपुत्र} शून्यता न तद् विज्ञानं not- 25806 पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्/ दान- 25807 पारमिता {आयुष्मन्} {{शारिपुत्र शून्या दानपारमिता/ या चायुष्मन् शारिपुत्र शून्यता न सा दानपारमिता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या प्रज्ञापारमितया/ या चायुष्मन् शारिपुत्र शून्यता न सा प्रज्ञापारमिता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता/ अध्यात्मशून्यता आयुष्मन् शारिपुत्र शून्या अध्यात्मशून्यता/ या चायुष्मन् शारिपुत्र शून्यता न सा अध्यात्मशून्यता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता शून्या परभावशून्यतया/ या चायुष्मन् शारिपुत्र शून्यता न सा परभावशून्यता नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो परभावशून्यताया अनुत्पादो न सा परभावशून्यता/}} 25808 {{स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र शून्यानि स्मृत्युपस्थानानि/ या चायुष्मन् शारिपुत्र शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः/ अनेनायुष्मन् शारिपुत्र पर्यायेण यो स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदा अष्टादशावेणिका बुद्धधर्माः सर्वाकारज्ञता शून्या सर्वाकारज्ञतया/ या चायुष्मन् शारिपुत्र शून्यता न सा सर्वाकारज्ञता नोत्पादः}}/ अनेन्{आयुष्मन्} {शारिपुत्र} 25809 पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता/ 25810 {शारिपुत्र} आह/ किं कारणम् {आयुष्मन्} {सुभूते} एवं वदसि/ यो रूपस्य व्ययो 25811 न तद् रूपम्/ यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञान- 25812 m इति/ एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु}} 25813 प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सा 25814 सर्वाकारज्ञता/ 25815 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च 25816 वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न वि- 25817 संयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ एवं 25818 व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}} बुद्धधर्म- 25819 समाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञता यच् चाद्वैधीकारं सर्व एते 25820 धर्मा न संयुक्ताः {{अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः/}} अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यो रूपस्य व्ययो 25821 न तद् रूपम्/ एवं वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् वि- 25822 ज्ञानम्/ एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु समाधि- 25823 धारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता/ 25824 {शारिपुत्र} आह/ केन कारणेन्{आयुष्मन्} {सुभूते} एवं वदसि यद् इदम् उच्यते रूपम् इत्य् अद्वय- 25825 स्यैषा गणना कृतेति/ वेदना संज्ञा संस्काराः/ यद् इदम् उच्यते विज्ञानम् इत्य् a- 25826 द्वयस्यैषा गणना कृतेति यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना 25827 कृतेति/ 25828 {सुभूतिर्} आह/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्यद् रूपम्/ अनुत्पाद एव 25901 रूपम्/ रूपम् एवानुत्पादः/ {वेदना संज्ञा संस्काराः}/ नान्यो ऽनुत्पादो ऽन्यद् विज्ञानम्/ विज्ञानम् एवा- 25902 नुत्पादो ऽनुत्पाद एव विज्ञानम्/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण यद् एतद् उच्यते रूपम् इत्य् a- 25903 द्वयस्यैषा गणना कृता/ {वेदना संज्ञा संस्काराः}/ यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता/ 25904 एवं व्यस्तसमस्तेषु {{स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु}} 25905 समाधिधारणीमुखेषु तथा ह्य् {आयुष्मन्} {शारिपुत्र} नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता 25906 अनुत्पाद एव सर्वाकारज्ञता/ सर्वाकारज्ञतैवानुत्पादः/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण 25907 यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता/ 25908 पुनर् अपरम् {आयुष्मान्} {सुभूतिर्} भगवन्तम् एतद् अवोचत्/ यस्मिन् समये भगवन् {बोधिसत्त्वो} 25909 महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूप- 25910 स्यानुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ {वेदना संज्ञा संस्काराः}/ विज्ञानस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ 25911 आत्मनो ऽनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं सत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं व्यस्तसमस्तानां 25912 स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ दानपारमिताया अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय} 25913 {{शीलपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ क्षान्तिपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ वीर्यपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ ध्यानपारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ प्रज्ञापारमिताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अध्यात्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ बहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अध्यात्मबहिर्धाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ शून्यताशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ महाशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ परमार्थशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ संस्कृतशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अत्यन्तशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अनवराग्रशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अनवकारशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ प्रकृतिशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ सर्वधर्मशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ स्वलक्षणशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अनुपलम्भशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अभावस्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ भावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ अभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ स्वभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय/ परभावशून्यताया अनुत्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}}/ स्मृत्यु- 25914 पस्थानानाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं सम्यक्प्रहाण{{सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिक}}बुद्धधर्माणां सर्वाकारज्ञताया 25915 अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ पृथग्जनस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ पृथग्जनधर्माणाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ एवं स्रोतआपन्नस्य 25916 स्रोतआपन्नधर्माणां {{सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम्}} अर्हतो अर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्ध- 25917 धर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ बुद्धधर्माणाम् अनु{त्पादं समनुपश्यति अत्यन्तविशुद्धिताम् उपादाय}/ 25918 {शारिपुत्र} आह/ यथाहम् आयुष्मतः सुभूतेर् bhëitasyÃrtham आजानामि तथा रूप- 25919 m अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्तसमस्ता स्कन्धा 25920 अनुत्पादा धातवो ऽनुत्पादाः/ 25921 {{आत्मानुत्पाददः सत्त्वो ऽनुत्पादो जीवो ऽनुत्पादो पोषो ऽनुत्पादो पुरुषो ऽनुत्पादो पुद्गलो ऽनुत्पादो मनुजो ऽनुत्पादो मानवो ऽनुत्पादो कारको ऽनुत्पादो वेदको ऽनुत्पादो जानकओ ऽनुत्पादो पश्यको ऽनुत्पादो/ एवं व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञा अनुत्पादाः/ दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादो/ अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यत्नुत्पादः संस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादो भावशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादः परभावशून्यतानुत्पादः/ स्मृत्युपस्थानान्य् अनुत्पादाः सम्यक्प्रहाणान्य् अनुत्पादा ऋद्धिपादा अनुत्पादाः इन्द्रियान्य् अनुत्पादाः बलान्य् अनुत्पादाः बोध्यङ्गान्य् अनुत्पादाः मार्गा अनुत्पादा अप्रमाणध्यानान्य् अनुत्पादा आरूप्यसमापत्तयो ऽनुत्पादा दशबलान्य् अनुत्पादा वैशारद्यान्य् अनुत्पादाः प्रतिसंविदा अनुत्पादा अष्टादशावेणिका बुद्धधर्मा अनुत्पादाः सर्वाकारज्ञताअनुत्पादः/ पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादाः स्रोतआपन्नो ऽनुत्पादः स्रोतआपन्नधर्मा अनुत्पादाः सकृदागाम्य् अनुत्पादः सकृदागामिधर्मा अनुत्पादा अनागाम्य् अनुत्पादो ऽनागामिधर्मा अनुत्पादा अर्हन् अनुत्पादो ऽर्हद्धर्मा अनुत्पादा प्रत्येकबुद्धो ऽनुत्पादः प्रत्येकबुद्धधर्मा अनुत्पादा बोधिसत्त्वो ऽनुत्पादो बोधिसत्त्वधर्मा अनुत्पादाः}} 25922 बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादाः/ यदि c{आयुष्मन्} {सुभूते} रूपम् अप्य् अनुत्पादो यावद् बुद्ध- 25923 धर्मा अप्य् अनुत्पादाः/ नन्व् {आयुष्मन्} {सुभूते} प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्ध- 25924 यानिकेन प्रत्येकबुद्धबोधिः/ बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति/ 25925 pa¤cÃnä च गतीनां भेदो न भविष्यति/ प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन 25926 पञ्चविधा बोधिर् यदि c{आयुष्मन्} {सुभूते} सर्वधर्मा अनुत्पादाः/ किम् अर्थं स्रोतआपन्नेन 26001 त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः/ सकृदागामिना रागदोष- 26002 मोहानां तनुतायै मार्गो भावयितव्यः/ अनागामिना पञ्चानाम् अवरभागीयानां 26003 संयोजनानां प्रहाणाय मार्गो भावयितव्यः/ अर्हता पञ्चोर्ध्वभागीयानां संयोज- 26004 नानां प्रहाणाय मार्गो भावयितव्यः/ प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये 26005 मार्गो भावयितव्यः/ किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति यानि 26006 तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति/ किं कारणं तथागतेनार्हता सम्यक्- 26007 संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा/ किं कारणं तथागतेनार्हता सम्यक्- 26008 संबुद्धेन धर्मचक्रं प्रवर्तितम्/ 26009 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभि- 26010 समयं नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि/ न स्रोतआपत्तिफलं {{न सकृदागामिनं न सकृदागामिफलं नानागामिनं नानागामिफलं}} 26011 नार्हत्वं नार्हत्वफलं नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं नाह- 26012 m {आयुष्मन्} {शारिपुत्र} इच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्कर- 26013 संज्ञया चरति/ तत् कस्य हेतोः/ न हि शक्य {आयुष्मन्} {शारिपुत्र} दुष्करसंज्ञायां स्थित्वा 26014 अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्/ अपि तु खलु पुन- 26015 r {आयुष्मन्} {शारिपुत्र} मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां 26016 जनयित्वा शक्यो ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थम् कर्तुम्/ 26017 अपि तु खलु पुनर् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्/ यथा 26018 आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा एवं सर्वेष्व् आध्यात्मिक- 26019 बाह्येषु धर्मेषु संज्ञोत्पादयितव्या/ सचेद् एवं संज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां 26020 भविष्यति/ तत् कस्य हेतोः/ तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं 26021 कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते/ नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पादतथागत- 26022 m इच्छामि नाप्य् अनुत्तरां सम्यक्संबोधिं नापि धर्मचक्रप्रवर्तनं नापीच्छामि 26023 अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्/ 26024 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते/ 26025 अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते/ 26101 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नेन धमेणानुत्पन्नां प्राप्तिं प्राप्य- 26102 माणाम् इच्छामि नाप्य् अनुत्पन्नेनोत्पन्नां प्राप्तिं प्राप्यमाणाम्/ 26103 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि/ 26104 अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि/ 26105 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि/ 26106 नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि/ 26107 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} नास्ति प्राप्तिर् नास्त्य् अभिसमयः/ 26108 {सुभूतिर्} आह/ अस्त्य् {आयुष्मन्} {शारिपुत्र} प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्/ अपि तु 26109 खलु पुनर् {आयुष्मन्} {शारिपुत्र} लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण 26110 स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा 26111 बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमाथेन प्राप्तिर् नाभिसमयो 26112 न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधि- 26113 सत्त्वो न बुद्धः/ 26114 {शारिपुत्र} आह/ अनुत्पन्नो धर्म इत्य् {आयुष्मन्} {सुभूते} प्रतिभाति मन्त्रयितुम्/ 26115 {सुभूतिर्} आह/ अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् {आयुष्मन्} {शारिपुत्र} यद् वदसि प्रतिभाति 26116 मन्त्रयितुम् इति/ अनुत्पादो ऽपि ये {आयुष्मन्} {शारिपुत्र} प्रतिभाति मन्त्रयितुम्/ 26117 तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा 26118 या चानुत्पत्तिः सर्वे एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना 26119 अप्रतिघा एकलक्षणा यद् उतालक्षणाः/ 26120 {शारिपुत्र} आह/ अनुत्पादो ऽप्य् {आयुष्मन्} {सुभूते} मन्त्रः/ अनुत्पादः प्रतिभान- 26121 m अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/ 26122 {सुभूतिर्} आह/ एवम् एतद् {आयुष्मन्} {शारिपुत्र} अनुत्पादो मन्त्रः/ 26123 {{अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/}} तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} 26124 रूपम् अनुत्पादः/ एवं {वेदना संज्ञा संस्काराः}/ विज्ञानम् अनुत्पादः/ एवं व्यस्तसमस्ताः स्कन्धधातवः 26125 {{आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्मा अनुत्पादाः/ 26201 स्रोतआपन्नः {{सकृदागाम्य् अनागाम्य् अर्हन्}} प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञता 26202 'प्य् अनुत्पादः/ 26203 {शारिपुत्र} आह/ एवम् एतद् {आयुष्मन्} {सुभूते} अनुत्पादो मन्त्रः 26204 {{अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/}} यावत् स्कन्धधात्वायतन{{प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षा धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्माः/ पेयालम्/ 26205 यावत् सर्वाकारज्ञताप्य् अनुत्पादः/ 26206 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च 26207 एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति/ 26208 {सुभूतिर्} आह/ एवम् एतद् {आयुष्मन्} {शारिपुत्र} एवम् एतत्/ यथैव 26209 {{लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति/}} नात्र खलु पुनः परमार्थेन/ तत् 26210 कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} परमार्थे न कर्म न विपाको नोत्पादो न निरोधो 26211 न संक्लेशो न व्यवदानम्/ 26212 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} अनुत्पन्नो धर्म उत्पद्यते उताहो 26213 उत्पन्नो धर्म उत्पद्यते/ 26214 {सुभूतिर्} आह/ नाहम् {आयुष्मन्} {शारिपुत्र} उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् a- 26215 नुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि/ 26216 {शारिपुत्र} आह/ कतमस्य्{आयुष्मन्} {सुभूते} अनुत्पन्नस्य धर्मस्योत्पादं नेच्छामि/ 26217 {सुभूतिर्} आह/ रूपस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्पादं 26218 नेच्छामि/ {वेदनया संज्ञया संस्कारानाम्}/ विज्ञानस्याहम् {आयुष्मन्} {शारिपुत्र} अनुत्पन्नस्य धर्मस्य स्वभावशून्योत्- 26219 पादं नेच्छामि/ एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां 26220 {{प्रतीत्यसमुत्पादानां पारमितानां सर्वशून्यतानां सर्वबोधिपक्षानां धर्माणां अप्रमाणध्यानारूप्यसमापत्तीनां बलानां वैशारद्यानां प्रतिसंविदां समाधिधारणीमुखानाम् अभिज्ञानां अष्टादशावेणिकानां}} बुद्धधर्माणां बोधेर् अप्य् अहम् {आयुष्मन्} {शारिपुत्र} 26221 अनुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि/ 26222 {शारिपुत्र} आह/ किं पुनर् {आयुष्मन्} {सुभूते} उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते/ 26223 {सुभूतिर्} आह/ न ह्य् {आयुष्मन्} {शारिपुत्र} उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते/ तत् 26224 कस्य हेतोः/ तथा हि {आयुष्मन्} {शारिपुत्र} यश् चोत्पादो यश् चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न 26225 संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उता- 26226 लक्षणौ/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते/ 26227 अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्/ अनुत्पादो 26228 धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्/ 26301 {शारिपुत्र} आह/ धर्मकायिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः/ तत् 26302 कस्य हेतोः/ तथा हि {आयुष्मान्} सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव 26303 निःसरति/ 26304 {सुभूतिर्} आह/ धर्मतैषा {आयुष्मन्} {शारिपुत्र} तथागतश्रावकाणाम् अनिश्रितसर्व- 26305 धर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति/ तत् कस्य 26306 हेतोः/ यथापि नामानिश्रितत्वात् सर्वधर्माणाम्/ 26307 {शारिपुत्र} आह/ कथम् {आयुष्मन्} {सुभूते} अनिश्रिताः सर्वधर्माः/ 26308 {सुभूतिर्} आह/ रूपम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धा- 26309 निश्रितं नोभयम् अन्तरेणोपलभ्यते/ {वेदना संज्ञा संस्काराः}/ विज्ञानम् {आयुष्मन्} {शारिपुत्र} प्रकृतिशून्यं तं 26310 नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ 26311 {{चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ श्रोत्रं घ्राणं जिह्वा कायः/ मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ शब्दो गन्धो रसः स्प्रष्टव्यम्/ धर्म आयुष्मन् शारिपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते/ चक्षुर्विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानम्/ मनोविज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते/ स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यन्ते/ सम्यक्प्रहाणान्य् ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा अप्रमाणध्यानान्य् आरूप्यसमापत्तयो दशबलानि वैशारद्यानि प्रतिसंविदाः/}} 26312 {{अष्टादशावेणिका बुद्धधर्मा आयुष्मन् शारिपुत्र प्रकृतिशून्याः ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यन्ते}}/ अनेन्{आयुष्मन्} {शारिपुत्र} पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्यताम् उपादाय/ 26313 एवं हि {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वेन} महासत्त्वेन षट्सु पारमितासु चरतो रूपं परि- 26314 शोधयितव्यम्/ {वेदना संज्ञा संस्काराः}/ विज्ञानं परिशोधयितव्यम्/ एवं व्यस्तसमस्ताः स्कन्धधातवः 26315 {{आयतनानि प्रतीत्यसमुत्पादाः पारमिताः सर्वशून्यताः सर्वबोधिपक्षानि धर्मा अप्रमाणध्यानारूप्यसमापत्तयो बलानि वैशारद्यानि प्रतिसंविदः समाधिधारणीमुखान्य् अभिज्ञा अष्टादशावेणिका}} बुद्धधर्माः परिशोध- 26316 यितव्याः/ यावत् सर्वाकारज्ञता परिशोधयितव्या॥ [इति सर्वाकारज्ञता- 26317 निर्याणम्॥] 26318 {शारिपुत्र} आह/ कथम् {आयुष्मन्} {सुभूते} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् 26319 बोधिसत्त्वमार्गं परिशोधयति/ 26320 {सुभूतिर्} आह/ अस्ति {आयुष्मन्} {शारिपुत्र} दानपारमिता लौकिकी अस्ति लोकोत्तरा/ 26321 एवं शील{पारमिता} {{लौकिकी अस्ति लोकोत्तरा क्षान्तिपारमिता लौकिकी अस्ति लोकोत्तरा वीर्यपारमिता लौकिकी अस्ति लोकोत्तरा ध्यानपारमिता लौकिकी लोकोत्तरा}} अस्ति प्रज्ञा{पारमिता} लौकिकी अस्ति लोकोत्तरा/ 26322 {शारिपुत्र} आह/ कतमा {आयुष्मन्} {सुभूते} दान{पारमिता} लौकिकी कतमा लोकोत्तरा/ 26323 {सुभूतिर्} आह/ लौकिकी {आयुष्मन्} {शारिपुत्र} दान{पारमिता} इह {बोधिसत्त्वो} महासत्त्वो दायको भवति 26324 दानपतिः/ श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति/ 26325 अन्नार्थिकेभ्यो ऽन्नं ददाति/ पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासो- 26401 पाश्रयप्रतिश्रयजीवितपरिष्कारोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपान{{यानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रय-}} 26402 प्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति/ पुत्रार्थिकेभ्यः 26403 पुत्रं ददाति/ दुहित्र्यर्थिकेभ्यो दुहितरं ददाति/ भार्यार्थिकेभ्यो भार्यां ददाति/ 26404 rëÂrÃrthikebhyo राज्यानि ददाति/ शिरोर्थिकेभ्यः शिरो ददाति/ अङ्गार्थिकेभ्यो 26405 'ङ्गानि ददाति/ मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति/ 26406 तच् च सन्निश्रितं परित्यजति/ तस्यैवं भवति अहं ददामि एष परिगृह्णीते 26407 इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि/ अहं बुद्धाज्ञां करोमि/ 26408 अहं दानपारमितायां चरामि/ अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा 26409 अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन/ अनेन 26410 च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय 26411 परिनिर्वान्तु/ स त्रिभिः सङ्गैः सक्तो दानं ददाति/ कतमैस् त्रिभिर् यद् उत आत्म- 26412 संज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति॥ [इयम् उच्यते 26413 लौकिकी दानपारमितेति॥] 26414 तथा हि {आयुष्मन्} {शारिपुत्र} लोकतो न चलति नोच्चलति न संक्रामति/ 26415 तेनोच्यते लौकिकी दानपारमिता इति/ 26416 तत्र कतमा लोकोत्तरा दानपारमिता यद् उत त्रिमण्डलपरिशुद्धिः/ तत्र कतमा 26417 त्रिमण्डलपरिशुद्धिः/ इह {बोधिसत्त्वो} महासत्त्वो दानं ददत् नात्मानम् उपलभते प्रतिग्राहकं 26418 {नोपलभते}/ दानञ् च {नोपलभते}/ तद् विपाकञ् च {नोपलभते}/ इयम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य त्रिम- 26419 ण्डलपरिशुद्धिः/ पुनर् अपरम् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो दानं ददत् न सर्वसत्त्वेभ्य- 26420 s तद् दानं निर्यातयति/ सत्त्वांश् च {नोपलभते}/ आत्मानं च {नोपलभते}/ तच् च दानम् अनुत्तरायै 26421 सम्यक्संबोधये परिणामयति/ न च बोधिम् उपलभते॥ [इयम् उच्यते लोकोत्तरा 26422 दानपारमितेति॥] 26501 केन कारणेनोच्यते लोकोत्तरा दानपारमितेति/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} 26502 लोकाच् चलति उच्चलति संक्रामति/ तेन कारणेनोच्यते लोकोत्तरा दानपार- 26503 मितेति/ एवं शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ 26504 {शारिपुत्र} आह/ कतमा {आयुष्मन्} {सुभूते} प्रज्ञा{पारमिता} लौकिकी/ कतमा 26505 लोकोत्तरा/ 26506 {सुभूतिर्} आह/ लौकिकी {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता/ इह {बोधिसत्त्वो} महासत्त्वो 26507 दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति/ तच् चात्म- 26508 सत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा आध्यात्मिकं वा 26509 वस्तु उपात्तं वा अनुपात्तं वा नास्ति किञ्चिद् यत् न परित्यजति/ तच् च कुशल- 26510 मूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः/ स 26511 शीलं सेवते धूतगुणप्रतिष्ठितः/ कायवाक्चित्तोपलम्भनिश्रितस् तांश् च दशकुशलान् 26512 कर्मपथान् सेवमानः आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितः 26513 बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपल- 26514 म्भेन/ आत्मानम् उत्कर्षयति परान् पंसयति स सर्वसत्त्वानां दुष्कृतानि क्षमते/ 26515 आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलम् अनुत्तरायै सम्यक्संबोधये परिणाम- 26516 यति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन/ स वीर्यम् आरभते कायम् उपलम्भ- 26517 मानः चित्तम् {उपलम्भमानः} पुण्यसम्भारम् {उपलम्भमानो} ज्ञानसम्भारम् {उपलम्भमान} आत्मानम् {उपलम्भमानो} बोधिम् {उपलम्भमानः} 26518 तेन च वीर्यारम्भेन मन्यते/ तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेना- 26519 नुत्तरायै सम्यक्संबोधये परिणामयति/ स मैत्रीकरुणामुदितोपेक्षां भावयति 26520 ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति/ ता आस्वादयन् 26521 मन्यते/ सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधये परि- 26522 णामयति॥ [इयम् उच्यते लौकिकी प्रज्ञापारमिता॥] 26523 स शून्यतां भावयन् रूपं शून्यम् इति उपलभते/ {वेदना संज्ञा संस्काराः}/ विज्ञानं शून्यम् इति 26524 उपलभते/ यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन/ तानि कुशलमूलानि 26525 सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ तं 26601 चोपलम्भयोगेन/ सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन आत्मनश् च परेषां च 26602 पुण्यम् अनुमोदते/ आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते/ 26603 अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा॥ 26604 [इयम् उच्यते लौकिकी प्रज्ञापारमिता॥] 26605 तत्र कतमा लोकोत्तरा प्रज्ञापारमिता/ आत्मसत्त्वदेयबोध्यनुपलब्ध्या 26606 त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति/ बोधाय आत्मसत्त्वशील- 26607 बोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} शीलपारमितां {परिशोधयति}/ बोधाय आत्मसत्त्वक्षमाबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} क्षान्ति- 26608 पारमितां {परिशोधयति}/ बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} वीर्यपार- 26609 मितां {परिशोधयति}/ बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्य्{अनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} ध्यान- 26610 पारमितां {परिशोधयति}/ बोधाय आत्मसत्त्वसर्वधर्मा{नुपलब्ध्या त्रिमण्डलपरिशुद्ध्या} प्रज्ञापारमितां {परिशोधयति}/ 26611 बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेष- 26612 परिणामेनानुत्तरपरिणामेन असमसम{परिणामेन} अचिन्त्यातुल्य{परिणामेन} अप्रमेय{परिणामेन}॥ 26613 [इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता॥] 26614 केन कारणेन लौकिकी/ लोको याभिर् भवति/ लोकं वा याभिर् निवर्तयति/ 26615 लोकेन वा याः समाः/ लोकाय वा याभिर् दीयते/ लोकात् वा याभिर् निःसरति/ 26616 लोकस्य वा या भवाय/ लोके वा भवा यास् ता लौकिक्यः/ 26617 तत्र कतमा लोकोत्तरा/ लोको याभिर् उत्तारयति/ लोकं याभिर् उत्तारयति/ 26618 लोकेन वा याभिर् उत्तार्यते/ आलोकाय वा या भवति/ लोकात् वा याभिर् निः- 26619 सरति/ लोकस्य वा या उत्तरणाय/ लोके वा या उत्तरास् ता लोकोत्तरा इति/ 26620 एवं ह्य् {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं 26621 परिशोधयति/ 26622 {शारिपुत्र} आह/ कतम {आयुष्मन्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य बोधिमार्गः/ 26701 {सुभूतिर्} आह/ चत्वार्य् {आयुष्मन्} {शारिपुत्र} स्मृत्युपस्थानानि {बोधिसत्त्वस्य} महासत्त्वस्य बोधि- 26702 मार्गः/ चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि 26703 बोध्यङ्गानि ÃryëÂÃÇgo मार्गः शून्यता{विमोक्षमुखम्} अनिमित्त{विमोक्षमुखम्} अप्रणिहित{विमोक्षमुखम्} 26704 अध्यात्म{शून्यता} बहिर्धा{शून्यता} अध्यात्मबहिर्धा{शून्यता} यावद् अभावस्वभाव{शून्यता} सर्वसमाधयः 26705 सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमा- 26706 पत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशा- 26707 वेणिका बुद्धधर्मा महाकरुणा अयम् उच्यते {आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य 26708 बोधिमार्गः/ 26709 {शारिपुत्र} आह/ कतमस्या {आयुष्मन् सुभूते} पारमिताया अयं पुरुषकारः/ 26710 {सुभूतिर्} आह/ प्रज्ञापारमिताया {आयुष्मन्} {शारिपुत्र} अयं पुरुषकारः/ तत् कस्य 26711 हेतोः/ तथा ह्य् {आयुष्मन्} {शारिपुत्र} प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां 26712 श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणां} बुद्ध{धर्माणाम्}/ प्रज्ञापारमिता {आयुष्मन्} {शारिपुत्र} 26713 प्रतिग्राहिका सर्वेषां कुशलानां {धर्माणां} श्रावकप्रत्येकबुद्ध{धर्माणां} बोधिसत्त्व{धर्माणाम्}/ प्रज्ञापार- 26714 मितायाम् {आयुष्मन्} {शारिपुत्र} शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा 26715 सम्यक्संबोधिर् अभिसंबुद्धा/ अनागता अप्य् {आयुष्मन्} {शारिपुत्र} तथागता अर्हन्तः 26716 सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्- 26717 स्यन्ते/ ये ऽप्य् एतर्हि {आयुष्मन्} {शारिपुत्र} दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्- 26718 संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति ते ऽपि सर्वे इहैव 26719 प्रज्ञापारमितायां शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः/ 26720 सचेत् पुनर् {आयुष्मन्} {शारिपुत्र} अस्यां प्रज्ञापारमितायां bhëyamÃïÃyÃæ {बोधिसत्त्वस्य} 26721 महासत्त्वस्य न भवति कांक्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् {आयुष्मन्} 26722 {शारिपुत्र} विहरत्य् अयं {बोधिसत्त्वो} महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण 26723 यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसि- 26724 कारेण/ 26725 {शारिपुत्र} आह/ यद् {आयुष्मान्} {सुभूतिर्} एवम् आह/ विहरत्य् अयं {बोधिसत्त्वो} महासत्त्वो ऽनेन 26726 विहारेणाविरहितश् चानेन मनसिकारेणेति/ एवं सत्य् {आयुष्मन्} {सुभूते} सर्वसत्त्वा अपि 26801 बोधिसत्त्वा भविष्यन्ति/ तत् कस्य हेतोः/ तथा ह्य् {आयुष्मन्} {सुभूते} सर्वसत्त्वा 26802 अविरहिता मनसिकारेण/ 26803 {सुभूतिर्} आह/ साधु साधु {आयुष्मन्} {शारिपुत्र} उपालप्स्ये त्वां अर्थ एवायुष्मता 26804 शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः/ तत् कस्य हेतोः/ सत्त्वासत्तय्{आयुष्मन्} 26805 {शारिपुत्र} मनसिकारासत्ता वेदितव्या/ सत्त्वशून्यतया मनसिकारशून्यता {वेदितव्या}/ 26806 सत्त्वास्वभावतया मनसिकारास्वभावता {वेदितव्या}/ सत्त्वविविक्ततया मनसिकार- 26807 विविक्तता {वेदितव्या}/ सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता 26808 {वेदितव्या}/ रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया 26809 रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता {वेदितव्या}/ वेदना संज्ञा 26810 संस्काराः/ विज्ञानासत्तया {{विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता}} {वेदितव्या}/ एवं व्यस्तसमस्तेषु 26811 स्कन्ध{{धात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेषु अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञासु अष्टादशावेणिकेषु}} बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञता- 26812 शून्यतया {{सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता}} {वेदितव्या}/ अनेन्{आयुष्मन्} {शारिपुत्र} विहारेणानेन च 26813 मनसिकारेण अविरहितो बोधिसत्त्वो महासत्त्व इति/ 26814 अथ खलु भगवान् आयुष्मते स्हूतये साधुकारम् अदात्/ साधु साधु सुभूते/ 26815 एवं हि सुभूते {बोधिसत्त्वानां} महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि 26816 यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां 26817 चरितव्यं यथा त्वम् उपदिशसि/ 26818 अस्मिन् खलु पुनः प्रज्ञापारमितापरिवर्ते आयुष्मता सुभूतिना bhëyamÃïe 26819 त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिण- 26820 पश्चिमायां विदिश्य् उन्नामावनामं गच्छति स्म/ 26821 अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्/ अथ खल्व् {आयुष्मान्} 26822 {सुभूतिर्} भगवन्तम् एतद् अवोचत्/ को भगवन् हेतुः कः प्रत्ययः स्मितस्य 26823 प्रादुर्भावाय/ भगवान् आह/ यथैव सुभूते इह लोकधातौ तथागतः 26824 प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु 26825 तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां 26826 bhgëante/ एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु 26901 {{लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां}} निर्दिशन्ति/ अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने 26902 द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो 26903 'भूत्/ तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां 26904 प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëamÃïÃnÃm असंख्येयानाम् a- 26905 परिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि॥ [इति 26906 मार्गनिर्याणम् इत्य् उक्ता निर्याणप्रतिपत्तिर् इत्य् उक्ता सर्वाकारज्ञता॥] 26907 आर्यपञ्चविंशतिसाहस्रिकायां बोधिसत्त्वधर्माणां भवत्यां प्रज्ञापारमितायाम् अभि- 26908 समयालङ्कारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः॥