Pancavimsatisahasrika Prajnaparamita Based on the edition by Nalinaksha Dutt: Pa¤caviü÷atisāhasrikā Praj¤āpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 Input by Kenta Suzuki and Koichi Takahashi (Tokyo) PLEASE NOTE: The references to Dutt's edition at the beginning of each line are according to the following pattern: pppll (ppp = page number, ll = line number, from "00101" to "26908") The layout of Dutt's edition has been followed, even where the line break disects words. There is an alternative version available, without references for easier word search. {{...}} = restored repetitions omitted in Dutt's edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ------------------------------------------------------------------ Pa¤caviü÷atisāhasrikā praj¤āpāramitā 00101 namo bhagavadyai āryapraj¤āpāramitāyai// 00102 nirvikalpe namas tubhyaü praj¤āpāramite 'mite/ 00103 yā tvaü sarvān avadyāīgi niravadyair nirãkųyase// 00104 ākā÷am iva nirlepāü niųprapa¤cāü nirakųarām// 00105 yas tvāü pa÷yati bhāvena sa pa÷yati tathāgatam// 00106 tava cāryaguõādyāyā buddhasya ca jagadguroū/ 00107 na pa÷yanty antaraü santa÷ candracandrikayor iva// 00108 kįpātmakāū prapadya tvāü buddhadharmapuraūsarām/ 00109 sukhenāyānti māhātmām atulaü bhaktivatsale// 00110 sakįd apy ā÷aye ÷uddhe yas tvāü vidhivad ãkųate/ 00111 tenāpi niyataü siddhiū prāpyate 'moghadar÷ane// 00201 sarveųām api vãrāõāü parārthe niyatātmanām/ 00202 poųikā janayitrã ca mātā tvam asi vatsalā// 00203 yad buddhā lokaguravaū putrās tava kįpālavaū/ 00204 tena tvam asi kalyāõi sarvasattvapitāmahã// 00205 sarvapāramitābhis tvaü nirmalābhir anindite/ 00206 candralekheva tārābhir anuyātāsi sarvadā// 00207 vineyaü janamāsādya tatra tatra tathāgathaiū/ 00208 bahuråpā tvam evaikā nānānāmabhir ãķyase// 00209 prabhāü prāpyeva dãptāü÷or ava÷yāyodabindavaū/ 00210 tvāü prāpya pralayaü yānti doųā vādā÷ ca vādinām// 00211 tvam eva trāsajananã bālānāü bhãmadar÷anā/ 00212 ā÷vāsajananã cāsi viduųāü saumyadar÷anā// 00213 yasya tvayy apy abhiųvaīgas tvannāthasya na vidyate/ 00214 tasyāüba katham anyatra rāgadveųau bhaviųyataū// 00215 nāgacchasi kuta÷ cittaü na ca kvacana gacchasi/ 00216 sthāneųv api ca sarveųu vidvadbhir nopalabhyase// 00217 ye tvām evaü na pa÷yanti prapadyante ca bhāvataū/ 00218 prapadya ca vimucyante tad idaü mahad adbhutam// 00301 tvām eva badhyate pa÷yann apa÷yann api badhyate/ 00302 tvām eva mucyate pa÷yann apa÷yann api mucyate// 00303 aho vismayanãyāsi gambhãrāsi ya÷asvinã/ 00304 sudurbodhāsi māyeva dį÷yase na ca dį÷yase// 00305 buddhaiū prayekabuddhai÷ ca ÷rāvakai÷ ca niųevitā/ 00306 mārgas tvam eko mokųasya nāsty anya iti ni÷cayaū// 00307 vyavahāraü puraskįtya praj¤aptyarthaü ÷arãriõām/ 00308 kįpayā lokanāthais tvam ucyase ca na cocyase// 00309 ÷aktaū kas tvām iha stotuü nirnimittāü nira¤janām/ 00310 sarvavāgvisayātãtā yā tvaü kvacid aniū÷ritā// 00311 saty evam api saüvįtyā vākpathair vayam ãdį÷aiū/ 00312 tvām astutyām api stutvā tuųņåųantaū sunirvįtāaū/ 00313 praj¤āpāramitāü stutvā yan mayopacitaü ÷ubham/ 00314 tenās tv ā÷u jagat kįtsnaü praj¤āpāraparāyaõam// 00401 evaü mayā ÷rutam/ ekasmin samaye bhagavān rājagįhe viharati sma 00402 gįdhrakåņe parvate mahatā bhikųusaüghena sārdhaü pa¤camātrair bhikųusahasraiū sarvair arhadbhiū 00403 kųãõāsravair niųkle÷air va÷ãbhåtaiū suvimuktacittaiū suvimuktapraj¤air ājāneyai- 00404 r mahānāgaiū kįtakįtyaiū kįtakaraõãyair apahįtabhārair anuprāprasvakārthaiū parikųãõa- 00405 bhavasaüyojanaiū samyagāj¤āsuvimuktacittaiū sarvacetova÷iparamapāramitāprāptaiū, 00406 pa¤camātrair bhikųuõã÷atair upāsakair upāsikābhi÷ ca sārdhaü sarvair dįųņadharmair apari- 00407 māõair÷ ca bodhisattvakoņãniyuta÷atasahasraiū sārdhaü sarvair dhāraõãpratilabdhaiū 00408 ÷ånyatāvihāribhir animittagocaraiū praõidhānākalpitaiū kųāntisamatāprati- 00409 labdhair asaīgadhāraõãpratilabdhair acyutābhij¤air ādeyavacanair akuhakair alapakair arapagata- 00410 j¤ātralābhacittair nirāmiųadharmade÷akair gaübhãradharmakųāntipāraügatair vai÷āradya- 00411 prāptair mārakarmasamatikrāntaiū karmāvaraõapratiprasrabdhair dharmapravicayavibhakti- 00412 nirde÷aku÷alair asaükhyeyakalpapraõidhānasusamārabdhaiū smitamukhaiū pårvālāpibhi- 00413 r vigatabhįkuņãmukhair gāthābhir gãtālapanaku÷alair apagatalãnacittair anācchedyaprati- 00414 bhānair anantaparųadabhibhavanavai÷āradyasamanvāgair anantakalpakoņãniūsaraõaku÷alai- 00415 r māyāmarãcidakacandrasvapnaprati÷rutkāpratibhāsapratibimbanirmāõopamadharmā- 00501 dhimuktaiū sattvagaticaritasåkųmanānādhimuktyavatāraku÷alair apratihatacittai- 00502 r adhimātraksāntisamanvāgatair yāthātmāvatāraõaku÷alaiū sarvabuddhakųetraānantavyåha- 00503 praõidhānaprasthānaparigįhãtair asaükhyeyalokadhātubuddhānusmįtisamāhita- 00504 satatasamitābhimukhãbhåtair aparimitabuddhādhyeųaõaku÷alair nānādįųņyanu÷ayaparyava- 00505 sthānakle÷apra÷amanaku÷alaiū samādhivikrãķita÷atasahasranirhāraku÷alaiū tad yathā 00506 bhadrapālena ca bodhisattvena mahāsattvena ratnākareõa ca sārthavāhena ca nara- 00507 dattena ca varuõadattena ca ÷ubhaguptena ca indradattena ca uttaramatinā ca vi÷eųa- 00508 matinā ca vardhamānamatinā ca amoghadar÷inā ca susamprasthitena ca suvi- 00509 krāntavikramiõā ca nityodyuktena ca anikųiptadhureõa ca såryagarbheõa ca 00510 anupamacintinā ca avalokite÷vareõa ca mahāsthāmaprāptena ca ma¤ju- 00511 ÷riyā ca vajramatinā ca ratnamudrāhastena ca nityokųiptahastena ca maitre- 00512 yeõa ca bodhisattvena mahāsattvena evam pramukhair anekair bodhisattvakoņãniyuta- 00513 ÷atasahasraiū sārdham/ 00514 atha khalu bhagavān svayam eva siühāsanaü praj¤apya nyaųãdat paryaīkaü baddhvā 00515 įjukāyaü praõidhāya abhimukhãü smįtim upasthāpya samādhirājaü nāma 00516 samādhiü samāpadyate sma yatra sarvasamādhayo 'ntargamān saügrahaü samava- 00517 saraõaü gacchanti/ 00518 atha khalu bhagavān smįtimān samprajānaüs tasmāt samādher vyutthāya 00601 divyena cakųuųā sarvalokadhātuü vyavalokya sarvakāyāt smitam akarot/ 00602 tasyādhastāt pādatalayoū sahasrārābhyāü cakrābhyāü ųaųņiųaųņãra÷mikoņã- 00603 niyuta÷atasahasrāõi ni÷ceruū da÷abhyaū pādāīgulibhyaū ųaųņiųaųņãra÷mikoņã- 00604 niyuta÷atasahasrāõi ni÷ceruū/ evaü ųaųņiųaųņigulphābhyāü ųaųņiųaųņir jaüghābhyāü 00605 ųaųņiųaųņir jānumaõķalābhyām evaü dvābhyām årubhyāü kaņinābhimaõķalābhyāü dvābhyāü 00606 pār÷vābhyāü hįdaya÷rãvatsāt mahāpuruųalakųaõāt/ evaü ųaųņiųaųņir da÷abhyo 00607 hastāīgulibhyaū ųaųņiųaųņir dvābhyāü bāhubhyāü ųaųņiųaųņir dvābhyām aü÷ābhyām evaü grãvā- 00608 yā÷ catvāriü÷adbhyo dantebhyo dvābhyāü ghrāõābhyāü dvābhyāü ÷rotrābhyāü dvābhyāü 00609 cakųurbhyāü madhyādårõāyā upariųņād uųõãųāt ųaųņiųaųņã ra÷mikoņãniyuta- 00610 ÷atasahasrāõi ni÷ceruū yai ra÷mibhir ayaü trisāhasramahāsāhasro lokadhāur a- 00611 vabhāsito 'bhåt parisphuņaū/ pårvasyāü di÷i gaīgānadãvālukopamā loka- 00612 dhātavas tena mahatā ra÷myavabhāsena sphuņā avabhāsitā÷ cābhåvan/ evaü dakųi- 00613 õasyāü di÷i pa÷cimāyām uttarasyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü 00614 pa÷cimottarasyām adhastād upariųņād di÷i gaīgānadãvālukopamā lokadhātava- 00615 s tena mahatā ra÷myavabhāsena sphuņā avabhāsitā÷ cābhåvan/ ye ca sattvās tena 00616 mahatā ra÷myavabhāsena sphuņā avabhāsitās te sarve niyatā abhåvan anu- 00617 ttarāyāü samyaksambodhau/ 00701 atha khalu bhagavān punar eva sarvaromakåpebhyaū smitam akarot/ evakikata÷ ca 00702 romakåpāt ųaųņiųaųņãra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū/ yair ayaü 00703 trisāhasramahāsāhasro lokadhātur avabhāsitaū sphuņo 'bhåt/ tai÷ ca pårvasyāü 00704 di÷i gaīgānadãvālukopamāū sarvalokadhātavo 'vabhāsenāvabhāsitāū sphuņā- 00705 ÷ cābhåvan/ evaü dakųiõasyāü {{di÷i pa÷cimāyām uttarasyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü pa÷cimottarasyām adhastād upariųņād di÷i gaīgānadãvālukopamā lokadhātavas tena mahatā ra÷myavabhāsena sphuņā avabhāsitā÷ cābhåvan/ ye ca sattvās tena mahatā ra÷myavabhāsena sphuņā avabhāsitās te sarve niyatā abhåvan anuttarāyāü}} samyak- 00706 sambodhau/ 00707 atha khalu bhagavān punar eva yā sā buddhānāü bhagavatāü prakįtiprabhā tayā 00708 prabhayā trisāhasramahāsāhasraü lokadhātum avabhāsayāmāsa/ yāvat sarvāsu 00709 da÷asu dikųu ekaikasyāü di÷i gaīgānadãvālukopamā lokadhātavayas tā 00710 prabhayā avabhāsitā abhåvan/ ye ca sattvās tayā prabhayā spįųņās te sarve 00711 niyatā abhåvan anuttarāyāü samyaksambodhau// 00712 atha khalu bhagavāüs tasyāü velāyāü jihvendriyaü nirõāmayāmāsa/ yenemaü 00713 trisāhasramahāsāhasraü lokadhātuü jihvendriyeõācchādayāmāsa/ trisāhasra- 00714 mahāsāhasraü lokadhātuü jihvendriyeõa sphuritvā tasmāj jihvendriyāt smita- 00715 m akarot/ yato 'nekāni ra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū/ 00716 ra÷mimukhe caikaikasminn uttamaratnamayāni suvarõanirbhāsāni sahasrapatrāõi 00717 padmāny utpannāny abhåvan/ teųu ca padmeųu buddhavigrahā niųaõāū saüsthitā- 00718 ÷ cābhåvan dharmaü de÷ayanto yad uta imām eva ųaņpāramitāpratisaüyuktāü dharma- 00719 de÷anām/ te pårvasyāü di÷i gaīgānadãvālukopamavyativįttāsaükhyeųu loka- 00720 dhātuųu gatvā sattvānāü dharmaü de÷ayanti sma/ evaü dakųiõasyāü pa÷cimāyā- 00801 m uttarasyām adhastād årdhvaü digvidikųu/ evakikasyāü ca di÷i da÷asu dikųu gaīgā- 00802 nadãvālukopameųu aparimāõeųu lokadhātuųu gatvā sattvānāü dharmaü de÷ayanti 00803 sma yad uta imām eva ca ųaņpāramitāpratisaüyuktāü dharmade÷anām/ ye ca sattvā- 00804 s tāü dharmade÷anāü ÷įõvanti te niyatā bhavanty anuttarāyāü samyaksambodhau/ 00805 atha khalu bhagavāüs tasminn eva siühāsane niųaõaū siühavikrãķitaü 00806 nāma samādhiü samāpede/ tathārupaü carddhyabhisaüskāram abhisaüskaroti sma 00807 yathāråpeõarddhyabhisaüskāreõābhisaüskįtenāyaü trisāhasramahāsāhasro loka- 00808 dhātuū ųaķvikāram akampata prākampata saüprākampata/ acalat prācalat 00809 saüprācalat/ avedhat prāvedhat saüprāvedhat/ araõat prāraõat 00810 saüprāraõat/ akųubhyat prākųubhyat saüprākųubhyat/ agarjat prāgarjat 00811 saüprāgarjat/ ante unnamati madhye avanamati, madhye unnamati ante 00812 avanamati/ mįdukaū snigdhaū sarvasattvamukhajanano 'bhåt/ 00813 atha khalu tena kųaõalavamuhvartena ye 'smiüs trisāhasramahāsāhasre loka- 00814 dhātau nirayā vā tiryagyonayo vā yamalokā vā te sarve samucchinnāū 00815 ÷ånyā abhåvan/ sarvākųaõā÷ cāstamitā abhåvan/ ye ca sattvās tābhyo 00816 nirayatiryagyoniyamalokagatibhya÷ cyåtās te sarvae tenaiva prãtiprāmodyena 00817 manuųyāõāü sabhāgatāyām upapannā÷ cābhåvan/ evaü cāturmahārāajikānāü 00818 devānāü trayastriü÷ānāü yāmānāü tuųitānāü nirmāõaratãnāü paranirmita- 00819 va÷avartināü devānāü sabhāgatāyām upapannā÷ cābhåvan/ 00901 atha khalu te manuųyās te ca devā bhagavata evānubhāvena pårvajanmāny anu- 00902 smaranti sma/ anusmįtya ca tenaiva prãtiprāmodyena yena bhagavāüs tenopa- 00903 saükrāntāū/ upasaükramya bhagavataū pādau ÷irobhir abhivandya bhagavantaü 00904 prā¤jalayo bhåtvā namasyanti sma/ evaü pårvasyü di÷i gaīgānadãvālukopa- 00905 meųu lokadhātuųu dakųiõasyāü pa÷cimāyām uttarasyāü vidikųårdhvam adhaū samantā- 00906 d da÷asu dikųvaikasmin digbhāge gaīgānadãvālukopameųu lokadhātuųu sarve 00907 nirayāū sarvās tiryagyonayaū sarve yamalokāū samucchinnāū ÷ånyā abhåvan/ 00908 sarvākųaõā÷ cāstamitā abhåvan/ ye ca sattvās tābhyo nirayatiryagyoni- 00909 yamalokagatibhya÷ cyutās te sarve devamanuųyeųåpapadyante sma/ te ca devam anu- 00910 ųyeųåpapannā bhagavata evānubhāvena pårvanivāsam anusmaranti sma/ anusmįtya ca 00911 tenaiva prãtiprāmodyena svakasvakeųu buddhakųetreųu ye tatra buddhā bhagavanta utpannā- 00912 s teųām antikam upasaükrāntāū/ upasaükramya teųāü buddhānāü bhagavatāü pāda- 00913 vandanāü kįtvā sarve prā¤jalayo bhåtvā bhagavato namasyanti sma/ 00914 atha khalu ye 'smiüs trisāhasramahāsāhasre lokadhātau jātyandhāū 00915 sattvās te cakųuųā råpāõi pa÷yanti sma/ vadhirāū sattvāū ÷rotreõa ÷abdān 00916 ÷įõvanti sma/ unmattāū smįtiü pratilabhante sma/ vikųiptacittā 00917 ekāgracittā bhavanti sma/ jighatsitāū pårõapātrā bhavanti sma/ 00918 tįųitā vigatapipāsā bhavanti sma/ rogaspįųņā viagatarogā bhavanti 00919 sma/ hãnendriyāū paripårõendriyā bhavanti sma/ avirahitāku÷ala- 00920 kāyavāīmanaskarmāntājãvāvirahitāku÷alakāyavāīmanaskarmāntājãvā÷ ca 01001 bhavanti sma/ sarvasattvā÷ ca mātāpitįsamacittā bhavanti sma, bhrātįbhaginã- 01002 samacittā mitrāmātyaj¤ātisālohitasamacittā da÷aku÷alakarmapatha- 01003 sevina÷ ca bhavanti sma/ brahmacāriõaū ÷ucayo nirāmayagandhāū sarvasattvā÷ ca 01004 sarvasukhasamarpitā ãdį÷aü sukhaü pratlabhante sma tad yathāpi nāma tįtãyadhyāna- 01005 samāpannasya bhikųoū tasminn eva ca samaye evaüråpayā praj¤ayā te samanvāgatā 01006 bhavanti sma/ yad anyabuddhakųetrasthā buddhā bhagavanta evam udānayanti sma 01007 sādhu damaū sādhu saüyamaū sādhu vãrõo brahmacaryyāvāsaū sādhu prāõibhåte- 01008 ųv avihiüseti/ 01009 atha khalu bhagavāüs tasminn eva saühāsane niųanaū imaü trisāhasramahā- 01010 sāhasraü lokadhātum abhibhåya tathāgatas tiųņhati bhāsate tapati virocate sma 01011 ābhayā varõena ÷riyā tejasā ca/ pårvasyāü di÷i dakųiõasyāü pa÷cimāyā- 01012 m uttarasyām adhastād årdhvaü digvidikųu gaīgānadãvālukopamān lokadhātån abhibhåya 01013 tathāgatas tiųņhati bhāsate/ tad yathāpi nāma sumeruū parvatarājaū sarvaparvatā- 01014 n abhibhåya tiųņhati bhāsate {{tapati virocate sma ābhayā varõena ÷riyā}} tejasā ca/ 01015 evam eva bhagavān sarvalokadhātån abhibhåya tiųņhati bhāsate {{tapati virocate sma ābhayā varõena ÷riyā}} 01016 tejasā ca/ evam eva bhagavān sarvalokadhātån abhibhåya 01017 tiųņhati bhāsate {{tapati virocate sma ābhayā varõena ÷riyā}} tejasā ca/ 01018 atha khalu bhagavān punar eva yādįk trisāhasramahāsāhasralokadhātau 01019 sattvānām ātmabhāvas tatsamānam ātmabhāvaü prākįtam upadar÷ayāmāsa/ atha khalu 01020 ye 'smiüs trisāhasramahāsāhasralokadhātau ÷uddhāvāsakāyikā devāū ÷ubha- 01101 kįtvā ābhāsvarā brahmakāyikā devāū paranirmitava÷avartina÷ ca nirmāõa- 01102 rataya÷ ca tuųitā÷ ca yāmā÷ ca trayastriü÷ā÷ ca cāturmahārājakāyikā÷ ca devās te 01103 taü tathāgasyāsecanakam ātmabhāvaü dįųņvā divyāū puųpadhåpagandhamālyavile- 01104 panacårõacãvaracchattradhvajapatākāvaijayantãr gįhãtvā divyāni utpalakumuda- 01105 saugandhikapuõķarãkapadmāni gįhãtvā divyāni ca ke÷aratamālapatrāõi 01106 gįhãtvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaükrāntāū/ ye ceha 01107 trisāhasramahāsāhasralokadhātau manuųyās te 'pi taü tathāgatasyāsecanaka- 01108 m ātmabhāvaü dįųņvā sthalajalajāni puųpāõi gįhãtvā yena tathāgatasyā- 01109 secanaka ātmabhāvas tenopasaükrāntāū/ 01110 atha khalu te devās te ca mānuųās tābhir divyābhiū puųpadhåpagandha- 01111 mālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhis tai÷ ca sthalajalajaiū 01112 puųpais tathāgatakāyam avakiranti sma abhyavakiranti sma/ 01113 atha khalu yais taiū puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvaja- 01114 patākāvaijayantãvarųaiū sthalajalajai÷ ca puųpair bhagavān avakãrõas tāni ca sarvāõi 01115 upary antarãkųe bhagavato 'dhiųņhānena trisāhasramahāsāhasralokadhātupramāõa- 01116 m ekaü kåņāgāraü saüsthitam abhåt/ tata÷ ca kåņāgārāt tāni divyāni 01117 puųpapaņņadāmāni lambante pralambante sma/ tai÷ ca puųpadāmabhiū paņņadāmabhi- 01118 ÷ cāyaü trisāhasramahāsāhasro lokadhātur atãvā÷obhata/ tena ca suvarõa- 01119 varõena bhagavataū prabhāvabhāsena da÷asu dikųu prasįtena ekaikasyāü di÷i gaīgā- 01201 nadãvālukopamā lokadhātavaū sphuņāvabhāsitā÷ cābhåvan/ asmiü÷ ca 01202 trisāhasramahāsāhasre lokadhātau sarveųu cāturdvãpakeųu lokadhātuųu teųāü 01203 devamanuųyāõā¤ ca ekaikasyaitad abhåt/ mama puratas tathāgato niųaõo 01204 dharmmaü de÷ayatãti/ 01205 atha khalu bhagavāüs tasminn eva siühāsane niųaõaū punar eva smitam akarot/ 01206 yena smitāvabhāsenāyaü trisāhasramahāsāhasralokadhātuū sphuņo 'bhåt/ 01207 yāvad da÷asu dikųu gaīgānadãvālukopamā lokadhātavaū sphuņā abhåvan/ ye 01208 ca trisāhasramahāsāhasralokadhātau sattvās te sarve pårvasyāü di÷i gaīgā- 01209 nadãvālukopameųu lokadhātuųu buddhān bhagavataū pa÷yanti sma sa÷rāvakasaüghān 01210 tasyā¤ ca pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu ye sattvās te 01211 sarve imāü sahālokadhātuü pa÷yanti sma ÷ākyamuniü ca tathāgataü sārdhaü 01212 bhikųusaüghena/ evaü dakųiõasyāü di÷i pa÷cimāyām uttarapårvasyāü pårvadakųiõasyāü 01213 dakųiõapa÷cimāyāü pa÷cimottarasyām adha årdhvaü digbhāgaü gaīgānadãvālu- 01214 kopameųu lokadhātuųu buddhān bhagavataū pa÷yanti sma sa÷rāvakasaüghān/ teųu 01215 ca gaīānadãvālukopameųu lokadhātuųu ye sattvās te sarve imāü sahāloka- 01216 dhātuü pa÷yanti sma ÷ākyamuni¤ ca tathāgataü sārdhaü bhikusaüghena/ 01217 atha khalu pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya 01218 tebhyo yaū sarvāvasāniko lokadhātå ratnāvatã nāma tatra ratnākaro nāma 01219 tathāgato 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva 01220 praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati/ atha tatra lokadhātau 01221 samantara÷mir nāma bodhisattvo mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca 01222 mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān 01223 ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū 01224 pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū 01301 pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivã- 01302 cālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte 01303 ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat/ asti kulaputra 01304 itaū pa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā 01305 nāma lokadhatus tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati 01306 dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü sampra- 01307 kā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ 01308 atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ 01309 gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷a- 01310 nāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena 01311 kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhi- 01312 va÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü 01313 kālaü manyase/ 01314 atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni 01315 sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü 01316 kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro 01317 bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü 01318 balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnā- 01319 kareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata 01320 iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya heto- 01321 r durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ 01401 atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt 01402 tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi 01403 anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikā- 01404 bhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu 01405 lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpa- 01406 dhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā 01407 lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ 01408 upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte 01409 sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnā- 01410 karo bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü 01411 yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā 01412 ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi 01413 padmāni preųitāni bhagavataū/ 01414 atha khalu bhagavān ÷ākyamunis tathāgatas tāni padmāni gįhãtvā 01415 yena te pårvasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat/ 01416 tai÷ ca padmais te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahā- 01417 niųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāra- 01418 mitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā 01419 abhåvan anuttarāyāü samyaksambodhau/ 01420 atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakā- 01421 s tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena 01422 mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü 01423 satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan/ 01501 atha khalu dakųiõasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāvasāniko lokadhātuū 01502 sarva÷okāpagato nāma tatrā÷oka÷rãr nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ atha 01503 tatra lokadhātau vigata÷oko nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti 01504 kulaputra ita uttarasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ atha 01505 khalu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te dakųiõasyāü di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ 01506 tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01507 atha khalu pa÷cimāyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāsāniko lokadhātur upa÷āntā 01508 nāma tatra ratnārcir nāma tahtāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ atha tatra lokadhātau 01509 cāritramatir nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti kulaputra itaū pårvasyāü 01510 di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ atha khalu bhagavān 01511 ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te pa÷cimāyāü di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} 01512 nyaųãdan/ 01513 atha khalu uttarasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāsāniko lokadhātur jayā 01514 nāma tatra jayendro nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ atha tatra loka- 01515 dhātau jayadatto nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti kulaputra ito 01516 dakųiõasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ atha khalu bhagavān 01601 ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te uttarasyāü di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} 01602 nyaųãdan/ 01603 atha khalu uttarapårvasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāvasāniko lokadhātuū samā- 01604 dhyalaīkįtā nāma tatra samādhihastyuttara÷rãr nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ 01605 atha tatra lokadhātau vijayavikrāmã nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ 01606 asti kulaputra ito dakųiõapa÷cimāyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} 01607 bhagavataū/ atha khalu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te uttarapårvasyāü di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} 01608 prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01609 atha khalu pårvadakųiõasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāvasāniko lokadhātur bodhi- 01610 maõķalākārasurucirā nāma tatra padmottara÷rãr nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ 01611 atha tatra lokadhātau padmahasto nāma tatra bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti 01612 kulaputra itaū pa÷cimottarasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ 01613 atha khalu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te pårvadakųiõasyāü di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ 01614 tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01615 atha khalu dakųiõapa÷cimāyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāvasāniko lokadhātu- 01616 r vigatarajaūsa¤cayā nāma tatra såryamaõķalaprabhāsottama÷rãr nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} 01617 de÷ayati/ atha tatra lokadhātau såryaprabhāso nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ 01618 asti kulaputra ita uttarapårvasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} 01619 bhagavataū/ atha khalu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te dakųiõapa÷cimāyāü 01620 di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01621 atha khalu pa÷cimottarasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāvasāniko lokadhātur va÷ã- 01622 bhutā nāma tatraikacchattro nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ atha tatra 01623 lokadhātau ratnottamo nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti kulaputra 01701 itaū pårvadakųiõasyāü di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ 01702 atha khalu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te pa÷cimottarasyāü di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} 01703 prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01704 atha khalv adhastād di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} savāvasāniko lokadhātuū padmā nāma tatra 01705 padma÷rãr nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ atha tatra lokadhātau padmottaro nāma 01706 bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti kulaputra ita upariųņād di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} sahā nāma 01707 lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ atha kahlu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} yena te adhas tā- 01708 d di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01709 atha khalu upariųņād di÷i {{gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū}} sarvāvasāniko lokadhātur nandā nāma 01710 tatra nanda÷rãr nāma tathāgataū {{'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati/ sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü}} de÷ayati/ atha tatra lokadhātau nanda- 01711 datto nāma bodhisattvaū {{mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat/ ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya/ evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad}} avocat/ asti kulaputra ito 'dhastād di÷i {{gaīgānadãvālukopamān lokadhātån atikramya}} 01712 sahā nāma lokadhātuū {{tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati/ sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū/ atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat/ gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān/ bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase/ atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt/ etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū/ eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti/ samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū/ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū/ atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū/ yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū/ upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat/ ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat/ ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati/ imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni}} bhagavataū/ atha khalu bhagavān ÷ākyamuniū {{tathāgatas tāni padmāni gįhãtvā}} 01713 yena te upariųņād di÷i {{gaīgānadãvālukopamā lokadhātavas tena}} prākųipat/ tai÷ ca padmaiū {{te lokadhātavaū sphuņā abhåvan/ teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām/ yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau/ atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte}} nyaųãdan/ 01714 atha khalu tena kųaõalavamurhvartena ayaü trisāhasramahāsāhasro loka- 01715 dhātuū saptaratnamayaū saüsthito 'bhåt puųpābhikãrnaū/ avasaktapaņņadāmakalāpaū 01716 kalpavįkųair nānālaīkāraphalāvanatāgraviņapaiū puųpavįkųaiū phalavįkųair gandhavįkųai- 01717 r mālyavįkųai÷ copa÷obhito 'bhåt/ tad yathāpi nāma padmāvatã lokadhātuū 01718 samantakusumasya tathāgatasya buddhakųetraü yatra ma¤ju÷rãū kumārabhåtaū prativasati 01719 susthitamati÷ ca bodhisattvaū anye ca mahaujaskā bodhisattvāū/ bhagavāü- 01720 ÷ cādrākųãt sadevalokaü sannipatitaü samārakaü sabrahmakaü sa÷ramaõabrāhmaõikāü 01721 prajāü sannipatitāüs tāü÷ ca bodhisattvān kumārabhåtān// [iti nidānam]// 01722 tatra khalu bhagavān āyuųmantaü ÷āriputram āmantrayāmāsa/ sarvākāraü 01801 ÷āriptura sarvadharmānabhisamboddhukāmena bodhisattvena mahāsattvena praj¤āpāra- 01802 mitāyāü yogaū karaõãyaū// [iti samāsataū sambodhikāmanāsahagata- 01803 ÷ cittotpādaū//] 01804 evam ukte āyuųmān ÷āriputro bhagavantam etad acovat/ kathaü bhagavan 01805 bodhisattvena mahāsattvena sarvākāraü sarvadharmānabhisamboddhukāmena praj¤ā- 01806 pāramitāyāü yogaū karaõãyaū/ 01807 evam ukte bhagavān āyuųmantaü ÷āriputram evad avocat/ iha ÷āriputra 01808 bodhisattvena mahāsattvena praj¤āpāramitāyāü sthitvā 'sthānayogena dāna- 01809 pāramitā paripårayitavyā aparityāgayogena deyadāyakapratigrāhakānupa- 01810 labdhitām upādāya/ ÷ãlapāramitā paripårayitavyā āpattyanāpattyanadhyā- 01811 pattitām upādāya/ kųāntipāramitā paripårayitavyā akųobhaõatām upādāya/ 01812 vãryapāramitā paripårayitavyā kāyikacaitasikavãryāsraüsanatām upā- 01813 dāya/ dhyānapāramitā paripårayitavyā anāsvādanatām upādāya/ 01814 praj¤āpāramitā paripårayitavyā praj¤ādauųpraj¤ānupalabdhitām upadāya// 01815 [iti vyāsataū sambodhikāmanāsahagata÷ cittotpādaū//] 01816 punar aparaü ÷āriputra da÷adikųu pratyekaü gaīgānadãvālukopameųu loka- 01817 dhātuųu ye sattvās tān sarvān anupadhi÷eųanirvāõadhātau parinirvāpayitu- 01818 kāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam// [iti 01819 samāsataū parārthālambana÷ cittotpādaū//] 01820 evaü matsariõaū sattvān dāne pratiųņhāpayitukāmena duū÷ãlān 01821 ÷ãle vyāpādabahulān kųāntau ku÷ãdān vãrye vikųiptacittān dhyāne 01901 duųpraj¤ān praj¤āsampadi pratiųņhāpayitukāmena bodhisattvena mahāsattvena 01902 praj¤āpāramitāyāü ÷ikųitavyam// [iti vyāsataū parārthālambana÷ citto- 01903 tpādaū//] 01904 punar aparaü ÷āriputra sarvākāraü sarvadharmān abhisamboddhukāmena bodhisattvena 01905 mahāsattvena praj¤āpāramitāyü sthātavyam// [iti cchandasahagataū pįthivyu- 01906 pamaū//] 01907 evam iha ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü sthitvā- 01908 'sthānayogena dānapāramitā paripårayitavyā deyadāyakapratigrāhakānupa- 01909 labdhitām upādāya/ evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā 01910 dhyānapāramitā praj¤āpāramitā paripårayitavyā praj¤ādauųpraj¤ānupalabdhitā- 01911 m upādāya// [ity ā÷ayasahagataū kalyāõasuvarõopamaū//] 01912 evaü praj¤āpāramitāyāü ÷āriputra sthitvā bodhisattvena mahāsattvena 01913 catvāri smįtyupasthānāni paripårayitavyāni catvāri samyakprahāõāni 01914 catvāri įddhipādāū pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryā- 01915 ųņāīgamārgaū paripårayitavyaū/ ÷ånyatāsamādhir bhāvayitavyaū/ animitta- 01916 samādhir bhāvayitavyaū/ apraõihitasamādhir bhāvayitavyaū/ evaü catvāri 01917 dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū aųņau vimokųāū 01918 navānupårvavihārasamāpattayaū navā÷ubhāū saüj¤ā bhāvayitavyāū/ katamā 01919 nava/ yad uta ādhmātakasaüj¤ā vidhåtakasaüj¤ā vipåyakasaüj¤ā vilo- 02001 hitakasaüj¤ā vinãlakasaüj¤ā vikhāditakasaüj¤ā vikųiptakasaüj¤ā vidagdhaka- 02002 saüj¤ā asthisaüj¤ā/ āhāre pratikålasaüj¤ā bhāvayitavyā/ buddhānusmįti- 02003 r bhāvayitavyā/ saüghānusmįtir bhāvayitavyā/ ÷ãlānusmįtir {bhāvayitavyā}/ tyāgānu- 02004 smįtir {bhāvayitavyā}/ devatānusmįtir {bhāvayitavyā}/ ānāpānānusmįtir {bhāvayitavyā}/ udvegānu- 02005 smįtir {bhāvayitavyā}/ maraõānusmįtir {bhāvayitavyā}/ anityasaüj¤ā {bhāvayitavyā}/ duūkhasaüj¤ā {bhāvayitavyā}/ 02006 anātmasaüj¤ā {bhāvayitavyā}/ a÷ucisaüj¤ā {bhāvayitavyā}/ maraõasaüj¤ā {bhāvayitavyā}/ sarvaloke 02007 anabhiratisaüj¤ā {bhāvayitavyā}/ sarvaloke avi÷vāsasaüj¤ā {bhāvayitavyā}/ parijayasaüj¤ā- 02008 nam bhāvayitavyam/ saüvįtisaüj¤ānam bhāvayitavyam/ yathārutasaüj¤āna- 02009 m bhāvayitavyam/ savitarkaū savicāraū samādhir bhāvayitavyaū/ avitarko- 02010 'vicāramātraū samādhir bhāvayitavyaū/ avitarko 'vicāraū samādhir bhāva- 02011 yitavyaū/ anāj¤ātam āj¤āsyāmãndriyam bhāvayitavyam/ āj¤endriyam bhāvayi- 02012 tavyam/ āj¤ātāvãndriyam bhāvayitavyam/ abhibhvāyatanam bhāvayitavyam/ 02013 kįtsnāyatanam bhāvayitavyam/ sarvaj¤aj¤ānam bhāvayitavyam/ ÷amathavipa- 02014 ÷yane bhāvayitavye tisro vidyā bhāvayitavyāū/ catasraū pratisaüvido 02015 bhāvayitavyāū/ catvāri cai÷āradyāni bhāvayitavyāni/ acyutāū 02101 pa¤cābhij¤ā bhāvayitavyāū/ ųaņ pāramitā bhāvayitavyāū/ sapta dhanāni 02102 bhāvayitavyāni/ aųņau mahāpuruųavitarkā bhāvayitavyāū/ da÷a tathā- 02103 gatabalāni bhāvayitavyāni/ aųņāda÷āveõikā buddhadharmā bhāvayitavyāū/ 02104 mahāmaitrã {bhāvayitavyā}/ mahākaruõā {bhāvayitavyā}/ mahāmuditā {bhāvayitavyā}/ mahopekųā 02105 {bhāvayitavyā}// [ity adhyā÷ayasahagato navacandropamaū//] 02106 sarvaj¤atāü j¤ānena dar÷anena cāvalokyātikramitukāmena bodhisattvena 02107 mahāsattvena praj¤āpāramitā bhāvayitavyā/ mārgaj¤atāü paripårayitukāmena 02108 sarvākāraj¤atām anuprāptukāmena sarvasattvacittacaritaj¤ānākāratāü pari- 02109 pårayitukāmena sarvavāsanānusandhikle÷ānutpāņayitukāmena bodhisattvena 02110 mahāsattvena praj¤āpāramitāyāü yogaū karaõãyaū/ evaü bodhisattvena mahā- 02111 sattvena praj¤āpāramitāyāü ÷ikųitavyam/ bodhisattvanyāmabhavakramitukāmena 02112 ÷rāvakapratyekabuddhabhåmim atikramitukāmena avinivartanãyabhåmau sthātukāmena 02113 kumārabhåmiü samatikramitukāmena ųaķabhij¤āū prāptukāmena sarvasattvacitta- 02114 caritavispanditāni vij¤ātukāmena sarva÷rāvakapratyekabuddhānāü j¤āna- 02115 m abhibhavitukāmena dhāraõãsamādhisukhaü pratilabdhukāmena// [iti prayoga- 02116 sahagato jvalanopamaū//] 02117 matsariõaū sattvān dāne pratiųņhāpayitukāmena sarva÷rāvakapratyeka- 02118 buddhebhyo dānāni dãyamānāni ekenānumodanāsahagatena cittotpādenā- 02119 bhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam// 02120 [iti dānapāramitāsahagato mahānidhānopamaū//] 02201 duū÷ãlān ÷ãle {pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām} ÷ãlam {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti ÷ãlapāramitā- 02202 sahagato ratnākaropamaū/] 02203 vyāpannacittān kųāntau {pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām} kųāntim {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti kųāntisaha- 02204 gato mahārõavopamaū/] 02205 ku÷ãdān vãrye {pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām} vãryam {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti vãryasahagato 02206 vajropamaū/] 02207 vikųiptacittān dhyāne {pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām} dhyānam {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti dhyānapāramitā- 02208 sahagataū parvatopamaū/ 02209 duųpraj¤ān sattvān praj¤āyāü {pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām} praj¤ām {ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti praj¤āsahagato 02210 mahābhaiųajyopamaū/ 02211 ekam api ku÷alacittotpādaü sarvākāraj¤atāyām upādāya kau÷alyena 02212 pariõāmanayā'prameyam asaükhyeyaü kartukāmena bodhisattvena mahāsattvena praj¤ā- 02213 pāramitāyāü ÷ikųitavyam/ alpam api dānaü dadatā alpam api ÷ãlaü 02214 rakųatā alpām api kųāntiü bhāvayatā alpam api vãryam ārabhamāõena 02215 alpam api dhyānaü samāpadyamānenālpām api praj¤āü bhāvayatā sarvasattvebhyaū 02216 sarvākāraj¤atāyām upādāya kau÷alyena pariõāmanayā'prameyam asaükhyeyaü kartu- 02217 kāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü ÷āriputra bodhisattvena mahāsattvena 02218 dānapāramitāyāü caratā praj¤āpāramitāyāü ÷ikųitavyam/ evaü ÷ãla- 02219 pāramitāyā¤ caratā kųāntipāramitāyā¤ caratā vãryapāramitāyā¤ caratā 02220 dhyānapāramitāyā¤ caratā praj¤āpāramitāyā¤ caratā bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ sarva- 02301 sattvānām arthāya narakatiryagyoniyamalokaduūkhāny utsoķhukāmena kalpa- 02302 ÷atasahasrasa¤citam api ÷ãlaü sattvāpekųayā tyaktukāmena buddhakule upapattu- 02303 kāmena a÷ãtyanuvya¤janāni dvātriü÷atmahāpuruųalakųaõāni ca niųpādayitu- 02304 kāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [ity upāyasahagato mitropamaū//] 02305 punar aparaü ÷āriputra buddhakāyaü niųpādayitukāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ 02306 kumārabhåmim ākramitukāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ buddhabodhisattvair avirahitena 02307 bhavitukāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ 02308 punar aparaü ÷āriputra bodhisattvena mahāsattvena ekena svarena pårvasyāü di÷i 02309 gaīgānadãvālukopamān lokadhātån vij¤āpayitukāmena praj¤āpāramitāyāü 02310 ÷ikųitavyam/ evaü dakųiõasyāü pa÷cimāyām uttarasyāü vidikųu adha årdhva- 02311 m ekena svareõa gaīgānadãvālukopamān lokadhātån vij¤āpayitukāmena 02312 praj¤āpāramitāyāü ÷ikųitavyam/ 02313 punar aparaü ÷āriputra bodhisattvena mahāsattvena triratnavaü÷asyānupacchedāya 02314 sthātukāmena praj¤āpāramitāyāü ÷ikųitavyam/ 02315 punar aparaü ÷āriputra bodhisattvo mahāsattvo yaiū yaiū ku÷alamålai- 02316 r ākāīkųati tathāgatān arhataū samyaksaübuddhān satkartuü guråkartuü mānayituü 02317 påjayituü tāni tāni me ku÷alamålāni samįdhyantām iti bodhisattvena 02318 {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti praõidhisahagata÷ cintāmaõisadį÷aū//] 02319 punar aparaü ÷āriputra bodhisattvena mahāsattvena sarvasattvānāü manorathān 02320 paripårayitukāmena annapānavastragandhamālyapuųpadhåpacårõavilepana÷ayanāsana- 02321 gįhadhanadhānyālaīkāraratnamaõimuktāvaidurya÷aīkha÷ilāpravāķajātaråparajato- 02322 dyānarājyādibhir upakaraõaiū praj¤āpāramitāyāü ÷ikųitavyam/ 02401 punar aparaü ÷āriputra bodhisattvena mahāsattvena dharmadhātuparame loke 02402 ākā÷adhātuparyavasāne sarvasattvān dānapāramitāyāü pratiųņhāpayitukāmena 02403 ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāra- 02404 mitāyāü praj¤āpāramitāyāü pratiųņūāpayitukāmena praj¤āpāramitāyāü 02405 ÷ikųitavyam/ punar aparaü ÷āriputra bodhisattvena mahāsattvena ekam api 02406 ku÷alacittotpādam akųayaü kartukāmena yāvad bodhimaõķābhisaübodher iti 02407 praj¤āpāramitāyāü ÷ikųitavyam/ punar aparaü ÷āriputra ye da÷asu dikųu 02408 buddhā bhagavantas te me varõaü bhāųerann iti bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}// [iti bala- 02409 sahagata ādityopamaū//] 02410 punar aparaü ÷āriputra bodhisattvena mahāsattvena adhyātma÷ånyatāyāü 02411 ÷ikųitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ evaü bahirdhā÷ånyatāyā- 02412 m adhyātmabahirdhā÷ånyatāyāü ÷ånyatā÷ånyatāyām mahā÷ånyatāyāü paramārtha- 02413 ÷ånyatāyāü saüskįta÷ånyatāyām atyanta÷ånyatāyām anavarāgra÷ånyatāyāü ana- 02414 vakāra÷ånyatāyāü prakįti÷ånyatāyāü sarvadharma÷ånyatāyāü svalakųaõa÷ånyatāyā- 02415 m anupalambha÷ånyatāyām abhāvasvabhāva÷ånyatāyāü bhāva÷ånyatāyām abhāva÷ånya- 02416 tāyāü svabhāva÷ånyatāyāü parabhāva÷ånyatāyāü ÷ikųtukāmena bodhi- 02417 sattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ 02418 punar aparaü ÷āriputra bodhisattvena mahāsattvena sarvadharmatathatām avaboddhu- 02419 kāmena praj¤āpāramitāyāü ÷ikųitavyam/ evaü dharmadhātutathatām avaboddhu- 02420 kāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ sarvabhåtakoņãtathatām avaboddhukāmena bodhi- 02421 sattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ 02501 punar aparaü ÷āriputra trisāhasramahāsāhasralokadhātau ye pįthivyapte- 02502 jovāyuparamāõavas tān j¤ātukāmena bodhisattvena mahāsattvena praj¤ā- 02503 pāramitāyāü ÷ikųitavyam/ 02504 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü 02505 cara¤ jānāti evaü dānaü dattaü mahāphalaü bhavati/ evaü dānaü dattaü kųatriya- 02506 mahā÷ālakuleųåpapādayati/ brāhmanamahā÷ālakuleųåpa{pādayati}/ gįhapati- 02507 mahā÷ālakuleųåpa{pādayati}/ evaü {dānaü dattaü} cāturmahārājakāyikeųu deveųåpa{pādayati}/ evaü {dānaü dattaü} 02508 trayastriü÷eųu deveųåpa{pādayati}/ evaü {dānaü dattaü} yāmeųåpa{pādayati}/ evaü {dānaü dattaü} tuųiteųåpa{pādayati}/ evaü {dānaü dattaü} 02509 nirmāõaratiųåpa{pādayati}/ evaü {dānaü dattaü} paranirmitava÷avartiųu deveųåpa{pādayati}/ evaü {dānaü dattaü} prathamadhyāna- 02510 pratilambhāya saüvartate/ evaü {dānaü dattaü} dvitãyadhyānaprati{lambhāya saüvartate}/ evaü {dānaü dattaü} tįtãyadhyāna- 02511 prati{lambhāya saüvartate}/ evaü {dānaü dattaü} caturthadhyānaprati{lambhāya saüvartate}/ evaü {dānaü dattaü} ākā÷ānantyāyatanasamāpatti- 02512 prati{lambhāya saüvartate}/ evaü {dānaü dattaü} vij¤ānānantyāyatanasamāpattiprati{lambhāya saüvartate}/ evaü {dānaü dattaü} āki¤ca- 02513 nyāyatanasamāpattiprati{lambhāya saüvartate}/ evaü {dānaü dattaü} naivasaüj¤ānāsaüj¤āyatanasamāpattiprati{lambhāya saüvaratte}/ 02514 evaü {dānaü dattam} saptatriü÷adbodhipakųāõāü dharmāõāü prati{lambhāya saüvartate}/ evaü {dānaü dattaü} srotaāpattiphala- 02515 prati{lambhāya saüvartate}/ evaü {dānaü dattaü} sakįdāgāmiphalaprati{lambhāya saüvartate}/ evaü {dānaü dattam} anāgāmiphalaprati{lambhāya saüvartate}/ 02516 evaü {dānaü dattam} arhatphalaprati{lambhāya saüvartate}/ evaü {dānaü dattaü} pratyekabuddhatvaprati{lambhāya saüvartate}/ evaü samyaksaü- 02517 buddhatvaprati{lambhāya saüvartate}/ 02518 punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyā¤ caratā 02519 j¤ātavyam evam upāyakau÷alena dānaü dattaü dānapāramitāü paripårayati/ evaü 02520 dānaü dattaü ÷ãla{pāramitāü paripårayati}/ evaü {dānaü dattaü} kųānti{pāramitāü paripårayati}/ evaü {dānaü dattaü} vãrya{pāramitāü paripårayati}/ evaü {dānaü dattaü} 02521 dhyāna{pāramitāü paripårayati}/ evaü {dānaü dattaü} praj¤ā{pāramitāü paripårayati}/ 02601 evam ukte āyuųmān ÷āriputro bhagavantam etad acovat/ kathaü bhagavan 02602 bodhisattvena mahāsattvena dānaü dadatā dānapāramitā paripåritā 02603 bhavati/ kathaü {dānaü dadatā} ÷ãla{pāramitā paripåritā bhavati}/ kathaü {dānaü dadatā} kųānti{pāramitā paripåritā bhavati}/ kathaü {dānaü dadatā} vãrya- 02604 {pāramitā paripåritā bhavati}/ kathaü {dānaü dadatā} dhyāna{pāramitā paripåritā bhavati}/ kathaü bhagavan bodhisattvena dānaü dadatā 02605 praj¤ā{pāramitā paripåritā bhavati}/ 02606 bhagavān āha/ anupalambhena deyasya dāyakasya grāhakasya ca dānapāra- 02607 mitā paripåritā bhavati/ āpattyanāpattyanadhyāpattitaū ÷ãla{pāramitā paripåritā bhavati}/ 02608 akųobhānabhikųobhaõataū kųānti{pāramitā paripåritā bhavati}/ kāyikacaitasikavãryāsraüsanato 02609 vãrya{pāramitā paripåritā bhavati}/ avikųepāsaükalpanatām upādāya dhyāna{pāramitā paripåritā bhavati}/ sarvadharma- 02610 prajānanānupalambhayogena praj¤ā{pāramitā paripåritā bhavati}/ evaü bodhisattvena mahāsattvena 02611 dānaü dadatā ųaņ pāramitāū paripåritā bhavanti/ evaü ÷ãlapāramitāyāü 02612 sarvāū ųaņ pāramitāū paripåryante/ evaü kųāntipāramitāyāü sarvāū 02701 ųaņ pāramitāū paripåryante evaü vãryapāramitāyāü sarvāū {ųaņ pāramitāū paripåryante} evaü dhyāna- 02702 pāramitāyāü sarvāū {ųaņ pāramitāū paripåryante} evaü praj¤āpāramitāyāü sarvāū {ųaņ pāramitāū paripåryante}// [iti j¤āna- 02703 sahagato madhurasaīgãtibhāųopamaū//] 02704 punar aparaü ÷āriputra bodhisattvena mahāsattvena ekacittotpādena pårvasyāü 02705 di÷i gaīgānadãvālukopamān lokadhātån samatikramitukāmena evaü 02706 dakųiõasyāü pa÷cimāyām uttarasyāü vidikųv adha årdhvaü digbhāge gaīgānadãvālu- 02707 kopamān lokadhātån samatikramitukāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü 02708 ÷āriputra trisāhasramahāsāhasralokadhātau yo mahāsamudreųv apy apskandho 02709 mahānadãųu kunadãųåtsasarastaķāgeųu palvaleųu taü sarvaü ÷atadhā bhinnayā 02710 bālāgrakoņyābhyutkųeptukāmena ca tan ni÷ritān prāõino viheņhayitu- 02711 kāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ 02712 punar aparaü ÷āriputra trisāhasramahāsāhasraü lokadhātuü kalpoddāhāgni- 02713 pradãptam ekena mukhavātena pra÷amayitukāmena bodhisattvena {mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam}/ punar a- 02714 paraü ÷āriputra bodhisattvena mahāsattvena yā vikųobhaõā vātamaõķalã- 02715 vātasaüvarttanyāü varttamānāyāü yāvat sumerumahāsumerucakravāķamahācakra- 02716 vāķānupādāya sarvaparvatān sarvamahāpįthivãü vidhunoti vikirati 02717 nirmaųãkaroti tāü vikųobhaõāvātamaõķalãm ekenāīguliparvāgreõā- 02718 cchādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ 02801 punar apraü {÷āriputra bodhisattvena mahāsattvena} trisāhasramahāsāhasre lokadhātau yāvān ākā÷adhātus taü 02802 sarvam ekena paryaīkena sphāritukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} trisāhasra- 02803 mahāsāhasre lokadhātau ye sumerumahāsumerucakravāķamahācakravāķādayaū 02804 parvatās tān ekena bālena baddhvā asaükhyeyān apramāõān lokadhātån samati- 02805 krāmayeyaü kųipeyam iti {praj¤āpāramitāyāü ÷ikųitavyam}/ 02806 punar aparaü {÷āriputra bodhisattvena mahāsattvena} da÷asu dikųu pratyekaü sarvabuddhakųetreųu buddhān bhagavato 02807 divyena cakųuųā draųņukāmena teųā¤ ca dharmade÷anāü divyena ÷rotreõa ÷rotukāmena 02808 sarvasattvacittacaritāni ca j¤ātukāmena teųāü pårvanivāsam anusmartukāmena 02809 āsravakųayaj¤ānābhij¤ām abhinirhartukāmena ca bhåtakoņiü sākųātkartu- 02810 kāmena {praj¤āpāramitāyāü ÷ikųitavyam}// [iti abhij¤āsahagato mahārājopamaū//] 02811 punar aparaü {÷āriputra bodhisattvena mahāsattvena} da÷asu dikųu pratyekaü yāvanto gaīgānadãvālukopameųu 02812 lokadhātuųu buddhā bhagavantaū sa÷rāvakabodhisattvasaüghās tān ekena piõķa- 02813 pātreõa pratipādayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ evaü puųpadhåpagandhamālyavilepana- 02814 cårõacãvaracchatradhvajapatākāmeghais tāüs tathāgatān arhataū samyaksaübuddhān sat- 02815 kartukāmena guråkartukāmena mānayitukāmena påjayitukāmena {praj¤āpāramitāyāü ÷ikųitavyaü} 02816 punar aparaü {÷āriputra bodhisattvena mahāsattvena} pårvasyāü di÷i gaīgānadãvālukopameųu lakadhātuųu ye 02817 sattvās tān ÷ãlaskhandhe {pratiųņhāpayitukāmena} samādhiskandhe {pratiųņhāpayitukāmena} vimuktij¤āna- 02818 dar÷anaskandhe {pratiųņhāpayitukāmena} srotaāpattiphale {pratiųņhāpayitukāmena} sakįdāgāmiphale {pratiųņhāpayitukāmena} anā- 02819 gāmiphale {pratiųņhāpayitukāmena} arhattve {pratiųņhāpayitukāmena} pratyekabodhau {pratiųņhāpayitukāmena} yāvad anupadhi÷eųa- 02820 nirvāõadhātau {pratiųņhāpayitukāmena} praj¤āpāramitāyāü ÷ikųitavyam/ yathā pårvasyāü di÷i 02821 evaü dakųiõasyāü pa÷cimāyām uttarasyāü vadikųv adha årdhvaü pratyekaü gaīgānadã- 02901 vālukopameųu lokadhātuųu ye sattvās tān yāvad anupadhi÷eųanirvāõadhāatau 02902 {pratiųņhāpayitukāmena} bodhisattvena māhāsattvena praj¤āpāramitāyāü ÷ikųitavyam// 02903 [iti puõyaj¤ānasahagataū koųņhāgāropamaū//] 02904 punar aparaü {÷āriputra bodhisattvena mahāsattvena} atãtānāgatapratyutpannānāü buddhānāü bhagavatāü buddhaguõā- 02905 n anuprāptukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} saüskįtāsaüskįtānāü dharmāõāü pāraü 02906 gantukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} sarvadharmāõām atãtānāgatapratyutpannānāü 02907 tathāgatānām avaboddhukāmena dharmāõām anutpādakoņim anuprāptukāmena 02908 {praj¤āpāramitāyāü ÷ikųitavyam/}// [iti bodhipakųasahagato mahāmārgopamaū//] 02909 punar aparaü {÷āriputra bodhisattvena mahāsattvena} sarva÷rāvakapratyekabuddhānāü pårvaīgamena bhavitukāmena 02910 {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} buddhānāü bhagavatām upasthāpakena bhavitukāmena 02911 {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} buddhānāü bhagavatām abhyantaraparivāreõa bhavitukāmena 02912 {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} mahāparivāreõa bhavitukāmena bodhisattvaparivāraü 02913 pratilabdhukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} dakųiõāü pari÷odhayitukāamena 02914 {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} mātsaryacittaü nigrahãtukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} 02915 dauū÷ãlyacittam anutpādayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} vyāpādacitta- 02916 m anutpādayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} kau÷ãdyacittam utsraųņakāmena 02917 {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriptura bodhisattvena mahāsattvena} vikųiptacittaü ni÷citukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} 02918 dauųpraj¤acittam aprapa¤citukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} sarvasattvān dānamaya- 02919 puõyakriyāvastuni pratiųņhāpayitukāmena ÷ãlamayapuõyakriyāvastuni 03001 {pratiųņhāpayitukāmena} bhāvanāmayapuõyakriyāvastuni {pratiųņhāpayitukāmena} vaiyāvįtyasahagate caupadhike 03002 puõyakriyāvastuni {pratiųņhāpayitukāmena} {praj¤āpāramitāyāü ÷ikųitavyam}/ 03003 punar aparaü {÷āriputra bodhisattvena mahāsattvena} pa¤ca cakųåüųy utpādayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ katamāni pa¤ca 03004 yad uta māüsacakųur divyacakųuū praj¤ācakųur dharmacakųur buddhacakųur utpādayitukāmena 03005 {praj¤āpāramitāyāü ÷ikųitavyam}/ 03006 punar aparaü {÷āriputra bodhisattvena mahāsattvena} pårvasyāü di÷i divyena cakųuųā gaīgānadãvālukopamān 03007 bhagavato draųņukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ evaü dakųãõasyāü di÷i divyena cakųuųā 03008 gaīgānadãvālukopamān buddhān bhagavato draųņukāmena {praj¤āpāramitāyāü ÷ikųitavyaü} 03009 {{evaü pa÷cimāyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evam uttarasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evam uttarapårvasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evaü pårvadakųiõasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evaü dakųiõapa÷cimāyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evaü pa÷cimottarasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evam adhastād di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü/ evam upariųņād di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü}}/ 03010 yāü÷ ca te buddhānāü bahgavanto dharmān bhāųante tān dharmān divyena 03011 ÷rotreõa ÷rotukāmena teųā¤ ca buddhānāü bhagavataü cetasaiva cittaü yathābhåtaü 03012 parij¤ātukāmena teųāü buddhānāü bhagavatāü pårvayogasahagatāü bodhisattvatā- 03013 m anusmartukāmena teųā¤ ca buddhānām įddhivikurvitaü draųņukāmena {praj¤āpāramitāyām ÷ikųitavyam}/ 03014 punar aparaü {÷āriputra bodhisattvena mahāsattvena} yāüs te buddhā bhagavantaū samantād da÷asu dikųu sarvalokadhātuųu 03015 dharmān bhāųante tā¤ ÷rutvā anācchedyena smįtibalādhānena sarvān 03016 sandhārayitukāmena yāvad anuttarāü samyaksaübodhim abhisaübuddha iti {praj¤āpāramitāyāü ÷ikųitavyam}/ 03017 punar aparaü {÷āriputra bodhisattvena mahāsattvena} atãtānāü buddhānāü bhagavatāü buddhakųetrāõi draųtukāmena 03018 anāgatānām api buddhānāü bhagavatāü buddhakųetrāõi draųņukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ ye 03101 caitarhi samantād da÷adi÷i loke buddhā bhagavantas tiųņhanti dhriyante 03102 yāpayanti teųām api buddhānāü bhagavatāü buddhakųetrāõi draųņukāmena {praj¤āpāramitāyāü ÷ikųitavyam}// 03103 [iti ÷amathavipa÷yanāsahagato yānopamaū//] 03104 punar aparaü {÷āriputra bodhisattvena mahāsattvena} yat ki¤cid da÷asu dikųu buddhair bhagavadbhir bhāųitaü bhāųyate 03105 bhāųiųyate ca yad idaü såtraü geyaü vyākaraõaü gāthā udānaü nidānam itivįttakaü 03106 jātakaü vaipulyādbhutā dharmā avadānam upade÷āū yac ca ÷rāvakair na ÷rutaü tat sarva- 03107 m udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattu- 03108 kāmena parebhya÷ ca vistareõa samprakā÷ayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} 03109 yat ki¤cit pårvasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca 03110 tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya 03111 pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ yat 03112 ki¤cid dakųiõasyāü di÷i {{buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid pa÷cimāyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid uttarasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid uttarapårvasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid pårvadakųiõasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid dakųiõapa÷cimāyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid pa÷cimottarasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yat ki¤cid adhastād di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/}} 03113 {{yat ki¤cid årdhvaü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam}}// [iti dhāraõãpratibhānasahagataū 03114 prasnavaõopamaū//] 03115 punar aparaü {÷āriputra bodhisattvena mahāsattvena} yāni pårvasyāü di÷i gaīgānadãvālukopameųu loka- 03116 dhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti 03117 tāni sarvāõy avabhāsayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ yāni dakųiõasyāü di÷i 03118 {{gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni pa÷cimottarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ yāni adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/}} 03119 {{yāni upariųņād di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam}}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena} ye pårvasyāü di÷i gaīgānadãvāluko- 03120 pameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü 03121 dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü 03201 pratiųņhāpayitukāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ ye dakųiõasyāü di÷i {{gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/ ye adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam/}} 03202 {{ye upariųņād di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam }}// 03203 [iti dharmoddānasahagata ānanda÷abdopamaū/] 03204 punar aparaü {÷āriputra bodhisattvena mahāsattvena} ye pårvasyāü di÷i gaīgādanãvālukopameųu lokadātuųu 03205 sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti 03206 {praj¤āpāramitāyāü ÷ikųitavyam}/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü 03207 pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū 03208 sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo 03209 vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe 03210 pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe {pratiųņhāpayiųyāmãti} duų- 03211 praj¤ān praj¤āskandhe {pratiųņhāpayiųyāmãti} avimuktān vimutiskandhe {pratiųņhāpayiųyāmãti} avi- 03212 muktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe {pratiųņhāpayiųyāmãti} aņņaųņasatyān srota- 03213 āpattiphale {pratiųņhāpayiųyāmãti} sakįdāgāmiphale anāgāmiphale arhattve {pratiųņhāpayiųyāmãti} 03214 pratyekabodhau {pratiųņhāpayiųyāmãti} anuttarāyāü samyaksaübodhau {pratiųņhāpayiųyāmãti} bodhisattvena 03215 praj¤āpāramitāyāü ÷ikųitavyam/ ye dakųiõasyāü di÷i {{gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye pa÷cimāyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye uttarasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye uttarapårvasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye pårvadakųiõasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye dakųiõapa÷cimāyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye pa÷cimottarasyām di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ye adhastād di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/}} 03216 {{ye årdhvaü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam/ evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/}} 03217 [iti ekāyanamārgasahagato nadãsrotopamaū//] 03218 punar aparaü {÷āriputra bodhisattvena mahāsattvena} tathāgateryāpathe ÷ikųitumāmena {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü 03219 {÷āriputra bodhisattvena mahāsattvena} praj¤āpāramitāyāü caratā evam upaparãkųitavyam/ kadā nv ahaü nāgā- 03301 valokitam avalokayiųyāmãti kim ity ahaü pįthivãü caturaīgulam aspį÷an 03302 padbhyāü gaccheyam iti {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü ÷āriputra bodhisattvena mahāsattvena 03303 praj¤āpāramitāyāü caratā evam upaparãkųitavyam/ kim ity ahaü cātu- 03304 rmahārājakāyikais trayastriü÷air yāmairs tuųitair nirmāõaratibhiū paranirmitava÷a- 03305 vartibhir brahmakāyikair brahmapurohitair brahmapāriųadyaiū parãttābhaiū apramāõābhai- 03306 r ābhāsvaraiū parãtta÷ubhair apramāõa÷ubhaiū ÷ubhakįtsnair anabhrakaiū puõyaprasavai- 03307 r bįhatphalair asaüj¤isattvaiū ÷uddhāvāsair aspįhair atapaiū sadį÷aiū sudar÷anair aka- 03308 niųņhai÷ ca parivįtaū puraskįto 'nekadevaputrakoņãniyuta÷atasahasrair bodhimaõķa- 03309 drumamålam upasaükrameyam iti {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā evam upaparãkųitavyam}/ kim iti ye cātu- 03310 rmahārājakāyikā devās trayastriü÷ā yāmās tuųitā {{nirmāõaratayaū paranirmitava÷avartino brahmakāyikā brahmapurohitā brahmapāriųadyāū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā aspįhā atapāū sadį÷āū sudar÷anā }} 03311 akaniųņhā÷ ca devāū bodhimaõķadrumamålaü pratisaüstareyur iti 03312 {praj¤āpāramitāyām ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āPāramitāYāü caratā evam upaparãkųitavyam}/ kim iti me 'nuttarāü samyaksaübodhim abhi- 03313 saübuddhasya gacchato vā tiųņhato vā niųaõasya ÷ayānasya vā sa pįthivãprade÷o 03314 vajramayaū santiųņhate iti {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āPāramitāYāü caratā evam upaparãkųitavyam}/ kim ity ahaü yatraiva divase 03315 niųkrāmeyaü tatraiva divase 'nuttarāü samyaksaübodhim abhisaübudhyeyam iti/ 03401 tatraiva divase dharmacakraü pravartayeyam iti/ dharmacakraü ca me pravartayamānasyā- 03402 saükhyeyānām aprameyāõāü sattvānāü cirajo vigatamalaü dharmeųu dharmacakųu- 03403 r vimucyed iti/ asaükhyeyānām aprameyāõāü sattvānām anupādāyāsravebhya- 03404 ÷ cittāni vimucyeyur iti/ asaükhyeyā aprameyāū sattvā avinivartanãyā 03405 bhaveyur anuttarāyāū samyaksaübodher iti {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam}/ kim iti 03406 me 'prameyo 'saükhyeyaū ÷rāvakasaüīhaū syād ity aprameyāū asaükhyeyāū sattvā ekadharma- 03407 de÷anāyā ekāsanikā bodhisattvā bhaveyur avinivartanãyā anuttarāyāū 03408 samyaksaübodher iti/ asaükhyeya÷ cāprameya÷ ca bodhisattvasaügho bhaved iti/ 03409 aparimitaü cāyuūpramāõaü bhaved iti/ aparimitā ca prabhāsampad bhaved iti/ 03410 {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam}/ kim iti me 'nuttarāü samyaksaübodhim abhisaübuddhasya 03411 tasmin buddhakųetre rāgadveųamohāyatanāni sarveõa sarvaü sarvathā sarvaü na 03412 bhaveyur iti {praj¤āpāramitāyāü ÷ikųitavyam}/ punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam}/ kim iti me 'nuttarāü samyaksaübodhim abhi- 03413 saübuddhasya evaüråpayā praj¤ayā sattvāū samanvāgatā bhaveyur yad anyabuddhakųetrasthā 03414 buddhā bhagavantaū evam udānam udānayeyuū/ sādhu ÷amaū sādhu damaū sādhu saüyamaū 03415 sādhu cãrõabrahmacaryāvāsaū sādhv avihiüsā sarvaprāõibhåteųv iti {praj¤āpāramitāyāü ÷ikųitavyam}/ 03416 punar aparaü {÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam}/ kim iti me parinirvįtasya saddharmāntardhānam api na syāt saha 03417 ÷ravanena ca me nāmadheyasya ye da÷asu dik÷u gaīgānadãvālukopameųu lokadhātuųu 03418 sattvās te niyatā bhaveyur anuttarāyāū samyaksaübodher iti {praj¤āpāramitāyāü ÷ikųitavyam}/ 03501 yasmin samaye ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü 03502 caran imān guõān utpādayati tadā ye trisāhasramahāsāhasre lokadhātau 03503 mahārājānas te evaü cintayanti vayam asmai bodhisattvāya catvāri pātrāõi 03504 dāsyāmaū/ yathā dattāni pårvakair mahārājaiū pårvakāõāü tathāgatānāü 03505 trayastriü÷ā÷ ca devā āttamanaskā bhavanti yāmās tuųitā nimāõaratayaū 03506 paranirmitava÷avartino devā utsukā bhaviųyanti/ vayam asya bodhi- 03507 sattvasya mahāsattvasyopasthānaparicaryāū kariųyāma iti/ evam āsurāū 03508 kāyāū parihāsyante/ divyāū kāyāū abhivardhiųyante āttamanaskā÷ ca 03509 trisāhasramahāsāhasre lokadhātau bhavanti/ brahmapāriųadyā brahmapurohitā 03510 mahābrahmāõaū āttamanaskā bhavanti/ parãttābhā apramāõābhā÷ ca 03511 ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõya- 03512 prasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sadį÷āū 03513 sudar÷anā akaniųņhā÷ ca de÷ās teųām evaü bhavati/ vayam enam abhisaübuddham adhye- 03514 ųiųyāmo dharmacakrapravartanāya/ 03515 yasmin samaye ÷āriptura bodhisattvo mahāsattvaū praj¤āpāramitāyāü 03516 caran vivardhate ųaķbhiū pāramitābhiū tasmin samaye āttamanaskā 03517 bhavanti bodhisattvayānikāū kulaputrāū kuladuhitara÷ ca vayam asya mātā- 03518 pitarau bhviųyāmo bhāryāputraj¤ātisālohitā iti/ 03519 āttamanaskā bhavanti catvāro mahārājāno devās trayastriü÷ā devā 03601 yāmās tuųitā devā {{nirmāõaratayaū paranirmitava÷avartino brahmakāyikā brahmapurohitā mahābrahmāõā brahmapāriųadyāū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā aspįhā atapāū sadį÷āū sudar÷anā }} akaniųņhā÷ ca devā 03602 bodhisattvasya mahāsattvasya maithunadharmaparivarjanena/ 03603 atha yaū prathamacittotpādam upādāya bodhisattvo mahāsattvo branmacārã 03604 bhavati/ na saüyojanãyair dharmaiū saüprayujyate/ tasyaivaü bhavati abrahmacāriõaū 03605 sa khalu punaū kāmān pratisevamānasya brahmalokopapatter apy antarāyo 03606 bhavati kaū punar vādo 'nuttarāyāū samyaksaübodheū/ tasmāt tarhi 03607 bodhisattvena mahāsattvena brahmacāriõaiva gįhād abhiniųkramyānuttarā samyak- 03608 saübodhir abhisaüboddhavyā nābrahmacāriõā// evam ukte āyuųmān ÷āriputro 03609 bhagavantam etad avocat// kiü punar bhagavan ava÷yaü bodhisattvasya mātā- 03610 pitįbhyāü bhavitavyaü bhāryāputraj¤ātisālohitair bhavitavyam/ evam ukte 03611 bhagavān āyuųmantaü ÷āriputram etad avocat/ keųāücic chāriputra bodhisattvānāü 03612 mahāsattvānāü mātāpitrau bhavataū bhāryāputraj¤ātisālohitā vā 03613 keųā¤cid bodhisattvānāü mahāsattvānāü prathamacittotpādam upādāya brahma- 03614 caryāsamādānante kumārabhåtā eva bodhisattva cārikāü caranto 'nuttarāü 03615 samykasaübodhim abhisaübudhyante/ kecid bodhisattvā mahāsattvā upāya- 03616 kau÷alyena ca pa¤ca kāmaguõān paribhujyābhiniųkramyānuttarāyāü samyak- 03701 saübodhim abhisaübudhyante/ tad yathāpi nāma ÷āriputra dakųo māyākāro 03702 vā māyākārāntevāsã vā su÷ikųito bhavet māyāyām/ sa pa¤ca kāma- 03703 guõān abhinirmāya taiū pa¤cabhiū kāmaguõai rameta krãķet paricaret/ tat 03704 kiü manyase ÷āriputra api nu tena māyākāreõa vā māyākārānte- 03705 vāsinā vā pa¤ca kāmaguõā āsvāditāū paribhuktā bhaveyuū/ 03706 ÷āriputra āha/ no hãdaü bhagavan/ bhagavān āha/ evam eva ÷āriputra 03707 bodhisattvo mahāsattva upāyakau÷alyena ca pa¤ca kāmaguõān paribhuükte 03708 sattvānāü paripākahetoū/ na punar bodhisattvo mahāsattvaū kāmaguõai- 03709 r lipyate/ anena paryāyena bodhisattvo mahāsattvaū kāmānām avarõaü 03710 bhāųate ādãptāū kāmāū jugupsitāū kāmāū badhakāū kāmāū 03711 pratyarthikāū kāmāū/ evaü hi ÷āriputra bodhisattvo mahāsattvaū sattva- 03712 paripākahetoū pa¤ca kāmaguõān upādadāti// [iti dharmakāmasahagato 03713 mahāmeghopamaū//] [iti ukta÷ cittotpādaū//] 03714 evam ukte āyuųmān ÷āriputro bhagavantam etad avocat/ kathaü bhagavan 03715 bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam/ evam ukte bhaga- 03716 vān āyuųmantaü ÷āriputram etad avocat/ iha ÷āriputra bodhisattvo mahāsattvaū 03717 praj¤āpāramitāyāü caran bodhisattva eva samāno bodhisattvaü na samanupa÷yati 03718 bodhisattvanāmāpi na samanupa÷yati/ bodhisattvacaryām api na samanu- 03719 pa÷yati/ praj¤āpāramitām api na samanupa÷yati/ råpam api na samanu- 03720 pa÷yati/ evaü vedanāü saüj¤āü saüskārān vij¤ānam api na samanupa÷yati/ 03801 tat kasya hetoū/ tathā hi bodhisattvo mahāsattvo bodhisattvasvabhāvena 03802 ÷ånyaū praj¤āpāramitāsvabhāvena ÷ånyaū/ tat kasya hetoū/ prakįtir asyaiųā/ 03803 tathā hi ÷ånyatayā na råpaü ÷ånyaü na vedanā na saüj¤ā na saüskārā na vij¤ānaü 03804 ÷ånyatayā ÷ånyaü nānyatra råpāc chånyatā nāpy atra vedanāyāū ÷ånyatā nānyatra 03805 saüj¤āyāū ÷ånyatā nānyatra saüskārebhyaū ÷ånyatā nānyatra vij¤ānāc chånyatā/ 03806 tat kasya hetoū/ råpam eva ÷ånyatā vedanaiva ÷ånyatā saüj¤aiva ÷ånyatā 03807 saüskārā eva ÷ånyatā vij¤ānam eva ÷ånyatā ÷ånyataiva råpaü ÷ånyataiva vedanā 03808 ÷ånyataiva saüj¤ā ÷ånyataiva saüskārāū ÷ånyataiva vij¤ānam/ tat kasya hetoū/ 03809 tathā hi nāmamātram idaü yad idaü bodhisattva iti/ nāmamātram idaü yad idaü 03810 praj¤āpāramiteti nāmamātram idaü råpaü vedanā saüj¤ā saüskārāū vij¤ānam/ 03811 tathā hi māyopaü råpaü vedanā saüj¤ā saüskārā vij¤ānaü māyā ca nāmamātraü 03812 na de÷asthā na prade÷asthā asahasambhåtaü vitathadar÷anam/ māyādar÷ana- 03813 svabhāvasya hi notpādo na nirodhaū/ na saükle÷o na vyavadānam/ evaü 03814 praj¤āpāramitāyāü caran bodhisattvo mahāsattva utpādam api na samanupa÷yati 03815 nirodham api na samanupa÷yati/ saükle÷am api na samanupa÷yati/ vyava- 03816 dānam api na samanupa÷yati/ tat kasya hetoū/ tathā hi kįtrimaü nāma 03817 pratidharmam/ te ca kalpitāū/ āgantukena nāmadheyena vyavahriyante/ 03818 tāni bodhisattvaū praj¤āpāramitāyāü caran sarvanāmāni na samanupa÷yati 03819 asamanupa÷yan nābhinivi÷ate/ punar aparaü ÷āriputra bodhisattvaū praj¤āpāra- 03820 mitāyāü caran naivam upaparãkųate nāmamātram idaü yad idaü bodhisattva iti/ 03821 nāmamātram idaü yad uta bodhir iti/ nāma{mātram idaü yad uta} praj¤ā- 03901 pāramiteti/ nāma{mātram idaü yad uta} praj¤āpāramitāyāü caryeti/ nāma{mātram idaü yad uta} råpam iti/ nāma{mātram idaü yad uta} 03902 vedaneti/ nāma{mātram idaü yad uta} saüj¤eti/ nāma{mātram idaü yad uta} saüskārā iti/ nāma {mātram idaü yad uta} vij¤ānam iti/ 03903 tad yathāpi nāma ÷āriputra ātmeti cocyate/ na cātmā upalabhyate/ 03904 na sattvo na jãvo na poųo na puruųo na pudgalo na manujo 'py upalabhyante/ 03905 anupalambha÷ånyatām upādāya/ tat kasya hetos tathā hi bodhisattvas tam api 03906 na samanupa÷yati yenābhinivi÷eta/ evaü caran bodhisattvo mahāsattvaū 03907 praj¤āpāramitāyāü carati/ sacec chāriputrāyaü jambudvãpaū paripårõo bhave- 03908 c chāriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõu- 03909 vanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā 03910 sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü 03911 nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõa- 03912 nām apy upamām apy upaniųadam api upani÷ām api nopaiti/ evaü ÷āriputra praj¤ā- 03913 pāramitāyāü carto bodhisattvasyaikadivasabhāvitā yā praj¤ā sā sarva÷rāvaka- 03914 pratyekabuddhānāü praj¤ām abhibhavati/ tat kasya hetoū/ tathā hi ÷āriptura 03915 yā bodhisattvasya praj¤ā sā sarvasattvānāü nirvāõāya pratyupasthitā/ tiųņhatu 03916 ÷āriputrāyaü jambudvãpaū paripårõaū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū/ 03917 sacec chāriputra trisāhasramahāsāhasro lokadhātuū paripårõo bhavec chāri- 03918 putramaudgalyāyanasadį÷air bhikųubhiū {{tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/}} tiųņhatu ÷āriputra 03919 trisāhasramahāsāhasro lokadhātuū paripårõaū ÷āriputramaudgalyāyanasadį÷ai- 03920 r bhikųubhiū/ sacec chāriputra pårvasyāü di÷i gaīgānadãvālukopamā loka- 03921 dhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū {{tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/}} {{sacec chāriputra dakųiõasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/}} sa- 03922 cec chāriputra pa÷cimāyāü di÷i {{gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/ sacec chāriputra uttarasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/ sacec chāriputra uttarapårvasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/ sacec chāriputra pårvadakųiõasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/ sacec chāriputra dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/ sacec chāriputra pa÷cimottarasyām di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/ sacec chāriputra adhastād di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/}} 03923 {{sacec chāriputra årdhvaü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti/}} 03924 atha khalv āyuųmān ÷āriputro bhagavantam etad avocat/ yeyaü bhagavan 04001 srotaāpannasya praj¤ā sakįdāgāmino 'nāgāmino 'rhataū pratyekabuddhasya praj¤ā 04002 bodhisattvasya mahāsattvasya praj¤ā tathāgatasyārhataū samyaksaübuddhasya praj¤ā 04003 sarvā etāū praj¤ā¤ abhinnā viviktā anutpannā asvabhāvāū ÷ånyāū/ na 04004 ca bhagavann abhinnasya viviktasya anutpannasyāsvabhāvasya ÷ånyasya nānākaraõa- 04005 m upalabhyate vi÷eųo vā/ tat kathaü punar bhagavan yā bodhisattvasyaikadivasa- 04006 bhāvitā praj¤ā sā praj¤āpāramitāyāü carataū praj¤ā sarva÷rāvakapratyekabuddhānāü 04007 praj¤ām abhibhavati/ evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat/ tat 04008 kiü manyase ÷āriputra yena kāryeõa bodhisattvasya mahāsattvasya praj¤āpāra- 04009 mitāyāü carataū ekadivasabhāvitā praj¤ā pratyupasthitā sarvākāravaropetā 04010 savaj¤atāyāü carataū sarvasattvānāü arthaü kurvataū sarvākāraü sarvadharmān buddhvā 04011 sarvasattvāū parinirvāpayitavyā iti/ api nu ÷āriputra tena kįtyena 04012 sarva÷rāvakapratyekabuddhānāü pratyupasthitā/ ÷āriputra āha/ no hãdaü 04013 bhagavan/ bhagavān āha/ tat kiü manyase ÷āriputra api nu sarva÷rāvaka- 04014 pratyekabuddhānām evaü bhavati/ asmābhir anuttarāü samyaksaübodhim abhisaübudhya 04015 sarvasattvanirupadhi÷eųanirvāõadhātau parinirvāpayitavyā iti/ ÷āriputra 04016 āha/ no hãdaü bhagavan/ bhagavān āha/ tad anenāpi te ÷āriputra 04017 paryāyeõaivaü veditavyam/ yeyaü sarva÷rāvakapratyekabuddhānāü praj¤ā sā bodhi- 04018 sattvasya praj¤āyā ekadivasabhāvitāyāū ÷atatamãm api kalāü {{nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api}} 04019 nopaiti/ 04020 tat kiü manyase ÷āriputra api nu sasrva÷rāvakapratyekabuddhānām evaü 04021 bhavati/ ųaņsu pāramitāsu caritvā sattvān paripācya buddhakųetraü pari÷odhya 04022 da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņā- 04023 da÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya 04101 aprameyān asaükhyeyān aparimāõān sattvān parinirvāpayiųyāma iti/ ÷āri- 04102 putra āha/ no hãdaü bhagavan/ bhavagān āha/ bodhisattvasya mahā- 04103 sattvasya punaū ÷āriputraivaü bhavaty ahaü ųaņsu pāramitāsu caritvā sattvān 04104 paripācya {{buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya aprameyān asaükhyeyān aparimāõān}} sattvān parinirvāpayiųyāmãti/ tad yathāpi 04105 nāma ÷āriputra na bhavati khadyotakasya prāõakajātasya mamābhayā jaübu- 04106 dvãpo 'vabhāsyeteti mamābhayā jambudvãpaū sphuņo bhaved iti/ evam eva 04107 ÷āriputra sarva÷rāvakapratyekabuddhānāü naivaü bhavati ekasyāpy ahaü ųaņsu pāra- 04108 mitāsu caritvā sattvān paripācya {{buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya aprameyān asaükhyeyān aparimāõān}} sattvān parinirvāpayi- 04109 ųyāmãti/ tad yathāpi nāma ÷āriputra såryamaõķalam udayat sarvajambudvãpa- 04110 m avabhāsena sphuņãkaroti/ evam eva ÷āriputra bodhisattvo mahāsattvaū 04111 ųaņsu pāramitāsu caritvā sattvān paripācya {{buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya aprameyān asaükhyeyān aparimāõān}} sattvān 04112 parinirvāpayati/ 04113 evam ukte āyuųmān ÷āriputro bhagavantam etad avocat/ kathaü bhagavan 04114 bodhisattvo mahāsattvaū sarva÷rāvakapratyekabuddhabhåmiü cātikramya avinivarta- 04115 nãyabhåmim anuprāpnoti bodhimārgaü ca pari÷odhayati/ evam ukte bhagavān ā- 04116 yuųmantaü ÷āriputram etad avocat/ iha ÷āriputra bodhisattvo mahāsattvaū 04117 prathamacittotpādam upādāya ųaņsu pāramitāsu caran ÷ånyatānimittā- 04118 praõihiteųu dharmeųu sthitvā ÷rāvakapratyekabuddhabhåmiü cātikrāmati avini- 04119 vartanãyabhåmim anuprāpnoti bodhimārgaü ca pari÷odhayati/ 04120 evam ukte āyuųmān ÷āriputro bhagavantam etad avocat/ katamasyāü bhaga- 04121 van bhåmau sthitvā bodhisattvo mahāsattvaū satatasamitaü sarva÷rāvakapratyeka- 04201 buddhānāü dakųiõãyo bhavati/ evam ukte bhagavān āyuųmantaü ÷āripturam etad a- 04202 vocat/ prathamacittotpādam upādāya ÷āriputra bodhisattvo mahāsattvaū 04203 ųaņsu pāramitāsu caran yāvadā bodhimaõķād atrāntare satatasamitaü sarva- 04204 ÷rāvakapratyekabuddhānāü dakųiõãyo bhavati/ tat kasya hetoū/ tathā hi 04205 ÷āriptura bodhisattvaü mahāsattvam āgamya sarveųāü ku÷alānāü dharmāõāü loke 04206 prādurbhāvo bhavati/ yad uta da÷ānāü ku÷alānāü karmapathānāü pa¤cānāü 04207 ÷ikųāõām aųņāīgasamanvāgatasya poųadhasya caturõāü dhyānānāü caturõām apramā- 04208 õānāü catasįõām āråpyasamāpattãnāü pa¤cānām abhij¤ānāü caturõām āryasatyānāü 04209 caturõāü smįtyupasthānānāü caturõāü samyakprahāõānāü caturõām įddhipādānāü 04210 pa¤cānām indriyāõāü pa¤cānāü balānāü saptānāü bodhyaīgānām āryāųņāīgasya 04211 mārgasya loke prādurbhāvo bhavati/ caturõāü vai÷āradyānāü loke prādurbhāvo 04212 bhavati/ catasįõāü pratisaüvidāü loke prādurbhāvo bhavati/ ųaõõāü pāra- 04213 mitānāü da÷ānāü tathāgatabalānāü aųņāda÷ānām āveõikānāü buddhadharmāõāü 04214 loke prādurbhāvo bhavati/ eteųāü ca ku÷alānāü dharmāõāü loke prādurbhāvāt 04215 kųatriyamahā÷ālakulāni praj¤āyante brāhmaõamahā÷ālakulāni praj¤āyante 04216 gįhapatimahā÷ālakulāni praj¤āyante cāturmahārājakāyikā devāū praj¤ā- 04217 yante/ trayastriü÷ā devāū praj¤āyante/ yāmā devāū praj¤āyante/ {{nirmāõaratayo devāū praj¤āyante/ paranirmitava÷avartino devāū praj¤āyante/ brahmakāyikā devāū praj¤āyante/ brahmapurohitā devāū praj¤āyante/ mahābrahmāõā devāū praj¤āyante/ brahmapāriųadyā devāū praj¤āyante/ parãttābhā devāū praj¤āyante/ apramāõābhā devāū praj¤āyante/ ābhāsvarā devāū praj¤āyante/ parãtta÷ubhā devāū praj¤āyante/ apramāõa÷ubhā devāū praj¤āyante/ ÷ubhakįtsnā devāū praj¤āyante/ anabhrakā devāū praj¤āyante/ puõyaprasavā devāū praj¤āyante/ bįhatphalā devāū praj¤āyante/ asaüj¤isattvā devāū praj¤āyante/ ÷uddhāvāsā devāū praj¤āyante/ aspįhā devāū praj¤āyante/ atapāū devāū praj¤āyante/ sadį÷ā devāū praj¤āyante/ sudar÷anā devāū praj¤āyante/}} 04218 akaniųņhā devāū 04219 praj¤āyante/ ākā÷ānantyāyatanā devāū praj¤āyante/ vij¤ānānantyā- 04301 yatanā {devāū praj¤āyante/} āki¤canyāyatanā {devāū praj¤āyante/} naivasaüj¤ānāsaüj¤āyatanā {devāū praj¤āyante/} 04302 srotaāpannā loke utpadyante/ sakįdāgāmino {loke utpadyante/} anāgamino 04303 {loke utpadyante/} arhanto {loke utpadyante/} pratyekabuddhā {loke utpadyante/} bodhisattvā {loke utpadyante/} tathā- 04304 gatā arhantaū samyaksaübuddhā {loke utpadyante/} 04305 evam ukte āyuųmān ÷āriputro bhagavantam etad avocat/ kiü punar bhagavan 04306 bodhisattvo mahāsattvo dakųiõāü ÷odhayati uta neti/ bhagavān āha/ na hi 04307 ÷āriputra bodhisattvo mahāsattvo dakųiõāü ÷odhayati/ tat kasya hetoū/ 04308 atyanta÷uddhaiva dakųiõā bodhisattvasya mahāsattvasya/ tat kasya hetoū/ dāyakaū 04309 ÷āriputra bodhisattvo mahāsattvaū/ kasya dāyakaū/ ku÷alānāü dharmāõāü 04310 dāyakaū/ katameųāü ku÷alānāü dharmāõāü dāyakaū/ yad uta da÷ānāü ku÷a- 04311 lānāü karmapathānāü {{pa¤cānāü ÷ikųāõām aųņāīgasamanvāgatasya poųadhasya caturõāü dhyānānāü caturõām apramāõānāü catasįõām āråpyasamāpattãnāü pa¤cānām abhij¤ānāü caturõām āryasatyānāü caturõāü smįtyupasthānānāü caturõāü samyakprahāõānāü caturõām įddhipādānāü pa¤cānām indriyāõāü pa¤cānāü balānāü saptānāü bodhyaīgānām āryāųņāīgasya}} mārgasya caturõāü vai÷āradyānāü catasįõāü 04312 pratisaüvidāü ųaõõāü pāramitānāü da÷ānāü tathāgatabalānām aųņāda÷ānā- 04313 m āveõikānāü buddhadharmāõāü dāyakaū// [iti pratipattyavavādaū//] 04314 evam ukte āyuųmān ÷āriputro bhagavantam etad avocat/ kathaü yujya- 04315 māno bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti 04316 vaktavyaū/ evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat/ iha ÷āri- 04317 putra bodhisattvo mahāsattvo råpa÷ånyatāyāü yukto yukta iti vaktavyaū/ 04401 vedanā÷ånyatāyāü yukto yukta iti vaktavyaū/ saüj¤ā{÷ånyatāyāü yukto yukta iti vaktavyaū/} saüskāra{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04402 vij¤āna{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04403 punar aparaü ÷āriputra bodhisattvo mahāsattva÷ cakųuū{÷ånyatāyāü yukto yukta iti vaktavyaū/} ÷rotra{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04404 ghrāõa{÷ånyatāyāü yukto yukta iti vaktavyaū/} jihvā{÷ånyatāyāü yukto yukta iti vaktavyaū/} kāya{÷ånyatāyāü yukto yukta iti vaktavyaū/} manaū{÷ånyatāyāü yukto yukta iti vaktavyaū/} råpa{÷ånyatāyāü yukto yukta iti vaktavyaū/} ÷abda{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04405 gandha{÷ånyatāyāü yukto yukta iti vaktavyaū/} rasa{÷ånyatāyāü yukto yukta iti vaktavyaū/} spraųņavya{÷ånyatāyāü yukto yukta iti vaktavyaū/} dharma{÷ånyatāyāü yukto yukta iti vaktavyaū/} cakųurvij¤ānadhātu{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04406 ÷rotravij¤ānadhātu{÷ånyatāyāü yukto yukta iti vaktavyaū/} ghrāõavij¤ānadhātu{÷ånyatāyāü yukto yukta iti vaktavyaū/} jihvāvij¤ānadhātu{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04407 kāyavij¤ānadhātu{÷ånyatāyāü yukto yukta iti vaktavyaū/} manovij¤ānadhātu{÷ånyatāyāü yukto yukta iti vaktavyaū/} duūkha{÷ånyatāyāü yukto yukta iti vaktavyaū/} samudaya{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04408 nirodha{÷ånyatāyāü yukto yukta iti vaktavyaū/} mārga{÷ånyatāyāü yukto yukta iti vaktavyaū/} avidyā{÷ånyatāyāü yukto yukta iti vaktavyaū/} saüskāra{÷ånyatāyāü yukto yukta iti vaktavyaū/} vij¤āna{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04409 nāmaråpa{÷ånyatāyāü yukto yukta iti vaktavyaū/} ųaķāyatana{÷ånyatāyāü yukto yukta iti vaktavyaū/} spar÷a{÷ånyatāyāü yukto yukta iti vaktavyaū/} vedanā{÷ånyatāyāü yukto yukta iti vaktavyaū/} tįųõā{÷ånyatāyāü yukto yukta iti vaktavyaū/} 04410 upādāna{÷ånyatāyāü yukto yukta iti vaktavyaū/} bhava{÷ånyatāyāü yukto yukta iti vaktavyaū/} jāti{÷ånyatāyāü yukto yukta iti vaktavyaū/} jarāmaraõa÷okaparidevaduūkha- 04411 daurmanasyopāyāsa{÷ånyatāyāü yukto yukta iti vaktavyaū}// 04412 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann a- 04413 dhyātma{÷ånyatāyāü yukto yukta iti vaktavyaū/} bahirdhā{÷ånyatāyāü yukto yukta iti vaktavyaū/} adhyātmabahirdhā{÷ånyatāyāü yukto yukta iti vaktavyaū/} yāvat parabhāva÷ånya- 04414 tāyāü yukto yukta iti vaktavyaū/ evaü hi ÷āriputra bodhisattvo mahā- 04415 sattvaū praj¤āpāramitāyāü carann āsu sarvāsu ÷ånyatāsu yukto yukta iti 04416 vaktavyaū/ sa ābhiū ÷ånyatābhiū praj¤āpāramitāyāü caran na tāvad bodhi- 04417 sattvo mahāsattvo yukta iti vaktavyo 'yukta iti/ tat kasya hetoū/ tathā 04418 hi na sa råpaü na vedanāü na saüj¤āü na saüskārān na vij¤ānaü yuktam iti vā 04419 ayuktam iti vā samanupa÷yati// [iti duūkhasatyāvavādaū//] 04420 sa na råpam utpādadharmi vā nirodhadharmi vā samanupa÷yati/ na 04501 vedanām utpādadharmiõãü vā nirodhadharmiõãü vā samanupa÷yati na saüj¤ām utpāda- 04502 dharmiõãü {vā nirodhadharmiõãü vā samanupa÷yati}/ na saüskārānutpādadharmiõo {vā nirodhadharmiõiõo vā samanupa÷yati}/ na vij¤ānam utpāda- 04503 dharmi {vā nirodhadharmi vā samanupa÷yati}/ na råpaü saükle÷adharmi vā vyavadānadharmi vā samanupa÷yati/ 04504 na vedanāü saükle÷adharmiõãü vā vyavadānadharmiõãü vā samanupa÷yati/ na 04505 saüj¤āü {saükle÷adharmiõãü vā vyavadānadharmiõãü vā samanupa÷yati}/ na saüskārān {saükle÷adharmiõo vā vyavadānadharmiõo vā samanupa÷yati}/ na vij¤ānam {saükle÷adharmi vā vyavadānadharmi vā samanupa÷yati}/ 04506 punar aparaü ÷āriputra bodhisattvo mahāsattvo na råpaü vedanāyāü samava- 04507 saratãti samanupa÷yati/ na vedanā saüj¤āyāü {samavasaratãti samanupa÷yati}/ na saüj¤ā saüskāreųu 04508 {samavasaratãti samanupa÷yati}/ na saüskārā vij¤āne {samavasarantãti samanupa÷yati}/ na vij¤ānaü dharme {samavasaratãti samanupa÷yati}/ na dharmaū 04509 kvacid dharme samavasaratãti samanupa÷yati/ tat kasya hetoū/ na hi ka÷ci- 04510 d dharmaū kvacid dharme samavasarati prakįti÷ånyatām upādāya/ tat kasya hetoū/ 04511 tathā hi ÷āriputra yā råpasya ÷ånyatā na tad råpam/ yā vedanāyāū ÷ånyatā 04512 na sā vedanā/ yā saüj¤āyāū ÷ånyatā na sā saüj¤ā/ yā saüskārāõāü 04513 ÷ånyatā na te saüskārāū/ yā vij¤ānasya ÷ånyatā na tad vij¤ānam/ tat kasya 04514 hetoū/ tathā hi yā råpa÷ånyatā na sā råpayati/ yā vedanā÷ånyatā na 04515 sā vedayati/ yā saüj¤ā÷ånyatā na sā saüjānãte/ yā saüskāra÷ånyatā 04601 na sābhisaüskāroti/ yā vij¤āna÷ånyatā na sā vijānāti/ tat kasya 04602 hetoū/ tathā hi ÷āriputra nānyad råpam anyā ÷ånyatā/ nānyā ÷ånyatā anya- 04603 d råpam/ råpam eva ÷ånyatā ÷ånyataiva råpam/ nānyā vedanā anyā ÷ånyatā/ 04604 nānyā ÷ånyatā anyā vedanā/ vedanaiva ÷ånyatā ÷ånyataiva vedanā/ nānyā 04605 saüj¤ā anyā ÷ånyatā/ nānyā ÷ånyatā anyā saüj¤ā/ saüj¤aiva ÷ånyatā 04606 ÷ånyataiva saüj¤ā/ nānye saüskārā anyā ÷ånyatā/ nānyā ÷ånyatā 04607 anye saüskārāū/ saüskārā eva ÷ånyatā ÷ånyataiva saüskārāū/ nānyad 04608 vij¤ānam anyā ÷ånyatā/ nānyā ÷ånyatā anyad vij¤ānam/ vij¤ānam eva 04609 ÷ånyatā ÷ånyataiva vij¤ānam/ [iti samudayasatyāvavādaū//] 04610 ÷ånyatā ÷āriputra notpadyate na nirudhyate/ na saükli÷yate na vyava- 04611 dāyate/ na hãyate na vardhate/ nātãtā nāgatā na pratyutpannā/ yā ca 04612 ãdį÷ã na tatra råpaü na vedanā na saüj¤ā na saüskārāū na vij¤ānaü na pįthivã- 04613 dhātur nābdhātur na tejodhātur na vāyudhātur nākā÷adhātur na vij¤ānadhātur na cakųu- 04614 r āyatanaü na råpāyatanaü na ÷rotrāyatanaü na ÷abdāyatanaü na ghrāõāyatanaü na 04615 gandhāyatanaü na jihvāyatanaü na rasāyatanaü na kāyāyatanaü na spraųņavyāyatanaü na 04616 manaāyatanaü na dharmāyatanam/ na cakųurdhātur na råpadhātur na cakųurvij¤āna- 04617 dhātuū/ na ÷rotradhātur na ÷abdadhātur na ÷rotravij¤ānadhātuū/ na ghrāõadhātur na 04618 gandhadhātur na ghrāõavij¤ānadhātuū/ na jihvādhātur na rasadhātur na jihvāvij¤āna- 04619 dhātuū/ na kāyadhātur na spraųņavyadhātur na kāyavij¤ānadhātuū/ na manodhātur na 04620 dharmadhātur na manovij¤ānadhatuū/ nāvidyotpādo nāvidyānirodhaū/ na 04621 saüskārotpādo na saüskāranirodhaū/ 04622 {{na vij¤ānotpādo na vij¤ānanirodhaū/ na nāmaråpotpādo na nāmaråpanirodhaū/ na ųaķāyatanotpādo na ųaķāyatananirodhaū/ na spar÷otpādo na spar÷anirodhaū/ na vedanotpādo na vedanānirodhaū/ na tįųõotpādo na tįųõānirodhaū/ nopādānotpādo nopādānanirodhaū/ na bhavotpādo na bhavanirodhaū/ na jātyutpādo na jātinirodhaū/}} 04701 na jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsotpādo na jarā- 04702 maraõa÷okaparidevaduūkhadaurmanasyopāyāsanirodhaū na duūkhaü na samudayo 04703 na nirodho na mārgo na prāptir nābhisamayo na srotaāpannā na srota- 04704 āpattiphalam na sakįdāgāmã na sakįdāgāmiphalam/ nānāgāmã 04705 nānāgāmiphalaü nārhattvaü nārhattvaphalam na pratyekabuddhā na pratyekabodhiū 04706 na buddho na bodhiū/ evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāra- 04707 mitāyāü caran yutko yukta iti vaktavyaū/ [iti nirodhasatyāvavādaū//] 04708 sa praj¤āpāramitāyāü caran na dānapāramitāyāü yukta iti vā ayukta 04709 iti vā ātmānaü samanupa÷yati/ na ÷ãlapāramitāyāü yukta iti vā 04710 ayukta iti vā samanupa÷yati/ na kųānti{pāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati}/ na vãrya{pāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati}/ na 04711 dhyāna{pāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati}/ na praj¤ā{pāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati}/ na råpe yukta iti vā ayukta iti vā 04712 samanupa÷yati/ na vedanāyāü yukta {iti vā ayukta iti vā samanupa÷yati}/ na saüj¤āyāü yukta {iti vā ayukta iti vā samanupa÷yati}/ na 04713 saüskāreųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na vij¤āne yukta {iti vā ayukta iti vā samanupa÷yati}/ na cakųuųi yukta {iti vā ayukta iti vā samanupa÷yati}/ na 04714 ÷rotre yukta {iti vā ayukta iti vā samanupa÷yati}/ na ghrāõe yukta {iti vā ayukta iti vā samanupa÷yati}/ na jihvāyāü yukta {iti vā ayukta iti vā samanupa÷yati}/ na kāye 04715 yukta {iti vā ayukta iti vā samanupa÷yati}/ na manasi yukta {iti vā ayukta iti vā samanupa÷yati}/ na råpe yukta {iti vā ayukta iti vā samanupa÷yati}/ na ÷abde yukta {iti vā ayukta iti vā samanupa÷yati}/ 04716 na gandhe yukta {iti vā ayukta iti vā samanupa÷yati}/ na rase yukta {iti vā ayukta iti vā samanupa÷yati}/ na spraųņavye yukta {iti vā ayukta iti vā samanupa÷yati}/ na dharme 04717 yukta {iti vā ayukta iti vā samanupa÷yati}/ na smįtyupashtāneųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na samyakprahāõeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na įddhi- 04718 pādeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ nendriyeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na baleųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na bodhyaīge 04719 yukta {iti vā ayukta iti vā samanupa÷yati}/ na mārgeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na casturųu satyeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na caturųu 04720 vai÷āradyeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ na catasįųu pratisaüvitsu yukta {iti vā ayukta iti vā samanupa÷yati}/ nābhij¤āsu 04721 yukta {iti vā ayukta iti vā samanupa÷yati}/ na da÷asu tathāgatabaleųu yukta {iti vā ayukta iti vā samanupa÷yati}/ nāųņāda÷asv āveõikeųu 04801 buddhadharmeųu yukta {iti vā ayukta iti vā samanupa÷yati}/ yāvan na sarvākāraj¤atāyāü yukta {iti vā ayukta iti vā samanupa÷yati}/ na sarvaj¤aj¤āne 04802 yukta iti vā ayukta iti vā samanupa÷yati/ tad anenāpi te ÷āri- 04803 putra paryāyeõaivaü veditavyaü bodhisattvo mahāsattva evaü praj¤āpāramitāyāü 04804 yukto yukta iti vaktavyaū// 04805 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 04806 ÷ånyatāü ÷ånyatayā yojayati na ÷ånyatāyogam/ nānimittam ani- 04807 mittena yojayati nānimittayogam/ nāpraõihitam apraõihitena 04808 yojayati nāpraõihitayogam/ tat kasya hetoū/ tathā hi ÷ånyatā na 04809 yogo nāyogaū evam animittam apraõihitaü na yogo nāyogaū/ evaü 04810 yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukto yukta 04811 iti vaktavyaū/ 04812 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran 04813 dharmāõāü svalakųaõa÷ånyatām avatarati/ evam avataran na råpaü yojayati 04814 na viyojayati na vedanāü yojayati na viyojayati/ na saüj¤āü {yojayati na viyojayati}/ 04815 na saüskārān {yojayati na viyojayati}/ na vij¤ānaü {yojayati na viyojayati}/ na råpaü pårvāntena {yojayati na viyojayati}/ pårvā- 04816 ntam eva na samanupa÷yati/ na råpam aparāntena {yojayati na viyojayati}/ aparāntam eva na 04817 samanupa÷yati/ na råpaü pratyutpannena {yojayati na viyojayati}/ pratyutpannam eva na samanupa÷yati/ 04818 na vedanāü pårvāntena {yojayati na viyojayati}/ pårvāntam eva na samanupa÷yati/ na vedanā- 04901 m aparāntena {yojayati na viyojayati} aparāntam eva na samanupa÷yati/ na vedanāü pratyutpannena 04902 yojayati na viyojayati pratyutpannam eva na samanupa÷yati/ 04903 {{na saüj¤āü pårvāntena yojayati na viyojayati/ pårvāntam eva na samanupa÷yati/ na saüj¤āü aparāntena yojayati na viyojayati/ aparāntam eva na samanupa÷yati/ na saüj¤āü pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati/ na saüskārān pårvāntena yojayati na viyojayati/ pårvāntam eva na samanupa÷yati/ na saüskārān aparāntena yojayati na viyojayati/ aparāntam eva na samanupa÷yati/ na saüskārān pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati/ 04904 na vij¤ānaü pårvāntena yojayati na viyojayati/ pårvāntam eva na samanupa÷yati/ na vij¤ānaü aparāntena yojayati na viyojayati/ aparāntam eva na samanupa÷yati/ na vij¤ānaü pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati/}} 04905 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 04906 pårvāntam aparāntena yojayati nāparāntaü pårvāntena yojayati/ na 04907 pratyutpannaü pårvāntena vā aparāntena vā yojayati/ nāparāntaü pårvā- 04908 ntena vā pratyutpannena vā yojayati/ na pårvāntam aparāntena vā pratyutpa- 04909 nnena vā yojayati/ adhva÷ånyatām upādāya evaü yujyamānaū ÷āri- 04910 putra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū/ 04911 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran evaü 04912 yujyate yathā yujyamāno na sarvākāraj¤atām atãtena yojayati/ 04913 anãtam eva na samanupa÷yati katham atãtena sarvākāraj¤atāü yojayati/ 04914 na sarvākāraj¤atām anāgatena yojayati/ anāgatam eva na samanupa÷yati 04915 katham anāgatena sarvākāraj¤atāü yojayati/ na sarvākāraj¤atāü pratyutpannena 04916 yojayati/ pratyutpannam eva na samanupa÷yati kathaü pratyutpannena sarvākāra- 04917 j¤atāü yojayati/ evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤ā- 04918 pāramitāyāü yukta iti vaktavyaū// 04919 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 05001 råpaü sarvākāraj¤atayā yojayati råpam eva na samanupa÷yati/ na vedanāü 05002 sarvākāraj¤atayā yojayati vedanām eva na samanupa÷yati/ na saüj¤āü 05003 {sarvākāraj¤atayā yojayati saüj¤ām eva na samanupa÷yati}/ na saüskārāõ {sarvākāraj¤atayā yojayati saüskārāõ eva na samanupa÷yati}/ na vij¤ānaü {sarvākāraj¤atayā yojayati vij¤ānam eva na samanupa÷yati}/ na cakųuū {sarvākāraj¤atayā yojayati cakųur eva na samanupa÷yati}/ na 05004 ÷rotraü {sarvākāraj¤atayā yojayati ÷rotram eva na samanupa÷yati}/ na ghrāõaü {sarvākāraj¤atayā yojayati ghrāõam eva na samanupa÷yati}/ na jihvāü {sarvākāraj¤atayā yojayati jihvām eva na samanupa÷yati}/ na kāyaü {sarvākāraj¤atayā yojayati kāyam eva na samanupa÷yati}/ na manaū {sarvākāraj¤atayā yojayati mano eva na samanupa÷yati}/ 05005 na råpaü {sarvākāraj¤atayā yojayati råpam eva na samanupa÷yati}/ na ÷abdān {sarvākāraj¤atayā yojayati ÷abdān eva na samanupa÷yati}/ na gandhān {sarvākāraj¤atayā yojayati gandhān eva na samanupa÷yati}/ na rasān {sarvākāraj¤atayā yojayati rasān eva na samanupa÷yati}/ na spraųņavyaü 05006 {sarvākāraj¤atayā yojayati spraųņavyam eva na samanupa÷yati}/ na dharmān {sarvākāraj¤atayā yojayati dharmān eva na samanupa÷yati}/ evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū 05007 praj¤āpāramitāyāü yukta iti vaktavyaū/ 05008 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 05009 dānapāramitāü sarvākāraj¤atayā yojayati dānapāramitām eva na 05010 samanupa÷yati/ na ÷ãlapāramitāü sarvākāraj¤atayā yojayati ÷ãla- 05011 pāramitām eva na samanupa÷yati/ 05012 {{na kųāntipāramitāü sarvākāraj¤atayā yojayati kųāntipāramitām eva na samanupa÷yati/ na vãryapāramitāü sarvākāraj¤atayā yojayati vãryapāramitām eva na samanupa÷yati/ na dhyānapāramitāü sarvākāraj¤atayā yojayati dhyānapāramitām eva na samanupa÷yati/ na praj¤āpāramitāü sarvākāraj¤atayā yojayati praj¤āpāramitām eva na samanupa÷yati/ na smįtyupasthānāni sarvākāraj¤atayā yojayati smįtyupasthānāny eva na samanupa÷yati/ na samyakprahāõāni sarvākāraj¤atayā yojayati samyakprahāõāny eva na samanupa÷yati/ na įddhipādān sarvākāraj¤atayā yojayati įddhipādān eva na samanupa÷yati/ na indriyāõi sarvākāraj¤atayā yojayati indriyāõy eva na samanupa÷yati/ na balāni sarvākāraj¤atayā yojayati balāny eva na samanupa÷yati/ na bodhyaīgāni sarvākāraj¤atayā yojayati bodhyaīgāny eva na samanupa÷yati/ na mārgān sarvākāraj¤atayā yojayati mārgān eva na samanupa÷yati/ na pratisaüvidaū sarvākāraj¤atayā yojayati pratisaüvido eva na samanupa÷yati/ na vai÷āradyāni sarvākāraj¤atayā yojayati vai÷āradyāny eva na samanupa÷yati/ na abhij¤āū sarvākāraj¤atayā yojayati abhij¤ā eva na samanupa÷yati/ na da÷atathāgatabalāni sarvākāraj¤atayā yojayati da÷atathāgatabalāny eva na samanupa÷yati/}} 05013 nāųņāda÷āveõikān buddha- 05014 dharmān sarvākāraj¤atayā yojayati aųņāada÷āveõikān buddhadharmān eva 05015 na samanupa÷yati/ evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤ā- 05016 pāramitāyāü yukta iti vaktavyaū/ 05101 punar aparaü ÷āiputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 05102 buddhaü sarvākāraj¤atayā yojayati buddham eva na samanupa÷yati/ na sarvā- 05103 kāraj¤atāü buddhena yojayati sarvākāraj¤atām eva na samanupa÷yati/ 05104 na bodhiü sarvākāraj¤atayā yojayati bodhim eva na samanupa÷yati/ na 05105 sarvākāraj¤atāü bodhyā yojayati sarvākāraj¤atām eva na samanupa÷yati/ 05106 tat kasya hetoū/ buddha eva sarvākāraj¤atā sarvākāraj¤ataiva buddhaū/ 05107 bodhir eva sarvākāraj¤atā sarvākāraj¤ataiva bodhiū/ evaü yujyamānaū 05108 ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū/ 05109 [iti buddharatnāvavādaū//] 05110 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 05111 råpaü bhavatãti yojayati na råpaü vibhavatãti yojayati/ na vedanā 05112 bhavatãti yojayati na vedanā vibhavatãti yojayati/ 05113 {{na saüj¤ā bhavatãti yojayati na saüj¤ā vibhavatãti yojayati/ na saüskārā bhavantãti yojayati na saüskārā vibhavantãti yojayati/ na vij¤ānaü bhavatãti yojayati na vij¤ānaü vibhavatãti yojayati}}/ na råpaü nityam iti yoja- 05114 yati na råpam anityam iti yojayati/ na råpaü sukham iti yojayati na 05115 råpaü duūkham iti yojayati/ na råpam ātmeti yoajayati na råpam anātmeti 05116 yojayati/ na råpaü ÷āntam iti yojayati na råpam a÷āntam iti 05117 yojayati/ na vedanā nityeti yojayati na vedanā anityeti 05118 yojayati/ na vedanā sukheti yojayati na vedanā duūkheti 05201 yojayati/ na vedanā ātmeti yojayati na vedanā anātmeti yojayati/ 05202 na vedanā ÷ānteti yojayati na vedanā a÷ānteti yojayati/ 05203 na saüj¤ā {{nityeti yojayati na saüj¤ā anityeti yojayati/ na saüj¤ā sukheti yojayati na saüj¤ā duūkheti yojayati/ na saüj¤ā ātmeti yojayati na saüj¤ā anātmeti yojayati/ na saüj¤ā ÷ānteti yojayati na saüj¤ā a÷ānteti yojayati}}/ na saüskārā nityā iti yojayati na saüskārā anityā 05204 iti yojayati/ na saüskārāū sukhā iti yojayati na saüskārā duūkhā 05205 iti yojayati/ na saüskārā ātmāna iti yojayati na saüskārā 05206 anātmāna iti yojayati/ na saüskārāū ÷āntā iti yojayati 05207 na saüskārā a÷āntā iti yojayati/ na vij¤ānaü {{nityam iti yojayati na vij¤ānam anityam iti yojayati/ na vij¤ānaü sukham iti yojayati na vij¤ānaü duūkham iti yojayati/ na vij¤ānam ātmeti yoajayati na vij¤ānam anātmeti yojayati/ na vij¤ānaü ÷āntam iti yojayati na vij¤ānam a÷āntam iti yojayati}}/ 05208 na råpaü ÷ånyam iti yojayati na råpam a÷ånyam iti yojayati/ 05209 na råpaü sanimittam iti vā carati na råpam animittam iti vā 05210 carati/ na råpaü sapraõihitam iti vā carati na råpam apraõihita- 05211 m iti vā carati/ na vedanā ÷ånyeti vā carati na vedanā 05212 a÷ånyeti vā carati/ na vedanā sanimitteti vā carati na vedanā 05213 animitteti vā carati/ na vedanā sapraõihiteti vā carati na 05214 vedanā apraõihiteti vā carati/ na saüj¤ā {{÷ånyeti vā carati na saüj¤ā a÷ånyeti vā carati/ na saüj¤ā sanimitteti vā carati na saüj¤ā animitteti vā carati/ na saüj¤ā sapraõihiteti vā carati na saüj¤ā apraõihiteti vā carati}}/ na saüskārāū 05215 ÷ånyā {{iti vā carati na saüskārā a÷ånyā iti vā carati/ na saüskārāū sanimittā iti vā carati na saüskārā animittā iti vā carati/ na saüskārāū sapraõihitā iti vā carati na saüskārā apraõihitā iti vā carati}}/ na vij¤ānaü ÷ånyam {{iti yojayati na vij¤ānam a÷ånyam iti yojayati/ na vij¤ānaü sanimittam iti vā carati na vij¤ānam animittam iti vā carati/ na vij¤ānaü sapraõihitam iti vā carati na vij¤ānam apraõihitam iti vā carati/}}/ ya evaü carati sa praj¤ā- 05216 pāramitāyāü caratãti nopaiti na caratãti nopaiti carati ca na 05217 carati ceti nopaiti naiva carati na na caratãti nopaiti/ evaü 05218 caran ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū/ 05301 punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na 05302 dānapāramitāyāū kįta÷aū praj¤āpāramitāyāü carati/ na ÷ãlapāra- 05303 mitāyāū kįta÷aū praj¤āpāramitāyāü carati/ na kųāntipāramitāyāū 05304 {kįta÷aū praj¤āpāramitāyāü carati}/ na vãryapāramitāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na dhyānapāramitāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na 05305 praj¤āpāramitāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ nāvinivartanãyabhåmeū {kįta÷aū praj¤āpāramitāyāü carati}/ na sattvapari- 05306 pākahetoū {kįta÷aū praj¤āpāramitāyāü carati}/ na buddhakųetrapari÷uddhihetoū {kįta÷aū praj¤āpāramitāyāü carati}/ na da÷ānāü tathā- 05307 gatabalānāü {kįta÷aū praj¤āpāramitāyāü carati}/ na caturõāü vai÷āradyānāü {kįta÷aū praj¤āpāramitāyāü carati}/ na catasįõāü prati- 05308 saüvidāü {kįta÷aū praj¤āpāramitāyāü carati}/ nāųņāda÷ānām āveõikānāü buddhadharmāõāü {kįta÷aū praj¤āpāramitāyāü carati}/ nādhyātma- 05309 ÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na bahirdhā÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ nādhyātmabahirdhā÷ånya- 05310 tāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na ÷ånyatā÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na mahā÷ånyatāyāū 05311 {kįta÷aū praj¤āpāramitāyāü carati}/ na paramārtha÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na saüskįta÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ 05312 nātyanta÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ nānavarāgra÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ nānava- 05313 kāra÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na prakįti÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na sarvadharma- 05314 ÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na svalakųaõa÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ nānupalambha÷ånya- 05315 tāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ nābhāvasvabhāva÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na bhāva÷ånyatāyāū 05316 {kįta÷aū praj¤āpāramitāyāü carati}/ nābhāva÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na svabhāva÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na para- 05317 bhāva÷ånyatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na tathatāyāū {kįta÷aū praj¤āpāramitāyāü carati}/ na dharmadhātoū {kįta÷aū praj¤āpāramitāyāü carati}/ na 05318 bhåtakoņeū {kįta÷aū praj¤āpāramitāyāü carati}/ tat kasya hetoū/ na hi bodhisattvo mahāsattvaū praj¤ā- 05319 pāramitāyāü caran kasyacid dharmasya saübhedaü samanupa÷yati/ evaü ÷āriputra 05320 bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na divyasya cakųuųaū kįta÷aū 05321 praj¤āpāramitāyāü carati/ na divyasya ÷rotrasya kįta÷aū praj¤āpāra- 05322 mitāyāü carati/ na paracittaj¤ānasya kįta÷aū praj¤āpāramitāyāü carati/ 05401 na pårvanivāsānusmįteū kįta÷aū praj¤āpāramitāyāü carati/ na įddhividheū 05402 kįta÷aū praj¤āpāramitāyāü carati/ tat kasya hetoū/ tathā hi praj¤ā- 05403 pāramitāyāü caran praj¤āpāramitām eva na samanupa÷yati/ kuta eva 05404 bodhisattvaü kuta eva sarvākāraü sarvābhij¤āū/ evaü hi ÷āriptura bodhi- 05405 sattvo mahāsattvaū praj¤āpāramitāyāü caran yukta iti vaktavyaū/ 05406 punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato 05407 naivaü bhavati/ ahaü divyena cakųuųā pårvasyaü di÷i gaīgānadãvālukopameųu 05408 lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān 05409 ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsa- 05410 m anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra {bodhisattvasya} 05411 mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā dakųiõasyāü di÷i 05412 {{gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti/ evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati/ ahaü divyena cakųuųā}} 05413 årdhvaü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü 05414 j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmãti teųām eva ca 05415 cittāni j¤āsyāmãti/ teųām eva ca pårvanivāsam anusmįtya įddhyā 05416 gatvā dharmaü de÷ayiųyāmãti/ 05501 evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann aprameyān a- 05502 saükhyeyān aparimāõān sattvān parinirvāpayan yukta iti vaktavyaū/ 05503 evaü hi ÷āriputa {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carato māraū 05504 pāpãyān avatāraü na labhate/ sarve cāsyānye 'pi laukikā ye kecit 05505 kle÷ās te sarve dalitā bhavanti/ ye 'pi te ÷āriputra pårvasyāü di÷i buddhā 05506 bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpa- 05507 yanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca 05508 cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū 05509 paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā 05510 apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā 05511 anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā 05512 atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü {bodhisattvaü} mahāsattvaü 05513 rakųanti/ mā khalv asya {bodhisattvasya} mahāsattvasya ka÷cid antarāyaü kārųãt/ ye 'py asya 05514 kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti/ tat kasya hetoū/ 05515 tathā hi sa sarvasattvān maitryā spharati/ ye 'pi te ÷āriputra dakųiõasyāü di÷i 05516 {{buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti/ mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt/ ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti/ tat kasya hetoū/ tathā hi sa sarvasattvān maitryā spharati/}}â@ 05601 {{ye 'pi te ÷āriputra pa÷cimāyāü di÷i buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti/ mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt/ ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti/ tat kasya hetoū/ tathā hi sa sarvasattvān maitryā spharati/ ye 'pi te ÷āriputra uttarasyāü di÷i buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti/ mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt/ ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti/ tat kasya hetoū/ tathā hi sa sarvasattvān maitryā spharati/}} ye'pi te ÷āriputra 05602 uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanta- 05603 s tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti/ ye ca teųāü ÷rāvakā 05604 ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā 05605 devās te 'pi tasya {bodhisattvasya} mahāsattvasya rakųāü kurvanti/ mā khalv asya 05606 {bodhisattvasya} mahāsattvasyāntarāyo bhåd iti/ 05607 {{ye'pi te ÷āriputra pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti/ ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti/ ye'pi te ÷āriputra dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti/ ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti/ ye'pi te ÷āriputra pa÷cimottarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti/ ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti/ ye'pi te ÷āriputra adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti/ ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti/}} 05608 {{ye'pi te ÷āriputra årdhvaü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti/ ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti/ mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti/}} 05609 punar aparaü ÷āriputa {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carataū alpa- 05610 kįcchreõa dhāraõãmukhāni samādhimukhāni cāmukhãbhavanti sarvopapattyāya- 05611 taneųu ca tathāgatān arhataū samykasaübuddhān ārāgayati nanu kadācid buddhai- 05612 r bhagavadbhir virahito bhavati yāvad anuttarāü samyaksaübodhim abhisaübuddha iti/ 05613 evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran yukta iti 05614 vaktavyaū/ 05615 punar aparaü ÷āriputra {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carato 05616 naivaü bhavati/ asti sa ka÷cid dharmo yo dharmaiū saha saüyujyate vā visaü- 05617 yujyate vā/ 05618 punar aparaü ÷āriputra {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carato naivaü 05619 bhavati/ ka÷cid ahaü kųiprataraü dharmadhātum abhisaübudhyeyaü vā na vābhi- 05701 saübudhyeyam/ tat kasya hetoū/ na hi dharmadhātur dharmadhātunābhisaübudhyate/ 05702 evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran yukta iti 05703 vaktavyaū/ 05704 punar aparaü ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran na 05705 ki¤cid dharmadhātor vyatiriktaü samanupa÷yati nāpi dharmadhātor dharmanānā- 05706 karaõaü karoti/ nāpy asyaivaü bhavati ayaü dharmadhātur evaü pratividhyate na vā 05707 pratividhyata iti/ tathā hi na sa ka¤cid dharmaü samanupa÷yati yena 05708 dharmeõa tāü dharmatāü pratividhyed iti/ tathā hi sa na dharmadhatuü ÷ånyam iti 05709 yojayati nā÷ånyam iti yojayati/ evaü hi ÷āriputra {bodhisattvo} mahā- 05710 sattvaū praj¤āpāramitāyāü caran yukta iti vaktavyaū/ 05711 punar aparaü ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran na cakųu- 05712 rdhātuü ÷ånyatayā yojayati na ÷ånyatāü cakųurdhātunā yojayati/ na 05713 råpadhātuü ÷ånyatayā yojayati na ÷ånyatāü råpadhātunā yojayati/ na 05714 cakųurvij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü cakųurvij¤ānadhātunā 05715 yojayati/ 05801 na ÷rotradhātuü ÷ånyatayā yojayati na ÷ånyatāü ÷rotradhātunā yojayati/ 05802 na ÷abdadhātuü ÷ånyatayā yojayati na ÷ånyatāü ÷abdadhātunā yojayati/ 05803 na ÷rotravij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü ÷rotravij¤ānadhātunā yojayati/ 05804 na ghrāõadhātuü ÷ånyatayā yojayati na ÷ånyatāü ghrāõadhātunā yojayati/ 05805 na gandhadhātuü ÷ånyatayā yojayati na ÷ånyatāü gandhadhātunā yojayati/ 05806 na ghrāõavij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü ghrāõavij¤ānadhātunā yojayati/ 05807 na jihvādhātuü ÷ånyatayā yojayati na ÷ånyatāü jihvādhātunā yojayati/ 05808 na rasadhātuü ÷ånyatayā yojayati na ÷ånyatāü rasadhātunā yojayati/ 05809 na jihvāvij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü jihvāvij¤ānadhātunā yojayati/ 05810 na kāyadhātuü ÷ånyatayā yojayati na ÷ånyatāü kāyadhātunā yojayati/ 05811 na spraųņavyadhātuü ÷ånyatayā yojayati na ÷ånyatāü spraųņavyadhātunā yojayati/ 05812 na kāyavij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü kāyavij¤ānadhātunā yojayati/ 05813 na manodhātuü ÷ånyatayā yojayati na ÷ånyatāü manodhātunā yojayati/ 05814 na dharmadhātuü ÷ånyatayā yojayati na ÷ånyatāü dharmadhātunā yojayati/ 05815 na manovi¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü manovi¤ānadhātunā yojayati/ 05816 tat kasya hetoū/ eųa hi ÷āriputra paramayogo {bodhisattvasya} mahāsattvasya 05817 yad uta ÷ånyatāyogaū/ ÷ånyatāyāü ÷āriputra caran {bodhisattvo} mahāsattvo 05818 na ÷rāvakapratyekabuddhabhåmau patati buddhakųetraü pari÷odhayati sattvān 05819 paripācayati kųipraü cānuttarāü samykasaübodhim abhisaübudhyate/ 05820 ye kecic chāriputra {bodhisattvasya} mahāsattvasya yogās teųāü praj¤āpāramitā- 05821 yogo 'gra ākhyāyate ÷reųņha ākhyāyate varaū pravara uttamo 'nuttaro 'samo- 05822 'samasamaū praõãta ākhyāyate/ tat kasya hetoū/ niruttaro hy eųaū ÷āriputra 05901 yogo yad uta praj¤āpāramitāyogaū ÷ånyatāyogaū animittayogaū apra- 05902 õihitayogaū/ evaü yujyamānaū ÷āriputra {bodhisattvo} mahāsattvo vyākįta iti 05903 dhārayitavyaū/ āsannãbhåto vyākaraõasya/ evaü yujyamānaū ÷āriputra 05904 {bodhisattvo} mahāsattvaū aprameyāõām asaükhyeyānāü sattvānām arthaü kariųyati na 05905 cāsyaivaü bhaviųyati māü buddhā bhagavanto vyākariųyantãti/ aham āsannã- 05906 bhåto vyākaraõasyeti/ ahaü buddhakųetraü pari÷odhayiųyāmãti/ ahaü 05907 sattvān paripācayiųyāmãti/ aham anuttarāü samyaksaübodim abhisaübudhya 05908 dharmacakraü pravartayiųyāmãti/ tat kasya hetoū/ tathā hi sa dharmadhātuü na 05909 viviktãkaroti na ca dharmadhātor anyadharmaü samanupa÷yati yaū praj¤āpāra- 05910 mitāyāü caret yo vā buddhair bhagavadbhir vyākriyeta anuttarāyāü samyak- 05911 saübodhau/ tat kasya hetoū/ tathā hi {bodhisattvasya} mahāsattvasya praj¤āpāra- 05912 mitāyāü carato na sattvasaüj¤otpadyate/ tat kasya hetoū/ tathā hy atyantatayā 05913 sattvo notpadyate na nirudhyate anutpādānirodhadharmatvāt/ yasya 05914 ca notpādo na nirodhaū sa kathaü praj¤āpāramitāyāü cariųyati/ evaü caran 05915 {bodhisattvo} mahāsattvaū sattvānutpādatayā praj¤āpāramitāyāü carati/ sattva÷ånya- 05916 tayā praj¤āpāramitāyāü carati/ sattvānupalabdhyā praj¤āpāramitāyāü 05917 carati/ sattvaviviktatayā praj¤āpāramitāyāü carati/ evaü hi ÷āriputra 05918 {bodhisattvānāü} mahāsattvānāü paramayogo yad uta ÷ånyatāyogaū sarvān anyān yogā- 05919 n abhibhåyāvatiųņhate/ atra hi ÷āriputra yoge caran {bodhisattvo} mahāsattvo 06001 mahāmaitrãm abhinirharati na ca mātsaryacittam utpādayati/ na dauū÷aulya- 06002 cittam {utpādayati}/ na vyāpādacittam {utpādayati}/ na ku÷ãdacittam {utpādayati}/ na vikųipta- 06003 cittam {utpādayati}/ na dauųpraj¤acittam {utpādayati}// [iti dharmmaratnāvavādaū//] 06004 evam ukte āyusmān ÷āriputro bhagavantam etad avocat/ yo bhagavan 06005 {bodhisattvo} mahāsattvo 'nena praj¤āpāramitāvihāreõa viharati sa kuta÷ cyuta 06006 ihopapadyate/ ito vā cyutaū kutropapatsyate/ evam ukte bhagavān ā- 06007 yuųmantaü ÷āriputram etad avocat/ yaū ÷āriputra {bodhisattvo} mahāsattvo 'nena 06008 praj¤āpāramitāvihāreõa viharati sa ita÷ cyuta ihaiva buddhakųetre upapadyate 06009 anyebhyo vā buddhakųetrebhya÷ cyutas tuųitebhyo vā devebhya÷ cyuta ihopapadyate// 06010 [iti bodhisatvāųņamakaū//] 06011 tatra ÷āriputra yo 'yaü {bodhisattvo} mahāsattvo manuųyebhya eva cyutvā 06012 manuųyāõām eva sabhāgatāyām upapadyate tasya {bodhisattvasya} mahāsattvasyā- 06013 vinivartanãyān {bodhisattvān} mahāsattvān sthāpayitvā dhanvānãndriyāõi 06014 bhavanti/ na ca kųipraü praj¤āpāramitāyogaü samāpadyate/ na cāsya 06015 dhāraõãmukham abhimukhãbhavati na ca samādhimukham/ yat punaū ÷āriputra 06016 evaü vadasi yo bhagavan {bodhisattvo} mahāsattva imaü praj¤āpāramitā- 06017 yogaü samāpadyate sa ita÷ cyutaū kutropapatsyata iti/ yaū ÷āriputra {bodhisattvo} 06018 mahāsattva imaü praj¤āpāramitāyogaü samāpadyate sa ito buddhakųetrāc cyutaū 06101 buddhakųetād buddhakųetraü saükramiųyati/ tatra buddhakųetre buddhān bhagavata ārā- 06102 gayiųyati/ na kadācid buddhavirahito bhaviųyati// [iti bodhisattva- 06103 ÷raddhānusārã//] 06104 yaū punaū ÷āriputrāyaü {bodhisattvo} mahāsattvo 'nyebhyo buddhakųetrebhya÷ cyuta 06105 ihopapadyate tasya tãkųõānãndriyāõi bhavanti/ sa kųipram imaü 06106 yogam āpadyate yad uta praj¤āpāramitāyogam/ tasya jātivyativįttasyāpy amã 06107 gambhãragambhãrā dharmā abhimukhãbhavanti/ sa pa÷cāt praj¤āpāramitāyogaü 06108 samāapadyate/ yatra yatra buddhakųetre upapadyate tatra tatra tathāgatān arhataū 06109 samyaksaübuddhān ārāgayiųyati/ yaū punaū ÷āriputra {bodhisattvo} mahāsattvaū tuųi- 06110 tebhyo devebhya÷ cyutvā ihopapanno bhavati tasyāpi paņutarāõãndriyāõi 06111 bhavanti/ avipramuųitāū ųaņ pāramitāū sarvadhāraõãsamādhimukhāni 06112 cābhimukhãbhavanti// [iti bodhisattvadharmānusārã//] 06113 santi ÷āriputra {bodhisattvā} mahāsattvāū praj¤āpāramitāyāü caranto ghaņamānā 06114 vyāyacchantaū sattvaparipākāyopāyakau÷alyabalena srotaāpattiphalaü sākųāt- 06115 kurvanti/ na ca te na manyante iti srotaāpannaū/ santi {÷āriputra bodhisattvā} mahā- 06116 sattvā anupāyaku÷alā ye catvāri dhyānāni niųpādayanti pāramitāsu 06117 ca caranti/ tena ca dhyānalābhena dãrghāyuųkeųu deveųåpapadyante sacet 06118 tata÷ cyutvā manuųyeųu deveųu vā upapadyante buddhāü÷ ca bhagavata ārāgayi- 06201 ųyanti teųām api dhanvānãndriyāõi bhavanti na tãkųõāni/ santi {÷āriputra bodhisattvā} 06202 mahāsattvā dhyānāni ca samāpadyante praj¤āpāramitāyāü ca caranti/ te 06203 cānupāyakau÷alyena dhyānāny utsįjya kāmadhātāv upapadyante teųām api ÷āri- 06204 putra {bodhisattvānāü} mahāsattvānāü dhanvānãndriyāõi bhavanti na tãkųõāni// [iti 06205 dvitãyatįtãyaphalapratipannakaū ÷raddhādhimuktaū//] 06206 santi {÷āriputra bodhisattvā} mahasattvā÷ catvāri dhyānāny utpādya catvāryapramāõāni samā- 06207 padyante/ catasra āråpyasamāpattãū smįtyupasthānasamyakprahāõaįddhi- 06208 pādendriyabalabodhyaīgamārgān samāpadyante/ mahākāruõikā upāya- 06209 kau÷alyena copapadyante na dhyānava÷ena nāpramāõava÷ena nāråpyasamā- 06210 pattiva÷ena tatra copapadyante yatra tathāgatān arhataū samyaksaübuddhān ārāgayi- 06211 ųyanti/ te punaū praj¤āpāramitāvihāreõāvirahitā ihaiva bhadrakalpe 06212 anuttarāü samykasaübodhim abhisaübhotsyante// [iti dvitãyatįtãyaphalaprati- 06213 pannako dįųņiprāptaū//] 06214 santi {÷āriputra bodhisattvā} mahāsattvā ekajātipratibaddhā ye praj¤āpāramitāyāü 06215 caranta upāyakau÷alyena catvāri dhyānāni samāpadyante/ catvāry a- 06216 pramāõāni catasra ārupyasamāpattãū smįtyupasthānasamyakprahāõarddhipāde- 06217 ndriyabalabodhyaīgamārgān bhāvayanti/ ÷ånyatāsamādhiü samāpadyante/ 06218 animittasamādhiü samāpadyante/ apraõihitasamādhiü samāpadyante/ 06301 na ca teųāü va÷ena gacchanti saümukhãbhåtāü÷ ca buddhān bhagavata ārāgayitvā 06302 tatra brahmacaryaü caritvā punar eva tuųitānāü devānāü sabhāgagatāyai upapadyante/ 06303 te tatra yāvad āyus tiųņhanti/ te tatra yāvad āyuū sthitvā ahãnendriyāū 06304 smįtimantaū saüprajānanto anekair devakoņãniyuta÷atasahasraiū parivįtāū pura- 06305 skįtā ihopapattiü sar÷ayitvā nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaü- 06306 buddhyante// [iti sakįdāgāmã//] 06307 santi {÷āriputra bodhisattvā} mahāsattvāū ųaõõām abhij¤ānāü lābhino ye na kāmadhātau 06308 na råpadhātau nāråpyadhātāv upapadyante/ api tu buddhakųetreõa buddhakųetraü 06309 saükrāmanti tathāgatān arhataū samyaksaübuddhān satkurvanto guråkurvanto 06310 mānayantaū påjayantaū/ santi {÷āriputra bodhisattvā} mahāsattvāū ųaõõām abhij¤ānāü 06311 lābhinas te tābhir abhij¤ābhir vikrãķanto buddhakųetreõa buddhakųetraü 06312 saükrāmanti yeųu buddhakųetreųu na ÷rāvakapratyekabuddhayānasya praj¤apti- 06313 r apy asti/ santi {÷āriputra bodhisattvā} mahāsattvāū ųaõõām abhij¤ānāü lābhinas te tābhir abhi- 06314 j¤ābhir vikrãķanto buddhakųetreõa buddhakųetraü saükrāmanti yeųu buddhakųetreųv a- 06401 mitam āyuū/ santi {÷āriputra bodhisattvā} mahāsattvāū ųaõõām abhij¤ānāü lābhinaū ye 06402 lokadhātor lokadhātuü saükrāmanti te tatropasaükramya yatra na buddha÷abdo 06403 na dharma÷abdo na saīgha÷abdas tatrāvasthitāū buddha÷abdaü ca dharma÷abdaü ca saīgha÷abdaü ca 06404 sattvānāü saü÷rāvayanti/ trayāõāü ca ratnānāü varõaü bhāųante/ te tena 06405 buddha÷abdena dharma÷abdena saīgha÷abdena tata÷ cyutā yatra yatra buddhā bhagavanto 06406 bhavanti te tatra tatropapadyante// [iti anāgāmã//] 06407 santi {÷āriputra bodhisattvā} mahāsattvā÷ catvāri dhyānāni utpādya catvāry apramāõāni 06408 catasra āråpyasamāpattãū samāpadyante te copāyakau÷alyena samanvā- 06409 gatāū samādhisamāpattibhyo nivįtya kāmadhātāv upapadyante kųatriyamahā- 06410 ÷ālakuleųu vā brāhmaõamahā÷ālakuleųu vā gįhapatimahā÷ālakuleųu vā 06411 upapadyante sattvaparipākāya// [iti ayaü manuųyakulaü kulaū//] 06412 santi {÷āriputra bodhisattvā} mahāsattvā÷ catvāri dhyānāni samāpadyante catvāry apramā- 06413 õāni catasra āråpyasamāpattãū samāpadyante/ te 'py upāyakau÷alya- 06414 balena dhyānasamādhisamāpattiva÷ena vā cāturmahārājakāyikānā- 06415 m api devānāü sabhāgatāyai upapadyante/ trayastriü÷ānāü yāmānāü tuųitānāü 06416 nirmāõaratãnāü paranirmitava÷avartināü sabhāgatāyai upapadyante/ te 06501 tatra sthitvā sattvān paripācayanti buddhakųetraü ca pari÷odhayanti 06502 buddhāü÷ ca bhagavata ārāgayanti/ santi {÷āriputra bodhisattvā} mahāsattvā÷ catvāri 06503 dhyānāni utpādya catvāry apramāõāni catasra āråpyasamāpattãū samā- 06504 padyante/ te tata÷ cyutāū santa upāyakau÷alyena brahmaloke yāvad akaniųņhe 06505 upapadyante/ te tatra bhavanti brahmāõo mahābrahmāõas teųu brahmabhavaneųu 06506 tiųņhanti/ te tatra sthitvā buddhakųetreõa buddhakųetraü saükrāmanti/ ye ca 06507 teųu buddhakųetreųu tathāgatā arhantaū samyaksaübuddhās tāüs tathāgatān 06508 dharmacakrapravartanāyādhyeųayanti// [iti devakulaü kulaū//] 06509 santi {÷āriputra bodhisattvā} mahāsattvā ye caturõāü dhyānānāü lābhino yāvad aųņāda÷ānā- 06510 m āveõikānāü buddhadharmāõāü lābhinas teųāü cānurodhāya caranti/ caturõā- 06511 m āryasatyānāü lābhino na ca tāni pratividhyanti/ te punar bodhi- 06512 sattvā mahāsattvā ekajātipratibaddhā veditavyāū// [ity akavãcikaū//] 06513 santi {÷āriputra bodhisattvā} mahāsattvā ye prathamacittotpādam upādāya caturõāü dhyānānāü 06514 lābhino bhavanti/ caturõām apramāõānāü lābhino bhavanti/ catasįõā- 06515 m āråpyasamāpattãnāü lābhino bhavanti/ smįtyupasthānasamyakprahāõa- 06516 rddhipādendriyabalabodhyaīgamārgān bhāvayanti/ balavai÷āradyapratisaüvidā- 06601 veõikabuddhadharmān pratilabhante/ upāyakau÷alyena brahmakāyikeųu deveųu 06602 yāvad akaniųņheųu deveųåpapadyante/ tatra cānuttarāü samyaksaübodhim abhisaübudhya 06603 sattvānām arthaü kurvanti// [ity antarāparinirvāyã//] 06604 santi {÷āriputra bodhisattvā} mahāsattvā ye prathamacittotpādenaivānuttarāü samyaksaübodhim abhi- 06605 saübudhyante/ dharmacakraü pravartayanty aprameyāõām asaükhyeyānāü sattvānāü cārthaü 06606 kįtvā nirupadhi÷eųe nirvāõadhātau parinirvānti teųāü parinirvįtānāü 06607 kalpaü vā kalpāva÷eųaü vā saddharmas tiųņhati// [ity upapadyaparinirvāyã//] 06608 santi {÷āriputra bodhisattvā} mahāsattvā ye ųaņpāramitāsu caranto lokadhātor loka- 06609 dhātuü saükrāmanti/ tatra ca sattvān bodhaye pratiųņhāpayiųyanti/ 06610 te nityam udyuktāū sattvānāü kįta÷o na kadācid anarthasaühitāü vācaü 06611 bhāųante/ sattvānāü kįta÷o nityam udyuktā buddhakųetreõa buddhakųetraü saükrā- 06612 manti/ te 'pi {bodhisattvā} mahāsattvāū sattvānāü kįta÷o 'saükhyeyair aprameyaiū 06613 kalpair jānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante// [ity a- 06614 bhisaüskāraparinirvāyã//] 06615 santi {÷āriputra bodhisattvā} mahāsattvā ye prathamacittotpādenaiva bodhisattvanyāsam ava- 06616 krāmanti/ avinivartanãyabhåmau vā avatiųņhante/ sarvabuddhadharmān 06701 vā samudānayanti// santi {÷āriputra bodhisattvā} mahāsattvā ye prathamacittotpādenaiva 06702 praj¤āpāramitāyāü yogam āpadyante/ te 'nekair bodhisattvakoņãniyuta÷ata- 06703 sahasraiū sārdhaü buddhakųetreõa buddhakųetraü svabuddhakųetrapari÷odhanāya saükrāmanti/ 06704 nānābuddhakųetreųu cānuttarāü samyaksaübodhim abhisaübudhyante// [ity anabhi- 06705 saüskāraparinirvāyã//] 06706 santi {÷āriputra bodhisattvā} mahasattvā ye ųaņsu parimitāsu caranta÷ cakravartino bhåtvā 06707 dānapāramitāü puraskįtya sarvasattvānāü sarvasukhopadhānāny upasaühariųyanti 06708 annam annārthikebhyaū pānaü pānārthikebhyaū/ evaü gandhamālyavilepanacårõadhåpa- 06709 ÷ayanāsanopā÷rayagįhadhanadhānyamaõimuktāsuvarõaråpyapravāķābharaõāni 06710 jãvitopakaraõāni upasaühariųyanti/ yāvad da÷aku÷alakarmapatheųu sattvān 06711 pratiųņhāpya brahmakāyikeųu yāvad akaniųņheųu deveųåpapadyamānā nānābuddha- 06712 kųetreųv anuttarāü samyaksaübodhim abhisaübudhyante// [ity akaniųņhaparamaū//] 06713 santi {÷āriputra bodhisattvā} mahāsattvā ye catvāri dhyānāni niųpādya dhyānebhyaū pari- 06714 hãõāū prathamaü dhyānam āsādya brahmakāyikeųu deveųåpapadyante/ te puna- 06715 r dhyānāni niųpādyākaniųņheųåpapadya nānābuddhakųetreųv anuttarāü 06716 samyaksaübodhim abhisaübudhyante// [iti plutaū//] 06801 santi {÷āriputra bodhisattvā} mahāsattvā ye brahmalokāc cyutvā ÷uddhāvāseųåpapadyante/ te 06802 ÷uddhāvāsānām ekaü vā dve vā sthāne vilaüdhyākaniųņheųu deveųåpapadya 06803 nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante// [ity ardhaplutaū//] 06804 santi {÷āriputra bodhisattvā} mahāsattvā ye tathāgatasadį÷am ātmabhāvam abhinirmāya tuųitabhavanaü 06805 pari÷odhya brahmakāyikeųu deveųu yāvad akaniųņheųu deveųåpapadyopāyakau÷alyena 06806 nairayikāõāü sattvānāü dharmaü de÷ayanti tiryagyonigatānāü sattvānāü dharmaü 06807 de÷ayanti yamalaukikānāü sattvānāü dharmaü de÷ayanti/ santi {÷āriputra bodhisattvā} mahā- 06808 sattvā ye ųaņsu parimitāsu sthitvā yādį÷as tathāgatakāyas tādį÷am ātma- 06809 bhāvam abhinirmāya gaīgānadãvālukopamāni buddhakųetrāõy upasaükramya sattvānāü 06810 dharmaü de÷ayanti tathāgatāü÷ ca paryupāsate buddhakųetraü ca niųpā- 06811 dayanti dharmaü ca ÷įõvanti/ evaü pårvasyāü di÷i dakųiõasyāü pa÷cimāyā- 06812 m uttarasyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü pa÷cimottarsyā- 06813 m årdhvam adhaū sarvāsu da÷asu dikųu ekaikasyāü di÷i gaīgānadãvālukopameųu 06814 lokadhātuųu gatvā sattvānāü dharmaü de÷ayanti buddhakųetrāõi ca niųpādayanti 06815 buddhāü÷ ca paryupāsate dharmaü ca ÷įõvanti/ te tebhyo buddhakųetrebhyo 06816 nirmitāni nirmāya ÷reųņhāni vi÷iųņhāni anuttarāõi buddhakųetrāõi 06901 niųpādayanti/ ekajātipratibaddhā÷ ca {bodhisattvā} mahāsattvās tatra buddha- 06902 kųetreųåpapadya nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante// [iti 06903 sarvasthānacyutaū//] 06904 santi {÷āriputra bodhisattvā} mahāsattvā ye dhyānāråpyasamāpattãr āsādayanto brahmakāyi- 06905 keųu yāvac chubhakįtsneųu deveųåpapadyante/ tatra ākā÷ānantyāyatane yāva- 06906 d bhavāgre upapadyante/ tato nānābuddhakųetreųåpapadyante// [iti bhavāgraparamaū//] 06907 santi {÷āriputra bodhisattvā} mahāsattvā ye dhyānāråpyasamāpattãnāü lābhinas ta ākā÷ā- 06908 nantyāyatane yāvad bhavāgre upapadyante/ tato nānābuddhakųetreųåpapadyante// 06909 [iti råpavãtarāgaū//] 06910 santi {÷āriputra bodhisattvā} mahāsattvā ye ųaņpāramitāsu caranto dvātriü÷anmahā- 06911 puruųalakųaõālaīkįtamårtayo niruttaraiū pari÷uddhair indriyaiū samanvāgatā 06912 bhavanti/ te taiū pari÷uddhair indriyaiū samanvāgatā bahujanasya priyā÷ ca 06913 bhavanti manaāpā÷ ca/ ye punaū sattvās tān {bodhisattvān} mahāsattvān pa÷yanti 06914 te tenaiva cittaprasādenānupårveõa tribhir yānaiū parinirvānti/ evaü hi 06915 ÷āriputra {bodhisattvena} mahāsattvena kāyapari÷uddhaye ÷ikųitavyam vākpari÷uddhaye 06916 ÷ikųitavyam manaūpari÷uddhaye ÷ikųitavyam/ santi {÷āriputra bodhisattvā} mahāsattvā ye ųaņsu 06917 pāramitāsu caranta uttaptānãndriyāõi pratilabhante/ te tair uttaptair indriyai- 07001 r nātmānam utkarųayanti na parān peųayanti/ santi {÷āriputra bodhisattvā} mahāsattvā ye prathama- 07002 cittotpādam upādāya dānapāramitāyāü ÷ãlapāramitāyāü sthitvā naivaü kadā- 07003 cid apāyadurgativinipāteųåpapadyante yāvad avinivartanãyabhåmim anuprāpnu- 07004 vanti/ santi {÷āriputra bodhisattvā} mahāsattvā ye prathamacittotpādam upādāya na jātu da÷a- 07005 ku÷alān karmapathān utsįjanti yāvad avinivartanãyāü bhåmim anuprāpnuvanti/ 07006 santi {÷āriputra bodhisattvā} mahāsattvā ye dānapāramitāyāü sthitvā rājāna÷ cakravartino 07007 bhåtvā dānaü sattvebhyo dattvā tān eva da÷aku÷alakarmapatheųu patiųņhāpayanti/ 07008 santi {÷āriputra bodhisattvā} mahāsattvā ye dānapāramitāyāü ÷ãlapāramitāyāü sthitvā ane- 07009 kāni cakravartirājya÷atāni parigįhõanti anekāni cakravartirājya- 07010 ÷atasahasrāõi parigįhõanti/ tatra sthitvā anekāni ca buddhakoņã- 07011 niyuta÷atasahasrāõi ārāgayanti/ tāü÷ ca buddhān bhagavataū satkurvanti 07012 guråkurvanti mānayanti påjayanti/ tato 'nuttarāü samyaksaübodhim abhi- 07013 saübudhyante// [iti dįųņadharmaparinirvāyã//] 07014 santi {÷āriputra bodhisatvā} mahāsattvā ye praj¤āpāramitāyāü caranta÷ caturõāü dhyānānāü 07015 lābhina÷ catasįõām āråpyasamāpattãnāü lābhinas te tābhir vikrãķantaū prathamaü 07016 dhyānaü samāpadyante/ tato vyutthāya nirodhasamāpattiü samāpādyante/ 07017 tato vyutthāya dvitãyaü dhyānaü samāpadyante/ {tato vyutthāya} nirodhasamādhiü 07018 {samāpadyante}/ {tato vyutthāya} tįtãyaü dhyānaü {samāpadyante}/ {tato vyutthāya} nirodhasamāpattiü {samāpadyante}/ {tato vyutthāya} 07101 caturthaü dhyānaü {samāpadyante}/ {tato vyutthāya} nirodhasamāpattiü {samāpadyante}/ {tato vyutthāya} ākā÷ānantyā- 07102 yatanaü {samāpadyante}/ {tato vyutthāya} nirodhasamāpattiü {samāpadyante}/{tato vyutthāya} vij¤ānānantyāyatanaü {samāpadyante}/ 07103 {tato vyutthāya} nirodhasamāpattiü {samāpadyante}/ {tato vyutthāya} āki¤canyāyatanaü {samāpadyante}/ {tato vyutthāya} nirodha- 07104 samāpattiü {samāpadyante}/ {tato vyutthāya} naivasaüj¤ānāsaüj¤āyatanaü {samāpadyante}/ {tato vyutthāya} nirodhasamā- 07105 pattiü {samāpadyante}/ evaü hi ÷āriputra {bodhisattvā} mahāsattvāū praj¤āpāramitāyāü 07106 caranta upāyakau÷alyenāvaskandakena samādhiü samāpadya nānābuddha- 07107 kųetreųv anuttarāü samyaksaübodhim abhisaübudhyante// [iti kāyasākųã//] 07108 santi {÷āriputra bodhisattvā} mahāsattvā ye ųaņsu pāramitāsu sthitvā sattvānāü buddhadharmā- 07109 vabhāsaü kurvanti/ ātmanāpi buddhadharmāvabhāsenā virahitā bhavanti/ 07110 yāvad anuttarāü samyaksaübodhim abhisaübudhyante// [iti arhattvapratipannakaū//] 07111 santi {÷āriputra bodhisattvā} mahāsattvā ye 'buddhakeųu lokadhātuųu apagata÷rāvakeųu pratyeka- 07112 bodhim abhisaübudhyante/ ta upāyakau÷alyena bahvani prāõikoņãniyuta- 07113 ÷atasahasrāõi triųu yāneųu paripācyānuttarāü samyaksaübodhim abhisaübudhyante// 07114 [iti pratyekabuddhaū//] 07115 santi {÷āriputra bodhisattvā} mahāsattvā ye smįtyupasthānasamyakprahāõarddhipādendriyabala- 07116 bodhyaīgamārgāõāü lābhino da÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddha- 07117 dharmāõāü lābhinaū/ na ca srotaāattiphalaü prāpnuvanti na sakįdā- 07201 gāmiphalaü nānāgāmiphalaü nārhattvaü prāpnuvanti na pratyekabuddhatvaü prāpnu- 07202 vanti/ te praj¤āpāramitāyāü caranta upāyakau÷alyena sarvasattvān 07203 mārge 'vatārya vi÷odhya srotaāpattiphalaü prāpayanti/ sakįdāgāmi- 07204 phalaü prāpayanti anāgāmiphalaü prāpayanti arhattvaü prāpayanti pratyekāü 07205 bodhiü prāpayanti/ svayam asākųātkurvantaū parāüs tatra pratiųņhāpayanti// 07206 [iti ÷rāvakapratyekabuddhamārgalabhyāni phalāni//] 07207 yac chāriputra sarva÷rāvakapratyekabuddhānāü j¤ānaü ca prakā÷aü ca sānut- 07208 pattikadharmakųāntipratilabdhasya {bodhisattvasya} mahāsattvasya kųāntiū/ iti 07209 svayam aprāpte dharme parapratiųņhāpanam/ amã ÷āriputra {bodhisattvā} mahā- 07210 sattvā avinivartanãyā veditavyāū ye anayā praj¤āpāramitayā viha- 07211 ranti// santi {÷āriputra bodhisattvā} mahāsattvā ye ųaņsu pāramitāsu sthitvā tuųita- 07212 bhavanaü vi÷odhayanti/ te khalu punar bodhisattvā mahāsattvā bhādrakalpikā 07213 veditavyāū/ amã ÷āriputra vaivartikā {bodhisattvā} mahāsattvā yeųām ayam udayo 07214 buddhadharmeųu tasmāt tarhi ÷āriputra {bodhisattvena} mahāsattvena praj¤āpāramitāyāü caratā 07215 sāvadyasya kāyavāīmanaskarmano 'vakā÷o na dātavyaū kāyavāīmana- 07216 skarmapari÷uddhaye ca ÷ikųitavyam/ [itãdam avaivartikabodhisattvasaüghapari- 07217 dãpanam/] [iti saügharatnāvavādaū//] 07301 evam ukte āyuųmān ÷āriputro bhagavantam etad avocat/ katamad bhagavan 07302 sāvadyaü kāyakarma sāvadyaü vākkarma sāvadyaü manaskarma/ evam ukte bhagavā- 07303 n āyuųmantaü ÷āriputram etad avocat/ iha ÷āriputra {bodhisattvasya} mahāsattvasyaivaü 07304 bhavati/ katamaū sa kāyaū yena kāyena kāyakarma samārabheya/ katamā 07305 sā vāg yayā vākkarma samārabheya/ katamat tan manaū yena manaskarma 07306 samārabheya/ evam upaparãkųamāõaū kāyam upalabhate vācam upalabhate mana 07307 upalabhate/ ayaü ÷āriptura {bodhisattvasya} mahāsattvasya kāyavāīmanaskarmasamārambhaū 07308 sāvadyaū/ na khalu punaū ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü 07309 caran kāyam upalabhate na vācam upalabhate na mana upalabhate/ yena kāyena 07310 vācā manasā mātsaryadauū÷ãlyavyāpādakausãdya vikųepadauųpraj¤acitta- 07311 m utpādayet/ asthānam etac chāriputrān avakā÷o yad {bodhisattvo} mahāsattvaū 07312 praj¤āpāramitāyāü caran kāyavāīmanodauųņhulyam utpādayet/ naitat 07313 sthānaü vidyate/ tat kasya hetoū/ tathā hi ÷āriputra {bodhisattvo} mahāsattvaū ųaņsu 07314 pāramitāsu caran kāyadauųņhulyaü ÷odhayati vāgdauųņhulyaü ÷odhayati mano- 07315 dauųņhulyaü ÷odhayati/ ÷āriputra āha/ kathaü bhagavan {bodhisattvo} mahāsattvaū 07316 kāyavāīmanodauųņhulyaü ÷odhayati/ bhagavān āha/ yataū ÷āriputra {bodhisattvo} 07317 mahāsattvo na kāyam upalabhate na vācam upalabhate na mana upalabhate/ 07401 evaü hi ÷āriputra {bodhisattvo} mahāsattvaū kāyavāīmanodauųņhulyaü ÷odhayati/ sacet 07402 punaū ÷āriputra {bodhisattvasya} mahāsattvasya prathamacittotpādam upādāya da÷a ku÷alā 07403 karmapathā anuvartante/ na ca ÷rāvakacittaü pratyekabuddhacittaü cotpādayati/ 07404 satatasamitaü cāsya sarvasattveųu mahākaruõācittaü pratyupasthitaü bhavati/ 07405 evaü hi ÷āriputra {bodhisattvasya} mahāsattvasya kāyavāīmanodauųņhulyaü ÷uddham iti 07406 vadāmi/ 07407 santi {÷āriputra bodhisattvā} mahāsattvā ye praj¤āpāramitāyāü caranto bodhimārgaü pari- 07408 ÷odhayanto dānapāramitāyāü caranti/ ÷ãla{pāramitāyāü caranti}/ kųānti{pāramitāyāü caranti}/ 07409 vãrya{pāramitāyāü caranti}/ dhyāna{pāramitāyāü caranti}/ praj¤ā{pāramitāyāü caranti}/ ÷āriputra āha/ katamo bhaga- 07410 van {bodhisattvānāü} mahāsattvānāü bodhimārgaū/ bhagavān āha/ yadā ÷āriputra 07411 {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran na kāyam upalabhate/ na vāca- 07412 m upalabhate/ na mana upalabhate/ na dānapāramitām {upalabhate}/ na ÷ãla- 07413 pāramittām {upalabhate}/ na kųāntipāramitām {upalabhate}/ na vãryapāramitām {upalabhate}/ na 07414 dhyānapāramitām {upalabhate}/ na praj¤āpāramitām {upalabhate}/ na ÷rāvakam {upalabhate}/ na pratyeka- 07415 buddham {upalabhate}/ na bodhisattvam {upalabhate}/ na buddham {upalabhate}/ ayaü ÷āriputra {bodhisattvasya} 07416 mahāsattvasya bodhimārgo yad uta sarvadharmānupalambho 'nena mārgeõa gacchan 07417 {bodhisattvo} mahāsattvaū ųaņsu pāramitāsu caran na ÷akyo 'vamarditum// 07418 [ity a÷aktyavavādaū//] 07419 punar aparaü ÷āriputra {bodhisattvo} mahāsattvaū ųaņsu pāramitāsu caran 07501 na råpam manyate/ na vedanāü {manyate}/ na saüj¤āü {manyate}/ na saüskārān {manyate}/ na vij¤ānaü {manyate}/ 07502 na pįthivãdhātuü {manyate}/ nābdhātuü {manyate}/ na tejodhātuü {manyate}// na vāyudhātuü {manyate}/ 07503 nākā÷adhātuü {manyate}/ na vij¤ānadhātuü {manyate}/ na cakųurdhātuü {manyate}/ na råpadhātuü {manyate}/ 07504 na cakųurvij¤ānadhātuü {manyate}/ na ÷rotradhātuü {manyate}/ na ÷abdadhātuü {manyate}/ na ÷rotra- 07505 vij¤ānadhātuü {manyate}/ {{na ghrāõadhātuü manyate/ na gandhadhātuü manyate/ na ghrāõavij¤ānadhātuü manyate/ na jihvādhātuü manyate/ na rasadhātuü manyate/ na jihvāvij¤ānadhātuü manyate/ na kāyadhātuü manyate/ na spraųņavyadhātuü manyate/ na kāyavij¤ānadhātuü manyate/ na manodhātuü manyate/ na dharmadhātuü manyate/ na manovi¤ānadhātuü manyate/}} 07506 na smįtyupasthānāni {manyate}/ na 07507 samyakprahāõāni {manyate}/ na įddhipādān {manyate}/ nendriyāõi/ na balāni {manyate}/ na 07508 bodhyaīgāni {manyate}/ na mārgaü {manyate}/ na dānapāramitāü {manyate}/{{na ÷ãlapāramitāü manyate/ na kųāntipāramitāü manyate/ na vãryapāramitāü manyate/ na dhyānapāramitāü manyate/}} na praj¤āpāra- 07509 mitāü {manyate}/ na vai÷āradyāni {manyate}/ na patisaüvidaū {manyate}/ na da÷atathāgatabalāni {manyate}/ 07510 nāųņāda÷āveõikān buddhadharmān {manyate}/ na srotaāpattiphalaü/ na sakįdā- 07511 gāmiphalaü/ nānāgāmiphalaü {manyate}/ nārhattvaü {manyate}/ na pratyekabodhiü {manyate}/ na {bodhisattvaü} 07512 mahāsattvaü {manyate}/ nānuttarāü samyaksaübodhiü manyate/ evaü hi ÷āriputra 07513 {bodhisattvo} mahāsattvaū ųaņbhiū pāramitābhir vardhate/ na ca kenacid ava- 07514 mįdyate/ santi {÷āriputra bodhisattvā} mahāsattvā ye praj¤āpāramitāyāü sthitvā sarvaj¤ānaü 07515 paripårayanti/ yena j¤ānena samanvāgatānāü sarvāõy apāyadvārāõi pithi- 07601 tāni bhavanti/ nāpi manuųyadāridryavipattim anubhavanti/ nāpi 07602 tādį÷am ātmabhāvaü parigįhõanti/ yena nindanãyā bhavanti sadevakasya 07603 lokasya// [ity apari÷rāntyavavādaū//] 07604 ÷āriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya sarvaj¤aj¤ānam/ 07605 bhagavān āha/ yena j¤ānena samanvāgato {bodhisattvo} mahāsattvaū pårvasyāü di÷i 07606 gaīgānadãvālukopamāüs tathāgatān arhataū samyaksaübuddhān pa÷yati teųāü 07607 dharmade÷anāü ÷įõoti saüghaü ca paryupāste/ buddhakųetravi÷uddhiü ca pa÷yati/ 07608 evaü dakųiõasyāü pa÷cimāyām uttarasyāü vidikųv adha årdhvaü di÷i {{gaīgānadãvālukopamāüs tathāgatān arhataū samyaksaübuddhān pa÷yati teųāü dharmade÷anāü ÷įõoti saüghaü ca paryupāste/ buddhakųetravi÷uddhiü ca pa÷yati}}/ 07609 yena j¤ānena samanvāgatānāü {bodhisattvānāü} mahāsattvānāü na buddha- 07610 saüj¤ā bhavati/ na bodhi{saüj¤ā bhavati} / na ÷rāvaka{saüj¤ā bhavati} / na pratyekabuddha{saüj¤ā bhavati} / nātma{saüj¤ā bhavati} 07611 na para{saüj¤ā bhavati} / na buddhakųetra{saüj¤ā bhavati} / yena j¤ānena samanvāgato {bodhisattvo} mahāsattvo 07612 dānapāramitāyāü carati/ {{÷ãlapāramitāyāü carati/ kųāntipāramitāyāü carati/ vãryapāramitāyāü carati/ dhyānapāramitāyāü carati/}} praj¤āpāramitāyāü carati/ 07613 na ca pāramitām upalabhate/ yena j¤ānena samanvāgato {bodhisattvo} mahāsattvaū 07614 smįtyupashtānāni bhāvayati na ca smįtyupasthānāny upalabhate/ samyak- 07615 prahāõarddhipādendriyabalabodhyaīgamārgān bhāvayati na ca samyakprahāõarddhi- 07616 pādendriyabalabodhyaügamārgān upalabhate/ balavai÷āradyāveõikān buddhadharmān 07617 samudānayati na ca balavai÷āradyāveõikān buddhadharmān upalabhate/ idaü 07618 ÷āriputra {bodhisattvasya} mahāsattvasya j¤ānaü yena j¤ānena samanvāgato {bodhisattvo} mahā- 07619 sattvaū sarvabuddhadharmāü÷ ca paripårayati/ na ca sarvabuddhadharmāü÷ ca manyate// 07620 [iti pratipatsaüparigrahāvavādaū//] 07701 santi ÷āriputra {bodhisattvā} mahāsattvā ye pa¤cacakųåüųi pratilabhante pari- 07702 ÷odhayanti/ katamāni pa¤ca yad uta māüsacakųuū divyacakųuū praj¤ācakųuū 07703 dharmacakųuū buddhacakųuū/ 07704 ÷āriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pari÷uddhaü māüsa- 07705 cakųuū/ bhagavān āha/ asti ÷āriputra {bodhisattvasya} mahāsattvasya māüsacakųuū 07706 yat yojana÷ataü pa÷yati/ asti ÷āriputra {bodhisattvasya} mahāsattvasya māüsa- 07707 cakųur yat yojana÷atadvayaü pa÷yati/ asti {÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat} jambudvãpaü pa÷yati/ asti {÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat} 07708 cāturdvãpakaü lokadhātuü pa÷yati/ asti {÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat} sahasraü lokadhātuü pa÷yati/ 07709 asti {÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat} dvisahasraü lokadhātuü pa÷yati/ asti {÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat} trisahasramahā- 07710 sāhasraü lokadhātuü pa÷yati/ idaü ÷āriputra {bodhisattvasya} mahāsattvasya pari÷uddhaü 07711 māüsacakųuū/ 07712 ÷āriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pari÷uddhaü divya- 07713 cakųuū/ bhagavān āha/ yac chāriputra cāturmahārājakāyikānāü devānāü 07714 divyacakųus tad bodhisattvaū prajānãte/ yat trayastriü÷ānāü devānāü 07715 divyacakųuū tad bodhisattvaū prajānãte yad yāmānāü devānāü divyacakųuū tad 07716 bodhisattvaū prajānãte/ {{yad tuųitānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad nirmāõaratãnāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad paranirmitava÷avartināü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad brahmakāyikāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad brahmapurohitānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad brahmapāriųadyānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad parãttābhānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad apramāõābhānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad ābhāsvarāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad ÷ubhakįtsnānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad anabhrakāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad puõyaprasavānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad bįhatphalānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad asaüj¤isattvānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad ÷uddhāvāsānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad aspįhāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad atapānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad sadį÷ānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad sudar÷anānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/ yad akaniųņhānāü devānāü divyacakųuū tad bodhisattvaū prajānãte/}} 07801 yat punaū ÷āriputra {bodhisattvasya} mahāsattvasya divyacakųuū tac cāturmahārāja- 07802 kāyikā devā na prajānanti/ na trayastriü÷ā devāū prajānanti/ na yāmā 07803 devāū prajānanti/ {{na tuųitā devāū prajānanti/ na nirmāõaratayo devāū prajānanti/ na paranirmitava÷avartino devāū prajānanti/ na brahmakāyikā devāū prajānanti/ na brahmapurohitā devāū prajānanti/ na brahmapāriųadyā devāū prajānanti/ na parãttābhā devāū prajānanti/ na apramāõābhā devāū prajānanti/ na ābhāsvarā devāū prajānanti/ na parãtta÷ubhā devāū prajānanti/ na apramāõa÷ubhā devāū prajānanti/ na ÷ubhakįtsnā devāū prajānanti/ na anabhrakā devāū prajānanti/ na puõyaprasavā devāū prajānanti/ na bįhatphalā devāū prajānanti/ na asaüj¤isattvā devāū prajānanti/ na ÷uddhāvāsā devāū prajānanti/ na aspįhā devāū prajānanti/ na atapā devāū prajānanti/ na sadį÷ā devāū prajānanti/ na sudar÷anā devāū prajānanti/ na akaniųņhā devāū prajānanti/}} 07804 tenaiva pari÷uddhena divyena cakųuųā pårvasyāü di÷i gaīgānadãvālukopameųu 07805 lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari- 07806 ÷uddhena divyena cakųuųā dakųiõasyāü {{di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti/ tenaiva pari÷uddhena divyena cakųuųā }} 07807 årdhvaü di÷i gaīgādanãvālukopameųu lokadhātuųu sarvasattvānāü cyutopa- 07808 pādaü yathābhåtaü prajānāti/ idaü ÷āriputra {bodhisattvasya} mahāsattvasya pari÷uddhaü 07809 divyacakųuū// 07810 ÷āriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pari÷uddhaü praj¤ā- 07811 cakųuū/ bhagavān āha/ yena ÷āriputra praj¤ācakųuųā samanvāgato {bodhisattvo} 07812 mahāsattvo na ka¤cid dharmaü prajānāti saüskįtaü vā asaüskįtaü vā ku÷alaü vā 07813 aku÷alaü vā sāvadyaü vā anavadyaü vā sāsravaü vā anāsravaü vā saükle÷aü vā 07814 niųkle÷aü laukikaü vā lokottaraü vā saükliųņaü vā vyavadānam vā/ yena 07815 praj¤ācakųuųā {bodhisattvena} mahāsattvena ka÷cid dharmo na dįųņo na ÷ruto na mato 07816 na vij¤ātaū/ idam ÷āriputra {bodhisattvasya} mahāsattvasya pari÷uddhaü praj¤ācakųuū/ 07901 ÷āriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pari÷uddhaü dharmacakųuū/ 07902 bhagavān āha/ iha ÷āriputra {bodhisattvo} mahāsattvo dharmacakųuųaiva jānāti/ 07903 ayaü pudgalaū ÷raddhānusārã/ ayaü pudgalo dharmānusārã/ ayaü pudgalaū 07904 ÷ånyatāvihārã/ ayaü pudgalo 'nimittavihārã/ ayaü pudgalo 'praõi- 07905 hitavihārã/ ayaü pudgalaū ÷ånyatāvihārã/ asya pudgalasya ÷ånyatā- 07906 vimokųamukhena pa¤cendriyāõy utpatsyante/ pa¤cabhir indriyair ānantaryasamādhiü 07907 prekųate/ ānantaryeõa samādhinā vimuktij¤ānadar÷anam utpādayiųyati/ 07908 vimuktij¤ānadar÷anena trãõi saüyojanāni prahāsyati/ satkāyadįųņiü 07909 ÷ãlavrataparāmar÷avicikitsāü ceti/ ayam ucyate pudgalaū srotaāpannaū/ 07910 sa bhāvanāmārgaü pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaū 07911 sakįdāgāmã/ sa tenaiva bhāvanāmārgeõādhimātrabhāvitena kāma- 07912 rāgavyāpādaprahāõādayam ucyate pudgalo 'nāgāmã/ sa tenaiva bhāva- 07913 nāmārgeõādhimātrabhāvitena råparāgam āråpyarāgam avidyāü mānamauddhatyaü ca 07914 prahāyām ucyate pudgalo 'rhan/ ayaü pudgalo 'nimittavihārã asya 07915 pudgalasyānimittavimokųamukheõa pa¤cendriyāõi utpatsyante/ {{pa¤cabhir indriyair ānantaryasamādhiü prekųate/ ānantaryeõa samādhinā vimuktij¤ānadar÷anam utpādayiųyati/ vimuktij¤ānadar÷anena trãõi saüyojanāni prahāsyati/ satkāyadįųņiü ÷ãlavrataparāmar÷avicikitsāü ceti/ ayam ucyate pudgalaū srotaāpannaū/ sa bhāvanāmārgaü pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaū sakįdāgāmã/ sa tenaiva bhāvanāmārgeõādhimātrabhāvitena kāmarāgavyāpādaprahāõādayam ucyate pudgalo 'nāgāmã/ sa tenaiva bhāvanāmārgeõādhimātrabhāvitena råparāgam āråpyarāgam avidyāü mānamauddhatyaü ca prahāyām ucyate pudgalo 'rhan/}} 07916 ayaü pudgalo 'praõihitavihārã/ asya pudgalasyāpraõihita- 07917 vimokųamukheõa pa¤cendriyāõy utpastyante/ {{pa¤cabhir indriyair ānantaryasamādhiü prekųate/ ānantaryeõa samādhinā vimuktij¤ānadar÷anam utpādayiųyati/ vimuktij¤ānadar÷anena trãõi saüyojanāni prahāsyati/ satkāyadįųņiü ÷ãlavrataparāmar÷avicikitsāü ceti/ ayam ucyate pudgalaū srotaāpannaū/ sa bhāvanāmārgaü pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaū sakįdāgāmã/ sa tenaiva bhāvanāmārgeõādhimātrabhāvitena kāmarāgavyāpādaprahāõādayam ucyate pudgalo 'nāgāmã/ sa tenaiva bhāvanāmārgeõādhimātrabhāvitena råparāgam āråpyarāgam avidyāü mānamauddhatyaü ca prahāyām ucyate pudgalo 'rhan/}} 07918 idaü ÷āriputra {bodhisattvasya} mahāsattvasya pari÷uddhaü dharmacakųuū// 08001 punar aparaü ÷āriputra {bodhisattvo} mahāsattvaū evaü jānāti yat ki¤cit samu- 08002 dayadharmi sarvaü tannirodhadharmãti prajānāti praj¤āpāramitāyāü caran pa¤ce- 08003 ndriyāõi prāpnoti/ idaü ÷āriputra {bodhisattvasya} mahāsattvasya pari÷uddhaü dharmacakųuū/ 08004 punar aparaü ÷āriputra {bodhisattvo} mahāsattvaū evaü jānāti ayaü bodhisattvaū 08005 prathamacittotpādiko yo dānapāramitāyāü vā carati ÷ãlapāra- 08006 mitāyāü vā carati sa tataū ÷raddhendriyaü pratilabhate/ vãryendiryaü ca/ 08007 sa upāyakau÷alyena samanvāgataū saücintyātmabhāvaü parigįhõāti ku÷ala- 08008 målopalambha÷ ca bhavati/ ayaü bodhisattvo brāhmaõamahā÷ālakuleųåpapat- 08009 syate/ ayaü kųatriyamahā÷ālakuleųå{papatsyate}/ ayaü gįhapatimahā÷ālakuleųå{papatsyate}/ 08010 ayaü cāturmahārājakāyikeųu deveųå{papatsyate}/ ayaü trayastriü÷eųu deveųu{papatsyate}/ ayaü 08011 yāmeųu deveųu{papatsyate}/ ayan tuųiteųu deveųå{papatsyate}/ ayaü nirmāõaratiųu deveųå{papatsyate}/ 08012 ayaü paranirmitava÷avartiųå deveųå{papatsyate}/ ayaü yāvad akaniųņheųu deveųåpapatsyate/ 08013 sa tatra sthitvā sattvān paripācayiųyati/ sarvamukhopadhānena ca sattvān 08014 pratyupasthāsyati buddhakųetraü ca pari÷odhayiųyati/ tathāgatāü÷ cārhataū samyak- 08015 saübuddhān ārāgayiųyati/ satkariųyati guråkariųyati mānayiųyati 08016 na ca ÷rāvakabhåmau vā pratyekabuddhabhåmau vā patiųyati/ ayaü {bodhisattvo} mahasattvo 08017 na nivartate yāvan nānuttarāü samyaksaübodhim abhisaübuddha iti/ idaü ÷āri- 08018 putra {bodhisattvasya} mahāsattvasya pari÷uddhaü dharmacakųuū/ 08101 punar aparaü ÷āriputra {bodhisattvo} mahāsattva evaü jānāti/ amã {bodhisattvā} mahā- 08102 sattvā vyākįtā anuttarāyāü samyaksaübodhau/ amã bodhisattvā na 08103 vyākįtāū/ amã bodhisattvā avinivartanãyāū/ amã bodhisattvā na 08104 avinivartanãyāū/ eųāü bodhisattvānām abhij¤āū paripårõāū/ eųāü 08105 bodhisattvānāü na paripårõāū/ ayaü bodhisattvo 'bhij¤āparipårõaū pårvasyāü 08106 di÷i yāvad upariųņhād di÷i gaīgānadãvālukopamān lokadhātån gatvā 08107 tathāgatān arhataū samyaksaübuddhān satkaroti guråkaroti mānayati påjayati/ 08108 ayaü bodhisattvo nābhij¤āparipårõo yāvan na påjayati/ ayaü bodhi- 08109 sattvo 'bhij¤ānāü lābhã bhaviųyati/ ayaü bodhisattvo nābhij¤ānāü lābhã 08110 bhaviųyati/ asya {bodhisattvasya} mahāsattvasya pari÷uddhaü buddhakųetraü bhaviųyati/ asya 08111 {bodhisattvasya} mahāsattvasyāpari÷uddhaü buddhakųetraü bhaviųyati anena bodhisattvena sattvāū 08112 pari÷odhitāū/ {{asya bodhisattvasya mahāsattvasyāpari÷uddhaü buddhakųetraü bhaviųyati anena bodhisattvena sattvāū}} na pari÷odhitāū asya {bodhisattvasya} mahāsattvasya buddhā 08113 bhagavanto varõaü bhāųante/ {{asya bodhisattvasya mahāsattvasya buddhā bhagavanto varõaü}} na bhāųante/ amã bodhisattvā buddhānāü 08114 bhagavatām āsannasthāyino bhaviųyanti/ {{amã bodhisattvā buddhānāü bhagavatām}} nāsannasthāyino bhaviųyanti/ 08115 asya bodhisattvasya parimitam āyur bhaviųyati/ {asya bodhisattvasya} aparimitam āyur bhaviųyati/ 08116 asya bodhisattvasya parimitaū saügho bhaviųyati/ {{asya bodhisattvasya}} aparimitaū 08117 saügho bhaviųyati/ asya bodhisattvasyānuttarāü samyaksaübodhim abhi- 08118 saübuddhasya bodhisattvasaügho bhaviųyati/ {{asya bodhisattvasyānuttarāü samyaksaübodhim abhisaübuddhasya}} na bodhisattvasaügho bhaviųyati/ 08201 ayaü {bodhisattvo} mahāsattvo duųkaracaryāü cariųyati/ {{ayaü bodhisattvo mahāsattvo}} na duųkaracaryāü 08202 cariųyati/ ayaü bodhisattva÷ caramabhavikaū/ {{ayaü bodhisattvo}} na caramabhavikaū/ ayaü 08203 bodhisattvo bodhimaõķe niųatsyate/ {{ayaü bodhisattvo bodhimaõķe}} na niųatsyate/ asya bodhisattvasya 08204 māro bhaviųyati/ {{asya bodhisattvasya}} na māro bhaviųyati/ evaü hi ÷āriputra {bodhisattvasya} 08205 mahāsattvasya pari÷uddhaü dharmacakųuū/ 08206 ÷āriputra āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya pari÷uddhaü buddhacakųuū/ 08207 bhagavān āha/ yac chāriputra {bodhisattvo} mahāsattvo bodhicittānantaraü vajropamaü 08208 samādhiü samāpadya ekacittakųaõasamāyuktayā praj¤ayā sarvākāraj¤atām anu- 08209 prāpnoti/ da÷abhis tathāgatabalaiū samanvāgataū/ caturbhir vai÷āradhyai÷ catasįbhiū 08210 pratisaüvidbhir aųņāda÷abhir āveõikabuddhadharmair mahāmaitryā mahākaruõayā ca 08211 samanvāgataū/ yena ca cakųuųā {bodhisattvena} mahāsattvena nāsti ki¤cid adįųņaü 08212 vā '÷rutaü vā 'mataü vā 'vij¤ātaü vā sarvair ākārair evaü hi ÷āriputra 08213 {bodhisattvasya} mahāsattvasya pari÷uddhaü buddha÷akųuū/ 08214 evaü hi ÷āriputra {bodhisattvena} mahāsattvena pa¤cacakųåüųi ÷odhayitukāmena 08215 ųaņsu pāramitāsu yogaū karaõãyaū/ tat kasya hetoū/ tathā hi ÷āriputra 08216 ųaņsu pāramitāsu sarve ku÷alā dharmā antargatāū sarva÷rāvakadharmā÷ ca sarva- 08301 pratyekabuddhadharmā÷ ca bodhisattvadharmā÷ ca yat khalu ÷āriputra samyag vadanto 08302 vadeyuū sarvaku÷aladharmasaügraha iti praj¤āpāramitāü khalu samyag vadanto vadeyuū/ 08303 tat kasya hetoū/ tathā hi ÷āriputra praj¤āpāramitā janayitrã sarvāsāü 08304 pāramitānām eųāü ca pa¤cānāü bodhisattvacakųuųām/ eųu ca ÷āriputra 08305 pa¤casu bodhisattvacakųuūųu ÷ikųitvā {bodhisattvā} mahāsattvā anuttarāü samyak- 08306 saübodhim abhisaübudhyante/ [iti pa¤cacakųuravavādaū//] 08307 atra ÷āriptura {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann abhij¤ā- 08308 pāramitāü bhāvayati/ so 'nekavidham įddhividhiü pratyanubhavati/ pįthivã- 08309 m api kampayati/ eko 'pi bhåtvā bahudhā bhavati/ bahudhāpi bhåtvā 08310 eko bhavati/ āvivirbhāvaü tirobhāvam api pratyanubhavati/ tiraūkuķyaü 08311 tiraūprākāraü tiraūparvatam apy asakto gacchati tad yathāpi nāma 08312 ākā÷e pakųã ÷akuniū/ pįthivyām apy unmajjanimajjaü karoti tad- 08313 yathāpi nāmodake/ udake 'bhidyamāno gacchati tad yathāpi nāma pįthi- 08314 vyām/ dhåmāyaty api prajvalaty api tad yathāpi nāma mahān agniskandhaū/ 08315 udakam api kāyāt pramu¤cati tad yathāpi nāma mahāmeghaū/ imāv api 08401 såryacandramasau evaü maharddhikau mahānubhāvau pāõinā parāmį÷ati pari- 08402 mārųņi yāvad brahmalokād api kāyaü va÷ena vartayati/ tayā ca įddhyā na 08403 manyate/ tathā hi sa tām įddhiü nopalabhate yayā manyate tad api na 08404 manyate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvā- 08405 nupalabdhitām upādāya/ sa na įddhivetanām apy utpādayati na įddhyabhi- 08406 nirhāracetanāü vā anyatra sarvaj¤atām anasikārāt/ evaü hi ÷āriputra 08407 {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran įddhividhyabhij¤āsākųātkriyā- 08408 j¤ānam abhinirharati/ 08409 sa divyena ÷rotradhātunā vi÷uddhenātikrāntam ānuųyakeõa ÷abdān 08410 ÷įõoti divyān mānuųyakāü÷ ca/ na ca tena divyena ÷rotreõa manyate ahaü 08411 ÷abdān ÷įõomi/ tathā hi sa tam api ÷abdaü nopalabhate svabhāva- 08412 ÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya 08413 sa na divya÷rotracetanām apy utpādayati na divya÷rotrābhinirhāracetanāü 08414 vā anyatra sarvākāraj¤atāmanasikārāt/ evaü hi ÷āriputra bodhisattvo 08415 mahāsattvaū praj¤āpāramitāyāü caran divya÷rotrābhij¤āsākųātkriyā- 08416 j¤ānam abhinirharati/ 08501 sa parasattvānāü parapudgalānāü cetasaiva cittaü yathābhåtaü prajānāti/ 08502 sarāgacittaü sarāgacittam iti yathābhåtaü prajānāti/ vigatarāgaü cittaü 08503 vigatarāgaü cittam iti yathābhåtaü prajānāti/ sadoųaü cittaü sadoųaü 08504 cittam iti yathābhåtaü prajānāti/ vãtadoųaü/ samohi cittaü/ vãta- 08505 mohaü/ satįųõaü/ vãtatįųõaü/ sopādānaü/ nirupādānaü/ saükųiptaü/ 08506 vikųiptaü/ parãttaü cittaü/ vipulaü/ mahadgataü/ samāhitaü/ asamāhitaü/ 08507 viviktaü/ aviviktaü/ sāsravaü/ anāsravaü/ sāīgaõaü/ anaīgaõaü/ 08508 sottaraü/ anuttaraü/ tena ca na manyate/ tathā hi tāc cittam acitta- 08509 m acintyatām upādāya/ so 'haü prajānāmãti na manyate/ tad eva cittaü 08510 nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhā- 08511 vānupalabdhitām upādāya/ na sa paracittacetanām apy utpādayati na 08512 paracittābhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt/ 08513 evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran sarvasattva- 08514 cittacaritābhij¤āsākųātkriyāj¤ānam abhinirharati/ 08601 sa pårvanivāsānusmįtij¤ānena ekām api jātim anusmarati dve tisro 08602 yāvaj jāti÷atasahasrāõy apy anusmarati/ sa ekam api cittam anusmarati 08603 yāvac citta÷atam api/ ekam api divasaü divasa÷atam api/ ekam api 08604 māsaü māsa÷atam api/ ekam api varųaü varųa÷atam api/ ekam api kalpaü kalpa- 08605 ÷atam api/ anekāni api kalpa÷atāny anekāny api kalpasahasrāõy anekā- 08606 ny api kalpa÷atasahasrāõy ekāni api kalpakoņiniyuta÷atasahasrāõi 08607 anusmarati yāvat pårvāntakoņãm apy anusmarati/ amutrāham āsam evaünāmā 08608 evaügotra evaüjātiū evamāhāra evaücirasthitikaū evamāyuū- 08609 paryantaū/ sa tata÷ cyuto 'mutropapannaū tata÷ cyuta ihāsmy upapanna iti/ sa 08610 evaü sākāraü sādį÷aü sanirde÷am anekavidhaü pårvanivāsam anusmarati/ tena 08611 ca pårvanivāsānusmįtyabhij¤ānena na manyate/ tathā hi taj j¤ānam aj¤āna- 08612 m acintyatām upādāya/ so 'ham prajānāmãti na manyate/ sa tad eva 08613 j¤ānaü nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya 08614 svabhāvānupalabdhitām upādāya/ na sa pårvanivāsānusmįticetanām apy u- 08615 tpādayati/ na pårvanivāsānusmįtyabhinirhāracetanāü vā anyatra sarvā- 08616 kāraj¤atāmanasikārāt/ evaü hi ÷āriputra {bodhisattvo} mahāsattvaū 08701 praj¤āpāramitāyāü caran pårvanivāsānusmįtisākųātkriyāj¤ānam abhi- 08702 nirharati/ 08703 sa divyena cakųuųā vi÷uddhenātikrāntam ānuųyakeõa sattvān pa÷yati 08704 cyavamānānutpadyamānān suvarõān durvarõān hãnān praõãtān sugatau 08705 durgatau yathākarmopagān sattvān prajānāti/ amã bhavantaū sattvāū kāya- 08706 sucaritena samanvāgatāū vāksucaritena samanvāgatāū manaūsuca- 08707 ritena samanvāgatāū āryāõām anapavādakāū samyagdįųņayaū tena 08708 kāyavāīmanaūsucaritena hetunā sugatau svargaloka upapadyante/ ime 08709 punarbhavantaū sattvāū kāyadu÷caritena samanvāgatāū/ vāgdu÷caritena 08710 samanvāgatāū manodu÷caritena samanvāgatāū āryāõām apavādakāū 08711 mithyādįųņayas te mithyādįųņikarmasamādānahetoū kāyasya bhedāt paraü 08712 maraõād apāya durgativinipātaü narakeųåpapadyante/ iti hi divyena 08713 cakųuųā vi÷uddhenātikrāntam ānuųyakeõa da÷adi÷i loke sarvalokadhātuųu 08714 dharmadhātåparame ākā÷adhātuparyavasāne ųaķgatikānāü sattvānāü cyutopa- 08715 pādaü yathābhåtaü prajānāti/ tena ca na manyate/ tathā hi tac cakųu- 08801 r acakųur acintyatām upādāya so 'haü pa÷yāmãti na manyate/ tad eva 08802 cakųur nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktām upādāya 08803 svabhāvānupalabdhitām upādāya/ na sa divyacakųu÷ cetanām apy utpādayati/ 08804 na divyacakųur abhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt/ 08805 evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran divyacakųu- 08806 r abhij¤āsākųātkriyāj¤ānam abhinirharati/ 08807 so 'nutpādasākųātkriyā abhij¤ānam abhinirharati/ na ca ÷rāvaka- 08808 bhåmau vā pratyekabuddhabhåmau vā patati/ nāpy anyaü ka¤cid dharmam ā÷aüsati 08809 anyatrānuttarāü samyaksaübodhim abhisaübhotsyāmãti/ sa tayā āsravakųaya 08810 sākųātkriyābhij¤āj¤ānābhinirhāraku÷alatayā na manyate tathā 08811 hi taj j¤ānam aj¤ānam acintyatām upādāya/ so 'haü prajānāmãti 08812 na manyate/ tad eva j¤ānaü nopalabhate svabhāva÷ånyatām upādāya svabhāva- 08813 viviktatām upādāya svabhāvānupalabdhitām upādāya/ na sa āsrava- 08814 kųayacetanām apy utpādayati nāsravakųayābhij¤ābhinirhāracetanāü vā anyatra 08815 sarvākāraj¤atāmanasikārāt/ evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤ā- 08816 pāramitāyāü carann āsravakųayābhij¤āsākųātkriyāj¤ānam abhinirharati/ 08901 evaü punaū ÷āriputa {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carataū ųaķa- 08902 bhij¤āū paripåryante pari÷udhyante ca/ abhij¤āū ÷āariputra pari÷uddhāū sarvā- 08903 kāraj¤atām arpayanti/ santi ÷āriputra {bodhisattvā} mahāsattvāū praj¤āpāramitāyāü 08904 caranto dānapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti 08905 atyanta÷ånyatayā na ca gįhãtatām upādāya/ santi {÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū} {÷ãlapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā} āpa- 08906 ttyanadhyāpattitām upādāya/ santi {÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū} {kųāntipāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā} akųobhaõatām upādāya/ 08907 santi {÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū} {vãryapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā} kāyikacaitasikavãryyāsraüsanatām upādāya/ santi {÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū} 08908 {dhyānapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā} avikųiptacittatām upādāya/ santi {÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū} {praj¤āpāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā} dauųpraj¤acitta- 08909 parivarjanatām upādāya/ evaü khalu ÷āriputra {bodhisattvā} mahāsattvāū praj¤āpāra- 08910 mitāyāü carantaū ųaņsu pāramitāsu sthitvā sarvākāraj¤atāpanthāanaü ÷odha- 08911 yanti atyanta÷ånyatām upādāya/ dānaü parigrahatām upādāya praj¤apyate/ 08912 ÷ãlaü dauū÷ãlyam {upādāya praj¤apyate}/ kųāntir akųāntitām {upādāya praj¤apyate}/ vãryaü kau÷ãdyam {upādāya praj¤apyate}/ 08913 samādhir asamāhitatām {upādāya praj¤apyate}/ praj¤ā dauųpraj¤am {upādāya praj¤apyate}/ sa tãrõa iti 08914 na manyate/ atãrõa iti na manyate/ dānaü parigraha iti na manyate/ 08915 ÷ãlaü dauū÷ãlyam iti {na manyate}/ kųāntiū kųobha iti {na manyate}/ vãryyaü kau÷ãdya- 09001 m iti {na manyate}/ samādhir asamāhita iti {na manyate}/ praj¤ā dauųpraj¤am iti {na manyate}/ ākruųņo 09002 'ham iti {na manyate}/ vandito 'ham iti {na manyate}/ satkįto 'ham iti {na manyate}/ asatkįto 09003 'ham iti {na manyate}/ tat kasya hetoū/ na hi ÷āriputra anutpāda ākruųņo 09004 'ham iti manyate/ vandito 'ham iti {na manyate}/ satkįto 'ham iti {na manyate}/ asat- 09005 kįto 'ham iti {na manyate}/ tat kasya hetos tathā hi praj¤āpāramitā sarvamananāū 09006 samucchinatti/ iha ÷āriputra {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carato 09007 ye guõā bhavanti na te sarve ÷rāvakapratyekabuddhānāü saüvidyante/ sa 09008 imān guõān paripårayan sattvāü÷ ca paripācayati buddhakųetraü ca 09009 pari÷odhayati sarvākāraj¤atāü cānuprāpnoti/ 09010 punar aparaü ÷āriputa {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran sarva- 09011 sattvānām antike samacittatām utpādayati/ sarvasattvānām antike sama- 09012 cittatām utpādya sarvadharamsamatāü pratilabhate/ sarvadharamsamatāü pratilabhya 09013 sarvasattvān sarvadharmasamatāyāü pratiųņhāpayati/ sa dįųņa eva dharme buddhānāü 09014 bhagavatāü priyo bhavati manaāpa÷ ca/ sarvabodhisattvānāü ca sarva- 09015 ÷rāvakānāü ca pratyekabuddhānāü ca priyo bhavati manaāpa÷ ca/ sa yatra 09016 yatropapadyate tatra tatra na jātu cakųuųā amanaāpāni råpāõi 09017 pa÷yati/ na ÷rotreõāmanaāpān ÷abdān ÷įõoti/ na ghrāõenā- 09101 manaāpān gandhān jighrati/ na jihvyā 'manaāpān rasān ā- 09102 svādayati/ na kāyenāmanaāpān spar÷ān spį÷ati/ na manasā 'mana- 09103 āpān dharmān vijānāti/ na ca parihãyate anuttarāyāū samyak- 09104 saübodheū/ 09105 asmin khalu punaū praj¤āpāramitānirde÷e nirde÷yamāne trãõi 09106 bhikųuõã÷atāni bhagavantaü yathāvįtai÷ cãvarair abhicchādayāmāsur anutta- 09107 rāyāü samyaksaübodhau cittāny utpādayāmāsuū/ atha khalu bhagavāüs tasyāü 09108 velāyāü smitam akarot/ atha khalv āyuųmān ānandaū samutthāyāsanā- 09109 d ekāüs anuttarāsaīgaü kįtvā dakųiõa¤ jānumaõķalaü pįthivyāü pratiųņhāpya yena 09110 bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat/ ko bhagavan hetuū kaū 09111 pratyayaū smitasya prādurbhāvāya/ nāhetukaü nāpratyayaü buddhā bhagavantaū 09112 smitaü prāduųkurvanti/ bhagavān āha/ etāny ānanda trãõi bhikųuõã- 09113 ÷atāni ekaųaųņitame kalpe mahākeunāmānas tathāgatā arhantaū samyak- 09114 saübuddhā loke utpatsyante/ tārakopame kalpe ita÷ cyutāni santi 09115 akųobhyasya tathāgatasyārhataū samyaksaübuddhasya buddhakųetre upapatsyante/ ųaųņi÷ ca 09116 devaputrasahasrāõi yāni yāny anayā dharmade÷anayā paripācitāni tāni 09201 tāni maitreyasya tathāgatasyārhataū samyaksaübuddhasyāntike parinirvā- 09202 syanti/ 09203 atha khalu bhagavato 'nubhāvena tasyāü velāyāü pårvasyāü di÷i buddhasahasraü 09204 pa÷yanti sma catasraū pariųado bhagavataū ÷ākyamuneū parųammaõķalāt/ 09205 evaü dakųiõasyāü di÷i buddhasahasraü pa÷yanti pa÷cimāyāü di÷i 09206 {{buddhasahasraü pa÷yanti uttarasyāü di÷i buddhasahasraü pa÷yanti uttarapårvasyāü di÷i buddhasahasraü pa÷yanti pårvadakųiõasyāü di÷i buddhasahasraü pa÷yanti dakųiõapa÷cimāyāü di÷i buddhasahasraü pa÷yanti pa÷cimottarasyāü di÷i buddhasahasraü pa÷yanti}} 09207 adha årdhvam ekaikasyāü di÷i buddhasahasraü pa÷yanti mahato buddhakųetra- 09208 guõavyåhān pa÷yanti na ceha sahāyāü lokadhātau tān buddhakųetra- 09209 guõavyåhān pa÷yanti yān da÷asu da÷asu dikųu teųāü buddhānāü bhagavatāü 09210 buddhakųetraguõavyāuhān pa÷yanti sma/ atha khalu bhagavataū ÷ākyamuneū 09211 parųanmaõķalād da÷abhiū prāõisahasraiū praõidhānāni kįtāni vayaü 09212 tāni puõyāni kariųyāmo yaiū puõyair eteųu buddhakųetreųåpapatsyāmaha 09213 iti/ atha khalu bhagavāüs teųāü kulaputrāõām ā÷ayaü viditvā tasyāü 09214 velāyāü smitam akarot/ ānanda āha/ ko bhagavān hetuū kaū pratyayaū 09215 smitasya prādurbhāvāya/ bhagavān āha/ pa÷yasi tvam ānandemāni 09216 da÷aprāõisahasrāõi/ ānanda āha/ pa÷yāmi bhagavan/ bhagavān āha/ 09217 etāny ānanda da÷aprāõisahasrāõi ita÷ cyutāni teųu da÷asu dikųu buddhakųetra- 09218 sahasreųåpapatsyante/ na ca kadācit tathāgatavirahitāni bhaviųyanti/ 09219 tataū pa÷cād vyåharājanāmānas tathāgatā loke utpatsyante/ 09301 atha khalv āyuųmān ÷āriputra āyuųmāü÷ ca mahāmaudgalyāyana āyuųmāü÷ ca 09302 subhåtir āyuųmāü÷ ca mahākā÷yapaū ete cānye ca sambahulā abhij¤ātā 09303 abhij¤ātā bhikųavo bodhisattvā÷ ca bhikųubhikųuõyupāsakopāsikā÷ ca 09304 bhagavantam etad avocan/ mahāpāramiteyaü bhagavan {bodhisattvānāü} mahāsattvānāü 09305 yad uta praj¤āpāramitā/ agrapāramiteyaü vi÷iųņa{pāramiteyaü} pravara{pāramiteyaü} anuttara{pāramiteyaü} 09306 niruttara{pāramiteyaü} asama{pāramiteyaü} ākā÷a{pāramiteyaü} svalakųaõa÷ånyatā{pāramiteyaü} sasrvaguõasama- 09307 nvāgata{pāramiteyaü}/ anavamardanãya{pāramiteyaü} bhagavan {bodhisattvānāü} mahāsattvānāü yad uta praj¤ā- 09308 pāramitā/ atra hi bhagavan praj¤āpāramitāyāü caradbhir bodhisattvai- 09309 r mahāsattvair asamasamaü dānaü dattaü tair asamasamā dānapāramitā paripåritā/ 09310 tair asamasama ātmabhāvaū pratilabdhaū/ te 'samasamasya dharmasya lābhino 09311 bhāviųyanti yad utānuttarāyāū samyaksaübodheū/ tair asamasamaü ÷ãlaü rakųitaü 09312 tair asamasamā ÷ãlapāramitā paripåritā {tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū} tair asamasamā kųānti- 09313 r bhāvitār asamasamā kųāntipāramitā paripåritā {tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū} tair asamasamaü 09314 vãryam ārabdhaü tair asamasamavãryapāramitā paripåritā {tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū} tair asamasamaü 09401 dhyānam utpāditam tair asamasamadhyānapāramitā paripåritā {tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū} tair asama- 09402 samā praj¤ā bhāvitā tair asamasamā praj¤āpāramitā paripåritā {tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū}/ 09403 atraiva ca tvaü bhagavan praj¤āpāramitāyāü carann asamasamasya råpasya 09404 lābhã jāto 'samasamāyā vedanāyāū saüj¤āyāū saüskārāõām asamasamasya 09405 vij¤ānasya lābhã jāto 'samasamāü bodhim abhisaübuddho 'samasamaü dharmacakraü 09406 pravartitam/ evam atãtānāgatapratyutpannā buddhā bhagavanto 'traiva praj¤āpāra- 09407 mitāyāü caranto 'nuttarāü samyaksambodhim abhisaübuddhā abhisaübhotsyante 09408 ca abhisambudhyante ca/ tasmāt tarhi bhagavan sarvadharmāõāü pāraü gantukāmena 09409 {bodhisattvena} mahāsattvena praj¤āpāramitāyāü yogaū karaõãyaū/ namaskaraõãyās te 09410 bhagavan {bodhisattvā} mahāsattvā ye 'syāü praj¤āpāramitāyāü caranti sadevamānuųā- 09411 sureõa lokena/ evam ukte bhagavāüs tān sambahulān ÷rāvakāüs tāü÷ ca 09412 bodhisattvān etad avocat/ evam etat kulaputrā evam etat/ namaskaraõãyās te 09413 {bodhisattvā} mahāsattvāū sadevamānuųāsureõa lokena ye 'syāü praj¤āpāramitāyāü 09414 caranti/ tat kasya hetoū/ bodhisattvaü hi ÷āriputrāgamya lokasya 09415 loke prādurbhāvo bhavati/ manuųyalokasya devalokasya kųatriyamahā- 09416 ÷ālakulānāü brāhmaõamahā÷ālakulānāü gįhapatimahā÷ālakulānāü rāj¤āü 09417 cakravartināü cāturmahārājakāyikānāü devānāü trayastriü÷ānāü devānāü 09418 {{yāmānāü devānāü tuųitānāü devānāü nirmāõaratãnāü devānāü paranirmitava÷avartināü devānāü brahmakāyikāõāü devānāü brahmapurohitānāü devānāü brahmapāriųadyānāü devānāü parãttābhānāü devānāü apramāõābhānāü devānāü ābhāsvarāõāü devānāü parãtta÷ubhānāü devāü apramāõa÷ubhānāü devāü ÷ubhakįtsnānāü devānāü anabhrakāõāü devānāü puõyaprasavānāü devānāü bįhatphalānāü devānāü asaüj¤isattvānāü devānāü ÷uddhāvāsānāü devānāü aspįhāõāü devānāü atapānāü devānāü sadį÷ānāü devānāü sudar÷anānāü devānāü akaniųņhānāü devānāü}} naiva saüj¤ānāsaüj¤āyatanopagānāü devānāü loke 09501 prādurbhāvo bhavati/ srotaāpannānāü sakįdāgāminām anāgāminām arhatāü 09502 pratyekabuddhānāü bodhisattvānāü mahāsattvānāü tathāgatānām arhatāü samyak- 09503 saübuddhānāü loke prādurbhāvo bhavati/ bodhisattvaü hi ÷āriputrāgamya 09504 trayāõāü ratnānāü loke prādurbhāvo bhavati/ laukikānā¤ ca 09505 sarvajãvitopakaraõānām annapānavastra÷ayyāsanaglānapratyayabhaiųajyapariskā- 09506 rāõāü maõimuktāvaidurya÷aükha÷ilāprabālajātaråparajatānāü loke 09507 prādurbhāvo bhavati/ yāvac chāriputra sarvasukhopadhānāü divyānāü mānuųyakāõāü 09508 ca bhavamukhānā¤ ca nirvāõamukhānā¤ ca loke prādurbhāvo bhavati sarva÷aū 09509 ÷āriputra bodhisattvam āgamya/ tat kasya hetoū/ bodhisattvo hi ÷āriputra 09510 caryā¤ caran ųaņsu pāramitāsu sattvān niyojayati dānaü dāpayati 09511 ÷ãlaü samādāpayati kųāntyāü pratiųņhāpayati vãryaü niyojayati 09512 dhyāne pratiųņhāpayati praj¤āyāü niyojayati/ sarve ca sattvā bodhi- 09513 sattvam āgamya praj¤āpāramitāyāü caranti/ tasmāc chāriputra {bodhisattvo} mahāsattvo 09514 sarvasattvānāü hitamukhāya pratipanno bhavati/ 09515 atha khalu bhagavāüs tasyāü velāyāü jihvendriyaü nirnāmayitvā imaü 09516 trisāhasraü mahāsahasraü lokadhātuü jihvendriyeõāc chādayāmāsa/ atha 09517 khalu tato jihvendriyād anekavarõā nānāvarõā arciųo niūsįtya 09518 pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån ābhayāvabhāsayā- 09519 māsuū/ evaü dakųiõasyāü di÷i gaīgānadãvālukopamān lokadhatån ā- 09601 bhayāvabhāsayāmāsuū/ {{pa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/ uttarasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/ uttarapårvasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/ pårvadakųiõasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/ dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/ pa÷cimottarasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/ adhastād di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū/}} 09602 årdhvaü di÷i gaīgānadãvālukopamān lokadhātå- 09603 n ābhayāvabhāsayāmāsuū/ atha khalu pårvasyāü yāvad årdhvaü di÷i gaīgānadã- 09604 vālukopamebhyo buddhakųetrebhyo 'prameyāsaükhyeyā bodhisattvās tān prabhāvyåhān 09605 dįųņvā svakasvakeųu buddhakųetreųu buddhān bhagavataū paripįcchanti sma/ kasyāyaü 09606 bhagavann anubhāvo yenāyam evaü prabhāvabhāsaū saüdį÷yate/ te buddhā bhagavanta- 09607 s tān bodhisattvān mahāsattvān evam āhuū/ eųa kulaputrāū pa÷cimāyāü 09608 yāvad adho digbhāge sahāyāü lokadhātau ÷ākyamunir nāma tathāgato 'rhan 09609 samyaksaübuddhas tiųņhati dhriyate yāpayati tena jihvendriyaü nirnamayya 09610 sarvasyāü di÷i gaīgānadãvālukopamā lokadhātavo 'vabhāsena sphuņãkįtā 09611 yāvad årdhvaü di÷i evaü da÷asu dikųu gaīgānadãvālukopamā lokadhātavo 'va- 09612 bhāsena sphuņãkįtā yad uta {bodhisattvānāü} mahāsattvānāü praj¤āpāramitāü de÷anāya 09613 saüprakā÷anāya/ te bodhisattvās tāüs tathāgatān evam āhuū/ gamiųyāmo vayaü 09614 bhagavaüs tāü sahālokadhātuü taü bahgavantaü ÷ākyamuniü tathāgataü dar÷anāya vanda- 09615 nāya paryupāsanāya tāü÷ ca da÷adiksannipatitān {bodhisattvān} mahāsattvāüs tāü ca praj¤ā- 09616 pāramitāü sravaõāya/ te buddhā bhagavanta āhuū/ gacchata kulaputrā yasyedānãü 09617 kālaü manyadhvam/ atha khalu te {bodhisattvā} mahāsattvā da÷abhyo digbhyo 09618 puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākāvaijayantãr gįhãtvā nā- 09619 nāratnasuvarõaråpyapuųpapuņāni ca gįhãtvā mahatyā tåryatāķāvacara 09620 saügãtyā bhagavantaü ÷ākyamunim upasaükrāntā abhåvan/ atha khalu cātu- 09621 rmahārājakāyikā devās trayastriü÷ā devāū {{trayastriü÷ā devā yāmā devāū tuųitā devā nirmāõaratayo devāū paranirmitava÷avartino devā brahmakāyikā devā brahmapurohitā devā brahmapāriųadyā devāū parãttābhā devā apramāõābhā devā ābhāsvarā devāū parãtta÷ubhā devā apramāõa÷ubhā devāū ÷ubhakįtsnā devā anabhrakā devāū puõyaprasavā devā bįhatphalā devā asaüj¤isattvā devāū ÷uddhāvāsā devā aspįhā devā atapā devāū sadį÷ā devāū sudar÷anā devā}} 09701 akaniųņhā÷ ca devā divyapuųpadhåpagandhamālyavilepana- 09702 cårõacãvaracchatradhvajapatākā utpalakumudapuõķarãkamandāravakesaratamāla- 09703 patrāõi gįhãtvā yena bhagavāüs tenopasaükrāman/ atha khalu te bodhi- 09704 sattvās te ca devās taiū puųpadhåpagandhamālyavilepanais tathāgatam arhantaü samyak- 09705 saübuddham avakiranti sma/ atha khalu tāni puųpāõi vihāya samabhyudgamyāsya 09706 trisāhasramahāsāhasrasya lokadhātor upariųņāt puųpakåņāgāraū saüsthito 09707 'bhåt/ catusthåõa÷ caturasro bhāgataū suvibhakto ramaõãyo manãramaū/ 09708 atha khalu tataū parųadaū prāõikoņãniyuta÷atasahasram utthāyāsanādekāüsa- 09709 m uttarāsaīgaü kįtvā dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāü 09710 s tenā¤jaliü praõamya bhagavantam etad avocat/ vayaü bhagavann anāgate 'dhvani 09711 evaüråpāõāü dharmāõāü lābhino bhavema yathā tathāgato 'rhan samyak- 09712 saübuddhaū/ eva¤ ca ÷rāvakagaõaü parikarųema eva¤ ca parųadi dharmaü de÷ayema 09713 yac caitarhi tathāgato bhagavān dharmaü de÷ayati/ atha khalu bhagavāüs teųāü 09714 kulaputrāõām ā÷ayaü viditvā sarvadharmāõāü cānutpādāyānirodhāyā- 09715 nabhisaüskārāyāprādurbhāvāya kųāntiü viditvā smitam akarot/ atha 09716 tato 'nekavarõā ra÷mayo bhagavato mukhadvārān ni÷caritās te sarvāvantaü lokaü 09717 pradakųiõãkįtya punar evāgatā bhagavato mårdhvany antardhãyante sma/ atha khalv ā- 09718 yuųmān ānanda utthāyāsānād ekāü samuttarāsaīgaü kįtvā dakųiõaü jānumaõķalaü 09801 pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat/ 09802 ko bhagavan hetuū kaū pratyayaū smitasya prādurbhāvāya/ atha khalu bhagavā- 09803 n āyuųmantam ānandam etad acovat/ etad ānanda prāõikoņãniyuta÷atasahasra- 09804 m aųņaųaųņhyā kalpakoņãbhir bodhyaīgapuųpanāmānas tathāgatā arhantaū samyak- 09805 saübuddhā loke utpatsyante puųpākare kalpe// [iti ųaķabhij¤āvavādaū//] 09806 atha khalu bhagavāüs tasyāü velāyām āyuųmantaü subhåtim āmantrayāmāsa/ 09807 pratibhātu te subhåte {bodhisattvānāü} mahāsattvānāü praj¤āpāramitām ārabhya yathā 09808 {bodhisattvā} mahāsattvāū praj¤āpāramitāyāü niryāyur iti/ atha khalu teųāü 09809 {bodhisattvānāü} mahāsattvānāü teųā¤ ca mahā÷rāvakāõāü teųā¤ ca devaputrāõām etad a- 09810 bhavat/ kiü nu khalv āyuųmān subhåtiū svakena praj¤āpratibhānavalā- 09811 dhānena {bodhisattvānāü} mahāsattvānāü praj¤āpāramitām upadekųyaty utāho buddhānu- 09812 bhāvena/ atha khalv āyuųmān subhåtir buddhānubhāvena teųāü {bodhisattvānāü} mahāsattvānāü 09813 teųā¤ ca mahā÷rāvakāõāü teųā¤ ca devaputrāõāü cetasaiva cetaūparivitarka- 09814 m āj¤āya āyuųmantaü ÷āriputram etad acovat/ yat ki¤cid āyuųman ÷āriputra 09815 bhagavataū ÷rāvakā bhāųante de÷ayanty upadi÷anti sarvaū sa tathāgatasya puruųa- 09816 kāro veditavyaū/ tat kasya hetoū yo hi tathāgatena dharmo de÷itas tasyāü 09817 dharmade÷anāyāü ÷ikųamāõās tāü dharmatāü sākųātkurvanti tāü dharmatāü 09901 sākųātkįtvā yad yad eva bhāųante de÷ayanty upadi÷anti sarvaü tad dharmatayā na 09902 virudhyate/ tathāgata evaiųa ÷āriputra upāyayogena {bodhisattvānāü} mahāsattvānāü 09903 praj¤āpāramitām upadekųyati/ aviųayo 'tra ÷āriputra sarva÷rāvakapratyeka- 09904 buddhānāü {bodhisattvānāü} mahāsattvānāü praj¤āpāramitām upadeųņum// [iti dar÷ana- 09905 mārgāvavādopakųepaū//] 09906 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ bodhisattva iti 09907 bhagavann ucyate/ katamasyaitad bhagavan dharmasyādhivacanaü yad uta bodhisattva 09908 iti/ nāhaü bhagavan dharmaü samanupa÷yāmi yad uta bodhisattva iti/ 09909 so 'haü bhagavan bodhisattvam asamanupa÷yan praj¤āpāramitām apy anupa- 09910 labhamānaū katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmi/ 09911 bhagavān āha/ nāmamātram idaü subhåte yad uta praj¤āpāramitā iti bodhi- 09912 sattva iti ca/ tad api ca bodhisattvanāma nādhyātmaü na bahirdhā nobhaya- 09913 m antareõopalabhyate/ tad yathāpi nāma subhåte sattvaū sattva iti 09914 cocyate/ na ca kācit sattvopalabdhiū/ yac ca tan nāma tat praj¤aptimātraü 09915 praj¤aptidharmaū praj¤aptisat// [iti duūkhe dharmaj¤ānakųāntiū//] 09916 tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaīketamātreõa 09917 vyavahriyate/ evam ātmasattvajãvapoųapuruųapudgalamanujamānavakārakavedaka- 10001 jānakapa÷yakāū sarva ete praj¤aptidharmāū sarva ete anutpādā anirodhā 10002 yāvad eva nāmamātreõa vyavahriyante/ evam eva subhåte yā ca praj¤āpāramitā 10003 ya÷ ca {bodhisattvo} mahāsattvo yac ca bodhisattvanāma sarva ete praj¤aptidharmāū sarva ete 10004 anutpādā anirodhā yāvad eva nāmamātreõa vyavahriyate/ tad yathāpi 10005 nāma subhåte idam ādhyātmikaü råpam iti dharmapraj¤aptimātraü tasyā÷ ca dharma- 10006 praj¤apter notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/ veda- 10007 neti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate} saüj¤eti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ saüskārā iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ vij¤ānam iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ evam eva 10008 subhåte praj¤āpāramitā ca bodhisattva÷ ca bodhisattvanāma ca sarva ete 10009 praj¤aptidharmās teųā¤ ca praj¤aptidharmāõāü notpādo na nirodho 'nyatra nāmasaīketa- 10010 mātreõa vyavahriyate/ cakųur iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ yad uta cakųur iti tac ca cakųur nā- 10011 dhyātmaü na bahirdhā nobhayam antareõopalabhyate/ ÷rotram iti{subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ yad uta ÷rotra- 10012 m iti tac ca ÷rotraü nādhyātmaü na bahirdhā nobhayam antareõopalabhyate/ 10013 ghrāõam iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ jihveti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ kāya iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ mana iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ råpam iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ 10014 ÷abda iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ gandha iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ rasa iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ spar÷a iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ dharma iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ 10015 cakųurdhātå råpadhātu÷ cakųurvij¤ānadhātuū iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ te ca nādhyātmaü na bahirdhā 10016 nobhayam antareõopalabhyante/ ÷rotradhātuū ÷abdadhātuū ÷rotravij¤ānadhātu- 10017 r iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ te ca {nādhyātmaü na bahirdhā nobhayam antreõopalabhyante}/ ghrāõadhātur gandhadhātur ghrāõavij¤ānadhātur iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ te ca {nādhyātmaü na bahirdhā nobhayam antreõopalabhyante}/ jihvādhātå rasadhātur jihvāvij¤ānadhātur iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ te ca {nādhyātmaü na bahirdhā nobhayam antreõopalabhyante}/ 10101 kāyadhātuū spraųņavyadhātuū kāyavij¤ānadhātur iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ te ca {nādhyātmaü na bahirdhā nobhayam antreõopalabhyante}/ mano- 10102 dhātu dharmadhātur manovij¤ānadhātur iti {subhåte dharmapraj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate}/ te ca {nādhyātmaü na bahirdhā nobhayam antreõopalabhyante}/ evam eva subhåte yad u- 10103 cyate praj¤āpāramiteti/ bodhisattva iti bodhisattvanāmeti ca dharma- 10104 praj¤aptimātram etat/ tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma- 10105 saīketamātreõa vyavahriyate/ tac ca nāma nādhyātmaü na bahirdhā nobhaya- 10106 m antareõopalabhyate/ tad yathāpi nāma subhåte yad etad ādhyātmikaü ÷arãraü 10107 ÷arãram iti vyavahriyate ÷irogrãvā udaramaüsau skandhau bādu pįųņhaü 10108 pār÷vakāū kaņyåru jaīghe pādāvasthãnãti vyavahriyante te ca praj¤aptidharmā- 10109 s teųā¤ ca notpādo {{na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/}} evam eva subhute 10110 yad ucyate praj¤āpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete 10111 praj¤aptidharmās teųā¤ ca notpādā {{na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/}} tad 10112 yathāpi nāma subhåte bāhyaü tįõakāųņhaü ÷ākhāparõapalā÷aü sarvaü taü nānā- 10113 nāmadheyair vyapadi÷yate teųā¤ ca nāmnāü notpādo {{na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/}} 10114 tāni ca nāmāni nādhyātmaü na bahirdhā nobhayam antareõopalabhyante/ 10115 evam eva subhåte yad ucyate praj¤āpāramiteti {{bodhsiattva iti bodhisattvanāmeti ca sarva ete praj¤aptidharmās te ca nāmadheyair vyapadi÷yante teųā¤ ca notpādā na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/}} 10116 tāni ca nāmāni nādhyātmaü na bahirdhā nobhayam antareõopalabhyante/ 10117 evaü hi subhåte {bodhisattvena} mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ 10118 punar aparaü subhåte tad yathāpi nāma svapnaprati÷rutkāmarãcipratibhāsamāyopa- 10119 mās tathāgatanirmitāū sarve te dharmapraj¤aptimātrās teųā¤ ca notpādo {{na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/}} 10201 evam eva subhåte yad ucyate praj¤āpāramiteti {{yad ucyate praj¤āpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete praj¤aptidharmās teųā¤ ca notpādā na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate/}} 10202 evaü hi subhåte {bodhisattvena} mahāsattvena praj¤āpāramitāyā¤ caratā 10203 nāmasaīketapraj¤aptyām avavādapraj¤aptyāü dharmapraj¤aptyā¤ ca ÷ikųitavyam// [iti 10204 duūkhe dharmaj¤ānam//] 10205 evaü hi subhute praj¤āpāramitāyāü caran {bodhisattvo} mahāsattvo na råpaü 10206 nityam iti samanupa÷yati/ na råpaü sukham iti {samanupa÷yati}/ na råpaü duūkham iti 10207 {samanupa÷yati}/ na råpam ātmeti {samanupa÷yati}/ na råpam anātmeti {samanupa÷yati}/ na råpaü ÷ānta- 10208 m iti {samanupa÷yati}/ na råpam a÷āntam iti {samanupa÷yati}/ na råpam ÷ånyam iti {samanupa÷yati}/ 10209 na råpam a÷ånyam iti {samanupa÷yati}/ na råpaü nimittam iti {samanupa÷yati}/ na råpam animitta- 10210 m iti {samanupa÷yati}/ na råpaü praõihitam iti {samanupa÷yati}/ na råpam apraõihitam iti 10211 {samanupa÷yati}/ na råpaü saüskįtam iti {samanupa÷yati}/ na råpam asaüskįtam iti {samanupa÷yati}/ na råpa- 10212 m utpannam iti {samanupa÷yati}/ na råpam anutpannam iti {samanupa÷yati}/ na råpaü niruddham iti 10213 {samanupa÷yati}/ na råpam aniruddham iti {samanupa÷yati}/ na råpaü viviktam iti {samanupa÷yati}/ na 10214 råpam aviviktam iti {samanupa÷yati}/ na råpaü ku÷alam iti {samanupa÷yati}/ na råpam aku÷ala- 10215 m iti {samanupa÷yati}/ na råpaü sāvadyam iti {samanupa÷yati}/ na råpam anavadyam iti {samanupa÷yati}/ 10216 na råpaü sāsravam iti {samanupa÷yati}/ na råpam anāsravam iti {samanupa÷yati}/ na råpaü saükle÷a- 10217 m iti {samanupa÷yati}/ na råpaü niūkle÷am iti {samanupa÷yati}/ na råpaü laukikam iti {samanupa÷yati}/ 10218 na råpaü lokottaram iti {samanupa÷yati}/ na råpaü saükle÷am iti {samanupa÷yati}/ na råpaü vyava- 10219 dānam iti {samanupa÷yati}/ na råpaü saüsāra iti {samanupa÷yati}/ na råpaü nirvāõam iti 10220 samanupa÷yati/ na vedanā nityeti {samanupa÷yati}/ {{na vedanā sukheti samanupa÷yati/ na vedanā duūkheti samanupa÷yati/ na vedanātmeti samanupa÷yati/ na vedanānātmeti samanupa÷yati/ na vedanā ÷ānteti samanupa÷yati/ na vedanā÷ānteti samanupa÷yati/ na vedanā ÷ånyeti samanupa÷yati/ na vedanā÷ånyeti samanupa÷yati/ na vedanā nimitteti samanupa÷yati/ na vedanānimitteti samanupa÷yati/ na vedanā praõihiteti samanupa÷yati/ na vedanāpraõihiteti samanupa÷yati/ na vedanā saüskįteti samanupa÷yati/ na vedanāsaüskįteti samanupa÷yati/ na vedanotpanneti samanupa÷yati/ na vedanānutpanneti samanupa÷yati/ na vedanā niruddheti samanupa÷yati/ na vedanāniruddheti samanupa÷yati/ na vedanā vivikteti samanupa÷yati/ na vedanāvivikteti samanupa÷yati/ na vedanā ku÷aleti samanupa÷yati/ na vedanāku÷aleti samanupa÷yati/ na vedanā sāvadyeti samanupa÷yati/ na vedanānavadyeti samanupa÷yati/ na vedanā sāsraveti samanupa÷yati/ na vedanānāsraveti samanupa÷yati/ na vedanā saükle÷eti samanupa÷yati/ na vedanā niūkle÷eti samanupa÷yati/ na vedanā laukiketi samanupa÷yati/ na vedanā lokottareti samanupa÷yati/ na vedanā saükle÷eti samanupa÷yati/ na vedanā vyavadāneti samanupa÷yati/ na vedanā saüsāreti samanupa÷yati/ na vedanā nirvāõeti samanupa÷yati/}}/ na saüj¤ā nityeti {samanupa÷yati}/ 10301 {{na saüj¤ā sukheti samanupa÷yati/ na saüj¤ā duūkheti samanupa÷yati/ na saüj¤ātmeti samanupa÷yati/ na saüj¤ānātmeti samanupa÷yati/ na saüj¤ā ÷ānteti samanupa÷yati/ na saüj¤ā÷ānteti samanupa÷yati/ na saüj¤ā ÷ånyeti samanupa÷yati/ na saüj¤ā÷ånyeti samanupa÷yati/ na saüj¤ā nimitteti samanupa÷yati/ na saüj¤ānimitteti samanupa÷yati/ na saüj¤ā praõihiteti samanupa÷yati/ na saüj¤āpraõihiteti samanupa÷yati/ na saüj¤ā saüskįteti samanupa÷yati/ na saüj¤āsaüskįteti samanupa÷yati/ na saüj¤otpanneti samanupa÷yati/ na saüj¤ānutpanneti samanupa÷yati/ na saüj¤ā niruddheti samanupa÷yati/ na saüj¤āniruddheti samanupa÷yati/ na saüj¤ā vivikteti samanupa÷yati/ na saüj¤āvivikteti samanupa÷yati/ na saüj¤ā ku÷aleti samanupa÷yati/ na saüj¤āku÷aleti samanupa÷yati/ na saüj¤ā sāvadyeti samanupa÷yati/ na saüj¤ānavadyeti samanupa÷yati/ na saüj¤ā sāsraveti samanupa÷yati/ na saüj¤ānāsraveti samanupa÷yati/ na saüj¤ā saükle÷eti samanupa÷yati/ na saüj¤ā niūkle÷eti samanupa÷yati/ na saüj¤ā laukiketi samanupa÷yati/ na saüj¤ā lokottareti samanupa÷yati/ na saüj¤ā saükle÷eti samanupa÷yati/ na saüj¤ā vyavadāneti samanupa÷yati/ na saüj¤ā saüsāreti samanupa÷yati/ na saüj¤ā nirvāõeti samanupa÷yati/}} na saüskārā nityā iti samanupa÷yati {{na saüskārāū sukhā iti samanupa÷yati/ na saüskārā duūkhā iti samanupa÷yati/ na saüskārā ātmāno iti samanupa÷yati/ na saüskārā anātmāno iti samanupa÷yati/ na saüskārāū ÷āntā iti samanupa÷yati/ na saüskārā a÷āntā iti samanupa÷yati/ na saüskārāū ÷ånyā iti samanupa÷yati/ na saüskārā a÷ånyā iti samanupa÷yati/ na saüskārā nimittā iti samanupa÷yati/ na saüskārā animittā iti samanupa÷yati/ na saüskārāū praõihitā iti samanupa÷yati/ na saüskārā apraõihitā iti samanupa÷yati/ na saüskārāū saüskįtā iti samanupa÷yati/ na saüskārāū asaüskįtā iti samanupa÷yati/ na saüskārā utpannā iti samanupa÷yati/ na saüskārā anutpannā iti samanupa÷yati/ na saüskārā niruddhā iti samanupa÷yati/ na saüskārā aniruddhā iti samanupa÷yati/ na saüskārā viviktā iti samanupa÷yati/ na saüskārā aviviktā iti samanupa÷yati/ na saüskārā ku÷alā iti samanupa÷yati/ na saüskārā aku÷alā iti samanupa÷yati/ na saüskārāū sāvadyā iti samanupa÷yati/ na saüskārā anavadyā iti samanupa÷yati/ na saüskārāū sāsravā iti samanupa÷yati/ na saüskārā anāsravā iti samanupa÷yati/ na saüskārāū saükle÷ā iti samanupa÷yati/ na saüskārā niūkle÷ā iti samanupa÷yati/ na saüskārā laukikā iti samanupa÷yati/ na saüskārā lokottarā iti samanupa÷yati/ na saüskārā saükle÷ā iti samanupa÷yati/ na saüskārā vyavadānā iti samanupa÷yati/ na saüskārāū saüsārā iti samanupa÷yati/ na saüskārā nirvāõā iti samanupa÷yati/}} na vij¤ānan nityam iti 10302 samanupa÷yati {{na vij¤ānaü sukham iti samanupa÷yati/ na vij¤ānaü duūkham iti samanupa÷yati/ na vij¤ānaü ātmeti samanupa÷yati/ na vij¤ānam anātmeti samanupa÷yati/ na vij¤ānaü ÷āntam iti samanupa÷yati/ na vij¤ānam a÷āntam iti samanupa÷yati/ na vij¤ānaü ÷ånyam iti samanupa÷yati/ na vij¤ānaü a÷ånyam iti samanupa÷yati/ na vij¤ānaü nimittam iti samanupa÷yati/ na vij¤ānaü animittam iti samanupa÷yati/ na vij¤ānaü praõihitam iti samanupa÷yati/ na vij¤ānam apraõihitam iti samanupa÷yati/ na vij¤ānaü saüskįtam iti samanupa÷yati/ na vij¤ānam asaüskįtam iti samanupa÷yati/ na vij¤ānam utpannam iti samanupa÷yati/ na vij¤ānam anutpannam iti samanupa÷yati/ na vij¤ānaü niruddham iti samanupa÷yati/ na vij¤ānam aniruddham iti samanupa÷yati/ na vij¤ānaü viviktam iti samanupa÷yati/ na vij¤ānam aviviktam iti samanupa÷yati/ na vij¤ānaü ku÷alam iti samanupa÷yati/ na vij¤ānam aku÷alam iti samanupa÷yati/ na vij¤ānaü sāvadyam iti samanupa÷yati/ na vij¤ānaü anavadyam iti samanupa÷yati/ na vij¤ānaü sāsravam iti samanupa÷yati/ na vij¤ānam anāsravam iti samanupa÷yati/ na vij¤ānaü saükle÷am iti samanupa÷yati/ na vij¤ānaü niūkle÷am iti samanupa÷yati/ na vij¤ānaü laukikam iti samanupa÷yati/ na vij¤ānaü lokottaram iti samanupa÷yati/ na vij¤ānaü saükle÷am iti samanupa÷yati/ na vij¤ānaü vyavadānam iti samanupa÷yati/ na vij¤ānaü saüsāram iti samanupa÷yati/ na vij¤ānaü nirvāõam iti samanupa÷yati/}} 10303 evaü na cakųurdhātur nitya iti vā anitya iti vā samanupa÷yati/ na 10304 råpadhātur nitya iti vā anitya iti vā samanupa÷yati/ na cakųurvij¤āna- 10305 dhātur nitya iti vā anitya iti vā samanupa÷yati/ na cakųurdhātuū sukha 10306 iti vā duūkha iti vā samanupa÷yati/ na råpadhātuū sukha iti vā duūkha 10307 iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū sukha iti vā duūkha iti 10308 vā samanupa÷yati/ {{na cakųurdhātur ātmeti vā anātmeti vā samanupa÷yati/ na råpadhātur ātmeti vā anātmeti vā samanupa÷yati/ na cakųurvij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati/ na cakųurdhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na råpadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na cakųurdhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na råpadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na cakųurdhātur nimitta iti vānimitta iti vā samanupa÷yati/ na råpadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na cakųurvij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na cakųurdhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na råpadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na cakųurdhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na råpadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na cakųurdhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na råpadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na cakųurvij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na cakųurdhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na råpadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na cakųurvij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na cakųurdhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na råpadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na cakųurvij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na cakųurdhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na råpadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na cakųurdhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na råpadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na cakųurdhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na råpadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na cakųurdhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na råpadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na cakųurdhātur laukika iti vā lokottara iti vā samanupa÷yati/ na råpadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na cakųurvij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na cakųurdhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na råpadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na cakųurdhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na råpadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na cakųurvij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati}}/ evaü na ÷rotradhātur na ÷avdadhātur na ÷rotravij¤āna- 10309 dhātur nitya iti vā anitya iti vā samanupa÷yati/ na ÷rotradhātur na 10310 ÷abdadhātur na ÷rotravij¤ānadhātuū sukha iti vā duūkha iti vā samanupa÷yati 10311 {{na ÷rotradhātur ātmeti vā anātmeti vā samanupa÷yati/ na ÷abdadhātur ātmeti vā anātmeti vā samanupa÷yati/ na ÷rotravij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati/ na ÷rotradhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na ÷abdadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na ÷rotradhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na ÷abdadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na ÷rotradhātur nimitta iti vānimitta iti vā samanupa÷yati/ na ÷abdadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na ÷rotravij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na ÷rotradhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na ÷abdadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na ÷rotradhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na ÷abdadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na ÷rotradhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na ÷abdadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na ÷rotravij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na ÷rotradhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na ÷abdadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na ÷rotravij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na ÷rotradhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na ÷abdadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na ÷rotravij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na ÷rotradhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na ÷abdadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na ÷rotradhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na ÷abdadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na ÷rotradhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na ÷abdadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na ÷rotradhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na ÷abdadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na ÷rotradhātur laukika iti vā lokottara iti vā samanupa÷yati/ na ÷abdadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na ÷rotravij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na ÷rotradhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na ÷abdadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na ÷rotradhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na ÷abdadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na ÷rotravij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati}}/ na ghrāõadhātur na gandhadhātur na ghrāõavij¤ānadhātur nitya iti vā 10312 anitya iti vā samanupa÷yati/ na ghrāõadhātur na gandhadhātur na 10313 ghrāõavij¤ānadhātuū sukha iti vā duūkha iti samanupa÷yati {{na ghrāõadhātur ātmeti vā anātmeti vā samanupa÷yati/ na gandhadhātur ātmeti vā anātmeti vā samanupa÷yati/ na ghrāõavij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati/ na ghrāõadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na gandhadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na ghrāõadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na gandhadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na ghrāõadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na gandhadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na ghrāõavij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na ghrāõadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na gandhadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na ghrāõadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na gandhadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na ghrāõadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na gandhadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na ghrāõavij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na ghrāõadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na gandhadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na ghrāõavij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na ghrāõadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na gandhadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na ghrāõavij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na ghrāõadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na gandhadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na ghrāõadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na gandhadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na ghrāõadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na gandhadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na ghrāõadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na gandhadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na ghrāõadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na gandhadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na ghrāõavij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na ghrāõadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na gandhadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na ghrāõadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na gandhadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na ghrāõavij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati}}/ 10314 na jihvādhātur na rasadhātur na jihvāvij¤ānadhātur nitya iti vā anitya 10315 iti vā samanupa÷yati/ na jihvādhātur na rasadhātur na jihvāvij¤āna- 10316 dhātuū sukha iti vā duūkha iti vā samanupa÷yati {{na jihvādhātur ātmeti vā anātmeti vā samanupa÷yati/ na rasadhātur ātmeti vā anātmeti vā samanupa÷yati/ na jihvāvij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati/ na jihvādhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na rasadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na jihvādhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na rasadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na jihvādhātur nimitta iti vānimitta iti vā samanupa÷yati/ na rasadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na jihvāvij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na jihvādhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na rasadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na jihvādhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na rasadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na jihvādhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na rasadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na jihvāvij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na jihvādhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na rasadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na jihvāvij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na jihvādhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na rasadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na jihvāvij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na jihvādhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na rasadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na jihvādhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na rasadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na jihvādhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na rasadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na jihvādhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na rasadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na jihvādhātur laukika iti vā lokottara iti vā samanupa÷yati/ na rasadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na jihvāvij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na jihvādhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na rasadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na jihvādhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na rasadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na jihvāvij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati}}/ na kāya- 10317 dhātur na spraųņavyadhātur na kāyavij¤ānadhātur nitya iti vā anitya iti 10318 vā samanupa÷yati/ na kāyadhātur na spraųņavyadhātur na kāyavij¤ānadhātuū 10319 sukha iti vā duūkha iti vā samanupa÷yati {{na kāyadhātur ātmeti vā anātmeti vā samanupa÷yati/ na spraųņavyadhātur ātmeti vā anātmeti vā samanupa÷yati/ na kāyavij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati/ na kāyadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na spraųņavyadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na kāyavij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na kāyadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na spraųņavyadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na kāyavij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na kāyadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na spraųņavyadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na kāyavij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na kāyadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na spraųņavyadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na kāyavij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na kāyadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na spraųņavyadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na kāyavij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na kāyadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na spraųņavyadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na kāyavij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na kāyadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na spraųņavyadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na kāyavij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na kāyadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na spraųņavyadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na kāyavij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na kāyadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na spraųņavyadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na kāyavij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na kāyadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na spraųņavyadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na kāyavij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na kāyadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na spraųņavyadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na kāyavij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na kāyadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na spraųņavyadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na kāyavij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na kāyadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na spraųņavyadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na kāyavij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na kāyadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na spraųņavyadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na kāyavij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na kāyadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na spraųņavyadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na kāyavij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati}} na manodhātur na 10320 dharmadhātur na manovij¤ānadhātur nitya iti vā anitya iti vā samanu- 10401 pa÷yati/ na manodhātur na dharmadhātur na manovij¤ānadhātuū sukha iti vā 10402 duūkha iti vā samanupa÷yati {{na manodhātur ātmeti vā anātmeti vā samanupa÷yati/ na dharmadhātur ātmeti vā anātmeti vā samanupa÷yati/ na manovij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati/ na manodhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na dharmadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na manovij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati/ na manodhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na dharmadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na manovij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati/ na manodhātur nimitta iti vānimitta iti vā samanupa÷yati/ na dharmadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na manovij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati/ na manodhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na dharmadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na manovij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati/ na manodhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na dharmadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na manovij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati/ na manodhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na dharmadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na manovij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati/ na manodhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na dharmadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na manovij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati/ na manodhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na dharmadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na manovij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati/ na manodhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na dharmadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na manovij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati/ na manodhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na dharmadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na manovij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati/ na manodhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na dharmadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na manovij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati/ na manodhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na dharmadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na manovij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati/ na manodhātur laukika iti vā lokottara iti vā samanupa÷yati/ na dharmadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na manovij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati/ na manodhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na dharmadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na manovij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati/ na manodhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na dharmadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati/ na manovij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati}}/ 10403 yad api cakųuråpacakųurvij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā 10404 duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti vā 10405 samanupa÷yati/ evaü na sukham iti vā na duūkham iti vā samanupa÷yati/ 10406 nātmeti vā nānātmeti vā samanupa÷yati {{na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati/ na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati/ na nimittam iti vā nānimittam iti vā samanupa÷yati/ na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati/ na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati/ notpannam iti vā nānutpannam iti vā samanupa÷yati/ na niruddham iti vā nāniruddham iti vā samanupa÷yati/ na viviktam iti vā nāviviktam iti vā samanupa÷yati/ na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati/ na sāvadyam iti vā nānavadyam iti vā samanupa÷yati/ na sāsravam iti vā nānāsravam iti vā samanupa÷yati/ na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati/ na laukikam iti vā na lokottaram iti vā samanupa÷yati/ na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati/ na saüsāram iti vā na nirvānam iti vā samanupa÷yati}}/ yad api ÷rotra÷abda÷rotra- 10407 vij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā 10408 tad api na nityam iti vā nānityam iti vā {{samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati/ na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati/ na nimittam iti vā nānimittam iti vā samanupa÷yati/ na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati/ na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati/ notpannam iti vā nānutpannam iti vā samanupa÷yati/ na niruddham iti vā nāniruddham iti vā samanupa÷yati/ na viviktam iti vā nāviviktam iti vā samanupa÷yati/ na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati/ na sāvadyam iti vā nānavadyam iti vā samanupa÷yati/ na sāsravam iti vā nānāsravam iti vā samanupa÷yati/ na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati/ na laukikam iti vā na lokottaram iti vā samanupa÷yati/ na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati/ na saüsāram iti vā na nirvānam iti vā samanupa÷yati/}} yad api ghrāõagandha- 10409 ghrāõavij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhā- 10410 sukhaü vā tad api na nityam iti vā nānityam iti vā {{samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati/ na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati/ na nimittam iti vā nānimittam iti vā samanupa÷yati/ na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati/ na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati/ notpannam iti vā nānutpannam iti vā samanupa÷yati/ na niruddham iti vā nāniruddham iti vā samanupa÷yati/ na viviktam iti vā nāviviktam iti vā samanupa÷yati/ na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati/ na sāvadyam iti vā nānavadyam iti vā samanupa÷yati/ na sāsravam iti vā nānāsravam iti vā samanupa÷yati/ na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati/ na laukikam iti vā na lokottaram iti vā samanupa÷yati/ na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati/ na saüsāram iti vā na nirvānam iti vā samanupa÷yati/}} yad api 10411 jihvārasajihvāvij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü 10412 vā aduūkhāsukhaü vā tad api na nityam iti vā nānitaym iti vā {{samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati/ na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati/ na nimittam iti vā nānimittam iti vā samanupa÷yati/ na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati/ na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati/ notpannam iti vā nānutpannam iti vā samanupa÷yati/ na niruddham iti vā nāniruddham iti vā samanupa÷yati/ na viviktam iti vā nāviviktam iti vā samanupa÷yati/ na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati/ na sāvadyam iti vā nānavadyam iti vā samanupa÷yati/ na sāsravam iti vā nānāsravam iti vā samanupa÷yati/ na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati/ na laukikam iti vā na lokottaram iti vā samanupa÷yati/ na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati/ na saüsāram iti vā na nirvānam iti vā samanupa÷yati/}} 10413 yad api kāyaspraųņavyakāyavij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā 10414 duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti 10415 vā samanupa÷yati/ na sukham iti na duūkham iti nātmeti nānātmeti 10416 {{samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati/ na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati/ na nimittam iti vā nānimittam iti vā samanupa÷yati/ na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati/ na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati/ notpannam iti vā nānutpannam iti vā samanupa÷yati/ na niruddham iti vā nāniruddham iti vā samanupa÷yati/ na viviktam iti vā nāviviktam iti vā samanupa÷yati/ na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati/ na sāvadyam iti vā nānavadyam iti vā samanupa÷yati/ na sāsravam iti vā nānāsravam iti vā samanupa÷yati/ na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati/ na laukikam iti vā na lokottaram iti vā samanupa÷yati/ na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati/ na saüsāram iti vā na nirvānam iti vā samanupa÷yati/}} yad api kāyaspraųņavyakāyavij¤ānasaüspar÷apratyayād utpadyate vedayitaü 10417 sukhaü vā duūkhaü vā aduūkhāsukhaü vā/ tad api na saüsāram iti vā na 10418 nirvāõam iti vā samanupa÷yati/ yad api manodharmamanovij¤ānasaüspar÷a- 10419 pratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api 10420 na nityam iti vā nānityam iti vā samanupa÷yati/ na sukham iti 10421 na duūkham iti nātmeti nānātmeti {{samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati/ na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati/ na nimittam iti vā nānimittam iti vā samanupa÷yati/ na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati/ na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati/ notpannam iti vā nānutpannam iti vā samanupa÷yati/ na niruddham iti vā nāniruddham iti vā samanupa÷yati/ na viviktam iti vā nāviviktam iti vā samanupa÷yati/ na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati/ na sāvadyam iti vā nānavadyam iti vā samanupa÷yati/ na sāsravam iti vā nānāsravam iti vā samanupa÷yati/ na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati/ na laukikam iti vā na lokottaram iti vā samanupa÷yati/ na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati/ na saüsāram iti vā na nirvānam iti vā samanupa÷yati/}}// [iti 10422 duūkhe 'nvayaj¤ānakųāntiū//] 10501 tat kasya hetoū/ tathā hi bodhisattvo mahāsattvaū praj¤āpāramitāyāü 10502 caran praj¤āpāramitāü praj¤āpāramitānāma taü ca bodhisattvaü tat ca 10503 bodhisattvanāma na samanupa÷yati/ saüskįte vā dhātāv asaüskįte vā dhātau 10504 tathā hi subhåte bodhisattvaū praj¤āpāramitāyāü caran naitān sarvadharmān 10505 kalpayati na vikalpayati/ so 'vikalpe dharme sthitvā smįtyupasthānāni 10506 bhāvayati/ praj¤āpāramitāyāü caran na praj¤āpāramitāü nāpi praj¤āpāra- 10507 mitānāma samanupa÷yati/ na bodhisattvaü nāpi bodhisattvanāma samanu- 10508 pa÷yati/ evaü samyakprahāõarddhipādendriyabalabodhyaīgamārgapāramitā- 10509 tathāgatabalavai÷āradyapratisaüvidaųņāda÷āveõikān buddhadharmān bhāvayati 10510 {{praj¤āpāramitāyāü caran na praj¤āpāramitāü nāpi praj¤āpāramitānāma samanupa÷yati/ na bodhisattvaü nāpi bodhisattvanāma}} samanupa÷yati anyatra sarvākāraj¤atā 10511 manasikārāt// [iti duūkhe 'nvayaj¤ānam//] 10512 tathā hi tena praj¤āpāramitāyāü caratā dharmalakųaõaü pratividdhaü bhavati/ 10513 yac ca dharmāõāü lakųaõaü tan na saükli÷yate na vyavadāyate/ evaü hi subhåte 10514 {bodhisattvena} mahāsattvena praj¤āpāramitāyāü caratā nāmasāüketikã dharmapraj¤apti- 10515 r anuboddhavyā// [iti samudaye dharmakųāntiū//] 10516 sa nāmasāüketikyā dharmapraj¤aptyā avabudhya na råpam abhinivekųyate na 10517 vedanām {abhinivekųyate}/ na saüj¤ām {abhinivekyate}/ na saüskārān {abhinivekųyate}/ na vij¤ānam {abhinivekųyate}/ 10601 na cakųur {abhinivekųyate}/ na råpam {abhinivekųyate}/ na cakųurvij¤ānam {abhinivekųyate}/ na cakųuūsaüspar÷a- 10602 m {abhinivekųyate}/ yad api cakųuūsaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā a- 10603 duūkhāsukhaü vā tad api {nābhinivekųyate}/ na ÷rotram {abhinivekųyate} na ÷abdaü na ÷rotravij¤ānaü na 10604 ÷rotrasaüspar÷aü yad api ÷rotrasaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā 10605 aduūkhāsukhaü vā tad api {nābhinivekųyate}/ {{na ghrāõam abhinivekųyate na gandhaü na ghrāõavij¤ānaü na ghrāõasaüspar÷aü yad api ghrāõasaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate/ na jihvām abhinivekųyate na rasaü na jihvāvij¤ānaü na jihvāsaüspar÷aü yad api jihvāsaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate/}} 10606 {{na kāyam abhinivekųyate na spraųņavyaü na kāyaü na kāyavij¤ānaü na kāyasaüspar÷aü yad api kāyasaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate/ na mano abhinivekųyate na dharmam na manovij¤ānaü na manaūsaüspar÷aü yad api manaūsaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate/}}/ nāpi saüskįtadhātum {abhinivekųyate}/ nāpy asaüskįtadhātum {abhinivekųyate}// 10607 [iti samudaye dharamj¤ānam//] 10608 sa na dānapāramitām abhinivekųyate/ na ÷ãla{pāramitām abhinivekųyate}/ na kųānti- 10609 {pāramitām abhinivekųyate}/ na vãrya{pāramitām abhinivekųyate}/ na dhyāna{pāramitām abhinivekųyate}/ na praj¤ā{pāramitām abhinivekųyate}/ na nāmāpi 10610 na lakųaõam api tāsām abhinivekųyate/ na kāye 'bhinivekųyate/ nā māüsa- 10611 cakųuųy {abhinivekųyate}/ na divyacakųuųy {abhinivekųyate}/ na praj¤ācakųuųy {abhinivekųyate}/ na dharmacakųu- 10612 ųy {abhinivekųyate}/ na buddhacakųuųy {abhinivekųyate}/ nābhij¤āsv {abhinivekųyate}/ nādhyātma÷ånyatāyā- 10613 m {abhinivekųyate}/ na bahirdhā÷ånyatāyām {abhinivekųyate}/ nādhyātmabahirdhā÷ånyatāyām {abhinivekųyate}/ 10614 na ÷ånyatā÷ånyatāyāü na mahā÷ånyatāyāü na paramārtha÷ånyatāyāü na saüskįta- 10615 ÷ånyatāyāü nāsaüskįta÷ånyatāyāü nātyanta÷ånyatāyāü nānavarāgra÷ånyatāyāü 10616 nānavakāra÷ånyatāyāü na prakįti÷ånyatāyāü na sarvadharma÷ånyatāyāü na svala- 10617 kųaõa÷ånyatāyāü nānupalambha÷ånyatāyāü nābhāvasvabhāva÷ånyatāyāü na bhāva÷ånya- 10701 tāyāü nābhāva÷ånyatāyāü na svabhāva÷ånyatāyāü na parabhāva÷ånyatāyā- 10702 m abhinivekųyate/ na tathatāyāü na bhåtakoņyāü na dharmadhātau na sattva- 10703 paripāke na buddhakųetrapari÷uddhau nopāyakau÷alye 'bhinivekųyate/ tat 10704 kasya hetoū/ tathā hi te sarvadharmā na saüvidyante ya÷ cābhinivik÷eta/ yena 10705 cābhinivi÷eta yatra cābhinivi÷eta// [iti samudaye 'nvayaj¤ānakųāntiū//] 10706 evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ carann anabhi- 10707 niviųņaū sarvadharmeųu dānapāramitayā vivarddhate/ ÷ãla{pāramitayā vivarddhate}/ kųānti{pāramitayā vivarddhate}/ 10708 vãrya{pāramitayā vivarddhate}/ dhyāna{pāramitayā vivarddhate}/ praj¤ā{pāramitayā vivarddhate}/ bodhisattvaniyāmam avakrāmati// 10709 [iti samudaye 'nvayaj¤ānam//] 10710 evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann avinivarta- 10711 nãyāü bhåmim avakrāmati// [iti nirodhe dharamj¤ānakųāntiū//] 10712 evaü caran subhåte bodhisattvo mahāsattvo 'bhij¤āū paripårayati/ 10713 abhij¤āū paripårya buddhakųetreõa buddhakųetraü saükrāmati satvāü÷ ca paripācayati 10714 buddhāü÷ ca bhagavataū satkaroti guråkaroti mānayati tenaiva ku÷alamålena 10715 teųāü buddhānāü bhagavatāü cāntika upapadyate dharmaü ca ÷įõoti ÷rutā÷ cāsya 10716 dharmā na jātåcchetsyante yāvad ā bodhimaõķād iti dhāraõãmukhāni 10717 pratilapsyate samādhimukhāni pratilapsyate/ evaü hi subhåte {bodhisattvena} 10718 mahāsattvena rpaj¤āpāramitāyāü caratā nāmasāüketikã dharmapraj¤aptir anu- 10719 boddhavyā// [iti nirodhe dharmaj¤ānam//] 10801 tat kiü manyase subhåte yad ucyate {bodhisattvo} mahāsattva iti api tu 10802 råpaü bodhisattva iti/ vedanā bodhisattva iti/ saüj¤ā {bodhisattva iti}/ 10803 saüskārā {bodhisattva iti}/ vij¤ānaü {bodhisattva iti}/ tat kiü manyase subhåte 'nyatra råpād bodhi- 10804 sattva iti/ anyatra vedanāyā {bodhisattva iti}/ {{anyatra saüj¤āyā bodhisattva iti/ anyatra saüskārebhyo bodhisattva iti/ anyatra vij¤ānād bodhisattva iti}}/ tat kiü manyase subhåte råpe 10805 bodhisattva iti/ vedanāyāü {bodhisattva iti}/ {{saüj¤āyāü bodhisattva iti/ saüskāreųu bodhisattva iti/ vij¤āne bodhisattva iti}}/ tat kiü manyase subhåte 10806 bodhisattve råpam iti/ bodhisattve vedaneti/ {{bodhisattve saüj¤eti/ bodhisattve saüskārā iti/ bodhisattve vij¤ānam iti}}/ tat kiü manyase 10807 subhåte aråpo {bodhisattva iti}/ avedanā {bodhisattva iti}/ {{asaüj¤ā bodhisattva iti/ asaüskārā bodhisattva iti/ avij¤ānaü bodhisattva iti}}/ tat kiü manyase subhåte 10808 cakųur bodhisattvo 'nyatra cakųuųa÷ cakųuųi bodhisattvo bodhisattve cakųur acakųuųko 10809 bodhisattva iti/ ÷rotraü bodhisattvo 'nyatra ÷rotrāc chrotre bodhisattvo 10810 bodhisattve ÷rotram a÷rotro bodhisattva iti/ 10811 {{ghrāõaü bodhisattvo 'nyatra ghrāõāc ghrāõe bodhisattvo bodhisattve ghrāõam aghrāõo bodhisattva iti/ jihvā bodhisattvo 'nyatra jihvāyā jihvāyāü bodhisattvo bodhisattve jihvā ajihvo bodhisattva iti/ kāyo bodhisattvo 'nyatra kāyāt kāye bodhisattvo bodhisattve kāyo 'kāyo bodhisattva iti/ mano bodhisattvo 'nyatra manaso manasi bodhisattvo bodhisattve mano 'mananā bodhisattva iti}}/ subhåtir āha/ no hãdam bhagavan/ 10812 bhagavān āha/ tat kiü manyase subhåte råpaü bodhisattvo 'nyatra råpād råpe 10813 bodhisattvo bodhisattve råpam aråpo bodhisattva iti/ 10814 {{÷abdo bodhisattvo 'nyatra ÷abdāt ÷abde bodhisattvo bodhisattve ÷abdo a÷abdo bodhisattva iti/ gandho bodhisattvo 'nyatra gandhād gandhe bodhisattvo bodhisattve gandho agandho bodhisattva iti/ raso bodhisattvo 'nyatra rasād rase bodhisattvo bodhisattve raso araso bodhisattva iti/ spar÷o bodhisattvo 'nyatra spar÷ād spar÷e bodhisattvo bodhisattve spar÷o aspar÷o bodhisattva iti/ dharmo bodhisattvo 'nyatra dharmād dharme bodhisattvo bodhisattve dharmo adharmo bodhisattva iti}}/ tat kiü manyase subhåte 10815 cakųåråpacakųurvij¤ānāni bodhisattvo 'nyatra ebhya eųu saū/ etāni 10816 tasmin vinā cakųåråpacakųurvij¤ānair bodhisattva iti/ tat kiü manyase 10901 subhåte ÷rotra÷abda÷rotravij¤ānāni bodhisattvo anyatra ebhya eųu saū/ 10902 etāni tasmin vinā ÷rotra÷abda÷rotravij¤ānair bodhisattva iti/ 10903 {{tat kiü manyase subhåte ghrāõagandhaghrāõavij¤ānāni bodhisattvo anyatra ebhya eųu saū/ etāni tasmin vinā ghrāõagandhaghrāõavij¤ānānair bodhisattva iti/ tat kiü manyase subhåte jihvārasajihvāvij¤ānāni bodhisattvo anyatra ebhya eųu saū/ etāni tasmin vinā jihvārasajihvāvij¤ānānair bodhisattva iti/ tat kiü manyase subhåte kāyaspraųņavyakāyavij¤ānāni bodhisattvo anyatra ebhya eųu saū/ etāni tasmin vinā kāyaspraųņavyakāyavij¤ānānair bodhisattva iti/}} 10904 {{tat kiü manyase subhåte manodharmamanovij¤ānāni bodhisattvo anyatra ebhya eųu saū/ etāni tasmin vinā manodharmamanovij¤ānānair bodhisattva iti}}/ subhåtir āha/ no hãdaü bhagavan/ bhaga- 10905 vān āha/ tat kiü manyase subhåte pįthivãdhātur bodhisattvo 'nyatra pįthivã- 10906 dhātos tatra bodhisattva bodhisattve pįthivãdhātur apįthivãdhātuko 10907 bodhisattva iti/ {{tat kiü manyase subhåte abdhātur bodhisattvo 'nyatra abdhātos tatra bodhisattva bodhisattve abdhātur anabdhātuko bodhisattva iti/ tat kiü manyase subhåte tejodhātur bodhisattvo 'nyatra tejodhātos tatra bodhisattva bodhisattve tejodhātur atejodhātuko bodhisattva iti/ tat kiü manyase subhåte vāyudhātur bodhisattvo 'nyatra vāyudhātos tatra bodhisattva bodhisattve vāyudhātur avāyudhātuko bodhisattva iti/}} 10908 {{tat kiü manyase subhåte ākā÷adhātur bodhisattvo 'nyatra ākā÷adhātos tatra bodhisattva bodhisattve ākā÷adhātur anākā÷adhātuko bodhisattva iti/ tat kiü manyase subhåte vij¤ānadhātur bodhisattvo 'nyatra vij¤ānadhātos tatra bodhisattva bodhisattve vij¤ānadhātur avij¤ānadhātuko bodhisattva iti}}/ subhåtir āha/ no hãdaü bhagavan/ 10909 bhagavān āha/ tat kiü manyase subhåte avidyā bodhisattvo 'nyatrāvidyāyāū 10910 avidyāyāü bodhisattvo bodhisatte 'vidyā 'navidyā bodhisattva iti/ tat 10911 kiü manyase subhåte saüskārā bodhisattvo 'nyatra saüskārebhyaū saüskāreųu 10912 bodhisattvo bodhisattve saüskārā asaüskārā bodhisattva iti/ 10913 {{tat kiü manyase subhåte vij¤ānaü bodhisattvo 'nyatra vij¤ānād vij¤āne bodhisattvo bodhisattve vij¤ānam avij¤ānaü bodhisattva iti/ tat kiü manyase subhåte nāmaråpaü bodhisattvo 'nyatra nāmaråpād nāmaråpe bodhisattvo bodhisattve nāmaråpaü anāmaråpaü bodhisattva iti/ tat kiü manyase subhåte ųaķāyatanāni bodhisattvo 'nyatra ųaķāyatanānebhyaū ųaķāyatanāneųu bodhisattvo bodhisattve ųaķāyatanāny aųaķāyatanāni bodhisattva iti/ tat kiü manyase subhåte spar÷o bodhisattvo 'nyatra spar÷āt spar÷e bodhisattvo bodhisattve spar÷o 'spar÷o bodhisattva iti/ tat kiü manyase subhåte vedanā bodhisattvo 'nyatra vedanāyā vedanāyāü bodhisattvo bodhisattve vedanā avedanā bodhisattva iti/ tat kiü manyase subhåte tįųõā bodhisattvo 'nyatra tįųõāyāū tįųõāyāü bodhisattvo bodhisattve tįųõā atįųõā bodhisattva iti/ tat kiü manyase subhåte upādānaü bodhisattvo 'nyatra upādānād upādāne bodhisattvo bodhisattve upādānam anupādānaü bodhisattva iti/}} 10914 {{tat kiü manyase subhåte bhavo bodhisattvo 'nyatra bhavād bhave bodhisattvo bodhisattve bhavo 'bhavo bodhisattva iti/ tat kiü manyase subhåte jātir bodhisattvo 'nyatra jāter jātau bodhisattvo bodhisattve jātir ajātir bodhisattva iti/ tat kiü manyase subhåte jarāmaraõaü bodhisattvo 'nyatra jarāmaraõād jarāmaraõe bodhisattvo bodhisattve jarāmaraõam ajarāmaraõaü bodhisattva iti}}/ subhåtir āha/ no hãdaü bhagavan// [iti 10915 nirodhe 'nvayaj¤ānakųāntiū//] 10916 bhagavān āha/ tat kiü manyase subhåte 'pi nu yā råpasya tathatā sā 10917 bodhisattvo 'nyatra råpatathatāyāü råpatathatāyāü bodhisattvo bodhisattve råpa- 10918 tathatā aråpatathatā bodhisattva iti/ tat kiü manyase subhåte yā 10919 vedanātathatā sā bodhisattvo 'nyatra vedanātathatāyā vedanātathatāyāü 10920 bodhisattvo bodhisattve vedanātathatā avedanātathatā bodhisattva iti/ 10921 {{tat kiü manyase subhåte yā saüj¤ātathatā sā bodhisattvo 'nyatra saüj¤ātathatāyā saüj¤ātathatāyāü bodhisattvo bodhisattve saüj¤ātathatā asaüj¤ātathatā bodhisattva iti/ tat kiü manyase subhåte yā saüskāratathatā sā bodhisattvo 'nyatra saüskāratathatāyā saüskāratathatāyāü bodhisattvo bodhisattve saüskāratathatā asaüskāratathatā bodhisattva iti/ tat kiü manyase subhåte yā vij¤ānatathatā sā bodhisattvo 'nyatra vij¤ānatathatāyā vij¤ānatathatāyāü bodhisattvo bodhisattve vij¤ānatathatā avij¤ānatathatā bodhisattva iti/}} 11001 subhåtir āha/ no hãdaü bhagavan/ bhagavān āha/ tat kiü manyase subhåte 11002 yadi vyasteųu na bodhisattvaū samasteųu bhavatu yā skandhatathatā sā 11003 bodhisattvo 'nyatra skandhatathatāyāū skandhatathatāyāü bodhisattvo bodhisattve 11004 skandhatathatā askandhatathatā bodhisattva iti/ subhåtir āha/ no hãdaü 11005 bhagavan/ bhagavān āha/ tat kiü manyase subhåte yā cakųåråpacakųu- 11006 rvij¤ānatathatā sā bodhisattvo 'nyatra cakųåråpacakųurvij¤ānatathatāyā÷ cakųu- 11007 råpacakųurvij¤ānatathatāyāü bodhisattvo bodhisattve cakųåråpacakųurvij¤āna- 11008 tathatā acakųåråpacakųurvij¤ānatathatā bodhisattva iti/ evaü ÷rotra÷abda- 11009 ÷rotravij¤ānatathatā, ghrāõagandhaghrāõavij¤ānatathatā, jihvārasajihvāvij¤āna- 11010 tathatā kāyaspraųņavyakāyavij¤ānatathatā, manodharmamamovij¤ānatathatā// 11011 subhåtir āha/ no hãdaü bhagavan/ bhagavān āha/ tat kiü manyase subhåte yā 11012 pįthivãdhātutathatā sā bodhisattvo 'nyatra pįthivãdhātutathatāyāū pįthivã- 11013 dhātutathatāyāü bodhisattvo bodhisattve pįthivãdhātutathatā apįthivãdhātu- 11014 tathatā bodhisattva iti/ {{tat kiü manyase subhåte yā abdhātutathatā sā bodhisattvo 'nyatra abdhātutathatāyā abdhātutathatāyāü bodhisattvo bodhisattve abdhātutathatā anabdhātutathatā bodhisattva iti/ tat kiü manyase subhåte yā tejodhātutathatā sā bodhisattvo 'nyatra tejodhātutathatāyāū tejodhātutathatāyāü bodhisattvo bodhisattve tejodhātutathatā atejodhātutathatā bodhisattva iti/}} 11015 {{tat kiü manyase subhåte yā vāyudhātutathatā sā bodhisattvo 'nyatra vāyudhātutathatāyāū vāyudhātutathatāyāü bodhisattvo bodhisattve vāyudhātutathatā avāyudhātutathatā bodhisattva iti/ tat kiü manyase subhåte yākā÷adhātutathatā sā bodhisattvo 'nyatra ākā÷adhātutathatāyāū ākā÷adhātutathatāyāü bodhisattvo bodhisattve ākā÷adhātutathatā anākā÷adhātutathatā bodhisattva iti/ tat kiü manyase subhåte vij¤ānadhātutathatā sā bodhisattvo 'nyatra vij¤ānadhātutathatāyāū vij¤ānadhātutathatāyāü bodhisattvo bodhisattve vij¤ānadhātutathatā avij¤ānadhātutathatā bodhisattva iti/}} 11016 subhåtir āha/ no hãdaü bhagavan/ bhagavān āha/ tat kiü manyase subhåte 11017 yadi vyasteųu dhātuųu na bodhisattvaū samasteųu 11018 {{bhavatu yā dhātutathatā sā bodhisattvo 'nyatra dhātutathatāyāū dhātutathatāyāü bodhisattvo bodhisattve dhātutathatā adhātutathatā bodhisattva iti}} / subhåtir āha/ no hãdaü bhagavan/ bhaga- 11019 vān āha/ tat kiü manyase subhåte yā cakųustathatā sā bodhisattvo 11020 'nyatra cakųustathatāyā÷ cakųustathatāyāü bodhisattvo bodhisattve cakųustathatā 11021 acakųustathatā bodhisattva iti/ evaü yā ÷rotratathatā ghrāõatathatā jihvā- 11022 tathatā kāyatathatā/ tat kiü manyase subhåte yā manastathatā sā bodhi- 11023 sattvo 'nyatra manastathatāyā manastathatāyāü bodhisattvo bodhisattve manastathatā 11101 amanastathatā bodhisattva iti/ {{tat kiü manyase subhåte yā råpatathatā sā bodhisattvo 'nyatra råpatathatāyā råpatathatāyāü bodhisattvo bodhisattve råpatathatā aråpatathatā bodhisattva iti/ tat kiü manyase subhåte yā ÷abdatathatā sā bodhisattvo 'nyatra ÷abdatathatāyā ÷abdatathatāyāü bodhisattvo bodhisattve ÷abdatathatā a÷abdatathatā bodhisattva iti/}} 11102 {{tat kiü manyase subhåte yā gandhatathatā sā bodhisattvo 'nyatra gandhatathatāyā gandhatathatāyāü bodhisattvo bodhisattve gandhatathatā agandhatathatā bodhisattva iti/ tat kiü manyase subhåte yā rasatathatā sā bodhisattvo 'nyatra rasatathatāyā rasatathatāyāü bodhisattvo bodhisattve rasatathatā arasatathatā bodhisattva iti/ tat kiü manyase subhåte yā spraųņavyatathatā sā bodhisattvo 'nyatra spraųņavyatathatāyā spraųņavyatathatāyāü bodhisattvo bodhisattve spraųņavyatathatā aspraųņavyatathatā bodhisattva iti/ tat kiü manyase subhåte yā dharmatathatā sā bodhisattvo 'nyatra dharmatathatāyā dharmatathatāyāü bodhisattvo bodhisattve dharmatathatā adharmatathatā bodhisattva iti}}/ yadi subhåte vyasteųv āyataneųu na 11103 bodhisattvaū samasteųu bhavatu yā subhåte āyatanatathatā sā bodhisattvo 11104 'nyatrāyatanatathatāyā āyatanatathatāyāü bodhisattvo bodhisattve āyatana- 11105 tathatā anāyatanatathatā bodhisattva iti/ {subhåtir āha/ no hãdaü bhagavan}/ {bhāgavān āha/ tat kiü manyase subhåte}/ avidyātathatā 11106 sā bodhisattvo 'nyatrāvidyātathatāyā avidyātathatāyāü bodhisattvo 11107 bodhisattve avidyātathatā anavidyātathatā bodhisattvaū/ evaü yā 11108 saüskāratathatā vij¤ānatathatā nāmaråpatathatā ųaķāyatanatathatā spar÷a- 11109 tathatā vedanātathatā tįųõātathatā upādānatathatā bhavatathatā jātitathatā 11110 jarāmaraõatathatā/ yadi vyasteųu pratãtyasamutpādāīgeųu na bodhisattvaū 11111 samasteųu bhavatu yā pratãtyasamutpādatathatā bodhisattvo 'nyatra pratãtya- 11112 samutpādatathatāyāū pratãtyasamutpādatathatāyāü bodhisattvo bodhisattve 11113 pratãtyasamutpādatathatā apratãtyasamutpādatathatā bodhisattva iti/ {subhåtir āha/ no hãdaü bhagavan}/ 11114 kiü punas tvaü subhåte 'rthava÷am upādāyevaü vadasi/ na råpaü bodhisattva 11115 iti na vedanā na saüj¤ā na saüskārā na vij¤ānaü, na pįthivãdhātur nābdhātur na 11116 tejodhātur na vāyudhātur nākā÷adhātur na vij¤ānadhātuū, na råpāõi na ÷abdā na 11117 gandhā na rasā na spraųņavyāni na dharmāū, na cakųur na ÷rotraü na ghrāõaü na jihvā na 11118 kāyo na manaū, na cakųåråpacakųurvij¤ānaü na ÷rotra÷abda÷rotravij¤ānaü na 11119 ghrāõagandhaghrāõavij¤ānaü na jihvārasajihvāvij¤ānaü na kāyaspraųņavyakāya- 11120 vij¤ānaü na manodharmamanovij¤ānaü nāvidyā evaü na saüskāravij¤ānanāmaråpa- 11121 ųaķāyatanaspar÷avedanātįųõopādānabhavajātijarāmaraõaü bodhisattva iti 11122 yāvan na skandhadhātvāyatanapratãtyasamutpādo bodhisattva iti/ na råpa- 11201 tathatā bodhisattva iti/ na vedanātathatā {{na saüj¤ātathatā na saüskāratathatā}} na vij¤ānatathatā, 11202 na pįthivãdhātutathatā {{nābdhātutathatā na tejodhātutathatā na vāyudhātutathatā nākā÷adhātutathatā}} na vij¤ānadhātutathatā, na cakųåstathatā 11203 {{na ÷rotratathatā na ghrāõatathatā na jihvātathatā na kāyatathatā}} na manastathatā na råpatathatā {{na ÷abdatathatā na gandhatathatā na rasatathatā na spraųņavyatathatā}} na dharmatathatā na cakųå- 11204 råpacakųurvij¤ānatathatā {{na ÷rotra÷abda÷rotravij¤ānatathatā na ghrāõagandhaghrāõavij¤ānatathatā na jihvārasajihvāvij¤ānatathatā na kāyaspraųņavyakāyavij¤ānatathatā}} na manodharmanomanovij¤ānatathatā nāvidyā- 11205 tathatā {{na saüskāratathatā na vij¤ānatathatā na nāmaråpatathatā na ųaķāyatanatathatā na spar÷atathatā na vedanātathatā na tįųõātathatā na upādānatathatā na bhavatathatā na jātitathatā}} na jarāmaraõatathatā, yāvan na skandhadhātvāyatanatathatā na 11206 pratãtyasamutpādatathatā bodhisattva iti/ subhåtir āha/ atyantatayā 11207 bhagavan bodhisattvo na vidyate nopalabhyate/ tat kuto råpaü bodhisattvo 11208 bhaviųyati/ vedanā saüj¤ā saüskārā vij¤ānam bodhisattvo bhaviųyati/ 11209 atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/ tat kutaū 11210 pįthivãdhātu bodhisattvo bhaviųyati/ evam abdhātus tejodhātur vāyudhātur ākā÷a- 11211 dhātur vij¤ānadhātur bodhisattvo bhaviųyati/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate}/ tat kuto råpam bodhi- 11212 sattvo bhaviųyati/ evaü ÷abdo {{gandho raso spraųņavyam}} dharmo bodhisattvo bhaviųya- 11213 ty eva¤ cakųuū ÷rotraü {{ghrāõaü jihvā kāyo}} mano bodhisattvo bhaviųyati/ tat kuta÷ cakųåråpa- 11214 cakųurvij¤ānāni bodhisattvo bhaviųyati/ evaü ÷rotra÷abda÷rotravij¤ānāni 11215 {{ghrāõagandhaghrāõavij¤ānāni jihvārasajihvāvij¤ānāni kāyaspraųņavyakāyavij¤ānāni}} manodharmamanovij¤ānāni bodhisattvo bhaviųyati/ avidyā 11216 bodhisattvo bhaviųyati/ evaü saüskārā vij¤ānaü {{nāmaråpaü ųaķāyatanāni spar÷o vedanā tįųõā upādānaü bhavo jātir}} jarāmaraõaü bodhisattvo 11217 bhaviųyati/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate}/ tat kutaū punar asya råpatathatā upalabhyate/ vedanātathatā 11218 {{saüj¤ātathatā saüskāratathatā}} vij¤ānatathatā upalabhyate/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} tat kutaū pįthivãdhātutathatopa- 11219 labhyate/ evam abdhātu{{tathatopalabhyate tejodhātutathatopalabhyate vāyudhātutathatopalabhyate ākā÷adhātutathatopalabhyate}} vij¤ānadhātutathatopalabhyate/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} tat kuto 11220 råpatathatopalabhyate/ evaü ÷abda{{tathatopalabhyate gandharathatopalabhyate rasatathatopalabhyate spraųņavyatathatopalabhyate}} dharmmatathatopalabhyate/ evaü cakųu- 11221 stathat{{opalabhyate ÷rotratathatopalabhyate ghrāõatathatopalabhyate jihvātathatopalabhyate kāyatathatopalabhyate}} manastathatopalabhyate/ evaü cakųåråpacakųurvij¤ānatathato- 11301 palapsyate {{÷rotra÷abda÷rotravij¤ānatathatopalapsyate ghrāõagandhaghrāõavij¤ānatathatopalapsyate jihvārasajihvāvij¤ānatathatopalapsyate kāyaspraųņavyakāyavij¤ānatathatopalapsyate}} manodharammanovijā¤natathatopalapsyate/ {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} tat 11302 kuto 'syāvidyātathatopalapsyate/ evaü saüskāratathat{{opalapsyate vij¤ānatathatopalapsyate nāmaråpatathatopalapsyate ųaķāyatanatathatopalapsyate spar÷atathatopalapsyate vedanātathatopalapsyate tįųõātathatopalapsyate upādānatathatopalapsyate bhavatathatopalapsyate jātitathatopalapsyate}} jarāmaraõatathatopala- 11303 psyate/ evam ekaika÷aū skandhadhātvāyatanapratãtyasamutpādeųu vyastasamasteųu {atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate/} 11304 tat kuto 'sya skandhadhātvāyatanapratãtyasamutpādatathatopalapsyate/ naitat sthānaü 11305 vidyate/ bhagavān āha/ sādhu sādhu subhåte/ evaü khalu subhåte {bodhisattvena} 11306 mahāsattvena sattvānupalabdhyā praj¤āpāramitānupalabdhau ÷ikųitavyam// [iti 11307 nirodhe 'nvayaj¤ānam//] 11308 bhagavān āha/ tat kiü manyase subhåte rupasyaitad adhivacanaü bodhisattva 11309 iti/ vedanāyāū saüj¤āyāū saüskārāõāü vij¤ānasyaitad adhivacanaü bodhisattva 11310 iti/ subhåtir āha/ no hãdaü bhagavan/ bhagavān āha/ tat kiü manyase 11311 subhåte råpanityatāyā råpānityatāyā etad adhivacanaü bodhisattva iti/ 11312 råpasukhatāyā råpaduūkhatāyā råpātmatāyā råpātmatāyā råpa÷āntatāyā 11313 råpa÷āntatāyā etad adhivacanaü bodhisattva iti/ tat kiü manyase subhåte 11314 vedanānityatāyā vedanā'nityatāyā etad adhivacanaü bodhisattva iti/ vedanā- 11315 sukhatāyā vedanāduūkhatāyā vedanātmatāyā vedanā'nātmatāyā vedanā÷ānta- 11316 tāyā vedanā'÷āntatāyā evad adhivacanaü bodhisattva iti/ 11317 {{saüj¤āsukhatāyā saüj¤āduūkhatāyā saüj¤ātmatāyā saüj¤ā'nātmatāyā saüj¤ā÷āntatāyā saüj¤ā'÷āntatāyā evad adhivacanaü bodhisattva iti/ saüskārasukhatāyā saüskāraduūkhatāyā saüskārātmatāyā saüskārānātmatāyā saüskāra÷āntatāyā saüskārā÷āntatāyā evad adhivacanaü bodhisattva iti/ vij¤ānasukhatāyā vij¤ānaduūkhatāyā vij¤ānātmatāyā vij¤ānānātmatāyā vij¤āna÷āntatāyā vij¤ānā÷āntatāyā evad adhivacanaü bodhisattva iti}}/ tat kiü manyase subhåte råpa÷ånyatāyā 11318 råpā÷ånyatāyā råpanimittatāyā råpānimittatāyā råpapraõihitatāyā råpā- 11319 praõihitatāyā etad adhivacanaü bodhisattva iti/ evaü vedanā saüj¤ā saüskārāū/ 11320 tat kiü manyase subhåte vij¤āna÷ånyatāyā vij¤ānā÷ånyatāyā vij¤ānanimitta- 11321 tāyā vij¤ānānimittatāyā vij¤ānapraõihitatatāyā vij¤ānāpraõihitatāyā 11322 etad adhivacanaü bodhisattva iti/ subhåtir āha/ no hãdaü bhagavan/ bhagavān āha/ 11323 kiü punas tvaü subhåte 'rthava÷aü pratãtya evaü vadasi/ na råpasya nityatādhivacanaü 11324 anityatādhivacanaü bodhisattva iti/ evaü na sukhā{dhivacanaü} na duūkhā{dhivacanaü} 11401 nātmā{dhivacanaü} nānātmā{dhivacanaü} nānātmā{dhivacanaü} na ÷āntā{dhivacanaü} na ÷ånyatā{dhivacanaü} 11402 nā÷ånyatā{dhivacanaü} na nimittā{dhivacanaü} nānimittā{dhivacanaü} na råpasya praõihitā{dhivacanaü} 11403 nāpraõihitā{dhivacanaü} bodhisattva iti/ na vedanāyā nityā{dhivacanaü} 11404 {{anityatādhivacanaü bodhisattva iti/ evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na vedanāyā praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti/ na saüj¤āyā nityādhivacanam anityatādhivacanaü bodhisattva iti/ evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na saüj¤āyā praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti/ na saüskārāõāü nityādhivacanam anityatādhivacanaü bodhisattva iti/ evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na saüskārāõāü praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti/ na vij¤ānasya nityādhivacanam anityatādhivacanaü bodhisattva iti/ evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na vij¤ānasya praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti/}} 11405 subhåtir āha/ atyantayā råpaü na vidyate nopalabhyate/ kutã råpādhivacanaü 11406 bodhisattvo bhaviųyati/ atyantatayā bhagavann anitayü na vidyate nopalabhyate/ 11407 kuto vedanādhivacanaü bodhisattvo bhaviųyati/ {{atyantatayā bhagavann anitayü na vidyate nopalabhyate/}} 11408 {{kuto saüj¤ādhivacanaü bodhisattvo bhaviųyati/ atyantatayā bhagavann anitayü na vidyate nopalabhyate/ kuto saüskārādhivacanaü bodhisattvo bhaviųyati/ atyantatayā bhagavann anitayü na vidyate nopalabhyate/ kuto vij¤ānādhivacanaü bodhisattvo bhaviųyati/ atyantatayā bhagavann anitayü na vidyate nopalabhyate/}} 11409 atyantatayā bhagavan nityaü na vidyate nopalabhyate/ kuto råpānityatādhi- 11410 vacanaü bodhisattvo bhaviųyati/ atyantatayā bhagavann anityaü na vidyate nopalabhyate/ 11411 kuto råpānityatādhivacanaü bodhisattvo bhaviųyati/ evaü na sukhādhivacanaü 11412 na duūkhā{dhivacanaü} nātmā{dhivacanaü} nānātmā{dhivacanaü} ÷āntā{dhivacanaü} nā÷āntā{dhivacanaü} na 11413 ÷ånyatā{dhivacanaü} nā÷ånyatā{dhivacanaü} na nimittā{dhivacanaü} nānimittā{dhivacanaü} na praõi- 11414 hitā{dhivacanaü} nāpraõihitā{dhivacanaü} bodhisattvo bhaviųyati/ evaü vedanāsaüj¤ā- 11415 saüskārāū/ atyantatayā bhagavan nityaü na vidyate nopalabhyate/ kuto 11416 vij¤ānanityatā{dhivacanaü} bodhisattvo bhaviųyati/ atyantatayā bhagavan nityaü na 11417 vidyate nopalabhyate/ kuto vij¤ānānityatādhivacanaü bodhisattvo bhaviųyati/ evaü 11418 na skuhādhivacanaü {{na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na råpasya praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva bhaviųyati/}} bhagavān āha/ 11419 sādhu sādhu subhåte/ evaü hi subhåte {bodhisattvena} mahāsattvena praj¤āpāramitāyāü caratā 11420 råpādhivacanam anupalambhamānena vedanā{dhivacanam anupalambhamānena} saüj¤ā{dhivacanam anupalambhamānena} saüskārā{dhivacanam anupalambhamānena} vij¤ānā{dhivacanam anupalambhamānena} 11421 råpasya nityānityā{dhivacanam anupalambhamānena} sukhaduūkhā{dhivacanam anupalambhamānena} ÷āntā÷āntā{dhivacanam anupalambhamānena} ÷ånyatā÷ånyatā{dhivacanam anupalambhamānena} 11422 nimittānimittā{dhivacanam anupalambhamānena} praõihitāpraõihitā{dhivacanam anupalambhamānena}/ vedanāyā nityā{{nityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena/}} 11423 saüj¤āyā nityā{{nityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena/}} saüskārāõāü nityā{{nityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena/}} vij¤ānasya 11424 nityā{{nityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena/}} praj¤āpāramitāyāü ÷ikųitavyam// [iti mārge dharmaj¤ānakųāntiū//] 11501 yad api subhåte evaü vadasi/ nāhaü taü dharmaü samanupa÷yāmi yad uta bodhisattva 11502 iti/ na hi subhåte dharmo dharmadhātuü samanupa÷yati/ nāpi dharamdhātur dharmaü 11503 samanupa÷yati// [iti mārge dharmaj¤ānam//] 11504 na subhåte råpadhātu dharmadhātuü samanupa÷yati/ nāpi dharmadhātå råpadhātuü 11505 samanupa÷yati/ na vedanādhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātu- 11506 r vedanādhātuü samanupa÷yati {{na saüj¤ādhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur saüj¤ādhātuü samanupa÷yati/ na saüskāradhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur saüskāradhātuü samanupa÷yati/ na vij¤ānadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur vij¤ānadhātuü samanupa÷yati/}} 11507 {{na cakųurdhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur cakųurdhātuü samanupa÷yati/ na ÷rotradhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur ÷rotradhātuü samanupa÷yati/ na ghrāõadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur ghrāõadhātuü samanupa÷yati/ na jihvādhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur jihvādhātuü samanupa÷yati/ na kāyadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur kāyadhātuü samanupa÷yati/ na manodhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur manodhātuü samanupa÷yati/ na råpadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur råpadhātuü samanupa÷yati/ na ÷abdadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur ÷abdadhātuü samanupa÷yati/ na gandhadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur gandhadhātuü samanupa÷yati/ na rasadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur rasadhātuü samanupa÷yati/ na spraųņavyadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur spraųņavyadhātuü samanupa÷yati/ na dharmadhātur dharmadhātuü samanupa÷yati/ nāpi dharmadhātur dharmadhātuü samanupa÷yati/}}// [iti mārge 'nvayaj¤ānakųāntiū] 11508 na subhåte saüskįtadhātur asaüskįtadhātuü samanupa÷yati/ nāpy asaüskįtadhātuū 11509 saüskįtadhātuü samanupa÷yati// [iti mārge 'nvayaj¤ānam//] [iti dar÷anamārgāvavādaū//] 11510 na ca subhåte saüskįtavyatirekeõāsaüskįtaü ÷akyaü praj¤apayitum/ nāpy asaüskįta- 11511 vyatirekeõa saüskįtaü ÷akyaü praj¤apayitum/ evaü hi subhåte mahāsattvaū praj¤ā- 11512 pāramitāyāü caran na ka÷cid dharmaü samaanupa÷yati/ asamanupa÷yan nottrasyati na 11513 santrasyati na santrāsam āpadyate/ na cāsya kvacid dharme cittam avalãyate/ na 11514 vipratisārã bhavati mānasam/ tat kasya hetoū/ tathā hi subhåte mahāsattvaū 11515 praj¤āpāramitāyāü caran råpaü na samanupa÷yati/ vedanāü na samanupa÷yati/ 11516 {{saüj¤āü na samanupa÷yati/ saüskārān na samanupa÷yati/ vij¤ānaü na samanupa÷yati/ cakųur na samanupa÷yati/ ÷rotraü na samanupa÷yati/ ghrāõaü na samanupa÷yati/ jihvāü na samanupa÷yati/ kāyaü na samanupa÷yati/ mano na samanupa÷yati/ råpaü na samanupa÷yati/ ÷abdaü na samanupa÷yati/ gandhaü na samanupa÷yati/ rasaü na samanupa÷yati/ spraųņavyaü na samanupa÷yati/ dharmaü na samanupa÷yati/ cakųurvij¤ānadhātuü na samanupa÷yati/ ÷rotravij¤ānadhātuü na samanupa÷yati/ ghrāõavij¤ānadhātuü na samanupa÷yati/ jihvāvij¤ānadhātuü na samanupa÷yati/ manovij¤ānadhātuü na samanupa÷yati/ avidyāü na samanupa÷yati/ saüskāraü na samanupa÷yati/ vij¤ānaü na samanupa÷yati/ nāmaråpaü na samanupa÷yati/ ųaķāyatanaü na samanupa÷yati/ spar÷aü na samanupa÷yati/ vedanāü na samanupa÷yati/ tįųõāü na samanupa÷yati/ upādānaü na samanupa÷yati/ bhavaü na samanupa÷yati/ jātiü na samanupa÷yati/ jarāmaraõaü na samanupa÷yati/}} 11517 rāgaü na samanupa÷yati/ dveųaü na {samanupa÷yati}/ mohaü na {samanupa÷yati}/ ātmānaü 11518 na {samanupa÷yati}/ sattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakān na {samanupa÷yati}/ 11519 kāmadhātuü na {samanupa÷yati}/ råpadhātuü na {samanupa÷yati}/ āråpyadhātuü na {samanupa÷yati}/ ākā÷adhātuü 11601 na {samanupa÷yati}/ ÷rāvakaü na {samanupa÷yati}/ pratyekabuddhaü na {samanupa÷yati}/ bodhisattvaü na {samanupa÷yati}/ ÷rāvakadharmān 11602 na {samanupa÷yati}/ pratyekabuddhadharmān na {samanupa÷yati}/ bodhisattvadharmān na {samanupa÷yati}/ buddhaü na {samanupa÷yati}/ 11603 buddhadharmān na {samanupa÷yati}/ bodhiü na {samanupa÷yati}/ yāvat sarvadharmān na {samanupa÷yati}/ sarvadhrmā- 11604 n asamanupa÷yan nottrasyati na santrasyati na santrāsamāpatsyate/ 11605 subhutir āha/ kena kāraõena bhagavan mahāsattvasya cittaü nāvalãyate na 11606 saülãyate/ bhagavān āha/ tathā hi subhåte mahāsattva÷ cittacaitasikān dharmān 11607 nopalabhate na samanupa÷yati/ evaü hi subhåte mahāsattvasya cittaü nāvalãyate 11608 na saülãyate/ subhåtir āūa/ kathaü bhagavan {bodhisattvasya} mahāsattvasya nottrasyati 11609 mānasam/ bhagavān āha/ tathā hi subhåte {bodhisattvo} mahāsattvo mana÷ ca manodhātuü 11610 ca nopalabhate na samanupa÷yati/ evaü hi subhåte {bodhisattvasya} mahāsattvasya nottrasyati 11611 mānasam/ evaü hi subhåte {bodhisattvena} mahāsattvena sarvadharmānupalabdhyā praj¤āpāra- 11612 mitāyāü caritavyam/ sacet subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitānu- 11613 caraüstāü praj¤āpāramitāü nopalabhate na samanupa÷yati ta¤ ca bodhisattvaü tac ca 11614 bodhisattvānāma tac ca bodhicittaü nopalabhate na samanupa÷yati/ eųa eva 11615 bodhisattvasya mahāsattvasyāvavādaū/ praj¤āpāramitāyām eųaivānu÷āsanã/ 11616 atha khalu āyuųmān subhåtir bhagavantam etad avocat/ råpaü parij¤ātukāmena 11617 bhagavan {bodhisattvena} mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ {{vedanāü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ saüj¤āü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ saüskārāü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/}} vij¤ānaü 11618 parij¤ātukāmena bhagavan {bodhisattvena} mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ cakųuū 11701 {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/} {{÷rotraü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ghrāõaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ jihvāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ kāyaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/}} manaū {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam}/ råpaü {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam}/ {{÷abdaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ gandhaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ rasaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ spraųņavyaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/}} dharmaü {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam}/ cakųurvij¤ānaü {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/} {{÷rotravij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ghrāõavij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ jihvāvij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ kāyavij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/}} 11702 manovij¤ānaü {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam}/ cakųuūsaüspar÷āü cakųuūsaüspar÷ajāü vedanāü {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/} {{÷rotrasaüskpar÷āü ÷rotrasaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ ghrāõasaüskpar÷āü ghrāõasaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ jihvāsaüskpar÷āü jihvāsaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/ kāyasaüskpar÷āü kāyasaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/}} manaūsaüspar÷āü 11703 manaūsaüspar÷ajāü vedanāü {parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam/} 11704 rāgadveųamohān prahātukāmena bhagavan {bodhisattvena} mahāsattvena praj¤āpāramitāyāü 11705 ÷ikųitavyam/ evaü satkāyadįųņiü ÷ãlavrataparāmar÷aü vicikitsāü kāmarāgaü 11706 vyāpādaü råparāgam ārupyarāgaü saüyojanānu÷ayaparyutthānāni prahātukāmena {bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam} 11707 punar aparaü caturo yogān oghān granthān upādānāni caturo viparyāsān prahātu- 11708 kāmena {bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam} da÷āku÷alān karmapathān prahātukāmena da÷aku÷alān karmapathān 11709 parij¤ātukāmena catvāri dhyātnāni catvāry apramāõāni catasra āråpyasamā- 11710 pattã÷ catvāri smįtyupashānāni catvāri samyakprahāõāni catura įddhipādān 11711 pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryāųņāügamārgā catasraū 11712 pratisaüvida÷ catvāri vai÷āradyāni ųaķabhij¤ā da÷atathāgatabalāni aųņāda÷āveõi- 11713 kān buddhadharmān paripårayitukāmena bhagavan {bodhisattvena} mahāsattvena praj¤āpāra- 11714 mitāyāü ÷ikųitavyaü bodhyaīgaü nāma samādhiü pratilabdhukāmena 11715 siühavikrãķitaü samādhiü siühavijįmbhitaü {samādhiü} sarvadhāraõãmukhaü {samādhiü} ÷åraügamaü 11716 {samādhiü} ratnamudraü {samādhiü} candraprabhaü {samādhiü} candradhvajaketuü {samādhiü} sarvadharmamudrāgataü 11801 {samādhiü} avalokitamudrāgataü {samādhiü} niyatadhvajaketuü {samādhiü} vajropamaü {samādhiü} sarvadharma- 11802 prave÷amukhaü {samādhiü} samādhirājaü {samādhiü} gaganaga¤jamudraü {samādhiü} balavi÷uddhaü {samādhiü} samudgataü 11803 {samādhiü} sarvadharmaniruktiniyataprave÷aü {samādhiü} sarvadharmaj¤ānamudrāprave÷aü {samādhiü} saradharma- 11804 mudrādhāraõãmukhaü {samādhiü} sarvadharmāsaüpramoųaü {samādhiü} sarvadharmasamavasaraõā- 11805 kāramudraü {samādhiü} ākā÷āvasthitaü {samādhiü} trimaõķalapari÷uddhaü {samādhiü} acyutānā- 11806 gāminyabhij¤āü {samādhiü} pātragataü {samādhiü} dhvajāgrakeyuraü {samādhiü} sarvakle÷anirda- 11807 hanaü {samādhiü} caturmārabalavikiraõaü {samādhiü} j¤ānolkāü {samādhiü} da÷abalodgataü 11808 {samādhiü} ākā÷āsaüganiruktanirupalepaü nāma {samādhiü}/ etāni cānyāni ca 11809 samādhimukhāni pratilabdhukāmena bhagavan {bodhisattvena} mahāsattvena praj¤āpāramitāyāü 11810 ÷ikųitavyam/ 11811 punar aparaü bhagavan {bodhisattvena} mahāsattvena sarvasattvānām abhiprāyaü paripårayitukāmena 11812 praj¤āpāramitāyāü ÷ikųitavyam/ 11813 punar aparaü bhagavan {bodhisattvena} mahāsattvena sarvaku÷alamålāni paripårayitukāmena 11814 yaiū ku÷alamålaiū paripårnair nāpāyeųåpapadyate na hãnakuleųåpapadyate na ca 11901 ÷rāvakabhåmiü vā na ca pratyekabuddhabhåmiü vā patati na ca bodhisattvamårdhāmaü 11902 vā patatãti praj¤āpāramitāyāü ÷ikųitavyam/ 11903 ÷āriputra āha/ kathaü vāyuųman subhåte {bodhisattvo} mahāsattvo mårdhāmaü patati/ 11904 subhåtir āha/ yad āyuųman ÷āriputra {bodhisattvo} mahāsattvo 'nupāyaku÷alaū ųaņsu 11905 pāramitāsu carann upāyakau÷alam ajānan ÷ånyatānimittāpraõihitān samādhã- 11906 n āgamya naiva ÷rāvakabhåmiü naiva pratyekabuddhabhåmiü vā patati naiva bodhisattvanyāma- 11907 m avakrāmati/ ayam ucyate bodhisattvamårdhāmaū/ ÷āriputra āha/ kena 11908 kāraõena āyuųman subhåte {bodhisattvasya} mahāsattvasyāyam āmaū/ subhåtir āha/ āma 11909 ity āyuųman ÷āriputra ucyate {bodhisattvasya} mahāsattvasya dharmatįųõā//[iti bhāvanā- 11910 mārgāvavādaū//] [ity ukto 'vavādaū//] 11911 ÷āriputra āha/ katamā āyuųman subhåte dharmatįųõā/ subhåtir āha/ 11912 ihāyuųman ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran råpam anitya- 11913 m iti nābhinivi÷ate nādhitiųņhati na saüjānãte/ duūkhaü ÷ånyam a- 11914 nātmakam iti {nābhinivi÷ate nādhitiųņhati na saüjātãte/} ÷ånyam ity apraõihitam iti {nābhinivi÷ate nādhitiųņhati na saüjātãte}/ vedanāü saüj¤āü 11915 saüskārān vij¤ānam anityam iti {nābhinivi÷ate nādhitiųņhati na saüjātãte}/ duūkhaü ÷ånyam anātmakam iti {nābhinivi÷ate nādhitiųņhati na saüjātãte}/ 11916 ÷ånyam ity apraõihitam iti {nābhinivi÷ate nādhitiųņhati na saüjātãte}/ iyam āyuųman ÷āriputra {bodhisattvasya} mahāsattvasya 11917 ānulomikã dharmatįųõā āmaū// [iti duūkhasatyādhikāreõa mįdåųma- 11918 gatasyālambanākāravi÷eųaū//] 11919 evaü råpaü prahātavyam anena råpaü prahātavyam iti nābhinivi÷ate nādhitiųņhati na 12001 saüjānãte/ {{evaü vedanā prahātavyā anena vedanā prahātavyeti nābhinivi÷ate nādhitiųņhati na saüjānãte/ evaü saüj¤ā prahātavyā anena saüj¤ā prahātavyeti nābhinivi÷ate nādhitiųņhati na saüjānãte/ evaü saüskārāū prahātavyā anena saüskārāū prahātavyā iti nābhinivi÷ate nādhitiųņhati na saüjānãte/ evaü vij¤ānaü prahātavyam anena vij¤ānaü prahātavyam iti nābhinivi÷ate nādhitiųņhati na saüjānãte}}/ evaü 12002 duūkhaü parikųayam anena duūkhaü parikųayam iti evaü samudayaū prahātavyo 'nena samudayaū 12003 prahātavya iti nābhinivi÷ate nādhitiųņhati na saüjātãte// [iti samudaya- 12004 satyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū//] 12005 evaü nirodhaū sākųātkartavyo 'nena nirodhaū sākųātkartavya iti/ evaü 12006 mārgo bhāvayitavyo 'nena mārgo bhāvayitavya iti/ ayaü saükle÷a idaü 12007 vyavadānam iti/ ime dharmāū sevitavyāū ime dharmā na sevitavyā iti/ iha 12008 caritavyam iha na caritavyam/ ayaü mārgo bhāvayitavyo 'yaü na bhāvayitavyaū/ 12009 iyaü bodhisattvasya ÷ikųā iyam a÷ikųā/ iyaü bodhisattvasya na dānapāramitā 12010 iyaü {bodhisattvasya} na ÷ãla{pāramitā} iyaü {bodhisattvasya} na kųānti{pāramitā} iyaü {bodhisattvasya} na vãrya{pāramitā} iyaü {bodhisattvasya} na dhyāna{pāramitā} 12011 iyaü {bodhisattvasya} na praj¤ā{pāramitā} idaü bodhisattvasyopāyakau÷alam idam anupāyakau÷alam iti nābhi- 12012 nivi÷ate nādhitiųņhati na saüjānãte 'yaü bodhisattvasya mårdhāmaū/ saced ā- 12013 yuųman {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran imān dharmān evaü nābhinivi÷ate 12014 nādhitiųņhati na saüjānãte iyaü bodhisattvasyānulomikã dharmatįųõā āmaū/ 12015 ÷āriputra āha/ katamaū punar āyuųman subhåte {bodhisattvasya} mahāsattvasya nyāmaū/ 12016 subhåtir āha/ ihāyuųman ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran 12017 nādhyātma÷ånyatayā bahirdhā÷ånyatāü samanupa÷yati/ na bahirdhā÷ånyatayā 12018 adhyātma÷ånyatāü samanupa÷yati/ na bahirdhā÷ånyatayā adhyātmabahirdhā÷ånyatāü 12019 samanupa÷yati/ nādhyātmabahirdhā÷ånyatayā bahirdhā÷ånyatāü samanupa÷yati/ 12020 nādhyātmabahirdhā÷ånyatayā ÷ånyatā÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā 12021 adhyātmabahirdhā÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā mahā÷ånyatāü 12101 samanupa÷yati/ {{na ÷ånyatā÷ånyatayā paramārtha÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā saüskįta÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā atyanta÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā anavarāgra÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā anavakāra÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā prakįti÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā sarvadharma÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā svalakųaõa÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā anupalambha÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā abhāvasvabhāva÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā bhāva÷ånyatāü samanupa÷yati/ na ÷ånyatā÷ånyatayā abhāva÷ånyatāü samanupa÷yati/}} na 12102 parabhāva÷ånyatayā svabhāva÷ånyatāü samanupa÷yati/ ayaü hi ÷āriputra 12103 {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carato bodhisattvanyāmaū// [iti 12104 nirodhasatyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū//] 12105 punar aparaü ÷āriputra {bodhisattvena} mahāsattvena praj¤āpāramitāyāü carataivaü ÷ikųitavyam/ 12106 yathā ÷ikųamāõena råpaü j¤ātavyaü na ca tena mantavyam/ vedanāsaüj¤āsaüskārā vij¤ānaü 12107 {j¤ātavyaü na ca tena mantavyaü} cakųur j¤ātavyaü evaü ÷rotraü ghrāõaü jihvā kāyo mano {j¤ātavyaü na ca tena mantavyaü}/ ÷abdagandha- 12108 rasaspraųņavyadharmā {j¤ātavyā na ca tair mantavyaü}}/ dānapāramitā j¤ātavyā {{na ca tayā mantavyaü/ ÷ãlapāramitā j¤ātavyā na ca tayā mantavyaü/ kųāntipāramitā j¤ātavyā na ca tayā mantavyaü/ vãryapāramitā j¤ātavyā na ca tayā mantavyaü/}} praj¤āpāramitā {j¤ātavyā na ca tayā mantavyaü}/ 12109 evaü pa¤cābhij¤āū pa¤cacakųåüųi catvāri smįtyupasthānāni samyakprahāõarddhi- 12110 pādendriyabalabodhyaīgamārgā bhāvayitavyā na ca tair mantavyam/ catvāri 12111 vai÷āradyāni da÷atathāgatabalāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā 12112 {j¤ātavyā na ca tair mantavyaü}/ evaü hi ÷āriputra {bodhisattvena} mahāsattvena praj¤āpāramitāyāü caratā bodhi- 12113 cittaü nāma j¤ātavyaü samacittaü nāmodāracittaü nāma {j¤ātavyaü na ca tena mantavyaü}/ tat kasya 12114 hetoū/ tathā tac cittam acittaü prakįti÷ cittasya prabhāsvarā/ 12115 ÷āriputra āha/ kā punar āyuųman subhåte cittasya prabhāsvaratā/ 12116 subhåtir āha/ yad āyuųman ÷āriputra cittaü na rāgeõa saüyuktaü na visaüyuktaü 12201 na dveųeõa {saüyuktaü na visaüyuktaü}/ na mohena {saüyuktaü na visaüyuktaü}/ na paryutthānaiū {saüyuktaü na visaüyuktaü}/ nāvaraõaiū {saüyuktaü na visaüyuktaü}/ nānu÷ayaiū 12202 {saüyuktaü na visaüyuktaü}/ na saüyojanaiū {saüyuktaü na visaüyuktaü}/ na dįųņikįtaiū {saüyuktaü na visaüyuktaü}/ iyaü ÷āriputra cittasya 12203 prabhāsvaratā/ 12204 ÷āriputra āha/ kiü punar āyuųman subhåte asti tac cittaü yac cittam acittam/ 12205 subhåtir āha/ kiü punar āyuųman ÷āriputra yā acittatā tatrāstitā vā nāstitā 12206 vā vidyate vā upalabhyate vā/ ÷āriputra āha/ na khalv āyuųman subhåte/ 12207 subhåtir āha/ saced āyuųman ÷āriputra tatrācittatāyām astitā vā nāstitā vā na 12208 vidyate nopalabhyate vā pai nu te yukta eųa paryanuyogaū/ yad āyuųman ÷āriputra 12209 evam āha asti tac cittaü yac cittam acittam iti/ ÷āriputra āha/ kā punar eųā 12210 āyuųman subhåte acittatā/ subhåtir āha/ acikārā āyuųman ÷āriputra 12211 avikalpā acittatā yā sarvadharmāõāü dharmatā/ iyam ucyate acittatā/ 12212 ÷āriputra āha/ kiü punar āyuųman subhåte yathaiva tac cittam avikāram avikalpaü 12213 tathaiva råpam apy avikāram avikalpaü {{vedanāpy avikārāvikalpā saüj¤āpy avikārā avikalpā saüskārā apy avikārā avikalpā}} vij¤ānam apy avikāram avikalpam/ 12214 evam eva cakųurdhātå råpadhātu÷ cakųurvij¤ānadhātur avikāro 'vikalpaū {{÷rotradhātuū ÷abdadhātu÷ ÷rotravij¤ānadhātur avikāro 'vikalpo ghrāõadhātur gandhadhātur ghrāõavij¤ānadhātur avikāro 'vikalpo jihvādhātå rasadhātur jihvāvij¤ānadhātur avikāro 'vikalpaū kāyadhātuū spraųņavyadhātu÷ kāyavij¤ānadhātur avikāro 'vikalpao}} 12215 manodhātur dharmadhātur manovij¤ānadhātur avikāro 'vikalpaū/ evam āyatanāni pratãtya- 12216 samutpādaū pāramitā abhij¤āū smįtyupasthānasamyakprahāõarddhipādendriya- 12217 balabodhyaīgamārgavai÷āradyapratisaüvidāveõikā buddhadharmā yāvad anuttarā samyak- 12218 saübodhir avikārā avikalpā/ subhåtir āha/ evam etad āyuųman ÷āriptura yathaiva 12219 cittam avikāram avikalpaü tathaiva skandhadhātvāyatan{{āni pratãtyasamutpādaū pāramitā abhij¤āū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgavai÷āradyapratisaüvidāveõikā buddhadharmā }} 12220 yāvad anuttarā samyaksaübodhiū/ ÷āriputra āha/ sādhu sādhu āyuųman 12221 subhåte tad yathāpi nāma bhagavataū putra auraso mukhato jāto dharmajo dharma- 12301 nirmito dharmadāyado nāmiųadāyādaū pratyakųacakųurdharmeųu kāyasākųã yathāpi 12302 nāmāgrāraõavihāriõāü bhagavatā agratāyāü nirdiųņasyāyam upade÷aū/ evam āyuųman 12303 subhåte {bodhisattvena} mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ ata÷ ca {bodhisattvo} mahā- 12304 sattvo 'vinivartanãya upaparãkųitavyo 'virahita÷ ca praj¤āpāramitayā veditavyaū// 12305 [iti mārgasatyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū//] 12306 ÷rāvakabhåmāv api āyuųman subhåte ÷ikųitukāmena {bodhisattvena} mahāsattvena iyam eva 12307 praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā 12308 yoni÷a÷ ca upaparãkųitavyā/ pratyekabuddhabhåmāv api āyuųman {{subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā/}} 12309 bodhisattvabhåmāv api āyuųman {{subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā/}} 12310 buddhabhåmāv api āyuųman {{subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā/}} tat kasya hetoū/ tathā hi 12311 atra praj¤āpāramitāyāü trãõi yānāni vistareõopadiųņāni yatra bodhisattvair mahā- 12312 sattvaiū ÷rāvakabhåmau vā pratyekabuddhabhåmau vā bodhisattvabhåmau vā ÷ikųitavyam// 12313 [iti sarveųāü hetutvavi÷eųaū//] 12314 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ yo 'haü bhagavan na 12315 bodhisattvaü na praj¤āpāramitāü vindāmi nopalabhe na samanupa÷yāmi tat 12316 katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi/ 12317 evad eva me bhagavan kaukįtyaü syāt/ yo 'haü vastu na vindāmi nopalabhe na 12318 samanupa÷yāmi so 'haü bhagavan vastv avindann anupalabhamāno 'samanupa÷yan katamena 12401 dharmeõa katamaü dharmam avavadiųyāmy anu÷āsiųyāmi/ etad eva me bhagavan kaukįtyaü 12402 syāt/ yo 'haü sarvadharmān avindann anupalabhamāno 'samanupa÷yan nāmadheyamātreõa 12403 āyavyayaü kuryāü bodhisattva iti vā praj¤āpāramiteti vā/ api tu khalu puna- 12404 r bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat kasya 12405 hetoū/ avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na 12406 viųņhitaü nāviųņhitam/ råpasyāhaü bhagavann āyaü ca vyayaü ca nopalabhe na samanupa÷yāmi/ 12407 vedanāyā ahaü {bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi}/ saüj¤āyā ahaü {bhagavan nāya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi}/ saüskārāõām ahaü {bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi}/ vij¤ānasyāhaü {bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi}/ so 'haü 12408 bhagavan råpādãnām āya¤ ca vyaya¤ cānupalabhamāno 'samanupa÷yan kasya nāmadheyaü 12409 kariųyāmi bodhisattva iti/ anena bhagavan paryāyeõa tad api nāmadheyaü 12410 na sthitaü {nāsthitaü na viųņhitaü nāviųņhitam}/ tat kasya hetoū/ avidyamānatvāt tasya nāmadheyasya/ evaü 12411 tan nāma na sthitaü {nāsthitaü na viųņhitaü nāviųņhitam}/ cakųuųo 'haü ÷rotrasyāhaü {{ghrāõasyāhaü jihvāyā ahaü kāyasyāhaü}} manaso 'haü {bhagavan nāya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi}/ api tu 12412 khalu punar bhagavan vedayitaü råpaü nāma vedanā nāma {{saüj¤ā nāma saüskārā nāma}} vij¤ānaü nāma/ 12413 cakųuū ÷rotraü {ghrāõaü jihvā kāyo} mana iti nāma/ etāni nāmadheyāni na sthitāni 12414 nāsthitāni na viųņhitāni nāviųņhitāni/ tat kasya hetoū/ avidyamānatvena 12415 teųāü nāmadheyānām/ 12416 evaü tāni nāmadheyāni na sthitāni nāsthitāni na viųņhitāni nāviųņhi- 12417 tāni/ råpasyāhaü {bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi}/ evaü ÷abdagandharasaspraųņavyadharmāõām āya¤ ca vyaya¤ ca na 12418 samanupa÷yāmi nopalabhe/ so 'haü bhagavan råpa{{÷abdagandharasaspraųņavya}}dharmāõām āya¤ ca 12501 vyaya¤ cānupalabhamāno 'samanupa÷yan kasya nāmadheyaü kariųyāmi bodhisattva 12502 iti/ api tu khalu {{punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat kasya hetoū/ avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/}} cakųurvij¤āna- 12503 syāhaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ evaü ÷rotravij¤ānasy{{āhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ ghrāõavij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ jihvāvij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ kāyavij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/}} manovij¤ānasyāhaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ so 'haü 12504 bhagavaü÷ cakųurvij¤ānasy{{āya¤ ca vyaya¤ ca na samanupa÷yan ÷rotravij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan ghrāõavij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan jihvāvij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan kāyavij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan}} manovij¤ānasyāya¤ ca vyaya¤ ca samanupa÷yan 12505 {{kasya nāmadheyaü kariųyāmi bodhisattva iti/}} api tu khalu {{punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat kasya hetoū/ avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/}} 12506 cakųuūsaüspar÷asyāhaü bhagavan yāvac cakųuūsaüspar÷apratyayavedayitasyāya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe/} ÷rotrasaüspar÷asyāhaü 12507 bhagavan yāvac chrotrasaüspar÷apratyayavedayitasyāya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe/} {{ghrāõasaüspar÷asyāhaü bhagavan yāvad ghrāõasaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ 12508 jihvāsaüspar÷asyāhaü bhagavan yāvaj jihvāsaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ kāyasaüspar÷asyāhaü bhagavan yāvat kāyasaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/}} manaūsaüspar÷asyāhaü bhagavan yāvat manaūsaüspar÷apratyayavedayita- 12509 syāya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ pįthivãdhātor evam abdhātos tejodhātor vāyudhātor ākā÷adhātor vij¤āna- 12510 dhātor āya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ evam avidyā yāvaj jarāmaraõasyāhaü bhavagan āya¤ ca{vyaya¤ ca na samanupa÷yāmi nopalabhe}/ evam avidyā- 12511 nirodhasya yāvaj jarāmaraõanirodhasyāhaü āya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ skandhadhātvāyatanapratãtyasa- 12512 mutpādānām ahaü bhagavan āya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ rāgadveųamohānām ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ paryutthānāvaraõānu- 12513 ÷ayasaüyojanadįųņikįtānām ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ dānapāramitāyā ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/} {{÷ãlapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ kųāntipāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ vãryapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/ dhyānapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe/}} praj¤āpāramitāyā 12514 ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ ātmano 'haü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe} evaü satvajãvapoųapuruųapudgalamanujamānavakārakaveda- 12515 kajānakapa÷yakānām ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ smįtyupasthānānām ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ evaü samyakprahāõarddhipā- 12516 dendriyabalabodhyaīgamārgasyāhaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ ÷ånyatāyā animittasyāpraõihitasyāhaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ 12517 caturõāü dhyānānāü caturõām apramāõānāü catasįõām āråpyasamāpattãnām ahaü {bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe}/ 12518 buddhānusmįter dharmānusmįteū saüghānusmįteū ÷ãlānusmįtes tyāgānusmįter devatānu- 12519 smįter āya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ ānāpānānusmįter maraõānusmįter āya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ pa¤cānāü cakųuųām abhij¤ānāü 12520 vai÷āradyānāü da÷ānāü tathāgatabalānām āya¤ ca {vyaya¤ ca na samanupa÷yāmi nopalabhe}/ aųņāda÷ānām āveõikānām ahaü bhagavan 12601 buddhadharmāõām āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ so 'haü bhagavann aųņāda÷ānām āveõikānāü buddhadharmāõām āya¤ ca 12602 vyaya¤ cānupalabhamāno 'samanupa÷yan kasya nāmadheyaü kariųyāmi bodhisattva 12603 iti/ api tu khalu {{punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat kasya hetoū/ avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/}} svanpopamānām ahaü 12604 bhagavan pa¤cānām upādānaskandhānām āya¤ ca{vyaya¤ ca samanupa÷yāmi nopalabhe}/ evaü māyopamānāü prati- 12605 ÷rutkopamānāü pratibhāsopamānāü pratibimbopamānāü marãcyupamānāü udaka- 12606 candropamānāü nirmitakopamānām ahaü bhagavan pa¤cānām upādānaskandhānā- 12607 m āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ evaü viviktasya ÷āntasyānutpādasyānirodhasyāsaükle÷asyā- 12608 vyavadānasya ahaü bhagavan āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ evaü dharmadhātos tathatāyā bhåtakoņer ddharma- 12609 sthititāyā dharmaniyāmatāyā ahaü bhagavan āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ evaü ku÷alānām aku÷a- 12610 lānāü sāvadyānām anavadyānāü sāsravāõām anāsravāõāü saükle÷ānāü niū- 12611 kle÷ānāü laukikānāü lokottarāõāü saüskįtānām asaüskįtānāü saükle÷ānāü 12612 vyavadānānāü sāüsārikāõāü naivāõikānāü ahaü bhagavan dharmāõām āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ 12613 atãtānāgatapratyutpannānāü dharmāõām āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ bhagavato 'py ahaü bhagavan 12614 āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānā- 12615 m arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan 12616 āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe}/ {{dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ pa÷cimottarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/ upariųņād di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe/}} 12617 {{api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat kasya hetoū/ avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/}} āya¤ ca vyaya¤ cānu- 12618 palabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām a- 12619 vavadiųyāmy anu÷āsiųyāmi/ api tu khalu {{punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat kasya hetoū/ avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/}} 12620 sarvadharmatathatāyā ahaü bhagavan āya¤ ca {vyaya¤ ca samanupa÷yāmi nopalabhe/}} 12621 [iti madhyoųmagatasyālambanākāravi÷eųaū//] 12622 yāpãyaü bhagavan dharmasaüketikã dharmapraj¤aptir yad uta bodhisattva iti/ 12623 sā na kenacid vacanãyā skandhena vā dhātunā vā āyatanena vā 12701 yāvad āveõikena vā buddhadharmeõa/ yāvad evaiųā dharmapraj¤aptiū/ tad yathāpi 12702 nāma bhagavan svapno na kenacid vacanãyaū prati÷rutko pratibhāsaū 12703 pratibimbaü nirmitakaü na kenacid vacanãyam/ tad yāthāpi nāma bhagavan 12704 pįthivyaptejovāyvākā÷aü nāma {na kenacid vacanãyaü}/ tad yathāpi nāma bhagavan ÷ãlam iti 12705 samādhir iti praj¤eti vimuktir iti vimuktij¤ānadar÷anam iti nāma {na kenacid vacanãyaü}/ srotaāpanna 12706 iti nāma {na kenacid vacanãyaü}/ sakįdāgāmãti anāgamãti arhann iti pratyekabuddha iti 12707 yāvad bodhisattvadharma iti tathāgata iti buddha tii tathateti buddhadharma iti 12708 nāma {na kenacid vacanãyaü}/ ku÷alena vā aku÷alena vā sāvadyena vā anavadyena vā sukhena vā 12709 duūkhena vā ātmanā va anātmanā vā ÷āntena vā a÷āntena vā viviktena vā 12710 aviviktena vā nimittena vā animittena vā bhāvena vā abhāvena vā 12711 imam apy ahaü bhagavan arthava÷aü pratãtya evaü vadāmi etad eva me bhagavan 12712 kaukįtyaü syāt/ yo 'haü sarvadharmāõām āya¤ ca vyaya¤ cānupalabhamāno 'samanu- 12713 pa÷yan nāmadheyamātreõāya¤ ca vyaya¤ ca kuryāü bodhisattva iti/ api tu khalu 12714 punar bhagavaüs tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam/ tat 12715 kasya hetoū/ avidyamānatvāt tasya nāmadheyasya/ evaü tat nāmadheyaü 12716 na sthitaü nāsthitaü na viųņhitaü nāviųņhitaü/ sa ceha bhagavan evaü {bodhisattvasya} mahā- 12717 sattvasya praj¤āpāramitāyāü bhāųyamāõāyāü cittaü nāvalãyate na saülãyate 12718 na vipratisārã bhavati/ mānasaü nottrasyati na saütrasyati na saütrāsam āpadyate 12801 niyataü mahāsattvo 'vinivartaõãyāyāü bodhisattvabhåmau sthito veditavyaū 12802 susthito 'sthānayogena// [iti adhimātroųmagatasyālambanākāravi÷eųaū//] 12803 punar aparaü bahgavan {bodhisattvena} mahāsattvena praj¤āpāramitāyā¤ carato na råpe sthātavyaü 12804 {{na vedanāyāü sthātavyaü na saüj¤āyāü sthātavyaü na saüskāreųu sthātavyaü }} na vij¤āne sthātavayü/ tena na cakųuųi sthātavyaü {{na ÷rotre sthātavyaü na ghrāõe sthātavyaü na jihvāyāü sthātavyaü na kāye sthātavyaü}} 12805 na manasi sthātavyaü/ tena na råpe sthātavyaü na ÷abde {{sthātavyaü na gandhe sthātavyaü na rase sthātavyaü na spraųņavye sthātavyaü}} na dharme 12806 sthātavyam/ tena na cakųurvij¤āne sthātavayü {{na ÷rotravij¤āne sthātavayü na ghrāõavij¤āne sthātavayü na jihvāvij¤āne sthātavayü na kāyavij¤āne sthātavayü }} na manovij¤āne sthātavyaü/ 12807 tena na cakųuūsaüspar÷e sthātavyaü na cakųuūsaüspar÷apratyayavedayite sthātavyaü {{na ÷rotrasaüspar÷e sthātavyaü na ÷rotrasaüspar÷apratyayavedayite sthātavyaü na ghrāõasaüspar÷e sthātavyaü na ghrāõasaüspar÷apratyayavedayite sthātavyaü na jihvāsaüspar÷e sthātavyaü na jihvāsaüspar÷apratyayavedayite sthātavyaü na kāyasaüspar÷e sthātavyaü na kāyasaüspar÷apratyayavedayite sthātavyaü}} 12808 na manaūsaüspar÷e na manaūsaüspar÷apratyayavedayite sthātavyam/ tena na pįthivã- 12809 dhātau sthātavyaü {{nābdhātau sthātavyaü na tejodhātau sthātavyaü na vāyudhātau sthātavyaü nākā÷adhātau sthātavyam}} na vij¤ānadhātau sthātavyam/ tena nāvidyāyāü sthātavyaü 12810 na saüskāreųu {{sthātavyaü na vij¤āyāü sthātavyam na nāmaråpe sthātavyaü na ųaķāyataneųu sthātavyaü na spar÷e sthātavyaü na vedanāyāü sthātavyaü na tįųõāyāü sthātavyaü na upādāne sthātavyaü na bhave sthātavyaü na jātau sthātavyaü na jarāmaraõe sthātavyaü na jarāmaraõe sthātavyaü na ÷oke sthātavyaü na parideve sthātavyaü na duūkhe sthātavyaü}} na daurmanasyopayāseųå sthātavyam/ tat kasya hetoū/ tathā 12811 hi bhagavan råpaü råpatvena ÷ånyaü/ vedanā {{vedanātvena ÷ånyā saüj¤ā saüj¤ātvena ÷ånyā saüskārāū saüskāratvena ÷ånyā}} vij¤ānaü vij¤ānatvena ÷ånyaü 12812 yā ca bhagavan råpasya ÷ånyatā na tad råpaü/ na cānyatra ÷ånyatāyā rupaü råpam eva 12813 ÷ånyatā ÷ånyataiva råpam/ {{yā ca bhagavan vedanāyāū ÷ånyatā na sā vedanā/ na cānyatra ÷ånyatāyā vedanā vedanaiva ÷ånyatā ÷ånyataiva vedanā/ yā ca bhagavan saüj¤āyāū ÷ånyatā na sā saüj¤ā/ na cānyatra ÷ånyatāyā saüj¤ā saüj¤aiva ÷ånyatā ÷ånyataiva saüj¤ā/ yā ca bhagavan saüskārāõāü ÷ånyatā na te saüskārāū/ na cānyatra ÷ånyatāyā saüskārāū saüskārāū ÷ånyatā ÷ånyataiva saüskārāū/}} 12814 yā ca bhagavan vij¤ānasya ÷ånyatā na tad vij¤ānaü na cānyatra ÷ånyatāyā vij¤ānaü 12815 vij¤ānam eva ÷ånyatā ÷ånyataiva vij¤ānam/ 12816 anena bhagavan paryāyeõa {bodhiattvena} mahāsattvena praj¤āpāramitāyāü caratā na råpe 12817 sthātavyaü {na vedanāyāü sthātavyaü na saüj¤āyāü sthātavyaü na saüskāreųu sthātavyaü} na vij¤āne sthātavyaü/ na pįthivãdhātau {{sthātavyaü nābdhātau sthātavyaü na tejodhātau sthātavyaü na vāyudhātau sthātavyaü nākā÷adhātau sthātavyam}} na 12818 vij¤ānadhātau sthātavyaü/ tat kasya hetoū/ tathā hi bhagavan pįthivãdhatuū pįthivã- 12819 dhātutvena ÷ånyā/ yā ca pįthivãdhātu÷ånyatā nāsau pįthivãdhātur na cānyatra 12820 ÷ånyatāyāū pįthivãdhātuū/ pįthivãdhātur eva ÷ånyatā/ ÷ånyataiva pįthivãdhātuū/ 12821 evam abdhātus tejodhātur vāyudhātur ākā÷adhātus tathā hi bhagavan vij¤ānadhātur vi- 12822 j¤ānadhātutvena ÷ånyā/ yā ca vij¤ānadhātu÷ånyatā nāsau vij¤ānadhātur na cānyatra 12823 ÷ånyatāyā vij¤ānadhātur vij¤ānadhātur eva ÷ånyatā/ ÷ånyataiva vij¤ānadhātuū/ anena 12901 bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na pįthivãdhātau sthātavyaü {{nābdhātau sthātavyaü na tejodhātau sthātavyaü na vāyudhātau sthātavyaü nākā÷adhātau sthātavyam}} na vij¤ānadhātau 12902 sthātavyam/ na råpe sthātavyaü {{na ÷abde sthātavyaü na gandhe sthātavyaü na rase sthātavyaü na spraųņavye sthātavyaü}} na dharme sthātavyaü/ tat kasya hetoū/ tathā hi 12903 bhagavan råpaü råpatvena ÷ånyam {{÷abdaū ÷abdatvena ÷ånyo gandho gandhatvena ÷ånyo raso rasatvena ÷ånyaū spraųņavyaü spraųņavyatvena ÷ånyam/ yā ca bhagavan råpasya ÷ånyatā na tad råpaü/ na cānyatra ÷ånyatāyā rupaü råpam eva ÷ånyatā ÷ånyataiva råpam/ yā ca bhagavan ÷abdasya ÷ånyatā na sa ÷abdaū/ na cānyatra ÷abdāt ÷abdaū ÷abda eva ÷ånyatā ÷ånyataiva ÷abdaū/ yā ca bhagavan gandhasya ÷ånyatā na sa gandhaū/ na cānyatra gandhād gandho gandha eva ÷ånyatā ÷ånyataiva gandhaū/ yā ca bhagavan rasasya ÷ånyatā na sa rasaū/ na cānyatra rasād raso rasa eva ÷ånyatā ÷ånyataiva rasaū/ yā ca bhagavan spraųņavyasya ÷ånyatā na tad spraųņavyam/ na cānyatra spraųņavyāt spraųņavyaü spraųņavyam eva ÷ånyatā ÷ånyataiva spraųņayam/}} 12904 {{yā ca bhagavan dharmasya ÷ånyatā na sa dharmaū/ na cānyatra dharmād dharmo}} dharma eva ÷ånyatā ÷ånyataiva dharmaū/ anena 12905 bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na råpe {sthātavyaü} {{na ÷abde sthātavyaü na gandhe sthātavyaü na rase sthātavyaü na spraųņavye sthātavyaü}} na dharme {sthātavyaü} na cakųuųi {sthātavyaü} 12906 {{na ÷rotre sthātavyaü na ghrāõe sthātavyaü na jihvāyāü sthātavyaü na kāye sthātavyaü}} na manasi {sthātavyaü}/ na cakųurvij¤āne {sthātavyaü} {{na ÷rotravij¤āne sthātavayü na ghrāõavij¤āne sthātavayü na jihvāvij¤āne sthātavayü na kāyavij¤āne sthātavayü}} na manovij¤āne 12907 {sthātavyaü}/ tat kasya hetoū/ tathā hi bhagavaü÷ cakųurvij¤ānaü cakųurvij¤ānatvena ÷ånyam 12908 {{÷rotravij¤ānaü ÷rotravij¤ānatvena ÷ånyam ghrāõavij¤ānaü ghrāõavij¤ānatvena ÷ånyam jihvāvij¤ānaü jihvāvij¤ānatvena ÷ånyam kāyavij¤ānaü kāyavij¤ānatvena ÷ånyam manovij¤ānaü manovij¤ānatvena ÷ånyam/ yā ca bhagavan cakųurvij¤ānasya ÷ånyatā na tad cakųurvij¤ānaü na cānyatra ÷ånyatāyā cakųurvij¤ānaü cakųurvij¤ānam eva ÷ånyatā ÷ånyataiva cakųurvij¤ānam/ yā ca bhagavan ÷rotravij¤ānasya ÷ånyatā na tad ÷rotravij¤ānaü na cānyatra ÷ånyatāyā ÷rotravij¤ānaü ÷rotravij¤ānam eva ÷ånyatā ÷ånyataiva ÷rotravij¤ānam/ yā ca bhagavan ghrāõavij¤ānasya ÷ånyatā na tad ghrāõavij¤ānaü na cānyatra ÷ånyatāyā ghrāõavij¤ānaü ghrāõavij¤ānam eva ÷ånyatā ÷ånyataiva ghrāõavij¤ānam/ yā ca bhagavan jihvāvij¤ānasya ÷ånyatā na tad jihvāvij¤ānaü na cānyatra ÷ånyatāyā jihvāvij¤ānaü jihvāvij¤ānam eva ÷ånyatā ÷ånyataiva jihvāvij¤ānam/ yā ca bhagavan kāyavij¤ānasya ÷ånyatā na tad kāyavij¤ānaü na cānyatra ÷ånyatāyā kāyavij¤ānaü kāyavij¤ānam eva ÷ånyatā ÷ånyataiva kāyavij¤ānam/ yā ca bhagavan manovij¤ānasya ÷ånyatā na tad manovij¤ānaü na cānyatra ÷ånyatāyā manovij¤ānaü manovij¤ānam eva ÷ånyatā ÷ånyataiva manovij¤ānam/}} anena 12909 bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na cakųurvij¤āne {sthātavyaü} {{na ÷rotravij¤āne sthātavayü na ghrāõavij¤āne sthātavayü na jihvāvij¤āne sthātavayü na kāyavij¤āne sthātavayü}} na manovij¤āne 12910 {sthātavyaü}/ na cakųuūsaüspar÷e {sthātavyaü} {{na ÷rotrasaüspar÷e sthātavyaü na ghrāõasaüspar÷e sthātavyaü na jihvāsaüspar÷e sthātavyaü na kāyasaüspar÷e sthātavyaü}} na manaūsaüspar÷e {sthātavyaü}/ tat kasya 12911 hetoū/ tathā hi bhagavaü÷ cakųuūsaüspar÷a÷ cakųuūsaüspar÷atvena ÷ånyaū 12912 {{÷rotrasaüspar÷a÷ ÷rotrasaüspar÷atvena ÷ånyo ghrāõaspar÷a÷ ghrāõasaüspar÷atvena ÷ånyo jihvāsaüspar÷a÷ jihvāsaüspar÷atvena ÷ånyaū kāyasaüspar÷a÷ kāyasaüspar÷atvena ÷ånyaū manaūsaüspar÷a÷ manaūsaüspar÷atvena ÷ånyaū/ yā ca bhagavan cakųuūsaüspar÷asya ÷ånyatā na sa cakųuūsaüspar÷aū/ na cānyatra ÷ånyatāyā cakųuūsaüspar÷aū cakųuūsaüspar÷a eva ÷ånyatā ÷ånyataiva cakųuūsaüspar÷aū/ yā ca bhagavan ÷rotrasaüspar÷asya ÷ånyatā na sa ÷rotrasaüspar÷aū/ na cānyatra ÷ånyatāyā ÷rotrasaüspar÷aū ÷rotrasaüspar÷a eva ÷ånyatā ÷ånyataiva ÷rotrasaüspar÷aū/ yā ca bhagavan ghrāõasaüspar÷asya ÷ånyatā na sa ghrāõasaüspar÷aū/ na cānyatra ÷ånyatāyā ghrāõasaüspar÷aū ghrāõasaüspar÷a eva ÷ånyatā ÷ånyataiva ghrāõasaüspar÷aū/ yā ca bhagavan jihvāsaüspar÷asya ÷ånyatā na sa jihvāsaüspar÷aū/ na cānyatra ÷ånyatāyā jihvāsaüspar÷aū jihvāsaüspar÷a eva ÷ånyatā ÷ånyataiva jihvāsaüspar÷aū/ yā ca bhagavan kāyasaüspar÷asya ÷ånyatā na sa kāyasaüspar÷aū/ na cānyatra ÷ånyatāyā kāyasaüspar÷aū kāyasaüspar÷a eva ÷ånyatā ÷ånyataiva kāyasaüspar÷aū/ yā ca bhagavan manaūsaüspar÷asya ÷ånyatā na sa manaūsaüspar÷aū/ na cānyatra ÷ånyatāyā manaūsaüspar÷aū manaūsaüspar÷a eva ÷ånyatā ÷ånyataiva manaūsaüspar÷aū/}} anena bhagavan paryāyeõa 12913 {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na cakųuūsaüspar÷e {sthātavyaü} na manaūsaüspar÷e {sthāatavyaü}/ na cakųuūsaüspar÷apratyaya- 12914 vedayite {sthātavyaü} evaü yāvan na manaūsaüspar÷apratyayavedayite {sthātavyaü}/ tat kasya hetoū/ 12915 tathā hi bhagavaü÷ cakųuūsaüspar÷apratyayavedayitaü cakųuūsaüspar÷apratyayavedayitatvena ÷ånyaü 12916 {{÷rotrasaüspar÷apratyayavedayitaü ÷rotrasaüspar÷apratyayavedayitatvena ÷ånyaü ghrāõasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitatvena ÷ånyaü jihvāsaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitatvena ÷ånyaü kāyasaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitatvena ÷ånyaü manaūsaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitatvena ÷ånyaü/ yā ca bhagavan cakųuūsaüspar÷apratyayavedayitasya ÷ånyatā na tad cakųuūsaüspar÷apratyayavedayitam/ na cānyatra ÷ånyatāyā cakųuūsaüspar÷apratyayavedayitaü cakųuūsaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva cakųuūsaüspar÷apratyayavedayitam/ yā ca bhagavan ÷rotrasaüspar÷apratyayavedayitasya ÷ånyatā na tad ÷rotrasaüspar÷apratyayavedayitam/ na cānyatra ÷ånyatāyā ÷rotrasaüspar÷apratyayavedayitaü ÷rotrasaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva ÷rotrasaüspar÷apratyayavedayitam/ yā ca bhagavan ghrāõasaüspar÷apratyayavedayitasya ÷ånyatā na tad ghrāõasaüspar÷apratyayavedayitam/ na cānyatra ÷ånyatāyā ghrāõasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva ghrāõasaüspar÷apratyayavedayitam/ yā ca bhagavan jihvāsaüspar÷apratyayavedayitasya ÷ånyatā na tad jihvāsaüspar÷apratyayavedayitam/ na cānyatra ÷ånyatāyā jihvāsaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva jihvāsaüspar÷apratyayavedayitam/ yā ca bhagavan kāyasaüspar÷apratyayavedayitasya ÷ånyatā na tad kāyasaüspar÷apratyayavedayitam/ na cānyatra ÷ånyatāyā kāyasaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva kāyasaüspar÷apratyayavedayitam/ yā ca bhagavan manaūsaüspar÷apratyayavedayitasya ÷ånyatā na tad manaūsaüspar÷apratyayavedayitam/ na cānyatra ÷ånyatāyā manaūsaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva manaūsaüspar÷apratyayavedayitam/}} 12917 anena bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na cakųuūsaüspar÷apratyayotpanne vedayite {sthātavyaü} 12918 {{na ÷rotrasaüspar÷apratyayotpanne vedayite sthātavyaü na ghrāõasaüspar÷apratyayotpanne vedayite sthātavyaü na jihvāsaüspar÷apratyayotpanne vedayite sthātavyaü na kāyasaüspar÷apratyayotpanne vedayite sthātavyaü }} na manaūsaüspar÷apratyayotpanne vedayite {sthātavyaü}/ nāvidyāyāü {sthātavyaü}/ evaü 12919 yāvan na jarāmaraõe/ tat kasya hetoū/ tathā hi bhagavan avidyā avidyātvena 12920 ÷ånyā/ yā cāvidyā÷ånyatā na sā avidyā na cānyatra ÷ånyatāyā avidyā 12921 avidyaiva ÷ånyatā ÷ånyataivāvidyā/ evaü saüskārāū samskāratvena ÷ånyāū 12922 vij¤ānaü vij¤ānatvena ÷ånyaü {{nāmaråpaü nāmaråpatvena ÷ånyaü ųaķāyatanāni ųaķāyatanatvena ÷ånyāni spar÷aū spar÷atvena ÷ånyo vedanā vedanātvena ÷ånyā tįųõā tįųõātvena ÷ånyā upādānam upādānatvena ÷ånyaü bhavo bhavatvena ÷ånyo jātir jātitvena ÷ånyā/}} tathā hi bhagavan jarāmaraõaü 13001 jarāmaraõatvena ÷ånyam/ yā ca jarāmaraõa÷ånyatā na taj jarāmaraõaü na cānyatra 13002 ÷ånyatātā jarāmaraõaü jarāmaraõam eva ÷ånyatā ÷ånyataiva jarāmaraõam/ anena 13003 bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} nāvidyāyāü sthātavyaü {{na saüskāreųu sthātavyaü na vij¤āne sthātavyaü na nāmaråpe sthātavyaü na ųaķāyataneųu sthātavyaü na spar÷e sthātavyaü na vedanāyāü sthātavyaü na tįųõāyāü sthātavyaü na upādāne sthātavyaü na bhave sthātavyaü na jātau sthātavyaü}} na jarāmarane sthātavyam/ 13004 evaü skandhadhātvāyataneųu ca na kartavyam/ punar aparaü {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} smįtyupasthāneųu 13005 na sthātavyam/ tat kasya hetoū/ tathā hi bhagavan smįtyupasthānāni smįtyupa- 13006 sthānatvena ÷ånyāni/ {{yā ca bhagavan smįtyupasthānānāü ÷ånyatā na tāni smįtyupasthānāni/ na cānyatra smįtyupasthānebhyaū smįtyupasthānāni smįtyupasthānāny eva ÷ånyatā ÷ånyataiva smįtyupasthānāni/}} tad anenāpi bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} 13007 na smįtyupasthāneųu {sthātavyaü}/ evaü samyak prahāõarddhipādendriyabalabodhyaīgamārga- 13008 pāramitābhij¤āda÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddhadharmeųu na {sthātavyaü}/ tat 13009 kasya hetoū/ tathā hy āveõikabuddhadharma āveõikabuddhadharmatvena ÷ånyā/ {{yā ca bhagavan āveõikabuddhadharmasya ÷ånyatā na sa āveõikabuddhadharmaū/ na cānyatrāveõikabuddhadharmād āveõikabuddhadharma āveõikabuddhadharma eva ÷ånyatā ÷ånyataiva āveõikabuddhadharmaū/}} 13010 tad anenāpi bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na samyakprahāõarddhi- 13011 pādendriya{balabodhyaīgamārgabalavai÷āradyapratisaüvid}āveõikabuddhadharmeųu na sthātavyam/ 13012 punar aparaü bhagavan {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na dānapāramitāyāü {sthātavyam}/ tat kasya hetoū/ 13013 tathā hi dānapāramitaiva ÷ånyā dānapāramitāsvabhāvena/ {{÷ãlapāramitaiva ÷ånyā ÷ãlapāramitāsvabhāvena/ kųātipāramitaiva ÷ånyā kųāntipāramitāsvabhāvena/ vãryapāramitaiva ÷ånyā vãryapāramitāsvabhāvena/ dhyānapāramitaiva ÷ånyā dhyānapāramitāsvabhāvena/ praj¤āpāramitaiva ÷ånyā praj¤āpāramitāsvabhāvena/ yā ca bhagavan dānapāramitāyāū ÷ånyatā na sā dānapāramitā/ na cānyatra dānapāramitāyāū dānapāramitā dānapāramitaiva ÷ånyatā ÷ånyataiva dānapāramitā/ yā ca bhagavan ÷ãlapāramitāyāū ÷ånyatā na sā ÷ãlapāramitā/ na cānyatra ÷ãlapāramitāyāū ÷ãlapāramitā ÷ãlapāramitaiva ÷ånyatā ÷ånyataiva ÷ãlapāramitā/ yā ca bhagavan kųāntipāramitāyāū ÷ånyatā na sā kųāntipāramitā/ na cānyatra kųāntipāramitāyāū kųāntipāramitā kųāntipāramitaiva ÷ånyatā ÷ånyataiva kųāntipāramitā/ yā ca bhagavan vãryapāramitāyāū ÷ånyatā na sā vãryapāramitā/ na cānyatra vãryapāramitāyāū vãryapāramitā vãryapāramitaiva ÷ånyatā ÷ånyataiva vãryapāramitā/ yā ca bhagavan dhyānapāramitāyāū ÷ånyatā na sā dhyānapāramitā/ na cānyatra dhyānapāramitāyāū dhyānapāramitā dhyānapāramitaiva ÷ånyatā ÷ånyataiva dhyānapāramitā/ yā ca bhagavan praj¤āpāramitāyāū ÷ånyatā na sā praj¤āpāramitā/ na cānyatra praj¤āpāramitāyāū praj¤āpāramitā praj¤āpāramitaiva ÷ånyatā ÷ånyataiva praj¤āpāramitā/}} 13014 tad anenāpi bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} 13015 na dānapāramitāyāü {sthātavyaü} {{na ÷ãlapāramitāyāü sthātavyaü na kųāntipāramitāyāü sthātavyaü na vãryapāramitāyāü sthātavyaü na dhyānapāramitāyāü sthātavyaü}} na praj¤āpāramitāyāü {sthātavyam}/ 13016 punar aparaü bhagavan {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} akųareųu na {sthātavyaü}/ akųarābhinirhāreųu na {sthātavyaü}/ 13017 ekodāhāre dvirudāhāre trirudāhāre na {sthātavyaü}/ tat kasya hetoū/ tathā hi 13018 akųarāõi ÷ånyāny akųarasvabhāvena/ yā ca bhagavann akųra÷ånyatā na sā akųarāõi 13019 na cānyatra ÷ånyatāyā akųarāõi akųsarāny eva ÷ånyatā ÷ånyataivākųarāõi/ 13020 tad anena bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} nākųareųu sthātavyam/ punar aparaü bhagavan {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} 13101 nābhij¤āsu sthātavyam/ tat kasya hetoū/ abhij¤ā eva ÷ånyā abhij¤ā- 13102 svabhāvena yā ca bhagavann abhij¤ā÷ånyatā na tā abhij¤ā na cānyatra ÷ånyatāyā 13103 abhij¤ā abhij¤ā eva ÷ånyatā ÷ånyataivābhij¤ā/ tad anena bhagavan paryāyeõa 13104 {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} nābhij¤āsu sthātavyam/ 13105 punar aparaü {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na råpam anityam iti {sthātavyaü}/ na vedanā na saüj¤ā na 13106 saüskārā na vij¤ānam anityam iti {sthātavyaü}/ tat kasya hetoū/ tathā hi råpānityatā 13107 anityatāsvabhāvena ÷ånyā yā ca bhagavan råpānityatā ÷ånyatā na sā 13108 anityatā na cānyatra ÷ånyatāyā anityatā anityataiva ÷ånyatā ÷ånyataiva 13109 anityatā/ tad anenāpi bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} råpam anityam iti na 13110 sthātavyaü {{vedanānityeti na sthātavyaü saüj¤ānityeti na sthātavyaü saüskārā anityā iti na sthātavyaü vij¤ānam anityam iti na sthātavyam}}/ 13111 evaü na råpaü duūkham iti {sthātavyaü}/ na vedanā na saüj¤ā na saüskārā na vij¤ānaü 13112 duūkham iti sthātavyaü/ tat kasya hetoū/ tathā hi råpaduūkhatā duūkhatāsvabhāvena 13113 ÷ånyā/ yā ca bhagavan råpaduūkhatā÷ånyatā na sā duūkhatā na cānyatra ÷ånyatāyā 13114 duūkhatā duūkhataiva ÷ånyatā ÷ånyataiva duūkhatā/ tad anenāpi bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} 13115 na råpaü duūkham iti sthātavyam/ na vedanā na saüj¤ā na saüskārā na vij¤ānam/ tat 13116 kasya hetoū/ tathā hi vij¤ānaduūkhatā duūkhatāsvabhāvena ÷ånyā/ yā ca bhagavan 13117 vij¤ānaduūkhatā÷ånyatā na sā duūkhatā na cānyatra ÷ånyatāyā duūkhatā duūkhataiva 13118 ÷ånyatā ÷ånyataiva duūkhatā/ tad anenāpi bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na vij¤ānam 13119 duūkham iti sthātavyam/ {{evaü na råpam anātmam iti sthātavyaü/ na vedanā na saüj¤ā na saüskārā na vij¤ānaü anātmam iti sthātavyaü/ tat kasya hetoū/ tathā hi råpānātmatānātmatāsvabhāvena ÷ånyā/ yā ca bhagavan råpānātmatā÷ånyatā na sānātmatā na cānyatra ÷ånyatāyā anātmatānātmataiva ÷ånyatā ÷ånyataivānātmatā/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpam anātmam iti sthātavyam/ na vedanā na saüj¤ā na saüskārā na vij¤ānam/ tat kasya hetoū/ tathā hi vij¤ānānātmatānātmatāsvabhāvena ÷ånyā/ yā ca bhagavan vij¤ānānātmatā÷ånyatā na sānātmatā na cānyatra ÷ånyatāyā anātmatānātmataiva ÷ånyatā ÷ånyataivānātmatā/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na vij¤ānam anātmam iti sthātavyam/ evaü na råpaü ÷āntam iti sthātavyaü/ na vedanā na saüj¤ā na saüskārā na vij¤ānaü ÷āntam iti sthātavyaü/ tat kasya hetoū/ tathā hi råpa÷āntatā ÷āntatāsvabhāvena ÷ånyā/ yā ca bhagavan råpa÷āntatā÷ånyatā na sā ÷āntatā na cānyatra ÷ånyatāyā ÷āntatā ÷āntataiva ÷ånyatā ÷ånyataiva ÷āntatā/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpaü ÷āntam iti sthātavyam/ na vedanā na saüj¤ā na saüskārā na vij¤ānam/ tat kasya hetoū/ tathā hi vij¤āna÷āntatā ÷āntatāsvabhāvena ÷ånyā/ yā ca bhagavan vij¤āna÷āntatā÷ånyatā na sā ÷āntatā na cānyatra ÷ånyatāyā ÷āntatā ÷āntataiva ÷ånyatā ÷ånyataiva ÷āntatā/}} 13120 tad anenāpi 13201 bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} na vij¤ānaü ÷āntam iti {sthātavyaü}/ evaü hetu- 13202 samudayaprabhavapratyayatāyāü na {sthātavyaü}/ 13203 punar aparaü bhagavan {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} tathatāyāü na {sthātavyaü}/ tat kasya hetoū/ tathā hi 13204 tathatā tathatāsvabhāvena ÷ånyā/ yā ca bhagavaüs tathatāyāū ÷ånyatā na sā tathatā 13205 na cānyatra tathatāyāū ÷ånyatā tathataiva ÷ånyatā ÷ånyataiva tathatā/ tad anenāpi 13206 bhagavan paryāyeõa {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} tathatāyāü na sthātavyam eva dharmatāyām na sthātavyam/ 13207 tat kasya hetoū/ tathā hi dharmatā dharmatāsvabhāvena ÷ånyā 13208 {{yā ca bhagavaüs dharmatāyāū ÷ånyatā na sā dharmatā na cānyatra dharmatāyāū ÷ånyatā dharmataiva ÷ånyatā ÷ånyataiva dharmatā/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dharmatāyāü na sthātavyam/ dharmadhātau na sthātavyam/ tat kasya hetoū/ tathā hi dharmadhātur dharmadhātusvabhāvena ÷ånyo yā ca bhagavaüs dharmadhātoū ÷ånyatā na sa dharmadhātur na cānyatra dharmadhāoū ÷ånyatā dharmadhātur eva ÷ånyatā ÷ånyataiva dharmadhātuū/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dharmadhātau na sthātavyam/ dharmaniyāmatāyāü na sthātavyam/ tat kasya hetoū/ tathā hi dharmaniyāmatā dharmaniyāmatāsvabhāvena ÷ånyā yā ca bhagavaüs dharmaniyāmatāyāū ÷ånyatā na sā dharmaniyāmatā na cānyatra dharmaniyāmatāyāū ÷ånyatā dharmaniyāmataiva ÷ånyatā ÷ånyataiva dharmaniyāmatā/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dharmaniyāmatāyāü na sthātavyam/ bhåtakoņyāü na sthātavyam/ tat kasya hetoū/ tathā hi bhåtakoņir bhåtakoņisvabhāvena ÷ånyā yā ca bhagavaüs bhåtakoņyāū ÷ånyatā na sā bhåtakoņir na cānyatra bhåtakoņyāū ÷ånyatā bhåtakoņir eva ÷ånyatā ÷ånyataiva bhåtakoņiū/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā bhåtakoņyāü na sthātavyam}}/ 13209 punar aparaü bhagavan {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} sarvadhāraõãmukheųu na sthātavyam/ tat kasya 13210 hetoū/ tathā hi dhāraõãmukhāni dhāraõãmukhaiū ÷ånyāni {{yā ca bhagavaüs dhāraõãmukhānāü ÷ånyatā na tāni dhāraõãmukhāni na cānyatra dhāraõãmukhebhyaū ÷ånyatā dhāraõãmukhāny eva ÷ånyatā ÷ånyataiva dhāraõãmukhāni/ tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā}} 13211 dhāraõãmukheųu na sthātavyam/ 13212 punar aparaü bhagavan {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran anupāyaku÷alo 13213 'haīkāramamakārapatitena mānasena saced råpe tiųņhati råpābhisaüskāre carati 13214 na carati praj¤āpāramitāyām/ saced vedanāyāü saüj¤āyāü saüskāreųu saced 13215 vij¤āne tiųņhati vij¤ānābhisaüskāre carati na carati praj¤āpāramitāyām/ tat 13216 kasya hetoū/ na hy abhisaüskāre caran praj¤āpāramitāyāü parigįhõāti na praj¤āpāra- 13217 mitāyāü yogam āpadyate na praj¤āpāramitāü paripårayati, aparipårayan praj¤āpāra- 13218 mitāü na niryāsyati sarvākāraj¤atāyām/ tat kasya hetoū/ tathā hi bhagavan 13219 råpam aparigįhãtaü vedanāsaüj¤āsaüskārāvij¤ānam aparigįhãtam/ tat kasya hetoū/ ya÷ ca 13220 råpasyāparigraho na tad råpam prakįti÷ånyatām upādāya vedanāsaüj¤āsaüskārā ya÷ ca 13221 vij¤ānasyāparigraho na tad vij¤ānaü prakįti÷ånyatām upādāya evaü yāvad 13222 bhåtakoņir aparigįhãtā/ tat kasya hetoū/ ya÷ ca bhāutakoņyā aparigraho na sā 13223 bhåtakoņiū prakįti÷ånyatām upādāya evaü {bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā} prakįti÷ånyāū sarvadharmāū 13301 pratyavekųitavyāū/ tathā ca pratyavekųitavyā yathā na kvacid dharme manaso 13302 vyupacāro bhavet/ idaü {bodhisattvasya} mahāsattvasya sarvadharmāparigįhãtaü nāma 13303 samādhimaõķalaü vipulaü puraskįtam apramāõaü niyatam asaühāryaü sarva÷rāvaka- 13304 pratyekabuddhaiū/ sāpi sarvākāraj¤atā aparigįhãtā adhyātma{÷ånyatām upādāya} bahirdhā{÷ånyatām upādāya} 13305 adhyātmabahirdhā{÷ånyatām upādāya} mahā{÷ånyatām upādāya} ÷ånyatā{÷ånyatām upādāya} paramārtha{÷ånyatām upādāya} saüskįta{÷ånyatām upādāya} 13306 asaüskįta{÷ånyatām upādāya} atyanta{÷ånyatām upādāya} anavarāgra{÷ånyatām upādāya} anavakāra{÷ånyatām upādāya} prakįti{÷ånyatām upādāya} sarvadharma{÷ånyatām upādāya} 13307 svalakųaõa{÷ånyatām upādāya} anupalambha{÷ånyatām upādāya} abhāvasvabhāva{÷ånyatām upādāya} bhāva{÷ånyatām upādāya} abhāva{÷ånyatām upādāya} 13308 svabhāva{÷ånyatām upādāya} parabhāva÷ånyatām upādāyeti [mįdumårddhagatasyālambanākāravi÷eųaū//] 13309 tat kasya hetoū/ tathā hi na bhagavan sarvākāraj¤atā nimittataū udgrahãtavyā, 13310 nimittam hi kle÷aū/ katamat punar nimitta/ råpaü nimittaü {{vedanā nimittaü saüj¤ā nimittaü saüskārā nimittaü}} vij¤ānaü 13311 nimittam/ cakųur nimittam {{÷rotraü nimittam ghrāõaü nimittam jihvā nimittam kāyo nimittam}} mano nimittaü, råpaü nimittaü {{÷abdo nimittaü gandho nimittaü raso nimittaü spraųņavyaü nimittaü}} dharmo 13312 nimittaü, smįtyupasthāna{{samyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõika}}buddhadharma÷ånyatānimittāpraõihitānabhi- 13313 saüskāradharmadhātudharmatādharmaniyāmatābhåtakoņi nimittam ayam ucyate kle÷aū, sa- 13314 cet punaū praj¤āpāramitā nimittata udgrahãtavyā abhaviųyan naiveha ÷reõikaū 13315 parivrājakaū ÷āsane ÷raddhām alapsyata/ atra sarvaj¤aj¤āne katamā ca ÷raddhā yeyaü 13316 praj¤āpāramitāyām abhi÷raddadhānatā avakalpanatā adhimukhti÷ cintanā tulanā 13317 vyupaparãkųaõā tac cānimittayogena/ evam animittata udgrahãtavyā atra punaū 13401 ÷reõikaū parivrājakaū adhimucya ÷raddhānusārã prāde÷ikena j¤ānenāvatãrõaū/ 13402 so 'vatãrya na råpaü parigįhãtavān na vedanāü na saüj¤āü na saüskārān na vij¤ānaü parã- 13403 gįhãtavān/ tat kasya hetoū/ tathā hi sa tena svalakųaõa÷ånyeųu dharmeųu na ka÷cid dharmaū 13404 parigįhãto nimittāmanasikāratām upādāya/ tat kasya hetoū/ tathā hi sa 13405 nādhyātmaprāptyabhisamayatas tajj¤ānaü samanupa÷yati/ na bahirdhāprāptyabhi- 13406 samayatas tajj¤ānaü samanupa÷yati, nādhyātmabahirdhāprāptyabhisamayatas {tajj¤ānaü samanupa÷yati/} 13407 nāpy anyatra prāptyabhisamayatas {tajj¤ānaü samanupa÷yati}/ tat kasya hetoū/ tathā hi sa tam dharmaü na 13408 samanupa÷yati, yo vā prajānãyād yena vā prajānãyāt/ tat kasya 13409 hetoū/ nādhyatmaü råpasya {tajj¤ānaü samanupa÷yati}, nādhyātmaü vedanāyās {tajj¤ānaü samanupa÷yati}, nādhyātmaü 13410 saüj¤āyās {tajj¤ānaü samanupa÷yati}, nādhyātmaü saüskārāõāü {tajj¤ānaü samanupa÷yati}, nādhyatmaü vij¤ānasya {tajj¤ānaü samanupa÷yati}, 13411 na bahirdhāråpasya {tajj¤ānaü samanupa÷yati} na bahirdhāvedanāyā na bahirdhāsaüj¤ānāü na bahirdhā- 13412 saüskārāõāü na bahirdhāvij¤ānasya {tajj¤ānaü samanupa÷yati}, nādhyātmabahirdhāråpasya {tajj¤ānaü samanupa÷yati} 13413 {{nādhyātmabahirdhāvedanāyāū tajj¤ānaü samanupa÷yati nādhyātmabahirdhāsaüj¤āyāū tajj¤ānaü samanupa÷yati nādhyātmabahirdhāsaüskārāõāü tajj¤ānaü samanupa÷yati}} nādhyātmabahirdhāvij¤ānasya {tajj¤ānaü samanupa÷yati}, nāpy anyatra råpāt {tajj¤ānaü samanupa÷yati} 13414 nāpy anyatra vedanāyāū {{tajj¤ānaü samanupa÷yati nāpy anyatra saüj¤āyāū tajj¤ānaü samanupa÷yati nāpy anyatra saüskārebhyaū tajj¤ānaü samanupa÷yati}} nāpy anyatra vij¤ānāt {tajj¤ānaü samanupa÷yati}adhyātma- 13415 bahirdhā÷ånyatām upādāya/ atra padaparyāye ÷reõikaū parivrājako 'dhimuktaū 13416 so 'trādhimucya ÷raddhānusārã prāde÷ikena j¤ānenāvatãrõaū sarvaj¤aj¤ānadharmatāü 13417 pramāõãkįtya sarvadharmānupalabdhitām upādāya, evam adhimuktas tena na ka÷cid 13418 dharmaū parãgįhãto nimittāmanasikāratām upādāya, nāpy anena ka÷cid dharma 13419 upalabdho 'yaü parigįhõãyād vā mu¤ced vā sarvadharmānudgrahānutsargatām upādāya, 13501 sa nirvāõenāpi na manyate sarvadharmānudgrahānutsargatām upādāya/ tat kasya 13502 hetoū/ yaū sarvadharmāõām aparigraho 'nutsargaū sā praj¤āpāramitā/ iyam api bhagavan 13503 {bodhisattvasya} mahāsattvasya praj¤āpāramitā apārapāragatām upādāya, yad råpaü na 13504 parigįhõāti {{yāü vedanāü na parigįhõāti yāü saüj¤āü na parigįhõāti yān saüskārān na parigįhõāti}} yad vij¤ānaü na parigįhõāti sarvadharmāparigįhãtatām upādāya 13505 yāvad vyastasamastāü skandhadhātvāyatanapratãtyasamutpādasmįtyupasthāna- 13506 {{samyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõika}}buddhadharma÷ånyatānimittāpraõihitānabhisaüskāradharmadhātudharmatādharma- 13507 niyāmatāsamādhimukhadhāraõãmukhāni yāvat samādhiü na parigįhõāti sarvadharmā- 13508 parigįhãtatām upādāya, na cāntarāparinirvāõāparipårõaiū praõihdānai- 13509 r yāvad da÷abhis tathāgatabalai÷ caturbhir vai÷āradyai÷ catasįbhiū pratisaüvidbhir aųņāda÷a- 13510 bhir āveõikair buddhadharmaiū/ tat kasya hetoū/ tathā hi sarvadharmā adharmā yāvat 13511 smįtyupasthāna{{samyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõika}}buddhadharmā adharmā nāpi te dharmā nādharmāū, iyaü 13512 {bodhisattvasya} mahāsattvasya praj¤āpāramitā sarvadharmāparigįhãtatām upādāya// [iti madhya- 13513 mårdhvagatālambanākāravi÷eųaū//] 13514 punar aparaü bhagavan {bodhisattvena} mahāsattvena praj¤āpāramitāyāü caratā evaü 13515 vyupaparãkųitavyaü, katamaiųā praj¤āpāramitā, kasya vaiųā praj¤āpāramitā, kim eųā 13516 praj¤āpāramitā, kenaiųā praj¤āpāramitā, sacet punaū {bodhisattvo} mahāsattvaū 13517 praj¤āpāramitāyāü carann evam upanidhyāyati tat kiü yo dharmo na vidyate 13518 nopalabhyate sā praj¤āpāramiteti na carati praj¤āpāramitāyāü/ atha khalu 13519 āyuųmān ÷āriputra āyuųmantaü subhåtim etad avocat/ katame te āyuųman 13520 subhåte dharmā na vidyante nopalabhyante/ subhåtir āha/ praj¤āpāramitā āyuųman 13601 ÷āriputra na vidyate nopalabhyate, dhyāna{pāramitā na vidyate nopalabhyate} vãrya{pāramitā na vidyate nopalabhyate} kųānti{pāramitā na vidyate nopalabhyate} ÷ãla{pāramitā na vidyate nopalabhyate} 13602 dāna{pāramitā na vidyate nopalabhyate} adhyātma÷ånyatām upādāya bahirdhā÷ånyatām upādāya {{adhyātmabahirdhā÷ånyatām upādāya mahā÷ånyatām upādāya ÷ånyatā÷ånyatām upādāya paramārtha÷ånyatām upādāya saüskįta÷ånyatām upādāya asaüskįta÷ånyatām upādāya atyanta÷ånyatām upādāya anavarāgra÷ånyatām upādāya anavakāra÷ånyatām upādāya prakįti÷ånyatām upādāya sarvadharma÷ånyatām upādāya svalakųaõa÷ånyatām upādāya anupalambha÷ånyatām upādāya abhāvasvabhāva÷ånyatām upādāya bhāva÷ånyatām upādāya abhāva÷ånyatām upādāya svabhāva÷ånyatām upādāya}} 13603 parabhāva÷ånyatām upādāya råpam āyuųman ÷āriputra {na vidyate nopalabhyate} {{vedanāyuųman ÷āriputra na vidyate nopalabhyate saüj¤āyuųman ÷āriputra na vidyate nopalabhyate saüskārā āyuųman ÷āriputra na vidyante nopalabhyante }} vij¤ānam āyuųman 13604 ÷āriputra {na vidyate nopalabhyate} adhyātma÷ånyatā āyuųman ÷āriptura {na vidyate nopalabhyate} bahirdhā÷ånyatā {na vidyate nopalabhyate} 13605 {{adhyātmabahirdhā÷ånyatā na vidyate nopalabhyate mahā÷ånyatā na vidyate nopalabhyate ÷ånyatā÷ånyatā na vidyate nopalabhyate paramārtha÷ånyatā na vidyate nopalabhyate saüskįta÷ånyatā na vidyate nopalabhyate asaüskįta÷ånyatā na vidyate nopalabhyate atyanta÷ånyatā na vidyate nopalabhyate anavarāgra÷ånyatā na vidyate nopalabhyate anavakāra÷ånyatā na vidyate nopalabhyate prakįti÷ånyatā na vidyate nopalabhyate sarvadharma÷ånyatā na vidyate nopalabhyate svalakųaõa÷ånyatā na vidyate nopalabhyate anupalambha÷ånyatā na vidyate nopalabhyate abhāvasvabhāva÷ånyatā na vidyate nopalabhyate bhāva÷ånyatā na vidyate nopalabhyate abhāva÷ånyatā na vidyate nopalabhyate svabhāva÷ånyatā na vidyate nopalabhyate}} parabhāva÷ånyatā {na vidyate nopalabhyate} yāvat saptatriü÷ad bodhisapakųā dharmā {na vidyante nopalabhyante} 13606 abhij¤ā {na vidyate nopalabhyate} da÷abalavai÷āradyapratisaüvidaųņāda÷āveõikā buddhadharmā {na vidyante nopalabhyante}, tathatā 13607 {na vidyate nopalabhyate}, dharmatā {na vidyate nopalabhyate}, dharmasthititā {na vidyate nopalabhyate}, dharmaniyāmatā {na vidyate nopalabhyate}, bhutakoņir {na vidyate nopalabhyate} 13608 buddho 'py āyuųman ÷āriputra {na vidyate nopalabhyate}, sarvākāraj¤atāpy āyuųman ÷āriputra {na vidyate nopalabhyate} 13609 adhyātma÷ånyatām upādāya yāvat parabhāva÷ånyatām upādāya sacet punaū 13610 ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann evam upaparãkųate evam upani- 13611 dhyāyati tasyaivam upaparãkųamāõasyaivam upanidhyāyata÷ cittaü nāvalãyate na saülãyate 13612 notrasyati na saütrasyati na saütrāsam āpadyate avirahito {bodhisattvo} mahāsattvaū 13613 praj¤āpāramitāyā veditavyaū// [ity adhimātramårdhvagatālambanākāravi÷eųaū//] 13614 atha khalu āyuųmān ÷āriputra āyuųmantaü subhåtim etad avocat/ kena 13615 kāraõenāyuųaman subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitayā avirahito 13616 veditavyaū/ subhåtir āha/ råpam āyuųman ÷āriputra virahitam råpasvabhāvena evaü 13617 vedanāsaüj¤āsaüskārāū, vij¤ānam āyuųman ÷āriputra virahitaü vij¤ānasvabhāvena 13618 dānapāramitāpy āyuųman ÷āriputra virahitā dānapāramitāsvabhāvena 13619 {{÷ãlapāramitāpy āyuųman ÷āriputra virahitā ÷ãlapāramitāsvabhāvena kųāntipāramitāpy āyuųman ÷āriputra virahitā kųāntipāramitāsvabhāvena vãryapāramitāpy āyuųman ÷āriputra virahitā vãryapāramitāsvabhāvena dhyānapāramitāpy āyuųman ÷āriputra virahitā dhyānapāramitāsvabhāvena praj¤āpāramitāpy āyuųman ÷āriputra virahitā praj¤āpāramitāsvabhāvena}} {{smįtyupasthānāny apy āyuųman ÷āriputra virahitāni smįtyupasthānasvabhāvena samyakprahāõāny apy āyuųman ÷āriputra virahitāni samyakprahāõasvabhāvena įddhipādā apy āyuųman ÷āriputra virahitāū įddhipādasvabhāvena indriyāny apy āyuųman ÷āriputra virahitāni indriyasvabhāvena balāny apy āyuųman ÷āriputra virahitāni balasvabhāvena bodhyaīgāny apy āyuųman ÷āriputra virahitāni bodhyaīgasvabhāvena mārgā apy āyuųman ÷āriputra virahitā mārgasvabhāvena apramāõadhyānāny apy āyuųman ÷āriputra virahitāni apramāõadhyānasvabhāvena āråpyasamāpattayo 'py āyuųman ÷āriputra virahitā āråpyasamāpattisvabhāvena da÷abalāny apy āyuųman ÷āriputra virahitāni da÷abalasvabhāvena vai÷āradyāny apy āyuųman ÷āriputra virahitāni vai÷āradyasvabhāvena pratisaüvidā apy āyuųman ÷āriputra virahitāū pratisaüvitsvabhāvena aųņāda÷āveõikā}} buddhadharmā virahitā buddhdharma- 13620 svabhāvena, bhåtakoņir apy āyuųman ÷āriputra virahitā bhåtakoņisvabhāvena/ 13621 ÷āriputra āha/ kathaü punar āyuųman subhåte råpasya svabhāvaū, kathaü vedanāyāū 13622 saüj¤āyāū saüskārāõām/ kathaü vij¤ānasya svabhāvaū kathaü vyastasamastānāü 13701 skandhadhātvāyatanapratãtyasamutpādānāü svabhāvaū/ evaü vistareõa yāvat kathaü 13702 bhåtakoņyāū svabhāvaū/ subhåtir āha/ abhāva āyuųman ÷āriputra råpasya 13703 svabhāvaū/ abhāvo vedanāyāū {{svabhāvaū/ abhāvo saüj¤āyāū svabhāvaū/ abhāvo saüskārāõāü svabhāvaū/}} abhāvo vij¤ānasya svabhāvaū/ 13704 abhāvo vyastasamastānāü skandhadhātvāyatanapratãtyasamutpādānāü svabhāvaū, 13705 abhāvaū ÷ånyatānimittāpraõihitānābhisaüskārāõāü jātaū svabhāvaū, 13706 abhāvaū tathatādharmadhātudharmasthititādharmaniyāmatānāü svabhāvaū, evaü 13707 vistareõa yāvad abhāvo bhåtakoņyāū svabhāvaū/ tad anena āyuųman ÷āriputra 13708 paryāyeõaivaü veditavyam/ yathā råpaü virahitaü råpasvabhāvena vedanā virahitā 13709 vedanāsvabhāvena {{saüj¤ā virahitā saüj¤āsvabhāvena saüskārā virahitāū saüskārasvabhāvena vij¤ānaü virahitaü vij¤ānasvabhāvena}}/ evaü vistareõa 13710 vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu kartavyaü yāvad bhåtakoņi- 13711 r virahitā bhåtakoņisvabhāvena/ 13712 punar aparaü ÷āriputra råpaü virahitaü råpalakųaõena, {{vedanā virahitā vedanālakųaõena saüj¤ā virahitā saüj¤ālakųaõena saüskārā virahitāū saüskāralakųaõena vij¤ānaü virahitaü vij¤ānalakųaõena/ evaü vistareõa vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu kartavyaü}} 13713 yāvad bhåtakoņir virahitā 13714 bhåtakoņilakųaõena/ lakųaõasvabhāvenāpi lakųaõaü virahitaü, svabhāva- 13715 lakųaõenāpi svabhāvo virahitaū/ 13716 ÷āriputra āha/ ya āyuųman subhåte {bodhisattvo} mahāsattvo 'tra ÷ikųiųyate sa 13717 niryāsyati sarvākāraj¤atāyām/ subhåtir āha/ evam etad āyuųman ÷āriputra 13718 yo hy evam atra ÷ikųiųyate sa niryāsyati sarvākāraj¤atāyām/ [iti mįdu- 13719 kųānter ālambanākāravi÷eųaū]/ tat kasya hetoū/ tathā hy āyuųman {÷ariputra} ajātā 13801 aniryātāū sarvadharmāū/ {÷āriputra} āha/ kena kāraõenāyuųman subhåte ajātā ani- 13802 ryātāū sarvadharmāū/ subhåtir āha/ råpam āyuųman {÷āriputra} ÷ånyaü råpasvabhāvena, tasya 13803 nāpi jātir nāpi niryāõam upalabhyate, {{vedanāyuųman ÷āriputra ÷ånyā vedanāsvabhāvena, tasyā nāpi jātir nāpi niryāõam upalabhyate, saüj¤āyuųman ÷āriputra ÷ånyā saüj¤āsvabhāvena, tasyā nāpi jātir nāpi niryāõam upalabhyate, saüskārā āyuųman ÷āriputra ÷ånyā saüskārasvabhāvena, teųāü nāpi jātir nāpi niryāõam upalabhyate, vij¤ānam āyuųman ÷āriputra ÷ånyā vij¤ānasvabhāvena, tasya nāpi jātir nāpi niryāõam upalabhyate}}/ 13804 evaü vistareõa vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu 13805 kartavyaü yāvad bhåtakoņiū ÷ånyā bhåtakoņisvabhāvena, tasyā nāpi jātir nāpi 13806 niryāõam upalabhyate/ evaü hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran 13807 sarvākāraj¤atāyā āsannãbhavati yathā yathā ca sarvākāraj¤atāyā āsannã- 13808 bhavati tathā tathā kāyapari÷uddhi¤ ca cittapari÷uddhi¤ ca lakųaõapari÷uddhi¤ cādhigacchati/ 13809 yathā yathā ca kāyapari÷uddhi¤ ca cittapari÷uddhi¤ ca lakųaõapari÷uddhi¤ cādhigacchati 13810 tathā tathā {bodhisattvasya} mahāsattvasya råpasahagataü cittaü notpadyate, doųa{sahagataü cittaü notpadyate} moha{sahagataü cittaü notpadyate} 13811 māna{sahagataü cittaü notpadyate}, lobha{sahagataü cittaü notpadyate} kudįųņi{sahagataü cittaü notpadyate}, sa rāgacittānutpādād doųacittānutpādāt 13812 moha{cittānutpādād} māna{cittānutpādāt} kudįųņi{cittānutpādād} na jātu mātuū kukųāv upapadyate, satatasamitam aupa- 13813 pāduko bhavati, buddhakųetreõa buddhakųetraü saükrāmati, buddhāü÷ ca bhagavataū paryupāste, 13814 sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati/ na tair buddhair bhagavadbhir virahito 13815 bhavati, yāvad anuttarāü samyaksaübodhim abhisaübuddhaū/ evaü hi ÷āriputra {bodhisattvo} 13816 mahāsattva āsannãbhavaty anuttarāyāū samyaksaübodheū/ [iti madhyakųānter āla- 13817 mbanākāravi÷eųaū/] 13818 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ saced bhagavan {bodisattvo} 13819 mahāsattvo 'nupāyaku÷alaū praj¤āpāramitāyāü caran råpe carati nimitte carati na 13901 carati praj¤āpāramitāyām/ saced vedanāyā¤ carati nimitte carati na carati 13902 praj¤āpāramitāyāü, {{saced saüj¤āyā¤ carati nimitte carati na carati praj¤āpāramitāyāü, saced saüskāreųu carati nimitte carati na carati praj¤āpāramitāyāü, saced vij¤āne carati nimitte carati na carati praj¤āpāramitāyāü}}/ sa- 13903 ced råpaü nityaü {veti carati, nimitte carati na carati praj¤āpāramitāyāü} {{saced vedanā nityā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saj¤ā nityā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārā nityā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü nityaü veti carati, nimitte carati na carati praj¤āpāramitāyāü}} 13904 saced råpaü sukhaü dukhaü {veti carati, nimitte carati na carati praj¤āpāramitāyāü} {{saced vedanā sukhā dukhā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ā sukhā dukhā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārāū sukhā dukhā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü sukhaü dukhaü veti carati, nimitte carati na carati praj¤āpāramitāyāü}} sa- 13905 ced råpam ātmānātma {veti carati, nimitte carati na carati praj¤āpāramitāyāü} {{saced vedanātmānātmā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ātmānātmā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārā ātmāna anātmāna veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānam ātmānātma veti carati, nimitte carati na carati praj¤āpāramitāyāü}} 13906 saced råpaü ÷āntam a÷āntam {veti carati, nimitte carati na carati praj¤āpāramitāyāü} {{saced vedanā ÷āntā÷āntā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ā ÷āntā÷āntā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārāū ÷āntā a÷āntā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü ÷āntam a÷āntaü veti carati, nimitte carati na carati praj¤āpāramitāyāü}} 13907 saced rupaü viviktam aviviktaü {veti carati, nimitte carati na carati praj¤āpāramitāyāü} {{saced vedanā viviktāviviktā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ā viviktāviviktā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārā viviktā aviviktā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü viviktam aviviktaü veti carati, nimitte carati na carati praj¤āpāramitāyāü}} 13908 saced bhagavan {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann anupāyaku÷alaū saptatriü÷at- 13909 bodhipakųeųu dharmeųu carati nimitte carati na carati praj¤āpāramitāyām/ evaü 13910 yāvad abhij¤āsu pāramitāsu apramāõadhyānāråpyasamāpattiųu pa¤casu cakųuūųu 13911 da÷asu tathāgatabaleųu catasįųu pratisaüvitsu caturųu vai÷āradyeųu yāvad aųņāda÷a- 13912 sv āveõikeųu buddhadharmeųu carati nimitte carati na carati praj¤āpāramitāyām/ 13913 saced bhagavan {bodhisattvasya} mahāsattvasyānupāyakau÷alena praj¤āpāramitāyāü carata 13914 evaü bhavati/ ahaü praj¤āpāramitāyāü carāmãti upalambhe carati, ahaü carāmãti 13915 carati nimitte carati, saced {bodhisattvasya} mahāsattvasyaivaü bhavati ya eva¤ carati sa 13916 praj¤āpāramitāyā¤ carati sa praj¤āpāramitāü bhāvayatãti/ atha khalv āyuųmān 13917 ÷āriputra āyuųmantaü subhåtim etad avocat/ kena kāraõenāyuųman subhåte idaü 13918 {bodhisattvasya} mahāsattvasyānupāyakau÷alaü veditavyam/ subhåtir āha/ tathā hy āyuųman 13919 ÷āriputra yo {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran råpam adhitiųņhati 13920 saüjānãte 'dhimucyate, vedanām {adhitiųņhati saüjānãte 'dhimucyate/} saüj¤ām {adhitiųņhati saüjāãte 'dhimucyate/} saüskārān {adhitiųņhati saüjānãte 'dhimucyate/} vij¤ānam {adhitiųņhati saüjānãte 'dhimucyate/} 13921 sa råpam adhitiųņhan saüjānāno 'dhimucyamānaū, vedanām {adhitiųņhan saüjānāno 'dhimucyamānaū}, saüj¤ām {adhitiųņhan saüjānāno 'dhimucyamānaū}, 13922 saüskārān {adhitiųņhan saüjānāno 'dhimucyamānaū}, vij¤ānam {adhitiųņhan saüjānāno 'dhimucyamānaū}, råpasyābhisaüskāre carati tat/ tasya 13923 jātijarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsakaram iti vadāmi/ 13924 punar aparaü ÷āriputra saced {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann anupāya- 14001 ku÷alaū, cakųur {adhitiųņhati na saüjānãte nādhimucyate} ÷rotraü ghrāõaü jihvāü kāyaü mano {'dhitiųņhati na saüjānãte nādhimucyate} råpam {adhitiųņhati na saüjānãte nādhimucyate} ÷abdān 14002 gandhān rasān spraųņavyam dharmān {adhitiųņhati na saüjānãte nādhimucyate} {{cakųurvij¤ānam adhitiųņhati na saüjānãte nādhimucyate ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānam adhitiųņhati na saüjānãte nādhimucyate, cakųuūsaüspar÷am adhitiųņhati na saüjānãte nādhimucyate ÷rotrasaüspar÷aü ghrāõasaüspar÷aü jihvāsaüspar÷aü kāyasaüspar÷aü manaūsaüspar÷am adhitiųņhati na saüjānãte nādhimucyate, cakųuūsaüspar÷apratyayavedayitam adhitiųņhati na saüjānãte nādhimucyate ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam adhitiųņhati na saüjānãte nādhimucyate}} 14003 {{sukahü vā duūkhaü vā aduūkhaü vā asukhaü vādhitiųņhati na saüjānãte nādhimucyate}} sacet 14004 saptatriü÷adbodhipakųān dharmān {adhitiųņhati na saüjānãte nādhimucyate}/ evaü pa¤cacakųåüųi ųaķabhij¤āū ųaņpāramitā÷ catvā- 14005 ri vai÷āradyāni carasraū pratisaüvida÷ catvāry apramāõāni catvāri dhyānāni carasra 14006 āråpyasamāpattãr da÷a tathāgatabalāny aųņāda÷āveõikān buddhadharmān arhattvaü pratyeka- 14007 buddhatvaü bodhsiattvatvaü buddhadharmān {adhitiųņhati na saüjānãte nādhimucyate}/ sarvān buddhadharmān {adhitiųņhan saüjānāno 'dhimucyamāno} buddha- 14008 dharmāõām abhisaüskāre carati, abhisaüskāre carann aparimucyate jātyā jarāmaraõena 14009 ca ÷okaparidevaduūkhadaurmanasyopāyāsair na parimucyate duūkheneti vadāmi/ sa khalu 14010 punaū ÷āriputra {bodhisattvo} mahāsattvo 'bhavyaū ÷rāvakabhåmiü pratyekabuddhabhåmiü vā 14011 patituü kutaū so 'nuttarāü samyaksaübodhim abhisaübhotsyate nedaü sthānaü vidyate/ evaü 14012 hi ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann anupāyaku÷alo veditavyaū/ 14013 ÷āriputra āha/ katham āyuųman subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü 14014 caran upāyaku÷alo veditavyaū/ subhåtir āha/ ya āyuųman ÷āriputra {bodhisattvo} 14015 mahāsattvaū praj¤āpāramitāyāü caran na råpam adhitiųņhati na saüjānãte nādhimucyate, 14016 vedanāsaüj¤āsaüskārān vij¤ānaü na{adhitiųņhati na saüjānãte nādhimucyate} evaü yāvad buddhadharmān nā{dhitiųņhati na saüjānãte nādhimucyate}, sa na råpe 14017 carati {{na vedanāyāü carati na saüj¤āyāü carati na saüskāreųu carati}} na vij¤āne carati, na råpasya nimitte carati {{na vedanāyā nimitte carati na saüj¤āyā nimitte carati na saüskārāõāü nimitte carati}} na vij¤ānasya 14018 nimitte carati, na råpaü nityam iti nānityam {iti carati}, na vedanā sa saüj¤ā na saüskārā 14019 na vij¤ānaü nityam iti nānityam {iti carati}, na råpaü sukham iti na duūkham iti nātmeti 14020 nānātmeti na ÷āntam iti nā÷āntam {iti carati}, na vedanā na saüj¤ā sa saüskārā na 14021 vij¤ānaü sukham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam {iti carati}, na råpaü 14022 ÷ånyam iti nā÷ånyam iti carati na nimittam iti nānimittam {iti carati} na praõihitam iti 14023 nāpraõihitam {iti carati} na viviktam iti nāviviktam {iti carati}, evaü na vedanā na saüj¤ā na 14024 saüskārā na vij¤ānaü na ÷ånyam iti nā÷ånyam {iti carati}, na nimittam iti nānimittam {iti carati}, 14101 na praõihitam iti nāpraõihitam {iti carati}, na viviktam iti nāviviktam {iti carati}/ tat kasya 14102 hetoū/ tathā hi āyuųman ÷āriputra yā råpasya ÷ånyatā na tad råpaü cānyatra 14103 ÷ånyatāyāū råpaü nānyatra råpāc chånyatā råpam eva ÷ånyatā ÷ånyataivaü råpam/ yā 14104 vedanāyāū ÷ånyatā saüj¤āyāū ÷ånyatā saüskārāõāü ÷ånyatā yā vij¤ānasya 14105 ÷ånyatā tad vij¤ānaü na cānyatra ÷ånyatāyā vij¤ānaü nānyatra vij¤ānāc chånyatā 14106 ÷ånyataiva vij¤ānaü vij¤ānam eva ÷ånyatā/ evaü vyastasamasteųu skandha{{dhātvāyatanapratãtyasamutpādeųu smįtyupasthāneųu samyakprahāõeųv įddhipādeųv indriyeųu baleųu bodhyaīgeųu mārgeųu baleųu vai÷āradyeųu pratisaüvitsv āveõika-}} 14107 buddhadharmesu yāvad yā buddhadharmāõāü ÷ånyatā na te buddhadharmā na cānyatra ÷ånyatāyā 14108 buddhadharmāū nānyatra buddhadharmebhyaū ÷ånyatā, ÷ånyataiva buddhadharmā buddhadharmā eva 14109 ÷ånyatā, evam āyuųman ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann upāya- 14110 ku÷alo veditavyaū/ evam āyuųman ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāra- 14111 mitāyā¤ caran bhavyo 'nuttarāü samyaksaübodhim abhisaüboddhum/ 14112 punaū praj¤āpāramitāyā¤ caran sacet ka¤cid dharmam upaiti na carati praj¤āpāra- 14113 mitāyāü, nopaiti na carati, upaiti nopaiti ca na carati, naivopaiti na nopaiti ca 14114 na carati praj¤āpāramitāyām/ ÷āriputra āha/ kena kāraõenāuųman subhåte 14115 nopaiti {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran/ subhåtir āha/ tathā hi āyuųman 14116 ÷āriptutra praj¤āpāramitāyāū svabhāvo nopalabhyate/ tat kasya hetoū/ tathā 14117 hy abhāvasvabhāvā praj¤āpāramitā, anenāyuųman ÷āriputra paryāyeõa {bodhisattvo} mahāsattvaū 14118 praj¤āpāramitāyāü carāmãti nopaiti, na carāmãti nopaiti, carāmi ca na 14119 carāmi ceti nopaiti, naiva carāmi na na carāmãti nopaiti/ tat kasya 14120 hetoū/ tathā hi tena sarvadharmā abhāvasvabhāvā iti anugatā anuprāptāū/ 14121 saced evaü praj¤āpāramitāyāü carato {bodhisattvasya} mahāsattvasya cittaü nāvalãyate na saülãyate 14122 nottrasyati na saütrasyati na saütrāsam āpadyate veditavyam āyuųman ÷āriputrāsannã- 14123 bhavaty ayaü {bodhisattvo} mahāsattvaū sarvākāraj¤atāyāū/ [ity adhimātrakųānter ālambanākāra- 14124 vi÷eųaū//] 14201 so 'pi khalv āyuųman ÷āriputra sarvākāraj¤atā advayā advaidhãkārā 14202 sarvadharmābhāavasvabhāvatām upādāya, ayaü sarvadharmasvabhāvānutpattir nāma samādhi- 14203 r {bodhisattvānāü} mahāsattvānāü vipulaū puraskįto 'pramāõo niyato 'saühāryaū 14204 sarva÷rāvakapratyekabuddhaiū anenāyuųman ÷āriputra samādhinā viharan {bodhisattvo} mahā- 14205 sattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate/ 14206 ÷āriputra āha/ katamair āyuųman subhåte samādhibhir viharan {bodhisattvo} 14207 mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate/ subhåtir āha/ 14208 asty āyuųman ÷āriputra {bodhisattvānāü} mahāsattvānāü ÷åraīgamo nāma samādhir yatsamādhinā 14209 viharan {bodhisattvo} mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate/ asti 14210 ratnamudro nāma samādhiū/ {asti} sucandro {nāma samādhiū}/ {asti} candradhvajaketuū {nāma samādhiū}/ {asti} 14211 sarvadharmamudro {nāma samādhiū}/ {asti} avalokitamårddhā {nāma samādhiū}/{asti} dharmadhātuniyato {nāma samādhiū}/ {asti} 14212 niyatadhvajaketuū {nāma samādhiū}/ {asti} vajropamo {nāma samādhiū}/ {asti} sarvadharmaprave÷amudro {nāma samādhiū}/ {asti} samāhitāva- 14213 sthāpratiųņhāno {nāma samādhiū}/ {asti} rājamudro {nāma samādhiū}/ {asti} balavãryo {nāma samādhiū}/ {asti} sarvadharmasamudgato {nāma samādhiū}/ 14214 {asti} niruktiniyataprave÷o {nāma samādhiū}/ {asti} āsecanakaprave÷o {nāma samādhiū}/ {asti} digavalokano {nāma samādhiū}/ {asti} 14215 dhāraõãmudro {nāma samādhiū}/ {asti} asaüpramuųito {nāma samādhiū}/ {asti} samavasaraõo {nāma samādhiū}/ {asti} ākā÷asphāraõo {nāma samādhiū}/ 14216 {asti} vajramaõķalo {nāma samādhiū}/ {asti} dhvajāgraketurājo {nāma samādhiū}/ {asti} indraketuū {nāma samādhiū}/ {asti} 14217 sroto'nugato {nāma samādhiū}/ {asti} siühavijįmbhito {nāma samādhiū}/ {asti} vyatyastasamāpattiū {nāma samādhiū}/ {asti} 14218 raõaüjaho {nāma samādhiū}/ {asti} vairocano {nāma samādhiū}/ {asti} nimiųo {nāma samādhiū}/ {asti} niketasthito {nāma samādhiū}/ {asti} 14219 ni÷cito {nāma samādhiū}/ {asti} vipulapratipanno {nāma samādhiū}/ {asti} anantaprabho {nāma samādhiū}/ {asti} prabhākaro {nāma samādhiū}/ {asti} 14220 varadharmamudro {nāma samādhiū}/ {asti} samantāvabhāso {nāma samādhiū}/ {asti} ÷uddhāvāso {nāma samādhiū}/ {asti} vimalaprabho {nāma samādhiū}/ 14301 {asti} aratikaro {nāma samādhiū}/ {asti} ajayo {nāma samādhiū}/ {asti} tejovatã {nāma samādhiū}/ {asti} kųayāpagato {nāma samādhiū}/ 14302 {asti} anirjito {nāma samādhiū}/ {asti} vivįto {nāma samādhiū}/ {asti} såryapradãpo {nāma samādhiū}/ {asti} candravimalo {nāma samādhiū}/ 14303 {asti} ÷uddhapratibhāso {nāma samādhiū}/ {asti} ālokakaro {nāma samādhiū}/ {asti} kārākāro {nāma samādhiū}/ {asti} j¤ānaketuū {nāma samādhiū}/ 14304 {asti} cittasthito {nāma samādhiū}/ {asti} samantāvaloko {nāma samādhiū}/ {asti} supratiųņhito {nāma samādhiū}/ {asti} 14305 ratnakoņiū {nāma samādhiū}/ {asti} sarvadharmasamatā {nāma samādhiū}/ {asti} ratijaho {nāma samādhiū}/ {asti} dharmaīgato {nāma samādhiū}/ 14306 {asti} vikiraõo {nāma samādhiū}/ {asti} sarvadharmapadaprabhedo {nāma samādhiū}/ {asti} samākųarāvatāro {nāma samādhiū}/ {asti} 14307 anigaro {nāma samādhiū}/ {asti} prabhākaro {nāma samādhiū}/ {asti} nāmaniyataprave÷o {nāma samādhiū}/ {asti} aniketacārã {nāma samādhiū}/ 14308 {asti} vitimirāpagato {nāma samādhiū}/ {asti} cāritravatã {nāma samādhiū}/ {asti} acalo {nāma samādhiū}/ {asti} viųama- 14309 ÷āntiū {nāma samādhiū}/ {asti} sarvaguõasaücayo {nāma samādhiū}/ {asti} ni÷cito {nāma samādhiū}/ {asti} ÷ubhapuųpita÷uddho {nāma samādhiū}/ {asti} 14310 bodhyaīgavatã {nāma samādhiū}/ {asti} anantaprabhā {nāma samādhiū}/ {asti} āgamasamo {nāma samādhiū}/ {asti} vimativikiraõo {nāma samādhiū}/ 14311 {asti} praticchedakaro {nāma samādhiū}/ {asti} ākārānabhinive÷anirhāro {nāma samādhiū}/ {asti} ākārānavakāro {nāma samādhiū}/ 14312 {asti} nirati÷ayasarvabhavatalavikiraõo {nāma samādhiū}/ {asti} saüketarutaprave÷o {nāma samādhiū}/ {asti} ghoųa- 14313 vatã {nāma samādhiū}/ {asti} nirakųaravimuktiū {nāma samādhiū}/ {asti} tejovatã {nāma samādhiū}/ {asti} jvalanolkā {nāma samādhiū}/ 14314 {asti} rakųānupari÷oųaõo {nāma samādhiū}/ {asti} anāvilakųāntiū {nāma samādhiū}/ {asti} sarvākārāvatāro {nāma samādhiū}/ {asti} 14315 sarvasukhaduūkhanirabhinandã {nāma samādhiū}/ {asti} akųayākāro {nāma samādhiū}/ {asti} dhāraõãmatiū {nāma samādhiū}/ {asti} 14316 samyakamithyātvasaügraho {nāma samādhiū}/ {asti} roųaviroųapratiroųo {nāma samādhiū}/ {asti} vimalaprabho {nāma samādhiū}/ {asti} 14317 ÷āravatã {nāma samādhiū}/ {asti} paripårõavimalacandraprabho {nāma samādhiū}/ {asti} vidyutprabho {nāma samādhiū}/ {asti} 14401 mahāvyåho {nāma samādhiū}/ {asti} sarvalokaprabhākaro {nāma samādhiū}/ {asti} samādhisaratā {nāma samādhiū}/ {asti} anaya- 14402 vinayanayavimukto {nāma samādhiū}/ {asti} anusaraõasarvasamavasaraõo {nāma samādhiū}/ {asti} anilaniyato {nāma samādhiū}/ 14403 {asti} tathatāsthitani÷cito {nāma samādhiū}/ {asti} kāyakalisaüpramathano {nāma samādhiū}/ {asti} vākkalividhvaüsano {nāma samādhiū}/ 14404 {asti} gaganakalpo {nāma samādhiū}/ {asti} ākā÷asaīgavimuktinirupalepo {nāma samādhiū}/ ime āyuųman ÷āriputra 14405 samādhayo yaiū samādhibhir viharan {bodhisattvo} mahāsattvaū kųipram anuttarāü samyaksaübodhi- 14406 m abhisaübudhyate/ anyāni cāsaükhyeyāprameyāõi samādhimukhāni yeųu 14407 ÷ikųyamāõā {bodhisattvāū} mahāsattvāū kųipram anuttarāü samyaksaübodhim abhisaübudhyante/ 14408 tatra katamaū ÷åraīgamo nāma samādhiū/ yena samādhinā sarvasamādhãnāü 14409 gocaram anubhavaty ayam ucyate ÷åraīgamo nāma samādhiū/ tatra katamo ratnamudro nāma 14410 samādhiū/ yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma 14411 samādhiū/ evaü yāvat tatra katama ākā÷asaīgavimuktinirupalepo nāma samādhiū/ 14412 yatra samādhau sthitvā sarvadharmāõām ākā÷asaīgavimuktinirupalepatām anuprāpnoty aya- 14413 m ucyate ākā÷asaīgavimuktinirupalepo nāma samādhiū/ [iti mįdvagradharmasyā- 14414 lambanākāravi÷eųaū/] 14415 atha khalv āyuųman subhåtir buddhānubhāvena āyuųmantaü ÷āriputram etad avocat/ 14416 vyākįto 'yam āyuųman ÷āriputra {bodhisattvo} mahāsattvaū pårvakais tathāgatair arhadbhiū samyak- 14417 saübuddhaiū/ ye 'py etarhi da÷adi÷i loke tiųņhanti dhriyante yāpayanti/ te 'pi tathāgatā 14418 arhantaū samyaksaübuddhas taü {bodhisattvaü} mahāsattvaü vyākurvanti/ ya etaiū samādhibhi- 14419 r viharati sa samādhim api na samanupa÷yati/ sa na ca tena samādhinā manyate 14420 ahaü samāhita iti/ ahaü samādhiü samāpatsye/ ahaü samādhiü samāpannaū/ 14421 ahaü samādhiü samāpadye/ sarve ete vikalpā {bodhisattvasya} mahāsattvasya na vidyante 14422 nopalabhyante/ [iti madhyāgradharmasyālaübanākārāravi÷eųaū/] 14501 {÷āriputra} āha/ kiü punar āyuųman {subhåte} eųu samādhiųu sthito {bodhisattvo} mahāsattvo 14502 vyākriyate tathāgatair arhadbhiū samyaksaübuddhaiū/ 14503 subhåtir āha/ no hãdam āyuųman {÷āriputra}/ tat kasya hetoū/ tathā hy āyuųman 14504 {÷āriputra} nānyā praj¤āpāramitā anyaū samādhiū anyo bodhisattvo bodhisattva 14505 eva samādhiū samādhir eva bodhisattvaū/ 14506 {÷āriputra} āha/ yady āyuųman {subhåte} nānyaū samādhiū nānyo bodhisattvaū 14507 samādhir eva bodhisattvo bodhisattva eva samādhiū sarvadharmasamatām upādāya/ 14508 tat kiü ÷akyaū sa samādhir dar÷ayitum/ 14509 {subhåtir} āha/ na hy etad āyuųman {÷āriputra}/ 14510 {÷āriputra} āha/ kiü punar āyuųman sa kulaputras taü samādhiü saüjānãte/ 14511 {subhåtir} āha/ nāyuųman {÷āriputra} sa kulaputras taü samādhim saüjānãte/ 14512 {÷āriputra} āha/ kathaü na saüjānãte/ 14513 {subhåtir} āha/ yathā na vikalpayati/ 14514 {÷āriputra} āha/ kathaü na vikalpayati/ 14515 {subhåtir} āha/ avidyamānatvena sarvadharmāõām eva samādhiü na vikalpayati/ 14516 anenāyuųman {÷āriputra} paryāyeõa {bodhisattvo} mahāsattvo na saüjānãte/ 14517 {÷āriputra} āha/ kathaü na saüjānãte/ 14518 {subhåtir} āha/ avikalpatvena tasya samādher {bodhisattvo} mahāsattvo na saüjānãte/ 14519 [iti adhimātrāgradharmasyālambanākāravi÷eųaū/] 14520 atha khalu bhagavān āyuųmate subhåtaye sādhukāram adāt/ sādhu 14521 sādhu {subhåte} yathāpi nāma te mayā araõavihāriõām agratāyāü nirdiųņasya 14522 nirde÷aū/ evaü {subhåte} {bodhisattvena} mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam/ evaü 14601 dhyāna{{pāramitāyāü ÷ikųitavyam vãryapāramitāyāü ÷ikųitavyam kųāntipāramitāyāü ÷ikųitavyam ÷ãlapāramitāyāü ÷ikųitavyam}} dānapāramitāyāü ÷ikųitavyam/ evaü saptatriü÷adbodhipakųeųu 14602 dharmeųu yāvad aųņāda÷āveõikeųu buddhadharmeųu ÷ikųitavyam/ 14603 atha khalv āyuųman {÷āriputra} bhagavantam etad avocat/ evaü ÷ikųamāõo bhagavan 14604 {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü ÷ikųate/ bhagavān āha/ evaü ÷ikųamāõaū {÷āriputra} 14605 {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü ÷ikųate anupalambhayogena/ evaü dhyāna{{pāramitāyāü ÷ikųate anupalambhayogena vãryapāramitāyāü ÷ikųate anupalambhayogena kųāntipāramitāyāü ÷ikųate anupalambhayogena ÷ãlapāramitāyāü ÷ikųate anupalambhayogena dānapāramitāyāü ÷ikųate anupalambhayogena}} 14606 yāvad vistareõa saptatriü÷adbodhipakųeųu dharmeųu {÷ikųate anupalambhayogena} yāvad apramāõadhyānā- 14607 råpyasamāpattiųu {÷ikųate anupalambhayogena}/ da÷abalacaturvai÷āradyāųņāda÷āveõikeųu buddhadharmeųu {÷ikųate anupalambhayogena}/ 14608 {÷āriputra} āha/ kim iti bhagavan nopalabhate/ 14609 bhagavān āha/ ātmānaü ÷āriputra nopalabhate yāvat sattvajãvapoųa- 14610 puruųapudgalamanujamānavakārakavedakajānakapa÷yakān nopalabhate atyantavi÷uddhitā- 14611 m upādāya yāvad vyastasamastān skandhadhātvāyatanapratãtyasamutpādān 14612 nopalabhate atyantavi÷uddhitām upādāya/ duūkhaü {nopalabhate atyantavi÷uddhitām upādāya/} samudayaü {nopalabhate atyantavi÷uddhitām upādāya/} nirodhaü {nopalabhate atyantavi÷uddhitām upādāya}/ 14613 mārgaü {nopalabhate atyantavi÷uddhitām upādāya}/ råpadhātuü {nopalabhate atyantavi÷uddhitām upādāya}/ āråpyadhātu {nopalabhate atyantavi÷uddhitām upādāya}/ apramāõadhyānāråpya- 14614 samāpattãr {nopalabhate atyantavi÷uddhitām upādāya}/ smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgān {nopalabhate atyantavi÷uddhitām upādāya}/ 14615 pāramitā {nopalabhate atyantavi÷uddhitām upādāya}/ da÷abalacaturvai÷āradyāųņāda÷āveõikān buddhadharmān {nopalabhate atyantavi÷uddhitām upādāya}/ srotaāpannaü 14616 {nopalabhate atyantavi÷uddhitām upādāya}/ sakįdāgāminaü {nopalabhate atyantavi÷uddhitām upādāya}/ anāgāminaü {nopalabhate atyantavi÷uddhitām upādāya}/ arhantaü {nopalabhate atyantavi÷uddhitām upādāya}/ pratyekabuddhaü {nopalabhate atyantavi÷uddhitām upādāya}/ 14617 bodhisattvaü {nopalabhate atyantavi÷uddhitām upādāya}/ buddhaü {nopalabhate atyantavi÷uddhitām upādāya}/ 14618 {÷āriputra} āha/ kā punar bhagavan vi÷uddhiū/ 14619 bhagavān āha/ anutpādaū ÷āriputra aprādurbhāvo 'nupalambho 'nabhisaüskāro 14620 vi÷uddhir ity ucyate/ [iti sāmānyena vikalpasaüprayogādhikāraū/] 14621 {÷āriputra} āha/ evaü ÷ikųamāõo bhagavan {bodhisattvo} mahāsattvaū katameųu dharmeųu 14622 ÷ikųate/ 14623 bhagavān āha/ evaü ÷ikųamāõaū ÷āriputra {bodhisattvo} mahāsattvo na kasmiü÷cid 14701 dharmeųu ÷ikųate/ tat kasya hetoū/ naite ÷āriputra dharmās tathā saüvidyante yathā 14702 bālapįthagjanānām abhinive÷aū/ 14703 {÷āriputra} āha/ kathaü bhagavan naite dharmāū saüvidyante/ 14704 bhagavān āha/ tathā na saüvidyante yathā bālapįthagjanānām abhinive÷aū/ 14705 {÷āriputra} āha/ kathaü bhagavan naite dharmāū saüvidyante/ 14706 bhagavān āha/ yathā na saüvidyante tathā saüvidyante/ evam asaüvidyamānāū 14707 tenocyate 'vidyeti// [iti uųmagatavikalpasaüprayoge prathamo 'vidyāvikalpaū//] 14708 {÷āiputra} āha/ kena kāraõenocyate asaüvidyamānā avidyeti/ 14709 bhagavān āha/ råpaü {÷āriputra} na saüvidyate adhyātma÷ånyatām upādāya bahirdhā{÷ånyatām upādāya} 14710 adhyātmabahirdhā{÷ånyatām upādāya} yāvad bhāvasvabhāva{÷ånyatām upādāya}/ vedanā saüj¤ā saüskārā vij¤ānaü {÷āriputra} 14711 na saüvidyate {adhyātma÷ånyatām upādāya/ bahirdhā÷ånyatām upādāya/ adhyātmabahirdhā÷ånyatām upādāya}/ yāvat saptatriü÷adbodhipakųā dharmā na saüvidyante yāvad aųņā- 14712 da÷āveõikabuddhadharmā na saüvidyante {adhyātma÷ånyatām upādāya/ bahirdhā÷ånyatām upādāya/ adhyātmabahirdhā÷ånyatām upādāya}/] [iti tatraiva dvitãyo råpādiskandha- 14713 vikalpaū//] tatra bālā avidyāyāü tįųõāyā¤ cābhiniviųņāū/ tair avidyāü 14714 tįųõāü ca kalpitāü kalpayitvā avidyātįųõābhyām abhinivi÷ya ubhābhyāü 14715 antābhyāü saktās te ubhāv antau na jānanti na pa÷yanti yathā dharmā na saü- 14716 vidyante/ te tān dharmāõ kalpayitvā nāmaråpe abhiniviųņāū/ yāvad 14717 buddhadharmeųv abhiniviųņāū// [iti tatraiva tįtãyo nāmaråpābhinive÷avikalpaū//] te 14718 dharmeųv abhiniviųņā asaüvidyamānāv ubhāv antau kalpayanti kalpayitvā na jānanti 14719 na pa÷yanti/ kiü na jānanti na pa÷yanti/ råpaü na jānanti na pa÷yanti/ vedanāü 14720 saüj¤āü saüskārān vij¤ānaü na {jānanti na pa÷yanti}/ yāvat skandhadhātvāyatanapratãtyasamutpādaü na {jānanti na pa÷yanti} 14801 yāvad aųņāda÷āveõikān buddhadharmān {na jānanti na pa÷yanti}/ tena te bālā iti saükhyāü gacchanti// [iti 14802 tatraiva caturtho 'ntadvayāsaktivikalpaū//] te avidyātįųõāpratyayaü na {jānanti na pa÷yanti}/ råpaü 14803 saükliųņam iti na {jānanti na pa÷yanti}/ evaü råpaü vyavadānam iti na {jānanti na pa÷yanti}/ vedanāü saüj¤āü vij¤ānaü saükliųņa- 14804 m iti na {jānanti na pa÷yanti}/ evaü vij¤ānaü vyavadānam iti na {jānanti na pa÷yanti}/ te na niryāsyanti/ kuto na 14805 niryāsyanti/ kāmadhātor na {niryāsyanti}/ råpadhātor na {niryāsyanti}/ āråpyadhātor na {niryāsyanti}/ 14806 ÷rāvakapratyekabuddhadharmebhyo na {niryāsyanti}// [iti tatraiva pa¤camaū saükle÷avyavadānaj¤āna- 14807 vikalpaū//] te na ÷raddadhati/ kim iti na ÷raddadhati/ råpaü råpeõa ÷ånyam iti na 14808 ÷raddadhati/ yāvad bodhi bodhyātmanā ÷ånyam iti na ÷raddadhati/ te na pratiųņhante/ 14809 kim iit na pratiųņhante/ dānapāramitāyāü na {pratiųņhante} {{÷ãlapāramitāyāü na pratiųņhante kųāntipāramitāyāü na pratiųņhante vãryapāramitāyāü na pratiųņhante dhyānapāramitāyāü na pratiųņhante}} praj¤āpāramitāyāü 14810 na {pratiųņhante}/ avinivartanãyabhåmau na {pratiųņhante} yāvat buddhadharmeųå na {pratiųņhante}/ 14811 anena kāraõena bālā ity ucyante/ te abhiniviųņāū/ kim iti abhiniviųņāū/ 14812 råpa{{vedanāsaüj¤āsaüskāra}}vij¤āneųv {abhiniviųņāū}/ rāgadveųamoheųv {abhiniviųņāū}/ dįųņikįteųv {abhiniviųņāū} yāvad 14813 bodhāv {abhiniviųņāū}/ ÷āriputra āha/ evaü ÷ikųamāõo bhagavan {bodhisattvo} mahāsattvaū 14814 praj¤āpāramitāyāü ÷ikųate sarvākāraj¤atāyāü niryāsyati/ bhagavān āha/ evaü 14815 ÷ikųamāõaū ÷āriputra {bodhisattvo} mahāsattvaū {praj¤āpāramitāyāü na ÷ikųate/ sarvākāraj¤atāyāü na niryāsyati}/ bhagavān āha/ iha ÷āiputra {bodhisattvo} 14816 mahāsattvaū praj¤āpāramitām anupāyaku÷alaū kalpayaty abhinivi÷ate/ dhyānapāramitāü 14817 {kalpayaty abhinivi÷ate} {{vãryapāramitāü kalpayaty abhinivi÷ate kųāntipāramitāü kalpayaty abhinivi÷ate ÷ãlapāramitāü kalpayaty abhinivi÷ate}} dānapāramitāü {kalpayaty abhinivi÷ate}/ evam apramāõadhyānāråpyasamāpattãū {kalpayaty abhinivi÷ate}/ 14818 smįtyupasthānaü samykaprahāõarddhipādendriyabalabodhyaīgamārgān {kalpayaty abhinivi÷ate}/ da÷abala- 14819 vai÷āradyapratisaüvidaųņāda÷āveõikān buddhadharmān {kalpayaty abhinivi÷ate} yāvat sarvadharmān sarvākāra- 14820 j¤ātāü {kalpayaty abhinivi÷ate}/ anena ÷āriputra paryāyeõa {bodhisattvo} mahāsattvaū {praj¤āpāramitāyāü na ÷ikųate/ sarvākāraj¤atāyāü na niryāsyati}/ ÷āriptura āha/ 14821 evaü ÷ikųamāõo bhagavan {bodhisattvo} mahāsattaū {praj¤āpāramitāyāü na ÷ikųate/ sarvākāraj¤atāyāü na niryāsyati}/ bhagavān āha/ evaü ÷ikųamāõaū 14822 ÷āriputra {bodhisattvo} mahāsattvaū {praj¤āpāramitāyāü na ÷ikųate/ sarvākāraj¤atāyāü na niryāsyati}// [iti tatraiva ųaųņa āryamārgapratiųņhānavikalpaū//] 14901 ÷āriputra āha/ kahtaü punar bhagavan {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü ÷ikųate 14902 yathā ÷ikāamāõaū sarvākāraj¤atāyāü niryāsyati/ bhagavān āha/ yadā ÷āriputra 14903 {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran praj¤āpāramitāü nopalabhate na samanupa÷yati/ 14904 evaü khalu ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran praj¤āpāramitāyāü 14905 ÷ikųamāõaū sarvākāraj¤atāyāü niryāsyati anupalambhayogena/ evaü dhyānapāramitāü 14906 {{nopalabhate na samanupa÷yati vãryapāramitāü nopalabhate na samanupa÷yati kųānipāramitāü nopalabhate na samanupa÷yati ÷ãlapāramitāü nopalabhate na samanupa÷yati}} dānapāramitāü {nopalabhate na samanupa÷yati} yāvad bodhiü sarvākāraj¤atāü {nopalabhate na samanupa÷yati}/ evaü khalu 14907 ÷āriputra {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran praj¤āpāramitāyāü ÷ikųamāõaū 14908 sarvākāraj¤atāyāü niryāsyaty anupalambhayogena// [iti tatraiva saptama upalambhavikalpaū//] 14909 ÷āriputra āha/ kasyānupalambhayogena/ bhagavān āha/ ātmānaü ÷āriputra 14910 {nopalabhate na samanupa÷yati} atyantavi÷uddhitām upādāya// [iti tatraivāųņama ātmādivikalpaū//] 14911 anutpādaū ÷āriputrāprādurbhāvo 'nabhisaüskāro vi÷uddhiū// [iti tatraiva 14912 navamo vi÷uddyutpādādivikalpaū//] [iti prathamo grāhyavikalpaū//] 14913 so 'nupāyaku÷alo råpaü {kalpayaty abhinivi÷ate} yāvad vij¤ānaü {kalpayaty abhinivi÷ate}// [iti mårdhagatavikalpasaüprayoge 14914 prathamo rā÷yarthavikalpaū//] cakųuū {kalpayaty abhinivi÷ate} evaü yāvan mana/ råpaü {kalpayaty abhinivi÷ate} evaü yāvad dharmān// 14915 [iti tatraiva dvitãya āyadvārārthavikalpaū//] cakųåråpacakųurvij¤ānadhātån {kalpayaty abhinivi÷ate}/ evaü 14916 yāvan manodharmamanovij¤ānadhātån {kalpayaty abhinivi÷ate}// [iti tatraiva tįtãyo gotrārthavikalpaū//] 14917 avidyāü {kalpayaty abhinivi÷ate} evaü yāvaj jarāmaraõaü {kalpayaty abhinivi÷ate}// [iti tatraiva caturtha utpādārthavikalpaū//] 14918 so 'dhyātma÷ånyatāü bahirdhā{÷ånyatāü} adhyātmabahirdhā{÷ånyatāü} yāvad abhāvasvabhāva{÷ånyatāü} 14919 {kalpayaty abhinivi÷ate}// [iti tatraiva pa¤camaū ÷ånyatārthavikalpaū//] ųaņpāramitāū {kalpayaty abhinivi÷ate}// [iti tatraiva 14920 ųaųņhaū pāramitārthavikalpaū//] saptatriü÷ad bodhipakųān dharmān {kalpayaty abhinivi÷ate}// [iti tatraiva 14921 saptamo dar÷anamārgavikalpaū//] sa dhyānābhij¤āpramāõāråpyasamāpattãū {kalpayaty abhinivi÷ate}// 14922 [iti tatraivāųņamo bhāvanāmārgavikalpaū//] sa da÷atathāgatabalāni yāvat sarvā- 15001 kāraj¤atāü {kalpayaty abhinivi÷ate}// [iti tatraiva navamo ÷aikųamārgavikalpaū//] [iti dvitãyo grāhya- 15002 vikalpaū//] 15003 ātmānaü ÷āriputra {nopalabhate}/ evaü sattvaü jãvaü poųaü puruųaü pudgalaü manujaü 15004 mānavaü kārakām vedakaü jānakaü pa÷yakan {nopalabhate}/ tat kasya hetoū/ atyantatayā 15005 hy ātmā na vidyate {nopalabhate}// [iti kųāntisahagatavikalpasamprayoge prathamaū 15006 svatantrātmavikalpaū//] råpaü ÷āriputra nopalabhate yāvad vij¤ānaü {nopalabhate}// [iti 15007 tatraiva dvitãya ekātmavikalpaū//] cakųuū ÷āriputra {nopalabhate} evaü yāvan manaū/ råpaü 15008 {nopalabhate} evaü yāvad buddhadharmān {nopalabhate}// [iti tatraiva tįtãyaū kāraõātmavikalpaū//] 15009 cakųåråpavij¤ānāni ÷āriputra {nopalabhate} yāvat manodharmamanovij¤ānāni {nopalabhate}// [iti 15010 tatraiva caturtho draųņādyātmavikalpaū//] pratãtyasamutpādaü ÷āriputra {nopalabhate} yāvad ā- 15011 råpyasamāpattãr {nopalabhate}// [iti tatraiva ųaųņho vairāgyādhārātmavikalpaū//] āryasatyāni 15012 {nopalabhate}// [iti tatraiva saptamo dar÷anādhārātmavikalpaū//] aųņau vimokųān navānupårva- 15013 vihārasamāpattãr {nopalabhate}// [iti tatraivāųņamo bhāvanādhāratmavikalpaū//] da÷abalāni 15014 {nopalabhate} yāvat sarvākāraj¤atāü {nopalabhate}/ kathaü {nopalabhate}/ ātmatvena/ tat kasya 15015 hetoū/ ātmano 'tyantavi÷uddhitām upādāya// [iti tatraiva navamaū kįtārthatā- 15016 dhārātmavikalpaū//] [iti prathamo grāhakavikalpaū//] 15017 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ yo bhagavan pįcchet 15018 kim ayaü māyāpuruųaū praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤ātāyāü niryāsya- 15101 tãti/ tasyaivaü pįcchataū kathaü nirdeųņavyaü syāt/ evaü dhyānapāramitāyāü 15102 {{÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti/ evaü vãryapāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti/ evaü kųāntipāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti/ evaü ÷ãlapāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti/}} dānapāramitāyāü {÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti}/ tasyaivaü {pįcchataū kathaü nirdeųņavyaü syāt} yāvat saptatriü÷adbodhipakųeųu 15103 dharmeųu yāvat sarvākāraj¤ātāyāü {÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti} sarvākāraj¤atāü prāpsyatãti/ tasyaivaü {pįcchataū kathaü nirdeųņavyaü syāt} 15104 bhagavān āha/ tena hi subhåte tvām evātra pratiprakųyāmi/ yathā te kųamate 15105 tathā vyākuryāū/ tat kiü manyase subhåte/ anyad råpam anyā māyā anyā 15106 vedanā anyā saüj¤ā anye saüskārāū anyat vij¤ānam anyā māyā/ subhåtir āha/ 15107 no bhagavān// [ity agradharmagatavikalpasaüprayoge prathamaū skandhapraj¤aptivikalpaū//] 15108 bhagavān āha/ tat kiü manyase subhåte/ anyā māyā anyac cakųuū/ 15109 anyā māyā anyac chrotraü ghrāõaü jihvā kāyo 'nyā māyā anyan 15110 manaū anyā māyā anyad råpaü anyā māyā anyaū ÷abdo gandho rasaū spraųņavyam/ 15111 anyā māyā anye dharmāū/ subhåtir āha/ no bhagavan// [iti tatraiva dvitãya āyatana- 15112 praj¤aptivikalpaū//] 15113 bhagavān āha/ tat kiü manyase subhåte anyā māyā anyac cakųu- 15114 rvij¤ānaü {{anyā māyā anyac chrotravij¤ānaü anyā māyā anyad ghrāõavij¤ānaü anyā māyā anyaj jihvāvij¤ānaü anyā māyā anyat kāyavij¤ānaü anyā māyā anyad manovij¤ānaü anyā māyā anyac cakųåråpacajųurvij¤ānaü anyā māyā anyac chrotra÷abda÷rotravij¤ānaü anyā māyā anyad ghrāõagandhaghrāõavij¤ānaü anyā māyā anyaj jihvārasajihvāvij¤ānaü anyā māyā anyat kāyaspraųņavyakāyavij¤ānaü}} anyā māyā anyat manodharmamanovij¤ānam 15115 anyā māyā anyaū cakųuūsaüspar÷aū {anyā māyā anyaū ÷rotrasaüspar÷aū anyā māyā anyo ghrāõasaüspar÷aū anyā māyā anyo jihvāsaüspar÷aū anyā māyā anyaū kāyasaüspar÷aū} anyā māyā 15116 anyo manaūsaüspar÷aū/ subhåtir āha/ no bhagavan/ bhagavān āha/ tat kiü manyase subhåte/ anyā māyā 15117 anyac chrotraghrāõajihvākāyamanaūsaüspar÷apratyayavedanād utpadyate vedayitaü sukhaü vā dukhaü 15118 vā aduūkhāsukhaü vā/ subhåtir āha/ no bhagavan/ 15119 bhagavān āha/ tat kiü manyase subhåte/ anyā māyā anyaū pįthivãdhātur anyā māyā anyo 'bdhātur 15120 {{anyā māyā anyaū tejodhātur anyā māyā anyo vāyudhātur anyā māyā anya ākā÷adhātur anyā māyā}} anyo vij¤ānadhātuū/ subhåtir āha no bhagavan anyaū 15121 pįthivãdhātur anyā māyā/ pįthivãdhātur eva māyā māyaiva pįthivãdhātuū/ 15201 {{no bhagavan anyo abdhātur anyā māyā/ abdhātur eva māyā māyaivābdhātuū/ no bhagavan anyaū tejodhātur anyā māyā/ tejodhātur eva māyā māyaiva tejodhātuū/ no bhagavan anyo vāyudhātur anyā māyā/ vāyudhātur eva māyā māyaiva vāyudhātuū/ no bhagavan anya ākā÷adhātur anyā māyā/ ākā÷adhātur eva māyā māyaivākā÷adhātuū/}} no bhagavann anyo vij¤ānadhātur anyā māyā/ vij¤ānadhātur eva 15202 māyā māyaiva vij¤ānadhātuū// [iti tatraiva tįtãyo dhātupraj¤aptivikalpaū//] 15203 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anyaū pratãtyasamutpādaū/ {subhåtir āha}/ no bhagavann anyā 15204 avidyā anyā māyā/ avidyaiva māyā māyaivāvidyā/ {{no bhagavann anye saüskārā anyā māyā/ saüskārā eva māyā māyaiva saüskārāū/ no bhagavann anyad vij¤ānam anyā māyā/ vij¤ānam eva māyā māyaiva vij¤ānaü/ no bhagavann anyad nāmaråpam anyā māyā/ nāmaråpam eva māyā māyaiva nāmaråpaü/ no bhagavann anyāni ųaķāyatanāny anyā māyā/ ųaķāyatanāny eva māyā māyaiva ųaķāyatanāni/ no bhagavann anyaū spar÷o anyā māyā/ spar÷a eva māyā māyaiva spar÷o/ no bhagavann anyā vedanānyā māyā/ vedanaiva māyā māyaiva vedanā/ no bhagavann anyā tįųõānyā māyā/ tįųõaiva māyā māyaiva tįųõā/ no bhagavann anyad upādānam anyā māyā/ upādānam eva māyā māyaiva upādānaü/ no bhagavann anyo bhavo anyā māyā/ bhava eva māyā māyaiva bhavo/ no bhagavann anyā jātir anyā māyā/ jātir eva māyā māyaiva jātiū}} no 15205 bhagavann anyaj jarāmaraõam anyā māyā/ jarāmaraõam eva māyā māyaiva jarāmaraõam// 15206 [iti tatraiva caturthaū pratãtyasamutpādapraj¤aptivikalpaū/] 15207 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anye saptatriü÷adbodhipakųā dharmāū/ {subhåtir āha/ 15208 no bhagavan}// [iti tatraiva pa¤camo vyavadānapraj¤aptivikalpaū//] 15209 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anyā ÷ånyatā/ anyā māyā anyat nimittam anyā 15210 māyā anyat praõihitam/ {subhåtir āha/ no bhagavan}// [iti tatraiva ųaųņho dar÷anamārgapraj¤aptivikalpaū//] 15211 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anyā dhyānāråpyasamāpattayaū/ {subhåtir āha/ no bhagavan}// 15212 [iti tatraiva saptamo bhāvanāmārgapraj¤aptivikalpaū//] 15213 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anyā sarva÷ånyatā/ {subhåtir āha/ no bhagavan}/ [iti 15214 tatraivāųņamo vi÷eųamārgapraj¤aptivikalpaū/] 15215 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anyāni da÷abalāni/ anyā māyā 15216 anye 'ųņāda÷āveõikābuddhadharmāū/ {subhåtir āha/ no bhagavan}/ 15217 {bhagavān āha/ tat kiü manyase subhåte}/ anyā māyā anyo bodhiū/ {subhåtir āha}/ no bhagavan anyā 15218 māyā anyad råpaü råpam eva bhagavan māyā māyaiva bhagavan råpam 15219 {{no bhagavan anyā māyā anyā vedanā vedanaiva bhagavan māyā māyaiva bhagavan vedanā no bhagavan anyā māyā anyā saüj¤ā saüj¤aiva bhagavan māyā māyaiva bhagavan saüj¤ā no bhagavan anyā māyā anye saüskārāū saüskārā eva bhagavan māyā māyaiva bhagavan saüskārā}} no bhagavan anyā māyā anyad vij¤ānaü vij¤ānam eva bhagavan māyā 15220 māyaiva bhagavan vij¤ānam/ 15221 na bahgavan anyac cakųur anyā māyā na bhagavan anyad råpam anyā māyā 15222 {{na bhagavan anyat ÷rotram anyā māyā na bhagavan anyaū ÷abdo anyā māyā na bhagavan anyad ghrāõam anyā māyā na bhagavan anyo gandho 'nyā māyā na bhagavan anyā jihvā anyā māyā na bhagavan anyo raso 'nyā māyā na bhagavan anyaū kāyo anyā māyā na bhagavan anyat spraųņavyam anyā māyā na bhagavan anyad mano 'nyā māyā na bhagavan anyo dharmo 'nyā māyā na bhagavan anyac chrotravij¤ānam anyā māyā na bhagavan anyac chrotravij¤ānaü anyā māyā na bhagavan anyad ghrāõavij¤ānaü anyā māyā na bhagavan anyaj jihvāvij¤ānaü anyā māyā na bhagavan anyat kāyavij¤ānaü anyā māyā na bhagavan anyad manovij¤ānaü anyā māyā na bhagavan anyac cakųåråpacajųurvij¤ānaü anyā māyā na bhagavan anyac chrotra÷abda÷rotravij¤ānaü anyā māyā na bhagavan anyad ghrāõagandhaghrāõavij¤ānaü anyā māyā na bhagavan anyaj jihvārasajihvāvij¤ānaü anyā māyā na bhagavan anyat kāyaspraųņavyakāyavij¤ānaü anyā māyā na bhagavan anyat manodharmamanovij¤ānam anyā māyā na bhagavan anyaū cakųuūsaüspar÷o 'nyā māyā na bhagavan anyaū ÷rotrasaüspar÷o 'nyā māyā na bhagavan anyo ghrāõasaüspar÷o 'nyā māyā na bhagavan anyo jihvāsaüspar÷o 'nyā māyā na bhagavan anyaū kāyasaüspar÷o 'nyā māyā na bhagavan anyo manaūsaüspar÷o 'nyā māyā/ na bhagavan anyac chrotraghrāõajihvākāyamanaūsaüspar÷apratyayavedanād utpadyate vedayitaü sukhaü vā dukhaü vā}} aduūkhaü vā asukhaü vā/ 15223 na bhagavan anyā māyā anye bodhipakųā dharmāū/ bodhipakųā dharmā eva 15224 bhagavan māyā/ māyaiva bhagavan bodhipakųā dharmāū/ na bhagavan 15301 anyā māyā anye 'ųņāda÷āveõikā buddhadharmāū/ aųņāda÷āveõikā buddhadharmā 15302 eva bhagavan māyā māyaiva bhagavann aųņāda÷āveõikā buddhadharmāū/ na bhagavan anyā 15303 māyā anyo bodhiū bodhir eva māyā māyaiva bhagavan bodhiū/ 15304 {bhagavān āha/ tat kiü manyase subhåte}/ api nu māyāyā utpādo vā nirodho vā/ {subhåtir āha/ no bhagavan}/ {bhagavān āha/ 15305 tat kiü manyase subhåte}/ māyāyāū saükle÷o vā vyavadānaü vā/ {subhåtir āha/ no bhagavan}/ {bhagavān āha/ tat kiü manyase subhåte}/ yasya notpādo 15306 na nirodho na saükle÷o na vyavadānaü sa praj¤āpāramitāyāü ÷ikųate dhyāna- 15307 pāramitayāü {{÷ikųate vãryapāramitāyāü ÷ikųate kųāntipāramitāyāü ÷ikųate ÷ãlapāramitāyāü ÷ikųate}} dānapāramitāyāü ÷ikųate/ apramāõadhyānāråpyasamāpattiųu 15308 ÷ikųate saptatriü÷adbodhipakųeųu dharmeųu abhij¤āda÷abalavai÷āradyapratisaüvidāveõika- 15309 buddhadharmeųu ÷ikųate/ sarvaj¤atāyāü niryāsyati yāvat sarvākāraj¤atām anu- 15310 prāpsyati/ {subhåtir āha/ no bhagavan}/ 15311 {bhagavān āha/ tat kiü manyase subhåte/} atraiųā saüj¤ā samaj¤ā praj¤aptir vyavahāro bodhisattva iti pa¤ca- 15312 såpādānaskandheųu/ {subhåtir āha/ no bhagavan}/ {bhagavān āha/ tat kiü manyase subhåte}/ saüj¤ā samaj¤ā praj¤aptir vyavahāramātreõa 15313 pa¤cānām upādānaskandhānām utpādo vā nirodho vā saükle÷o vā vyavadānaü vā 15314 upalabhyate/ {subhåtir āha/ no bhagavan}/ {bhagavān āha/ tat kiü manyase subhåte}/ yasya na saüj¤ā na samaj¤ā na praj¤aptir na 15315 vyavahāro na nāma na nāmapraj¤aptir na kāyo na kāyakarma na vāk na vākkarma na 15316 mano na manaūkarma notpādo na nirodho na saükle÷o na vyavadānam api na sa 15317 praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyati/ {subhåtir āha/ no bhagavan}/ {bhagavān āha}/ 15318 evaü khalu subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü 15319 niryāsyati anupalambhayogena/ {subhåtir āha}/ evaü bhagavan {bodhisattvena} mahāsattvena praj¤āpāra- 15320 mitāyāü ÷ikųamāõena māyāpuruųeõaiva ÷ikųitavyaü bhagavaty anuttarāyāü samyak- 15321 saübodhau/ tat kasya hetoū/ tathā hi bhagavan sa eva māyāpuruųo veditavyaū/ 15322 yad uta pa¤copādānaskandhāū/ {bhagavān āha/ tat kiü manyase subhåte}/ api tv ime pa¤copādānaskandhāū 15323 praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyati/ {subhåtir āha/ no bhagavan}/ tat 15401 kasya hetoū/ tathā hi bhagavann abhāvasvabhāvāū pa¤copādānaskandhāū/ evaü svapnopamāū 15402 pa¤caskandhāū svapna÷ cābhāvasvabhāvo nopalabhyate tathaiva pa¤caskandhā abhāva- 15403 svabhāvatayā nopalabhyante/ {bhagavān āha/ tat kiü manyase subhåte}/ prati÷rutkopamāū pa¤caskandhāū pratibhāso- 15404 pamāū nirmitakopamāū pratibimbopamāū pa¤caskandhāū praj¤āpāramitāyāü ÷ikųitvā 15405 sarvākāraj¤atāyāü niryāsyati/ {subhåtir āha/ no bhagavan}/ tat kasya hetoū/ tathā hi 15406 bhagavann abhāvasvabhāvo prati÷rutka eva pratibhāso nirmitakaü pratibimbas tathaiva 15407 pa¤caskandhā abhāvasvabhāvatayā nopalabhyante/ tathā hi bhagavan māyopamaü råpaü 15408 māyopamā vedanā {{māyopamā saüj¤ā māyopamāū saüskārā māyopamaü}} vij¤ānaü/ yac ca vij¤ānaü tat ųaķindriyaü te pa¤caskandhās te 15409 ca adhyātma÷ånyatayā nopalabhyante/ bahirdhā÷ånyatayā {nopalabhyante}/ adhyātma- 15410 bahirdhā÷ånyatayā {nopalabhyante}/ yāvad abhāvasvabhāva÷ånyatayā {nopalabhyante}/ saced evaü bahgavan 15411 bhāųyamāõo yo {bodhisattvo} mahāsattvo nāvalãyate na saülãyate na vipratisārã bhavati 15412 notrasyati na santrasyati na santrāsam āpadyate, veditavyam ayam bhagavan niryāsyati 15413 sarvaj¤atāyāü sarvākāraj¤atām anuprāpsyati// [iti tatraiva navamo'÷aiksamārgapraj¤apti- 15414 vikalpaū//] [iti dvitãyo grāhakavikalpaū//] 15415 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ mā khalu bhagavan 15416 navayānasaüprasthito {bodhisattvo} mahāsattva imaü nirde÷aü ÷rutvā avalãyate saülãyate 15417 vipratisārã bhavet/ uttrasyet santrasyet santrāsam āpadyeta/ bhagavān āha/ 15418 sacet subhåte navayānasaüprasthito {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran anupāya- 15419 ku÷alo bhaven na ca kalyāõamitrahastagato bhavet uttrasyet saütrasyet santrāsam āpadyeta/ 15420 subhåtir āha/ katamad bhagavan {bodhisattvasya} mahāsattvasya praj¤āpāramitāyā¤ carata 15421 upāyakau÷alyaü yatra caran {bodhisattvo} mahāsattvo {nottrasyati na santrasyati na santrāsam āpadyate}/ 15422 bhagavān āha/ iha subhåte {bodhisattvo} mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena 15423 råpam anityam iti pratyavekųate na copalabhate/ vedanāü {sarvākāraj¤atāpratisaüyuktena cittenānityeti pratyavekųate na copalabhate}/ saüj¤āü {sarvākāraj¤atāpratisaüyuktena cittenānityeti pratyavekųate na copalabhate}/ saüskārān 15501 {sarvākāraj¤atāpratisaüyuktena cittenānityā iti pratyavekųate na copalabhate}/ vij¤ānaü {sarvākāraj¤atāpratisaüyuktena cittenānityeti pratyavekųate na copalabhate}/ idaü subhåte {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carata 15502 upāyakau÷alyaü veditavyam/ 15503 punar aparaü subhåte {bodhisattvo} mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena 15504 råpaü duūkham iti pratyavekųate na copalabhate 15505 {{vedanāü sarvākāraj¤atāpratisaüyuktena cittena duūkheti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena duūkheti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittena duūkhā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena duūkham iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam/ punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü ÷ånyam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena ÷ånyeti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena ÷ånyeti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittena ÷ånyā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena ÷ånyam iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam/ punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam anātmeti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenānātmeti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenānātmeti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittenānātmā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenānātmam iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam/ punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü ÷āntam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena ÷ānteti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena ÷ānteti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittena ÷āntā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena ÷āntam iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam/}} 15506 {{punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü viviktam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena vivikteti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena vivikteti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittena viviktā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena viviktam iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam/ punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam animittam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenānimitteti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenānimitteti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittenānimittā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenānimittam iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam/ punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam apraõihitam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenāpraõihiteti pratyavekųate na copalabhate/ saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenāpraõihiteti pratyavekųate na copalabhate/ saüskārān sarvākāraj¤atāpratisaüyuktena cittenāpraõihitā iti pratyavekųate na copalabhate/ vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenāpraõihitam iti pratyavekųate na copalabhate/ idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata}} upāyakau÷alyaü veditavyam/ 15507 punar aparaü subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran sarvākāraj¤atāprati- 15508 saüyuktair manasikārair yāü dharmade÷anāī karoty anupalambhayogena iyaü {bodhisattvasya} mahāsattvasya 15509 dānapāramitā/ teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām a- 15510 parāmarųaõatā {iyaü bodhisattvasya mahāsattvasya} ÷ãla{pāramitā}/ {yā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām} kųamaõārocanapratyavekųaõatā {iyaü bodhisattvasya mahāsattvasya} 15511 kųānti{pāramitā}/ {yā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām} anutsįųņir {iyaü bodhisattvasya mahāsattvasya} vãrya{pāramitā}/ {yā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām} ca ÷rāvakapratyeka- 15512 buddhapratisaüyuktānāü manasikārāõām anavakā÷adānatā anyeųām api vāku÷alānāü 15513 dharmāõām {iyaü bodhisattvasya mahāsattvasya} dhyāna{pāramitā}/ evaü hi subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitā- 15514 yā¤ caran {nottrasyati na santrasyati na santrāsam āpadyate}/ 15515 punar aparaü subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann evaü pratyavekųate na råpa- 15516 ÷ånyatayā råpaü ÷ånyaü, råpam eva ÷ånyatā, ÷ånyataiva råpam/ na vedanā÷ånyatayā 15517 vedanā ÷ånyā, vedanaiva ÷ånyatā, ÷ånyataiva vedanā, 15518 {{na saüj¤ā÷ånyatayā saüj¤ā sånyā, saüj¤aiva ÷ånyatā, ÷ånyataiva saüj¤ā/ na saüskāra÷ånyatayā saüskārāū ÷ånyāū, saüskārā eva ÷ånyatā, ÷ånyataiva saüskārāū/ na vij¤āna÷ånyatayā vij¤ānaü ÷ånyam, vij¤ānam eva ÷ånyatā, ÷ånyataiva vij¤ānam/ na cakųuū÷ånyatayā cakųuū ÷ånyam, cakųur eva ÷ånyatā, ÷ånyataiva cakųuū/ na ÷rotra÷ånyatayā ÷rotraü ÷ånyam, ÷rotram eva ÷ånyatā, ÷ånyataiva ÷rotram/ na ghrāõa÷ånyatayā ghrāõaü ÷ånyam, ghrāõam eva ÷ånyatā, ÷ånyataiva ghrāõam/ na jihvā÷ånyatayā jihvā ÷ånyā, jihvaiva ÷ånyatā, ÷ånyataiva jihvā/ na kāya÷ånyatayā kāyaū ÷ånyaū, kāya eva ÷ånyatā, ÷ånyataiva kāyaū/ na manaū÷ånyatayā manaū ÷ånyam, mana eva ÷ånyatā, ÷ånyataiva manaū/ na råpa÷ånyatayā råpaü ÷ånyam, råpam eva ÷ånyatā, ÷ånyataiva råpam/ na ÷abda÷ånyatayā ÷abdaū ÷ånyaū, ÷abda eva ÷ånyatā, ÷ånyataiva ÷abdaū/ na gandha÷ånyatayā gandho ÷ånyaū, gandha eva ÷ånyatā, ÷ånyataiva gandhaū/ na rasa÷ånyatayā rasaū ÷ånyaū, rasa eva ÷ånyatā, ÷ånyataiva rasaū/ na spraųņavya÷ånyatayā spraųņavyaü ÷ånyam, spraųņavyam eva ÷ånyatā, ÷ånyataiva spraųņavyam/ na dharma÷ånyatayā dharmaū ÷ånyaū, dharma eva ÷ånyatā, ÷ånyataiva dharmaū/ na cakųurvij¤āna÷ånyatayā cakųurvij¤ānaü ÷ånyam, cakųurvij¤ānam eva ÷ånyatā, ÷ånyataiva cakųurvij¤ānam/ na ÷rotravij¤āna÷ånyatayā ÷rotravij¤ānaü ÷ånyam, ÷rotravij¤ānam eva ÷ånyatā, ÷ånyataiva ÷rotravij¤ānam/ na ghrāõavij¤āna÷ånyatayā ghrāõavij¤ānaü ÷ånyam, ghrāõavij¤ānam eva ÷ånyatā, ÷ånyataiva ghrāõavij¤ānam/ na jihvāvij¤āna÷ånyatayā jihvāvij¤ānaü ÷ånyam, jihvāvij¤ānam eva ÷ånyatā, ÷ånyataiva jihvāvij¤ānam/ na kāyavij¤āna÷ånyatayā kāyavij¤ānaü ÷ånyam, kāyavij¤ānam eva ÷ånyatā, ÷ånyataiva kāyavij¤ānam/ na manovij¤āna÷ånyatayā manovij¤ānaü ÷ånyam, manovij¤ānam eva ÷ånyatā, ÷ånyataiva manovij¤ānam/ na cakųuūsaüspar÷a÷ånyatayā cakųuūsaüspar÷aū ÷ånyaū, cakųuūsaüspar÷a eva ÷ånyatā, ÷ånyataiva cakųuūsaüspar÷aū/ na ÷rotrasaüspar÷a÷ånyatayā ÷rotrasaüspar÷aū ÷ånyaū, ÷rotrasaüspar÷a eva ÷ånyatā, ÷ånyataiva ÷rotrasaüspar÷aū/ na ghrāõasaüspar÷a÷ånyatayā ghrāõasaüspar÷aū ÷ånyaū, ghrāõasaüspar÷a eva ÷ånyatā, ÷ånyataiva ghrāõasaüspar÷aū/ na jihvāsaüspar÷a÷ånyatayā jihvāsaüspar÷aū ÷ånyaū, jihvāsaüspar÷a eva ÷ånyatā, ÷ånyataiva jihvāsaüspar÷aū/ na kāyasaüspar÷a÷ånyatayā kāyasaüspar÷aū ÷ånyaū, kāyasaüspar÷a eva ÷ånyatā, ÷ånyataiva kāyasaüspar÷aū/ na manaūsaüspar÷a÷ånyatayā manaūsaüspar÷aū ÷ånyaū, manaūsaüspar÷a eva ÷ånyatā, ÷ånyataiva manaūsaüspar÷aū/ na cakųuūpratyayavedayita÷ånyatayā cakųuūpratyayavedayitaü ÷ånyam, cakųuūpratyayavedayitam eva ÷ånyatā, ÷ånyataiva cakųuūpratyayavedayitam/ na ÷rotrapratyayavedayita÷ånyatayā ÷rotrapratyayavedayitaü ÷ånyam, ÷rotrapratyayavedayitam eva ÷ånyatā, ÷ånyataiva ÷rotrapratyayavedayitam/ na ghrāõapratyayavedayita÷ånyatayā ghrāõapratyayavedayitaü ÷ånyam, ghrāõapratyayavedayitam eva ÷ånyatā, ÷ånyataiva ghrāõapratyayavedayitam/ na jihvāpratyayavedayita÷ånyatayā jihvāpratyayavedayitaü ÷ånyam, jihvāpratyayavedayitam eva ÷ånyatā, ÷ånyataiva jihvāpratyayavedayitam/ na kāyapratyayavedayita÷ånyatayā kāyapratyayavedayitaü ÷ånyam, kāyapratyayavedayitam eva ÷ånyatā, ÷ånyataiva kāyapratyayavedayitam/ na manaūpratyayavedayita÷ånyatayā manaūpratyayavedayitaü ÷ånyam, manaūpratyayavedayitam eva ÷ånyatā, ÷ånyataiva manaūpratyayavedayitam/ na smįtyupasthāna÷ånyatayā smįtyupasthānāni ÷ånyāni, smįtyupasthānāny eva ÷ånyatā, ÷ånyataiva smįtyupasthānāni/}} 15519 evaü samyakprahāõarddhi- 15520 pādendriyabalabodhyaīgāni/ na mārga÷ånyatayā mārgaū ÷ånyo, mārga eva ÷ånyatā, 15521 ÷ånyataiva mārgaū/ na balavai÷āradyāveõikabuddhadharma÷ånyatayā buddhadharmāū ÷ånyāū, 15522 buddhadharmā eva ÷ånyatā ÷ånyataiva buddhadharmāū/ iyaü subhåte {bodhisattvasya} mahāsattvasya 15601 praj¤āpāramitā, evaü hi subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran {nottrasyati na santrasyati na santrāsam āpadyate} 15602 / [ity upāyakau÷alyaü prathamaū saparigrahaū/] 15603 subhåtir āha/ katamāni bhagavan {bodhisattvasya} mahāsattvasya kalyāõamitrāõi 15604 yaiū parigįhãta imaü praj¤āpāramitānirde÷aü ÷rutvā {nottrasyati na santrasyati na santrāsam āpadyate} 15605 bhagavān āha/ iha subhåte {bodhisattvasya} mahāsattvasya kalyāõamitrāni yāny asya 15606 råpam anityam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷ala- 15607 målāni na ÷rāvakapratyekabuddhabhåmau pariõāmayanti anyatra sarvākāraj¤atāyāū/ 15608 vedanā saüj¤ā saüskārā vij¤ānam anityam iti {{dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra}} 15609 sarvākāraj¤atāyāū/ amåni subhåte {bodhisattvasya} mahāsattvasya kalyāõamitrāõi yāõy asya 15610 råpaü duūkham iti dharmaü de÷ayanti/ råpam anātmeti ÷āntam iti viviktam iti 15611 ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambha{{yogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra}} 15612 sarvākāraj¤atāyāū/ vedanā saüj¤ā saüskārāū yāny asya 15613 vij¤ānaü duūkham iti {{dharmaü de÷ayanti/ vij¤ānam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra}} sarvākāraj¤atāyāū/ amåni 15614 subhåte {bodhisattvasya} mahāsattvasya kalyāõamitrāõi/ punar aparaü subhåte {bodhisattvasya} mahā- 15615 sattvasya kalyāõamitrāni yāny asya cakųur anityam iti dharmaü de÷ayanti 15616 {{tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotraü ghrāõaü jihvā kāyo mana anityam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųur duūkham iti dharmaü de÷ayanti/ cakųur anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotraü ghrāõaü jihvā kāyo mano duūkham iti dharmaü de÷ayanti/ mana anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi/ punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųurvij¤ānam anityam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānam anityam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųurvij¤ānaü duūkham iti dharmaü de÷ayanti/ cakųurvij¤ānam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānaü duūkham iti dharmaü de÷ayanti/ manovij¤ānam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi/}} 15617 {{punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųuūsaüspar÷o 'nitya iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷o kāyavij¤ānasaüspar÷o manaūsaüspar÷o 'nitya iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųuūsaüspar÷o duūkha iti dharmaü de÷ayanti/ cakųuūsaüspar÷o anātmeti ÷ānta iti vivikta iti ÷ånya iti animitta iti apraõihita iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷o kāyasaüspar÷o manaūsaüspar÷o duūkha iti dharmaü de÷ayanti/ manaūsaüspar÷o 'nātmeti ÷ānta iti vivikta iti ÷ånya iti animitta iti apraõihita iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi/ punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųuūsaüspar÷apratyayavedayitam anityam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam anityam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųuūsaüspar÷apratyayavedayitaü duūkham iti dharmaü de÷ayanti/ cakųuūsaüspar÷apratyayavedayitam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitaü duūkham iti dharmaü de÷ayanti/ manaūsaüspar÷apratyayavedayitam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi/ punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya smįtyupasthānāny anityāny iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya smįtyupasthānāni duūkhāny iti dharmaü de÷ayanti/ smįtyupasthānāny anātmāny iti ÷āntāny iti viviktāny iti ÷ånyāny iti animittāny iti apraõihitāny iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi/ punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya samyakprahāõāny anityāny iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/ amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya samyakprahāõāni duūkhāny iti dharmaü de÷ayanti/ samyakprahāõāny anātmāny iti ÷āntāny iti viviktāny iti ÷ånyāny iti animittāny iti apraõihitāny iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra}} 15618 sarvākāraj¤atāyāū/ evaü samyakprahāõāni įddhipādā indriyāni balāni 15619 bodhyaīgāni āryāųņāīgamārgo 'nitya iti {{dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/}} 15620 evam apramāõadhyānāråpyasamāpattayo 'bhij¤ā anityā {{iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/}} 15621 evaü vai÷āradyāni pratisaüvido da÷a tathāgatabalāni aųņāda÷āveõikā buddhadharmā 15622 apy anityā iti dharmaü de÷ayanti duūkhā {{iti dharmaü de÷ayanti tac cānupalambhayogena/ tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū/}} imāni 15623 subhåte {bodhisattvasya} mahāsattvasya kalyāõamitrāõi yaiū parigįhãta imaü praj¤āpāramitā- 15624 nirde÷aü ÷rutvā {nottrasyati na santrasyati na santrāsam āpadyate} 15701 subhåtir āha/ kathaü bhagavan {bodhisattvo} mahāsattvaū praj¤āpāramitāyām anupāyaku÷alo 15702 bhaviųyati pāpamitrahastagata÷ ca bhaviųyati/ ya imaü praj¤āpāramitānirde÷aü ÷rutvā 15703 uttrasiųyati saütrasiųyati santrāsam āpatsyate/ 15704 bhagavān āha/ iha subhåte {bodhisattvo} mahāsattvo 'pagatasarvākāraj¤atāpratiyuktaiū 15705 manasikāraiū praj¤āpāramitāü bhāvayati upalabhate/ tathā ca praj¤āpāramitayā 15706 manyate/ 15707 {{dhyānapāramitāü bhāvayati upalabhate/ tathā ca dhyānapāramitayā manyate/ vãryapāramitāü bhāvayati upalabhate/ tathā ca vãryapāramitayā manyate/ kųāntipāramitāü bhāvayati upalabhate/ tathā ca kųāntipāramitayā manyate/ ÷ãlapāramitāü bhāvayati upalabhate/ tathā ca ÷ãlapāramitayā manyate/}} 15708 punar aparaü subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran {apagatasarvākāraj¤atāpratisaüyuktair manasikārai} råpam adhyātma- 15709 ÷ånyam iti manasikaroti/ råpaü bahirdhā{÷ånyam iti manasikaroti} yāvad råpam abhāvasvabhāva{÷ånyam iti manasikaroti} 15710 {{vedanādhyātma÷ånyeti manasikaroti/ vedanā bahirdhā÷ånyeti manasikaroti yāvad vedanābhāvasvabhāva÷ånyeti manasikaroti/ saüj¤ādhyātma÷ånyeti manasikaroti/ saüj¤ā bahirdhā÷ånyeti manasikaroti yāvad saüj¤ābhāvasvabhāva÷ånyeti manasikaroti/ saüskārā adhyātma÷ånyā iti manasikaroti/ saüskārā bahirdhā÷ånyā iti manasikaroti yāvad saüskārā abhāvasvabhāva÷ånyā iti manasikaroti/ vij¤ānam adhyātma÷ånyam iti manasikaroti/ vij¤ānaü bahirdhā÷ånyam iti manasikaroti yāvad vij¤ānam abhāvasvabhāva÷ånyam iti manasikaroti}}/ {apagatasarvākāraj¤atāpratisaüyuktair manasikāraiū} tāü cādhyātma÷ånyatāü bahirdhā÷ånyatāü 15711 adhyātmabahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatām upalabhate tābhi÷ ca ÷ånyatābhi- 15712 r manyate upalambhayogena/ cakųur adhyātma{÷ånyam iti manasikaroti} bahirdhā{÷ånyam iti manasikaroti} adhyātmabahirdhā{÷ånyam iti manasikaroti} 15713 yāvad abhāvasvabhāvasvabhāva{÷ånyam iti manasikaroti}/ tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena/ 15714 evaü ÷rotraü ghrāõaü jihvā kāyo mano 'dhyātma{÷ånyam iti manasikaroti/} 15715 {{÷rotraü ghrāõaü jihvā kāyo mano bahirdhā÷ånyam iti manasikaroti/ yāvat ÷rotraü ghrāõaü jihvā kāyo mano 'bhāvasvabhāva÷ånyam iti manasikaroti/ råpam adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti/ tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena/ evaü ÷abdo gandho rasaū spraųņavyaü dharmo 'dhyātma÷ånya iti manasikaroti/ ÷abdo gandho rasaū spraųņavyaü dharmo bahirdhā÷ånya iti manasikaroti/ yāvat ÷abdo gandho rasaū spraųņavyaü dharmo 'bhāvasvabhāva÷ånyam iti manasikaroti/ cakųurvij¤ānam adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti/ tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena/ evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānam adhyātma÷ånyam iti manasikaroti/ ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānaü bahirdhā÷ånyam iti manasikaroti/ yāvat ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānaü abhāvasvabhāva÷ånyam iti manasikaroti/ cakųuūsaüspar÷o 'dhyātma÷ånya iti manasikaroti bahirdhā÷ånya iti manasikaroti adhyātmabahirdhā÷ånya iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånya iti manasikaroti/ tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena/ evaü ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o 'dhyātma÷ånya iti manasikaroti/ ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o bahirdhā÷ånya iti manasikaroti/ yāvat ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o 'bhāvasvabhāva÷ånyam iti manasikaroti/ cakųuūsaüspar÷apratyayavedayitam adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti/ tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena/ evaü ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam adhyātma÷ånyam iti manasikaroti/ ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam bahirdhā÷ånyam iti manasikaroti/ yāvat ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam abhāvasvabhāva÷ånyam iti manasikaroti/}} 15716 evam avidyāyāü yāvaj jarāmaraõam adhyātma{÷ånyam iti manasikaroti} {{jarāmaraõaü bahirdhā÷ånyam iti manasikaroti yāvad jarāmaraõam abhāvasvabhāva÷ånyam iti manasikaroti}} 15717 punar aparaü {subhåti} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran {apagatasarvākāraj¤atāpratisaüyuktair manasikāraiū} smįtyupasthānāni 15718 bhāvayati tāni ca smįtyupasthānāni upalabhate tai÷ ca manyate upalambhayogena/ 15719 evaü samyakprahāõāni {{įddhipādān indriyāõi balāni bodhyaīgāni mārgān pratisaüvida÷ vai÷āradyāni abhij¤āū tathāgatabalāni}} buddhadharmān bhāvayati/ tāü¤ ca buddhadharmān upalabhate 15720 tai÷ ca manyate upalambhayogena/ evaü khalu subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü 15721 carann anupāyaku÷ala imaü praj¤āpāramitānirde÷aü ÷rutvā uttrasyati {santrasyati santrāsam āpadyate} 15722 subhåtir āha/ kathaü bhagavan {bodhisattvo} mahāsattvaū pāpamitraparigįhãto bhavati/ 15801 yena pāpamitraparigrahaõenemaü praj¤āpāramitānirde÷aü ÷rutvā uttrasyati {santrasyati santrāsam āpadyate} 15802 bhagavān āha/ iha subhåte {bodhisattvasya} mahāsattvasya praj¤āpāramitāyā vivecayati 15803 dhyānapāramitāyā {{vivecayati vãryapāramitāyā vivecayati kųāntipāramitāyā vivecayati ÷ãlapāramitāyā vivecayati}} dānapāramitāyā vivecayati/ nātra ÷ikųitavyam iti 15804 naitat tathāgatenārhatā samyaksaübuddhena bhāųitam iti kavikįtāny etāni 15805 kāvyāni naitāni ÷rotavyāni nodgrahãtavyāni na paryavāptavyāni na 15806 dhārayitavyāni na vācayitavyāni na manasikartavyāni nāpi parasyā- 15807 de÷ayitavyāni/ idaü {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 15808 punar aparaü subhåte bodhisattvasya mahāsattvasya pāpamitraü yo 'sya na mārakarmā- 15809 õy upadi÷ati/ na māradoųān ācaųņa iti hi māraū pāpãyān buddhaveųeõa vivecayati 15810 {bodhisattvaü} mahāsattvam upasaükramyaivaü bravãti/ kiü te kulaputra praj¤āpāramitayā bhāvitayā 15811 {{kiü te dhyānapāramitayā bhāvitayā/ kiü te vãryapāramitayā bhāvitayā/ kiü te kųāntipāramitayā bhāvitayā/ kiü te ÷ãlapāramitayā bhāvitayā/}} kiü te dānapāramitayā bhāvitayā/ idaü {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 15812 punar aparaü subhåte māraū pāpãyān buddhaveųeõa ÷rāvakabhåmipratisaüyuktāni såtrāõi geyaü 15813 vyākaraõaü gāthodānaü nidānam itivįttakaü jātakāni vaipulyam adbhutadharmāvadānopade÷a- 15814 m upadekųyati prakā÷ayiųyati vibhajiųyati uttānãkariųyati saüprakā÷ayiųyati/ 15815 imāny evaüråpāõi mārakarmāõi cākhyātāni nāvabodhayati/ idam api {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 15816 {punar aparaü} {subhåte} {māraū pāpãyān} {bodhisattvam} mahāsattvam upasaükrāmyaivaü vakųyati/ na te kulaputra kiücid bo- 15817 dhicittaü nāpi tvam avinivartanãyo nāpi tvaü ÷akųyasy anuttarāü samyaksaübodhim abhi- 15818 saüboddhum/ ya imāny evaüråpāõi mārakarmāõy ākhyātāni nāvabodhayati/ idam api 15819 {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 15820 {punar aparaü} {subhåte} {māraū pāpãyān} {bodhisattvasya} mahāsattvasya buddhaveųeõopasaükramyaivaü vakųyati cakųuū kula- 15901 putra ÷ånyam ātmanā cātmãyena ca/ evaü ÷rotraü {{÷ånyam ātmanā cātmãyena ca ghrāõaü ÷ånyam ātmanā cātmãyena ca jihvā ÷ånyātmanā cātmãyena ca kāyaū ÷ånya ātmanā cātmãyena ca}} manaū ÷ånyam ātmanā cātmã- 15902 yena ca {{råpaü ÷ånyam ātmanā cātmãyena ca ÷abdaū ÷ånya ātmanā cātmãyena ca gandhaū ÷ånya ātmanā cātmãyena ca rasaū ÷ånya ātmanā cātmãyena ca spraųņavyaü ÷ånyam ātmanā cātmãyena ca dharmaū ÷ånya ātmanā cātmãyena ca cakųurvij¤ānaü ÷ånyam ātmanā cātmãyena ca ÷rotravij¤ānaü ÷ånyam ātmanā cātmãyena ca ghrāõavij¤ānaü ÷ånyam ātmanā cātmãyena ca jihvāvij¤ānaü ÷ånyam ātmanā cātmãyena ca kāyavij¤ānaü ÷ånyam ātmanā cātmãyena ca manovij¤ānaü ÷ånyam ātmanā cātmãyena ca cakųuūsaüspar÷aū ÷ånya ātmanā cātmãyena ca ÷rotrasaüspar÷aū ÷ånya ātmanā cātmãyena ca ghrāõasaüspar÷aū ÷ånya ātmanā cātmãyena ca jihvāsaüspar÷aū ÷ånya ātmanā cātmãyena ca kāyasaüspar÷aū ÷ånya ātmanā cātmãyena ca manaūsaüspar÷aū ÷ånya ātmanā cātmãyena ca cakųuūsaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca ÷rotrasaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca ghrāõasaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca jihvāsaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca kāyasaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca manaūsaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca}} 15903 {{dānapāramitā ÷ånyātmanā cātmãyena ca ÷ãlapāramitā ÷ånyātmanā cātmãyena ca kųāntipāramitā ÷ånyātmanā cātmãyena ca vãryapāramitā ÷ånyātmanā cātmãyena ca dhyānapāramitā ÷ånyātmanā cātmãyena ca praj¤āpāramitā ÷ånyātmanā cātmãyena ca}} smįtyupasthānāni ÷ånyāni ātmanā 15904 cātmãyena ca evaü samyakprahāõāni įddhipādāū indriyāõi balāni bodhya- 15905 īgāni mārgā yāvad āveõikā buddhadharmāū ÷ånyā ātmanā cātmãyena ca/ kiü 15906 kariųyaty anuttarāü samyaksaübodhim abhisaübudhya ya imāny evaüråpāõi mārakarmāõi 15907 nācaųņe nopadi÷ati/ idaü {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 15908 {punar aparaü} {subhåte} {māraū pāpãyān} {bodhisattvaü} mahāsattvaü pratyekabuddhaveųeõopasaükramyaivaü vakųyati/ 15909 ÷ånyatā kulaputra pårvadig buddhair bhagavadbhir bodhisattvaiū ÷rāvakai÷ ca nātra buddho na bodhi- 15910 r na bodhisattvo na ÷rāvakaū/ evaü samantād da÷adi÷aū ÷ånyā buddhair bhagavadbhiū 15911 bodhisattvaiū ÷rāvakai÷ ca nātra buddho na bodhir na bodhisattvo na ÷rāvakaū/ ya 15912 imāny evaüråpāõi mārakarmāõi nopadekųyati/ imāni {subhåte bodhisattvasya mahāsattsya pāpamitrāõi veditavyāni/} 15913 {punar aparaü} {subhåte} {māraū pāpãyān} ÷ramaõaveųeõopasaükramya {bodhisattvaü} mahāsattvaü sarvākāraj¤atā- 15914 pratisaüyuktebhyo manasikārebhyo vivecya ÷rāvakapratyekabuddhapratisaüyuktair manasikārai- 15915 r anu÷āsiųyati avavadiųyati/ ya idam evaüråpaü mārakarma nopadekųyati/ idaü 15916 {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 15917 {punar aparaü} {subhåte} {māraū pāpãyān} upādhyāyācāryaveųeõopasaükramya {bodhisattvaü} mahāsattvaü bodhi- 15918 sattvacaryāyā vivecayiųyati sarvākāraj¤atāpratisaüyuktebhyo manasikārebhyo vive- 15919 cayiųyati/ smįtyupasthāneųu niyojayiųyati samyakprahāõeųu įddhipādeųu 15920 indriyeųu baleųu bodhyaīgeųu mārgeųu niyojayiųyati ÷ånyatāyām animitte apraõihite 15921 niyojayiųyati/ imāny evaüråpān dharmān sākųatkįtya ÷rāvakabhåmiü sākųāt- 15922 kuruųva, kiü te kariųyaty anuttarayā samyaksaübodhyabhisaübuddhayā ya imāny evaü- 15923 råpāõi mārakarmāõi nācaųņe nopadi÷ati/ idaü {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 16001 {punar aparaü} {subhåte} {māraū pāpãyān} mātāpitįveųeõopasaükramya {bodhisattvaü} mahāsattvam evaü vakųyati/ 16002 ehi tvaü kulaputra srotaāpattiphalasākųātkriyāyai yogam āpadyasva {sakįdāgāmiphalasākųātkriyāyai yogam āpadyasva, anāgāmiphalasākųātkriyāyai yogam āpadyasva} arhattva- 16003 phalasākųātkriyāyai yogam āpadyasva/ kiü te 'nuttarayā samyaksaübodhyābhi- 16004 saübuddhayā yasyāū kįta÷o 'saükhyeyān aprameyān kalpān saüsāre saüsarato hasta- 16005 cchedāū pādacchedā÷ cānubhavitavyāū/ ya imāny evaüråpāõi mārakarmāõi 16006 nopadekųyati nākhyāsyati/ idaü {subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam/} 16007 {punar aparaü} {subhåte} {bodhisattvo} mahāsattvasya {māraū pāpãyān} bhikųuveųeõopasaükramya råpam anitya- 16008 m iti de÷ayiųyāti upalambhayogena/ råpaü duūkham anātmakaü ÷āntaü viviktaü 16009 ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ 16010 {{vedanānityeti de÷ayiųyāti upalambhayogena/ vedanā duūkhānātmakā ÷āntā viviktā ÷ånyānimittāpraõihiteti de÷ayi÷yati upalambhayogena/ saüj¤ānityeti de÷ayiųyāti upalambhayogena/ saüj¤ā duūkhānātmakā ÷āntā viviktā ÷ånyānimittāpraõihiteti de÷ayi÷yati upalambhayogena/ saüskārā anityā iti de÷ayiųyāti upalambhayogena/ saüskārā duūkhā anātmakāū ÷āntā viviktāū ÷ånyā animittā apraõihitā iti de÷ayi÷yati upalambhayogena/ vij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ vij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ cakųur anityam iti de÷ayiųyāti upalambhayogena/ cakųur duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ ÷rotram anityam iti de÷ayiųyāti upalambhayogena/ ÷rotraü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ ghrāõam anityam iti de÷ayiųyāti upalambhayogena/ ghrāõaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ jihvānityeti de÷ayiųyāti upalambhayogena/ jihvā duūkhānātmakā ÷āntā viviktā ÷ånyānimittāpraõihiteti de÷ayi÷yati upalambhayogena/ kāyo 'nitya iti de÷ayiųyāti upalambhayogena/ kāyo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena/ mano anityam iti de÷ayiųyāti upalambhayogena/ mano duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ råpam anityam iti de÷ayiųyāti upalambhayogena/ råpaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ ÷abdo 'nitya iti de÷ayiųyāti upalambhayogena/ ÷abdo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena/ gandho 'nitya iti de÷ayiųyāti upalambhayogena/ gandho duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena/ raso 'nitya iti de÷ayiųyāti upalambhayogena/ raso duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena/ spraųņavyam anityam iti de÷ayiųyāti upalambhayogena/ spraųņavyaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ dharmo 'nitya iti de÷ayiųyāti upalambhayogena/ dharmo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena/ cakųurvij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ cakųurvij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ ÷rotravij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ ÷rotravij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ ghrāõavij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ ghrāõavij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ jihvāvij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ jihvāvij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ kāyavij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ kāyavij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena/ manovij¤ānam anityam iti de÷ayiųyāti upalambhayogena/ manovij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena}}/ evaü yāvat smįtyupasthānāny a- 16011 nityāni {{iti de÷ayiųyāti upalambhayogena/ smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena}}/ evaü samyakprahāõāny {{anityāny iti de÷ayiųyāti upalambhayogena/ smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena/ įddhipādā anityā iti de÷ayiųyāti upalambhayogena/ saüskārā duūkhā anātmakāū ÷āntā viviktāū ÷ånyā animittā apraõihitā iti de÷ayi÷yati upalambhayogena/ indriyāõy anityāny iti de÷ayiųyāti upalambhayogena/ smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena/ balāny anityāny iti de÷ayiųyāti upalambhayogena/ smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena/ bodhyaīgāny anityāny iti de÷ayiųyāti upalambhayogena/ smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena/}} mārgo '- 16012 nityo {{'nitya iti de÷ayiųyāti upalambhayogena/ mārgo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena/}} yāvad buddhadharmā api anityā {{iti de÷ayiųyāti upalambhayogena/ saüskārā duūkhā anātmakāū ÷āntā viviktāū ÷ånyā animittā apraõihitā iti de÷ayi÷yati upalambhayogena}} 16013 / ya imāny evaüråpāõi mārakarmāõi nopadekųyati nākhyāsyati ida- 16014 m api {{subhåte bodhisattvasya mahāsattsya}} pāpamitraü veditavyaü viditvā ca parivarjayitavyam// [iti kalyāõa- 16015 mitradvitãyasaüparigrahaū/] [ity uktaü nirvedhāīgaü caturvidham//] 16016 subhåtir āha/ bodhisattvo bodhisattva iti bhagavann ucyate/ bodhisattva 16017 iti bhagavan kaū padārthaū/ bhagavān āha/ apadārthaū subhåte bodhisattvapadārthaū/ 16018 tat kasya hetoū/ na hi subhåte bodhir utpādāstitā vā nāstitā vā vidyate vopa- 16019 labhyate/ tasmād apadārthaū subhåte bodhisattvapadārthaū// [iti gotrasvaråpam/] tad 16020 yathāpi nāma subhåte ākā÷e ÷akuneū padaü na {vidyate nopalabhyate} evam eva subhåte 16021 bodhisattvapadārtho na {vidyate nopalabhyate}/ 16022 {{svapnasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/ māyāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/ marãcyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/}} 16023 {{prati÷rutkāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/ pratibhāsasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/ pratibimbasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/ gandharvanagarasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate/ nirmitasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate }}// 16101 [ity uųmagatādhāraū//] {tad yathāpi nāma subhåte} bhåtakoņyāū padaü {na vidyate nopalabhyate/ evam eva bodhisattvasya padārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} tathatāyāū padaü {na vidyate nopalabhyate/ evam eva bodhisattvasya padārtho na vidyate nopalabhyate}/ 16102 evam avitathatāyā ananyatathatāyā dharmatāyā dharmadhātor dharmasthititāyā dharma- 16103 niyāmatāyāū satyatāyāū padaü {na vidyate nopalabhyate/ evam eva bodhisattvasya padārtho na vidyate nopalabhyate}// [iti mårdhagatādhāraū//] 16104 {tad yathāpi nāma subhåte} māyāpuruųasya råpasya padaü na {vidyate nopalabhyate}/ evam eva subhåte {bodhisattvasya} mahāsattvasya 16105 praj¤āpāramitāyāü carato bodhisattvapadārtho na {vidyate nopalabhyate}/ evaü vedanā saüj¤ā saüskārāū/ 16106 {tad yathāpi nāma subhåte} māyāpuruųasya vij¤ānasya padaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/} 16107 {{tad yathāpi nāma subhåte māyāpuruųasya cakųuųaū padaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evaü ÷rotraü ghrāõaü jihvā kāyaū/ tad yathāpi nāma subhåte māyāpuruųasya manasaū padaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhåte māyāpuruųasya råpasya padaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evaü ÷abdo gandho rasaū spraųņavyaü/ tad yathāpi nāma subhåte māyāpuruųasya dharmasya padaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhåte māyāpuruųasya cakųurvij¤ānasya padaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvvij¤ānaü kāyavij¤ānam/ tad yathāpi nāma subhåte māyāpuruųasya manovij¤ānasya padaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}}// [iti 16108 kųāntigatādhāraū//] 16109 {tad yathāpi nāma subhåte} māyāpuruųasya adhyātma÷ånyatāyāü carato bodhisattvapadārtho na 16110 {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/} {{tad yathāpi nāma subhåte māyāpuruųasya bahirdhā÷ånyatāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}}/ adhyātmabahirdhā÷ånyatā- 16111 yāü carato bodhisattvapadārtho na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ yāvad vistareõa/ {tad yathāpi nāma subhåte} 16112 māyāpuruųasya abhāvasvabhāva÷ånyatāyāü carato {{bodhisattvapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/}} {tad yathāpi nāma subhåte} māyā- 16113 puruųasya pāramitāsu smįtyupasthān{{eųu samyakprahāõeųu įddhipādeųu indriyeųu baleųu bodhyaīgeųu mārgeųu pratisaüvitsu vai÷āradyeųu abhij¤āsu tathāgatabaleųu}} buddhadharmeųu skandheųu dhātuųu āyata- 16114 neųu pratãtyasamutpādeųu dhyānāråpyasamāpattyabhij¤āsu carato bodhisattvapadārtho 16115 na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [ity agradharmagatādhāraū//] 16116 {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya råpapadārtho na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate} 16117 16201 {{evaü vedanā saüj¤ā saüskārāū/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya vij¤ānapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya cakųuūpadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evaü ÷rotraü ghrāõaü jihvā kāyaū/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya manaūpadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya råpapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evaü ÷abdo gandho rasaū spraųņavyaü/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya dharmapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya cakųurvij¤ānapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvvij¤ānaü kāyavij¤ānam/ tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya manovij¤ānapadārtho na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}}/ {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya 16202 adhyātma÷ånyatāyāü yāvad abhāvasvabhāva÷ånyatāyāü carato bodhisattvapadārtho na 16203 {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya sarvabodhipakųadharma- 16204 balavai÷āradyāveõikabuddhadharme carato bodhisattvapadārtho na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} 16205 asaüskįtadhātau saüskįtadhtupadaü na {vidyate nopalabhyate}/ saüskįtadhātau asaüskįtadhātupadaü na 16206 {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti dar÷anamārgādhāraū//] 16207 {tad yathāpi nāma subhåte} anutpādapadārtho na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} anirodhānabhisaüskārā- 16208 prādurbhāvānupalambhāsaükle÷apadārtho na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} avyavadāna- 16209 padārtho na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ tat kasya hetoū/ råpasya subhåte utpāda- 16210 padārtho na {vidyate nopalabhyate/} {{vedanāyāū subhåte utpādapadārtho na vidyate nopalabhyate/ saüj¤āyāū subhåte utpādapadārtho na vidyate nopalabhyate/ saüskārāõāü subhåte utpādapadārtho na vidyate nopalabhyate/ vij¤ānasya subhåte utpādapadārtho na vidyate nopalabhyate}}/ tat kasya hetoū/ 16211 råpasya subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷a{padārtho na vidyate nopalabhyate}/ 16212 {{vedanāyāū subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate/ saüj¤āyāū subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate/ saüskārāõāü subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate/ vij¤ānasya subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate}}/ [tat kasya hetoū/ råpasya subhåte avyavadāna{padārtho na vidyate nopalabhyate}]/ 16213 {{vedanāyāū subhåte avyavadānapadārtho na vidyate nopalabhyate/ saüj¤āyāū subhåte avyavadānapadārtho na vidyate nopalabhyate/ saüskārāõāü subhåte avyavadāna{padārtho na vidyate nopalabhyate/ vij¤ānasya subhåte avyavadānapadārtho na vidyate nopalabhyate}}/ {tad yathāpi nāma subhåte} vyastasamastānāü skandhānāü dhātå- 16214 nām āyatanānāü pratãtyasamutpādasya utpāda{padārtho na vidyate nopalabhyate}/ yāvat skandhadhātvāyatanapratãtya- 16215 samutpādeųu vyavadāna{padārtho na vidyate nopalabhyate}/ evaü saptatriü÷adbodhipakųadharmāpramāõadhyānāråpya- 16216 samāpattyabhij¤āpratisaüvidda÷abalavai÷āradyāveõikabuddhadharmāõām utpāda{padārtho na vidyate nopalabhyate}/ evaü 16217 yāvad vyavadāna{padārtho na vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} āveõikānāü buddhadharmāõāü yāvat 16218 saükle÷avyavadāna{padārtho na vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ 16219 {tad yathāpi nāma subhåte} råpasyātyantaviviktatvān nimittapadaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/} 16301 {{vedanāyā atyantaviviktatvān nimittapadaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ saüj¤āyā atyantaviviktatvān nimittapadaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ saüskārāõām atyantaviviktatvān nimittapadaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate/ vij¤ānasyātyantaviviktatvān nimittapadaü na vidyate nopalabhyate/ evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}}/ {tad yathāpi nāma subhåte} vyastasamastānāü skandhadhātvāyatana- 16302 pratãtyasamutpādānām atyantaviviktatvān nimittapadaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ 16303 {tad yathāpi nāma subhåte} smįtyupasthānānām atyantavi÷uddhatvān nimittapadaü na {vidyate nopalabhyate}/ evam eva 16304 {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ evaü samyakprahāõa{{rddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõika}}buddhadharmāõām atyantavi÷uddhatvān nimittapadaü 16305 na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} ātmasattvajãva{{poųapuruųapudgalamanujamānavakārakavedakajānaka}}pa÷yakānāü vi÷uddhau 16306 padaü na {vidyate nopalabhyate} ātmasattvajãva{{poųapuruųapudgalamanujamānavakārakavedakajānaka}}pa÷yakāsattvām upādāya/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate} 16307 [iti bhāvanāmārgādhāraū//] 16308 {tad yathāpi nāma subhåte} ādityasyodāgacchataū prabhāyāū padaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti 16309 pratipakųādhāraū//] 16310 {tad yathāpi nāma subhåte} kalpodvāhe vartamāne sarvasaüskāre padaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate} 16311 // [iti vipakųaprahāõādhāraū//] 16312 {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya ÷ãle dauū÷ãlyapadaü na {vidyate nopalabhyate}/ 16313 evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya samādhau vikųepapadaü na {vidyate nopalabhyate}/ 16314 tathāgatapraj¤āyāü dauųpraj¤apadaü na {vidyate nopalabhyate}/ tathāgatavimuktāv avimuktipadaü na {vidyate nopalabhyate}/ 16315 evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya vimuktij¤ānadar÷anapadaü na 16316 {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti pratipakųavipakųavikalpaprahāõādhāraū//] 16317 {tad yathāpi nāma subhåte} såryācandramasoū prabhāyāū padaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti praj¤ā- 16318 karuõādhāraū//] 16401 {tad yathāpi nāma subhåte} ÷rāvakapratyekabuddhagrahanakųatramaõiratnajyotiųāü prabhāyāū padaü na {vidyate nopalabhyate}/ 16402 evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [ity asādhāraõaguõādhāraū//] 16403 {tad yathāpi nāma subhåte} cāturmahārājakāyikānāü devānāü {{trayastriü÷ānāü devānāü yāmānāü devānāü tuųitānāü devānāü nirmāõaratayānāü devānāü paranirmitava÷avartināü devānāü brahmapārųadyānāü devānāü brahmapurohitānāü devānāü}} 16404 mahābrahmāõāü devānāü yāvad akaniųņhānāü devānāü prabhāyāū padaü na {vidyate nopalabhyate}/ evam eva 16405 {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}// [iti parārthānukramādhāraū/] 16406 {tad yathāpi nāma subhåte} tathāgatasyārhataū samyaksaübuddhasya prabhāyāū padaü na {vidyate nopalabhyate}/ evam eva {subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate}/ 16407 tat kasya hetoū/ tathā hi subhåte yayā bodhyā bodhisattvapadārthaū ya÷ ca bodhisattva- 16408 padārthaū sarva ete dharmā na saüyuktā na visaüyuktā aråpino 'nidar÷anā apratighā eka- 16409 lakųaõā yad utālakųaõāū/ sarvadharmāõāü hi subhåte {bodhisattvena} mahāsattvena asaktatāyā- 16410 m asadbhåtatāyāü ÷ikųitavyam/ akalpanatām akalpanatāü copādāya sarvadharmā÷ ca subhte 16411 {bodhisattvena} mahāsattvenāvaboddhavyāū// [ity anābhāse pravįttaj¤ānādhāraū//] [ity uktaū prati- 16412 pattyādhāraū//] 16413 subhåtir āha/ katame bhagavan sarvadharmāū/ kathaü bhagavan {bodhisattvena} mahāsattvena sarva- 16414 dharmāõām asadbhåtatāyāü ÷ikųitavyam/ kathaü bhagavan {bodhisattvena} mahāsattvena sarvadharmā 16415 avaboddhavyāū/ bhagavān āha/ sarvadharmā ucyante ku÷alā÷ cāku÷alā÷ ca vyākįtā- 16416 ÷ cāvyākįtā÷ ca laukikā÷ ca lokottarā÷ ca sāsravā÷ cānāsravā÷ ca saüskįtā÷ cāsaüskįtā÷ ca 16417 sādhāraõā÷ cāsādhāraõā÷ ca/ ima ucyante subhåte sarvadharmā yatra {bodhisattvena} mahāsattvenā- 16501 sadbhåtatāyāü ÷ikųitavyam/ ime subhåte {bodhisattvena} mahāsattvena sarvadharmā avaboddhavyāū// 16502 [ity ālambanasvaråpam//] 16503 subhåtir āha/ katame bhagavan ku÷alā lokikā dharmāū/ bhagavān āha/ 16504 ku÷alā laukikā dharmā ucyante, mātreyatā ptreyatā ÷rāmaõyatā brahmaõyatā 16505 kule jyeųņhāpacāyitā/ dānamayaü puõyakriyāvastu ÷ãlamayaü {puõyakriyāvastu}/ bhāvanāmayaü {puõyakriyāvastu}/ 16506 vaiyāvįtyasahagatam upāyakau÷alam/ da÷aku÷alāū karmapathāū/ laukikā navasaüj¤ā/ 16507 ādhmātakasaüj¤ā vipaņumakasaüj¤ā {{vipåyakasaüj¤ā vilohitakasaüj¤ā vinãlakasaüj¤ā vikhāditakasaüj¤ā vikųiptakasaüj¤āsthisaüj¤ā}} vidagdhakasaüj¤ā/ 16508 laukikāni catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū/ 16509 laukikyaū pa¤cābhij¤āū laukikyo da÷ānusmįtayaū/ yad uta buddhānusmįtiū 16510 dharmānusmįtiū {{saüghānusmįtiū ÷ãlānusmįtiū tyāgānusmįtir devatānusmįtir ānāpānānusmįtir maraõānusmįtir}} udvegānusmįtiū kāyagatānusmįtiū// 16511 [ima ucyante ku÷alā laukikā dharmāū//] 16512 subhåtir āha/ katame bhagavan laukikā aku÷alā dharmāū/ bhagavān āha/ 16513 prāõātipāto 'dattādānaü kāmamithyācāro mįųāvādaū pai÷unyaü pāruųyaü sambhinnapralā- 16514 po 'bhidhyā vyāpādo mithyādar÷anaü da÷a aku÷alakarmapathāū krodhopanāhau 16515 mrakųaū pradā÷o vihiüsā ãrųyā mātsaryaü māno mithyāmānaū// [ima ucyante 16516 laukikā aku÷alā dharmāū//] 16601 subhåtir āha/ katame bhagavan avyākįtā dharmāū/ bhagavān āha/ avyākįtaü 16602 kāyakarma/ {avyākįtaü} vākkarma/ {avyākįtaü} manaūkarma/ {avyākįtāni} catvāri mahābhåāni/ 16603 {avyākįtāni} pa¤cendriyāni/ {avyākįtāni} ųaķāyatanāni/ {avyākįtāny} aråpyāõi skandha- 16604 dhātvāyatanāni/ {avyākįtāū} viākāū// [sarva ima ucyante avyākįtā dharmāū/] 16605 subhåtir āha/ katame bhagavan laukikāū ku÷alā dharmāū/ bhagavān āha/ 16606 pa¤ca skandhā dvāda÷āyatanāni aųņāda÷a dhātavo da÷a ku÷alāū karmapathā÷ catvāri 16607 dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū pa¤cābhij¤āū ye cānye 16608 laukikā dharmāū// [ima ucyante laukikāū ku÷aladharmāū//] 16609 subhåtir āha/ katame bhagavan lokottarāū ku÷alā dharmāū/ bhagavān āha/ 16610 catvāri smįtyupasthānāni catvāri samyakprahāõāni catvāra įddhipādāū 16611 pa¤cendriyāõi pa¤cabalāni saptabodhyaīgāni āryāųņhāīgo mārgaū/ ÷ånyatā- 16612 vimokųamukham animittavimokųamukham apraõihitavimokųamukhaü anāj¤ātam āj¤ā- 16613 syāmãndriyam āj¤endriyam āj¤ātāvãndriyam/ savitarkaū savicāraū samādhiū/ 16614 avitarko 'vicāraū samādhiū/ vidyā vimuktiū smįtiū samprajanyaü yoni÷o 16615 manaskāraū/ aųņau vimokųāū katame aųņau råpã råpāõi pa÷yati/ ayaü 16616 prathamo vimokųaū/ adhyātmam aråpasaüj¤ã bahirdhāråpāõi pa÷yati/ ayaü dvitãyo 16617 vimokųaū/ ÷ånyatāyām adhimukto bhavati/ ayaü tįtãyo vimokųaū/ sarva÷o 16618 råpasaüj¤ānāü samatikramātu pratighasaüj¤ānām astaīgamāt nānātvasaüj¤ānām amanasi- 16619 kārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharati/ ayaü caturtho 16620 vimokųaū/ sarva÷a ākā÷ānantyāyatanasamatikramād anantaü vij¤ānam iti 16621 vij¤ānānantyāyatanam upasaüpadya viharati/ ayaü pa¤camo vimokųaū/ sarva÷o 16622 vij¤ānānantyāyatanasamatikramāt nāsti ki¤cid ity āki¤canyāyatanam upasaüpadya 16623 viharati/ ayaü ųaųņho vimoųaū/ sarva÷a āki¤canyāyatanasamatikramāt naiva 16701 saüj¤ānāsaüj¤āyatanam upasaüpadya viharati/ ayaü saptamo vimokųaū/ sarva÷o naiva 16702 saüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayitanirodham upasaüpadya viharati/ ayam 16703 aųņamo vimokųaū/ ima aųņau vimokųāū/ navānupårvavihārasamāpattayaū/ 16704 catvāri dhyānāni viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü 16705 savicāraü vivekajaü prãtisukhaü prathamaü dhyānam {upasaüpadya viharati}/ vitarkavicārāõāü 16706 vyupa÷amād adhyātmaü samprasādāc cetasa ekotãbhāvād avitarkam avicāraü samādhijaü 16707 prãtisukhaü dvitãyaü dhyānam {upasaüpadya viharati}/ prãter virāgād upekųaka÷ ca viharati smįtimān 16708 saüprajānan sukha¤ ca kāyena pratisaüvedayati yat tad āryā ācakųate upekųakaū smįtimāü÷ ca 16709 sukhavihārãti tįtãyaü dhyānam {upasaüpadya viharati}/ sukhasya ca prahāõād duūkhasya ca prahāõāt 16710 pårvam eva saumanasyadaurmanasyayor astaīgamād aduūkhāsukham upekųāsmįtipari÷uddhaü caturthaü 16711 dhyānam {upasaüpadya viharati}/ sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām astaīgamāt 16712 nānātvasaüj¤ānām amanasikārād anantam ākā÷am iti ākā÷ānantyāyatanam {upasaüpadya viharati}/ 16713 sa sarva÷a ākā÷ānantyāyatanasamatikramād anantaü vij¤ānam iti vij¤ānānantyāya- 16714 tanam {upasaüpadya viharati}/ sa sarva÷o vij¤ānānantyāyatanasamatikramān nāsti ki¤cid ity ā- 16715 ki¤canyāyatanam {upasaüpadya viharati}/ sa sarva÷a āki¤canyāyatanasamatikramān naiva saüj¤ā- 16716 nāsaüj¤āyatanam {upasaüpadya viharati}/ sa sarva÷o naivasaüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayita- 16717 nirodham {upasaüpadya viharati}/ etā navānupårvavihārasamāpattayaū/ adhyātma÷ånyatā bahirdhā÷ånyatā 16718 adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā/ da÷abalāni catvāri 16801 vai÷āradyāni catasraū pratisaüvidaū/ aųņāda÷āveõikā buddhadharmāū// [ima ucyante 16802 lokottarāū ku÷aladharmāū//] 16803 subhåtir āha/ katame bhagavan sāsravā dharmāū/ bhagavān āha/ pa¤caskandhā 16804 dvāda÷āyatanāni aųņāda÷a dhātava÷ catvāri dhyānāni catvāry apramāõāni catasra 16805 āråpyasamāpattayaū/ [ima ucyante sāsravā dharmāū//] 16806 subhåtir āha/ katame bhagavan anāsravā dharmāū/ bhagavān āha/ catvāri 16807 smįtyupasthānāni catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi 16808 pa¤cabalāni sapta bodhyaīgāni āryāųņāīgamārgaū da÷aūtathāgatabalāni catvāri 16809 vai÷āradyāni catasraū pratisaüvido yāvad aųņāda÷āveõikā buddhadharmāū/ [ima ucyante 16810 anāsravā dharmāū//] 16811 subhåtir āha/ katame bhagavan saüskįtā dharmāū/ bhagavān āha/ kāmadhātå 16812 råpadhātur āråpyadhātur ye 'py anye kecit traidhātukaparyāpannā dharmāū/ saptatriü÷ad 16813 bodhipakųādayo dharmāū/ [ima ucyante saüskįtā dharmāū//] 16814 subhåtir āha/ katame bhagavann asaüskįtā dharmāū/ bhagavān āha/ yeųāü 16815 dharmāõān notpādo na nirodho nānyathātvaü praj¤āyate rāgakųayo doųakųayo mohakųaya÷ ca/ 16816 tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā 16817 bhåtakoņiū/ [ima ucyante asaüskįtā dharmāū//] 16818 subhåtir āha/ katame bhagavan sādhāraõā dharmāū/ bhagavān āha/ catvāri 16819 dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū pa¤cābhij¤āū// [ima 16820 ucyante sādhāraõā dharmāū//] 16821 subhåtir āha/ katame bhagavann asādhāraõā dharmāū/ bhagavān āha/ saptatriü÷ad 16822 bodhipakųadharmā da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvidaū trãõi 16823 vimokųamukhāni aųņāda÷āveõikā buddhadharmāū// [ima ucyante asādhāraõā dharmāū//] 16901 tatra {bodhisattvena} mahāsattvena svalakųaõa÷ånyeųu dharmeųu na saktiū kāryā advayayogena 16902 ca sarvadharmā avaboddhavyāū/ avakalpanatām anavakalpanatāü copādāya/ [ity uktaü 16903 pratipattyālambanam/] 16904 subhåtir āha/ yad ucyate bhagavan bodhisattvo mahāsattva iti/ kena 16905 kāraõena bhagavan {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ iha subhåte mahataū 16906 sattvarā÷er mahataū sattvanikāyasyāgratāü kārayiųyati/ tena kāraõena subhåte {bodhisattvo} 16907 mahāsattva ity ucyate/ 16908 subhåtir āha/ katamo bhagavan mahāsattvarā÷ir mahāsattvanikāyaū yasya 16909 {bodhisattvo} mahāsattvo 'gratāü kārayiųyati/ bhagavān āha/ mahāsattvarā÷i- 16910 r mahāsattvanikāya iti subhåte ucyate yad uta gotrabhåmir aųņamakabhåmiū 16911 srotaāpannaū sakįdāgāmã anāgāmã arhat pratyekabuddhaū prathamacittotpādam upādāya 16912 yāvad avinivartanãya iti/ ayaü mahān sattvarā÷iū mahāsattvanikāyaū/ asya 16913 {bodhisattvo} mahāsattvo 'gratāü kārayiųyati/ atra subhåte {bodhisattvena} mahāsattvena vajropamaü 16914 cittam utpādya mahataū sattvarā÷er mahataū sattvanikāyasyāgratāū kārayitavyāū/ 16915 subhåtir āha/ katamo bhagavan vajropama÷ cittotpādaū/ bhagavān āha iha 16916 subhåte {bodhisattvo} mahāsattva evaü cittam utpādayati/ aparimite mayā saüsāre sannāhaü 16917 sannahya sarvasattvāparityāginā bhavitavyam/ sarvasattvānām antike mayā 16918 samacittatā utpādayitavyā/ sarvasattvā mayā tribhir yānaiū parinirvāpayitavyāū/ 17001 sarvasattvān api mayā parinirvāpya na ka÷cit sattvaū parinirvāpito bhavati/ 17002 tat kasya hetoū/ anutpādo mayā sarvadharmāõām avaboddhavyaū/ avyavakãrõena mayā 17003 sarvākāraj¤atācittena ųāņsu pāramitāsu caritavyam/ sarvatrānugatāyāü sarvadharma- 17004 prativedhapariniųpattyāü mayā ÷ikųitavyam/ ekatayābhinirhāro mayā sarvadharmāõāü 17005 pratiboddhavyaū yāvat pāramitābhinirhāra{prativedhāya mayā sarvadharmāõāü ÷ikųitavyam/} saptatriü÷ad bodhipakųadharmābhinirhāra- 17006 {prativedhāya mayā sarvadharmāõāü ÷ikųitavyam}/ apramāõadhyānāråpyābhij¤āj¤ānābhinirhāra{prativedhāya mayā sarvadharmāõāü ÷ikųitavyam}/ da÷abalavai÷āradyāveõika- 17007 buddhadharmābhinirhāra{prativedhāya mayā sarvadharmāõāü ÷ikųitavyam}/ ayaü subhåte {bodhisattvasya} mahāsattvasya vajropama÷ cittotpādaū/ 17008 yatra pratiųņhito {bodhisattvo} mahāsattvo mahataū sattvarā÷er mahataū sattvanikāyasyāgratāü 17009 kārayiųyati/ tac cānupalambhayogena/ 17010 punar aparaü subhåte bodhisattvo mahāsattva evaü cittam utpādayati/ yāvantaū 17011 sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duūkhāü vedanāü vedayanti 17012 tāü duūkhāü vedanāü vedayeyaü/ tatra {bodhisattvena} mahāsattvena evaü citta- 17013 m utpādayitavyam/ ekaikasyāpy ahaü sattvasyārthāya kalpakoņãniyuta÷atasahasrāõi 17014 nairayikaü vā tairyagyonikaü vā yamalaukikaü vā duūkham anubhaveyaü yāvan na te sattvā 17015 niråpadhi÷eųanirvāõadhātau parinirvįtā bhaveyur iti/ etenopāyena sarvasattānāü 17016 kįta÷as tan nairayikādikaü duūkham anubhaveyaü yāvan na te sattvā {{niråpadhi÷eųanirvāõadhātau parinirvįtā bhaveyur}} 17017 iti/ pa÷cād aham ātmanaū kįtaku÷alam avaropya kalpakoņã- 17018 niyuta÷atasahasrair anuttarāü samyaksaübodhim abhisaübuddheyaü/ ayaü subhåte {bodhisattvasya} 17019 mahāsattvasya vajropama÷ cittotpādaū {{yatra pratiųņhito bodhisattvo mahāsattvo mahataū sattvarā÷er mahataū sattvanikāyasyāgratāü kārayiųyati/ tac cānupalambhayogena/ punar aparaü subhåte bodhisattvo mahāsattva evaü cittam utpādayati/ yāvantaū sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duūkhāü vedanāü vedayanti tāü duūkhāü vedanāü vedayeyaü/ tatra bodhisattvena mahāsattvena evaü cittam utpādayitavyam/ ekaikasyāpy ahaü sattvasyārthāya kalpakoņãniyuta÷atasahasrāõi nairayikaü vā tairyagyonikaü vā yamalaukikaü vā duūkham anubhaveyaü yāvan na te sattvā niråpadhi÷eųanirvāõadhātau parinirvįtā bhaveyur iti}}/ 17020 punar aparaü subhåte {bodhisattvena} mahāsattvena udāracittena bhavitavyaü yena cittena sarva- 17021 sattvānām agratā kārayitavyā/ tatreyaü {bodhisattvasya} mahāsattvasyodāracittatā yat prathama- 17022 cittotpādam upādāya na rāgacittam utpādayati/ na doųa{cittam utpādayati}/ na moha{cittam utpādayati}/ 17023 na vihiüsā{cittam utpādayati}/ na ÷rāvaka{cittam utpādayati}/ na pratyekabuddha{cittam utpādayati}/ iyaü subhåte {bodhisattvasya} 17101 mahāsattvasyodāracittatā yayā sarvasattvānām agratāü kārayisyati/ tena ca 17102 cittena na manyate/ 17103 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena akampyacittena bhavitavyam/ tatreyaü 17104 {bodhisattvasya} mahāsattvasyākampyacittatā yat sarvākāraj¤atāpratisaüyuktam api manasikāran na 17105 manyate/ iyaü subhåte {bodhisattvasya} mahāsattvasyākampyacittatā/ 17106 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena sarvasattvānām antike hitasukhacittena bhavitavyam/ 17107 tatreyaü {bodhisattvasya} mahāsattvasya hitasukhacittatā yā sarvasattvānāü paritrāõanā yaū 17108 sarvasattvānām aparityāgaū tena ca na manyate/ iyaü subhåte {bodhisattvasya} mahāsattvasya 17109 hitasukhacittatā/ evaü hi subhåte {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran 17110 sarvasattvānām agratāü kārayiųyati/ 17111 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena dharmarāgeõa bhavitavyam/ dharmas tena dharmārāgatā- 17112 yogam anuyuktena bhavitavyam/ tatra katamo dharmo yad uta sarvadharmāõām asambhedaū 17113 ayam ucyate dharmaū/ tatra katamo dharmaratir yā dharme 'bhiratir iyam ucyate dharmaratiū/ 17114 tatra katamā dharmārāmatā yā tasya dharmasya bhāvanā bahulãkaraõatā iyam ucyate 17115 dharmārāmatā/ evaü hi subhåte {bodhisattvena} mahāsattvena praj¤āpāramitāyāü caratā mahataū 17116 {{sattvarā÷er mahataū sattvanikāyasyāgratā}} kārayitavyā anupalambhayogena/ punar aparaü subhåte 17117 {bodhisattvena} mahāsattvena {praj¤āpāramitāyāü caratā} adhyātma÷ånyatāyāü sthitvā bahirdhā÷ånyatāyāü sthitvā 17118 adhyātmabahirdhā÷ånyatāyāü sthitvā yāvad abhāvasvabhāva÷ånyatāyāü sthitvā mahataū 17119 {{sattvarā÷er mahataū sattvanikāyasyāgratā kārayitavyā anupalambhayogena}}/ {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena {praj¤āpāramitāyāü caratā} saptatriü÷ad- 17120 bodhipakųeųu dharmeųu sthitvā baleųu vai÷āradyeųu pratisaüvitsv aųņāda÷āveõikeųu 17121 buddhadharmeųu sthitvā mahataū {{sattvarā÷er mahataū sattvanikāyasyāgratā kārayitavyā anupalambhayogena}}/ {punar aparaü} {subhåte} {bodhisattvena} 17201 mahāsattvena {praj¤āpāramitāyāü caratā} vajropamasamādhau sthitvā yāvad ākā÷āsaīgaimuktinirupalepa- 17202 samādhau sthitvā mahataū {{sattvarā÷er mahataū sattvanikāyasyāgratāü kārayitavyā anupalambhayogena}}/ eteųu subhåte 17203 dharmeųu sthitvā {bodhisattvena} mahāsattvena {praj¤āpāramitāyāü caratā} mahataū sattvarā÷er mahataū sattvanikāyasyāgratā 17204 kārayitavyā/ tenocyate bodhisattvo mahāsattvaū// [iti sarvasattvāgratācitta- 17205 mahattvam//] 17206 atha khalv āyuųmān ÷āriputro bhagavantam etad avocat/ mamāpi bhagavan 17207 pratibhāti yenārthena {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ pratibhātu te 17208 ÷āriputra yenārthena {bodhisattvo} mahāsattvaū/ ÷āriputra āha/ ātmadįųņer bhagavan 17209 sattvadįųņer jantujãvapoųa{{puruųapudgalamanujamānavakārakavedakajānaka}}pa÷yakadįųņer ucchedadįųņeū ÷ā÷vatadįųņer astidįųņe- 17210 r nāstidįųņeū skandhadįųņer dhātudįųņer āyatanadįųņeū pratãtyasamutpādadįųņer bodhipakųa- 17211 dharmadįųņer balavai÷āradyadįųņer āveõikabuddhadharmadįųņeū sattvaparipācanadįųņer buddhakųetrapari- 17212 ÷odhanadįųņer bodhisattvadįųņer buddhadįųņer dharmacakrapravarttanadįųņer iti/ āsāü sarvāsāü 17213 dįųņãnāü prahāõāya dharma de÷ayati anupalambhayogena/ tenārthena {bodhisattvo} mahāsattva 17214 ity ucyate/ 17215 subhåtir āha/ kena kāraõenāyuųman ÷āriputra {bodhisattvasya} mahāsattvasya råpadįųņi- 17216 r bhavati {{vedanādįųņir bhavati saüj¤ādįųņir bhavati saüskāradįųņir bhavati}} vij¤ānadįųņir bhavati/ ÷āriputra āha/ ihāyuųman subhåte {bodhisattvo} 17217 mahāsattvaū praj¤āpāramitāyā¤ caran anupāyaku÷alo bhavati/ sa råpam upalabhya 17218 dįųņim utpādayati upalambhayogena/ evaü vistareõa vyastasamastaskandhadhātvāya- 17219 tanapratãtyasamutpādaü yāvaj jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsām upalabhya 17220 dįųņim {utpādayati upalambhayogena}/ evaü smįtyupasthāna{{prahāõarddhipādendriyabalabodhyaīgamārga- 13008 pāramitā'}}bhij¤ā'kųarāpramāõadhyānāråpyasamāpattã- 17221 r upalabhya dįųņim {utpādayati upalambhayogena}/ evaü da÷abalavai÷āradya{{pratisaüvidaųņāda÷āveõika}}buddhadharmān upalabhya dįųņim {utpādayati upalambhayogena}// 17222 [iti prahāõamahattvam//] 17223 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ mamāpi bhagavan pratibhāti 17224 yenārthena {bodhisattvo} mahāsattva ity ucyate/ bhagavān āha/ pratibhātu te subhåte/ 17225 subhåtir āha/ yad api bhagavan bodhicittam asamasamacittam asādhāraõacittaü sarva- 17301 ÷rāvakapratyekabuddhaiū tatrāpi citte 'saktaū/ tat kasya hetoū/ tathā hi tat sarvaj¤atā- 17302 cittam anāsravam aparyāpannaü traidhātuke tatrāpi citte 'saktas tena {bodhisattvo} mahāsattva iti 17303 saükhyāü gacchati/ 17304 ÷āriputra āha/ katamad āyuųman subhåte {bodhisattvasya} mahāsattvasya asamasama- 17305 cittam asādhāraõacittaü sarva÷rāvakapratyekabuddhaiū/ 17306 subhåtir āha/ ihāyuųman ÷āriputra {bodhisattvo} mahāsattvaū prathamacittotpāda- 17307 m upādāya na kasyacid dharmasya utpādaü vā nirodhaü vā samanupa÷yati 17308 na hāniü na vįddhiü nāgatiü na gatim/ na saükle÷aü na vyavadānaü yatra 17309 cāyuųman ÷āriputra na saükle÷o na vyavadānaü na gatir nāgatir na hānir na 17310 vįddhir notpādo na nirodhaū/ tac ca na ÷rāvakacittaü na pratyekabuddha- 17311 cittam/ idaü ÷āriutra {bodhisattvasya} mahāsattvasya asamasamacittam asādhāraõa- 17312 cittaü sarva÷rāvakapratyekabuddhaiū// 17313 {÷āriputra} āha/ yadāyuųman subhåtir evam āha tatrāpi ÷rāvakapratyekabuddha- 17314 citte 'sakta iti/ nanv āyuųman subhåte råpam apy asaktaü prakįti÷ånyatā- 17315 m upādāya {{vedanāpy asaktā saüj¤āpy asaktā saüskārā apy asaktā}} vij¤ānam apy asaktam/ 17316 {subhåtir} āha/ evam etad āyuųman ÷āriputra råpam apy asaktaü {{vedanāpy asaktā saüj¤āpy asaktā saüskārā apy asaktā}} vij¤ānam apy a- 17317 saktaü yāvad vyastasamastāū skandhadhātvāyatanapratãtyasamutpādā 17318 yāvaj jarāmaraõam apy asaktam/ evam apramāõadhyānāråpyasamāpattayo '- 17319 py asaktāū/ yāvat saptatriü÷ad bodhipakųā dharmā balāni {{vai÷āradyāni pratisaüvidaū āveõikeųu buddhadharmeųu āveõikā}} 17320 buddhadharmā apy asaktāū/ 17321 {÷āriputra} āha/ yady apy āyuųmān subhåtir idam āha/ yad api tat sarvaj¤atā- 17322 cittam anāsravam aparyāpanna iti/ nanv āyuųman subhåte bālapįthagjanā- 17401 nām api cittam anāsravam aparyāpannaü prakįti÷ånyatām upādāya/ nanu sarva- 17402 ÷rāvakapratyekabuddhasamyaksaübuddhānām api cittam {anāsravam aparyāpannaü prakįti÷ånyatām upādāya}/ 17403 {subhåtir} āha/ evam etad āyuųman ÷āriputra/ 17404 {÷āriutra} āha/ råpam api subhåte {anāsravam aparyāpannaü prakįti÷ånyatām upādāya/} {{vedanāpi subhåte anāsravāparyāpannā prakįti÷ånyatām upādāya/ saüj¤āpi subhåte anāsravāparyāpannā prakįti÷ånyatām upādāya/ saüskārā api subhåte anāsravā aparyāpannāū prakįti÷ånyatām upādāya/}} vij¤ānam apy āyuųman 17405 subhåte {anāsravam aparyāpannaü prakįti÷ånyatām upādāya}/ nanv āyuųman subhåte saptatriü÷ad bodhipakųā dharmā da÷a 17406 tathāgatabalāni {{catvāri vai÷āradyāni catasraū pratisaüvidaū trãõi vimokųamukhāni aųņāda÷āveõikā}} buddhadharmā {anāsravā aparyāpannāū prakįti÷ånyatām upādāya}/ 17407 {subhåtir} āha/ evam etad āyuųman ÷āriputra yathā vadasi bālapįthagjanānām api 17408 cittam {anāsravam aparyāpannaü prakįti÷ånyatām upādāya}/ yāvat sarva÷rāvakapratyekabuddhasamyaksaübuddhānām api 17409 cittam {anāsravam aparyāpannaü prakįti÷ånyatām upādāya}/ yāvat saptatriü÷ad bodhipakųā dharmā da÷a tathāgatabalāni 17410 {{catvāri vai÷āradyāni catasraū pratisaüvidaū trãõi vimokųamukhāni aųņāda÷āveõikā}} buddhadharmā {anāsravā aparyāpannāū prakįti÷ånyatām upādāya}/ 17411 {÷āriputra} āha/ yad api tad āyuųmān subhåtir evam āha/ acittatvāt tatrāpi 17412 citte asakta iti/ nanv āyuųman subhåte aråpe 'pi råpam asaktam 17413 {{avedanāyām api vedanāsaktā asaüj¤āyām api saüj¤āsaktā asaüskāreųv api saüskārā asaktā}} avij¤āne 'pi vij¤ānam asaktam/ 17414 {subhåtir} āha/ evam etad āyuųman {÷āriputra}/ 17415 {÷āriputra} āha/ nanv āyuųman subhåte asmįtyupasthāneųv api smįtyupasthānāny a- 17416 saktāni/ evam {{asamyakprahāõeųv api asamyakprahāõāny asaktāny arddhipādeųv api įddhipādā asaktā aindriyāõeųv api indriyāõy asaktāniy abalāneųv api balāny asaktāni abodhyaīgāneųv api bodhyaīgāny asaktāny amārgeųv api mārgā asaktā avai÷āradyeųv api vai÷āradyāny asaktāny apratisaüvitsv api pratisaüvido 'saktā apāramitāsv api pāramitā asaktā atathāgatabalāneųv api tathāgatabalāny asaktāny anāveõikabuddha}}dharmeųv api āveõikā 17417 buddhadharmā asaktāū/ 17418 {subhåtir} āha/ evam etad āyuųman ÷āriptra yathā vadasi råpe 'py āyuųman 17419 råpam asaktaü vedanāsaüj¤āsaüskārāū vij¤āne 'pi vij¤ānam asaktam/ evaü vyastasamastā 17420 api skandhadhātava āyatanāni satyāni pratãtyasamutpādā 'pramāõadhyānāråpya- 17421 samāpattayaū/ pāramitā abhij¤ā bodhipakųā dharmā balāni vai÷āradyāni prati- 17422 saüvidaū āveõikeųu buddhadharmeųu āveõikā buddhadharmā asaktāū/ evaü hy āyuųman 17423 {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caraüs tenāpi bodhicittena asamasama- 17501 cittena sarva÷rāvakapratyekabuddhair asādhāraõacittena na manyate nābhinivi÷ate sarva- 17502 dharmān upalambhayogena/ [ity adhigamamahattvam//] [ity uktaū pratipattyudde÷aū/] 17503 pårõo maitrāyaõãputra āha/ mamāpi bhagavan pratibhāti yenārthena {bodhisattvo} 17504 mahāsattvaū ity ucyate/ 17505 bhagavān āha/ ratibhātu te pårõa/ 17506 pårõa āha/ mahāsannāhasannaddhaū sa bhagavan sattvo mahāyānasaüprasthitaū 17507 sa sattvo mahāyānasamāruķhaū sa sattvas tena bhagavan {bodhisattvo} mahāsattva 17508 ity ucyate/ 17509 {÷āriputra} āha/ kiyatā āyuųman pårõa {bodhisattvo} mahāsattvo mahāsannāhasannaddha 17510 ity ucyate/ 17511 pårõa āha/ ihāyuųman {÷āriputra} {bodhisattvo} mahāsattvo na prāde÷ikānāü sattvānāü 17512 kįtena bodhāya caran dānapāramitāyāü sthitvā dānaü dadāti/ api tu sarvasattvānāü 17513 kįtena dānapāramitāyāü sthitvā dānaü dadāti/ evaü ÷ãla{pāramitāyāü} kųāntipā{ramitāyāü} 17514 vãrya{pāramitāyāü} dhyāna{pāramitāyāü}/ na prāde÷ikānāü sattvānāü kįtena bodhāya caran praj¤ā{pāramitāyāü} 17515 sthitvā praj¤āpāramitāü bhāvayati/ api tu sarvasattvānāü kįtena praj¤āpāramitāü 17516 bhāvayati/ na sattvaparicchedena {bodhisattvo} mahāsattvo mahāsannāhaū sannahyate/ iyataū 17517 sattvān parinirvāpayiųyāmi iyataū sattvān na parinirvāpayiųyāmãti iyataū 17518 sattvān bodhāya pratiųņhāpayiųyāmi iyataū sattvān bodhāya na pratiųņhāpayiųyā- 17519 mãti/ api tu khalu punaū sarvasattvānāü kįtena sannāhaū sannahyate evaü cāsya 17520 bhavati ātmanā ca dānapāramitāü paripårayiųyāmi sarvasattvāü÷ ca dānapāra- 17601 mitāyāü niyojayiųyāmãti {{evaü cāsya bhavati ātmanā ca ÷ãlapāramitāü paripårayiųyāmi sarvasattvāü÷ ca ÷ãlapāramitāyāü niyojayiųyāmãti/ evaü cāsya bhavati ātmanā ca kųāntipāramitāü paripårayiųyāmi sarvasattvāü÷ ca kųāntipāramitāyāü niyojayiųyāmãti/ evaü cāsya bhavati ātmanā ca dhyānapāramitāü paripårayiųyāmi sarvasattvāü÷ ca dhyānapāramitāyāü niyojayiųyāmãti/ evaü cāsya bhavati ātmanā ca praj¤āpāramitāü paripårayiųyāmi sarvasattvāü÷ ca praj¤āpāramitāyāü niyojayiųyāmãti}}/ 17602 evam apramāõadhyānāråpyasamāpattãū/ ātmanā ca bhāvayiųyāmi sarvasattvāü÷ ca 17603 tāsu pratiųņhāpayiųyāmãti/ yāvat saptatriü÷ad bodhipakųeųu dharmeųu da÷abalavai÷ā- 17604 radyāųņāda÷āveõikeųu buddhadharmeųv ātmanā ca sthāsyāmi sarvasattvāü÷ ca teųu pratiųņhā- 17605 payiųyāmãti/ iyatāyuųman ÷āriputra {bodhisattvo} mahāsattvo mahāsannāhasannaddha 17606 ity ucyate// [iti pratipattisvaråpam//] 17607 punar aparaü ÷āriputra {bodhisattvasya} mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū 17608 sarvākāraj¤atāpratisaüyuktair manasikāraiū yā dānasya sarvasattvasādhāraõaü kįtvā 'nu- 17609 ttarāyai samyaksaübodhaye niryātanā/ ayaü {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü 17610 carato dānaü dadato dānapāramitāsannāhaū/ punar aparaü 17611 {{÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū}} yā ÷rāvakapratyekabuddhamanasikārāõāü parivarjanatā/ ayaü {bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato} 17612 ÷ãlapāramitāsannāhaū/ punar aparaü 17613 {{÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū}} yā teųāü kųamaõā rocanā vyupaparãkųaõā/ ayaü {bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato} kųāntipāramitā- 17614 sannāhaū/ punar aparaü {{÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū}} yā vãryasraüsanatā tat 17615 ku÷alamålaü {sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye} pariõāmayati/ ayaü {bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato} vãryapāramitā- 17616 sannāhaū/ punar aparaü {{÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü}} dadataū 17617 yac cittasyaikāgratā sarvākāraj¤atāpratisaüyuktair manasikāraiū ÷rāvakapratyekabuddhacitta- 17618 m anavakā÷aü dānatā tat ku÷alamålaü {sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye} pariõāmayati/ ayaü dānaü 17619 dadataū dhyānapāramitāsannāhaū/ punar aparaü 17701 {{÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū}} yā māyākįtasaüj¤opasthitā ca naiva dāyakam upalabhate na pratigrāhakaü na deyam/ 17702 ayaü {bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato} praj¤āpāramitāsannāhaū/ yad āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū sarvākāra- 17703 j¤atāpratisaüyuktena cittena tāū ųaņ pāramitā na nimittãkaroti nopalabhate/ 17704 evaü hy āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran mahāsannāhasannaddho 17705 bhavati// [iti dānapāramitsannāhaųaņkaü prathamam//] 17706 punar aparaü {÷āriputra} {bodhisattvasya} mahāsattvasya ÷ãlapāramitāyāü carato {sarvākāraj¤atāpratisaüyuktair manasikāraiū} 17707 dānaü dadāti {sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye} pariõāmayati anupalambhayogena/ iyaü subhåte {bodhisattvasya} 17708 mahāsattvasya ÷ãlapāramitāyāü carato dānapāramitā/ punar aparaü 17709 {{÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū}} yā ÷rāvakapratyekabuddhabhåmyaspįhaõatā prāg eva pįthagjanabhåme- 17710 r iyaü {bodhisattvasya} mahāsattvasya ÷ãlapāramitāyāü carataū ÷ãlapāramitā 17711 {{punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū yā teųāü kųamaõā rocanā vyupaparãkųaõā/ iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carataū kųāntipāramitā/}} 17712 {{punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū yā vãryasraüsanatānavalãnatā tat ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati/ iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato vãryapāramitā/}} 17713 {{punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato yac ÷rāvakapratyekabuddhapratisaüyuktānāü cittotpādānām anavakā÷adānaü tasya kįta÷aū ku÷alamålasya cittasyaikāgratā sarvākāraj¤atāpratisaüyuktair manasikāraiū ÷rāvakapratyekabuddhacittam anavakā÷aü dānatā tat ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati/ iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato dhyānapāramitā/}} 17714 {{punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carataū sarvākāraj¤atāpratisaüyuktair manasikāraiū yā}} 17715 māyākįtasaüj¤ā pratyupashtitā bhavati/ tac ca ÷ãlaü na manyate nopalabhate/ iyam āyuųman 17716 {÷āriputra} {bodhisattvo} mahāsattvaū ÷ãlapāramitāyā¤ carataū praj¤āpāramitā/ evaü hi {÷āriputra} 17717 {bodhisattvo} mahāsattvaū ÷ãlapāramitāyāü caran ųaņ pāramitāū parigįhõāti/ tena 17718 mahāsannāhasannaddha iti saükhyāü gacchati// [iti ÷ãlapāramitāsannāhaųaņkaü 17718 dvitãyam//] 17719 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvaū kųāntipāramitāyāü caran dānaü dadāti {sarvākāraj¤atāpratisaüyuktair} 17720 {manasikārair} na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü {sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye} 17801 pariõāmayati/ iyaü {bodhisattvasya} mahāsattvasya kųāntipāramitāyāü carato dānapāramitā/ 17802 evaü kųāntipāramitāyāü carataū ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā}/ punar apara- 17803 m āyuųman ÷āriputra {bodhisattvo} mahāsattvaū kųāntipāramitāyāü caran sarvabuddhadharmasamu- 17804 dānayanatāyai sarvasattvaparipākāya ca prayujyate praj¤ayā sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati/ iyaü bodhisattvasya mahāsattvasya kųāntipāramitāyāü}} 17805 carataū praj¤āpāramitā/ evaü hi ÷āriputra 17806 {bodhisattvo} mahāsattvaū kųāntipāramitāyāü caran ųaņ pāramitāū parigįhõāti/ tena mahā- 17807 sannāhasannaddha iti saükhyāü gacchati// [iti kųāntipāramitāsannāhaųaņkaü tįtãyam//] 17808 punar aparam āyuųman {÷āriputra} {bodhisattvo} mahāsattvo vãryapāramitāyāü caran dānaü dadāti 17809 sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye}} pariõāmayati/ iyaü {bodhisattvasya} mahāsattvasya 17810 vãryapāramitāyāü carato dānapāramitā/ evaü vãryapāramitāyāü carataū ÷ãla{pāramitā} 17811 kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā}/ punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo vãryapāra- 17812 mitāyāü caran praj¤āpāramitāü bhāvayan sarvadharmeųu māyākįtasaüj¤ām upasthāpayati/ 17813 sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati/ iyaü bodhisattvasya mahāsattvasya vãryapāramitāyāü carataū praj¤āpāramitā/ evaü hi ÷āriputra bodhisattvo mahāsattvaū vãryapāramitāyāü caran ųaņ pāramitāū parigįhõāti/ tena mahāsannāhasannaddha iti}} saükhyāü gacchati 17814 // [iti vãryapāramitāsannāhaųaņkaü caturtham//] 17815 punar aparam āyuųman {÷āriputra} {bodhisattvo} mahāsattvo dhyānapāramitāyāü caran dānaü dadāti 17816 sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye}} pariõāmayati/ iyaü {bodhisattvasya} mahāsattvasya 17817 dhyānapāramitāyāü carato dānapāramitā/ evaü dhyānapāramitāyāü carataū 17818 ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā}/ punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo 17819 dhyānapāramitāyāü caran praj¤āpāramitāü bhāvayan sarvadharmeųu māyākįtasaüj¤ām upa- 17820 sthāpayati/ sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati/ iyaü bodhisattvasya mahāsattvasya dhyānapāramitāyāü carataū praj¤āpāramitā/ evaü hi ÷āriputra bodhisattvo mahāsattvaū dhyānapāramitāyāü caran ųaņ pāramitāū parigįhõāti/ tena mahāsannāhasannaddha iti}} 17821 saükhyāü gacchati// [iti dhyānapāramitā- 17822 sannāhaųaņkaü pa¤camam//] 17823 punar aparam āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caraüs trimaõķala- 17824 pari÷uddhaü dānaü dadāti sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye}} 17825 pariõāmayati/ iyaü {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carato dāna{pāramitā}/ 17826 evaü praj¤āpāramitāyāü carataū ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā}/ 17901 punar aparam āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran praj¤āpāramitāü 17902 bhāvayati/ tasya sarvapāramitāsu sarvadharmeųu ca māyāsvapnapratibhāsaprati÷rutka- 17903 pratibimbanirmāõasaüj¤ā pratyupasthitā bhavati sarvākāraj¤atā{{pratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye}} 17904 pariõāmayati/ evaü hi {÷āriputra} {bodhisattvo} mahāsttvaū 17905 praj¤āpāramitāyāü caran praj¤āpāramitāü paripårayati/ yad āyuųman {÷āriputra} 17906 {bodhisattvo} {{praj¤āpāramitāyāü caran mahāsannāha}}sannaddho bhavati/ evaü ca 17907 punar āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū ekaikasyāü pāramitāyāü sthitvā ųaņ- 17908 pāramitāū paripårayati// [iti praj¤āpāramitāsannāhaųaņkaü ųaųņham//] 17909 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo dhyānāni ca samāpadyate naiva dhyānāny ā- 17910 svādayati na ca taiū saühriyate na ca teųāü va÷enopapadyate/ evam apramāõāni 17911 cāråpyasamāpattã÷ ca samāpadyate na ca tā āsvādayati na ca tābhiū saühriyate 17912 na ca tāsāü va÷enopapadyate/ [iyaü {bodhisattvasya} mahāsattvasyopāyakau÷alyagatā praj¤āpāramitā] 17913 veditavyā// 17914 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo dhyānāråpyasamāpattiųu vivekadar÷anena ca 17915 viharati ÷ånyatānimittāpraõihitadar÷anena ca viharati na ca bhåtakoņiü sākųāt- 17916 karoti// [ayaü {bodhisattvasya} mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyasannāhaū//] 17917 evam āyuųman {÷āriputra} {bodhisattvo} mahāsattvo mahāsannāhasannaddhas tenocyate {bodhisattvo} 17918 mahāsattva iti/ evaü mahāsannāhasannaddhasyāyuųman ÷āriputra {bodhisattvasya} mahā- 17919 sattvasya da÷asu dikųu buddhā bhagavanta udānam udānayati varõam udãrayanti nāmadheyaü 17920 parikãrttyamānās tasya {bodhisattvasya} mahāsattvasya ÷abdam anu÷rāvayanti/ ghoųa- 17921 m udãrayanti/ amuųmin lokadhātuprasare {bodhisattvo} mahāsattvo mahāsannāhasannaddha iti 17922 sattvāü÷ ca paripācayati buddhakųetraü ca pari÷odhayati// [iti sannāhaųaņkopasaühāraū//] 17923 [ity uktā sannāhapratipattiū//] 18001 {÷āriputra} āha/ kiyatāyuųman pårõa {bodhisattvo} mahāsattvo mahāyānasaüpratisthito 18002 mahāyānasamāråķho bhavati/ pårõa āha/ ihāyuųman {÷āriputra} {bodhisattvo} mahāsattvo 18003 dānapāramitāyāü caran viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkasavicāraü 18004 vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati/ evaü dvitãyaü tįtãyaü caturthaü dhyānam/ 18005 evam ākā÷ānantyāyatanaü vij¤ānānantyāyatanam āki¤canyāyatanaü naivasaüj¤ānāsaüj¤āya- 18006 tanam upasampadya viharati/ imāni {bodhisattvasya} mahāsattvasya dhyānāråpyāõi yadā {bodhisattvo} mahā- 18007 sattva etai÷ ca dhyānair etai÷ cāråpyair dānapāramitāyāü caran ākā÷ākāraliīganimittaiū 18008 samāpadyamāno vyuttiųņhamāna÷ ca tāni ca ku÷alamålāni {sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye} pari- 18009 õāmayati/ iyaü {bodhisattvasya} mahāsattvasya dānapāramitā/ evaü ÷ãla{pāramitāyāü} kųānti{pāramitāyāü} 18010 vãrya{pāramitāyāü} dhyāna{pāramitāyāü} vācyate/ punar aparaü {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü 18011 caraü÷ catvāri dhyānāni samāpadyate catasra āråpyasamāpattãū samāpadyate/ yadā 18012 {bodhisattvo} mahāsattva etai÷ ca dhyānair etābhi÷ cāråpyasamāpattibhir viharati/ sa etā dhyānā- 18013 råpyasamāpattãū samāpadyamāno vyuttiųņhamāna÷ cākā÷ākāraliīganimittāni manasi- 18014 karoti/ praj¤āpāramitāyāü caraüs tāni ca ku÷alamålāni anyāni ca sarvākāraj¤atā- 18015 pratisaüyuktamanasikāraiū {sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye} pariõāmayati/ iyaü {bodhisattvasya} mahāsattvasya 18016 praj¤āpāramitā/ evaü hy āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū ųaņpāramitāsu caran 18017 mahāsannāhasannaddhaū sattvāü÷ ca paripācayati buddhakųetraü pari÷odhayati/ [iti dhyānā- 18018 råpyasamāpattivyusthānaprasthānam/] 18019 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo yat {sarvākāraj¤atāpratisaüyuktair manasikāraiū} kāram utpādya kle÷ānāü dhvaüsanāya 18020 sarvasattvānāü dharmaü de÷ayiųyāmãti cittam utpādayati/ iyaü {bodhisattvasya} mahāsattvasya 18021 dānapāramitā/ yad {bodhisattvo} mahāsattvas tair eva {sarvākāraj¤atāpratisaüyuktair manasikāraiū} prathamaü dhyānam ākrāmati 18022 de÷ayati tatra ca prathamadhyāne pratiųņhate na cānyeųāü cittotpādānām avakā÷aü dadāti 18101 ÷rāvakapratyekabuddhapratisaüyuktānām iyaü {bodhisattvasya} mahāsattvasya aparāmįųņā ÷ãlapāra- 18102 mitā/ yad {bodhisattvasya} mahāsattvasya {sarvākāraj¤atāpratisaüyuktair manasikārair} dhyānāråpyair viharata evaü bhavati 18103 sarvasattvānāü kle÷akųayāya dharmaü de÷ayiųyāmãti yāvat teųāü namasikārāõāü 18104 kųamaõā rocanā vyupaparãkųaõā avabodha upanidhyāpanam/ iyaü {bodhisattvasya} mahāsattvasya 18105 kųānti{pāramitā}/ punar aparaü {÷āriputra} {bodhisattvo} mahāsattvaū {sarvākāraj¤atāpratisaüyuktair manasikāraiū} sarvaku÷alamålāni {{sarvasattvasādhāraõāni 18106 kįtvā anuttarāyai samyaksaübodhaye}} pariõāmayati vãryaü ca na sraüsayati/ iyaü {bodhisattvasya} mahāsattvasya 18107 vãrya{pāramitā}/ yad {bodhisattvo} mahāsattvaū {sarvākāraj¤atāpratisaüyuktair manasikārair} dhyānāråpyasamāpattã÷ ca samā- 18108 padyate na copalabhate/ iyaü {bodhisattvasya} mahāsattvasya dhyāna{pāramitā}/ yad {bodhisattvo} mahāsattvaū 18109 {sarvākāraj¤atāpratisaüyuktair manasikāraiū} prathamadyānāīgāni dvitãyāni tįtãyāni caturthāni dhyānāīgāni 18110 anityākāreõa duūkhākāreõa anātmākāreõa ÷āntākāreõa ÷ånyākāreõa 18111 animittākāreõa apraõihitākāreõa pratyavekųate na copalabhate/ iyaü {bodhisattvasya} mahā- 18112 sattvasya praj¤ā{pāramitā}/ idam āyuųman ÷āriputra {bodhisattvasya} mahāsattvasya mahāyānam/ 18113 [iti ųaņpāramitāprasthānam/] 18114 punar aparam āyuųman {÷āriputra} {bodhisattvasya} mahāsattvasya mahāyānam/ yat sarvākāraü 18115 saptatriü÷ad bodhipakųān dharmān bhāvayati/ sarvākāraü ÷ånyatā- 18116 nimittāpraõihitavimokųamukhasamādhiü bhāvayati/ sarvākāraü balāni vai÷āra- 18117 dyāni aųņāda÷āveõikān buddhadharmān bhāvayati/ idam āyuųman {÷āriputra} {bodhisattvasya} mahā- 18118 sattvasya mahāyānam// [ity āryamārgaprasthānam//] 18119 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo maitrãsahagatena cittena vipulena mahodgatenā- 18120 dvayenāpramāõenāvaireõāsapatnenānāvaraõenāvyāvādhena sarvatrānugatena subhāųitena 18121 dharmadhātuparame loke ākā÷adhātuparyavasāne sarvāvantaü lokam ekāü di÷aü sphuri- 18122 tvopasampadya viharati yāvad da÷adi÷aū sphuritvopasampadya viharati/ evaü karuõā- 18201 sahagatena muditāsahagatena upekųāsahagatena cittena vipulena {{mahodgatenādvayenāpramāõenāvaireõāsapatnenānāvaraõenāvyāvādhena sarvatrānugatena subhāųitena dharmadhātuparame loke ākā÷adhātuparyavasāne sarvāvantaü lokam ekāü di÷aü sphuritvopasampadya viharati yāvad da÷adi÷aū sphuritvopasampadya}} 18202 viharati/ imāny ucyante {bodhisattvasya} mahāsattvasyā- 18203 pramāõāni/ punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo maitrãsamādhiü samāpadyate mayā 18204 sarvasattvās trātavyā iti nirnāmayati/ karuõāü ca {samādhiü samāpadyate} klãvakāruõyatā¤ ca 18205 sattveųu {nirõāmayati}/ muditāü ca {samādhiü samāpadyate} aham eva modayiųyāmãti sattveųu {nirõāmayati}/ 18206 upekųāü ca {samādhiü samāpadyate} āsravakųayaü ca sattveųu {nirõāmayati}/ iyaü {bodhisattvasya} mahāsattvasyāpramāõeųu 18207 carato dānapāramitā/ yadā {bodhisattvo} mahāsattvo dhyānāpramāõākāraliīganimittāni 18208 samāpadyate cyuttiųņhate ca na ca ÷rāvakapratyekabuddhabhåmau pariõāmayaty anyatra sarvā- 18209 kāraj¤atāyāū/ iyaü {bodhisattvasya} mahāsattvasyāpramāõeųu carato 'parāmįųņā ÷ãlapāramitā/ 18210 yadā {bodhisattvo} mahāsattvas tābhir dhyānāpramāõāråpyasamāpattibhir avyavakãrõo 18211 viharati/ ābhyāü dvābhyāü ÷rāvakabhåmaye vā pratyekabuddhabhåmaye vā na 18212 spįhayate sarvākāraj¤ataivāsya kųamate rocate ceyaü {bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā} kųānti{pāramitā}/ yadā {bodhisattvo mahāsattvo sarvākāraj¤atāpratisaüyuktaiū} 18213 cittotpādair anikųiptadhuro viharati aku÷aladharmaprahāõāya ku÷aladharmopasampade/ 18214 iyaü {bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā} vãrya{pāramitā}/ yadā bodhisattvo mahāsattva etāni ca dhyānāny etā÷ cā- 18215 pramāõāråpyasamāpattã÷ ca samāpadyate/ na ca dhyānāpramāõāråpyasamāpatti- 18216 va÷enopapadyate/ na ca tā āsvādāyati na ca tābhiū saühriyate/ iyaü {bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā} 18217 dhyāna{pāramitā}/ yadā {bodhisattvo mahāsattvo sarvākāraj¤atāpratisaüyuktair} manasikārais tā dhyānāpramāõāråpyasamāpattãū samā- 18218 padyate ca vyuttiųņhate ca tā÷ cānityākāreõa duūkhākāreõa anātmākāreõa ÷āntā- 18219 kāreõa ÷ånyākāreõa animittākāreõa apraõihitākāreõa pratyavekųate na ca 18220 ÷rāvakanyāmaü vā pratyekabuddhanyāmaü vābhikrāmati/ iyaü {bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā} praj¤ā{pāramitā}/ 18221 idam āyuųman {bodhisattvasya} mahāsattvasya mahāyānam// [ity apramāõaprasthānam//] 18301 punar aparam āyuųman {÷āriputra} {bodhisattvasya} mahāsattvasya mahāyānam/ yad adhyātma÷ånya- 18302 tāyāü j¤ānaü na copalambhayogena/ yad bahirdhā{÷ånyatāyāü j¤ānaü na copalambhayogena}/ yad adhyātamabahirdhā{÷ånyatāyāü j¤ānaü na copalambhayogena}/ 18303 yad {÷ånyatāyāü j¤ānaü na copalambhayogena}/ idaü {bodhisattvasya} mahāsattvasya mahāyānam/ 18304 {punar aparam āyuųman} {÷āriputra} {bodhisattvasya} mahāsattvasya mahāyānam/ yat sarvadharmeųu na ÷ikųiųyate 18305 cittaü samāhitaü taj j¤ānam/ idam api {bodhisattvasya mahāsattvasya mahāyānam}/ punar aparaü {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yad asya 18306 na nityam iti j¤ānaü pravartate nānityam iti/ na duūkham iti nāduūkham iti 18307 {{na sukham iti nāsukham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷ånyam iti na nimittam iti nānimittam iti}} 18308 {{na praõihitam iti}} nāpraõihitam iti j¤ānaü pravartate/ idam api subhåte {bodhisattvasya mahāsattvasya mahāyānam}/ 18309 {punar aparam āyuųman} {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yad atãte 'dhvani j¤ānaü na pravartate/ anāgate 'dhvani {j¤ānaü na pravartate}/ 18310 pratyutpanne 'dhvani {j¤ānaü na pravartate}/ na cāsya triųv adhvasu j¤ānaü pravartate/ tac cānupalambhayogena/ 18311 idam api {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ 18312 {punar aparam āyuųman} {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yan na kāmadhātau j¤ānaü pravartate na råpa{dhātau j¤ānaü pravartate} nāråpya{dhātau j¤ānaü pravartate}/ 18313 na cāsya kāmaråpāråpya{dhātau j¤ānaü pravartate} tac cānupalambhayogena/ idam api {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ 18314 punar aparaü {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}/ yan na laukikeųu lokottareųu dharmeųu j¤ānaü pravartate/ na 18315 sāsraveųu dharmeųu nānāsraveųu dharmeųu na saüskįteųu nāsaüskįteųu na cāsya laukika- 18316 lokottarasāsravānāsravasaüskįtāsaüskįteųu dharmeųu j¤ānaü pravartate/ tac cānupalambhayogena/ 18317 idam āyuųman {÷āriputra} {bodhisattvasya mahāsattvasya mahāyānam}// [iti anupalambhayogena prasthānam//] 18318 {÷āriputra} āha/ kiyatāyuųman pårõa {bodhisattvo} mahāsattvo mahāyānasamāråķha 18319 ity ucyate/ pårõa āha/ ihāyuųman {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü 18320 caran dānapāramitām ārohati/ sa naiva dānapāramitām upalabhate na dāyakaü 18321 na pratigrāhakaü na dānam upalabhate anupalambhayogena/ evaü hy āyuųman {÷āriputra} {bodhisattvo} 18322 mahāsattvo dānapāramitāsamāråķha ity ucyate/ evaü ÷ãla{pāramitāsamāråķhaū}, kųānti{pāramitāsamāråķhaū}, 18401 vãrya{pāramitāsamāråķhaū}, dhyāna{pāramitāsamāråķhaū}/ praj¤āpāramitāyāü caran praj¤āpāramitām ārohati, sa naiva praj¤ā- 18402 pāramitām upalabhate na bodhisattvaü na manasikāram upalabhate anupalambhayogena/ 18403 evaü hy āyuųman {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāsamāråķha ity ucyate// [iti 18404 trimaõķalapari÷uddhiprasthānam//] 18405 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvo 'vyavakãrõena sarvākāraj¤atācittotpādena 18406 saptatriü÷ad bodhipakųān dharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambha- 18407 yogena/ evaü hy āyuųman {÷āriputra} {bodhisattvo} mahāsattvo mahāyānasamāråķha ity ucyate/ 18408 {punar aparam ÷āriputra bodhisattvo mahāsattvo 'vyavakãrõena sarvākāraj¤atācittotpādena} ÷ånyatānimittāpraõihitasamādhãn {bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena/ evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate}/ {punar aparam ÷āriputra bodhisattvo mahāsattvo 'vyavakãrõena sarvākāraj¤atācittotpādena} da÷a tathāgatabalāni 18409 catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān {bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena/ evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate}/ 18410 punar aparaü {÷āriputra} {bodhisattvo} mahāsattva evaü sa¤jānāti vyavahāramātram idaü yad uta bodhisattva 18411 iti sattvānupalabdhitām upādāya/ idam api nāmamātraü yad uta råpaü råpānu- 18412 palabdhitām upādāya vedanā saüj¤ā saüskārāū/ {nāmamātraü yad uta} vij¤ānaü vij¤ānānu{palabdhitām upādāya}/ 18413 {nāmamātraü yad uta} cakųu÷ cakųuųānu{palabdhitām upādāya}/ evaü ÷rotraü ghrāõaü jihvā kāyaū/ {nāmamātraü yad uta} mano manasā- 18414 nu{palabdhitām upādāya}/ evaü vyastasamastāū skandhā dhātavaū {{āyatanāni pratãtyasamutpādaū pāramitā abhij¤āū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgavai÷āradyapratisaüvidāveõikā}} buddhadharmāū/ {nāmamātraü yad uta} 18415 buddhadharmā buddhadharmānu{palabdhitām upādāya}/ adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā 18416 yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatānu{palabdhitām upādāya}/ tathatā dharmadhātu÷ ca 18417 dharmaniyāmatā ca bhåtakoņi÷ ca bhåtakoņyanu{palabdhitām upādāya}/ {nāmamātraü yad uta} bodhir buddha÷ ca buddhānu{palabdhitām upādāya}/ 18418 evaü hy āyuųman {÷āriputra} {bodhisattvo} mahāsattvo mahāyānasamāråķha ity ucyate// [ity udde÷a- 18419 prasthānam//] 18420 punar aparaü {÷āriputra} {bodhisattvo} mahāsattvaū prathamacittotpādam upādāya yāvad 18501 bodhir atrāntare {bodhisattvo} mahāsattvo 'bhij¤āparipårõatvāt sattvāü÷ ca paripācayati buddha- 18502 kųetreõa ca buddhakųetraü saükrāmati/ buddhakųetre buddhakųetre ca buddhān bhagavataū satkaroti 18503 guråkaroti mānayati påjayati/ yo yasya buddhasya aupayikapåjā satkāravidhi- 18504 s tebhya÷ ca buddhebhyo bhagavadbhyo dharmaü ÷įõoti yad uta idam eva mahāyānaü/ sa tatra 18505 bodhisattvayāne abhiruhya buddhakųetreõa ca buddhakųetraü saükrāmati buddhakųetraü ca pari÷odha- 18506 yati sattvāü÷ ca paripācayati na cāsya buddhakųetrasaüj¤ā pravartate na sattvasaüj¤ā pravartate/ 18507 so 'dvayabhåmau sthitvā yādį÷enātmabhāvena sattvānāü ÷aknoy arthakaraõāya tādį÷a- 18508 m ātmabhāvaü saücintya parigįhõāti/ sa na jātu tena mahāyānena virahito bhavati 18509 yāvat sarvākāraj¤atām anuprāpnoti// [iti abhij¤āprasthānam//] 18510 sarvākāraj¤atām anuprāpya dharmacakraü pravartayati apravartanãyaü sarva÷rāvaka- 18511 pratyekabuddhair devanāgayakųagandharvāsuragaruķakinnaramahoragamanuųyāsureõa lokena/ 18512 tasyānuttarāü samyaksaübodhim abhisaübuddhasya pårvasyāü di÷i gaīgānadãvālu- 18513 kopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷a- 18514 yanti/ eųā amuųmin lokadhātuprasare 'mukena {bodhisattvena} mahāsattvena mahāyānam a- 18515 bhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ 18516 evaü dakųiõasyām di÷i {{gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evaü pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evam uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evam uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evaü pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evaü dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evaü pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/ evam adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam/}} 18517 {{evam årdhvadi÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti/ eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam}}/ evaü 18518 hy āyusman {÷āriputra} {bodhisattvo} mahāsattvo mahāyānasamāråķha ity ucyate// [iti sarvākāra- 18519 j¤ātāprasthānam//] [ity ucyate prasthānapratipattiū//] 18520 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ mahāsannāhasannaddho 18521 mahāsannāhasannaddha iti bhagavan {bodhisattvo} mahāsattva ity ucyate/ kiyatā bhagavan 18522 {bodhisattvo} mahāsattvo mahāsannāhasannaddha ity ucyate/ bhagavān āha/ iha subhåte 18523 {bodhisattvo} mahāsattvo mahāyānaü sannahya yad uta dānapāramitāsannāhaü {{sannahyate mahāyānaü sannahya yad uta ÷ãlapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta kųāntipāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta vãryapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta dhyānapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta}} praj¤ā- 18524 pāramitāsannāhaü sannahyate/ smįtyupasthānasannāhaü sannahya samyakprahāõarddhi- 18601 pādendriyabalabodhyaīgamārgasannāhaü sannahya {{samāpattisannāhaü sannahya}} 18602 {{÷ånyatāsannāhaü sannahya vai÷āradyasannāhaü sannahya pratisaüvitsannāhaü sannahya aųņāda÷āveõikabuddhadharmasannāhaü sannahya sarvākāraj¤atāsannāhaü sannahya}} 18603 buddhavigrahaü sannahya trisāhasramahāsāhasraü lokadhātum avabhāsena sphurati ca ųaķ- 18604 vikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayi- 18605 kānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya {bodhisattvo} 18606 mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyak- 18607 sambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te 18608 tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra 18609 buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evaü 18610 tiryagyonito yamalokato vyutthāya te lokadhātāv upapadyante yatra {buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca} 18611 parigįhõanti/ evaü pårvasyāü di÷i {{gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/}} 18612 {{evaü dakųiõasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evaü pa÷cimāyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evam uttarasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evam uttarapårvasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evaü pårvadakųiõasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evaü dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evaü pa÷cimottarasyām di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/ evam adhastād di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti/}} 18613 {{evam årdhvadi÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti/ tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante/ te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca}} parigįhõanti/ evaü hi subhåte {bodhisattvo} mahāsattvo 18614 mahāsannāhasannaddha ity ucyate/ 18615 tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahā- 18616 pathe mahato janakāyasya purato nirayaüs tiryagyoniyamaloka¤ ca nirmimãte nirmāya 18617 teųāü sattvānāü buddha÷abdaü dharma÷abdaü saügha÷abdam anu÷rāvayati/ tatas tena buddha÷abdena 18618 dharma÷abdena saügha÷abdena tebhyo nirayatiryagyoniyamalokebhyo vyutthāya deva- 18619 manuųyeųåpapadyeran/ api tu subhåte tena māyākārāntevāsinā vā ka÷cit sattvo 18620 nirayatiryagyoniyamalokagatibhyo vyutthāpitaū/ subhåtir āha/ no bhagavan/ 18621 bhagavān āha/ evam eva subhåte {bodhisattvena} mahāsattvena asaüråyeyeųv aprameyeųv apramāõeųu 18622 lokadhātuųu sattvāüs tribhyo 'pāyebhyaū parimocya na ka÷cit sattvaū parimocito 18623 bhavati/ tat kasya hetoū/ dharmas teųāü subhåte dharmāõāü māyādharmatām upādāya/ 18624 evaü hi subhåte {bodhisattvo} mahāsattvo mahāyānasamāråķho mahāsannāhasannaddha ity ucyate// 18625 [iti karuõāsambhāraū//] 18701 punar aparaü subhåte {bodhisattvo} mahāsattvo dānapāramitāyāü sthitvā mahāsannāhasannaddha- 18702 s trisāhasraü mahāsāhasraü lokadhātuü vaidåryamayaü nirmimãte vaidåryamayaü nirmāya cakra- 18703 vartivyåhaü nirmimãte cakravartivyåhaü nirmāya annārthikebhyo 'nnaü dadāti/ 18704 evaü yāvad vastrayānagandhamālyapuųpadhåpavilepanacårõapariųkāraü vāsa÷ayanāsana- 18705 prāvaraõajãvitopakaraõabhaiųajyasuvarõaråpyamaõiratnapravāla÷aīkha÷ilāmuktābharaõāni 18706 yāvad anyatarānyataraü pariųkāraü dadāti/ so 'nnam annārthikebhyo datvā yāvad anya- 18707 tarānyataraü pariųkāraü datvā teųāü sattvānāü dharmaü de÷ayati yad uta imam eva ųaņpāra- 18708 mitāpratisaüyuktam/ te khalu punaū sattvās tāü dharmade÷anāü ÷rutvā na jātu tābhiū 18709 pāramitābhir virahitā bhavanti yāvad anuttarāü samyaksaübodhim abhisaübudhyante/ evaü 18710 hi subhåte {bodhisattvo} mahāsattvo mahāsannāhasannaddha ity ucyate/ tad yathāpi nāma subhåte 18711 dakųo māyākāro māyākārāntevāsã vā caturmahāpathe sthitvā mahato janakāyasya 18712 purato mahāntaü janakāyam abhinirmimãte nirmāya annam annārthikebhyo dadyād anya- 18713 tarānyataraü pariųkāras tadarthikebhyo dadyāt/ tat kiü manyase subhåte api etena 18714 māyākāreõa māyākārāntevāsinā vā kasmaicit ki¤cid dattaü bhavet/ subhåti- 18715 r āha/ no bhagavan/ bhagavān āha/ evam eva subhåte {bodhisattvena} mahāsattvena yāvac cakra- 18716 vartivyåham abhinirmāya annam annārthikebhyo dadatā yāvad anyatarānyatarān 18717 mānuųyakān pariųkārān dadatā kasmaicit sattvāya yāvad anyatarānyatarā 18718 mānuųyakāū pariųkārā dattvā bhavanti/ tat kasya hetoū/ dharmataiųā subhåte 18719 dharmāõāü māyādharmatām upādāya/ evaü hi subhåte {bodhisattvo} mahāsattvo mahāsannāha- 18720 sannaddha ity ucyate// [iti dānasambhāraū//] 18721 {punar aparaü} {subhåte} {bodhisattvo} {mahāsattvo} ÷ãlapāramitāyāü sa¤cintyopapattiparigraheõa cakravartikule 18722 pratyājāyate/ sa tatra sthitvā sattvān da÷aku÷aleųu karmapatheųu pratiųņhāpayati/ 18723 caturųu dhyāneųu {{caturųv apramāõāneųu catasįųv āråpyasamāpattiųu caturųu smįtyupashāneųu caturųu samyakprahāõeųu caturųv įddhipādeųu pa¤casv indriyeųu pa¤casu baleųu saptasu bodhyaīgeųu saptatriü÷ad}}bodhipakųeųu dharmeųu pratiųņhāpayati/ yāvad aųņāda÷asv āveõikeųu 18724 buddhadharmeųu pratiųņhāpayati/ te ca sattvā na jātu virahitā bhavanti tayā 18801 dharmade÷anayā yāvad anuttarāü samyaksaübodhim abhisaübudhyante/ tad yathāpi nāma 18802 subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya} da÷aku÷aleųu karmapatheųu pratiųņhāpayet/ yāvad aųņāda÷āveõi- 18803 keųu buddhadharmeųu pratiųņāpayet tena tāvataū sattvān yāvad buddhadharmeųu pratiųņhāpya 18804 na ka÷cit sattvo yāvad buddhadharmeųu pratiųņhāpito bhavati/ evam eva subhåte 18805 {bodhisattvena} mahāsattvena tāüs tāvataū sattvān da÷aku÷aleųu karmapatheųu pratiųņhāpya yāvad aųņā- 18806 da÷asv āveõikeųu buddhadharmeųu pratiųņhāpya na ka÷cit sattvo yāvad buddhadharmeųu 18807 pratiųņhāpito bhavati/ tat kasya hetoū/ dharmataiųā {subhåte dharmāõāü māyādharmatām upādāya/ evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate}/ [iti ÷ãlasambhāraū/] 18808 {punar aparaü} {subhåte} {bodhisattvo} {mahāsattvaū} kųāntipāramitāyāü sthitvā sattvān kųāntau samādāpayati 18809 nive÷ayati pratiųņhāpayati/ kathaü ca subhåte {bodhisattvo} mahāsattvaū kųāntipāramitāyāü 18810 sthitvā kųāntau {samādāpayati nive÷ayati pratiųņhāpayati}/ iha subhåte {bodhisattvo} mahāsattvaū prathamacittotpāda- 18811 m upādāya evaü sannāhaü sannahyate sacet mama sarvasattvā daõķaloųņramuųņi÷astraprahārān 18812 dadyus tatra mayā ekam api kųobhacittaü notpādayitavyaü sarvasattvā÷ caivaüråpāyāü 18813 kųāntau pratiųņhāpayitavyā iti/ tad yathāpi nāma subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya} nirmimãte 18814 te 'pi sarve tasya māyākārasya daõķair loųņrair muųņibhiū ÷astrair vā prahāraü dadyuū/ sa 18815 ca teųu ekam api kųobhacittaü notpādayet tāü÷ ca sattvān nirmitān evaüråpāyāü kųāntau 18816 pratiųņhāpayet/ tena tāvataū sattvān kųāntau pratiųņhāpya na ka÷cit sattvaū pratiųņhā- 18817 pito bhavati/ evam eva subhåte {bodhisattvena} mahāsattvena tāüs tāvataū sattvān kųāntau 18818 pratiųņhāpya na ka÷cit sattvaū kųāntau pratiųņhāpito bhavati/ tat kasya hetoū/ 18819 dharmataiųā {subhåte dharmāõāü māyādharmatām upādāya/ evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate}// [iti kųāntisambhāraū//] 18901 {punar aparaü} {subhåte} {bodhisattvo} {mahāsattvo} vãryapāramitāyāü sthitvā sarvasattvān vãryapāramitāyāü 18902 {samādāpayati nive÷ayati pratiųņhāpayati}/ katha¤ ca {subhåte} {bodhisattvo} mahāsattvo vãryapāramitāyāü sthitvā sarvasattvān vãrya- 18903 pāramitāyāü {samādāpayati nive÷ayati pratiųņhāpayati}/ iha {subhåte} {bodhisattvo} mahāsattvaū sarvākāraj¤atāpratisaüyuktair mana- 18904 sikāraiū kāyikacetasikavãryapratiųņhitaū savasattvān {kāyikacetasikavãrye} {samādāpayati nive÷ayati pratiųņhāpayati}/ tad yathāpi 18905 nāma subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü} nirmāya sarvākāraj¤atāpratisaüyuktair manasikāraiū {kāyikacetasikavãrye} 18906 pratiųņhāpayet/ tena tāüs tāvataū sattvān {kāyikacetasikavãrye} pratiųņhāpya na ka÷cit sattvaū {kāyikacetasikavãrye} 18907 pratiųņhāpito bhavati/ evam eva {subhåte} {bodhisattvena} mahāsattvena tāüs tāvataū sattvān 18908 {kāyikacetasikavãrye} praviųņhāpya na ka÷cit sattvaū {kāyikacetasikavãrye} pratiųņhāpito bhavati/ tat kasya 18909 hetoū/ dharmataiųā {subhåte dharmāõāü māyādharmatām upādāya/ evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate}// [iti vãryasambhāraū//] 18910 {punar aparaü} {subhåte} {bodhisattvo} {mahāsattvo} dhyānapāramitāyāü sthitvā sarvasattvān 18911 dhynapāramitāyāü {samādāpayati nive÷ayati pratiųņhāpayati}/ kathaü ca {subhåte} {bodhisattvo} mahāsattvo dhyānapāra- 18912 mitāyāü sthitvā sarvasattvān dhyānapāramitāyāü {samādāpayati nive÷ayati pratiųņhāpayati}/ iha {subhåte} {bodhisattvo} 18913 mahāsattvaū sarvadharmāõāü samatāyāü sthitvā na kasyacid dharmasya vikųepaü vā 18914 avikųepaü vā samanupa÷yati/ evaü hi {subhåte} {bodhisattvo} mahāsattvo dhyānapāramitāyāü 18915 sthito bhavati/ sa tathaiva sarvasattvān dhyānapāramitāyāü {samādāpayati nive÷ayati pratiųņhāpayati}/ te ca samā- 18916 dāpitā nive÷itāū pratiųņhāpitā bhavanti/ na jātu virahitā bhavanti dhyāna- 18917 pāramitayā yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ tad yathāpi nāma 18918 subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü} nirmāya janakāyaü dhyānapāramitāyāü pratiųņhāpayet tena 18919 tāüs tāvataū sattvān dhyānapāramitāyāü pratiųņhāpya na ka÷cid ekaū sattvo 'pi dhyāna- 18920 pāramitāyāü pratiųņhāpito bhavati/ evam eva {subhåte} {bodhisattvena} mahāsattvena sarvasattvān 18921 dhyānapāramitāyāü pratiųņhāpya na ka÷cit sattvo dhyānapāramitāyāü pratiųņhāpito 18922 bhavati/ tat kasya hetoū/ dharmataiųā {subhåte dharmāõāü māyādharmatām upādāya/ evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate}// [iti dhyānasambhāraū//] 18923 {punar aparaü} {subhåte} {bodhisattvo} {mahāsattvaū} praj¤āpāramitāyāü sthitvā sarvasattvān praj¤āpāramitāyāü 18924 {samādāpayati nive÷ayati pratiųņhāpayati}/ katha¤ ca {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü sthitvā sarvasattvān 18925 praj¤āpramitāyāü {samādāpayati nive÷ayati pratiųņhāpayati}/ yataū {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran 19001 na kasyacid dharmasyāpāraü vā pāraü vā upalabhate/ evaü {bodhisattvo} mahāsattvaū praj¤ā- 19002 pāramitāyāü sthito bhavati/ sa tathaiva sarvasattvān api tatra {samādāpayati nive÷ayati pratiųņhāpayati}/ tad yathāpi 19003 nāma subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya} 19004 {{janakāyaü praj¤āpāramitāyāü pratiųņhāpayet tena tāüs tāvataū sattvān praj¤āpāramitāyāü pratiųņhāpya na ka÷cid ekaū sattvo 'pi praj¤āpāramitāyāü pratiųņhāpito bhavati/ evam eva subhåte bodhisattvena mahāsattvena sarvasattvān praj¤āpāramitāyāü pratiųņhāpya na ka÷cit sattvo praj¤āpāramitāyāü pratiųņhāpito bhavati/ tat kasya hetoū/ dharmataiųā subhåte dharmāõāü māyādharmatām upādāya/ evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate}}// [iti praj¤āsambhāraū//] 19005 {punar aparaü} {subhåte} {bodhisattvo} {mahāsattvo} mahāsannāhasannaddhaū pårvasyāü di÷i gaīgānadãvāluko- 19006 pameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü 19007 sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü 19008 ÷ãlapāramitāyāü {{kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati}} praj¤āpāramitāyāü {samādāpayati nive÷ayati pratiųņhāpayati} dharma¤ ca de÷ayati/ yad uta 19009 imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti 19010 ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evaü dakųiõa- 19011 syāü {{di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/evaü pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evam uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evam uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evaü pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evaü dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evaü pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/ evam adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti/}} 19012 {{evam årdhvadi÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati/ dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati/ yad uta imam eva ųaņpāramitāpratisaüyuktam/ te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhi}}saübuddhā iti/ 19013 tad yathāpi nāma subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü} nirmāya ųaņpāramitāsu {samādāpayati nive÷ayati pratiųņhāpayati}/ tat 19014 kiü manyase subhåte api nu tena māyākāreõa māyākārāntevāsinā vā ka÷cit 19015 sattvaū ųaņpāramitāsu samādāpito bhavati nive÷ito vā pratiųņhāpito vā bhavati/ 19016 subhåtir āha/ no bhagavan/ bhagavān āha/ evam eva subhåte {bodhisattvena} mahāsattvena 19017 tāüs tāvataū sattvān ųaņsu pāramitāsu pratiųņhāpya na ka÷cit sattvaū ųaņsu pāra- 19018 mitāsu pratiųņhāpito bhavati/ tat kasya hetoū/ dharmataiųā {subhåte dharmāõāü māyādharmatām upādāya/ evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate} 19019 {punar aparaü} {subhåte} {bodhisattvo} mahāsattvo mahāsannāhaü sannahya sarvākāraj¤atāpratisaüyuktena 19020 cittena viharan nānyeųāü cittotpādānām avakā÷aü dadāti/ iyanto mayā sattvā dāna- 19021 pāramitāyāü pratiųņhāpayitavyā iti/ {{iyanto mayā sattvā ÷ãlapāramitāyāü pratiųņhāpayitavyā iti/ iyanto mayā sattvā kųāntipāramitāyāü pratiųņhāpayitavyā iti/ iyanto mayā sattvā vãryapāramitāyāü pratiųņhāpayitavyā iti/ iyanto mayā sattvā dhyānapāramitāyāü pratiųņhāpayitavyā iti/ iyanto mayā sattvā praj¤āpāramitāyāü pratiųņhāpayitavyā iti/}} 19022 {{iyanto mayā sattvā bodhipakųadharmeųu pratiųņhāpayitavyā iti/ iyanto mayā sattvā āveõikabuddhadharmeųu pratiųņhāpayitavyā iti/ iyanto mayā sattvā srotaāpattiphale pratiųņhāpayitavyā iti/ iyanto mayā sattvā sakįdāgāmiphale pratiųņhāpayitavyā iti/ iyanto mayā sattvā anāgāmiphale pratiųņhāpayitavyā iti/ iyanto mayā sattvā arhattve pratiųņhāpayitavyā iti/ iyanto mayā sattvā pratyekabuddhatve pratiųņhāpayitavyā iti/}} 19023 {{iyanto mayā sattvā sarvaj¤atve pratiųņhāpayitavyā iti}}/ api tu khalu punar asaükhyeyāū sattvā aprameyāū sattvā ųaņsu pāramitāsu 19024 pratiųņhāpayitavyāū/ evaü saptatriü÷ad bodhipakųeųu dharmeųu da÷asu tathāgatabaleųu 19025 catasįųu pratisaüvitsu aųņāda÷asv āveõikeųu buddhadharmeųu pratiųņhāpayitavyāū srota- 19026 āpattiphale sakįdāgāmiphale anāgāmiphale arhattve asaükhyeyā aprameyāū sattvā 19027 buddhatve pratiųņhāpayitavyāū// [iti ÷amathasambhāraū//] 19101 tad yathāpi nāma subhåte dakųo {māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü} nirmāya taü ųaņsu pāramitāsu pratiųņhā- 19102 payet/ yāvat sarvākāravaropete sarvaj¤aj¤āne pratiųņhāpayed evam eva subhåte {bodhisattvena} mahā- 19103 mahāsattvena tāüs tāvataū sattvān asaükhyeyān aprameyān ųaņsu pāramitāsu pratiųņhāpya 19104 yāvat sarvākāravaropete sarvaj¤aj¤āne pratiųņhāpya na ka÷cit sattvaū ųaņsu pāramitāsu 19105 pratiųņhāpito bhavati/ tat kasya hetoū/ dharmataiųā subhåte dharmāõāü yad imāü 19106 māyādharmatām upādāya/ 19107 subhåtir āha/ yathāhaü bhagavan bhagavato bhāųitasyārtham ājānāmi tathā 19108 asannāhasannaddho vatāyaü {bodhisattvo} mahāsattvo veditavyaū svalakųaõa÷ånyatām upādāya/ 19109 tat kasya hetoū/ tathā hi bhagavan råpaü råpeõa ÷ånyaü {vedanā vedanayā ÷ånyā saüj¤ā saüj¤ayā ÷ånyā saüskārāū saüskāraiū ÷ånyā} vij¤ānaü vij¤ānena 19110 ÷ånyaü, cakųu÷ cakųuųā ÷ånyam/ {{÷rotraü ÷rotreõa ÷ånyaü ghrāõaü ghrāõena ÷ånyaü jihvā jihvayā ÷ånyā kāyaū kāyena ÷ånyo mano manasā ÷ånyaü råpaü råpeõa ÷ånyaü ÷abdaū ÷abdena ÷ånyo gandho gandhena ÷ånyo raso rasena ÷ånyo spraųņavyaü spraųņavyena ÷ånyaü dharmo dharmeõa ÷ånyo}} 19111 {{cakųurvij¤ānaü cakųurvij¤ānena ÷ånyaü ÷rotravij¤ānaü ÷rotravij¤ānena ÷ånyaü ghrāõavij¤ānaü ghrāõavij¤ānena ÷ånyaü jihvāvij¤ānaü jihvāvij¤ānena ÷ånyaü kāyavij¤ānaü kāyavij¤ānena ÷ånyaü manovij¤ānaü manovij¤ānena ÷ånyaü cakųuūsaüspar÷apratyayavedayitaü cakųuūsaüspar÷apratyayavedayitena ÷ånyaü ÷rotrasaüspar÷apratyayavedayitaü ÷rotrasaüspar÷apratyayavedayitena ÷ånyaü ghrāõasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitena ÷ånyaü jihvāsaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitena ÷ånyaü kāyasaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitena ÷ånyaü manaūsaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitena ÷ånyaü dānapāramitā dānapāramitayā ÷ånyā ÷ãlapāramitā ÷ãlapāramitayā ÷ånyā kųāntipāramitā kųāntipāramitayā ÷ånyā vãryapāramitā vãryapāramitayā ÷ånyā dhyānapāramitā dhyānapāramitayā ÷ånyā praj¤āpāramitā praj¤āpāramitayā ÷ånyā adhyātma÷ånyatā adhyātma÷ånyatayā ÷ånyā bahirdhā÷ånyatā bahirdhā÷ånyatayā ÷ånyā adhyātmabahirdhā÷ånyatā adhyātmabahirdhā÷ånyatayā ÷ånyā ÷ånyatā÷ånyatā ÷ånyatā÷ånyatayā ÷ånyā mahā÷ånyatā mahā÷ånyatayā ÷ånyā paramārtha÷ånyatā paramārtha÷ånyatayā ÷ånyā saüskįta÷ånyatā saüskįta÷ånyatayā ÷ånyā asaüskįta÷ånyatā asaüskįta÷ånyatayā ÷ånyā atyanta÷ånyatā atyanta÷ånyatayā ÷ånyā anavarāgra÷ånyatā anavarāgra÷ånyatayā ÷ånyā anavakāra÷ånyatā anavakāra÷ånyatayā ÷ånyā prakįti÷ånyatā prakįti÷ånyatayā ÷ånyā sarvadharma÷ånyatā sarvadharma÷ånyatayā ÷ånyā svalakųaõa÷ånyatā svalakųaõa÷ånyatayā ÷ånyā anupalambha÷ånyatā anupalambha÷ånyatayā ÷ånyā abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayā ÷ånyā bhāva÷ånyatā bhāva÷ånyatayā ÷ånyā abhāva÷ånyatā abhāva÷ånyatayā ÷ånyā svabhāva÷ånyatā svabhāva÷ånyatayā ÷ånyā parabhāva÷ånyatā parabhāva÷ånyatayā ÷ånyā saptatriü÷adbodhipakųadharmāū saptatriü÷adbodhipakųadharmaiū ÷ånyāū}} 19112 {{da÷atathāgatabalāni da÷atathāgataiū ÷ånyāni aųņāda÷āveõikabuddhadharmāū aųņāda÷āveõikabuddhadharmaiū ÷ånyāū bodhisattvo bodhisattvena ÷ånyaū}}/ mahā- 19113 yānasannāho 'pi bhagavan mahāyānasannāhena ÷ånyaū/ anena bhagavan paryāyeõa 19114 asannāhasannaddho bodhisattvo veditavyaū/ evam ukte bhagavān āyuųmantaü subhåtim etad a- 19115 vocat/ evam etat subhåte yathā vadasi/ tat kasya hetoū/ akįtā hi subhåte 19116 sarvākāraj¤atā avikįtā anabhisaüskįtā/ te 'pi sattvā {akįtā avikįtā anabhisaüskįtā} yeųāü kįta÷o 19117 {bodhisattvena} mahāsattvena mahāsannāhaū sannaddhaū/ 19118 subhåtir āha/ kena kāraõena bhagavan sarvākāraj¤atā {akįtā avikįtā anabhisaüskįtā}/ 19119 te 'pi sattvā {akįtā avikįtā anabhisaüskįtā} yeųāü kįta÷o {bodhisattvena} mahāsattvena mahā- 19120 sannāhasannaddhaū/ bhagavān āha/ kārakānupalabdhitām upādāya subhåte sarvākāra- 19121 j¤atā {akįtā avikįtā anabhisaüskįtā}/ te 'pi sattvā {akįtā avikįtā anabhisaüskįtā}/ tat kasya hetoū/ na hi subhåte råpaü 19122 karoti na vikaroti nābhisaüskaroti/ {{na vedanā karoti na vikaroti nābhisaüskaroti/ na saüj¤ā karoti na vikaroti nābhisaüskaroti/ na saüskārāū kurvanti na vikurvanti nābhisaüskurvanti/ na vij¤ānaü karoti na vikaroti nābhisaüskaroti/ na cakųuū karoti na vikaroti nābhisaüskaroti/ na ÷rotraü karoti na vikaroti nābhisaüskaroti/ na ghrāõaü karoti na vikaroti nābhisaüskaroti/ na jihvā karoti na vikaroti nābhisaüskaroti/ na kāyaū karoti na vikaroti nābhisaüskaroti/ na manaū karoti na vikaroti nābhisaüskaroti/}} 19123 {{na råpaü karoti na vikaroti nābhisaüskaroti/ na ÷abdaū karoti na vikaroti nābhisaüskaroti/ na gandhaū karoti na vikaroti nābhisaüskaroti/ na rasaū karoti na vikaroti nābhisaüskaroti/ na spraųņavyaü karoti na vikaroti nābhisaüskaroti/ na dharmaū karoti na vikaroti nābhisaüskaroti/ na cakųurvij¤ānaü karoti na vikaroti nābhisaüskaroti/ na ÷rotravij¤ānaü karoti na vikaroti nābhisaüskaroti/ na ghrāõavij¤ānaü karoti na vikaroti nābhisaüskaroti/ na jihvāvij¤ānaü karoti na vikaroti nābhisaüskaroti/ na kāyavij¤ānaü karoti na vikaroti nābhisaüskaroti/ na manovij¤ānaü karoti na vikaroti nābhisaüskaroti/ na cakųuūsaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti/ na ÷rotrasaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti/ na ghrāõasaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti/ na jihvāsaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti/ na kāyasaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti/}} na manaūsaüspar÷apratyayavedayitaü karoti 19124 na vikaroti nābhisaüskaroti/ tat kasya hetoū/ tathā hy atyantatayā sarva ete 19201 na vidyante nopalabhyante/ ātmā subhåte na {karoti na vikaroti nābhisaüskaroti}/ evaü na sattvo na jãvo 19202 {{na poųo na puruųo na pudgalo na manujo na mānavo na kārako na vedako na jānako}} na pa÷yakaū karoti {{na vikaroti nābhisaüskaroti/ tat kasya hetoū/ tathā hi atyantatayā na vidyante}} nopalabhyante/ 19203 svapnaū subhåte na {karoti na vikaroti nābhisaüskaroti}/ prati÷rutkaū pratibhāsaū pratibimbaü marãcir na nirmāõaü 19204 karoti {{na vikaroti nābhisaüskaroti/ tat kasya hetoū/ tathā hi atyantatayā na vidyante nopalabhyante/}} 19205 {{adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā ÷ånyatā÷ånyatā mahā÷ånyatā paramārtha÷ånyatā saüskįta÷ånyatā asaüskįta÷ånyatā atyanta÷ånyatā anavarāgra÷ånyatā anavakāra÷ånyatā prakįti÷ånyatā sarvadharma÷ånyatā svalakųaõa÷ånyatā anupalambha÷ånyatā abhāvasvabhāva÷ånyatā bhāva÷ånyatā abhāva÷ånyatā svabhāva÷ånyatā na parabhāva÷ånyatā karoti na vikaroti nābhisaüskaroti/ tat kasya hetoū/ tathā hi atyantatayā na vidyante nopalabhyante}}/ saptatriü÷ad bodhipakųā dharmā da÷a tathāgatabalāni catvāri vai÷ā- 19206 radyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā/ tathatā {{ākā÷adhātur bhåtakoņir acintyadhātur bodhiū}} sarvākāra- 19207 j¤atā subhåte na karoti na vikaroti nābhisaüskaroti/ tat kasya hetoū/ 19208 tathā hi atyantatayā na vidyante nopalabhyate/ anena subhåte paryāyeõa sarvā- 19209 kāraj¤atā {akįtā avikįtā anabhisaüskįtā}/ yeųāü kįta÷o {bodhisattvena} mahāsattvena mahāsannāhasannaddhaū/ evaü 19210 hi subhåte {bodhisattvo} mahāsattvo mahāsannāhasannaddha ity ucyate// [iti vidar÷anā- 19211 sambhāraū//] 19212 subhåtir āha/ yathāhaü bhagavato bhāųitasyārtham ājānāmi/ råpaü bhagavann a- 19213 baddham amuktaü vedanāsaüj¤āsaüskārā vij¤ānaü bhagavan na {baddhamuktam} 19214 pårõo maitrāyaõãputra āha/ råpam āyuųman subhåte abaddham amuktam iti vadasi/ 19215 {{vedanāyuųman subhåte abaddhāmukteti vadasi/ saüj¤āyuųman subhåte abaddhāmukteti vadasi/ saüskārā āyuųman subhåte abaddhā amuktā iti vadasi/ vij¤ānam āyuųman subhåte abaddham amuktam iti vadasi}}/ 19216 subhåtir āha/ evam etad āyuųman pårõa/ 19217 pårõa āha/ katamat tad āyuųman subhåte råpaü yad {abaddham amuktam}/ {{katamā sāyuųman subhåte vedanā yābaddhāmuktā/ katamā sāyuųman subhåte saüj¤ā yābaddhāmuktā/ katamāū te āyuųman subhåte saüskārā ye abaddhā amuktāū/ katamat tad āyuųman subhåte vij¤ānaü yad abaddham amuktam}}/ 19219 subhåtir āha/ yad etad āyuųman pårõa svapnopamaü råpaü tad {abaddham amuktam}/ ya ete 19220 svapnopamā vedanā {{sābaddhāmuktā/ ya eųā svapnopamā saüj¤ā sābaddhāmuktā/ ye ete svapnopamāū saüskārāū te 'baddhā amuktāū/ yad etat svapnopamaü vij¤ānaü tad abaddham amuktam}}/ evaü prati÷rutkopamā māyopamā marãcyupamā prati- 19221 bhāsopamā yad etad āyuųman pårõa nirmitopamaü råpaü tad {abaddham amuktam}/ ya ete nirmitopamā 19301 vedanā {{sābaddhāmuktā/ ya eųā nirmitopamā saüj¤ā sābaddhāmuktā/ ye ete nirmitopamāū saüskārāū te 'baddhā amuktāū/ yad etat nirmitopamaü vij¤ānaü tad abaddham amuktam}}/ evam anāgataü pratyutpannam āyuųman pårõa råpam {abaddham amuktam}/ pratyutpannā 19302 vedanā {{abaddhāmuktā/ pratyutpannā saüj¤ābaddhāmuktā/ pratyutpannāū saüskārā abaddhā amuktāū/ pratyutpannaü vij¤ānam abaddham amuktam}}/ tat kasya hetoū/ asattvād āyusman pårõa råpasya/ evaü tad råpam {abaddham amuktam}/ 19303 asattvād āyuųman pårõa vedanāyāū saüj¤āyāū saüskārāõām/ asattvād āyuųman 19304 pårõa vij¤ānasyaivaü tad vij¤ānam {abaddham amuktam}/ evaü viviktatvāc chāntatvāc chånyatvād animitta- 19305 tvād apraõihitatvād asaüskįtatvād anutpannatvāt ku÷alam aku÷alaü saükle÷an niųkle÷aü 19306 sāvadyam anavadyaü sāsravam anāsravaü laukikaü lokottaraü saükliųņaü vyavadānam āyuųman pårõaü 19307 råpam {abaddham amuktam}/ tat kasya hetoū/ asattvād råpasyaivaü tad råpam {abaddham amuktam}/ vedanā saüj¤ā 19308 saüskārāū/ saükliųņaü vyavadānam āyuųman pårõa vij¤ānam {abaddham amuktam}/ tat kasya hetoū/ 19309 asattvād vij¤ānasya evaü tad vij¤ānam {abaddham amuktam}/ sarvadharmā apy āyuųman pårõa {abaddhā amuktāū}/ 19310 tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād a- 19311 baddhā amuktā/ {{adhyātma÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ bahirdhā÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ adhyātmabahirdhā÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ ÷ånyatā÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ mahā÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ paramārtha÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ saüskįta÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ atyanta÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ anavarāgra÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ anavakāra÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ prakįti÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ sarvadharma÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ svalakųaõa÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ anupalambha÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ abhāvasvabhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ bhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ abhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ svabhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/ parabhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/}} 19312 {{saptatriü÷adbopdhipakųā dharmā apy āyuųman pårõa abaddhā amuktāū/ tat kasya hetoū/ asattvād abaddhā amuktāū/ evaü viviktatvād yāvad anutpannatvād abaddhā amuktā/}} evaü da÷abalāni catvāri vai÷āradyāni yāvad aųņāda÷ā- 19313 veõikabuddhadharmāū, sarvākāraj¤atā, tathatā {{dharmadhātur}} bhåtakoņiū/ evaü hy āyuųman 19314 pårõa {bodhisattvo} mahāsattvo 'baddho 'muktaū/ evaü ųaķ api pāramitā abaddhā amuktāū/ 19315 yāvat sarvākāraj¤atāpy {abaddhāmuktā}/ sattvān api yān parinirvāpayiųyati te api 19316 {abaddhā amuktāū}/ buddhakųetrāõy api yāni pari÷odhayiųyati tāny apy {abaddhāny amuktāni}/ yān api buddhān 19317 bhagavataū paryupāsiųyate te 'py {abaddhā amuktāū}/ yam api dharmaü ÷roųyati so 'py abaddho 'muktaū/ 19318 buddhair bhagavadbhir na jātu virahito bhaviųyati abaddho 'muktaū/ nābhij¤ābhir {virahito bhaviųyaty abaddho 'muktaū} 19319 na pa¤cabhi÷ cakųurbhir {virahito bhaviųyaty abaddho 'muktaū}/ tathā nānyaiū samādhibhir {virahito bhaviųyaty abaddho 'muktaū}/ abaddhām amuktāü mārgā- 19320 kāraj¤atām utpādayiųyati/ abaddhām amuktāü sarvākāraj¤atām avabhotsyate/ abaddha- 19321 m amuktaü dharmacakraü pravartayiųyati/ abaddhān amuktān sattvāüs tribhir yānaiū parinirvā- 19322 payiųyaty abaddho 'muktaū/ evaü hy āyuųman pårõa {bodhisattvo} mahāsattvaū ųaķbhiū pāramitābhir a- 19323 baddho 'muktaū sarvadharmān abhisaübhotsyate asattvām upādāya/ evaü viviktatā yāva- 19401 d anutpannatām upādāya/ evaü hy āyuųman pårõa {bodhisattvasya} mahāsattvasya abaddho 'mukto 19402 mahāyānasannāho veditavyaū// [iti yuganaddhamārgasambhāraū/] 19403 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ katamad bhagavan {bodhisattvasya} mahā- 19404 sattvasya mahāyānam/ kathaü bhagavan {bodhisattvo} mahāsattvo mahāyānasaüprasthito 19405 veditavyaū/ kutas tad yānaü niryāsyati/ kva vā tad yānaü sthāsyati/ ko vā 19406 tena yānena niryāsyati/ evam ukte bhagavān āyuųmantaü subhåtim etad avocat/ yat 19407 subhåte evaü vadasi katamad {bodhisattvasya} mahāsattvasya mahāyānam iti/ ųaņpāramitāū 19408 subhåte {bodhisattvasya} mahāsattvasya mahāyānam/ katamā ųaņpāramitā/ dāna{pāramitā} 19409 ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā} praj¤ā{pāramitā}/ 19410 subhåtir āha/ katamā bhagavan {bodhisattvasya} mahāsattvasya dāna{pāramitā}/ 19411 bhagavān āha/ iha subhåte {bodhisattvo} mahāsattvaū sarvākāraj¤atāpratisaüyuktai- 19412 ÷ cittotpādair dānaü dadāti yad utādhyātmikabāhyāni vaståni tāni ca 19413 sarvasattvasādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati/ 19414 parāü÷ ca tatra samādāpayati anupalambhayogena/ iyaü subhåte {bodhisattvasya} 19415 mahāsattvasya dāna{pāramitā}/ 19416 {subhåtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya ÷ãlapāramitā}/ 19417 {bhagavān āha/ iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair} ātmanā ca da÷a ku÷alān karmapathān samādāya varttate/ parāü÷ ca 19418 da÷aku÷ale karmapathe {samādāpayati anupalambhayogena/ iyaü subhåte bodhisattvasya mahāsattvasya} aparāmįųņā ÷ãla{pāramitā}/ 19419 {subhåtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya kųāntipāramitā}/ 19420 {bhagavān āha/ iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair} ātmanā ca kųāntisamāpanno bhavati parāü÷ ca kųāntau {samādāpayati anupalambhayogena/ iyaü subhåte bodhisattvasya mahāsattvasya} kųānti{pāramitā}/ 19422 {subhåtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya vãryapāramitā}/ 19501 {bhagavān āha/ iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair} pa¤casu pāramitāsu anikųiptadhåro viharati parāü÷ ca tāsu pa¤casu pāra- 19502 mitāsu {samādāpayati anupalambhayogena/ iyaü subhåte bodhisattvasya mahāsattvasya} vãrya{pāramitā}/ 19503 {subhåtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā}/ 19504 {bhagavān āha/ iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair} ātmanā copāyakau÷alyena dhyānāni samāpadyate/ na ca teųāü 19505 va÷enopapadyate parāü÷ ca dhyāneųu {samādāpayati anupalambhayogena/ iyaü subhåte bodhisattvasya mahāsattvasya} dhyāna{pāramitā}/ 19506 {subhåtir āha/ katamā bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitā}/ 19507 {bhagavān āha/ iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair} sarvadharmān abhinivi÷ate sarvadharmāõāü ca prakįtiü pratyavekųate sarvadharma- 19508 prakįtipratyavekųāyāü ca sattvāü÷ ca {samādāpayati anupalambhayogena/ iyaü subhåte bodhisattvasya mahāsattvasya} praj¤ā{pāramitā}/ idaü 19509 subhåte {bodhisattvasya} mahāsattvasya mahāyānam// [ity upāyakau÷alyasambhāraū//] 19510 {punar aparaü} {subhåte} {bodhisattvasya} mahāsattvasya mahāyānaü yad uta adhyātma÷ånyatā 19511 {{bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā ÷ånyatā÷ånyatā mahā÷ånyatā paramārtha÷ånyatā saüskįta÷ånyatā atyanta÷ånyatā anavarāgra÷ånyatā anavakāra÷ånyatā prakįti÷ånyatā sarvadharma÷ånyatā svalakųaõa÷ånyatā anupalambha÷ånyatā abhāvasvabhāva÷ånyatā bhāva÷ånyatā abhāva÷ånyatā svabhāva÷ånyatā}} parabhāva÷ånyatā/ 19512 tatra katamā adhyātma÷ånyatā/ ādhyātmikā dharmā ucyante cakųuū 19513 ÷rotraü ghrāõaü jihvā kāyo manaū/ tatra cakųu÷ cakųuųā ÷ånyaü akåņasthāvinā÷itām u- 19514 pādāya/ tat kasya hetoū/ prakįtir asyaiųā/ ÷rotraü ÷rotreõa ÷ånyaü akåņasthā- 19515 vinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ 19516 {{ghrāõaü ghrāõena ÷ånyaü akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ jihvā jihvayā ÷ånyām akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā/ kāyaū kāyena ÷ånyo 'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ mano manasā ÷ånyaü akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}}/ iyam ucyate adhyātma÷ånyatā/ 19517 tatra katamā bahirdhā÷ånyatā/ ye bahirdhā dharmās tad yathā råpa÷abdagandharasa- 19518 spraųņavyadharmāū/ tatra råpaü råpeõa ÷ånyam akåņasthāvinā÷itām upādāya/ tat kasya 19519 hetoū/ prakįtir asyaiųā, {{÷abdaū ÷abdena ÷ånyo 'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ gandho gandhena ÷ånyo 'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ raso rasena ÷ånyo 'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ spraųņavyaü spraųņavyena ÷ånyam akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā/ dharmo dharmeõa ÷ånyo 'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}}/ iya- 19520 m ucyate bahirdā÷ånyatā/ 19521 tatra katamā adhyātmabahirdhā÷ånyatā/ ųaķādhyātmikāny āyatanāni ųaķ- 19522 bāhyāny āyatanāni/ iyam ucyate adhyātmabahirdhā÷ånyatā/ 19523 tatra katamā ādhyātmikā dharmā bahirdhādharmaiū ÷ånyā÷ cakųuū÷rotraghrāõa- 19601 jihvākāyāmanāüsi ādhyātmikāni råpa÷abdagandharasaspar÷adharmaiū ÷ånyāni {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir eųām eųā}/ 19602 tatra katame bahirdhā dharmā ādhyātmikaiū dharmaiū ÷ånyāū/ råpa÷abdagandharasaspar÷a- 19603 dharmā÷ cakųuū÷rotraghrāõajihvākāyamanobhiū ÷ånyā {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir eųām eųā}// iyam ucyate adhyātma- 19604 bahirdhā÷ånyatā/ 19605 {tatra katamā} ÷ånyatā÷ånyatā/ yā sarvadharmāõāü ÷ånyatā tayā ÷åyatayā ÷ånyā 19606 {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā}// {iyam ucyate} ÷ånyatā÷ånyatā/ 19607 {tatra katamā} mahā÷ånyatā/ pårvā dik pårvayā di÷ā ÷ånyā evaü dakųiõā pa÷cimā 19608 {{uttarā uttarapårvā pårvadakųiõā dakųiõapa÷cimā pa÷cimottarā adhastād}} årdhvā dik årdhvayā di÷ā ÷ånyā {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā}// {iyam ucyate} mahā÷ånyatā/ 19609 {tatra katamā} paramārtha÷ånyatā/ paramārtha ucyate nirvāõam/ tac ca nirvāõena ÷ånyam 19610 {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā}// {iyam ucyate} paramārtha÷ånyatā/ 19611 {tatra katamā} saüskįta÷ånyatā/ saüskįta ucyate kāmadhātuū råpadhātur āråpyadhātu÷ ca/ 19612 tatra kāmadhātuū kāmadhātunā ÷ånyo {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}// råpadhātåū råpadhātunā ÷ånyaū {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}/ 19613 āråpyadhātur āråpyadhātunā ÷ånyo {'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}// {iyam ucyate} saüskįta÷ånyatā/ 19614 {tatra katamā} asaüskįta÷ånyatā/ asaüskįta ucyate yasya notpādo na nirodho 19615 na sthitir nānyathātvam/ idam ucyate asaüskįtam/ asaüskįtam asaüskįtena ÷ånyaü 19616 {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}// {iyam ucyate} asaüskįta÷ånyatā/ 19617 {tatra katamā} atyanta÷ånyatā/ yasya anto nopalabhyate tad atyantam atyantena ÷ånyam 19618 {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}// {iyam ucyate} atyanta÷ånyatā/ 19619 {tatra katamā} anavarāgra÷ånyatā/ yasya naivāgraü nāvaram upalabhyate/ tasya madhyā- 19620 bhāvaū/ yasya ca nādir na madhyaü nāvaram upalabhyate tasya nāgatir na gatiū/ ādi- 19621 madhyāvasānāny api ādimadhyāvasānaiū ÷ånyāny {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir eųām eųā}// {iyam ucyate} anavarāgra÷ånyatā/ 19622 {tatra katamā} anavakāra÷ånyatā/ yasya dharmasya na ka÷cid avakāraū/ avakāraü nāma 19701 avikiraõaü choraõam utsargaū/ anavakāro 'navakāreõa ÷ånyo {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}// {iyam ucyate} 19702 anavakāra÷ånyatā/ 19703 {tatra katamā} prakįti÷ånyatā/ yā sarvavarmāõāü prakįiū saüskįtānāü vā asaüskįtānāü vā 19704 na ÷rāvakaiū kįtā na pratyekabuddhaiū kįtā na tathāgatair arhadbhiū samyaksaübuddhaiū kįtā 19705 nāpakįtā/ prakįtiū prakįtyā ÷ånyā {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā}/ {iyam ucyate} prakįti÷ånyatā/ 19706 {tatra katamā} sarvadharma÷ånyatā/ sarvadharmā ucyante råpaü {{vedanā saüj¤ā saüskārā vij¤ānaü}} 19707 {{cakųuū ÷rotraü ghrāõaü jihvā kāyo mano råpaü ÷abdo gandho rasaū spraųņavyaü dharmaū cakųuūsaüspar÷aū ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷aū cakųuūsaüspar÷apratyayavedanā ÷rotrasaüspar÷apratyayavedanā ghrāõasaüspar÷apratyayavedanā jihvāsaüspar÷apratyayavedanā kāyasaüspar÷apratyayavedanā}} 19708 manaūsaüspar÷apratyayavedanā saüskįtā dharmā asaüskįtā dharmāū/ ime ucyante sarvadharmāū/ 19709 tatra dharmāū dharmaiū ÷ånyā {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir eųām eųā}/ {iyam ucyate} sarvadharma÷ånyatā/ 19710 {tatra katamā} svalakųaõa÷ånyatā/ råpaõalakųaõaü råpam/ anubhavalakųaõā vedanā/ ud- 19711 grahaõalakųaõā saüj¤ā/ abhisaüskāralakųaõāū saüskārāū/ vijānanalakųaõaü vij¤ānaü 19712 vistareõa kartavyaü yac ca saüskįtānāü dharmāõāü lakųaõālakųaõaü yac cāsaüskįtānāü 19713 dharmāõāü lakųaõālakųaõaü sarva ete dharmāū svalakųaõa÷ånyā {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir eųām eųā}/ {iyam ucyate} 19714 svalakųaõa÷ånyatā/ 19715 {tatra katamā} anupalambha÷ånyatā/ ye dharmā atãtānāgatapratyutpannās te nopalabhyante/ 19716 tat kasya hetoū/ nātãte anāgatā upalabhyante/ nāpy anāgate atãtāū/ na 19717 pratyutpanne 'tãtānāgatā upalabhyante/ nāpy atãtā anāgate yāū pratyutpannā 19718 eųām iyam anupalabdhir ādivi÷uddhitvāt {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir eųām eųā}/ {iyam ucyate} anupalambha÷ånyatā/ 19719 {tatra katamā} abhāvasvabhāva÷ånyatā/ nāsti sāüyojikasya dharmasya svabhāvaū pratãtya- 19720 samutpannatvāt/ saüyogaū saüyogena ÷ånyaū {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}/ {iyam ucyate} abhāvasvabhāva÷ånyatā/ 19721 {tatra katamā} bhāva÷ånyatā/ bhāva ucyate pa¤copādānaskandhāū/ sa ca bhāvo bhāvena 19722 ÷ånyo {'kåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}/ {iyam ucyate} bhāva÷ånyatā/ 19801 {tatra katamā} abhāva÷ånyatā/ abhāva ucyate asaüskįtam/ tac cāsaüskįtam asaüskįtena 19802 ÷ånyam {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyaiųā}/ {iyam ucyate} abhāva÷ånyatā/ 19803 {tatra katamā} svabhāva÷ånyatā/ svabhāvo hi prakįtir aviparãtatā tasyā yā 19804 tayā ÷ånyatā {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā}/ na sā j¤ānena dar÷anena ca kįtā/ tat kasya hetoū/ 19805 prakįtir asyaiųā/ {iyam ucyate} svabhāva÷ånyatā/ 19806 {tatra katamā} parabhāva÷ånyatā/ yā utpādād vā tathāgatānām anutpādād vā sthitai- 19807 vaiųā dharmāõāü dharmatā dharmasthititā {{dharmaniyāmatā}} bhåtakoņis tasyā yā tayā ÷ånyatā/ 19808 {akåņasthāvinā÷itām upādāya/ tat kasya hetoū/ prakįtir asyā eųā}/ na sā pareõa kįtā/ tat kasya hetoū/ prakįtir asyaiųā/ 19809 iyam ucyate parabhāva÷ånyatā/ idam ucyate subhåte {bodhisattvasya} mahāsattvasya mahāyānam// 19810 [iti j¤ānasambhāraū//] 19811 {punar aparaü} {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad uta ÷åarīgamo nāma samādhiū/ 19812 {{ratnamudro nāma samādhiū/ sucandro nāma samādhiū/ candradhvajaketur nāma samādhiū/ sarvadharmamudro nāma samādhiū/ avalokitamårddhā nāma samādhiū/ dharmadhātuniyato nāma samādhiū/ niyatadhvajaketuū nāma samādhiū/ vajropamo nāma samādhiū/ sarvadharmaprave÷amudro nāma samādhiū/ samāhitāvasthāpratiųņhāno nāma samādhiū/ rājamudro nāma samādhiū/ balavãryo nāma samādhiū/ sarvadharmasamudgato nāma samādhiū/ niruktiniyataprave÷o nāma samādhiū/ āsecanakaprave÷o nāma samādhiū/ digavalokano nāma samādhiū/ dhāraõãmudro nāma samādhiū/ asaüpramuųito nāma samādhiū/ samavasaraõo nāma samādhiū/ ākā÷asphāraõo nāma samādhiū/ vajramaõķalo nāma samādhiū/ dhvajāgraketurājo nāma samādhiū/ indraketuū nāma samādhiū/ sroto'nugato nāma samādhiū/ siühavijįmbhito nāma samādhiū/ vyatyastasamāpattiū nāma samādhiū/ raõaüjaho nāma samādhiū/ vairocano nāma samādhiū/ nimiųo nāma samādhiū/ niketasthito nāma samādhiū/ ni÷cito nāma samādhiū/ vipulapratipanno nāma samādhiū/ anantaprabho nāma samādhiū/ prabhākaro nāma samādhiū/ varadharmamudro nāma samādhiū/ samantāvabhāso nāma samādhiū/ ÷uddhāvāso nāma samādhiū/ vimalaprabho nāma samādhiū/ aratikaro nāma samādhiū/ ajayo nāma samādhiū/ tejovatã nāma samādhiū/ kųayāpagato nāma samādhiū/ anirjito nāma samādhiū/ vivįto nāma samādhiū/ såryapradãpo nāma samādhiū/ candravimalo nāma samādhiū/ ÷uddhapratibhāso nāma samādhiū/ ālokakaro nāma samādhiū/ kārākāro nāma samādhiū/ j¤ānaketuū nāma samādhiū/ cittasthito nāma samādhiū/ samantāvaloko nāma samādhiū/ supratiųņhito nāma samādhiū/ ratnakoņiū nāma samādhiū/ sarvadharmasamatā nāma samādhiū/ ratijaho nāma samādhiū/ dharmaīgato nāma samādhiū/ vikiraõo nāma samādhiū/ sarvadharmapadaprabhedo nāma samādhiū/ samākųarāvatāro nāma samādhiū/ anigaro nāma samādhiū/ prabhākaro nāma samādhiū/ nāmaniyataprave÷o nāma samādhiū/ aniketacārã nāma samādhiū/ vitimirāpagato nāma samādhiū/ cāritravatã nāma samādhiū/ acalo nāma samādhiū/ viųama÷āntiū nāma samādhiū/ sarvaguõasaücayo nāma samādhiū/ ni÷cito nāma samādhiū/ ÷ubhapuųpita÷uddho nāma samādhiū/ bodhyaīgavatã nāma samādhiū/ anantaprabhā nāma samādhiū/ āgamasamo nāma samādhiū/ vimativikiraõo nāma samādhiū/ praticchedakaro nāma samādhiū/ ākārānabhinive÷anirhāro nāma samādhiū/ ākārānavakāro nāma samādhiū/ nirati÷ayasarvabhavatalavikiraõo nāma samādhiū/ saüketarutaprave÷o nāma samādhiū/ ghoųavatã nāma samādhiū/ nirakųaravimuktiū nāma samādhiū/ tejovatã nāma samādhiū/ jvalanolkā nāma samādhiū/ rakųānupari÷oųaõo nāma samādhiū/ anāvilakųāntiū nāma samādhiū/ sarvākārāvatāro nāma samādhiū/ sarvasukhaduūkhanirabhinandã nāma samādhiū/ akųayākāro nāma samādhiū/ dhāraõãmatiū nāma samādhiū/ samyakamithyātvasaügraho nāma samādhiū/ roųaviroųapratiroųo nāma samādhiū/ vimalaprabho nāma samādhiū/ ÷āravatã nāma samādhiū/ paripårõavimalacandraprabho nāma samādhiū/ vidyutprabho nāma samādhiū/ mahāvyåho nāma samādhiū/ sarvalokaprabhākaro nāma samādhiū/ samādhisaratā nāma samādhiū/ anayavinayanayavimukto nāma samādhiū/ anusaraõasarvasamavasaraõo nāma samādhiū/ anilaniyato nāma samādhiū/ tathatāsthitani÷cito nāma samādhiū/ kāyakalisaüpramathano nāma samādhiū/ vākkalividhvaüsano nāma samādhiū/ gaganakalpo nāma samādhiū/}} ākā÷āsaīgavimuktinirupa- 19813 lepo nāma samādhiū/ tatra katamaū ÷åraīgamo nāma samādhiū, {{yena samādhinā sarvasamādhãnāü gocaram anubhavaty ayam ucyate ÷åraīgamo nāma samādhiū/ tatra katamo ratnamudro nāma samādhiū/ yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate}} 19814 ratnamudro nāma samādhiū/ tatra katamaū siühavikrãķito nāma 19815 samādhiū// yatra samādhau sthitvā sarvasamādhibhir vikrãķati/ ayam ucyate 19816 siühavikrãķito nāma samādhiū/ tatra katamaū sucandro nāma samādhiū/ yatra 19817 samādhau sthitvā sarvasamādhãn avabhāsayati/ ayam ucyate sucandro nāma samādhiū/ 19818 {tatra katamaū} candradhvajaketur {nāma samādhiū}/ yaū sarvasamādhãnāü dhvajaü dhārayati/ {ayam ucyate candradhvajaketur nāma samādhiū}/ {tatra katamaū} 19819 sarvadharmodgato {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhibhir udgacchati/ {ayam ucyate sarvadharmodgato nāma samādhiū}/ {tatra katamaū} avalokita- 19901 mårdhā {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü murdhānam avalokayati/ {ayam ucyate 'valokitamårdhā nāma samādhiū}/ {tatra katamaū} dharmadhātuniyato 19902 {nāma samādhiū}/ {yatra samādhau sthitvā} dharmadhātor ni÷cayaü gacchati/ {ayam ucyate dharmadhātuniyato nāma samādhiū}/ {tatra katamaū} niyatadhvajaketur {nāma samādhiū}/ 19903 {yatra samādhau sthitvā} sarvasamādhãnāü niyatadhvajaü dhārayati/ {ayam ucyate niyatadhvajaketur nāma samādhiū}/ {tatra katamaū} vajropamo {nāma samādhiū}/ {yatra samādhau sthitvā} 19904 sarvasamādbhir na bhidyate/ {ayam ucyate vajropamo nāma samādhiū}/ {tatra katamaū} dharmaprave÷amudro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 19905 mudrāü pravi÷ati/ {ayam ucyate dharmaprave÷amudro nāma samādhiū}/ {tatra katamaū} samādhirājasupratiųņhito {nāma samādhiū}/ {yatra samādhau sthitvā} samādhãnāü 19906 rājasupratiųņhānena pratitiųņhati/ {ayam ucyate samādhirājasupratiųņhito nāma samādhiū}/ {tatra katamaū} ra÷mipramukto {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamā- 19907 dhãnāü ra÷mãn avasįjati/ {ayam ucyate ra÷mipramukto nāma samādhiū}/ {tatra katamaū} balavyåho {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 19908 balavyåhaü dhārayati/ {ayam ucyate balavyåho nāma samādhiū}/ {tatra katamaū} samudgato {nāma samādhiū}/ {yatra samādhau sthitvā} samādhayaū samudāgacchanti/ 19909 {ayam ucyate samudgato nāma samādhiū}/ {tatra katamaū} niruktinirde÷aprave÷o {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü niruktinirde÷aü pravi÷ati/ 19910 {ayam ucyate niruktinirde÷aprave÷o nāma samādhiū}/ {tatra katamaū} adhivacanasaüprave÷o {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü adhivacananāma- 19911 dheyāni pravi÷ati/ {ayam ucyate adhivacanasaüprave÷o nāma samādhiū}/ {tatra katamaū} digvilokito {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 19912 di÷o vyavalokyante/ {ayam ucyate digvilokito nāma samādhiū}/ {tatra katamaū} ādhāraõamudro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü mudrā 19913 ādhārayati/ {ayam ucyate ādhāraõamudro nāma samādhiū}/ {tatra katamaū} asampramuųito {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhayo na pramuųyante/ 19914 {ayam ucyate asampramuųito nāma samādhiū}/ {tatra katamaū} sarvadharmasamavasaraõasāgaramudro {nāma samādhiū}/ {yatra samādhau sthitvā} tasya sarvasamādhayaū 19915 saügrahaü samavasaraõatām udgacchanti/ {ayam ucyate sarvadharmasamavasaraõasāgaramudro nāma samādhiū}/ {tatra katamaū} ākā÷asphāraõo {nāma samādhiū}/ 19916 {yatra samādhau sthitvā} sarvasamādhãnām ākā÷aspharaõatayā spharati/ {ayam ucyate ākā÷asphāraõo nāma samādhiū}/ {tatra katamaū} tejovatã 19917 {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü tejasā ca dhiyā ca jvalayati/ tenocyate tejovatã 19918 nāma samādhiū/ {tatra katamaū} apramāõāvabhāso {nāma samādhiū}/ {yatra samādhau sthitvā} apramāõam avabhāsate {tenocyate apramāõāvabhāso nāma samādhiū}/ 19919 {tatra katamaū} asaīgānāvaraõo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasaīgarahitatām upādāya nirāvaraõo 'vabhāsate 19920 {tenocyate asaīgānāvaraõo nāma samādhiū}/ {tatra katamaū} sarvadharmapravįttisamucchedo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvadharmapravįttiü samucchinatti 20001 {tenocyate sarvadharmapravįttisamucchedo nāma samādhiū}/ {tatra katamaū} raõajaho {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü nimittāny api jahāti 20002 prāg evānyāni nimittāni kle÷ānāü {tenocyate raõajaho nāma samādhiū}/ {tatra katamaū} vairocano {nāma samādhiū}/ {yatra samādhau sthitvā} 20003 sarvasamādhãn avabhāsayati tapati virocate {tenocyate vairocano nāma samādhiū}/ {tatra katamaū} animiųo {nāma samādhiū}/ {yatra samādhau sthitvā} 20004 na ka÷cid dharmam eųati {tenocyate 'nimiųo nāma samādhiū}/ {tatra katamaū} aniketasthito {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhiųu na 20005 ka¤cid dharmam aniketaü samanupa÷yati {tenocyate 'niketasthito nāma samādhiū}/ {tatra katamaū} ni÷citto {nāma samādhiū}/ {yatra samādhau sthitvā} nihãnāü- 20006 ÷ cittacaitasikān dharmān na pravartayati {tenocyate ni÷citto nāma samādhiū}/ {tatra katamaū} vimalapradãpo {nāma samādhiū}/ {yatra samādhau sthitvā} 20007 sarvasamādhãnāü pradãpaü dhārayati {tenocyate vimalapradãpo nāma samādhiū}/ {tatra katamaū} anantaprabho {nāma samādhiū}/ {yatra samādhau sthitvā} 20008 anantāü prabhāü karoti {tenocyate 'nantaprabho nāma samādhiū}/ {tatra katamaū} prabhākaro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20009 prabhāü karoti {tenocyate prabhākaro nāma samādhiū}/ {tatra katamaū} samantāvabhāso {nāma samādhiū}/ yasya samādheū saha pratilambhena 20010 samādhimukhāny avabhāsante {tenocyate samantāvabhāso nāma samādhiū}/ {tatra katamaū} ÷uddhasāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20011 ÷uddhasamatām anuprāpnoti {tenocyate ÷uddhasāro nāma samādhiū}/ {tatra katamaū} vimalaprabho {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20012 balam ākarųayati sarvasamādhãn prabhāvayati {tenocyate vimalaprabho nāma samādhiū}/ {tatra katamaū} ratikaro {nāma samādhiū}/ {yatra samādhau sthitvā} sarva- 20013 samādhãnāü ratim anubhavati {tenocyate ratikaro nāma samādhiū}/ {tatra katamaū} vidyutpradãpo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20014 pradãpaü karoti {tenocyate vidyutpradãpo nāma samādhiū}/ {tatra katamaū} akųayo {nāma samādhiū}/ {yatra samādhau sthitvā} samādhãnāü naivākųayaü na kųayaü samanu- 20015 pa÷yati {tenocyate 'kųayo nāma samādhiū}/ {tatra katamaū} vajramaõķalo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhimaõķalāni dhārayati 20016 {tenocyate vajramaõķalo nāma samādhiū}/ {tatra katamaū} akųayāpagato {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü kųayaü samanupa÷yati tathā ca 20017 pa÷yati yathā aõum api dharmaü na samanupa÷yati {tenocyate akųayāpagato nāma samādhiū}/ {tatra katamaū} ani¤jyo {nāma samādhiū}/ {yatra samādhau sthitvā} 20018 sarvasamādhãn ne¤jayati na manyate na spandate na prapa¤cayati {tenocyate 'ni¤jyo nāma samādhiū}/ {tatra katamaū} vivįto 20019 {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãn vivįtān samanupa÷yati {tenocyate vivįto nāma samādhiū}/ {tatra katamaū} såryapradãpo 20020 {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü ra÷mimukham avabhāsayati {tenocyate såryapradãpo nāma samādhiū}/ {tatra katamaū} candravimalo {nāma samādhiū}/ 20021 {yatra samādhau sthitvā} sarvasamādhãnām andhakāraü vidhamayati {tenocyate candravimalo nāma samādhiū}/ {tatra katamaū} ÷uddhaprabhāso {nāma samādhiū}/ {yatra samādhau sthitvā} 20022 sarvasamādhãnāü catasraū pratisaüvidaū pratilabhate {tenocyate ÷uddhaprabhāso nāma samādhiū}/ {tatra katamaū} ālākakaro {nāma samādhiū}/ 20101 {yatra samādhau sthitvā} samādhimukhānām ālokaü karoti {tenocyate ālākakaro nāma samādhiū}/ {tatra katamaū} kārākāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarva- 20102 samādhãnāü kāraõatāīkriyāīkaroti {tenocyate kārākāro nāma samādhiū}/ {tatra katamaū} j¤ānaketur {nāma samādhiū}/ {yatra samādhau sthitvā} samādhãnāü 20103 j¤ānaketuü samanupa÷yati {tenocyate j¤ānaketur nāma samādhiū}/ {tatra katamaū} vajropamo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvadharmān nirvidhyate 20104 samādhim api na samanupa÷yati {tenocyate vajropamo nāma samādhiū}/ {tatra katamaū} cittasthitir {nāma samādhiū}/ {yatra samādhau sthitvā} cittaü na 20105 varõayati na vivartate na pratibhāsate na vidhātam āpatsyate na cāsyaivaü bhavati 20106 cittam iti {tenocyate cittasthitir nāma samādhiū}/ {tatra katamaū} samantāloko {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü samantālokaü 20107 samanupa÷yati {tenocyate samantāloko nāma samādhiū}/ {tatra katamaū} supratiųņhito {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhiųu pratiųņhito 20108 bhavati {tenocyate supratiųņhito nāma samādhiū}/ {tatra katamaū} ratnakoņir {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhayaū samantād ratnakoņir iva 20109 sandį÷yante {tenocyate ratnakoņir nāma samādhiū}/ {tatra katamaū} varadharmamudro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhayo mudritā bhavanti 20110 ādimudrāmudritām upādāya {tenocyate varadharmamudro nāma samādhiū}/ {tatra katamaū} sarvadharmasamatā {nāma samādhiū}/ {yatra samādhau sthitvā} na ka¤cid dharmaü 20111 samatānirmuktaü samanupa÷yati {tenocyate sarvadharmasamatā nāma samādhiū}/ {tatra katamaū} ratijaho {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhiratiū 20112 sarvadharmaratir jahāti {tenocyate ratijaho nāma samādhiū}/ {tatra katamaū} sarvadharmodgatapårõo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvadharmai- 20113 ÷ codgacchati sarvadharmai÷ cāpåryate {tenocyate sarvadharmodgatapårõo nāma samādhiū}/ {tatra katamaū} vikiraõo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhibhiū 20114 sarvadharmān vikirati vidhamayati {tenocyate vikiraõo nāma samādhiū}/ {tatra katamaū} sarvadharmapadaprabhedo {nāma samādhiū}/ {yatra samādhau sthitvā} 20115 sarvasamādhãnāü ca sarvadharmāõāü ca padāni prabhinatti {tenocyate sarvadharmapadaprabhedo nāma samādhiū}/ {tatra katamaū} samākųaro {nāma samādhiū}/ 20116 {yatra samādhau sthitvā} sarvasamādhãnāü samākųaratām pratilabhate {tenocyate samākųaro nāma samādhiū}/ {tatra katamaū} akųarāpagato {nāma samādhiū}/ 20117 {yatra samādhau sthitvā} sarvasamādhãnām ekākųaram api nopalabhate {tenocyate akųarāpagato nāma samādhiū}/ {tatra katamaū} ālambanacchedo {nāma samādhiū}/ 20118 {yatra samādhau sthitvā} sarvasamādhãnām ālambanaü cchidyate {tenocyate ālambanacchedo nāma samādhiū}/ {tatra katamaū} avikāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarva- 20119 dharmāõāü vikāraü nopalabhate {tenocyate 'vikāro nāma samādhiū}/ {tatra katamaū} aprakāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvadharmāõāü prakāra- 20120 m api nopalabhate {tenocyate 'prakāro nāma samādhiū}/ {tatra katamaū} nāmanimittāprave÷o {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü nāma- 20121 nimittāni nopalabhate {tenocyate nāmanimittāprave÷o nāma samādhiū}/ {tatra katamaū} aniketacārã {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20122 niketaü nopalabhate {tenocyate 'niketacārã nāma samādhiū}/ {tatra katamaū} timirāpagato {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhitimiaü 20123 vi÷odhayati {tenocyate timirāpagato nāma samādhiū}/ {tatra katamaū} cāritravato {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü cāritraü samanu- 20124 pa÷yati {tenocyate cāritravato nāma samādhiū}/ {tatra katamaū} acalo {nāma samādhiū}/ {yatra samādhau sthitvā} sattvānāü calitaü na samanu- 20201 pa÷yati {tenocyate 'calo nāma samādhiū}/ katamo viųayatãrõo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü viųayam atikrāmati 20202 {tenocyate viųayatãrõo nāma samādhiū}/ {tatra katamaū} sarvaguõasa¤cayopagato {nāma samādhiū}/ {yatra samādhau sthitvā} sarvaguõānāü sarvasamādhãnā¤ ca 20203 sa¤cayatām anuprāpnoti {tenocyate sarvaguõasa¤cayopagato nāma samādhiū}/ {tatra katamaū} cittasthitini÷cito {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamā- 20204 dhãnāü cittaü na pravartate {tenocyate cittasthitini÷cito nāma samādhiū}/ {tatra katamaū} ÷ubhapuųpita÷uddhir {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhiųu 20205 ÷ubhapuųpita÷uddhiü pratilabhate {tenocyate ÷ubhapuųpita÷uddhir nāma samādhiū}/ {tatra katamaū} bodhyaīgvān {nāma samādhiū}/ {yatra samādhau sthitvā} saptabodhyaīgāni 20206 pratilabhate {tenocyate bodhyaīgvān nāma samādhiū}/ {tatra katamaū} anantapratibhāso {nāma samādhiū}/ {yatra samādhau sthitvā} antadvayaü nopalabhate {tenocyate anantapratibhāso nāma samādhiū}/ 20207 {tatra katamaū} asamasamo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü samasamatāü na pratilabhate {tenocyate 'samasamo nāma samādhiū}/ 20208 {tatra katamaū} sarvadharmātikramaõo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvatraüdhātukaü samatikrāmati {tenocyate sarvadharmātikramaõo nāma samādhiū}/ {tatra katamaū} 20209 paricchedakaro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü sarvadharmāõāü ca paricchedaü kariųyati 20210 {tenocyate paricchedakaro nāma samādhiū}/ {tatra katamaū} vimativikiraõo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhivimativikiraõam anu- 20211 prāpnoti {tenocyate vimativikiraõo nāma samādhiū}/ {tatra katamaū} niradhiųņhāno {nāma samādhiū}/ {yatra samādhau sthitvā} sarvadharmāõāü sthānaü samanupa÷yati 20212 {tenocyate niradhiųņhāno nāma samādhiū}/ {tatra katamaū} ekavyåho {nāma samādhiū}/ {yatra samādhau sthitvā} na kasyacid dharmasya dvayatāü samanupa÷yati 20213 {tenocyate ekavyåho nāma samādhiū}/ {tatra katamaū} ākārābhinirhāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü sarvadharmāõāü 20214 cākārābhinirhāraü samanupa÷yati {tenocyate ākārābhinirhāro nāma samādhiū}/ {tatra katamaū} ekākāravyåho {nāma samādhiū}/ {yatra samādhau sthitvā} 20215 sarvasamādhãnām ekākāratāü samanupa÷yati {tenocyata ekākāravyåho nāma samādhiū}/ {tatra katamaū} ākārānavakāro 20216 nāma samādhiū/ {yatra samādhau sthitvā} sarvadharmāõām advayatāü samanupa÷yati {tenocyata ākārānavakāro nāma samādhiū}/ 20217 {tatra katamaū} nirvedhikasarvabhāvatalādhikāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20218 nirvedhikaü j¤ānam anuprāpnoti yasyānuprāptito na ka¤cin na pratividhyate 20219 {tenocyate nirvedhikasarvabhāvatalādhikāro nāma samādhiū}/ {tatra katamaū} saüketarutaprave÷o {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü saüketarutāni pravi÷ati {tenocyate saüketarutaprave÷o nāma samādhiū}/ 20220 {tatra katamaū} gãrghoųo 'kųaravimukto {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãn akųaravimuktān samanupa÷yati 20221 {tenocyate gãrghoųo nāma samādhiū}/ {tatra katamaū} jvalanolkā {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãüs tejasā ca bhāsayati tapati 20222 virocate {tenocyate jvalanolkā nāma samādhiū}/ {tatra katamaū} lakųaõapari÷odhano {nāma samādhiū}/ {yatra samādhau sthitvā} sarvalakųaõāni pari÷odhayati 20223 {tenocyate lakųaõapari÷odhano nāma samādhiū}/ {tatra katamaū} anabhilakųito {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãn abhilakųayati {tenocyate 'nabhilakųito nāma samādhiū}/ {tatra katamaū} 20224 sarvākāravaropeto {nāma samādhiū}/ {yatra samādhau sthitvā} sarvākāravaropeto bhavati {tenocyate sarvākāravaropeto nāma samādhiū}/ {tatra katamaū} sarvasukhaduūkha- 20225 nirabhinandã {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhiųu sukhaduūkhāni na samanupa÷yati {tenocyate sarvasukhaduūkhanirabhinandã nāma samādhiū}/ {tatra katamaū} 20301 akųayākāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü kųayaü na samanupa÷yati {tenocyate 'kųayākāro nāma samādhiū}/ {tatra katamaū} dhāraõã- 20302 pratipattir {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãn ādhārayati {tenocyate dhāraõãpratipattir nāma samādhiū}/ {tatra katamaū} sarvasamyaktvamithyātva- 20303 saügraho {nāma samādhiū}/ {yatra samādhau sthitvā} samādhãnāü samyaktvamithyātvāni na samanupa÷yati {tenocyate sarvasamyaktvamithyātvasaügraho nāma samādhiū}/ {tatra katamaū} 20304 sarvarodhanirodhapra÷amano nāma samādhiū/ {yatra samādhau sthitvā} sarvasamādhãnāü rodhanirodhān na 20305 samanupa÷yati {tenocyate sarvarodhanirodhapra÷amano nāma samādhiū}/ {tatra katamaū} anusārapratisāro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnām anusāra- 20306 pratisārān na samanupa÷yati {tenocyate 'nusārapratisāro nāma samādhiū}/ {tatra katamaū} vimalaprabho {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü 20307 prabhāmaõķalaü nopalabhyate {tenocyate vimalaprabho nāma samādhiū}/ {tatra katamaū} sāravatã {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnā- 20308 m asāratāü nopalabhyate {tenocyate sāravatã nāma samādhiū}/ {tatra katamaū} paripårõacandravimalo {nāma samādhiū}/ {yatra samādhau sthitvā} tasya sarva- 20309 samādhayaū paripårõā bhavanti tad yathāpi nāma candraū pårõamāsyāü {tenocyate paripårõacandravimalo nāma samādhiū}/ {tatra katamaū} 20310 mahāvyåho {nāma samādhiū}/ {yatra samādhau sthitvā} tasya sarvasamādhayo mahāvyåhena samanvāgatā bhavanti {tenocyate mahāvyåho nāma samādhiū}/ 20311 {tatra katamaū} sarvākāraprabhākaro {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü sarvadharmāõāü ca prabhāü karoti 20312 {tenocyate sarvākāraprabhākaro nāma samādhiū}/ {tatra katamaū} samādhisamatā {nāma samādhiū}/ {yatra samādhau sthitvā} sarvasamādhãnāü na vikųepaü naikāgratāü ca 20313 samanupa÷yati {tenocyate samādhisamatā nāma samādhiū}/ {tatra katamaū} araõasamavasaraõo nāma samādhiū/ {yatra samādhau sthitvā} sarva- 20314 samādhãnām araõasaraõasarvasamavasaraõatām anuprāpnoti {tenocyate 'raõasamavasaraõo nāma samādhiū}/ {tatra katamaū} anilāniketo {nāma samādhiū}/ 20315 {yatra samādhau sthitvā} sarvasamādhãnām ālayaü na samanupa÷yati {tenocyate 'nilāniketo nāma samādhiū}/ {tatra katamaū} tathatāsthitani÷cito {nāma samādhiū}/ 20316 {yatra samādhau sthitvā} sarvasamādhãnāü tathatāü na vyativartate {tenocyate tathatāsthitani÷cito nāma samādhiū}/ {tatra katamaū} kāyakalisaüpramathano {nāma samādhiū}/ 20317 {yatra samādhau sthitvā} sarvasamādhikāyaü nopalabhate {tenocyate kāyakalisaüpramathano nāma samādhiū}/ {tatra katamaū} vākkalividhvaüsano {nāma samādhiū}/ {yatra samādhau sthitvā} 20318 sarvasamādhãnāü vākkarmaõopalabhate {tenocyate vākkalividhvaüsano nāma samādhiū}/ {tatra katamaū} gaganakalpo {nāma samādhiū}/ {yatra samādhau sthitvā} gagana- 20319 vadavabhāsate {tenocyate gaganakalpo nāma samādhiū}/ {tatra katamaū} ākā÷āsaīgavimuktinirupalepo {nāma samādhiū}/ {yatra samādhau sthitvā} sarvadharmā- 20320 õām ākā÷āsaīgavimuktinirupalepanām anuprāpnoti {tenocyate ākā÷āsaīgavimuktinirupalepo nāma samādhiū}/ idaü subhåte {bodhisattvasya} mahā- 20321 sattvasya praj¤āpāramitāyā¤ carato mahāyānam/ [iti puõyasambhāraū/] 20322 {punar aparaü} {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad uta catvāri smįtyupasthānāni/ 20323 katamāni catvāri/ kāya{smįtyupasthānānaü} vedanā{smįtyupasthānānaü} citta{smįtyupasthānānaü} dharma{smįtyupasthānānaü}/ 20401 tatra katamat kāya{smįtyupasthānānaü}/ evaü yāvat katamad dharma{smįtyupasthānānaü}/ iha {subhåte} {bodhisattvo} 20402 mahāsattvo 'dhyātmakāye kāyānupā÷yã viharati/ na ca kāyasahagatān vitarkān 20403 vitarkayati tac cānupalambhayogena/ bahirdhākāye kāyānupa÷yã {{viharati/ na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena/}} 20404 adhyātmabahirdhākāye kāyānupa÷yã {{viharati/ na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena/}} ātāpã saüprajānan 20405 smįtimān vinãyaloke 'bhidhyādaumanasye/ evaü adhyātmaü vedanāsu citte 20406 adhyātmaü dharmeųu dharmānupa÷yã {{viharati/ na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena/ ātāpã saüprajānan smįtimān vinãyaloke 20407 'bhidhyā}}daurmanasye/ 20408 katha¤ ca {subhåte} {bodhisattvo} mahāsattvo 'dhyātmaü kāye kāyānupa÷yã viharati/ iha subhåte 20409 {bodhisattvo} mahāsattva÷ caraü÷ carāmãti prajānāti/ sthitaū sthito 'smãti {prajānāti}/ niųaõõo 20410 niųaõõo 'smãti {prajānāti}/ ÷ayānaū ÷ayito 'smãti {prajānāti}/ yathā yathāsya kāyaū sthito 20411 bhavati praõãtam apraõãtaü vā tathā tathainaü {prajānāti}/ evaü hi subhåte {bodhisattvo} mahāsattvo '- 20412 dhyātmaü kāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 20413 'bhidhyādaurmanasye/ punar aparaü {subhåte} {bodhisattvo} mahāsattvo 'dhyātmaü kāye kāyānupa÷yã 20414 viharati/ abhikrāman vā pratikrāman vā saüprajānacārã bhavati ālokite 20415 vilokite sami¤jite prasārite saüghātãpaņapātracãvaradhāraõe a÷ite pãte khādite 20416 ÷ayite nidrāklamaprativinodane āgate gate sthite niųaõõe supte jāgarite bhāųite 20417 tuųõãmbhāve pratisaülayane evaü saüprajānacārã bhavati/ evaü hi {subhåte} {bodhisattvo} 20418 mahāsattvaū praj¤āpāramitāyāü caran adhyātmaü kāye kāyānupa÷yã viharati/ 20419 ātāpã {{saüprajānan smįtimān vinãyaloke 'bhidhyā}}daurmanasye tac cānulambhayogena/ punar aparaü {subhåte} {bodhisattvo} 20420 mahāsattvaū smįta ā÷vasan smįta ā÷vasāmãti yathābhåtaü prajānāti/ smįtaū 20421 pra÷vasan smįtaū pra÷vasāmãti {yathābhåtaü prajānāti}/ dãrghaü vā ā÷vasan dãrghaü vā ā÷vasāmãti 20422 {yathābhåtaü prajānāti}/ dãrghaü vā pra÷vasan dãrghaü vā pra÷vasāmãti {yathābhåtaü prajānāti}/ hrasvaü vā ā÷vasan hrasvaü vā 20501 ā÷vasāmãti {yathābhåtaü prajānāti}/ hrasvaü vā pra÷vasan hrasvaü vā pra÷vasāmãti {yathābhåtaü prajānāti}/ tad yathāpi 20502 nāma {subhåte} cakraü bhrāmayet kumbhakāraū kumbhakārāntevāsã vā dãrgham āvidhyan 20503 dãrgham āvidhyāmãti {yathābhåtaü prajānāti}/ hrasvam āvidhyaü hrasvam āvidhyāmãti {yathābhåtaü prajānāti}/ evam eva {subhåte} 20504 {bodhisattvo} mahāsattvaū smįta ā÷vasan {{smįta ā÷vasāmãti yathābhåtaü prajānāti/ smįtaū pra÷vasan smįtaū pra÷vasāmãti yathābhåtaü prajānāti/ dãrghaü vā ā÷vasan dãrghaü vā ā÷vasāmãti yathābhåtaü prajānāti/ dãrghaü vā pra÷vasan dãrghaü vā pra÷vasāmãti yathābhåtaü prajānāti/ hrasvaü vā ā÷vasan hrasvaü vā ā÷vasāmãti yathābhåtaü prajānāti/ hrasvaü vā pra÷vasan hrasvaü vā pra÷vasāmãti yathābhåtaü prajānāti}}/ 20505 evaü hi {subhåte} {bodhisattvo} mahāsattvaū kāye kāyānupa÷yã viharati ātāpã {{saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye tac cānulambhayogena/}} 20506 punar aparaü {subhåte} {bodhisattvo} mahāsattvaū imam eva kāyaü dhātu÷o yathābhåtaü pratyavekųate/ asty a- 20507 smin kāye pįthivãdhātur abdhātus tejodhātur vāyudhātuū/ tad yathāpi nāma {subhåte} 20508 goghātako vā goghātakāntevāsã vā tãkųõena ÷astreõa gāü hanyāt gāü hatvā 20509 catvāri phalāni kuryāt/ catvāri phalakāni kįtvā pratyavekųeta sthito 20510 vā niųaõõaū/ evam eva {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ carann imam eva kāyaü 20511 dhātu÷o yathābhåtaü pratyavekųate/ asty asmin kāye pįthivãdhātur abdhātu- 20512 s tejodhātur vāyudhātuū/ evaü hi {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann a- 20513 dhyātmaü kāye kāyānupa÷yã viharati ātāpã {{saüprajānan smįtimān vinãyaloke 'bhidhyā}}daurmanasye 20514 tac cānupalambhayogena/ punar aparaü {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü carann imam eva 20515 kāyamårdhvapādatalād adhaū ke÷amastakān nakharomatvakparyantaü pårõaü nānāprakārasyā- 20516 ÷ucer yathābhåtaü pratyavekųate santy asmin kāye ke÷aromāõi nakhā dantās tvak carma 20517 māüsas jāyavaū ÷oõitam asthimajjāhįdayaü vįkkāyakįtklomaplãhā āmamantrāõi 20518 antraguõā udaraü purãųaü måtram a÷rusvedo medaū kheņaū siühānakaü påyaü lohitaü 20519 pittaü ÷leųmā vasā malo mastakaluīgam akųigåthakaü karõagåthakam ity asmin kāye 20520 yathābhåtaü pratyavekųate/ tad yathāpi nāma {subhåte} karmakārasya mutoķiū pårõo 20521 nānādhānyānāü ÷ālãnāü vrãhãnāü tilānāü taõķulānāü mudgānāü māųāõāü 20522 yavānāü godhåmānāü masårāõāü sarųapāõām apy anya÷ cakųuųmān puruųo mukto 20601 pratyavekųamāõaū evaü jānãyād ayaü ÷āliū, ayaü vrãhã, amã tilāū, amã 20602 taõķulāū, amã mudgāū, amã māųāū, amã yavāū, amã godhåmāū, 20603 amã samårāū, amã sarųapā iti/ evam eva {subhåte} {bodhisattvo} mahāsattva imam eva kāyamårdhvaü 20604 pādatalād adhaū ke÷amastakāt {{nakharomatvakparyantaü pårõaü nānāprakārasyā÷ucer yathābhåtaü pratyavekųate santy asmin kāye ke÷aromāõi nakhā dantās tvak carma māüsas jāyavaū ÷oõitam asthimajjāhįdayaü vįkkāyakįtklomaplãhā āmamantrāõi antraguõā udaraü purãųaü måtram a÷rusvedo medaū kheņaū siühānakaü påyaü lohitaü pittaü ÷leųmā vasā malo mastakaluīgam akųigåthakaü}} 20605 karõagåthakaü/ evaü hi {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran adhyātmaü kāye 20606 kāyānupa÷yã viharati ātāpã {{saüprajānan smįtimān vinãyaloke 'bhidhyā}}daurmanasye/ 20607 punar aparaü {subhåte} {bodhisattvo} mahāsattvo yadā ÷ma÷ānagataū pa÷yati nānāråpāõi ÷ma÷āne 20608 'paviddhāni ÷ivapathikāyām ujjhitāni ekāhamįtāni vā dvyahamįtāni tryaha- 20609 mįtāni vā caturahamįtāni vā pa¤cāhamįtāni vā ādhmātakāni vinãlakāni vā 20610 vipåyakāni vā vikhāditakāni vā vij¤aptakāni vā sa imam eva kāyaü tatropasaüharati/ 20611 ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi {subhåte} 20612 {bodhisattvo} mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã {{saüprajānan smįtimān vinãyaloke 'bhidhyā-}} 20613 daurmanasye/ punar aparaü {subhåte} {bodhisattvo} mahāsattvo yadā mįta÷arãrāõi pa÷yati ÷ma÷āna 20614 utsįųņāni ųaķātramįtāni vā saptarātramįtāni vā tāni kākair vā khādyamānāni 20615 kurarair vā gįdhrair vā ÷įgālair vā vįkair vā ÷vabhir vā tadanyair vā nānāvidhaiū prāõakajātaiū 20616 khādyamānāni sa imam eva kāyaü tatropasaüharati {{ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye}}/ 20617 punar aparaü {subhåte} {bodhisattvo} mahāsattvo yāni tāni pa÷yati mįta÷arãrāõi ÷ma÷āna ujjhi- 20618 tāni khāditakāni a÷ucãni vipåtãni durgandhãni sa imam eva kāyaü tatropa- 20619 saüharati {{ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye}}/ {punar aparaü} {subhåte} {bodhisattvo} mahāsattvo yadā pa÷yati 20620 ÷ivapathikāyām asthisaükulāü māüsa÷oõitamrakųitāü snāyuvinibaddhāntāü dįųņvā sa 20621 imam eva kāyaü tatropasaüharati {{ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye}}/ {punar aparaü} {subhåte} {bodhisattvo} mahāsattvo 20622 yāni tāni pa÷yati mįta÷arãrāõi ÷ivapathikāyām asthisaükalām apagatamāüsa÷oõita- 20701 snāyuvandhanāntāü dįųņvā imam eva kāyaü {{tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye/}} {punar aparaü} {subhåte} {bodhisattvo} mahāsattvo 20702 yadā pa÷yati ÷ivapathikāyām asthisaükalāü vigrahavandhanaviprayuktāü visaüyuktāü 20703 yathāsaükhyāū pįthivyāü vikųiptāū sa imam eva kāyaü {{tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye/}} {punar aparaü} {subhåte} {bodhisattvo} 20704 mahāsattvo yadā pa÷yati ÷ivapathikāyām astūãni digvidi÷o vikųiptāni yad utānyena 20705 pādāsthãni {anyena} jaüghāsthãni {anyena} urvasthãni {anyena} ÷roõãkaņāhāsthãni {anyena} 20706 pįųņhavaü÷āsthãni {anyena} pār÷vakāsthãni {anyena} grãvāsthãni {anyena} vāhvasthãni {anyena} 20707 ÷iraūkapālāsthãni sa imam eva kāyaü {{tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye/}} {punar aparaü} {subhåte} {bodhisattvo} 20708 mahāsattvo yadā pa÷yati ÷ivapathikāyām asthãni anekavārųikāõi aneka- 20709 varųa÷atāni vātātapaparãtāni ÷vetāni ÷aīkhasannibhāni sa imam eva kāyaü {{tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye/}} 20710 {punar aparaü} {subhåte} {bodhisattvo} mahāsattvo yadā pa÷yati ÷ivapathikāyām asthãni 20711 tirovārųikāõi nãlāni kapotavarõāni påtãni cårõakajātāni pįthivyāü pāü÷unā 20712 samasamãbhåtāni sa imam eva kāyaü {{tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū/ evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye/}} evaü vedanāyāü citte dharme 20713 dharmānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke abhidhyā- 20714 daurmanasye tac cānupalambhayogena/ idaü {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ 20715 {punar aparaü} {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad uta catvāri samyakprahāõāni/ 20716 katamāni catvāri/ iha {subhåte} {bodhisattvo} mahāsattvo 'nutpannānāü pāpakānām aku÷alānāü 20717 dharmāõām anutpādāya chandaü janayati vyāyacchate vãryam ārabhate cittaü pratigįhõāti 20718 samyakpraõidadhāti utpannānāü pāpakānām aku÷alānāü dharmāõāü prahāõāya chandaü 20719 {janayati vyāyacchate cittaü pratigįhõāti samyakpraõidadhāti}/ anutpannānāü ku÷alānāü dharmāõām utpādāya chandaü {janayati vyāyacchate cittaü pratigįhõāti samyakpraõidadhāti}/ utpannānāü 20720 ku÷alānāü dharmāõāü syitaye bhåyo bhavāya asaüpramoųāya aparihāõāya chandaü 20721 {janayati vyāyacchate cittaü pratigįhõāti samyakpraõidadhāti}/ tac cānupalambhayogena/ idam api {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ 20722 {punar aparaü} {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam yad uta catvāra įddhipādāū/ 20723 katame catvāraū/ iha {subhåte} {bodhisattvo} mahāsattva÷ chandasamādhiprahāõaü saüskārasamanvāgata- 20724 m įddhipādaü bhāvayati vivekani÷ritaü virāgani÷ritaü nirodhani÷ritaü vyavasarge 20725 parigatam evaü vãryasamādhi÷ cittasamādhir mãmāüsāsamādhiprahāõasaüskāra{{samanvāgatam įddhipādaü bhāvayati vivekani÷ritaü virāgani÷ritaü nirodhani÷ritaü vyavasarge}} 20801 parigatam tac cānupalambhayogena/ idam api {subhåte} {bodhisattvasya} mahā- 20802 sattvasya mahāyānam/ 20803 {punar aparam} {subhåte} {bodhisattvasya} mahāsattvasya mahāyānaü yad uta pa¤cendriyāõi/ katamāni 20804 pa¤ca/ ÷raddhendriyaü vãryendriyaü smįtãndriyaü samādhãndriyaü praj¤endriyam/ tac cā- 20805 nupalambhayogena/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam}/ punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta pa¤cabalāni/ kata- 20806 māni pa¤ca/ ÷raddhābalaü vãryabalaü smįtibalaü samādhibalaü praj¤ābalam tac cānupalambha- 20807 yogena/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam/} 20808 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü} yad uta saptabodhyaīgāni/ katamāni sapta/ smįti{saübodhyaīgaü} 20809 dharmapravicaya{saübodhyaīgaü} vãrya{saübodhyaīgaü} prãti{saübodhyaīgaü} prasrabdhi{saübodhyaīgaü} samādhi{saübodhyaīgaü} upekųā{saübodhyaīgaü}/ tatra katamat 20810 smįti{saübodhyaīgaü} yāvad upekųā{saübodhyaīgaü}/ iha {subhåte} {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran 20811 smįti{saübodhyaīgaü} yāvad upekųā{saübodhyaīgaü} bhāvayati vivekani÷ritaü virāgani÷ritaü nirodhani÷ritaü 20812 vyavasargaparigatam tac cānupalambhayogena/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam/} 20813 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü} yad uta āryāųņāīgamārgaū/ katama āryāųņāīgo mārgaū/ yad uta 20814 samyagdįųņiū {samyak}saükalpaū {samyak}karmāntaū {samyag}ājãvaū {samyag}vyāyāmaū {samyak-} 20815 smįtiū {samyak}samādhiū/ tac cānupalambhayogena/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam}/ 20816 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta trayaū samādhayaū/ katame trayaū samādhayaū ÷ånyatā- 20817 nimittāpraõihitaū/ tatra katamaū ÷ånyatāsamādhiū/ svalakųaõena ÷ånyān 20818 sarvadharmān pratyavekųamāõasya yā cittasya sthitiū ÷ånyatāvimokųamukham ayam ucyate 20819 ÷ånyatāsamādhiū/ animittān sarvadharmān 20820 {{pratyavekųamāõasya yā cittasya sthitiū animittavimokųamukham ayam ucyate animittasamādhiū}}/ apraõihitān sarvadharmān pratyavekųamāõasya yā cittasya 20821 {{sthitiū apraõihitavimokųamukham ayam ucyate apraõihitasamādhiū}}/ imāni trãõi vimokųamukhāni/ 20822 trayaū samādhayaū/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam}/ eteųu triųu vimokųamukheųu ÷ikųitavyam/ 20823 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta duūkhaj¤ānaü samudayaj¤ānaü nirodhaj¤ānaü mārgaj¤ānaü 20824 kųayaj¤ānam anutpādaj¤ānaü dharmaj¤ānaü anvayaj¤ānaü saüvįttij¤ānaü parijayaj¤ānaü 20901 yathārutaj¤ānaü/ tatra katamad duūkhaj¤ānaü/ yad duūkhasyānutpādaj¤ānam idaü duūkha- 20902 j¤ānaü/ {tatra katamat} samudaya{j¤ānaü}/ yat samudayasya prahāõaj¤ānaü/ {tatra katamad} nirodha{j¤ānaü}/ yad duūkha- 20903 nirodhaj¤ānaü/ {tatra katamad} mārga{j¤ānaü}/ yan nirodhasākųātkaraõaj¤ānaü/ {tatra katamat} kųaya{j¤ānaü}/ yad rāgadoųa- 20904 mohakųayaj¤ānaü/ {tatra katamad} anutpda{j¤ānaü}/ yad anutpāde anutpādaj¤ānaü/ {tatra katamad} dharma{j¤ānaü}/ yat 20905 pa¤cānāü skandhānāü dharmopacchedaj¤ānaü/ {tatra katamad} anvaya{j¤ānaü}/ cakųur anityaü ÷rotraü ghrāõaü 20906 jihvā kāyo mano 'nityaü/ evaü yāvad vyastasamasteųu skandhadhātvāyatanapratãtya- 20907 samutpādeųu ca j¤ānaü/ {tatra katamat} saüvįtti{j¤ānaü}/ yat parasattvānāü parapudgalānāü cetasaiva 20908 cetaso j¤ānaü/ {tatra katamat} parijaya{j¤ānaü}/ yat pratipatparijayaj¤ānaü/ {tatra katamad} yathāruta{j¤ānaü}/ yat tat 20909 tathāgatasya sarvākāraj¤atāj¤ānaü tac cānupalambhayogena/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} 20910 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad idaü trãõãndriyāni/ katamāni trãõi/ anāj¤ātam ā- 20911 j¤āsyāmãndriyam āj¤endriyam āj¤ātāvãndriyaü/ {tatra katamat} anāj¤ātam āj¤āsyāmã- 20912 ndriyaü/ yac chaikųāõāü pudgalānām anabhisamitānām anavabhāsaü yad avinayaü 20913 ÷raddhendriyaü vãryendriyaü smįtãndriyaü samādhãndriyaü praj¤endriyam idam ucyate anā- 20914 j¤ātam āj¤āsyāmãndriyaü/ {tatra katamad} āj¤endriyaü/ yac chaikųāõāü pudgalānām āj¤ātavatāü 20915 ÷raddhendriyaü {{vãryendriyaü smįtãndriyaü samādhãndriyaü}} praj¤endriyam idam ucyate āj¤endriyaü/ {tatra katamad} āj¤ātāvãndriyaü 20916 yad utā÷aikųāõāü pudgalānām arhatāü pratyekabuddhānāü bodhisattvānāü tathāgatānām arhatāü 20917 samyaksaübuddhānāü ÷raddhendriyaü {{vãryendriyaü smįtãndriyaü samādhãndriyaü}} praj¤endriyam idam ucyate āj¤ātāvãndriyaü/ 20918 idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} anupalambhayogena/ 20919 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta savitarkaū savicāraū samādhir avitarko 'vicāramātraū 20920 samādhiū/ {tatra katamaū} savitrkaū savicāraū samādhiū/ iha {subhåte} {bodhisattvo} mahāsattvo viviktaü 20921 kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkasavicāraü vivekajaü prãtisukhaü prathamaü 20922 dhyānam upasampadya viharati/ ayam ucyate savitarkaū savicāraū samādhiū/ {tatra} 21001 katamo 'vitarko 'vicāramātraū samādhiū/ yaū prathamasya dhyānasya dvitãyasya dhyāna- 21002 syāntariko 'yam ucyate avitarko 'vicāramātraū samādhiū/ tatra katamo 'vitarko 21003 'vicāraū samādhir yad dvitãyaü dhyānaü vistareõa kartavyaü yāvan naiva saüj¤ānāsaü- 21004 j¤āyatanasamāpattir ayam ucyate 'vitarko 'vicāraū samādhiū/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} anu- 21005 palambhayogena/ 21006 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta da÷ānusmįtayaū/ katamā da÷a/ yad uta buddhānusmįtir dharmānu{smįtir} 21007 aüghānu{smįtiū} ÷ãlānu{smįtiū} tyāgānu{smįtir} devatānu{smįtir} årdhvagānu{smįtir} maraõānu{smįtiū} kāyānu{smįtir} 21008 ānāpānānu{smįtiū}/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} anupalambhayogena/ 21009 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü} yad uta catvāri dhyānāni catvāry apramāõāni catasra āråpya- 21010 samāpattayo 'ųņau vimokųā navānupårvavihārasamāpattayaū/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} 21011 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ da÷a tathāgatabalāni/ katamāni da÷a/ yad uta iha {bodhisattvo} 21012 mahāsattvaū sthāna¤ ca sthānato 'sthāna¤ cāsthānato yathābhåtaü prajānāti/ 21013 atãtānāgatapratyutpannānāü ca karmaõāü karmasamādānānāü ca sthānato hetuto 21014 vipāka¤ ca yathā{bhåtaü prajānāti}/ nānādhātukaü yathā{bhåtaü prajānāti}/ parasattvānāü parapudgalānāü nānādhi- 21015 muktikatāü yathā{bhåtaü prajānāti}/ parasattvānāü parapudgalānām indriyaparāparaj¤ānatāü yathā{bhåtaü prajānāti}/ 21016 sarvatragāminãü pratipadaü yathā{bhåtaü prajānāti}/ parasattvānāü parapudgalānāü dhyānavimokųa- 21017 samādhisamāpattisaükle÷avyavadānavyutthānaü yathā{bhåtaü prajānāti}/ so 'nekavidhaü pårvanivāsa- 21018 m anusmarati/ sa ca divyena cakųuųā sattvānāü cyutopapādaü yathā{bhåtaü prajānāti}/ sa āsra- 21019 vāõāü kųayād anāsravāü cetovimuktiü praj¤āvimuktiü dįųņa eva dharme svayam abhij¤āya 21020 sākųātkįtvā upasampadya viharati kųãnā me jātir uųitaü brahmacaryaü kįtaü 21021 karaõãyaü nāparamithyātvam iti yathā{bhåtaü prajānāti}/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} anupalambha- 21022 yogena/ 21101 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta catvāri vai÷āradyāni/ katamāni catvāri/ yad uta samyak- 21102 saübuddhasya vata me pratijānataū ime dharmā abhisaübuddhā iti atra ca me ka÷cic chramaõo 21103 vā devo vā māro vā brahmā vā ka÷cid vā punar loke saha dharmeõa codayed iti nimitta- 21104 m etan na samanupa÷yāmi/ idam atra nimittam asamanupa÷yan kųemaprāpto 'bhayaprāpto 21105 viharāmi ārųabhaü sthānaü prajānāmi parųadi samyak siühanādaü nadāmi brāhmaü 21106 cakraü pravartayāmi apravartitaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā 21107 vā kenacid vā punar loke saha dharmeõeti/ kųãõā÷ravasya vata me pratijānataū ime 21108 āsravā aparikųãõā iti naitat sthānaü vidyate/ atra ca me ka÷cic chramaõo 21109 vā brāhmaõo vā peyālaü yāvad brāhmaü cakraü pravarta{{yāmi apravartitaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā punar loke}} saha dharmeõeti/ 21110 ye khalu punar ime mayā āntarāyikā dharmā ākhyātās tān pratiųevamāõasya 21111 nālam antarāyāyeti naitat sthānaü vidyate/ atra me {ka÷cic chramaõo vā brāhmaõo vā peyālaü yāvat kenacid vā punar loke saha dharmeõeti}/ yā mayā pratipadā- 21112 khyātā āryā nairyāõikã niryāti tat karasya samyag duūkhakųayāya tāü pratipadya- 21113 māno na niryāyāt samyag duūkhakųayāyeti naitat sthānaü vidyate/ atra 21114 ca me {ka÷cic chramaõo vā brāhmaõo vā peyālaü yāvat kenacid vā punar loke saha dharmeõeti/} imāni catvāri vai÷āradyāni/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} anupalambha- 21115 yogena/ 21116 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta catasraū pratisaüvidaū/ katamā÷ catasraū/ dharma{pratisaüvid} 21117 artha{pratisaüvid} nirukti{pratisaüvit} pratibhāna{pratisaüvit}/ idam api {subhåte bodhisattvasya mahāsattvasya mahāyānam} anupalambhayogena/ 21118 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad utāųņāda÷āveõikā buddhadharmāū/ katame aųņāda÷a/ yad uta 21119 yā¤ ca rātriü subhåte tathāgato 'rhan samyaksaübodhim abhisaübuddhaū yā¤ ca rātrim upādāya 21120 parinirvāsyati etasminn antare subhåte nāsti tathāgatasya skhalitaü nāsti 21121 cavitaü nāsti muųitasmįtitā nāsti nānātvasaüj¤ā nāsty asamāhitaü cittaü nāsty a- 21201 pratisaükhyā copekųā nāsti chandaparihāõir nāsti vãrya{parihāõir} nāsti smįti{parihāõir} 21202 nāsti samādhi{parihāõir} nāsti praj¤ā{parihāõir} nāsti vimukti{parihāõiū}/ sarvakāyakarmaj¤ānapårvaīgama- 21203 j¤ānānuparivartti/ sarvavākkarma{{j¤ānapårvaīgamaj¤ānānupari}}vartti/ sarvamanaskarma- 21204 {{j¤ānapårvaīgamaj¤ānānupari}}vartti/ atãte 'dhvany apratihatam asaīgaj¤ānan dar÷ana¤ ca/ anāgate 21205 'dhvany {{apratihatam asaīgaj¤ānan dar÷ana¤ ca}}/ pratyutpanne 'dhvany {{apratihatam asaīgaj¤ānan dar÷ana¤ ca}} 21206 pravarttate/ ime aųņāda÷āveõikā buddhadharmāū/ idam pi {subhåte bodhisattvasya mahāsattvasya mahāyānam} anu- 21207 palambhayogena/ [iti mārgasambhāraū//] 21208 punar {aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü}/ yad uta dhāraõãmukhāni/ yad utākųaranayasamatākųaramukham akųara- 21209 prave÷aū/ katamo 'kųaranayasamatā akųaramukham akųaraprave÷aū/ akāro mukhaū sarvadharmā- 21210 õām ādyanutpannatvāt/ repho mukhaū {sarvadharmāõāü} rajo 'pagatatvāt/ pakāro mukhaū 21211 {sarvadharmāõāü} paramārthanirde÷āt/ cakāro mukhaū {sarvadharmāõāü} cyavanopapattyanupalabdhitvāt/ 21212 na{kāro mukhaū} {sarvadharmāõāü} nāmāpagatatvāt/ la{kāro mukhaū} {sarvadharmāõāü} lokottãrõatvāt tįųõā- 21213 latāhetupratyayasamudghātitvāt ca/ da{kāro mukhaū} {sarvadharmāõāü} dāntadamathaparicchinnatvāt/ 21214 ba{kāro mukhaū} {sarvadharmāõāü} bandhanavimuktatvāt/ ķa{kāro mukhaū} {sarvadharmāõāü} ķamarāpagatatvāt/ sa{kāro mukhaū} {sarvadharmāõāü} 21215 saīgānupalabdhitvāt/ va{kāro mukhaū} {sarvadharmāõāü} vākpathaghoųasamucchinnatvāt/ ta{kāro mukhaū} {sarvadharmāõāü} 21216 tathatā 'calitatvāt/ ya{kāro mukhaū} {sarvadharmāõāü} yathāvad anutpādatvāt/ sta{kāro mukhaū} {sarvadharmāõāü} 21217 stambhānupalabdhitvāt/ ka{kāro mukhaū} {sarvadharmāõāü} kārakānupalabdhitvāt/ sa{kāro mukhaū} {sarvadharmāõāü} 21218 samatānupalabdhitvāt/ ma{kāro mukhaū} {sarvadharmāõāü} mamakārānupalabdhitvāt/ ga{kāro mukhaū} {sarvadharmāõāü} 21219 gaganānupalabdhitaū/ stha{kāro mukhaū} {sarvadharmāõāü} sthānānu{palabdhitaū}/ ja{kāro mukhaū} {sarvadharmāõāü} jātyanu{palabdhitaū}/ ÷va{kāro mukhaū} 21220 {sarvadharmāõāü} ÷vāsānu{palabdhitaū}/ dha{kāro mukhaū} {sarvadharmāõāü} dharmadhātvanu{palabdhitaū}/ ÷a{kāro mukhaū} {sarvadharmāõāü} ÷amathānu{palabdhitaū}/ kha{kāro mukhaū} 21221 {sarvadharmāõāü} khasamatānu{palabdhitaū}/ kųa{kāro mukhaū} {sarvadharmāõāü} kųayānu{palabdhitaū}/ ta{kāramukhāū} {sarvadharmāū} tac cānupalabdhitaū/ 21301 j¤a{kāramukhāū} {sarvadharmāū} sarvaj¤ānānu{palabdhitaū}/ ha{kāramukhāū} {sarvadharmāū} hetor anu{palabdhitaū}/ ccha{kāramukhāū} {sarvadharmāū} chaver apy anu{palabdhitaū}/ 21302 sma{kāramukhāū} {sarvadharmāū} smaraõānu{palabdhitaū}/ ddha{kāramukhāū} {sarvadharmā} āddhānāpagatatvāt/ sa{kāramukhāū} sarvadharmā 21303 utsāhānu{palabdhitaū}/ gha{kāramukhāū} {sarvadharmāū} ghanānu{palabdhitaū}/ ņha{kāramukhāū} {sarvadharmāū} viņhapanānu{palabdhitaū}/ õa{kāramukhāū} {sarvadharmāū} raõa- 21304 vigatatvāt/ pha{kāramukhāū} {sarvadharmāū} phalānu{palabdhitaū}/ ska{kāramukhāū} {sarvadharmāū} skandhānu{palabdhitaū}/ ja{kāramukhāū} {sarvadharmāū} 21305 jarānu{palabdhitaū}/ ca{kāramukhāū} {sarvadharmāū} caraõānu{palabdhitaū}/ ņa{kāramukhāū} {sarvadharmāū} ņhaükārānu{palabdhitaū}/ ķha{kāro mukhaū} {sarvadharmāū} 21306 ķaükārānu{palabdhitaū}/ 21307 nāsti ata uttari akųayavyavahāraū/ tat kasya hetoū/ tathā hi 21308 na kasyacin nāmāsti yena saüvyavahriyeta yena vābhilapyeta yena nirdi÷yeta yena 21309 lakųyeta yena pa÷yet/ tad yathāpi nāma subhåte ākā÷am/ evam eva sarvadharmā 21310 anugantavyāū/ ayaü {subhåte} dhāraõãprave÷o 'kārādyakųaranirde÷aprave÷aū/ yaū ka÷cit 21311 {subhåte} {bodhisattvo} mahāsattvaū idam akārādyakųarakau÷alyaprave÷aü j¤āsyati na sa kvacid rute prati- 21312 hanyate/ sarvaü taü dharmatayā samādhayiųyati rutaj¤ānakau÷alya¤ ca pratilapsyate/ 21313 yo hi ka÷cit {subhåte} {bodhisattvo} mahāsattva imām akārādyakųaramudrāü ÷roųyati ÷rutvā cod- 21314 grahãųyati dhārayiųyati vācayiųyati pareųāü de÷ayiųyati ramayati tayā santatyā 21315 tasya viü÷atir anu÷aüsāū pratikāükųitavyāū/ katamā viü÷atiū/ smįtimāü÷ ca 21316 bhaviųyati/ matimāü÷ ca {bhaviųyati}/ gatimāü÷ ca {bhaviųyati}/ dhįtimāü÷ ca {bhaviųyati}/ hrãmāü÷ ca 21317 praj¤āvāü÷ ca pratibhānavāü÷ ca satyaku÷ala÷ ca {bhaviųyati}/ idaü dhāraõãmukham alpakįcchreõa pratila- 21318 psyate na ca kathaükathã {bhaviųyati}/ vimati÷ cāsya na {bhaviųyati}/ na ca ÷lakųõāü vācaü ÷rutvā 21319 pareųv anunãto {bhaviųyati}/ na ca paruųayā vācā pratihanyate/ na connato {bhaviųyati} nāvanataū/ 21320 yathāsthita eva {bhaviųyati} rutaku÷ala÷ ca bhaviųyati/ skandha{ku÷ala÷ ca bhaviųyati} dhātu{ku÷ala÷ ca bhaviųyati}/ āyatana{ku÷ala÷ ca bhaviųyati} 21321 satya{ku÷ala÷ ca bhaviųyati} pratãtyasamutpāda{ku÷ala÷ ca bhaviųyati}/ hetu{ku÷ala÷ ca bhaviųyati} pratyaya{ku÷ala÷ ca bhaviųyati}/ dharma{ku÷ala÷ ca bhaviųyati}/ indriyaparipårõa- 21401 j¤āna{ku÷ala÷ ca bhaviųyati}/ paracittaj¤āna{ku÷ala÷ ca bhaviųyati} įddhividhij¤āna{ku÷ala÷ ca bhaviųyati}/ divya÷rotraj¤āna{ku÷ala÷ ca bhaviųyati}/ pårva- 21402 nivāsānusmįtij¤āna{ku÷ala÷ ca bhaviųyati}/ cyutopapattij¤āna{ku÷ala÷ ca bhaviųyati}/ āsravakųayaj¤āna{ku÷ala÷ ca bhaviųyati}/ sthānā- 21403 sthānanirde÷a{ku÷ala÷ ca bhaviųyati}/ atikramaõa{ku÷ala÷ ca bhaviųyati} iryāpatha{ku÷ala÷ ca bhaviųyati}/ imān anu÷aüsān pratilapsyate 21404 iti/ idam api subhåte dhāraõãmukham akųaramukam akāramukhaü {bodhisattvasya} mahāsattvasya 21405 mahāyānam/ [iti dhāraõãsambhāraū//] 21406 yad api tat subhåtir evam āha/ kathaü {bodhisattvo} mahāsattvo mahāyānasamprasthito 21407 bhavatãti/ iha subhåte {bodhisattvo} mahāsattvaū ųaņsu pāramitāsu caran bhåmer bhåmiü 21408 saükrāmati/ kathaü ca subhåte {bodhisattvo} mahāsattvo bhåmer bhåmiü saükrāmati yad utā- 21409 saükrāntyā sarvadharmāõām/ tat kasya hetoū/ na hi sa ka÷cid dharmo ya āgacchati 21410 vā gacchati vā saükrāmati vā upasaükrāmati vā/ api tu yā dharmāõāü bhåmi- 21411 s tān na manyate na cintayati bhåmiparikarma ca karoti na ca bhåmiü samanupa÷yati/ 21412 katamac ca {bodhisattvasya} mahāsattvasya bhåmiparikarma/ prathamāyāü bhåmau vartamānena 21413 {bodhisattvena} mahāsattvena da÷abhåmiparikarmāõi karaõãyāni/ katamāni da÷a/ adhyā- 21414 ÷ayaparikarma anupalambhayogena/ hitavastutā{parikarma} nimittatānupalambhatām upādāya/ 21415 sarvasattvasamacittatā{parikarma} sattvānupalabdhitām upādāya/ tyāga{parikarma} dāyakadeya- 21416 parigrāhakānu{palabdhitām upādāya}/ kalyāõamitrasevā{parikarma} tair asaüstāpanatām upādāya/ saddharma- 21417 paryeųņi{parikarma} sarvadharmānu{palabdhitām upādāya}/ abhãkųõaü naiųkramya{parikarma} gįhānu{palabdhitām upādāya}/ buddhakāyaspįhā{parikarma} 21418 lakųaõānuvya¤jananimittānu{palabdhitām upādāya}/ dharmavivaraõa{parikarma} dharmabhedānu{palabdhitām upādāya}/ satyavacana{parikarma} 21419 vacanānu{palabdhitām upādāya}/ imāni {subhåte} {bodhisattvānāü} mahāsattvānāü prathamāyā bhåmer da÷a parikarmāõi yāni 21420 prathamāyāü bhåmau vartamānena {bodhisattvena} mahāsattvena da÷a parikarmāõi karaõãyāni/ 21501 {punar aparaü} {subhåte} {bodhisattvo} mahāsattvo dvitãyāyāü bhåmau vartamāno 'ųņau dharmān manasi- 21502 karoti teųu ca pratipadyate/ katamān aųņau/ yad uta ÷ãlavi÷uddhiü kįtaj¤atāü kįta- 21503 veditāü kųāntibalapratiųņhānaü prāmodyapratyanubhavatāü sarvasattvāparityāgitayā 21504 mahākaruõāyā āmukhãkarma/ guråõāü ÷raddhayā gauravaü ÷āstįsaüj¤āyā guru÷u÷råųāü 21505 pāramitās tadyogaparyeųņim/ imān subhåte bodhisattvena mahāsattvena dvitãyāyāü 21506 bhåmau vartamānenāųņau dharmān manasikįtvā pratipattavyam/ 21507 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena tįtãyāyāü bhåmau vartamānena pa¤casu dharmeųu 21508 sthātavyam/ katameųu pa¤casu/ yad uta bāhu÷rutye 'tįptatāyāü tatra cākųarān abhi- 21509 nive÷e nirāmiųadharmadānavivaraõatāyāü tayā cāmanyanatayā buddhakųetrapari÷odhana- 21510 ku÷alamålapariõāmanatāyāü tayā cāmanyanatayā amitasaüsārāparikhedanatāyāü tayā 21511 cāmanyanatayā hrãrapatrāpyavyavasthāne tena cāmanyanatayā eųu {subhåte} {bodhisattvena} 21512 mahāsatvena pa¤casu dharmeųu tįtãyāyāü bhåmau vartamānena sthātavyam/ 21513 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena caturthyāü bhåmau vartamānena da÷asu dharmeųu 21514 sthātavyam/ te ca na parityaktavyāū/ katameųu da÷asu/ yad uta araõyavāso 21515 'lpecchatā santuųņhir dhåtaguõasaülekhānutsarjanaü ÷ikųāyā aparityāgaū kāmaguõa- 21516 vijugupsanaü nirvitsahagata÷ cittotpādaū sarvāstiparityāgitā anavalãnacittatā 21517 sarvavastunirapekųatā/ ime {subhåte} da÷a dharmā {bodhisattvena} mahāsattvena caturthyāü bhåmau vartamānena 21518 na parityaktavyā/ eųu ca sthātavyam/ 21519 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena pa¤camyāü bhåmau vartamānena da÷a dharmā parivarja- 21520 yitavyāū/ katame da÷a/ yad uta gįhiprabrajitasaüstavaū parivarjayitavyaū/ kulamāt- 21521 saryaü {parivarjayitavyam}/ saügaõikāsthānaü {parivarjayitavyam}/ ātmotkarųaõaü {parivarjayitavyam}/ parapaüsanaü {parivarjayitavyam}/ da÷ā- 21522 ku÷alāū karmapathāū {parivarjayitavyāū}/ adhimānastambhau {parivarjayitavyau}/ viparyāsāū {parivarjayitavyāū}/ vivikitsā 21523 {parivarjayitavyā}/ rāgadveųamohādhivāsanāū {parivarjayitavyāū}/ ime {subhåte} da÷a dharmā {bodhisattvena} mahāsattvena 21524 pa¤camyāü bhåmau vartamānena {parivarjayitavyāū}/ 21601 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena ųaųņyāü bhåmau vartamānena ųaķ dharmā paripårayitavyāū/ 21602 katame ųaņ/ yad uta ųaņ pāramitāū paripårayitavyāū/ apare ųaķ dharmāū parivarja- 21603 yitavyāū/ katame ųaņ/ ÷rāvakacittaü {parvarjayitavyaü}/ pratyekabuddhacittaü {parvarjayitavyaü}/ paritasanācittaü 21604 {parvarjayitavyaü}/ yācanakaü dįųņvā nāvalãyate/ sarvavaståni ca tyājyāni na ca daurmanasya- 21605 cittam utpādayitavyaü na ca yācanakavikųepaū kartavyaū/ ime {subhåte} ųaķ dharmā {bodhisattvena} 21606 mahāsattvena ųaųņyāü bhåmau vartamānena paripårayitavyāū/ apare ųaķ dharmāū 21607 parivarjayitavyāū/ 21608 {punar aparaü} {subhåte} {bodhisattvasya} mahāsattvasya saptamyāü bhåmau vartamānasya viü÷atiū dharmā na 21609 bhavanti/ katame viü÷atiū/ yad uta ātmagrāho 'sya na bhavati sattvagrāho 21610 jãvagrāhaū pudgalagrāha ucchedagrāhaū ÷ā÷vatagrāhaū/ nimittasaüj¤ā hetudįųņiū 21611 skandhābhinive÷o dhātvabhinive÷aū/ āyatanam įddhis traidhātuke pratiųņhānaü traidhātu- 21612 kādhyavasānaü traidhātuke ālayo buddhani÷rayadįųņyabhinive÷o dharma{ni÷rayadįųņyabhinive÷aū} saügha{ni÷rayadįųņyabhinive÷aū} 21613 ÷ãla{ni÷rayadįųņyabhinive÷aū} ÷ånyā dharmā iti vivādaū ÷ånyatāvirodha÷ cāsya na bhavati/ ime {subhåte} 21614 viü÷atir dharmā {bodhisattvasya} mahāsattvasya saptamyāü bhåmau vartamānasya na bhavanti/ tena 21615 viü÷atir eva dharmāū saptamyāü bhåmau sthitena paripårayitavyāū/ katame viü÷atiū/ 21616 yad uta ÷ånyatāparipåritā nimittasākųatkriyā apraõihitaj¤ānaü trimaõķalapari- 21617 ÷uddhiū kįpākāruõya¤ ca sarvasattveųu teųv anavamanyanā sarvadharmasamatādar÷anaü tatra cānabhi- 21618 nive÷aū/ bhåtanayaprativedhas tena cāmanyanā anutpādakųāntir anutpādaj¤ānam ekanaya- 21619 nirde÷aū/ sarvadharmāõāü kalpanāsamudghātaū/ saüj¤ādįųņivivarttaū kle÷avivarttaū 21620 ÷amathanidhyaptiū vipa÷yanākau÷alyaü dāntacittatā sarvatrāpratihataj¤ānacittatā 21621 anunayasyābhumir yatrecchākųetragamanaü tatra ca buddhaparųanmaõķale sthitvātmabhāva- 21622 sandar÷anam/ ime viü÷atir dharmā {bodhisattvena} mahāsattvena saptamyāü bhåmau vartamānena pari- 21623 pårayitavyāū/ 21701 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena aųņamyāü bhåmau vartamānena catvāro dharmāū 21702 paripårayitavyāū/ katame catvāraū/ yad uta sarvasattvacittānuprave÷o 'bhij¤āvikrãķanaü 21703 buddhakųetradar÷anan teųā¤ ca buddhakųetrāõāü yathādįųņiniųpādanatā buddhaparyupāsanatā buddha- 21704 kāyayathābhåtapratyavekųaõatā/ ime {subhåte} catvāro dharmā {bodhisattvena} mahāsattvenāųņamyāü 21705 bhåmau vartamānena paripårayitavyāū/ 21706 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvenāųņamyāü bhåmau vartamānena catvāro dharmāū paripåra- 21707 yitavyāū/ katame catvāraū/ yad uta indriyaparāparaj¤ānaü buddhakųetrapari÷odhanaü 21708 māyopamasya samādher abhãkųõaü samāpattir yathā ca sattvānāü ku÷alamålaniųpatti- 21709 s tathā tathātmabhāvam abhinirmimãte saücintyabhavotpādanatā/ ime {subhåte} {bodhisattvena} mahā- 21710 sattvena aųņamyāü bhåmau vartamānena catvāro dharmāū paripårayitavyāū/ 21711 {punar aparaü} {subhåte} {bodhisattvena} mahāsattvena navamyāü bhåmau vartamānena dvāda÷a dharmāū paripårayi- 21712 tavyāū/ katame dvāda÷a/ yad uta anantapraõidhānaparigrahaū/ sa yathā yathā praõi- 21713 dadhāti tathā tathāsya samįdhyate devanāgayakųagandharvāsuragaruķakinnaramahoragarutaj¤ānaü 21714 pratibhānanirde÷aj¤ānaü garbhāvakrāntisampatku÷ala{sampad} jāti{sampad} gotra{sampat} pari- 21715 vāra{sampad} janma{sampad} naiųkramya{sampad} bodhivįkųa{sampat} sarvaguõaparipåraõa{sampat}/ ime subhåte 21716 {bodhisattvena} mahāsattvena navamyāü bhåmau vartamānena dvāda÷a dharmāū paripårayitavyāū/ 21717 da÷amyāü punaū {subhåte} bodhisattvabhåmau vartamāno {bodhisattvo} mahāsattvas tathāgata eveti 21718 vaktavyaū/ 21719 subhåtir āha/ katamad bhagavan {bodhisattvasya} mahāsattvasyādhyā÷ayaparikarma/ bhagavān āha/ 21720 yā sarvākāraj¤atāpratisaüyuktair manasikāraiū sarvaku÷alamålasamudānayanatā idaü subhåte 21721 {bodhisattvasya} mahāsattvasyādhyā÷ayaparikarma/ tatra {katamad bodhisattvasya mahāsattvasya} hitavastutāparikarma yad {bodhisattvo} mahā- 21722 sattvaū sarvasattvānām arthāya mahāyānaj¤ānaparyeųņim āpadyate/ idaü {bodhisattvasya} mahāsattvasya 21723 hitavastutāparikarma/ tatra {katamad bodhisattvasya mahāsattvasya} sarvasattvasamacittatāparikarma/ yat sarvākāraj¤atāprati- 21724 saüyuktair manasikārai÷ caturapramāõābhinirharaõa maitrãkaruõāmuditopekųaõam idam {ucyate sarvasattvasamacittatāparikarma}/ 21801 tatra {katamad bodhisattvasya mahāsattvasya} tyāgaparikarma/ yat sarvasattvebhyo 'vikalpitaü dānaü dadāti idam {ucyate tyāgaparikarma}/ tatra 21802 {katamad bodhisattvasya mahāsattvasya} kalyāõamitrasevanāparikarma/ yāni {bodhisattvasya} mahāsattvasya kalyāõamitrāõi 21803 sarvākāraj¤atāyāü samādāpayanti teųāü mitrāõāü sevanā bhajanā paryupāsanā 21804 ÷u÷råųā idam {ucyate bodhisattvasya mahāsattvasya kalyāõamitrasevanāparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} dharmaparyeųņiparikarma/ yat sarvākāraj¤atā- 21805 pratisaüyuktena manasikāreõa dharmaü paryeųate na ca ÷rāvakapratyekabuddhabhåmau patati idaü 21806 {ucyate bodhisattvasya mahāsattvasya dharmaparyeųņiparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} abhãkųõaü naiųkramyaparikarma/ yat sarvajātiųv avyavakãrnno 'bhi- 21807 niųkrāmati tathāgata÷āsane pravrajati na cāsya ka÷cid antarāyo bhavati idaü 21808 {subhåte} {ucyate bodhisattvasya mahāsattvasya abhãkųõaü naiųkramyaparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} buddhakāyaspįhāparikarma/ yad buddhavigrahaü dįųņvā na jātu buddha- 21809 manasikāreõa virahito bhavati yāvat sarvākāraj¤atā 'nuprāpto bhavati/ idaü {subhåte} 21810 {ucyate bodhisattvasya mahāsattvasya buddhakāyaspįhāparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} dharmavivaraõaparikarma/ yad {bodhisattvo} mahāsattvaū sammukhãbhåtasya tathā- 21811 gatasya parinirvįtasya vā sattvānāü dharmaü de÷ayati ādau kalyāõaü madhye 21812 kalpāõaü paryavasāne kalyāõaü svarthaü suvya¤janaü kevalaü paripårõaü pari÷uddhaü paryavadātaü 21813 brahmacaryaü samprakā÷ayati yad uta såtraü geyaü vyākaraõam itivįttakaü jātakaü 21814 nidānam avadānaü tathā vaipulyādbhutadharmopade÷āū/ idaü {ucyate bodhisattvasya mahāsattvasya dharmavivaraõaparikarma}/ tatra {katamad bodhisattvasya mahāsattvasya} satyavacana- 21815 parikarma/ yad uta yathāvāditathākāritā idaü {ucyate bodhisattvasya mahāsattvasya satyavacanaparikarma}/ imāni {subhåte} {bodhisattvasya} mahā- 21816 sattvasya prathamāyāü bhåmau vartamānasya da÷a parikarmāõi/ 21817 tatra subhåte katamāni {bodhisattvasya} mahāsattvasya dvitãyāyāü bhåmau varttamānasyāųņau 21818 parikarmāõi/ iha subhåte {bodhisattvasya} mahāsattvasya ÷ãlapari÷uddhir yad uta ÷rāvaka- 21819 pratyekabuddhacittānām amanasikāratā ye 'py anye dauū÷ãlyakarā bodhiparipanthana- 21820 karā dharmās teųām amanasikāraū/ iyaü {ucyate bodhisattvasya mahāsattvasya ÷ãlapari÷uddhir/} tatra {katamā bodhisattvasya mahāsattvasya} kįtaj¤atā kįta- 21901 veditā yad {bodhisattvo} mahāsattvo bodhisattvacaryāü caran alpam api kįtam āsaüsārān 21902 na nā÷ayati prāg eva bahu iyaü {ucyate bodhisattvasya mahāsattvasya kįtaj¤atā kįtaveditā/} tatra {katamad bodhisattvasya mahāsattvasya} kųāntibalapratiųņhānam/ 21903 yat sarvasattvānām antike avyāpādāvihiüsācittatā idaü {ucyate bodhisattvasya mahāsattvasya kųāntibalapratiųņhānam/} tatra {katamā bodhisattvasya mahāsattvasya} 21904 prāmodyapratãtyanubhavanatā/ yat sarvasattvaparipācanatā iyaü {ucyate bodhisattvasya mahāsattvasya prāmodyapratãtyanubhavanatā/} tatra {katamo bodhisattvasya mahāsattvasya} 21905 mahākaruõāyā āmukhãbhāvaū/ yad {bodhisattvasya} mahāsattvasya bodhisattvacārikāü carata 21906 evam bhavati ekaikasya sattvasyārthāya gaīgānadãvālukopamān kalpān niraye 21907 paceyaü yāvan na sa sattvo buddhaj¤āne pratiųņhāpita iti/ evam ekaikasya kįta÷aū 21908 sattvasya ya utsāho yo 'parikhedo 'yam ucyate {bodhisattvasya mahāsattvasya mahākaruõāyā āmukhãbhāvaū/} tatra {katamad bodhisattvasya mahāsattvasya} ÷raddhāgauravam/ 21909 yad {bodhisattvasya} mahāsattvasya sarvatra nihatamānatayā sa÷raddhatā idam ucyate {bodhisattvasya mahāsattvasya ÷raddhāgauravam/} 21910 tatra {katamā bodhisattvasya mahāsattvasya} guru÷u÷råųā÷raddhānatā/ yad guråõām antike ÷āstįsaüj¤ā iyam ucyate 21911 {bodhisattvasya mahāsattvasya guru÷u÷råųā÷raddhānatā}/ tatra {katamā bodhisattvasya mahāsattvasya} pāramitās tadyogaparyeųņiū/ yā ananyakarmatayā pāramitā- 21912 paryeųaõatā iyam ucyate {bodhisattvasya mahāsattvasya pāramitās tadyogaparyeųņiū}/ tatra {katamā bodhisattvasya mahāsattvasya} bāhu÷rutyatįptatā/ yat ki¤cid buddhair bhaga- 21913 vadbhir bhāųitam iha vā lokadhātau samantād vā da÷adi÷i loke tat sarvam ārādhayi- 21914 ųyāmãti yā atįptatā iyaü {ucyate bodhisattvasya mahāsattvasya bāhu÷rutyatįptatā}/ tatra {katamā bodhisattvasya mahāsattvasya} nirāmiųadharmadānavivaraõatā/ yad {bodhisattvo} 21915 mahāsattvo dharmaü de÷ayati/ sa tena dharmadānaku÷alenātmano bodhim api na pratikāü- 21916 kųati iyaü {ucyate bodhisattvasya mahāsattvasya nirāmiųadharmadānavivaraõatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhakųetrapari÷odhanaku÷alamålapariõāmanā yaiū ku÷ala- 21917 målair buddhakųetraü pari÷odhayan ātmaparacittaü pari÷odhayati teųāü ku÷alamålānāü 21918 yā pariõāmanā iyam ucyate {bodhisattvasya mahāsattvasya buddhakųetrapari÷odhanaku÷alamålapariõāmanā/} tatra {katamā bodhisattvasya mahāsattvasya} aparimitasaüsārāparikheditā yā 21919 ku÷alamålopastambhatā yaiū ku÷alamålair upastabdhaū sattvānā¤ ca paripācayati buddhakųetraü 21920 ca pari÷odhayati na ca jātu khedam āpadyate yāvan na sarvadharmān sarvākāraj¤atāü ca 21921 paripårayati iyaü {ucyate bodhisattvasya mahāsattvasya aparimitasaüsārāparikheditā}/ tatra {katamad bodhisattvasya mahāsattvasya} hrãrapatrāpyavyavasthānam/ yā sarva÷rāvakapratyeka- 22001 buddhacittajugupsanatā idaü {ucyate bodhisattvasya mahāsattvasya hrãrapatrāpyavyavasthānam/} tatra {katamā bodhisattvasya mahāsattvasya} araõyavāsāparityāgitā/ yā 22002 sarva÷rāvakapratyekabodhisamatikramaõatā iyaü {ucyate bodhisattvasya mahāsattvasya araõyavāsāparityāgitā/} tatra {katamā bodhisattvasya mahāsattvasya} alpecchatā/ 22003 yad {bodhisattvo} mahāsattvo bodhim api necchati iyaü {ucyate bodhisattvasya mahāsattvasya alpecchatā/} tatra {katamā bodhisattvasya mahāsattvasya} santuųņhiū/ 22004 yad {bodhisattvo} mahāsattvaū sarvākāraj¤atām api na manyate iyaü {ucyate bodhisattvasya mahāsattvasya santuųņhiū}/ tatra {katamā bodhisattvasya mahāsattvasya} dhåtaguõa- 22005 saülekhānutsarjanatā/ yā gambhãreųu dharmeųu nidhyaptiū kųāntir iyaü {ucyate bodhisattvasya mahāsattvasya dhåtaguõasaülekhānutsarjanatā}/ tatra 22006 {katamā bodhisattvasya mahāsattvasya} ÷ikųāyā aparityāgitā/ yaū sarva÷iųāõām apracāraū iyaü {ucyate bodhisattvasya mahāsattvasya ÷ikųāyā aparityāgitā/} tatra 22007 {katamā bodhisattvasya mahāsattvasya} kāmaguõajugupsanatā/ yaū kāmacittasyānutpāda iyaü {ucyate bodhisattvasya mahāsattvasya kāmaguõajugupsanatā/} tatra 22008 {katamo bodhisattvasya mahāsattvasya} nirvitsahagata÷ cittotpādaū/ yaū sarvadharmāõām anabhisaüskāro 'yaü {ucyate bodhisattvasya mahāsattvasya nirvitsahagata÷ cittotpādaū/} 22009 tatra {katamā bodhisattvasya mahāsattvasya} sarvāstiparityāgitā/ yā ādhyātmikabāhyānāü dharmāõām a- 22010 grahaõatā iyaü {ucyate bodhisattvasya mahāsattvasya sarvāstiparityāgitā/} tatra {katamā bodhisattvasya mahāsattvasya} anavalãnacittatā yā vij¤ānasthitiųv asya 22011 cittaü nāvalãyate iyaü {ucyate bodhisattvasya mahāsattvasya anavalãnacittatā/} tatra {katamā bodhisattvasya mahāsattvasya} sarvavastunirapekųatā/ yā sarvavastå- 22012 nām amanasikāratā iyaü {ucyate bodhisattvasya mahāsattvasya sarvavastunirapekųatā}/ tatra {katamā bodhisattvasya mahāsattvasya} gįhisaüstavaparivarjanatā/ yā buddha- 22013 kųetrād buddhakųetraü saükramaõatā upapādukatāpratilābhamuõķakāųāyaprāvaraõatā iyaü {ucyate bodhisattvasya mahāsattvasya gįhisaüstavaparivarjanatā} 22014 tatra {katamā bodhisattvasya mahāsattvasya} bhikųubhikųuõãsaüstavaparivarjanatā/ yad bhikųuõā vā bhikųuõyā saha 22015 acchaņikāsaüghātamātram api na tiųņhati na ca tair vinā paritasanācittam utpādayati 22016 iyaü {ucyate bodhisattvasya mahāsattvasya bhikųubhikųuõãsaüstavaparivarjanatā/} tatra kathaü {bodhisattvena mahāsattvena} kulamātsaryaü parivarjayitavyam/ iha {subhåte} {bodhisattvena mahāsattvena} 22017 evaü cittam utpādayitavyam/ yan mayā sattvānāü sarvasukhopadhānaü kartavyaü tatra te 22018 sattvāū svapuõyair eva sukhitā nātra mayā mātsaryacittam utpādayitavyam/ idaü 22019 {ucyate bodhisattvasya mahāsattvasya} kulamātsaryaparivarjanatā/ tatra kathaü {bodhisattvena mahāsattvena} saīgaõikāsthānaü parivarjayitavyam/ 22020 yatra {bodhisattvasya} mahāsattvasya saīgaõikāsthānasthitasya ÷rāvakapratyekabuddhapratisaüyuktā 22021 kathā syāt tatpratisaüyuktaü vā cittotpādam upādayen na tatra {bodhisattvena} mahāsattvena 22022 sthātavyam/ iyaü {ucyate bodhisattvasya mahāsattvasya saīgaõikāsthānaparivarjanatā/} tatra kathaü {bodhisattvena} mahāsattvena ātmotkarųaõā 22101 parivarjayitavyā/ yā ādhyātmikānāü dharmāõāü asamanupa÷yanā iyaü {bodhisattvena mahāsattvena ātmotkarųaõā parivarjayitavyā} 22102 tatra {katamā} {bodhisattvasya} mahāsattvasya parapaüsanāparivarjanatā/ yad uta bāhyānāü dharmāõām a- 22103 samanupa÷yanā/ iyaü {ucyate bodhisattvasya mahāsattvasya parapaüsanāparivarjanatā/} tatra kathaü {bodhisattvena} mahāsattvena da÷āku÷alāū karmapathāū 22104 {parivarjayitavyāū}/ tathā hy ete āryamārgasyāntarāyakarāū sugater vā prāg eva saübodheū/ evaü 22105 hi {subhåte} {bodhisattvena mahāsattvena da÷āku÷alāū karmapathāū parivarjayitavyāū/} tatra kathaü {bodhisattvena} mahāsattvena adhimānaū {parivarjayitavyaū}/ tathā hi sa na 22106 ka¤cid dharmaü samanupa÷yati kutaū punar adhikaü yenādhimaüsyate/ evaü hi {subhåte} {bodhisattvena mahāsattvena adhimānaū parivarjayitavyaū/} 22107 tatra kathaü {subhåte} {bodhisattvena} mahāsattvena stambhaū {parivarjayitavyaū}/ tathā hi tad vastu na samanupa÷yati yatra 22108 stambham utpādayed evaü hi {subhåte} {bodhisattvena mahāsattvena stambhaū parivarjayitavyaū/} tatra kathaü {subhåte} {bodhisattvena} mahāsattvena viparyāsāū 22109 {parivarjayitavyāū}/ sarvavastånām anupalabdhitām upādāya/ evaü hi {subhåte} {bodhisattvena mahāsattvena viparyāsāū parivarjayitavyaū/} tatra kathaü {subhåte} 22110 {bodhisattvena} mahāsattvena vicikitsā {parivarjayitavyā}/ tathā hi sandehāpagatān sarvadharmān samanu- 22111 pa÷yati/ evaü hi {subhåte} {bodhisattvena mahāsattvena vicikitsā parivarjayitavyā}/ tatra kathaü {subhåte} {bodhisattvena} mahāsattvena rāgadveųamohā- 22112 nām adhivāsanā {parivarjayitavyā}/ tathā hi rāgadveųamohānāü vastu na samanupa÷yati/ evaü 22113 hi {subhåte} {bodhisattvena mahāsattvena rāgadveųamohānām adhivāsanā parivarjayitavyā/} tatra kathaü {bodhisattvena} mahāsattvena ųaķ dharmāū paripårayitavyāū/ yad uta 22114 ųaņ pāramitā dānapāramitā {{÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā}} praj¤āpāramitā imāū ųaņ pāramitāū pari- 22115 pårayitavyāū/ tatra kathaü {bodhisattvena} mahāsattvena ųaķ dharmāū {parivarjayitavyāū}/ yad uta ÷rāvakacittaü 22116 {parivarjayitavyam}/ tat kasya hetoū/ tathā hi naiųa mārgo bodhaye/ pratyekabuddhacittaü 22117 {parivarjayitavyam}/ {tat kasya hetos tathā hi} {naiųa mārgo bodhāye}/ paritasanācittaü na kartavyam/ {tat kasya hetos tathā hi} {naiųa mārgo bodhāye}/ yācanakaü dįųņvā 22118 nāvalãnacittam utpādayitavyam/ {tat kasya hetos tathā hi} {naiųa mārgo bodhāye}/ sarvasvam api parityajya na durmanasko 22119 bhavati/ {tat kasya hetos tathā hi} {naiųa mārgo bodhāye}/ yācanakavikųepo na kartavyaū/ {tat kasya hetos tathā hi} {naiųa mārgo bodhāye}/ tatra kathaü {bodhisattvena} 22120 mahāsattvena ātmagrāho na kartavyaū/ tat kasya hetoū/ tathā hi atyantatayā 22121 ātmā na saüvidyate evaü {bodhisattvena} mahāsattvena ātmagrāho na kartavyaū/ evaü 22122 sattvagrāho jãvagrāhaū pudgala{grāho na kartavyaū}/ {tat kasya hetos tathā hi} ete atyantatayā na saüvidyante/ evaü 22123 sattvajãvapudgala{grāho na kartavyaū}/ tatra kathaü {bodhisattvena} mahāsattvena uccheda{grāho na kartavyaū}/ {tat kasya hetos tathā hi} na ka÷cid dharma 22201 ucchidyate/ atyantatayānutpannatvāt sarvadharmāõāü nocchedaū evam uccheda{grāho na kartavyaū}/ 22202 tatra {kathaü bodhisattvena mahāsattvena} ÷ā÷vata{grāho na kartavyaū}/ {tat kasya hetos tathā hi} yo dharmo notpadyate sa na ÷ā÷vato bhavati/ evaü 22203 ÷ā÷vata{grāho na kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} nimittasaüj¤ā notpādayitavyā/ {tat kasya hetos tathā hi} atyantatayā 22204 saükle÷o na saüvidyate evaü nimittasaüj¤ā notpādayitavyā/ tatra {kathaü bodhisattvena mahāsattvena} hetudįųņir na 22205 kartavyā/ {tat kasya hetos tathā hi} sa tāü dįųņiü na samanupa÷yati/ evaü hetudįųņir na kartavyā/ evaü 22206 skandheųu dhātuųv āyataneųv abhinive÷o na {kartavyaū}/ {tat kasya hetos tathā hi} te dharmāū svabhāvena na 22207 saüvidyante/ evaü skandhadhātvāyataneųv abhinive÷o na {kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} traidhātuke '- 22208 bhinive÷o na {kartavyaū}/ {tat kasya hetos tathā hi} traidhātukasvabhāvo na saüvidyate/ evaü traidhātuke 'bhinive÷o 22209 na {kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} traidhātuke 'dhyavasānaü na {kartavyaū}/ {tat kasya hetos tathā hi} tad vastu nopalabhyate/ 22210 evaü traidhātuke 'dhyavasānaü na {kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} traidhātuke ālayo na {kartavyaū}/ {tat kasya hetos tathā hi} 22211 niūsvabhāvatvād evaü tradihātuke ālayo na {kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} buddhadharmasaüghani÷rayo 22212 na {kartavyaū}/ {tat kasya hetos tathā hi} na buddhadharmasaüghadįųņini÷rayāt buddhadharmasaüghadar÷anaü/ evaü buddha- 22213 dharmasaüghadįųņini÷rayo na {kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} ÷ãladįųņini÷rayo na {kartavyaū}/ {tat kasya hetos tathā hi} na 22214 ÷ãladįųņini÷rayāc chãlapari÷uddhir bhavaty evaü {÷ãladįųņini÷rayo na kartavyaū/} tatra {kathaü bodhisattvena mahāsattvena} ÷ånyatāyāü vivādo 22215 na {kartavyaū}/ {tat kasya hetos tathā hi} sarvadharmāū svabhāvena ÷ånyā na ÷ånyatayā/ evaü ÷ånyatāyāü vivādo 22216 na {kartavyaū}/ tatra {kathaü bodhisattvena mahāsattvena} ÷ånyatāvirodho na {kartavyaū}/ {tat kasya hetos tathā hi} sarvadharmāū ÷ånyā na ÷ånyatā 22217 ÷ånyatāü virodhayati/ evaü {÷ånyatāvirodho na kartavyaū/} tatra {kathaü bodhisattvena mahāsattvena} ÷ånyatā paripårayitavyā/ svalakųaõa- 22218 ÷ånyatām upādāya paripårir {bodhisattvasya} mahāsattvasya ÷ånyatāparipårir evaü {÷ånyatā paripårayitavyā/} 22219 tatra katamā {bodhisattvasya} mahāsattvasya animittāsākųātkriyā/ yad uta sarvanimittā- 22220 nām amanasikāratā/ iyaü {bodhisattvasya mahāsattvasya animittāsākųātkriyā/} tatra katamad {bodhisattvasya} mahāsattvasya apraõihita- 22221 j¤ānam/ yat sarvatraidhātuke cittasyāpratiųņhānam/ idam {bodhisattvasya mahāsattvasya apraõihitaj¤ānam/} tatra katamā {bodhisattvasya} 22301 mahāsattvasya trimaõķalapari÷uddhiū/ yad uta da÷aku÷alakarmapathapari÷uddhir evaü {bodhisattvasya mahāsattvasya trimaõķalapari÷uddhiū} 22302 tatra {kathaü bodhisattvena mahāsattvena} sarvasattveųu kįpākaruõāparipåriū kartavyā/ yo mahākaruõāyāū 22303 pratilābhaū/ evaü {sarvasattveųu kįpākaruõāparipåriū kartavyā/} tatra {kathaü bodhisattvena mahāsattvena} sarvasattvā nāvamantavyāū/ yad uta maitrã- 22304 paripåryā/ evaü {sarvasattvā nāvamantavyāū/} tatra {katamad bodhisattvasya mahāsattvasya} samatādar÷anam/ yad utānutkųepo 'prakųepaū 22305 sarvadharmāõām idaü {bodhisattvasya mahāsattvasya samatādar÷anam/} tatra {katamo bodhisattvasya mahāsattvasya} bhåtanayaprativedhaū/ yaū sarvadharmānām aprativedhaū/ 22306 ayaü {bodhisattvasya mahāsattvasya bhåtanayaprativedhaū/} tatra {katamā bodhisattvasya mahāsattvasya} anutpādakųāntiū/ yā sarvadharmāõām anutpādāya anirodhāya 22307 anabhisaüskārāya kųāntir iyaü {bodhisattvasya mahāsattvasya anutpādakųāntiū/} tatra {katamad bodhisattvasya mahāsattvasya} anutpādaj¤ānam/ yan nāmaråpā- 22308 nutpādaj¤ānam idaü {bodhisattvasya mahāsattvasya anutpādaj¤ānam/} tatra {katamo bodhisattvasya mahāsattvasya} ekanayanirde÷aū/ yā advayasamudacāratā ayaü 22309 {bodhisattvasya mahāsattvasya ekanayanirde÷aū/} tatra {katamo bodhisattvasya mahāsattvasya} kalpanāsamudghātaū/ yā sarvadharmāõāü kalpanā ayaü {bodhisattvasya mahāsattvasya kalpanāsamudghātaū/} 22310 tatra {katamo bodhisattvasya mahāsattvasya} saüj¤ādįųņivivartaū/ yā sarva÷rāvakapratyekabuddhabhåmeū saüj¤ādįųņivivartanatā 22311 ayaü {bodhisattvasya mahāsattvasya saüj¤ādįųņivivartaū/} tatra {katamo bodhisattvasya mahāsattvasya} kle÷avivartaū/ yaū sarvavāsanānusandhikle÷otsargaū/ ayaü 22312 {bodhisattvasya mahāsattvasya kle÷avivartaū/} tatra {katamā bodhisattvasya mahāsattvasya} ÷amathavipa÷yanābhåmiū/ yā sarvākāraj¤atāj¤ānam iyaü {bodhisattvasya mahāsattvasya ÷amathavipa÷yanābhåmiū/} tatra 22313 {katamā bodhisattvasya mahāsattvasya} dāntacittatā/ yā traidhātuke 'nabhiratiū/ iyaü {bodhisattvasya mahāsattvasya dāntacittatā/} tatra {katamad bodhisattvasya mahāsattvasya} apratihata- 22314 j¤ānam/ yo buddhacakųuūpratilambhaū/ idaü {bodhisattvasya mahāsattvasya apratihataj¤ānam/} tatra {katamā bodhisattvasya mahāsattvasya} anunayāpasaraõaj¤atā/ 22315 yā ųaķāyatanikā upekųā/ iyaü {bodhisattvasya mahāsattvasya anunayāpasaraõaj¤atā/} tatra {katamad bodhisattvasya mahāsattvasya} yatrecchākųetragamanam/ yad ekabuddhakųe- 22316 trān na calati sarvabuddhakųetreųu saüdį÷yate na cāsya buddhakųetrasaüj¤otpadyate/ idaü {bodhisattvasya mahāsattvasya yatrecchākųetragamanam} 22317 tatra {katamad bodhisattvasya mahāsattvasya} sarvatrātmabhāvadar÷anam/ yad yathāparųanmaõķale ātmabhāvadar÷anam/ idaü 22318 {bodhisattvasya mahāsattvasya sarvatrātmabhāvadar÷anam/} tatra {katamo bodhisattvasya mahāsattvasya} sarvasattvacittacaritānuprave÷aū/ yad ekacittena sarvasattvacitta- 22319 caritaj¤ānam/ ayaü {bodhisattvasya mahāsattvasya sarvasattvacittacaritānuprave÷aū/} tatra {katamā bodhisattvasya mahāsattvasya} abhij¤āvikrãķanā yābhir abhij¤ābhivi- 22320 krãķamāno buddhakųetrād buddhakųetraü saükrāmati buddhadar÷anāya na ca buddhasaüj¤o bhavati/ 22321 iyaü {bodhisattvasya mahāsattvasya abhij¤āvikrãķanā/} tatra {katamā bodhisattvasya mahāsattvasya} yathādįųņabuddhakųetrapariniųpādanatā/ yā trisāhasramahāsāhasra- 22322 lokadhātvã÷varacakravartibhåtisthitasya sarvalokadhātuparityāgasyāmanyanatā/ iyaü 22401 {bodhisattvasya mahāsattvasya yathādįųņabuddhakųetrapariniųpādanatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhaparyupāsanatā yā buddhaparyupāsanatā sarvasattvānugrahaü prati/ 22402 iyaü {bodhisattvasya mahāsattvasya buddhaparyupāsanatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhakāyayathbhåtapratyavekųaõatā/ yā dharmakāyayathābhåtapratya- 22403 vekųaõatā/ iyaü {bodhisattvasya mahāsattvasya buddhakāyayathbhåtapratyavekųaõatā/} tatra {katamā bodhisattvasya mahāsattvasya} indriyaparāparaj¤ānatā/ yā da÷asu baleųu sthitvā 22404 sarvasattvānām indriyaparipåripraj¤āj¤ānatā/ iyaü {bodhisattvasya mahāsattvasya} indriyaparāparaj¤ānatā/} tatra {katamā bodhisattvasya mahāsattvasya} buddhakųetrapari- 22405 ÷odhanatā/ yā sarvasattvacittapari÷odhanatā/ iyaü {bodhisattvasya mahāsattvasya buddhakųetrapari÷odhanatā/} tatra {katamo bodhisattvasya mahāsattvasya} māyopama- 22406 samādhiū/ yatra samādhau sthitvā sarvāū kriyāū karoti na cāsya cittapracāro 22407 bhavati/ ayaü {bodhisattvasya mahāsattvasya māyopamasamādhiū/} tatra {katamā bodhisattvasya mahāsattvasya} abhãkųõasamāpattiū/ yā {bodhisattvasya} mahāsattvasya 22408 vipākajaū samādhir iyaü {bodhisattvasya mahāsattvasya abhãkųõasamāpattiū/} tatra {katamo bodhisattvasya mahāsattvasya} saücintyātmabhāvaparigrahaū yad {bodhisattvo} 22409 mahāsattvo yathā yathā sattvānāü ku÷alamålapariniųpattir bhavati tathā tathā 22410 sa¤cintayātmabhāvasa parigįhõāti/ ayaü {bodhisattvasya mahāsattvasya saücintyātmabhāvaparigrahaū/} tatra kathaü {bodhisattvasya} mahāsattvasyānanta- 22411 praõidhānam/ yad {bodhisattvo} mahāsattvaū ųaõõāü pāramitānāü paripårõatvād yathā yathā 22412 praõidhiü praõidadhāti tathā tathā samįdhyate/ idaü {bodhisattvasya mahāsattvasyānantapraõidhānam/} tatra {katamad bodhisattvasya mahāsattvasya} sarvasattvaruta- 22413 j¤ānam yad {bodhisattvo} mahāsattvo niruktipratisaüvidādevādãnāü rutaü pratisaüvidhyati/ iyaü 22414 {bodhisattvasya mahāsattvasya sarvasattvarutaj¤ānam/} tatra {katamad bodhisattvasya mahāsattvasya} paripårõapratibhānam/ yad {bodhisattvo} mahāsattvaū pratibhānaprati- 22415 saüvidāparipårõapratibhānanirde÷aj¤ānaü pratividhyati/ idaü {bodhisattvasya mahāsattvasya paripårõapratibhānam/} tatra {katamā bodhisattvasya mahāsattvasya} garbhāva- 22416 krāntisampat/ iha {bodhisattvo} mahāsattvaū sarvāsu jātiųu upapāduka upapadyate/ iyaü 22417 {bodhisattvasya mahāsattvasya garbhāvakrāntisampat/} tatra {katamā bodhisattvasya mahāsattvasya} kulasampat/ yad {bodhisattvo} mahāsattvaū kųatriyamahā÷ālakuleųu brāhmaõa- 22418 mahā÷ālakuleųu vā pratyājāyate/ iyaü {bodhisattvasya mahāsattvasya kulasampat/} tatra {katamā bodhisattvasya mahāsattvasya} gotrasampat/ yad {bodhisattvo} 22419 mahāsattvo yasmād gotrāt pårvakā bodhisattvā abhåvaüs tatra gotre pratyājāyate/ 22420 iyaü {bodhisattvasya mahāsattvasya gotrasampat/} tatra {katamā bodhisattvasya mahāsattvasya} parivārasampat/ yad {bodhisattvo} mahāsattvo bodhau sattvān 22421 pratiųņhāpya bodhisattvaparivāra evaü bhavatãyaü {bodhisattvasya mahāsattvasya parivārasampat/} tatra {katamā bodhisattvasya mahāsattvasya} janmasampat/ 22422 yaj jātamātra eva {bodhisattvo} mahāsattvaū sarvalokadhātån avabhāsena spharati tāü÷ ca 22423 sarvān ųaķ vikārān kampayati/ iyaü {bodhisattvasya mahāsattvasya janmasampat/} tatra {katamā bodhisattvasya mahāsattvasya} abhiniųkramaõasampat/ 22501 yad {bodhisattvo} mahāsattvaū pravrajito 'nekaiū sattvakoņãniyuta÷atasahasraiū sārdham abhi- 22502 niųkrāmati gįhāt iyaü {bodhisattvasya mahāsattvasya abhiniųkramaõasampat/} tatra {katamā bodhisattvasya mahāsattvasya} bodhivįkųavyåhasampat/ yad {bodhisattvasya} 22503 mahāsattvasya bodhivįkųasya målaü sauvarõaü bhavati skandho vaidåryamayo bhavati 22504 sarvaratnamayāū ÷ākhāū patrāõi sarvaratnamayāni tasya vįkųasya puųpaīgandho 'va- 22505 bhāsa÷ ca anantān lokadhātån avabhāsena sphurati iyaü {bodhisattvasya mahāsattvasya bodhivįkųavyåhasampat/} tatra {katamā bodhisattvasya mahāsattvasya} sarvaguõa- 22506 paripårisampat/ yā {bodhisattvasya} mahāsattvasya sattvaparipākena buddhakųetrapari- 22507 ÷uddhir iyam {bodhisattvasya mahāsattvasya sarvaguõaparipårisampat/} 22508 tatra kathaü {bodhisattvo} mahāsattvo da÷amyāü bhåmau sthitaū saüs tathāgata eveti vaktavyaū/ 22509 yadā {bodhisattvasya} mahāsattvasya da÷a pāramitāū paripårõā bhavanti yāvad aųņāda÷āveõikā 22510 buddhadharmāū paripårõā bhavanti sarvākāraj¤atāj¤āna¤ ca sarvavāsanānusandhikle÷aprahāõaü 22511 bhavati mahākaruõā ca sarvabuddhadharmāū paripårõā bhavanti/ evaü hi subhåte {bodhisattvo} 22512 mahāsattvo da÷amyāū punar bodhisattvabhåmeū paran tathāgata eveti vaktavyaū/ 22513 tatra katamā {bodhisattvasya} mahāsattvasya da÷abhåmayaū/ yad {bodhisattvo} mahāsattva upāyakau÷alyena 22514 sarvāsu pāramitāsu caran saptatriü÷adbodhipakųeųu dharmeųu ÷ikųito 'pramāõadhyānāråpya- 22515 samāpattiųu caran da÷atathāgatabalapratisaüvitsv aųņāda÷āveõikeųu buddhadharmeųu caran 22516 gotrabhåmim aųņamakabhåmiü dar÷anabhåmiü tanubhåmiü vãtarāgabhåmiü kįtāvibhåmiü ÷rāvaka- 22517 bhåmiü pratyekabudhabhåmiü bodhisattvabhåmiü {bodhisattvo} mahāsattvo 'tikramya etā navabhåmãr ati- 22518 kramya buddhabhåmau pratiųņhate iyaü {bodhisattvasya} mahāsattvasya da÷amã bhåmir evaü hi {subhåte} {bodhisattvo} 22519 mahāsattvo mahāyānasaüprasthito bhavati// [iti bhåmisambhāraū//] 22520 yat punaū subhåtir evam āha/ kutas tad yānaü niryāsyatãti traidhātukān ni- 22521 ryāsyati yena sarvākāraj¤atā tena sthāsyati tat punar advayayogena/ tat kasya 22522 hetoū/ tathā hi yac ca mahāyānaü yā ca sarvākāraj¤atā ubhāv etau dharmau na 22523 saüyuktau na visaüyuktau aråpiõau anidar÷anau apratighau ekalakųaõau yad utā- 22524 lakųaõau/ tat kasya hetoū/ na hi subhåte alakųaõau dharmau niryātau vā 22601 niryāto vā niryāsyato vā dharmadhātoū/ sa subhåte niryāõam icchet tathatāyāū 22602 yo 'lakųaõānāü dharmāõāü niryāõam icched evaü bhåtakoņer acintyadhātor ākā- 22603 ÷adhātoū prahāõadhātor virāgakoņer anutpādasyānirodhasyābhāvasya sa 22604 niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet råpa÷ånyatāyāū 22605 sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/ evaü 22606 vedanā÷ånyatāyāū {{saüj¤ā÷ånyatāyāū saüskāra÷ånyatāyāū}} vij¤āna÷ånyatāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} tat kasya hetoū/ na hi 22607 subhåte råpa÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati na vedanā- 22608 ÷ånyatā {{saüj¤ā÷ånyatā saüskāra÷ånyatā}} vij¤āna÷ånyatā traidhātukāt {{niryāsyati na sarvākāraj¤atāyāü sthāsyati/}} tat kasya 22609 hetoū/ tathā hi subhåte råpaü råpeõa ÷ånyam 22610 {{vedanā vedanayā ÷ånyā saüj¤ā saüj¤ayā ÷ånyā saüskārāū saüskāraiū ÷ånyāū}}/ cakųuū÷ånyatāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} evaü ÷rotra÷ånyatāyāū {{ghrāõa÷ånyatāyāū jihvā÷ånyatāyāū kāyavya÷ånyatāyāū}} manaū÷ånya- 22611 tāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} evaü råpa÷ånyatāyāū {{÷abda÷ånyatāyāū gandha÷ånyatāyāū rasa÷ånyatāyāū spraųņavya÷ånyatāyāū}} dharma÷ånyatāyāū/ 22612 {{cakųurvij¤āna÷ånyatāyāū ÷rotravij¤āna÷ånyatāyā ghrāõavij¤āna÷ånyatāyā jihvāvij¤āna÷ånyatāyāū kāyavij¤āna÷ånyatāyā manovij¤āna÷ånyatāyāū cakųuūsaüspar÷a÷ånyatāyāū ÷rotrasaüspar÷a÷ånyatāyā ghrāõasaüspar÷a÷ånyatāyā jihvāsaüspar÷a÷ånyatāyāū kāyasaüspar÷a÷ånyatāyā manaūsaüspar÷a÷ånyatāyāū cakųuūsaüspar÷avedayita÷ånyatāyāū ÷rotrasaüspar÷avedayita÷ånyatāyāū ghrāõasaüspar÷avedayita÷ånyatāyāū jihvāsaüspar÷avedayita÷ånyatāyāū kāyasaüspar÷avedayita÷ånyatāyāū}} 22613 manaūsaüspar÷ajavedayita÷ånyatāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} tat kasya hetoū/ na hi subhåte 22614 cakųuū÷ånyatā {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ evaü na ÷rotra÷ånyatā {{na ghrāõa÷ånyatā na jihvā÷ånyatā na kāya÷ånyatā}} na manaū÷ånyatā {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ 22615 {{evaü na råpa÷ånyatā na ÷abda÷ånyatā na gandha÷ånyatā na rasa÷ånyatā na spraųņavya÷ånyatā na dharma÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati/ evaü na cakųurvij¤āna÷ånyatā na ÷rotravij¤āna÷ånyatā na ghrāõavij¤āna÷ånyatā na jihvāvij¤āna÷ånyatā na kāyavij¤āna÷ånyatā na manovij¤āna÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati/ evaü na cakųuūsaüspar÷a÷ånyatā na ÷rotrasaüspar÷a÷ånyatā na ghrāõasaüspar÷a÷ånyatā na jihvāsaüspar÷a÷ånyatā na kāyasaüspar÷a÷ånyatā na manaūsaüspar÷a÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati/ evaü na cakųuūsaüspar÷avedayita÷ånyatā na ÷rotrasaüspar÷avedayita÷ånyatā na ghrāõasaüspar÷avedayita÷ånyatā na jihvāsaüspar÷avedayita÷ånyatā na kāyasaüspar÷avedayita÷ånyatā}} 22616 na manaūsaüspar÷ajavedayita÷ånyatā {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ tat kasya hetoū/ tathā hi subhåte cakųu÷ ca- 22617 kųuųā ÷ånyaü ÷rotraü ÷rotreõa ÷ånyaü {{ghrāõaü ghrāõena ÷ånyaü jihvā jihvayā ÷ånyā kāyaū kāyena ÷ånyo mano manasā ÷ånyaü}} 22618 {{råpaü råpeõa ÷ånyaü ÷abdaū ÷abdena ÷ånyo gandho gandhena ÷ånyo raso rasena ÷ånyo spraųņavyaü spraųņavyena ÷ånyaü dharmo dharmeõa ÷ånyo cakųurvij¤ānaü cakųurvij¤ānena ÷ånyaü ÷rotravij¤ānaü ÷rotravij¤ānena ÷ånyaü ghrāõavij¤ānaü ghrāõavij¤ānena ÷ånyaü jihvāvij¤ānaü jihvāvij¤ānena ÷ånyaü kāyavij¤ānaü kāyavij¤ānena ÷ånyaü manovij¤ānaü manovij¤ānena ÷ånyaü cakųuūsaüspar÷aū cakųuūsaüspar÷ena ÷ånyaū ÷rotrasaüspar÷aū ÷rotrasaüspar÷ena ÷ånyo ghrāõasaüspar÷o ghrāõasaüspar÷ena ÷ånyo jihvāsaüspar÷o jihvāsaüspar÷ena ÷ånyaū kāyasaüspar÷aū kāyasaüspar÷ena ÷ånyo manaūsaüspar÷o manaūsaüspar÷ena ÷ånyaū cakųuūsaüspar÷ajā vedanā cakųuūsaüspar÷ajayā vedanayā ÷ånyā ÷rotrasaüspar÷ajā vedanā ÷rotrasaüspar÷ajayā vedanayā ÷ånyā ghrāõasaüspar÷ajā vedanā ghrāõasaüspar÷ajayā vedanayā ÷ånyā jihvāsaüspar÷ajā vedanā jihvāsaüspar÷ajayā vedanayā ÷ånyā kāyasaüspar÷ajā vedanā kāyasaüspar÷ajayā vedanayā ÷ånyā}} manaūsaüspar÷ajā vedanā 22619 manaūsaüspar÷ajayā vedanayā ÷ånyā/ 22620 svapnasya sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} vistareõa kartavyam/ evaü marãcyā māyāyāū 22621 prati÷rutkāyāū pratibhāsasya pratibimbasya gandharvanagarasya tathāgatanirmitasya sa 22622 {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} tat kasya hetoū/ na hi subhåte svapnasya svabhāvas traidhātukān niryāsyati 22623 na sarvākāraj¤atāyāü sthāsyati/ evaü na marãcyāū svabhāvaū {{na māyāyāū svabhāvaū na prati÷rutkāyāū svabhāvaū na pratibhāsasya svabhāvaū na pratibimbasya svabhāvaū na gandharvasya svabhāvaū}} na tathā- 22624 gatanirmitasya svabhāvas traidhātukāt {niryāsyati na sarvākāraj¤atāyāü sthāsyati/} tat kasya hetoū/ 22701 tathā hi subhåte svapnasvabhāvaū svapnasvabhāvena ÷ånyaū {{marãcisvabhāvaū marãcisvabhāvena ÷ånyaū māyāsvabhāvaū māyāsvabhāvena ÷ånyaū prati÷rutkāsvabhāvaū prati÷rutkāsvabhāvena ÷ånyaū pratibhāsasvabhāvaū pratibhāsasvabhāvena ÷ånyaū pratibimbasvabhāvaū pratibimbasvabhāvena ÷ånyaū gandharvasvabhāvaū gandharvasvabhāvena ÷ånyaū}} tathāgatanirmita- 22702 svabhāvas tathāgatanirmitasvabhāvena ÷ånyaū/ [iti dar÷anamārge prathamagrāhyavikalpa- 22703 pratipakųaū//] 22704 dānapāramitāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} evaü ÷ãlapāramitāyāū {{kųāntipāramitāyāū vãryapāramitāyāū dhyānapāramitāyāū}} praj¤āpāra- 22705 mitāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} tat kasya hetoū/ tathā hi subhåte yo dānapāramitāyāū 22706 svabhāvo na sa {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ evaü ÷ãla{pāramitāyāū} kųānti{pāramitāyā} vãrya{pāramitāyā} dhyāna{pāramitāyāū}/ tathā hi 22707 yaū praj¤ā{pāramitāyāū} svabhāvo na sa {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ tat kasya hetoū/ tathā hi {subhåte} dānapāramitā- 22708 svabhāvo dānapāramitāsvabhāvena ÷ånyaū/ 22709 {{÷ãlapāramitāsvabhāvo ÷ãlapāramitāsvabhāvena ÷ånyaū/ kųāntipāramitāsvabhāvo kųāntipāramitāsvabhāvena ÷ånyaū/ vãryapāramitāsvabhāvo vãryapāramitāsvabhāvena ÷ånyaū/ dhyānapāramitāsvabhāvo dhyānapāramitāsvabhāvena ÷ånyaū/}} 22710 adhyātma÷ånyatāyāū sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü 22711 niryāõam icchet/ tat kasya hetoū/ tathā hi yo 'dhyātma÷ånyatāyāū 22712 svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati/ 22713 tat kasya hetoū/ tathā hi subhåte adhyātma÷ånyatā adhyātma÷ånyatayā 22714 ÷ånyā/ 22715 bahirdhā÷ånyatā {{bahirdhā÷ånyatayā ÷ånyā}} adhyātmabahirdhā÷ånyatā {{adhyātmabahirdhā÷ånyatayā ÷ånyā}} yāvat 22716 abhāvasvabhāva÷ånyatā {{abhāvasvabhāva÷ånyatayā ÷ånyā}} smįtyupasthānāni {{smįtyupasthānaiū ÷ånyāni}} samyakprahāõāni {{samyakprahāõair ÷ånyāni}} įddhipādā {{įddhipādaiū ÷ånyāū}} 22717 indriyāõi {{indriyaiū ÷ånyāni}} balāni {{balaiū ÷ånyāni}} bodhyaīgāni {{bodhyaīgaiū ÷ånyāni}} mārgaū {{mārgeõa ÷ånyo}} apramāõadhyānāråpyasamāpattayaū {{apramāõadhyānāråpyasamāpattibhiū ÷ånyāū}} 22718 da÷atathāgatabalāni {{da÷atathāgatabalaiū ÷ånyāni}} caturvai÷āradyāni {{caturvai÷āradyaiū ÷ånyāni}} catasraū pratisaüvidaū {{catasįbhiū pratisaüvidbhiū ÷ånyāū}} 22719 tathā hi subhåte buddhadharmā buddhadharmaiū ÷ånyāū// [iti dar÷anamārge 22720 dvitãyagrāhyavikalpapratijpakųaū//] 22721 arhataū sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet/ 22722 tat kasya hetoū/ tathā hi subhåte yo 'rhataū svabhāvo na sa traidhātukān niryāsyati 22723 na sarvākāraj¤atāyāü sthāsyati/ tat kasya hetoū/ tathā hi subhåte arhat- 22724 svabhāvo 'rhataū svabhāvena ÷ånyaū/ 22725 {{pratyekabuddhasya sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet/ bodhisattvasya mahāsattvasya sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet/ tathāgatasya sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet/}} srota- 22801 āpattiphalasya sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} evaü sakįdāgāmiphalasya anāgāmiphalasya arhattvasya 22802 pratyekabodher mārgaj¤atāyāū sarvākāraj¤atāyāū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} tat kasya hetoū/ tathā hi 22803 subhåte yaū srotaāpattiphalasya svabhāvo na sa {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ tat kasya hetoū/ tathā hi 22804 srotaāpattiphalasvabhāvaū srotaāpattiphalasvabhāvena ÷ånyaū/ evaü sakįdāgāmi- 22805 phalasya yaū svabhāvo 'nāgāmiphalasya yaū svabhāvo 'rhattvasya yaū svabhāvaū pratyeka- 22806 buddhatvasya yaū svabhāvo mārgaj¤atāyā yaū svabhāvaū sarvākāraj¤atāyā yaū svabhāvo 22807 na sa {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ tat kasya hetoū/ tathā hi sarvākāraj¤atāyāū svabhāvaū sarvākāraj¤atā- 22808 svabhāvena ÷ånyaū// [iti dar÷anamārge prathamagrāhakavikalpapratipakųaū//] 22809 nāmnaū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} evaü nimittasya saīketasya vyavahārasya praj¤apteū sa {subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet/} 22810 tat kasya hetoū/ tathā hi subhåte yo nāmnaū svabhāvo na sa {traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati}/ tat kasya 22811 hetoū/ tathā hi subhåte nāmasvabhāvo nāmasvabhāvena ÷ånyaū/ evaü saīketasya yaū 22812 svabhāvo vyavahārasya yaū svabhāvaū praj¤apter yaū svabhāvo na sa traidhātukān niryāsyati 22813 na sarvākāraj¤atāyāü sthāsyati/ tat kasya hetoū/ tathā hi praj¤aptisvabhāvaū praj¤apti- 22814 svabhāvena ÷ånyaū/ {{anutpādasvabhāvo 'nutpādasvabhāvena ÷ånyo}} 22815 {{anirodhasvabhāvo 'nirodhasvabhāvena ÷ånyaū}} tathā hi anabhisaüskārasvabhāvo 'nabhi- 22816 saüskārasvabhāvena ÷ånyaū/ evaü hi subhåte mahāyānam/ na sa traidhātukān niryāsyati 22817 na sarvākāraj¤atāyāü sthāsyati/ acalitaü tad yānam// [iti dar÷anamārge 22818 dvitãyagrāhakavikalpapratipakųaū//] 22819 yat punaū subhåtir evam āha/ kva tad yānaü sthāsyatãti/ na tad yānaü kvacit 22901 sthāsyati/ tat kasya hetoū/ tathā hi {subhåte} asthitāū sarvadharmāū/ api tu {subhåte} 22902 asthānaü na sthānayogena tad yānaü sthāsyati/ tad yathāpi nāma {subhåte} dharma- 22903 dhātur na {sthito nāsthitaū}/ evam eva {subhåte} tat mahayānaü na {sthitaü nāsthitam}/ tad yathāpi nāma subhåte 22904 anutpādo 'nirodho 'saükle÷o 'vyavadānam anabhisaüskāro na {sthito nāsthitaū}/ evam eva {subhåte} 22905 tat mahāyānaü na {sthitaü nāsthitam}/ tathā hi {subhåte} dharmadhtur dharmadhātunā ÷ånyaū/ tat 22906 kasya hetoū/ na hi {subhåte} dharmadhātusvabhāvaū sthito vā asthito vā/ 22907 tat kasya hetoū/ tathā hi {subhåte} dharmadhātusvabhāvo dharmadhātusvabhāvena ÷ånyaū/ 22908 evam anutpādo 'nirodho 'saükle÷o 'vyavadānam anabhisaüskāro 'nabhisaüskāreõa ÷ånyaū/ 22909 tat kasya hetoū/ na hi {subhåte} anabhisaüskārasvabhāvaū sthito vā asthito 22910 vā/ tat kasya hetoū/ tathā hi {subhåte} anabhisaüskārasvabhāvo 'nabhisaüskāra- 22911 svabhāvena ÷ånyaū/ evaü hi {subhåte} tad yānaü na kvacit sthāsyati asthitam asthānayogena 22912 acālyayogena// [iti bhāvanāmārge prathamagrāhyavikalpapratipakųaū//] 22913 yat punaū subhåtir evam āha/ kas tena yānena niryāsyatãti/ na ka÷cit tena 22914 yānena niryāsyati/ tat kasya hetoū/ tathā hi {subhåte} yac ca tad yānaü yena ca 22915 niryāsyati ya÷ ca niryāsyati yata÷ ca niryāsyati sarva ete dharmā na saüvidyante 22916 evam asaüvidyamānānāü sarvadharmāõāü katamo dharmaū katamena dharmeõa niryāsyati/ tat 22917 kasya hetoū/ tathā hi {subhåte} nātmā upalabhyate na sattvo na jãvo {{na poųo na puruųo na pudgalo na manujo na mānavo na kārako na vedako na jānako}} na 22918 pa÷yaka upalabhyate ātmano 'tyantavi÷uddhitām upādāya/ evaü yāvat 22919 pa÷yakasyātyantavi÷uddhitām upādāya dharmadhātur {nopalabhyate atyantavi÷uddhitām upādāya}/ evam anutpādo {{'nirodho 'saükle÷o 'vyavadānam}} 22920 anabhisaüskāro {nopalabhyate atyantavi÷uddhitām upādāya}/ skandhadhātvāyatanāni {nopalabhyante atyantavi÷uddhitām upādāya}/ pratãtyasamutpādo {nopalabhyate atyantavi÷uddhitām upādāya}/ 22921 dānapāramitā {nopalabhyate atyantavi÷uddhitām upādāya}/ evaü ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā} praj¤ā{pāramitā} 22922 {nopalabhyate atyantavi÷uddhitām upādāya}/ adhyātma÷ånyatā {nopalabhyate atyantavi÷uddhitām upādāya}/ 22923 {{yāvad abhāvasvabhāva÷ånyatā nopalabhyate atyantavi÷uddhitām upādāya/ smįtyupasthānāni nopalabhyante atyantavi÷uddhitām upādāya/ samyakprahāõāni nopalabhyante atyantavi÷uddhitām upādāya/ įddhipādā nopalabhyante atyantavi÷uddhitām upādāya/ indriyāõi nopalabhyante atyantavi÷uddhitām upādāya/ balāni nopalabhyante atyantavi÷uddhitām upādāya/ bodhyaīgāni nopalabhyante atyantavi÷uddhitām upādāya/ mārgaū nopalabhyate atyantavi÷uddhitām upādāya/ apramāõadhyānāråpyasamāpattayaū nopalabhyante atyantavi÷uddhitām upādāya/ da÷atathāgatabalāni nopalabhyante atyantavi÷uddhitām upādāya/ caturvai÷āradyāni nopalabhyante atyantavi÷uddhitām upādāya/ catasraū pratisaüvidaū nopalabhyante atyantavi÷uddhitām upādāya/ aųņāda÷āveõikabuddhadharmā nopalabhyante atyantavi÷uddhitām upādāya/ arhan nopalabhyate atyantavi÷uddhitām upādāya/ pratyekabuddho nopalabhyate atyantavi÷uddhitām upādāya/ bodhisattvo mahāsattvo nopalabhyante atyantavi÷uddhitām upādāya/ tathāgato nopalabhyate atyantavi÷uddhitām upādāya/ srotaāpattiphalo nopalabhyate atyantavi÷uddhitām upādāya/ sakįdāgāmiphalo nopalabhyate atyantavi÷uddhitām upādāya/ anāgāmiphalo nopalabhyate atyantavi÷uddhitām upādāya/ arhattvam nopalabhyate atyantavi÷uddhitām upādāya/ pratyekabodhir nopalabhyate atyantavi÷uddhitām upādāya/ mārgaj¤atā nopalabhyate atyantavi÷uddhitām upādāya/}} 22924 sarvākāraj¤ātā {nopalabhyate atyantavi÷uddhitām upādāya}/ pramuditā bhåmir {nopalabhyate atyantavi÷uddhitām upādāya}/ evaü vimalā prabhākarã 23001 arciųmatã sudurjayā abhimukhã duraīgamā acalā sādhumatã dharmameghā bhåmi- 23002 r {nopalabhyate atyantavi÷uddhitām upādāya}/ pårvānto {nopalabhyate atyantavi÷uddhitām upādāya}/ aparānto {nopalabhyate atyantavi÷uddhitām upādāya}/ pratyutpanno {nopalabhyate atyantavi÷uddhitām upādāya}/ evam agatir {nopalabhyate} 23003 gatir {nopalabhyate}/ sthitir {nopalabhyate} cyutir {nopalabhyate} upapattir {nopalabhyate} hānir {nopalabhyate} įddhir {nopalabhyate} 23004 atyantavi÷uddhitām upādāya/ 23005 kasyānupalabdhyā {nopalabhyate}/ dharmadhātor anupalabdhyā {nopalabhyate}/ tat kasya hetoū/ 23006 na hi {subhåte} dharmadhātur upalabhyate anupalabdhyā nopalabhyate/ anutpādasyā- 23007 nirodhasyāsaükle÷asya avyavadānasya anabhisaüskārasyānupalabdhyā nopalabhyate 23008 abhisaüskāraū/ skandhadhātvāyatanānupalabdhyā nopalabhyante skandhadhātvāyatanāni/ 23009 pratãtyasamutpādānupalabdhyā nopalabhyate pratãtyasamutpādaū/ dānapāramitā- 23010 nupalabdhyā nopalabhyate dānapāramitā 23011 {{÷ãlapāramitānupalabdhyā nopalabhyate ÷ãlapāramitā kųāntipāramitānupalabdhyā nopalabhyate kųāntipāramitā vãryapāramitānupalabdhyā nopalabhyate vãryapāramitā dhyānapāramitānupalabdhyā nopalabhyate dhyānapāramitā praj¤āpāramitānupalabdhyā nopalabhyate praj¤āpāramitā adhyātma÷ånyatānupalabdhyā nopalabhyate adhyātma÷ånyatā bahirdhā÷ånyatānupalabdhyā nopalabhyate bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatānupalabdhyā nopalabhyate adhyātmabahirdhā÷ånyatā yāvat abhāvasvabhāva÷ånyatānupalabdhyā nopalabhyate abhāvasvabhāva÷ånyatā smįtyupasthānānupalabdhyā nopalabhyante smįtyupasthānāni samyakprahāõānupalabdhyā nopalabhyante samyakprahāõāni įddhipādānupalabdhyā nopalabhyante įddhipādāū indriyānupalabdhyā nopalabhyante indriyāõi balānupalabdhyā nopalabhyante balāni bodhyaīgānupalabdhyā nopalabhyate bodhyaīgāni mārgānupalabdhyā nopalabhyate mārgaū apramāõadhyānāråpyasamāpattyanupalabdhyā nopalabhyante apramāõadhyānāråpyasamāpattayaū da÷atathāgatabalānupalabdhyā nopalabhyante da÷atathāgatabalāni caturvai÷āradyānupalabdhyā nopalabhyante caturvai÷āradyāni pratisaüvidanupalabdhyā nopalabhyante catasraū pratisaüvidaū/ buddhadharmānupalabdhyā}} 23012 aųņāda÷āveõikā buddhadharmā nopalabhyante// [iti bhāvanāmārge dvitãyagrāhya- 23013 vikalpapratipakųaū//] 23014 srotaāpannaū srotaāpannānu{palabdhyā nopalabhyate}/ tat kasya hetoū/ na hi subhåte srota- 23015 āpanna upalabhyate atyantavi÷uddhitām upādāya/ evaü sakįdāgāmyanāgāmyarhann a- 23016 rhadanu{palabdhyā nopalabhyate} pratyekabuddhaū pratyekabuddhānu{palabdhyā nopalabhyate} yāvat tathāgatas tathāgatānu{palabdhyā nopalabhyate}/ tat kasya 23017 hetoū/ na hi subhåte tathāgata upalabhyate atyantavi÷uddhitām upādāya// [iti 23018 bhāvanāmārge prathamagrāhakavikalpapratipakųaū//] 23019 srotaāpattiphalaü srotaāpattiphalānu{palabdhyā nopalabhyate}/ evaü sakįdāgāmiphalam anā- 23020 gāmiphalam arhattvaü pratyekabuddhatvaü bodhisattvatvaü buddhatvaü buddhānu{palabdhyā nopalabhyate}/ evaü pramuditā 23021 bhåmir bhåmyanu{palabdhyā nopalabhyate} {{vimalā prabhākarã arciųmatã sudurjayā abhimukhã duraīgamā acalā sādhumatã}} 23022 dharmameghā bhåmir bhåmyanu{palabdhyā nopalabhyate} atyantavi÷uddhitām upādāya/ 23023 punar aparaü subhåte da÷abhåmayo bhåmyanu{palabdhyā nopalabhyate}/ katamā da÷a/ ÷uklavidar÷anā bhåmi- 23024 r gotrabhåmir aųņamakabhåmir dar÷anabhåmis tanubhåmiū vãtarāgabhåmiū kįtāvibhåmiū pratyeka- 23025 buddhabhåmir bodhisattvabhåmir buddhabhåmiū/ adhyātma÷ånyatayā prathamā bhåmir nopalabhyate/ 23101 bahirdhā{÷ånyatayā prathamā bhåmir nopalabhyate}/ adhyātmabahirdhā{÷ånyatayā prathamā bhåmir nopalabhyate}/ yāvad abhāvasvabhāva{÷ånyatayā prathamā bhåmir nopalabhyate}/ yāvad da÷amã bhåmiū 23102 adhyātma÷ånyatayā da÷amã bhåmir nopalabhyate 23103 {{bahirdhā÷ånyatayā da÷amã bhåmir nopalabhyate/ adhyātmabahirdhā÷ånyatayā da÷amã bhåmir nopalabhyate/ yāvad abhāvasvabhāva÷ånyatayā da÷amã bhåmir}} nopalabhyate atyantavi÷uddhitām upādāya/ adhyā- 23104 tma÷ånyatayā sattvaparipāko nopalabhyate 23105 {{bahirdhā÷ånyatayā sattvaparipāko nopalabhyate/ adhyātmabahirdhā÷ånyatayā sattvaparipāko nopalabhyate/ yāvad abhāvasvabhāva÷ånyatayā sattvaparipāko nopalabhyate atyantavi÷uddhitām}} upādāya/ adhyātma÷ånyatayā buddhakųetra- 23106 pari÷uddhir nopalabhyate {{bahirdhā÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate/ adhyātmabahirdhā÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate/ yāvad abhāvasvabhāva÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate atyantavi÷uddhitām upādāya}}/ 23107 adhyātma÷ånyatayā pa¤cacakųåüųi nopalabhyante 23108 {{bahirdhā÷ånyatayā pa¤cacakųåüųi nopalabhyante/ adhyātmabahirdhā÷ånyatayā pa¤cacakųåüųi nopalabhyante/ yāvad abhāvasvabhāva÷ånyatayā pa¤cacakųåüųi nopalabhyante atyantavi÷uddhitām upādāya}}/ evaü hi {subhåte} {bodhisattvo} mahāsattvo 'nupalambhayogena sarva- 23109 dharmāõāü mahāyānena sarvākāraj¤atāyāü niryāsyati// [iti bhāvanāmārge dvitãya- 23110 grāhakavikalpapratipakųaū//] [ity uktā sambhārapratipattiū//] 23111 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ mahāyānaü mahāyāna- 23112 m itãdaü bhagavann ucyate/ sadevamānuųāsuraü lokam abhibhåya niryāsyati tenocyate 23113 mahāyānam iti/ ākā÷asamaü tad yānam/ tad yathāpi nāma bhagavann ākā÷e 23114 'prameyāõām asaükhyeyānam aparimāõānāü sattvānām avakā÷aū/ evam eva 23115 bhagavann asmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām 23116 avakā÷aū/ evaü hi bhagavann bodhisattvasya mahāyānam/ tad {yathāpi nāma bhagavann} ākā÷asya 23117 nāpy āgamo dį÷yate na nirgamo na sthānaü dį÷yate/ evam {evāsya bhagavan mahāyānasya} {{nāpy āgamo dį÷yate na nirgamo}} na sthāna- 23118 m upalabhyate/ tad {yathāpi nāma bhagavann} ākā÷asya nāpi pårvānta upalabhyate nāparānta upa- 23119 labhyate na madhya upalabhyate adhvasamatām upādāya/ evam {evāsya bhagavan mahāyānasya} {{nāpi pårvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhvasamatām}} 23120 upādāya/ evam idaü bhagavan mahāyānaü mahāyānam ity ucyate/ bhagavān āha/ 23121 evam etat {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ yad imāū ųaķ pāramitā dāna- 23201 pāramitā {{÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā}} praj¤āpāramitā idaü {subhåte} {bodhisattvasya} mahāsattvasya mahāyānam/ 23202 punar aparaü {subhåte} {bodhisattvasya} mahāsattvasya mahāyānaü yad uta sarvadhāraõãmukhāni sarvasamādhi- 23203 mukhāni ÷åraügamaū samādhir vistareõa kāryaū yāvad asaīgākā÷avimuktinirupalepaū 23204 samādhiū/ idaü {subhåte bodhisattvasya mahāsattvasya mahāyānam}/ punar {aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam} yad uta adhyātma÷ånyatā bahidhā÷ånyatā 23205 adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā idaü {subhåte bodhisattvasya mahāsattvasya mahāyānam/} punar {aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam} yad uta 23206 catvāri smįtyupasthānāni catvāri samyakprahāõāni {{catura įddhipādān pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryāųņāügamārgā catasraū pratisaüvida÷ catvāri vai÷āradyāni ųaķabhij¤ā da÷atathāgatabalāni}} aųņāda÷āveõikā 23207 buddhadharmā idaü {subhåte bodhisattvasya mahāsattvasya mahāyānam/} 23208 yat punaū subhåtir evam āha/ sadevamānuųāsuraü lokam abhibhåya tad yānaü 23209 niryāsyatãti/ katama÷ ca sadevamānuųāsuro loko yad uta kāmadhātå 23210 råpadhātur āråpyadhātuū/ sacet subhåte kāmadhātus tathatā avitathatā ananya- 23211 tathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã 23212 bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya 23213 nirayāsyat/ yasmāt tarhi subhåte kāmadhātuū kalpito viņhapitaū sandar÷ito '- 23214 yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü 23215 mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ 23216 {{sacet subhåte råpadhātus tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte råpadhātuū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte āråpyadhātus tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte āråpyadhātuū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati}}/ 23217 {{sacet subhåte råpaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte råpaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü vedanā saüj¤ā saüskārāū/ sacet subhåte vij¤ānaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte vij¤ānaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte cakųuū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte cakųuū kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü ÷rotraü ghrāõaü jihvā kāyaū/ sacet subhåte manaū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte manaū kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte råpaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte råpaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü ÷abdo gandho rasaū spraųņavyam/ sacet subhåte dharmaū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte dharmaū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte cakųurvij¤ānaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte cakųurvij¤ānaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü/ sacet subhåte manovij¤ānaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte manovij¤ānaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte cakųūsaüspar÷aū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte cakųuūsaüspar÷aū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü ÷rotrasaüspar÷aū ghrāõasaüspar÷aū jihvāsaüspar÷aū kāyasaüspar÷aū/ sacet subhåte manaūsaüspar÷aū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte manaūsaüspar÷aū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} 23218 {{sacet subhåte cakųuūsaüspar÷ajā vedanā tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte cakųuūsaüspar÷ajā vedanā kalpitā viņhapitā sandar÷itā 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü ÷rotrasaüspar÷ajā vedanā ghrāõasaüspar÷ajā vedanā jihvāsaüspar÷ajā vedanā kāyasaüspar÷ajā vedanā/ sacet subhåte manaūsaüspar÷ajā vedanā tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat/ yasmāt tarhi subhåte manaūsaüspar÷ajā vedanā kalpitā viņhapitā sandar÷itā 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati}}/ 23219 sacet subhåte dharmadhātur bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųā- 23220 suraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte dharmadhātur abhāvo na bhāva- 23221 s tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ evaü tathatā 23222 bhåtakoņiū sacet subhåte acintyadhātur bhāvo bhaviųyan nābhāvo {{naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte acintyadhātur abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} 23301 {{sacet subhåte dānapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte dānapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte ÷ãlapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte ÷ãlapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte kųāntipāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte kųāntipāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte vãryapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte vãryapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte dhyānapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte dhyānapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte praj¤āpāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte praj¤āpāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte adhyātma÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte adhyātma÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte bahirdhā÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte bahirdhā÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ sacet subhåte adhyātmabahirdhā÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte adhyātmabahirdhā÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/ yābat sacet subhåte abhāvasvabhāva÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte abhāvasvabhāva÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} 23302 {{sacet subhåte smįtyupasthānāni bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte smįtyupasthānāni abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati}}/ evaü catvāri samyakaprahāõāni catvāra įddhipādāū pa¤cendriyāõi 23303 pa¤cabalāni sapta bodhyaīgāni/ sacet subhåte āryāųņāīgamārgo bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte āryāųņāīgamārgo 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} 23304 sacet subhåte apramāõadhyānāråpyasamāpattyo bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte apramāõadhyānāråpyasamāpattyo 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} 23305 evaü da÷abalāni catvāri vai÷āradyāni catasraū pratisaüvidaū sacet 23306 subhåte aųņāda÷āveõikā buddhadharmā bhāvaū {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte aųņāda÷āveõikā buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} [iti agrahatā- 23307 niryāõam//] 23308 sacet subhåte gotrabhådharmā bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte gotrabhådharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} sacet subhåte 23309 aųņamakadharmā bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte aųņamakadharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} evaü srotaāpannadharmāū sakįdā- 23310 gāmidharmā anāgāmidharmā arhaddharmāū pratyekabuddhadharmā bodhisattvadharmāū/ sacet 23311 subhåte buddhadharmā bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} sacet subhåte gotrabhåmir bhāvo 23312 {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte gotrabhåmir abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} evam aųņamakaū srotaāpannaū sakįdāgāmyanāgāmyarhat- 23313 pratyekabuddhabodhisattvaū/ sacet subhåte buddho bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte buddho 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} sacet 23314 subhåte mānuųāsuraloko bhāvo {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte mānuųāsuraloko 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} [iti prahāõaniryāõam//] 23315 sacet subhåte prathamacittotpādam upādāya {bodhisattvasya} mahāsattvasya yāvad ā bodhi- 23316 maõķād etasminn antare ye cittotpādās te bhāvaū {{bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat/ yasmāt tarhi subhåte cittotpādā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati/}} 23317 sacet subhåte {bodhisattvasya} mahāsattvasya vajropamaü j¤ānaü bhāvo bhaviųyan nābhāvo 23318 naiva {bodhisattvo} mahāsattvaū sarvavāsanānusandhikle÷ān bhāvān viditvā sarvākāravaro- 23319 petaü sarvaj¤aj¤ānam anuprāpnuyāt/ yasmāt subhåte {bodhisattvasya} mahāsattvasya vajropamaü 23401 j¤ānam abhāvo na bhāvas tasmād {bodhisattvo} mahāsattvaū sarvavāsanānusandhikle÷ān a- 23402 bhāvān iti viditvā sarvākāravaropetaü sarvaj¤aj¤ānam anuprāpnoti/ evaü mahāyānaü 23403 sadevamānuųāsuraü lokam abhibhåya niryāsyati/ 23404 sacet subhåte tathāgatasyārhataū samyaksaübuddhasya dvātriü÷at mahāpuruųa- 23405 lakųaõāni bhāvo bhaviųyan nābhāvo naiva tathāgatā arhantaū samyaksaübuddhāū sadeva- 23406 mānuųāsuraü lokaü tejasā ca ÷riyā cābhyabhaviųyat/ yasmāt {{subhåte tathāgatasyārhataū samyaksaübuddhasya dvātriü÷at mahāpuruųalakųaõāny abhāvo na bhāvas tasmāt tathāgatā arhantaū samyaksaübuddhāū sadevamānuųāsuraü lokaü tejasā ca ÷riyā}} abhi- 23407 bhavanti/ 23408 sacet subhåte tathāgato 'rhan samyaksaübuddho gaīgānadãvālukopamān loka- 23409 dhātån avabhāsenāsphāriųyat/ yasmāt tarhi {subhåte} {{tathāgatasyārhataū samyaksaübuddhasya avabhāso 'bhāvo na bhāvas}} {{tasmāt tathāgato 'rhan samyaksaübuddho gaīgānadãvālukopamān lokadhātån avabhāsena}} sphārati/ 23410 sacet subhåte tathāgatasya ųaųņhyaīgopetaū svaro bhāvo bhaviųyan nābhāvo naiva 23411 tathāgato 'rhan samyaksaübuddho da÷asu dikųu aprameyāsaükhyeyān lokadhātån svareõā- 23412 bhivyaj¤āpayiųyat/ yasmāt tarhi {{subhåte tathāgatasya ųaųņhyaīgopetaū svaro abhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaübuddho da÷asu dikųu aprameyāsaükhyeyān lokadhātån svareõa}} abhivij¤āpayati/ 23413 sacet subhåte tathāgatasya triparivartaü dvāda÷ākāradharmacakraü bhāvo 23414 bhaviųyan nābhāvo naiva tathāgatas triparivartadvāda÷ākāraü dharmacakraü prāvartayiųyat 23415 apravartanãyaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kena- 23416 cid vā punar loke saha dharmeõa/ yasmāt tarhi {{subhåte tathāgatasya triparivartaü dvāda÷ākāradharmacakram abhāvo na bhāvo tasmāt triparivartadvāda÷ākāraü dharmacakraü apravartanãyaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā punar loke saha dharmeõa}} tathāgatena pravartitam/ 23417 sacet subhåte sattvā bhāvo bhaviųyan nābhāvo yeųāü kįta÷as tathāgatena 23418 dharmacakraü pravartitaü naiva te sattvā anupadhi÷eųanirvāõadhātau parinirvāsyat ya- 23419 smāt tarhi {{sattvā abhāvo na bhāvo yeųāü kįta÷as tathāgatena dharmacakraü pravartitaü tasmāt te sattvā anupadhi÷eųanirvāõadhātau}} parinirvāsyanti// [ity adhigamaniryāõam iti trividham udde÷a- 23420 niryāõam//] 23421 yat punaū subhåtir evam āha/ ākā÷asamaü tad yānam iti/ evam etat 23422 subhåte evam etat ākā÷asamaü tad yānam/ yathākā÷asya na pårvā dik praj¤āyate 23423 na dakųiõā na pa÷cimā nottarā na vidi÷o nādho nordhvā dik praj¤āyate evam eva 23501 subhåte tasya yānasya na pårvā {{dik praj¤āyate na dakųiõā na pa÷cimā nottarā na vidi÷o nādho nordhvā dik praj¤āyate}} {tenocyate ākā÷asamaü tad yānam iti}/ tad yathāpi nāma subhåte 23502 ākā÷aü na dãrghaü na hrasvaü na vįttaü na caturasraü na samaü na viųamaü na nãlaü na 23503 pãtaü na lohitaü nāvadātaü na ma¤jiųņhaü na sphaņikarajatavarõam/ evam eva subhåe 23504 tat mahāyānaü na dãrghaü {{na hrasvaü na vįttaü na caturasraü na samaü na viųamaü na nãlaü na pãtaü na lohitaü nāvadātaü na ma¤jiųņhaü na sphaņikarajatavarõam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad yathāpi nāma subhåte 23505 ākā÷aü nātãtaü nānāgataü na pratyutpannam/ evam eva subhåte tat mahāyānaü 23506 nātãtaü {{nānāgataü na pratyutpannam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad yathāpi nāma subhåte ākā÷asya na hāniū 23507 na vįddhir evam eva subhåte tasya mahāyānasya na hāniū {{na vįddhiū/}} {tenocyate ākā÷asamaü tad yānam iti}/ 23508 tad {yathāpi nāma subhåte} ākā÷asya na saükle÷o na vyavadānam/ evam eva {{subhåte tasya mahāyānasya na saükle÷o na vyavadānam/}} {tenocyate ākā÷asamaü tad yānam iti/} tad {yathāpi nāma subhåte} 23509 ākā÷asya notpādo na nirodho na sthitina viųņhitir na sthiter anyathātvam/ 23510 evam eva {{subhåte tasya mahāyānasya notpādo na nirodho na sthitina viųņhitir na sthiter anyathātvam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na ku÷alaü nāku÷alaü na vyākįtaü nāvyākįtam/ 23511 evam eva {{subhåte tad mahāyānaü na ku÷alaü nāku÷alaü na vyākįtaü nāvyākįtam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na dįųņaü na ÷rutaü na mataü na vij¤ātam/ evam eva 23512 {{subhåte tad mahāyānaü na dįųņaü na ÷rutaü na mataü na vij¤ātam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na j¤eyaü nāj¤eyaü na parij¤eyaü na parij¤ātavyaü na 23513 prahātavyaü na sākųātkartavyaü na bhāvayitavyam/ evam eva {{subhåte tad mahāyānaü na j¤eyaü nāj¤eyaü na parij¤eyaü na parij¤ātavyaü na prahātavyaü na sākųātkartavyaü na bhāvayitavyam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} 23514 ākā÷aü na vipāko na vipākadharmi/ evam eva {{subhåte tad mahāyānaü na vipāko na vipākadharmi/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na kāma- 23515 dhātuparyāpannaü na råpadhātuparyāpannaü nāråpyadhātuparyāpannam/ evam eva {{subhåte tad mahāyānaü na kāmadhātuparyāpannaü na råpadhātuparyāpannaü nāråpyadhātuparyāpannam/}} {tenocyate ākā÷asamaü tad yānam iti}/ 23516 tad {yathāpi nāma subhåte} ākā÷aü na prathamacittotpādo na dvitãyo na tįtãyo na caturtho na pa¤camo 23517 na ųaųņho na saptamo nāųņamo na navamo na da÷ama÷ cittotpādaū/ evam eva {{subhåte tad mahāyānaü na prathamacittotpādo na dvitãyo na tįtãyo na caturtho na pa¤camo na ųaųņho na saptamo nāųņamo na navamo na da÷ama÷ cittotpādaū/}} {tenocyate ākā÷asamaü tad yānam iti}/ 23518 tad {yathāpi nāma subhåte} ākā÷e na ÷uklavidar÷anābåmir na gotrabhåmir nāųņamakabhåmir na dar÷anabhåmir na 23519 tanubhåmir na vãtarāgabhåmir na kįtāvibhåmiū/ evam eva {{subhåte tasmin mahāyāne na ÷uklavidar÷anābåmir na gotrabhåmir nāųņamakabhåmir na dar÷anabhåmir na tanubhåmir na vãtarāgabhåmir na kįtāvibhåmiū/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷e na 23520 srotaāpattiphalaü na sakįdāgāmiphalaü nānāgāmiphalaü nārhattvaü na pratyekabuddhatvaü 23521 na buddhatvam/ evam eva {{subhåte tasmin mahāyāne na srotaāpattiphalaü na sakįdāgāmiphalaü nānāgāmiphalaü nārhattvaü na pratyekabuddhatvaü na buddhatvam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷e na ÷rāvakabhåmir na pratyekabuddha- 23522 bhåmir na samyaksaübuddhabhåmiū/ evam eva {{subhåte tasmin mahāyāne na ÷rāvakabhåmir na pratyekabuddhabhåmir na samyaksaübuddhabhåmiū/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na råpi nāråpi 23601 na sanidar÷anaü nānidar÷anaü na sapratighaü nāpratighaü na saüyuktaü na visaüyuktam/ evam eva 23602 {{subhåte tad mahāyānaü na råpi nāråpi na sanidar÷anaü nānidar÷anaü na sapratighaü nāpratighaü na saüyuktaü na visaüyuktam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na nityaü nānityaü na sukhaü na duūkhaü nātmā nānātmā 23603 na ÷āntaü nā÷āntaü/ evam eva {{subhåte tad mahāyānaü na nityaü nānityaü na sukhaü na duūkhaü nātmā nānātmā na ÷āntaü nā÷āntaü/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na ÷ånyaü nā÷ånyaü na 23604 nimittaü nānimittaü na praõihitaü nāpraõihitam/ evam eva {{subhåte tad mahāyānaü na ÷ånyaü nā÷ånyaü na nimittaü nānimittaü na praõihitaü nāpraõihitam/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü 23605 na viviktaü nāviviktaü nāloko nāndhakāraū/ evam eva {{subhåte tad mahāyānaü na viviktaü nāviviktaü nāloko nāndhakāraū/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü 23606 na labhyate nopalabhyate/ evam eva {{subhåte tad mahāyānaü na labhyate nopalabhyate/}} {tenocyate ākā÷asamaü tad yānam iti}/ tad {yathāpi nāma subhåte} ākā÷aü na pravyāhāro 23607 nāpravyāhāraū/ evam eva {{subhåte tad mahāyānaü na pravyāhāro nāpravyāhāraū/}} {tenocyate ākā÷asamaü tad yānam iti}// [iti samatāniryāõam//] 23608 yat punaū subhåtir evam āha/ yathākā÷e 'prameyāõām asaükhyeyānām aparimāõānāü 23609 sattvānām avakā÷aū/ evam eva tasmin mahāyāne 'prameyāõām asaükhyeyānām apari- 23610 māõānāü sattvānām avakā÷a iti/ evam etat subhåte evam etat/ yathā 23611 {{ākā÷e 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ evam eva tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām}} avakā÷a iti/ tat kasya hetoū/ 23612 sattvāsattayā hi subhåte ākā÷āsattā veditavyā/ ākā÷āsattayā mahā- 23613 yānāsattā veditavyā/ anenāpi subhåte paryāyeõa tasmin mahāyāne 'prameyā- 23614 õām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi 23615 subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü sarvam etan nopalabhyate/ 23616 punar aparaü subhåte sattvāsattayā ākā÷āsattā veditavyā ākā÷āsattayā 23617 mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsattā veditavyā/ evaü 23618 hi subhåte tasmin {{mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū}}/ tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca 23619 mahāyānaü yac cāprameyaü sarvam evaü nopalabhyate/ 23620 punar aparaü subhåte sattvāsattayā ākā÷āsattā 23621 {{veditavyā ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā asaükhyeyāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü yac cāsaükhyeyaü sarvam evaü}} nopalabhyate/ 23701 punar aparaü subhåte sattvāsattayā tathāgatāsattā veditavyā tathāgatāsattayāü 23702 {{aparimāõāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü yac cāparimāõaü sarvam evaü nopalabhyate}}/ 23703 punar aparaü {{subhåte sattvāsattayā ākā÷āsattā veditavyā ākā÷āsattayā}} mahāyānāsattā 23704 veditavyā/ mahāyānāsattayā asaüskįtāsattā veditavyā asaüskįtāsattayāprameyā- 23705 sattā veditavyā aprameyāsattayā asaükhyeyāsattā veditavyā asaükhyeyāsattayā 23706 aparimāõāsattā veditavyā aparimāõāsattayā sarvadharmāsattā veditavyā/ evaü 23707 hi subhåte tasmin {{mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/}} tat kasya hetoū/ tathā hi subhåte ye ca sattvā ya÷ ca 23708 tathāgato yac cākā÷aü yac ca mahāyānaü yac cāsaüskįtaü yac cāprameyaü yac cāsaükhyeyaü 23709 yac cāparimāõaü ye ca sarvadharmāū sarva ete nopalabhyante/ 23710 punar aparaü subhåte ātmasattvāsattayā sattvajãvapoųapuruųapudgalamanujamānava- 23711 kārakavedakajānakapa÷yakāsattā veditavyā/ jānakapa÷yakāsattayā bhåtakoņyasattā 23712 veditavyā/ bhåtakoņyasattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ 23713 aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi {subhåte} tasmin 23714 {{mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/}} tat kasya hetoū/ tathā hi subhåte ya÷ cātmā ya÷ ca yāvaj jānakapa÷yako yā ca 23715 bhåtakoņiū yac cāprameyam asaükhyeyam aparimāõaü ye ca sarvadharmāū sarva ete nopalabhyante/ 23716 punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā vedi- 23717 tavyā/ yāvaj jānakapa÷yakāsattayā acintyadhātvasattā veditavyā/ acintya- 23718 dhātvasattayā råpaskandhāsattā veditavyā/ råpaskandhāsattayā vedanā- 23719 {{skandhāsattā veditavyā/ vedanāskandhasattayā saüj¤āskandhāsattā veditavyā/ saüj¤āskandhāsattayā saüskāraskandhāsattā veditavyā/ saüskāraskandhāsattayā}} vij¤ānaskandhāsattā veditavyā/ vij¤ānaskandhāsattayā ākā÷āsattā 23720 veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā apra- 23721 meyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyārimāõāsattayā 23722 sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin {{mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/}} tat kasya hetoū/ 23723 tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/ 23801 punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ 23802 yāvaj jānakapa÷yakāsattayā cakųurasattā veditavyā/ cakųurasattayā ÷rotraghrāõa- 23803 jihvākāyamano 'sattā veditavyā/ mano 'sattayā ākā÷āsattā veditavyā/ 23804 ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyā- 23805 parimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā 23806 veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü 23807 sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye 23808 ca sarvadharmāū sarva ete nopalabhyante/ 23809 punar aparaü {{subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ yāvaj jānakapa÷yakāsattayā}} 23810 dānapāramitāsattā veditavyā dānapāramitāsattayā ÷ãla{{pāramitāsattā veditavyā ÷ãlapāramitāsattayā}} kųānti{{pāramitāsattā veditavyā kųāntipāramitāsattayā}} vãrya{{pāramitāsattā veditavyā vãryapāramitāsattayā}} 23811 dhyāna{{pāramitāsattā veditavyā dhyānapāramitāsattayā}} praj¤āpāramitāsattā veditavyā/ praj¤āpāramitāsattayā ākā÷āsattā 23812 {{veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/}} 23813 punar aparaü {{subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ yāvaj jānakapa÷yakāsattayā}} 23814 adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva- 23815 ÷ånyatāsattā veditavyā/ abhāvasvabhāva÷ånyatāsattayā ākā÷āsattā {{veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/}} 23816 punar aparaü {{subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ yāvaj jānakapa÷yakāsattayā}} 23817 smįtyupasthānāsattā veditavyā smįtyupasthānāsattayā samyakprahāõāsattā 23818 veditavyā samyakprahāõāsattayā įddhipādāsattā veditavyā/ 23819 {{įddhipādāsattayā indriyāsattā veditavyā indriyāsattayā balāsattā veditavyā balāsattayā bodhyaīgāsattā veditavyā bodhyaīgāsattayā mārgāsattā veditavyā mārgāsattayā vai÷āradyāsattā veditavyā vai÷āradyāsattayā pratisaüvidāsattā veditavyā pratisaüvidāsattayā pāramitāsattā veditavyā pāramitāsattayā tathāgatabalāsattā veditavyā tathāgatabalāsattayā āveõikabuddhadharmāsattā veditavyā}} 23820 āveõikabuddhadharmāsattayā ākā÷āsattā {{veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/}} 23821 punar aparaü {{subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ yāvaj jānakapa÷yakāsattayā}} gotrabhåmyasattā veditavyā/ gotrabhåmyasattayā 23822 aųņamakabhåmyasattā veditavyā 23823 {{aųņamakabhåmyasattayā dar÷anabhåmyasattā veditavyā dar÷anabhåmyasattayā tanubhåmyasattā veditavyā tanubhåmyasattayā vãtarāgabhåmyasattā veditavyā vãtarāgabhåmyasattayā kįtāvibhåmyasattā veditavyā}} kįtāvibhåmyasattayā 23824 ākā÷āsattā {{veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/}} 23901 punar aparaü {{subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ yāvaj jānakapa÷yakāsattayā}} srotaāpannāsattā veditavyā srotaāpannā- 23902 sattayā sakįdāgāmyasattā veditavyā {{sakįdāgāmyasattayā anāgāmyasattā veditavyā anāgāmyasattayā arhadasattā veditavyā arhadasattayā pratyekabuddhāsattā veditavyā}} 23903 pratyekabuddhāsattayā ākā÷āsattā {{veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/}} 23904 punar aparaü {{subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā/ yāvaj jānakapa÷yakāsattayā}} ÷rāvakayānāsattā veditavyā ÷rāvakayānāsattayā 23905 pratyekabuddhayānāsattā veditavyā pratyekabuddhayānāsattayā tathāgatāsattā veditavyā 23906 tathāgatāsattayā sarvākāraj¤atāsattā veditavyā/ sarvākāraj¤atāsattayā ākā÷ā- 23907 sattā {{veditavyā/ ākā÷āsattayā mahāyānāsattā veditavyā/ mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā/ aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā/ evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū/ tat kasya hetoū/ tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante/}} 23908 tad yathāpi nāma subhåte nirvāõadhātāv aprameyāõām asaükhyeyānām apari- 23909 māõānāü sattvānām avakā÷aū/ evam eva subhåte tasmin mahāyāne {aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū}/ tad 23910 yathāpi nāma subhåte ākā÷e {aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū}/ evam eva subhåte tasmin mahāyāne {aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū}// 23911 [iti sattvārthaniryāõam//] 23912 yad api subhåtir evam āha/ nāpi tasya mahāyānasya āgatir dį÷yate nāpi 23913 gatir na sthānaü dį÷yata iti/ evam etat subhåte tasya mahāyānasyāgatir na dį÷yate 23914 nāpi gatir na sthānaü dį÷yate/ tat kasya hetoū/ acalā hi subhåte sarvadharmās te 23915 na kvacid gacchanti na kuta÷cid āgacchanti na kvacit tiųņhanti/ tat kasya 23916 hetoū/ na hi subhåte råpasya prakįtiū kuta÷cid āgacchati na kvacid gacchati na 23917 kvacit tiųņhati/ vedanāyāū saüj¤āyāū saüskārāõām/ na hi subhåte vij¤ānasya 23918 prakįtiū kuta÷cid āgacchati na kvacit tiųņhati/ 23919 {{na hi subhåte råpasya tathatā kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ vedanāyāū saüj¤āyāū saüskārāõām/ na hi subhåte vij¤ānasya tathatā kuta÷cid āgacchati na kvacit tiųņhati/ na hi subhåte råpasya svabhāvaū kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ vedanāyāū saüj¤āyāū saüskārāõām/ na hi subhåte vij¤ānasya svabhāvaū kuta÷cid āgacchati na kvacit tiųņhati/ na hi subhåte råpasya lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ vedanāyāū saüj¤āyāū saüskārāõām/ na hi subhåte vij¤ānasya lakųaõaü kuta÷cid āgacchati na kvacit tiųņhati}}/ na subhåte cakųuųaū 23920 prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na 23921 kvacit tiųņhati/ evaü na ÷rotrasya na ghrāõasya na jihvāyā na kāyasya na subhåte 23922 manasaū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid 23923 gacchati na kvacit tiųņhati/ {{na subhåte pįthivãdhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ evaü na abdhātor na tejodhātor na vāyudhātor}} 23924 {{na subhåte ākā÷adhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati}}/ {{na subhåte dharmadhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ evaü na tathatāyā na bhåtakoņer na subhåte acintya-}} 24001 {{dhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati}}/ {{na subhåte dānapāramitāyāū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ evaü na ÷ãlapāramitāyāū na kųāntipāramitāyāū na vãryapāramitāyāū na dhyānapāramitāyāū na subhåte praj¤āpāramitāyāū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ na subhåte smįtyupasthānānāü prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ evaü na samyakprahāõānāü na įddhipādānāü na indriyāõāü na balānāü na bodhyaīgānāü na subhåte mārgasya prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati}}/ 24002 {{na subhåte apramāõadhyānāråpyasamāpattãnāü prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ evaü na tathāgatabalānāü na vai÷āradyānāü na pratisaüvidāü na subhåte aųņāda÷āveõikānāü buddhadharmānāü na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati}}/ 24003 {{na subhåte bodheū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati/ na subhåte asaüskįtasya na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati}}// [ity anābhoganiryāõam//] 24004 yad api tat subhåtir evam āha/ nāsya yānasya pårvānta upalabhyate nāparānta 24005 {upalabhyate} madhya {upalabhyate} tryadhvasamaü tad yānaü tasmāt mahāyānaü mahāyānam ity u- 24006 cyate/ evam etat subhåte evam etat/ nāsya yānasya pårvānta {upalabhyate} 24007 {{nāparānta upalabhyate madhya upalabhyate tryadhvasamaü tad yānaü tasmāt mahāyānaü mahāyānam ity}} ucyate/ tat kasya hetoū/ tathā hi subhåte atãto 'dhvā- 24008 tãtenādhvanā ÷ånyaū/ anāgato 'dhvā anāgatenādhvanā ÷ånyaū/ pratyut- 24009 panno 'dhvā pratyutpannenādhvanā ÷ånyaū/ tryadhvasamatā tryadhvasamatayā ÷ånyā/ 24010 mahāyānaü mahāyānena ÷ånyam bodhisattvo bodhisattvena ÷ånyaū/ na subhåte 24011 ÷ånyatā ekā vā dve vā tisro vā catasro vā pa¤ca vā ųaņ vā sapta vā aųņa vā 24012 nava vā da÷a vā tasmāt tryadhvasamtayā samam idaü yānaü {bodhisattvasya} mahāsattvasya 24013 nāpi tatra samam upalabhyate na viųamaü nāpi tatra vā rāga upalabhyate na virāgaū/ 24014 na doųa {upalabhyate} nādoųaū/ na moha {upalabhyate} nāmohaū/ na nāma {upalabhyate} nānāma/ yāvan na 24015 ku÷alam {upalabhyate} nāku÷alam/ na sāsravam {upalabhyate} nānāsravam/ na sāvadyam {upalabhyate} nānavadyam/ 24016 na kle÷a {upalabhyate} nākle÷aū/ na kle÷akųaya {upalabhyate} nākle÷akųayaū/ na laukikam {upalabhyate} na 24017 lokottaram/ na saükle÷a {upalabhyate} na vyavadānam/ na saüsāra {upalabhyate} na nirvāõam/ 24018 nāpy atra nityam {upalabhyate} nānityam/ na sukham {upalabhyate} na duūkham/ nātmā {upalabhyate} nānātmā/ 24019 na ÷āntam {upalabhyate} nā÷āntam/ na kāmadhātur {upalabhyate} na kāmadhātusamatikramaū/ na råpa- 24020 dhātur {upalabhyate} na råpadhātu{samaikramaū}/ nāråpyadhātur {upalabhyate} nāråpyadhātu{samaikramaū}/ tat kasya 24021 hetoū/ tathā hi tasya svabhāvo nopalabhyate atãtaü subhåte råpam atãtena råpeõa 24022 ÷ånyam/ {{anāgataü råpam anāgatena råpeõa ÷ånyam/ pratyutpannaü råpaü pratyutpannena råpeõa ÷ånyaü}}/ evam atãtā vedanā 24023 saüj¤ā saüskārāū/ atãtaü vij¤ānam atãtena vij¤ānena ÷ånyam/ 24024 {{anāgataü vij¤ānam anāgatena vij¤ānena ÷ånyam/ pratyutpannaü vij¤ānam pratyutpannena vij¤ānena ÷ånyam/}}/ tat kasya hetoū/ na ÷ånyatāyām atãtaü råpam upa- 24101 labhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyām atãtaü 24102 råpam upalapsyate/ na ÷ånyatāyām atãtā vedanā upalabhyate/ {÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate}/ {kutaū punaū ÷ånyatāyāü} 24103 atãtā vedanā upalapsyate/ 24104 {{na ÷ånyatāyām atãtā saüj¤ā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü atãtā saüj¤ā upalapsyate/ na ÷ånyatāyām atãtāū saüskārā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü atãtāū saüskārā upalapsyate/ na ÷ånyatāyām atãtaü vij¤ānam upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü atãtaü vij¤ānam upalapsyate}}/ evaü na ÷ånyatāyām anāgataü råpaü vedanāsaüj¤āsaüskārā vj¤ānam upalabhyate/ 24105 na ÷ånyatāyāü pratyutpannaü råpam upalabhyate/ {÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate}/ {kutaū punaū ÷ånyatāyāü} pratyutpannaü råpam upalapsyate/ 24106 {{na ÷ånyatāyāü pratyutpannā vedanā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü pratyutpannā vedanā upalapsyate/ na ÷ånyatāyāü pratyutpannā saüj¤ā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü pratyutpannā saüj¤ā upalapsyate/ na ÷ånyatāyāü pratyutpannāū saüskārā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü pratyutpannāū saüskārā upalapsyate/ na ÷ånyatāyāü pratyutpannaü vij¤ānam upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü pratyutpannaü vij¤ānam upalapsyate}}/ na ÷ånyatāyām atãtānāgata- 24107 pratyutpannaü råpam upalabhyate/ {÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate}/ {kutaū punaū ÷ånyatāyāü} atãtānāgatapratyutpannaü råpam upalapsyate/ 24108 na ÷ånyatāyām 24109 {{atãtānāgatapratyutpannā vedanā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyām atãtānāgatapratyutpannā vedanā upalapsyate/ na ÷ånytāyām atãtānāgatapratyutpannā saüj¤ā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyām atãtānāgatapratyutpannā saüj¤ā upalapsyate/ na ÷ånytāyām atãtānāgatapratyutpannāū saüskārā upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyāü} atãtānāgatapratyutpannāū saüskārā upalapsyate/ na ÷ånytāyām atãtānāgatapratyutpannaü vij¤ānam upalabhyate/ ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate/ kutaū punaū ÷ånyatāyām atãtānāgatapratyutpannaü vij¤ānam upalapsyate}}/ {÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate} {kutaū punaū ÷ånyatāyāü}/ 24110 pårvāntataū subhåte dānapāramitā nopalabhyate/ aparāntato 'pi {subhåte} dāna{pāramitā nopalabhyate}/ 24111 pratyutpannato 'pi {subhåte} dāna{pāramitā nopalabhyate}/ adhvasamatayā dāna{pāramitā nopalabhyate}/ na {subhåte} adhvasamatāyā- 24112 m atãtādhvā upalabhyate samataiva tāvat samatāyāü nopalabhyate/ kutaū punaū samatāyā- 24113 m atãtānāgatapratyutpannā dānapāramitopalapsyate/ evaü pårvāntāparāntapratyutpanneųv a- 24114 dhvasu ÷ãla{pāramitā nopalabhyate}/ {pårvāntāparāntapratyutpanneųv adhvasu} kųānti{pāramitā nopalabhyate}/ {pårvāntāparāntapratyutpanneųv adhvasu} vãrya{pāramitā nopalabhyate}/ {pårvāntāparāntapratyutpanneųv adhvasu} dhyāna{pāramitā nopalabhyate}/ pårvāntataū {subhåte} 24115 praj¤ā{pāramitā nopalabhyate} {{aparāntato 'pi subhåte praj¤āpāramitā nopalabhyate/ pratyutpannato 'pi subhåte praj¤āpāramitā nopalabhyate/ adhvasamatayā praj¤āpāramitā nopalabhyate/ na subhåte adhvasamatāyām atãtādhvā upalabhyate samataiva tāvat samatāyāü nopalabhyate/ kutaū punaū samatāyām atãtānāgatapratyutpannā}} praj¤āpāramitopalapsyate/ 24116 punar aparaü subhåte {pårvāntāparāntamadhyeųu} smįtyupasthānāni nopalabhyante/ tryadhvasamatāyāü 24117 smįtyupasthānāni nopalabhyante/ na {subhåte} samatāyām atãtānāgatapratyutpannā 24118 'dhvāna upalabhyante/ samataiva samatāyāü nopalabhyate/ kutaū punaū samatāyām atã- 24201 tānāgatapratyutpannāni smįtyupasthānāni upalapsyante/ evaü samyakaprahāõāni 24202 {pårvāntāparāntapratyutpanneųv adhvasu} {nopalabhyante}/ įddhipādāū {pårvāntāparāntapratyutpanneųv adhvasu} {nopalabhyante}/ 24203 {{indriyāõi pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/ balāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/ bodhyaīgāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/ mārgaū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyate/ apramāõadhyānāråpyasamāpattayaū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/ tathāgatabalāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/ vai÷āradyāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/ pratisaüvidaū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante/}} kutaū punaū samatāyām atãtānāgatapratyutpannā 24204 aųņāda÷āveõikā buddhadharmā upalapsyante/ 24205 punar aparaü subhåte pårvāntataū pįthagjano nopalabhyate aparāntataū {pįthagjano nopalabhyate}/ pratyut- 24206 pannataū {pįthagjano nopalabhyate}/ tryadhvasamatayā {pįthagjano nopalabhyate}/ tat kasya hetoū/ sattvānupaladhitām upā- 24207 dāya/ evaü ÷rāvakapratyekabuddhabodhisattvāū/ pårvāntataū {tathāgato nopalabhyate}/ aparāntataū {tathāgato nopalabhyate}/ 24208 madhyataū {tathāgato nopalabhyate}/ tryadhvasamatayā {tathāgato nopalabhyate}/ tat kasya hetoū/ sattvānupalabdhitām upā- 24209 dāya/ evaü hi {subhåte} {bodhisattvena} mahāsattvena praj¤āpāramitāyāü sthitvā triųv adhvasu 24210 ÷ikųitvā sarvākāraj¤atā paripåraitavyā/ idaü {subhåte} {bodhisattvasya} mahāsattvasya tryadhva- 24211 samatayā mahāyānam/ atra sthito {bodhisattvo} mahāsattvaū sadevamānuųāsuraü lokam abhi- 24212 bhavan sarvākāraj¤atāyāü niryāsyati// [ity antaniryāõam//] 24213 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ sādhu sādhu bhagavan 24214 subhāųitam idaü bhagavato {bodhisattvānāü} mahāsattvānāü mahāyānam/ atra bhagavan mahāyāne 24215 ÷ikųamāõair atãte 'dhvani {bodhisattvair} mahāsattvaiū sarvākāraj¤atā anuprāptā/ anāgatā api 24216 {bodhisattvā} mahāsattvā atra mahāyāne ÷ikųamāõāū sarvākāraj¤atām anuprāpsyanti/ 24217 ye 'pi bhagavan da÷adi÷i loke 'saükhyeyeųu lokadhātuųu {bodhisattvā} mahāsattvāū pratyutpannā- 24218 s te 'py atra mahāyāne ÷ikųitvā sarvākāraj¤atām anuprāpnuvanti/ tasmāt tarhi 24219 bhagavan mahāyānam idaü {bodhisattvānāü} mahāsattvānāü yad uta tryadhvasamatānām/ atha 24220 khalu bhagavān āyuųmantaü subhåtim etad avocat/ evam etat subhåte evam etat/ atra 24221 mahāyāne ÷ikųitvā atãtānāgatapratyutpannā {bodhisattvā} mahāsattvāū sarvākāraj¤atā- 24222 m anuprāptā anuprāpsyanti anuprāpnuvanti ca/ 24223 atha khalu pårõo maitrāyaõãputro bhagavantam etad avocat/ ayaü bhagavan 24301 subhåtiū sthaviras tathāgatena praj¤āpāramitāyāū kįta÷o 'dhãųņo mahāyānam upadeųņāavyaü 24302 manyeta/ 24303 atha khalv āyuųmān subhåtir bhagavantam etad avocat/ mā haivāhaü bhagavan praj¤ā- 24304 pāramitāü vyatikramya mahāyānam upadi÷āmi/ 24305 bhagavān āha/ na hi subhåte anulomatvaü praj¤āpāramitāyāü mahāyānam upadi÷asi/ 24306 tat kasya hetoū/ tathā hi subhåte ye kecit ku÷alā bodhipakųā 24307 dharmāū ÷rāvakadharmā vā pratyekabuddhadharmā bodhisattvadharmā vā buddha- 24308 dharmā vā sarve te praj¤āpāramitāyāü saügrahaü samavasaraõaü gacchanti/ 24309 subhåtir āha/ katame bhagavan ku÷alā bodhipakųā dharmāū ÷rāvakadharmāū 24310 {{vā pratyekabuddhadharmā bodhisattvadharmā vā buddhadharmā vā sarve te praj¤āpāramitāyāü saügrahaü samavasaraõaü}} gacchanti/ 24311 bhagavān āha/ tad yathā catvāri smįtyupasthānāni catvāri samyakprahāõāni 24312 catvāra įddhipādāū pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni 24313 āryāųņāīgamārgāū/ ÷ånyatānimittāpraõihitavimokųamukhaü catvāry a- 24314 pramāõāni catvāri dhyānāni catasra āråpyasamāpattayaū/ dāna{pāramitā} 24315 ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā} praj¤ā{pāramitā}/ da÷a tathāgata- 24316 balāni catvāri vai÷āradyāni catasraū pratisaüvido mahāmaitrã mahā- 24317 karuõā aųņāda÷āveõikā buddhadharmāū/ asaüpramuųitadharmatā sado- 24318 pekųāvihāritā/ ime {subhåte} ku÷alā bodhipakųā dharmāū ÷rāvakadharmāū 24319 pratyekabuddhadharmāū {{bodhisattvadharmā vā buddhadharmā vā sarve te praj¤āpāramitāyāü saügrahaü samavasaraõaü}} gacchanti/ 24320 yac ca {subhåte} mahāyānaü yā ca dhyāna{pāramitā} yā ca vãrya{pāramitā} yā ca 24321 kųānti{pāramitā} yā ca ÷ãla{pāramitā} yā ca dāna{pāramitā} yac ca råpaü yā ca vedanā yā ca 24322 saüj¤ā ye ca saüskārā yac ca vij¤ānaü yac ca cakųur yac ca ÷rotraü 24323 {{yac ca ghrāõaü yā ca jihvā ya÷ ca kāyo yac ca mano yac ca råpaüü ya÷ ca ÷abdo ya÷ ca gandho ya÷ ca raso yac ca spraųņavyaü ya÷ ca dharmo yac ca cakųurvij¤ānaü yac ca ÷rotravij¤ānaü yac ca ghrāõavij¤ānaü yac ca jihvāvij¤ānaü yac ca kāyavij¤ānaü yac ca manovij¤ānaü ya÷ ca cakųuūsaüspar÷o ya÷ ca ÷rotrasaüspar÷o ya÷ ca ghrāõasaüspar÷o ya÷ ca jihvāsaüspar÷o ya÷ ca kāyasaüspar÷o ya÷ ca manaūsaüspar÷o yā ca cakųuūsaüspar÷ajā vedanā yā ca ÷rotrasaüspar÷ajā vedanā yā ca ghrāõasaüspar÷ajā vedanā yā ca jihvāsaüspar÷ajā vedanā yā ca kāyasaüspar÷ajā vedanā yā ca manaūsaüspar÷ajā vedanā}} 24324 {{yāni ca catvāri smįtyupasthānāni yāni ca catvāri samyakprahāõāni ye ca catvāra įddhipādāū yāni ca pa¤cendriyāõi yāni ca pa¤ca balāni yāni ca sapta bodhyaīgāni ya÷ ca āryāųņāīga-}} 24325 mārgo yāni cāpramāõāni yāni ca dhyānāni yā÷ cāråpyasamāpattayo yāni 24401 ca tathāgatabalāni yāni ca vai÷āradyāni yā÷ ca catasraū pratisaüvido yāni ca 24402 ÷ånyatānimittāpraõihitāni ye cāsaüskįtā dharmā yac ca duūkhaü ya÷ ca samudayo 24403 ya÷ ca nirodho ya÷ ca mārgo ya÷ ca kāmadhātur ya÷ ca råpadhātur ya÷ cāråpyadhātur yā 24404 cādhyātma÷ånyatā yā ca bahirdhā÷ånyatā yā cādhyātmabahirdhā÷ånyatā yā ca 24405 yāvad abhāvasvabhāva÷ånyatā ye ca samādhayo yāni ca dhāraõãmukhāni ye ca 24406 yāvad aųņāda÷āveõikā buddhadharmā ya÷ ca tathāgatapravedito dharmavinayo ya÷ ca dharmadhātu- 24407 r yā ca tathatā yā ca bhåtakoņiū ya÷ cācintyadhātur yac ca nirvāõam sarva ete dharmā na 24408 saüyuktā na visaüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū/ 24409 anena paryāyeõa subhåte anulomatvaü praj¤āpāramitāyāü mahāyānaü vyapadi÷asi/ 24410 tat kasya hetoū/ na hi subhåte anyat mahāyānam anyā praj¤āpāramitā anyā 24411 dhyāna{pāramitā} {{anyā vãryapāramitā anyā kųāntipāramitā anyā ÷ãlapāramitā}} anyā dāna{pāramitā}/ iti hi mahāyāna¤ ca praj¤ā{pāramitā} dhyānavãrya- 24412 kųānti÷ãladāna{pāramitā} cādvayam etad advaidhãkāraü na subhåte anyat mahāyānaü anyāni 24413 smįtyupasthānāni iti hi mahāyānaü smįtyupasthānāni cādvayam etad advaidhãkāram/ 24414 evaü nānyat {{mahāyānaü anyāni samyakprahāõāni iti hi mahāyānaü samyakprahāõāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anye įddhipādā iti hi mahāyānam įddhipādāū cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāni indriyāni iti hi mahāyānam indriyāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāni balāni iti hi mahāyānam balāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāni bodhyaīgāni iti hi mahāyānam bodhyaīgāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anye mārgā iti hi mahāyānam mārgāū cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāni apramāõadhyānāni iti hi mahāyānam apramāõadhyānāni cādvayam etad advaidhãkāram/}} 24415 {{nānyat mahāyānaü anyā āråpyasamāpattayaū iti hi mahāyānam āråpyasamāpattayaū cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāni da÷abalāni iti hi mahāyānam da÷abalāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāni vai÷āradyāni iti hi mahāyānam vai÷āradyāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anyāū pratisaüvidāū iti hi mahāyānam vai÷āradyāni cādvayam etad advaidhãkāram/ nānyat mahāyānaü anye aųņāda÷āveõikā buddhadharmā iti hi mahāyānam aųņāda÷āveõikā buddhadharmā cādvayam etad advaidhãkāram/}} 24416 anena kāraõena subhåte anulomatvaü praj¤āpāramitāyāü mahāyānaü vyapadi÷asi// 24417 [iti prāptiniryāõam//] 24418 subhåtir āha/ api tu khalu punar bhagavan pårvāntato bodhisattvo nopaiti/ 24419 aparāntato {bodhisattvo nopaiti}/ madhyato {bodhisattvo nopaiti}/ råpāparyantatayā bodhisattvāparyantatā 24420 veditavyā/ evaü vedanāsaüj¤āsaüskāravij¤ānāparyantatayā bodhisattvāparyantatā 24421 veditavyā/ råpaü bodhisattva iti/ evam api na vidyate nopalabhyate/ evaü 24422 {vedanāsaüj¤āsaüskārāū} vij¤ānaü bodhisattva iti/ evam api na vidyate nopalabhyate/ evaü hi 24423 bhagavan sarveõa sarvaü sarvathā sarvaü bodhisattvam anupalabhamāno 'samanupa÷yan 24424 katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi/ 24501 api tu khalu punar bhagavan nāmadheyamātram etad yad uta bodhisattva iti/ yathā ātmā 24502 ātmeti cocyate atyantatayā cānabhinivįtta ātmā/ evam abhāvasvabhāvānāü 24503 dharmāõāü katamad råpaü yad anabhinivįttam/ evaü katame te {vedanāsaüj¤āsaüskārāū} katamt tad vi- 24504 j¤ānaü yad anabhinivįttam/ ye cānabhinivįttā na te {vedanāsaüj¤āsaüskārāū}/ yac cānabhinivįttaü na 24505 tad vij¤ānam tat kiü anabhinivįttim anabhinivįttau praj¤āpāramitāyām avava- 24506 diųyāmy anu÷āsiųyāmi/ na cānyatrānabhinivįtter bodhisattva upalabhyate yo 24507 bodhāya caret/ saced evaü nirdi÷yamāne {bodhisattvasya} mahāsattvasya cittaü nāvalãyate 24508 na saülãyate na vipratisārã bhavati mānasaü nottrasyati na saütrasyati na 24509 santrāsam āpadyate carati {bodhisattvo} mahāsattvaū praj¤āpāramitāyām/ 24510 ÷āriputra āha/ kena kāraõenāyuųman subhåte evaü vadasi pårvāntato bodhi- 24511 sattvo nopaiti {{aparāntato bodhisattvo nopaiti/ madhyato bodhisattvo nopaiti}}/ {kena kāraõenāyuųman subhåte evaü vadasi} råpāparyantatayā bodhi- 24512 sattvāparyantatā veditavyā {{evaü vedanāsaüj¤āsaüskāravij¤ānāparyantatayā bodhisattvāparyantatā veditavyā/}} {kena kāraõenāyuųman subhåte evaü vadasi} råpaü bodhisattva 24513 iti/ evam api na vidyate {{nopalabhyate/ evaü vedanāsaüj¤āsaüskārāū vij¤ānaü bodhisattva iti/ evam api na vidyate nopalabhyate/ evaü hi bhagavan sarveõa sarvaü sarvathā sarvaü bodhisattvam anupalabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi/}} {kena kāraõenāyuųman subhåte evaü vadasi} yāvad eva 24514 nāmadheyamātram etat {{yad uta bodhisattva iti/ yathā ātmā ātmeti cocyate atyantatayā cānabhinivįtta ātmā/ evam abhāvasvabhāvānāü dharmāõāü katamad råpaü yad anabhinivįttam/ evaü katame te vedanāsaüj¤āsaüskārāū katamt tad vij¤ānaü yad anabhinivįttam/ ye cānabhinivįttā na te vedanāsaüj¤āsaüskārāū/ yac cānabhinivįttaü na tad vij¤ānam tat kiü anabhinivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy}} anu÷āsiųyāmi/ 24515 {kena kāraõenāyuųman subhåte evaü vadasi} na cānyatrānabhinivįtter bodhisattva upalabhyate yo bodhāya caret/ {kena kāraõenāyuųman subhåte evaü vadasi} sa- 24516 ced evam upadiųyamāne {{bodhisattvasya mahāsattvasya cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü nottrasyati na saütrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaū praj¤āpāramitāyām/}} 24517 subhåtir āha/ sattvāsattayā āyuųman ÷āriputra pårvāntato bodhisattvo 24518 nopaiti/ sattva÷ånyatayā {āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti}/ sattvaviviktatayā {āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti}/ sattvāsvabhāva- 24519 tayā {āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti}/ evam aparāntato madhyata÷ ca vaktavyam/ tat kasya hetoū/ sattvāsattayā 24520 ÷ånyatāviviktatāsvabhāvatāpårvāntādãnām anupalabdheū/ na cānyatra sattvā- 24601 sattā÷ånyatāviviktatāsvabhāvatā anyo bodhisattvo 'nyat pårvāntādi iti hi 24602 yā ca sattvāsattā yāvad yac ca madhyaü sarvam etad advaidhãkāram/ råpāsattayā 24603 pårvāntāparāntamadhyato bodhisattvo nopaiti/ råpa÷ånyatayā råpaviviktatayā 24604 råpāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti/ evaü 24605 {{vedanā saüj¤ā saüskārāū/ vij¤ānāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti/ vij¤āna÷ånyatayā vij¤ānaviviktatayā vij¤ānāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti/}} 24606 evam āyataneųu dhātuųu pratãtyasamutpādāīgeųu ca pårvāntāparānta- 24607 madhyato bodhisattvo nopaitãti vaktavyam/ 24608 {{dānapāramitāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti/ dānapāramitā÷ånyatayā dānapāramitāviviktatayā dānapāramitāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti/ evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā/ praj¤āpāramitāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti/ praj¤āpāramitā÷ånyatayā praj¤āpāramitāviviktatayā praj¤āpāramitāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti/}} 24609 tat kasya hetoū/ na hy āyuųman ÷āriputra dāna÷ãlakųāntivãryadhyānapraj¤ā- 24610 pāramitāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny u- 24611 palabhyante/ na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā 24612 anyā asvabhāvatā anyo bodhisattvaū anyā dānapāramitā {{anyā ÷ãlapāramitā anyā kųāntipāramitā anyā vãryapāramitā anyā dhyānapāramitā}} 24613 anyā praj¤āpāramitā anyāni pårvāntāparāntamadhyāni/ iti hy āyuųman 24614 ÷āriputra yā cāsattā yāvad abhāvasvabhāvatā yā÷ ca ųaņ pāramitā ya÷ ca bodhisattvo 24615 yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram/ evaü hy āyuųman ÷āri- 24616 putra pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ adhyātma÷ånyatāsattayā ÷ånya- 24617 tayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti/ 24618 evaü yāvad abhāvasvabhāva÷ånyatāsattayā {{viviktatayā asvabhāvatayā pårvāntāparāntamadhyato bodhisattvo}} 24619 nopaiti/ 24620 tat kasya hetoū/ na hy āyuųman ÷āriputra adhyātma÷ånyatāsattāyāü ÷ånyatāyāü 24621 viviktatāyām asvabhāvatāyāü ca abhāvasvabhāva÷ånyatāsattāyāü ÷ånyatāyāü 24622 viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante/ na ca ÷āri- 24623 putra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā 24624 anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni/ iti hy āyuųman ÷āriputra 24701 yā cādhyātma÷ånyatā asattā ÷ånyatā viviktatā asvabhāvatā yāvad abhāva- 24702 svabhāva÷ånyatā asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo 24703 yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram/ anenāyuųman ÷āri- 24704 putra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ 24705 punar aparam āyuųman ÷āriputra smįtyupasthānāsattayā ÷ånyatayā viviktatayā 24706 asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ 24707 {{samyakprahāõāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ įddhipādānāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ indriyāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ balāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ bodhyaīgāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ mārgāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ apramāõadhyānāråpyasamāpattyasattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ apramāõadhyānāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ āråpyasamāpattyasattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ tathāgatabalāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ vai÷āradyāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ pratisaüvidasattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ buddhadharmāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/}} 24708 {{tat kasya hetoū/ na hy āyuųman ÷āriputra smįtyupasthānāsattayāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü ca buddhadharmāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante/ na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni/ iti hy āyuųman ÷āriputra yāni ca smįtyupasthānāny asattā ÷ånyatā viviktatā asvabhāvatā yāvad buddhadharmā asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni}} sarvam etad advaidhãkāram/ anenāyuųman ÷āriputra paryāyeõa pårvāntā- 24709 parāntamadhyeųu bodhisattvo nopaiti/ 24710 punar aparam āyuųman ÷āriputra sarvasamādhyasattayā sarvadhāraõãmukhāsattayā 24711 dharmadhātvasattayā tathatāsattayā bhåtakoņyasattayā bhåtakoņi÷ånyatayā bhåtakoņi- 24712 viviktatayā bhåtakoņyasvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ 24713 tat kasya hetoū/ na hy āyuųman ÷āriputra samādhyasattāyāü yāvad bhåtakoņyasattāyāü 24714 {{÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante/ na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni/}} 24715 {{iti hy āyuųman ÷āriputra ye ca samādhayaū asattā ÷ånyatā viviktatā asvabhāvatā yāvad bhåtakoņir asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram/ anenāyuųman ÷āriputra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti}}/ 24716 punar aparam āyuųman ÷āriputra ÷rāvakāsattayā ÷ånyatayā viviktatayā asvabhāva- 24717 tayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ pratyekabuddhāsattayā bodhi- 24718 sattvāsattayā sarvaj¤āsattayā sarvaj¤a÷ånyatayā sarvaj¤aviviktatayā sarvaj¤āsvabhāva- 24719 tayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti/ tat kasya hetoū/ na 24720 {{hy āyuųman ÷āriputra ÷rāvakāsattāyāü yāvad sarvaj¤atāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante/ na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni/}} 24721 {{iti hy āyuųman ÷āriputra ya÷ ca ÷rāvako 'sattā ÷ånyatā viviktatā asvabhāvatā yāvad sarvaj¤atā asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram/ anenāyuųman ÷āriputra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti}}// [iti prāptiniryāõaprāpyapratiųedhaū//] 24722 yat punar āyuųman ÷āriputra evaü vadasi kena kāraõena råpāparyantatayā 24723 bodhisattvāparyantatā veditavyā/ vedanāsaüj¤āsaüskāravij¤ānāparyantatayā 24724 bodhisattvāparyantatā veditavyeti/ råpam āyuųman {÷āriputra} āka÷asamam/ {vedanāsaüj¤āsaüskārāū} 24725 ākā÷asamam vij¤ānam āyuųman {÷āriputra} ākā÷asamam/ tat kasya hetoū/ tad 24801 yathāpi nāma āyuųman {÷āriputra} yathā ākā÷asya na pårvānta upalabhyate nāparānta 24802 {upalabhyate} na madhya {upalabhyate} anantāparyantatayā ākā÷am iti ca vyavahriyate eva- 24803 m evāyuųman {÷āriputra} råpasya naiva pårvānta {upalabhyate} nāparānta {upalabhyate} na madhyam {upalabhyate}/ tat 24804 kasya hetoū/ råpa÷ånyatām upādāya/ na ca ÷ånyatāyāū pårvānto vā aparānto 24805 vā madhyaü nopalabhyate/ vedanāyāū saüj¤āyāū saüskārāõāü vij¤ānasya naiva pårvānta 24806 {upalabhyate} nāparānta {upalabhyate} madhyam {upalabhyate}/ tat kasya hetoū/ vij¤āna÷ånyatām upādāya/ 24807 na ca ÷ånyatāyāū pårvānto vā aparānto vā madhyaü vopalabhyate/ ÷ånyateti ca 24808 vyavahriyate/ anenāyuųman ÷āriputra paryāyeõa råpāparyantatayā bodhisattvā- 24809 paryantatā veditavyā/ {vedanā saüj¤ā saüskārāū/} vij¤ānāparyantatayā bodhisattvāparyantatā veditavyā/ 24810 evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu yāvaj jarāmaraõa÷oka- 24811 paridevaduūkhadaurmanasyopāyāseųu/ smįtyupasthānāni {{samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū aųņāda÷āveõikā}} buddhadharmā āyuųman 24812 {÷āriputra} ākā÷asamāū/ tat kasya hetoū/ tad yathāpi nāmāyuųman {÷āriputra} 24813 ākā÷asya naivādir nānto na madhyam upalabhyate anantāparyantatayā ākā÷a- 24814 m iti ca vyavahriyate evam evāyuųman {÷āriputra} buddhadharmāõāü nādir nānto na madhya- 24815 m upalabhyate/ buddhadharma÷ånyatām upādāya/ na ca ÷ånyatāyāū pårvānto vā aparānto 24816 vā madhyaü nopalabhyate/ aneāyuųman {÷āriputra} paryāyeõa buddhadharmāparyantatayā 24817 bodhisattvāparyantatā veditavyā/ 24818 yat punar āyuųman {÷āriputra} evaü vadasi/ kena kāraõena råpaü bodhisattvaity eva- 24819 m api na vidyate nopalabhyate/ {vedanā saüj¤ā saüskārā} vij¤ānaü bodhisattva ity evam api na 24820 {vidyate nopalabhyate} iti/ råpam āyuųman ÷āriputra råpeõa ÷ånyam {vedanāsaüj¤āsaüskārā} vij¤ānam āyuųman 24821 {÷āriputra} vij¤ānena ÷ånyam/ tat kasya hetoū/ na hy āyuųman {÷āriputra} ÷ånyatāyāü råpaü 24822 saüvidyate/ nāpi ÷ånyatāyāü bodhisattvaū saüvidyate/ {vedanā saüj¤ā saüskārāū}/ na ÷ånyatāyāü 24901 vij¤ānaü saüvidyate nāpi ÷ånyatāyāü bodhisattvaū saüvidyate/ anenāyuųman ÷āriputra 24902 paryāyeõa råpaü bodhisattva iti evam api na {vidyate nopalabhyate}/ {vedanā saüj¤ā saüskārāū} vij¤ānaü bodhisattva iti 24903 evam api na {vidyate nopalabhyate}/ 24904 punar aparam āyuųman {÷āriputra} dānapāramitā dānapāramitayā ÷ånyā {{÷ãlapāramitā ÷ãlapāramitayā ÷ånyā kųāntipāramitā kųāntipāramitayā ÷ånyā vãryapāramitā vãryapāramitayā ÷ånyā dhyānapāramitā dhyānapāramitayā ÷ånyā}} 24905 praj¤āpāramitā praj¤āpāramitayā ÷ånyā/ tat kasya hetoū/ na hi ÷ånyatāyāü 24906 dānapāramitā vidyate na ÷ånyatāyāü bodhisattvo vidyate evaü ÷ãla{pāramitā} {{kųāntipāramitā vãryapāramitā}} 24907 dhyāna{pāramitā}/ na ÷ånyatāyāü praj¤āpāramitā vidyate na ÷ånyatāyāü bodhisattvo 24908 vidyate/ adhyātma÷ånyatā {āyuųman} {÷āriputra} adhyātma÷ånyatayā ÷ånyā evaü yāvad a- 24909 bhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayā ÷ånyā/ smįtyupasthānāni 24910 smįtyupasthānaiū ÷ånyāni evaü samyakprahāõāni įddhipādāū {{indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū}} aųņāda÷ā- 24911 veõikā buddhadharmā aųņāda÷āveõikaiū buddhadharmaiū ÷ånyā/ dharmadhātur dharmadhātunā ÷ånyaū 24912 samādhiū samādhinā ÷ånyaū {{dhāraõãmukhāni dhāraõãmukhaiū ÷ånyāni sarvaj¤atā sarvaj¤atayā ÷ånyā}} 24913 {{mārgaj¤atā mārgaj¤atayā ÷ånyā sarvākāraj¤atā sarvākāraj¤atayā ÷ånyā ÷rāvakayānaü ÷rāvakayānena ÷ånyaü pratyekabuddhayānaü pratyekabuddhayānena ÷ånyaü buddhayānaü buddhayānena ÷ånyaü}}/ 24914 ÷rāvakatvena ÷rāvakaū ÷ånyaū pratyekabuddhatvena pratyekabuddhaū ÷ånyas tathāgatatvena 24915 tathāgataū ÷ånyaū/ tat kasya hetoū/ na hi ÷ånyatāyāü tathāgato vidyate na 24916 ÷ånyatāyāü bodhisattvo vidyate/ anenāyu{ųman} {÷āriputra} paryāyeõa råpaü bodhisattva 24917 iti evam api na {vidyate nopalabhyate}/ {vedanā saüj¤ā saüskārāū} vij¤ānaü bodhisattva iti evam api na {vidyate nopalabhyate}/ 24918 yad apy {āyuųmān} {÷āriputra} āha/ kena kāraõenaivaü vadasi/ evam ahaü {bodhisattvaü} mahāsattvaü 24919 sarveõa sarvaü sarvathā sarvam anupalabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü 24920 praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmãti/ råpam {āyuųman} {÷āriputra} råpe na 24921 {saüvidyate nopalabhyate}/ råpaü vedanāyāü na {saüvidyate nopalabhyate}/ vedanā vedanāyāü na {saüvidyate nopalabhyate}/ vedanā råpe na {saüvidyate nopalabhyate}/ 24922 råpaü vedanā ca saüj¤āyāü na {saüvidyate nopalabhyate}/ saüj¤ā saüj¤āyāü na {saüvidyate nopalabhyate}/ saüj¤ā råpe na {saüvidyate nopalabhyate} 24923 saüj¤ā råpavedanayor na {saüvidyate nopalabhyate}/ råpaü vedanāsaüj¤āsaüskāreųu na {saüvidyate nopalabhyate}/ saüskārāū saüskāreųu 24924 na {saüvidyante nopalabhyante}/ saüskārā råpavedanāsaüj¤āsu na {saüvidyate nopalabhyate}/ råpavedanāsaüj¤āsaüskārā vij¤āne na 25001 {saüvidyante nopalabhyante}/ vij¤ānaü vij¤āne na {saüvidyate nopalabhyate}/ vij¤ānaü råpavedanāsaüj¤āsaüskāreųu na {saüvidyate nopalabhyate}/ 25002 {{cakųuū cakųusi saüvidyate nopalabhyate ÷rotraü ÷rotre saüvidyate nopalabhyate ghrāõaü ghrāõe saüvidyate nopalabhyate jihvā jihvāyāü saüvidyate nopalabhyate kāyaū kāye saüvidyate nopalabhyate mano manasi saüvidyate nopalabhyate/ tatrāpãtarāny itareųu ca na saüvidyante nopalabhyante/ råpaü råpe saüvidyate nopalabhyate ÷abdaū ÷abde saüvidyate nopalabhyate gandho gandhe saüvidyate nopalabhyate raso rase saüvidyate nopalabhyate spraųņavyaü spraųņavye saüvidyate nopalabhyate dharmo dharme saüvidyate nopalabhyate/ tatrāpãtare itareųu ca na saüvidyate nopalabhyate/ cakųurvij¤ānaü cakųurvij¤āne saüvidyate nopalabhyate ÷rotravij¤ānaü ÷rotravij¤āne saüvidyate nopalabhyate ghrāõavij¤ānaü ghrāõavij¤āne saüvidyate nopalabhyate jihvāvij¤ānaü jihvāvij¤āne saüvidyate nopalabhyate kāyavij¤ānaü kāyavij¤āne saüvidyate nopalabhyate manovij¤ānaü manovij¤āne saüvidyate nopalabhyate/ tatrāpãtarāny itareųu ca na saüvidyante nopalabhyante/}} 25003 {{cakųuūsaüspar÷aū cakųuūsaüspar÷e saüvidyate nopalabhyate ÷rotrasaüspar÷aū ÷rotrasaüspar÷e saüvidyate nopalabhyate ghrāõasaüspar÷o ghrāõasaüspar÷e saüvidyate nopalabhyate jihvāsaüspar÷aū jihvāsaüspar÷e saüvidyate nopalabhyate kāyasaüspar÷aū kāyasaüspar÷e saüvidyate nopalabhyate manaūsaüspar÷aū manaūsaüspar÷e saüvidyate nopalabhyate/ tatrāpãtara itarasmin ca na saüvidyate nopalabhyate/ cakųuūsaüspar÷ajā vedanā cakųuūsaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate ÷rotrasaüspar÷ajā vedanā ÷rotrasaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate ghrāõasaüspar÷ajā vedanā ghrāõasaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate jihvāsaüspar÷ajā vedanā jihvāsaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate kāyasaüspar÷ajā vedanā kāyasaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate manaūsaüspar÷ajā vedanā manaūsaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate/ tatrāpãtara itarasmin ca na saüvidyate nopalabhyate/}} 25004 tatrāpãtarā itarāsu ca 25005 sā na {saüvidyante nopalabhyante}/ smįtyupasthānāni smįtyupasthāneųu na {saüvidyante nopalabhyate}/ evaü 25006 samyakprahāõāni įddhipādāū {{indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū}} aųņāda÷āveõikā buddhadharmā aųņāda÷ā- 25007 veõikeųu buddhadharmeųu na {saüvidyante nopalabhyante}/ tatrāpãtare itareųu ca te na {saüvidyante nopalabhyante}/ 25008 {{adhyātma÷ånyatā adhyātma÷ånyatāyāü na saüvidyate nopalabhyate yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatāyāü na saüvidyate nopalabhyate}} 25009 {{samādhiū samādhau na saüvidyate nopalabhyate dhāraõã dhāraõãyāü na saüvidyate nopalabhyate}}/ pįthagjanabhåmiū gotrabhåmir aųņamakabhåmir dar÷anabhåmis tanu- 25010 bhåmir vãtarāgabhåmiū kįtāvibhåmiū pratyekabuddhabhåmir bodhisattvabhåmis tathāgatabhåmiū 25011 savaj¤atābhåmiū/ srotaāpanna srotaāpannatve na {saüvidyate nopalabhyate}/ evaü sakįdāgāmã 25012 anāgāmã arhan pratyekabuddhaū pratyekabuddhatve na {saüvidyate nopalabhyate}/ bodhisattvo bodhisattvatve 25013 na {saüvidyate nopalabhyate}/ tathāgatas tathāgatatve na {saüvidyate nopalabhyate}/ praj¤āpāramitā praj¤āpāramitāyāü na {saüvidyate nopalabhyate}/ 25014 praj¤āpāramitāyām avavādānu÷āsanã na {saüvidyate nopalabhyate}/ avavādānu÷āsanyāü praj¤āpāramitā 25015 na {saüvidyate nopalabhyate}/ evaü hy {āyuųman} {÷āriputra} sarvadharmā saüvidyamānatvena anupalambhena bodhi- 25016 sattvo na {saüvidyate nopalabhyate}// [iti prāptiniryāõe prāpakapratiųedhaū//] 25017 yat punar {āyuųman} {÷āriputra} evaü vadasi/ kena kāraõena nāmadheyamātram etat yad uta 25018 bodhisattva iti/ kena kāraõen{āyuųman} subhåte evaü vadasi āgantukam etan nāma- 25019 dheyaü prakųiptaü yad uta bodhisattva iti/ tathā hy {āyuųman} {÷āriputra} nāma da÷abhyo 25020 digbhyo na kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati sarvadharmāõām eva 25021 bodhisattvānāü nāmāpi na kuta÷cid eti na kvacid gacchati na kvacit tiųņhati/ 25022 āgantukam etan nāmadheyaü tathā hi yadråpaü yadvedanā yatsaüj¤ā yatsaüskārā yadvij¤āna- 25023 m iti nāmadheyaü na tad råpaü na vedanā na saüj¤ā na saüskārā na vij¤ānam/ tat kasya 25024 hetoū/ tathā hi nāma ÷ånyaü nāmasvabhāvena yac ca ÷ånyaü na tan nāma/ tena kāraõena 25101 nocyate bodhisattva iti nāmadheyamātram etad iti/ punar aparam {āyuųman} {÷āriputra} nāmadheyamātra- 25102 m etad yad uta dānapāramiteti/ na ca dānapāramitāyāü nāma na ca nāmni dānapāra- 25103 mitā/ tat kasya hetoū/ yac ca nāma yā ca dānapāramitā ubhayam etan na {saüvidyate nopalabhyate}/ 25104 tasmān nāmadheyamātram etad yad uta bodhisattva iti/ evaü nāmadheyamātram etad yad uta 25105 ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā} nāmadheyamātram etad yad uta praj¤ā{pāramitā} 25106 iti {{na ca praj¤āpāramitāyāü nāma na ca nāmni praj¤āpāramitā/ tat kasya hetoū/ yac ca nāma yā ca praj¤āpāramitā ubhayam etan na saüvidyate nopalabhyate/ tasmān nāmadheyamātram etad yad uta bodhisattva iti/}}/ {āgantukam etan nāmadheyamātram etad} yad uta bodhisattva iti/ 25107 nāmadheyamātram etad yad uta adhyātma{÷ånyatā} bahirdhā{÷ånyatā} adhyātmabahirdhā{÷ånyatā} yāvad a- 25108 bhāvasvabhāva{÷ånyatā}/ na cādhyātmanyatāyāü nāma na ca nāmni adhyātma{÷ånyatā} 25109 bahirdhā{÷ånyatā} adhyātmabahirdhā{÷ånyatā} yāvad bhāvasvabhāva{÷ånyatā}/ tat kasya hetoū/ 25110 tathā hi yac ca nāma yā cādhyātma{÷ånyatā} yā ca bahirdhā{÷ånyatā} yā cādhyātmabahirdhā{÷ånyatā} 25111 yā ca yāvad bhāvasvabhāva{÷ånyatā} sarva ete na {saüvidyante nopalabhyante}/ anen{āyuųman} {÷āriputra} paryāyeõa 25112 nāmadheyamātram etat yad uta bodhisattva iti/ {āgantukam etan nāmadheyamātram etad} yad uta smįtyupasthānāni na 25113 ca smįtyupasthāneųu nāma na ca nāmni smįtyupasthānāni 25114 {{tat kasya hetoū/ tatha hi yac ca nāma yāni ca smįtyupasthānāny ubhayaü etan na saüvidyante nopalabhyante/ āgantukam etan nāmadheyamātram etad yad uta samyakprahāõāni na ca samyakprahāõeųu nāma na ca nāmni samyakprahāõāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca smįtyupasthānāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta įddhipādā na ca įddhipādeųu nāma na ca nāmni įddhipādāū/ tat kasya hetoū/ tatha hi yac ca nāma ye ca įddhipādāū ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta indriyāni na ca indriyeųu nāma na ca nāmni indriyāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca indriyāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta balāni na ca baleųu nāma na ca nāmni balāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca balāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta bodhyaīgāni na ca bodhyaīgeųu nāma na ca nāmni bodhyaīgāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca bodhyaīgāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta mārgā na ca mārgeųu nāma na ca nāmni mārgāū/ tat kasya hetoū/ tatha hi yac ca nāma ye ca mārgā ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta apramāõadhyānāni na ca apramāõadhyāneųu nāma na ca nāmni apramāõadhyānāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca apramāõadhyānāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta āråpyasamāpattayo na ca āråpyasamāpattiųu nāma na ca nāmni āråpyasamāpattayaū/ tat kasya hetoū/ tatha hi yac ca nāma yā÷ ca āråpyasamāpattaya ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta da÷abalāni na ca da÷abaleųu nāma na ca nāmni da÷abalāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca da÷abalāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta vai÷āradyāni na ca vai÷āradyeųu nāma na ca nāmni vai÷āradyāni/ tat kasya hetoū/ tatha hi yac ca nāma yāni ca vai÷āradyāny ubhayaü etan na saüvidyate nopalabhyate/ āgantukam etan nāmadheyamātram etad yad uta pratisaüvidā na ca pratisaüvidāsu nāma na ca nāmni pratisaüvidāū/ tat kasya hetoū/ tatha hi yac ca nāma yā÷ ca pratisaüvidā ubhayaü etan na saüvidyate nopalabhyate/}} 25115 {{āgantukam etan nāmadheyamātram etad yad uta aųņāda÷āveõikā buddhadharmā na ca aųņāda÷āveõikeųu buddhadharmeųu nāma na ca nāmni aųņāda÷āveõikā buddhadharmāū/ tat kasya hetoū/ tatha hi yac ca nāma ye ca aųņāda÷āveõikā buddhadharmā ubhayaü etan na saüvidyate nopalabhyate}}/ 25116 {āgantukam etan nāmadheyamātram etad} yad uta samādhir iti yāvat sarvaj¤ateti/ na ca sarvaj¤atāyāü nāma 25117 na ca nāmni sarvaj¤atā/ tat kasya hetoū/ tathā hi yac ca nāma yā ca sarvaj¤atā 25118 ubhayam etan na {saüvidyate nopalabhyate}/ 25119 yat punar {āyuųman} {÷āriputra} evaü vadasi kena kāraõenocyate yathā ātmātmeti 25120 cocyate atyāntatayā cānabhinivįtta ātmeti/ ātmā {÷āriputra} atyantatayā na {saüvidyate nopalabhyate}/ 25121 kutaū punar asyābhinivįttir bhaviųyati/ atyantatayā {āyuųman} {÷āriputra} sattvo jãvaū 25122 poųaū {{puruųaū pudgalo manujo mānavaū kārako vedako jānakaū}} pa÷yako na {saüvidyate nopalabhyate}/ {kutaū punar asyābhinivįttir bhaviųyati}/ atyantatayā {āyuųman} {÷āriputra} råpaü na {saüvidyate nopalabhyate}/ 25123 {kutaū punar asyābhinivįttir bhaviųyati}/ vedanā saüj¤ā saüskārā atyantatayā {āyuųman} {÷āriputra} vij¤ānaü na {saüvidyate nopalabhyate}/ 25124 {kutaū punar asyābhinivįttir bhaviųyati}/ {{atyantatayā āyuųman ÷āriputra cakųur na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ evaü ÷rotraü ghrāõaü jihvā kāyaū/ atyantatayā āyuųman ÷āriputra mano na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ atyantatayā āyuųman ÷āriputra råpaü na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ evaü ÷abdo gandho rasaū spraųņavyam/ atyantatayā āyuųman ÷āriputra dharmo na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ atyantatayā āyuųman ÷āriputra cakųurvij¤ānaü na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānam/ atyantatayā āyuųman ÷āriputra manovij¤ānaü na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ atyantatayā āyuųman ÷āriputra cakųuūsaüspar÷o na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/ evaü ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷aū/ atyantatayā āyuųman ÷āriputra manaūsaüspar÷o na saüvidyate nopalabhyate/ kutaū punar asyābhinivįttir bhaviųyati/}} 25201 {{atyantatayā āyuųman ÷āriputra cakųuūsaüspar÷ajā vedanā na saüvidyate nopalabhyate/ kutaū punar asyā abhinivįttir bhaviųyati/ evaü ÷rotrasaüspar÷ajā vedanā ghrāõasaüspar÷ajā vedanā jihvāsaüspar÷ajā vedanā kāyasaüspar÷ajā vedanā/ atyantatayā āyuųman ÷āriputra manaūsaüspar÷ajā vedanā na saüvidyate nopalabhyate/ kutaū punar asyā abhinivįttir bhaviųyati/ atyantatayā āyuųman ÷āriputra dānapāramitā na saüvidyate nopalabhyate/ kutaū punar asyā abhinivįttir bhaviųyati/ evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā/ atyantatayā āyuųman ÷āriputra praj¤āpāramitā na saüvidyate nopalabhyate/ kutaū punar asyā abhinivįttir bhaviųyati/ atyantatayā āyuųman ÷āriputra adhyātma÷ånyatā na saüvidyate nopalabhyate/ kutaū punar asyā abhinivįttir bhaviųyati/ evaü ÷ãlapāramitā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā/ yāvad atyantatayā āyuųman ÷āriputra abhāvasvabhāva÷ånyatā na saüvidyate nopalabhyate/ kutaū punar asyā abhinivįttir bhaviųyati/ atyantatayā āyuųman ÷āriputra smįtyupasthānāni na saüvidyante nopalabhyante/ kutaū punar eųām abhinivįttir bhaviųyati/ evaü samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū/}} 25202 {{atyantatayā āyuųman ÷āriputra aųņāda÷āveõikā buddhadharmā na saüvidyante nopalabhyante/ kutaū punar eųām abhinivįttir bhaviųyati/}} atyantatayā samādhayo dhāraõãmukhāni na {saüvidyante nopalabhyante}/ {kutaū punar eųām abhinivįttir bhaviųyati}/ atyantatayā 25203 ÷rāvakaū pratyekabuddho bodhisattvas tathāgato 'rhan samyaksaübuddho na {saüvidyate nopalabhyate}/ {kutaū punar asyābhinivįttir bhaviųyati}/ 25204 anen{āyuųman} {÷āriputra} paryāyeõa ātmātmeti cocyate atyantatayā cānabhinivįtta 25205 ātmā/ 25206 punar aparaü yad {āyuųmān} {÷āriputra} evam āha/ abhāvasvabhāvāū sarvadharmā iti/ 25207 evam etat/ tat kasya hetoū/ tathā hy {āyuųman} {÷āriputra} nāsti sāüyogikaū svabhāvaū/ 25208 {÷āriputra} āha/ kasy{āyuųman} {subhåte} nāsti sāüyogikaū svabhāvaū/ 25209 {subhåtir} āha/ råpasy{āyuųman} {÷āriputra} nāsti sāüyogikaū svabhāvaū/ vedanāyāū 25210 saüj¤āyāū saüskārāõāü vij¤ānasy{āyuųman} {÷āriputra} nāsti sāüyogikaū svabhāvaū/ 25211 {{cakųusa āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ ÷rotrasya ghrāõasya jihvāyāū kāyasya manasa āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ råpasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ ÷abdasya gandhasya rasasya spraųņavyasya dharmasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ cakųurvij¤ānasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ ÷rotravij¤ānasya ghrāõavij¤ānasya jihvāvij¤ānasya kāyavij¤ānasya manasovij¤ānasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ cakųuūsaüspar÷asyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ ÷rotrasaüspar÷asya ghrāõasaüspar÷asya jihvāsaüspar÷asya kāyasaüspar÷asya manaūsaüspar÷asyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ cakųuūsaüspar÷apratyayavedanāyā āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ ÷rotrasaüspar÷apratyayavedanāyā ghrāõasaüspar÷apratyayavedanāyā jihvāsaüspar÷apratyayavedanāyāū kāyasaüspar÷apratyayavedanāyā manaūsaüspar÷apratyayavedanāyā āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/}} 25212 {{dānapāramitāyā āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū/ ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyāū/}} nāsti praj¤āpāramitāyā sāüyogikaū 25213 svabhāvaū/ anen{āyuųman} {÷āriputra} paryāyeõāsvabhāvāū sarvadharmāū/ 25214 punar aparam {āyuųman} {÷āriputra} anityāū sarvadharmā na kasyacid vigamena/ 25215 {÷āriputra} āha/ katame te {āyuųman} {subhåte} anityāū sarvadharmā na kasyacid vigamena/ 25216 {subhåtir} āha/ råpam {āyuųman} {÷āriputra} anityaü na kasyacid vigamena/ {vedanā saüj¤ā saüskārā} vij¤āna- 25217 m {āyuųman} {÷āriputra} anityaü na kasyacid vigamena/ tat kasya hetoū/ tathā hy {āyuųman} {÷āriputra} 25218 yad anityaü so 'bhāvaū kųaya÷ ca evaü duūkhāū anātmānaū ÷āntāū ÷ånyā animittā 25219 apraõihitā na kasyacid vigamena sarvadharmāū ku÷alā anavadyā anāsravā 25220 niūkle÷ā lokottarā avyavadānā asaüskįtāū/ tat kasya hetoū/ tathā 25221 hy {āyuųman} {÷āriputra} yo 'saüskįtaū so 'bhāvaū kųaya÷ cāne{āyuųman} {÷āriputra} paryāyeõa niūsvabhāvāū 25222 sarvadharmā na kasyacid vigamena/ 25223 punar aparaü {÷āriputra} akåņasthā avinā÷inaū sarvadharmāū/ 25224 {÷āriputra} āha/ kena kāraõen{āyuųman} {subhåte} akåņasthā 'vinā÷inaū sarvadharmāū/ 25301 {subhåtir} āha/ råpam {āyuųman} {÷āriputra} akåņastham avinā÷i/ tat kasya hetoū/ 25302 prakįtir asyaiųā/ {vedanā saüj¤ā saüskārā} vij¤ānam {āyuųman} {÷āriputra} {akåņastham avinā÷i}/ {tat kasya hetoū}/ {prakįtir asyaiųā}/ evaü ku÷alam aku÷alaü 25303 sāvadyam anavadyaü sāsravam anāsravaü saükle÷aü niūkle÷aü laukikaü lokottaraü saüskįtam a- 25304 saüskįtaü saükle÷o vyavadānaü saüsāro nirvāõaü {akåņastham avinā÷i}/ {tat kasya hetoū}/ {prakįtir asyaiųā}/ anen{āyuųman} {÷āriputra} 25305 paryāyeõābhāvasvabhāvāū sarvadharmāū/ 25306 yat punar {āyuųman} {÷āriputra} evam āha/ kena kāraõena råpam anabhisaüskįtam evaü {vedanā saüj¤ā saüskārāū} kena 25307 kāraõena vij¤ānam anabhisaüskįtam iti/ 25308 {subhåtir} āha/ tathā hy {āyuųman} {÷āriputra} råpam anabhinivįttaü {vedanā saüj¤ā saüskārā} vij¤ānam anabhi- 25309 nivįttam/ tat kasya hetoū/ tathā hy {āyuųman} {÷āriputra} abhisaüskarttā nāsti/ cakųu- 25310 r {āyuųman} {÷āriputra} anabhisaüskįtam/ tat kasya hetoū/ tathā hy {āyuųman} {÷āriputra} abhi- 25311 saüskarttā nāsti/ evaü ÷rotram {{ghrāõaü jihvā kāyo}} mano 'nabhisaüskįtam 25312 {{tat kasya hetoū/ tathā hy āyuųman ÷āriputra abhisaüskarttā nāsti/}} punar aparaü {÷āriputra} råpam {{÷abdo gandho rasaū spraųņavyaü}} dharmā anabhisaüskįtāū/ tat kasya hetoū/ 25313 tathā hy abhisaüskarttā nopalabhyate yāvat sarvadharmā anabhisaüskįtāū/ tat kasya 25314 hetoū/ tathā hy abhisaüskarttā nopalabhate/ anen{āyuųman} {÷āriputra} paryāyeõa råpa{{vedanāsaüj¤āsaüskāra-}} 25315 vij¤ānāny anabhinivįttāni/ 25316 yat punar {āyuųman} {÷āriputra} evaü vadasi kena kāraõena yad anabhinivįttaü na tad råpaü na 25317 vedanā na saüj¤ā na saüskārā na vij¤ānam iti/ 25318 {subhåtir} āha/ tathā hy {āyuųman} {÷āriputra} råpaü prakįti÷ånyam/ yac ca prakįti÷ånyaü na 25319 tasyotpādo na vyayaū/ yasya ca notpādo na vyayo na tasyānyathātvaü praj¤āyate/ 25320 {vedanā saüj¤ā saüskārā} vij¤ānaü prakįti÷ånyaü {{yac ca prakįti÷ånyaü na tasyotpādo na vyayaū/ yasya ca notpādo na vyayo na tasyānyathātvaü praj¤āyate/}} evaü yāvat sarvadharmāū 25321 prakįti÷ånyā ye ca {{prakįti÷ånyā na teųām utpādo na vyayaū/ yeųāü ca notpādo na vyayo na teųām anyathātvaü praj¤āyate/}} anen{āyuųman} {÷āriputra} paryāyeõa 25322 yad anabhinivįttaü na tad råpaü {{vedanā saüj¤ā saüskārā}} na vij¤ānam/ 25401 yat punar {āyuųman} {÷āriputra} evam āha/ kena kāraõenaivaü vadasi/ tat kim anabhi- 25402 nivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmãti/ yathā 25403 hy {āyuųman} {÷āriputra} yā anabhinivįttiū sā praj¤āpāramitā yā praj¤āpāramitā sā 25404 anabhinivįttiū/ iti hi praj¤āpāramitā cānabhinivįtti÷ cādvayam etad advaidhãkāram/ 25405 anen{āyuųman} {÷āriputra} paryāyeõaivaü vadāmi/ tat {{kim anabhinivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmãti/}} 25406 yat punar {āyuųman} {÷āriputra} evam āha/ na cānyatrānabhinivįtter bodhisattva upalabhyate 25407 yo bodhāya cared iti/ tathā hy {āyuųman} {÷āriputra} {bodhisattvo} mahāsattvaū praj¤āpāramitāyā¤ caran 25408 nānyām anabhinivįttim anyaü bodhisattvaü samanupa÷yati/ iti hy anabhinivįtti÷ ca bodhi- 25409 sattva÷ cādvayam etad advaidhãkāraü nānyatrānabhinivįtteū råpaü samanupa÷yati 25410 {{iti hy anabhinivįtti÷ ca råpaü cādvayam etad advaidhãkāraü/ iti hy anabhinivįtti÷ ca vedanā cādvayam etad advaidhãkāraü/ iti hy anabhinivįtti÷ ca saüj¤ā cādvayam etad advaidhãkāraü/ iti hy anabhinivįtti÷ ca saüskārā÷ cādvayam etad advaidhãkāraü/ iti hy anabhinivįtti÷ ca vij¤ānaü cādvayam etad advaidhãkāraü/}} 25411 iti hy anabhinivįtti÷ ca cakųu÷ cādvayam etad advaidhãkāram/ 25412 {{iti hy anabhinivįtti÷ ca ÷rotraü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ghrāõaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca jihvā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca kāya÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca mana÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca råpaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ÷abda÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca gandha÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca rasa÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca spraųņavyaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca dharma÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca cakųurvij¤ānaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ÷rotravij¤ānaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ghrāõavij¤ānaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca jihvāvij¤ānaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca kāyavij¤ānaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca manovij¤ānaü cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca cakųuūsaüspar÷a÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ÷rotrasaüspar÷a÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ghrāõasaüspar÷a÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca jihvāsaüspar÷a÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca kāyasaüspar÷a÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca manaūsaüspar÷a÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca cakųuūsaüspar÷apratyayavedanā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ÷rotrasaüspar÷apratyayavedanā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ghrāõasaüspar÷apratyayavedanā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca jihvāsaüspar÷apratyayavedanā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca kāyasaüspar÷apratyayavedanā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca manaūsaüspar÷apratyayavedanā cādvayam etad advaidhãkāram/}} 25413 {{iti hy anabhinivįtti÷ ca samyakprahāõāni cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca įddhipādā÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca indriyāni cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca balāni cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca bodhyaīgāni cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca mārgā÷ cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca apramāõadhyānāråpyasamāpattaya÷ cādvayam etad advaidhãkāram/}} 25414 {{iti hy anabhinivįtti÷ ca dānapāramitā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca ÷ãlapāramitā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca kųāntipāramitā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca vãryapāramitā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca dhyānapāramitā cādvayam etad advaidhãkāram/ iti hy anabhinivįtti÷ ca praj¤āpāramitā cādvayam etad advaidhãkāram/}} iti hy anabhinivįtti÷ ca da÷abalavai÷āradyāųņāda÷āveõikā buddha- 25415 dharmā÷ cādvayam etad advaidhãkāram/ yāvad iti hy anabhinivįtti÷ ca sarvadharmā÷ cādvayam etad advaidhã- 25416 kāram/ anen{āyuųman} {÷āriputra} paryāyeõa nānyatrānabhinivįtter bodhisattva upalabhyate yo 25417 bodhāya caret/ 25418 yat punar {āyuųman} {÷āriputra} evam āha/ kena kāraõenaivaü vadasi/ saced {bodhisattvasya} 25419 mahāsattvasya evam upadi÷yamāne cittaü nāvalãyate na saülãyate na vipratisārã bhavati 25420 mānasaü notrasyati na santrasyati na santrāsam āpadyate carati {bodhisattvo} mahāsattvaū 25421 praj¤āpāramitāyām iti/ tathā hy {āyuųman} {÷āriputra} {bodhisattvo} mahāsattvaū sarvadharmān 25422 nirãhān samanupa÷yati māyopamān svapnopamān marãcyupamān prati÷rut- 25423 kopamān pratibimbopamān pratibhāsopamān nirmitakopamān gandharvanagaro- 25424 pamān samanupa÷yati/ anen{āyuųman} {÷āriputra} paryāyeõa {bodhisattvasya} mahāsattvasya evam u- 25425 padi÷yamāne cittaü nāvalãyate {{na saülãyate na vipratisārã bhavati mānasaü notrasyati na santrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaū praj¤āpāramitāyām iti/}} 25501 atha khalv {āyuųmān} {subhåtir} bhagavantam etad avocat/ yasmin samaye bhagavan {bodhisattvo} 25502 mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 25503 råpaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati råpam eta- 25504 d iti/ yasmin samaye {{bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye vedanāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vedanā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye saüj¤āü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati saüj¤ā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye saüskārān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati saüskārā ete iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye vij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vij¤ānam etad iti/}} 25505 {{yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye cakųur nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati cakųur etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ÷rotraü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷rotram etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ghrāõaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ghrāõam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye jihvāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati jihvā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye kāyaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati kāya eųa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye mano nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati mana etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye råpaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati råpam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ÷abdaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷abda eųa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye gandhaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati gandha eųa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye rasaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati rasa eųa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye spraųņavyaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati spraųņavyam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye dharmaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati dharma eųa iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye cakųurvij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati cakųurvij¤ānaü etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ÷rotravij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷rotravij¤ānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ghrāõavij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ghrāõavij¤ānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye jihvāvij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati jihvāvij¤ānaü etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye kāyavij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati kāyavij¤ānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye manovij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati manovij¤ānam etad iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye dānapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati dānapāramitā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ÷ãlapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷ãlapāramitā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye kųāntipāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati kųāntipāramitā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye vãryapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vãryapāramitā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye dhyānapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati dhyānapāramitā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye praj¤āpāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati praj¤āpāramitā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'dhyātma÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty adhyātma÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye bahirdhā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati bahirdhā÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'dhyātmabahirdhā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty adhyātmabahirdhā÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye ÷ånyatā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷ånyatā÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye mahā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati mahā÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye paramārtha÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati paramārtha÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye saüskįta÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati saüskįta÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'tyanta÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty atyanta÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'navarāgra÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty anavarāgra÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye prakįti÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati prakįti÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye sarvadharma÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati sarvadharma÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye svalakųaõa÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati svalakųaõa÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'nupalambha÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty anupalambha÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'bhāvasvabhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty abhāvasvabhāva÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye bhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati bhāva÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'bhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty abhāva÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye svabhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati svabhāva÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye parabhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati parabhāva÷ånyatā eųā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye smįtyupasthānāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati smįtyupasthānāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye samyakprahāõāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati samyakprahāõāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye įddhipādān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati įddhipādā eta iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaya indriyāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayatãndriyāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye balāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati balāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye bodhyaīgāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati bodhyaīgāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye mārgān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati mārgā eta iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'pramāõadhyānāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty apramāõadhyānāni etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye āråpyasamāpattãr nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty āråpyasamāpattaya etā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye da÷abalāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati da÷abalāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye vai÷āradyāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vai÷āradyāny etānãti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye pratisaüvidāū nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati pratisaüvidā etā iti/ yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye 'ųņāda÷āveõikabuddhadharmān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty aųņāda÷āveõikabuddhadharmā eta iti/}} 25506 {{yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate/ tasmin samaye samādhidhāraõãmukhāni nopaiti nopādadāti nādhitiųņhati}} nābhinivi÷ate na praj¤apayati samādhi- 25507 dhāraõãmukhānãmāni/ tat kasya hetoū/ tathā hi bhagavan {bodhisattvo} mahāsattvaū 25508 praj¤āpāramitāyāü caran råpaü na samanupa÷yati yāvad vyastasamastāni skandha- 25509 dhātvāyatanāni pratãtyasamutpādaü na {samanupa÷yati}/ saptatriü÷adbodhipakųān dharmān 25510 na {samanupa÷yati}/ pāramitāü na {samanupa÷yati}/ apramāõadhyānāråpyasamāpattida÷abalavai÷āradyaprati- 25511 saüvidaųņāda÷āveõikabuddhadharmān yāvat sarvākāraj¤atāü na {samanupa÷yati}/ tat kasya hetoū/ 25512 tathā hi bhagavan yo råpasyānutpādo na tad råpam/ yo vedanāyāū saüj¤āyāū saüskārāõāü 25513 yo vij¤ānasyānutpādo na tad vij¤ānam iti hi vij¤ānaü cānutpāda÷ cādvayam etad a- 25514 dvaidhãkāram/ {{yo bhagavan cakųuro 'nutpādo na tad cakųuū/ yo ÷rotrasya ghrāõasya jihvāyāū kāyasya yo manaso 'nutpādo na tad mana iti hi mana÷ cānutpāda÷ cādvayam etad advaidhãkāram/ yo bhagavan råpasyānutpādo na tad råpam/ yo ÷abdasya gandhasya rasasya spraųņavyasya yo dharmasyānutpādo na sa dharma iti hi dharma÷ cānutpāda÷ cādvayam etad advaidhãkāram/ yo bhagavan cakųurvij¤ānasyānutpādo na tad cakųurvij¤ānam/ yo ÷rotravij¤ānasya ghrāõavij¤ānasya jihvāvij¤ānasya kāyavij¤ānasya yo manovij¤ānasyānutpādo na tad manovij¤ānam iti hi manovij¤ānaü cānutpāda÷ cādvayam etad advaidhãkāram/ yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā/ yo ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyā yaū praj¤āpāramitāyā anutpādo na sā praj¤āpāramitā iti hi praj¤āpāramitā cānutpāda÷ cādvayam etad advaidhãkāram/ yo bhagavan adhyātma÷ånyatāyā anutpādo na tad adhyātma÷ånyatā/ yo bahirdhā÷ånyatāyā adhyātmabahirdhā÷ånyatāyāū ÷ånyatā÷ånyatāyā mahā÷ånyatāyāū paramārtha÷ånyatāyāū saüskįta÷ånyatāyā atyanta÷ånyatāyā anavarāgra÷ånyatāyā anavakāra÷ånyatāyāū prakįti÷ånyatāyāū sarvadharma÷ånyatāyāū svalakųaõa÷ånyatāyā anupalambha÷ånyatāyā abhāvasvabhāva÷ånyatāyā bhāva÷ånyatāyā abhāva÷ånyatāyāū svabhāva÷ånyatāyā yaū parabhāva÷ånyatāyā anutpādo na sā parabhāva÷ånyatā iti hi parabhāva÷ånyatā cānutpāda÷ cādvayam etad advaidhãkāram/}} 25515 {{yo bhagavan smįtyupasthānānām anutpādo na tāni smįtyupasthānāni/ yo samyakprahāõānām įddhipādānām indriyānāü balānāü bodhyaīgānāü mārgānām apramāõadhyānānām āråpyasamāpattãnāü da÷abalānāü vai÷āradyānāü pratisaüvidānāü yo 'ųņāda÷āveõikānāü buddhadharmānām anutpādo na te buddhadharmā iti hi}} buddhadharmā÷ cānutpāda÷ cādvayam etad a- 25516 dvaidhãkāram/ yo bhagavan dharmadhātor anutpādo na sa dharmadhātuū/ yas tathatāyā 25517 ākā÷adhātor bhåtakoņer acintyadhātor bodher yaū sarvākāraj¤atāyā anutpādo na 25518 sā sarvākāraj¤ateti hi sarvākāraj¤atā cānutpāda÷ cādvayam etad advaidhãkāram/ tat 25519 kasya hetoū/ tathā hi anutpādo naiko na dvau na bahavo na pįthak/ tasmād 25520 yaū sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤atā/ 25521 yo bhagavan råpasya vyayo na tad råpam/ yā vedanāyāū saüj¤āyāū saüskārāõāü 25522 yo vij¤ānasya vyayo na tad vij¤ānam/ iti hi skandhā÷ ca vyaya÷ cādvayam etad a- 25523 dvaidhãkāram/ tat kasya hetoū/ tathā hi vyayo na eko na dvau na bahavo na 25524 pįtahk/ tasmād yaū pa¤cānāü skandhānāü vyayo na te pa¤ca skandhāū/ yo bhagavan 25601 dānapāramitāyā vyayo {{na sā dānapāramitā/ yo bhagavan ÷ãlapāramitāyā vyayo na sā dānapāramitā/ yo bhagavan kųāntipāramitāyā vyayo na sā dānapāramitā/ yo bhagavan vãryapāramitāyā vyayo na sā dānapāramitā/ yo bhagavan dhyānapāramitāyā vyayo na sā dānapāramitā/ yo bhagavan praj¤āpāramitāyā vyayo na sā dānapāramitā/}} 25602 {{yo bhagavan adhyātma÷ånyatāyā vyayo na sā adhyātma÷ånyatā/ yo bhagavan bahirdhā÷ånyatāyā vyayo na sā bahirdhā÷ånyatā/ yo bhagavan adhyātmabahirdhā÷ånyatāyā vyayo na sā adhyātmabahirdhā÷ånyatā/ yo bhagavan ÷ånyatā÷ånyatāyā vyayo na sā ÷ånyatā÷ånyatā/ yo bhagavan mahā÷ånyatāyā vyayo na sā mahā÷ånyatā/ yo bhagavan paramārtha÷ånyatāyā vyayo na sā paramārtha÷ånyatā/ yo bhagavan saüskįta÷ånyatāyā vyayo na sā saüskįta÷ånyatā/ yo bhagavan atyanta÷ånyatāyā vyayo na sā atyanta÷ånyatā/ yo bhagavan anavarāgra÷ånyatāyā vyayo na sā anavarāgra÷ånyatā/ yo bhagavan anavakāra÷ånyatāyā vyayo na sā anavakāra÷ånyatā/ yo bhagavan prakįti÷ånyatāyā vyayo na sā prakįti÷ånyatā/ yo bhagavan sarvadharma÷ånyatāyā vyayo na sā sarvadharma÷ånyatā/ yo bhagavan svalakųaõa÷ånyatāyā vyayo na sā svalakųaõa÷ånyatā/ yo bhagavan anupalambha÷ånyatāyā vyayo na sā anupalambha÷ånyatā/ yo bhagavan abhāvasvabhāva÷ånyatāyā vyayo na sā abhāvasvabhāva÷ånyatā/ yo bhagavan bhāva÷ånyatāyā vyayo na sā bhāva÷ånyatā/ yo bhagavan abhāva÷ånyatāyā vyayo na sā abhāva÷ånyatā/ yo bhagavan svabhāva÷ånyatāyā vyayo na sā svabhāva÷ånyatā/ yo bhagavan parabhāva÷ånyatāyā vyayo na sā parabhāva÷ånyatā/ yo bhagavan smįtyupasthānānāü vyayo na tāni smįtyupasthānāni/ yo bhagavan samyakprahāõānāü vyayo na tāni samyakprahāõāni/ yo bhagavan įddhipādānāü vyayo na te įddhipādāū/ yo bhagavan indriyānāü vyayo na tānãndriyāni/ yo bhagavan balānāü vyayo na tāni balāni/ yo bhagavan bodhyaīgānāü vyayo na tāni bodhyaīgāni/ yo bhagavan mārgānāü vyayo na te mārgāū/ yo bhagavan apramāõadhyānānāü vyayo na tāny apramāõadhyānāni/ yo bhagavan āråpyasamāpattãnāü vyayo na tā āråpyasamāpattayaū/ yo bhagavan da÷abalānāü vyayo na tāni da÷abalāni/ yo bhagavan vai÷āradyānāü vyayo na tāni vai÷āradyāni/ yo bhagavan pratisaüvidānāü vyayo na tāū pratisaüvidāū/ yo bhagavan smįtyupasthānānāü vyayo na tāni smįtyupasthānāni/ yo bhagavan aųņāda÷āveõikānāü buddhadharmānāü vyayo na te buddhadharmāū/ iti hi buddhadharmā÷ ca vyaya÷ cādvayam etad advaidhãkāram/ tat kasya hetoū/ tathā hi vyayo na eko na dvau na bahavo}} na pįthak/ tasmād yo 25603 buddhadharmāõāü vyayo na te buddhadharmāū/ 25604 yat punar bhagavan ucyate/ råpam ity advayasyaiųāgaõanākįtā/ vedanā saüj¤ā saüskārā 25605 yat punar ucyate vij¤ānam ity advayasyaiųāgaõanākįtā/ yat kasyeti punar ucyate 25606 råpaü yāvat sarvākāraj¤atety advayasyaiųāgaõanākįtā// [iti prāptiniryāõe 25607 prāpyaprāpakasambandhapratiųedhaū//] 25608 atha khalv {āyuųman} {÷āriputra} āyuųmantaü subhåtim etad avocat/ katham {āyuųman} {subhåte} {bodhisattvo} 25609 mahāsattvaū praj¤āpāramitāyāü caran imān dharmān upaparãkųate/ katama {āyuųman} {subhåte} 25610 bodhisattvaū/ katamā praj¤āpāramitā/ katamā upaparãkųamāõā/ 25611 {subhåtir} āha/ yad {āyuųman} {÷āriputra} evaü vadasi/ katamo bodhisattva iti/ bodhi- 25612 r eva sattvas tenocyate bodhisattva iti/ tayā ca bodhyā sarvadharmāõām ākāraü 25613 jānāti/ na cātrābhinivi÷ate/ 25614 katameųāü dharmāõām ākārān jānāti/ råpasyākārān jānāti na 25615 cātrābhinivi÷ate/ vedanāyā {{ākārān jānāti na cātrābhinivi÷ate/ saüj¤āyā ākārān jānāti na cātrābhinivi÷ate/ saüskārānām ākārān jānāti na cātrābhinivi÷ate/}} vij¤ānasyākārān {jānāti na cātrābhinivi÷ate}/ evaü 25616 vyastasamastānāü skandhadhātvāyatanānāü pratãtyasamutpādasya saptatriü÷adbodhi- 25617 pakųāõāü dharmāõām ākārān {jānāti na cātrābhinivi÷ate}/ evam apramāõadhyānāråpyasamāpattãnāü 25618 pāramitānāü balānāü vai÷āradyānāü pratisaüvidām āveõikānāü buddhadharmāõām ākārān 25619 {jānāti na cātrābhinivi÷ate}/ 25620 {÷āriputra} āha/ katame te subhåte sarvadharmāõām ākārāū/ 25621 {subhåtir} āha/ yair {āyuųman} {÷āriputra} ākārair yair liīgair yair nimittaiū råpa÷abdagandhara- 25622 saspraųņavyadharmā vā ādhyātmikabāhyā vā dharmāū saüskįtā asaüskįtā vā ākārair yair 25623 te ima ucyante sarvadharmāõām ākārāū/ 25624 yat punar {āyuųman} {÷āriputra} evaü vadasi/ katamā praj¤āpāramiteti/ 25701 āratā āramitaiųā {āyuųman} {÷āriputra} tenocyate praj¤āpāramiteti/ kuta āratā 25702 āramitā/ skandhebhyo dhātubhya āyatanebhya pratãtyasamutpādād dānapāramitāyāū 25703 ÷ãla{pāramitāyāū} {{kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyāū}} praj¤āpāramitāyā āratā āramitā/ adhyātma÷ånyatāyā 25704 {{bahirdhā÷ånyatāyā adhyātmabahirdhā÷ånyatāyā}} yāvad abhāvasvabhāva÷ånyatāyā āratā āramitā/ smįtyupasthānebhya 25705 āratā āramitā/ samyakprahāõ{{ebhya įddhipādebhya indriyebhyo balebhyo bodhyaīgebhyo mārgebhyo 'pramāõadhyānebhya āråpyasamāpattibhyo da÷abalebhyo vai÷āradyebhyaū pratisaüvidbhyo 'ųņāda÷āveõikebhyo}} buddhadharmebhya āratā āramitā/ 25706 yāvat sarvaj¤atāyā āratā āramitā/ eųā tenocyate praj¤āpāramiteti/ ane- 25707 n{āyuųman} {÷āriputra} paryāyeõa āratā āramitā eųā yad uta praj¤āpāramitā/ 25708 yat punar {āyuųman} {÷āriputra} evaü vadasi/ katamā upaparãkųaõeti/ ih{āyuųman} {÷āriputra} {bodhisattvo} 25709 mahāsattvaū praj¤āpāramitāyāü caran råpaü na nityam ity upaparãkųate nānityam iti 25710 na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti 25711 na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti 25712 nāpraõihitam iti upaparãkųate/ na viviktam iti nāviviktam ity upaparãkųate/ 25713 na vedanāü na saüj¤āü na saüskārān na vij¤ānaü nityam ity upaparãkųate/ nānityam iti 25714 {{na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate/ na viviktam iti nāviviktam ity upaparãkųate/}} evaü cakųuū ÷rotraü ghrāõaü jihvāü kāyaü mano na nityam iti 25715 {{upaparãkųate/ nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate/ na viviktam iti nāviviktam ity upaparãkųate/}} evaü råpa÷abdagandharasaspraųņavyadharmā na nityā iti 25716 {{upaparãkųante/ nānityā iti na sukhā iti na duūkhā iti nātmāna iti nānātmāna iti na ÷āntā iti nā÷āntā iti na ÷ånyā iti nā÷āunyā iti na nimittā iti nānimittā iti na praõihitā iti nāpraõihitā ity upaparãkųante/ na viviktā iti nāviviktā ity upaparãkųante/}} evaü cakųurvij¤ānaü {{na nityam ity upaparãkųate/ nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate/ na viviktam iti nāviviktam ity upaparãkųate/ na ÷rotravij¤ānaü na ghrāõavij¤ānaü na jihvāvij¤ānaü na kāyavij¤ānaü na manovij¤ānaü nityam ity upaparãkųate/ nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate/ na viviktam iti nāviviktam ity upaparãkųate/}} 25717 evaü cakųuūsaüspar÷o {{na nitya ity upaparãkųate/ nānitya iti na sukha iti na duūkha iti nātmeti nānātmeti na ÷ānta iti nā÷ānta iti na ÷ånya iti nā÷āunya iti na nimitta iti nānimitta iti na praõihita iti nāpraõihita ity upaparãkųate/ na vivikta iti nāvivikta ity upaparãkųate/ na ÷rotrasaüspar÷o na ghrāõasaüspar÷o na jihvāsaüspar÷o na kāyasaüspar÷o na manaūsaüspar÷o nitya ity upaparãkųate/ nānitya iti na sukha iti na duūkha iti nātmeti nānātmeti na ÷ānta iti nā÷ānta iti na ÷ånya iti nā÷āunya iti na nimitta iti nānimitta iti na praõihita iti nāpraõihita ity upaparãkųate/ na vivikta iti nāvivikta ity upaparãkųate/}} 25718 evaü cakųuūsaüspar÷apratyayavedanā {{na nityety upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} 25719 {{na ÷rotrasaüspar÷apratyayavedanā na ghrāõasaüspar÷apratyayavedanā na jihvāsaüspar÷apratyayavedanā na kāyasaüspar÷apratyayavedanā na manaūsaüspar÷apratyayavedanā nityety upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} evaü dānapāramitā {{na nityety upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} 25720 {{na ÷ãlapāramitā na kųāntipāramitā na vãryapāramitā na dhyānapāramitā na praj¤āpāramitā nityety upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} evam adhyātma÷ånyatā {{na nityety upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} 25721 {{na bahirdhā÷ånyatā nādhyātmabahirdhā÷ånyatā na ÷ånyatā÷ånyatā na mahā÷ånyatā na paramārtha÷ånyatā na saüskįta÷ånyatā nātyanta÷ånyatā nānavarāgra÷ånyatā nānavakāra÷ånyatā na prakįti÷ånyatā na sarvadharma÷ånyatā na svalakųaõa÷ånyatā nānupalambha÷ånyatā nābhāvasvabhāva÷ånyatā na bhāva÷ånyatā nābhāva÷ånyatā na svabhāva÷ånyatā na parabhāva÷ånyatā nityety upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} evaü smįtyupasthānāni na nityānãti {{upaparãkųante/ nānityānãti na sukhānãti na duūkhānãti nātmānãti nānātmānãti na ÷āntānãti nā÷āntānãti na ÷ånyānãti nā÷āunyānãti na nimittānãti nānimittānãti na praõihitānãti nāpraõihitānãty upaparãkųante/ na viviktānãti nāviviktānãty upaparãkųante/}} 25722 evaü samyakprahāõāni {{įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidā aųņāda÷āveõikā}} buddhadharmāū/ samādhayaū sarva- 25723 dhāraõãmukhāni sarvaj¤atā na nityeti {{upaparãkųate/ nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate/ na vivikteti nāviviktety upaparãkųate/}} evaü hy {āyuųman} {÷āriputra} 25724 {bodhisattvo} mahāsattvaū praj¤āpāramitāyāü caran imān dharmān upaparãkųate/ 25725 {÷āriputra} āha/ kena kāraõen{āyuųman} {subhåte} evaü vadasi yo råpasyānutpādo na tad rå- 25726 pam/ yo vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasyānutpādo na tad vij¤ānam/ 25727 evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånya- 25728 tāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu 25801 pratisaüvitsu samādhidhāraõãmukheųv abhij¤āsu aųņāda÷āveõikeųu buddhadharmeųu yaū 25802 sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤ateti/ 25803 {subhåtir} āha/ råpam {āyuųman} {÷āriputra} ÷ånyaü råpeõa/ yā c{āyuųman} {÷āriputra} ÷ånyatā na 25804 tad råpaü notpādaū/ anen{āyuųman} {÷āriputra} paryāyeõa yo råpasyānutpādo na tad råpam vedanā 25805 saüj¤ā saüskārā vij¤ānaü ÷ånyaü vij¤ānena/ yā c{āyuųman} {÷āriputra} ÷ånyatā na tad vij¤ānaü not- 25806 pādaū/ anen{āyuųman} {÷āriputra} paryāyeõa yo vij¤ānasyānutpādo na tad vij¤ānam/ dāna- 25807 pāramitā {āyuųman} {{÷āriputra ÷ånyā dānapāramitā/ yā cāyuųman ÷āriputra ÷ånyatā na sā dānapāramitā notpādaū/ anenāyuųman ÷āriputra paryāyeõa yo dānapāramitāyā anutpādo na sā dānapāramitā ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā ÷ånyā praj¤āpāramitayā/ yā cāyuųman ÷āriputra ÷ånyatā na sā praj¤āpāramitā notpādaū/ anenāyuųman ÷āriputra paryāyeõa yo praj¤āpāramitāyā anutpādo na sā praj¤āpāramitā/ adhyātma÷ånyatā āyuųman ÷āriputra ÷ånyā adhyātma÷ånyatā/ yā cāyuųman ÷āriputra ÷ånyatā na sā adhyātma÷ånyatā notpādaū/ anenāyuųman ÷āriputra paryāyeõa yo adhyātma÷ånyatāyā anutpādo na sā adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā ÷ånyatā÷ånyatā mahā÷ånyatā paramārtha÷ånyatā saüskįta÷ånyatā atyanta÷ånyatā anavarāgra÷ånyatā anavakāra÷ånyatā prakįti÷ånyatā sarvadharma÷ånyatā svalakųaõa÷ånyatā anupalambha÷ånyatā abhāvasvabhāva÷ånyatā bhāva÷ånyatā abhāva÷ånyatā svabhāva÷ånyatā parabhāva÷ånyatā ÷ånyā parabhāva÷ånyatayā/ yā cāyuųman ÷āriputra ÷ånyatā na sā parabhāva÷ånyatā notpādaū/ anenāyuųman ÷āriputra paryāyeõa yo parabhāva÷ånyatāyā anutpādo na sā parabhāva÷ånyatā/}} 25808 {{smįtyupasthānāny āyuųman ÷āriputra ÷ånyāni smįtyupasthānāni/ yā cāyuųman ÷āriputra ÷ånyatā na tāni smįtyupasthānāni notpādaū/ anenāyuųman ÷āriputra paryāyeõa yo smįtyupasthānānām anutpādo na tāni smįtyupasthānāni samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāny āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidā aųņāda÷āveõikā buddhadharmāū sarvākāraj¤atā ÷ånyā sarvākāraj¤atayā/ yā cāyuųman ÷āriputra ÷ånyatā na sā sarvākāraj¤atā notpādaū}}/ anen{āyuųman} {÷āriputra} 25809 paryāyeõa yaū sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤atā/ 25810 {÷āriputra} āha/ kiü kāraõam {āyuųman} {subhåte} evaü vadasi/ yo råpasya vyayo 25811 na tad råpam/ yo vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasya vyayo na tad vij¤āna- 25812 m iti/ evaü vyastasamasteųu {{skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu}} 25813 pratisaüvitsv aųņāda÷asv āveõikeųu buddhadharmeųu yaū sarvākāraj¤atāyā vyayo na sā 25814 sarvākāraj¤atā/ 25815 {subhåtir} āha/ tathā hy {āyuųman} {÷āriputra} ya÷ ca vyayo yac ca råpaü yac cādvaidhãkāraü yā ca 25816 vedanā yā ca saüj¤ā ye ca saüskārā yac ca vij¤ānaü sarva ete dharmā na saüyuktā na vi- 25817 saüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū/ evaü 25818 vyastasamasteųu {{skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsu}} buddhadharma- 25819 samādhidhāraõãmukheųu ya÷ ca vyayo yāvat sarvākāraj¤atā yac cādvaidhãkāraü sarva ete 25820 dharmā na saüyuktāū {{aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū/}} anen{āyuųman} {÷āriputra} paryāyeõa yo råpasya vyayo 25821 na tad råpam/ evaü vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasya vyayo na tad vi- 25822 j¤ānam/ evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpāda÷ånyatāsu samādhi- 25823 dhāraõãmukheųu yāvad yaū sarvākāraj¤atāyā vyayo na sā sarvākāraj¤atā/ 25824 {÷āriputra} āha/ kena kāraõen{āyuųman} {subhåte} evaü vadasi yad idam ucyate råpam ity advaya- 25825 syaiųā gaõanā kįteti/ vedanā saüj¤ā saüskārāū/ yad idam ucyate vij¤ānam ity a- 25826 dvayasyaiųā gaõanā kįteti yāvad yad idam ucyate sarvākāraj¤atety advayasyaiųā gaõanā 25827 kįteti/ 25828 {subhåtir} āha/ tathā hy {āyuųman} {÷āriputra} nānyo 'nutpādo 'nyad råpam/ anutpāda eva 25901 råpam/ råpam evānutpādaū/ {vedanā saüj¤ā saüskārāū}/ nānyo 'nutpādo 'nyad vij¤ānam/ vij¤ānam evā- 25902 nutpādo 'nutpāda eva vij¤ānam/ anen{āyuųman} {÷āriputra} paryāyeõa yad etad ucyate råpam ity a- 25903 dvayasyaiųā gaõanā kįtā/ {vedanā saüj¤ā saüskārāū}/ yad etad ucyate vij¤ānam ity advayasyaiųā gaõanā kįtā/ 25904 evaü vyastasamasteųu {{skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsu}} 25905 samādhidhāraõãmukheųu tathā hy {āyuųman} {÷āriputra} nānyo 'nutpādo 'nyā sarvākāraj¤atā 25906 anutpāda eva sarvākāraj¤atā/ sarvākāraj¤ataivānutpādaū/ anen{āyuųman} {÷āriputra} paryāyeõa 25907 yad etad ucyate sarvākāraj¤atety advayasyaiųā gaõanā kįtā/ 25908 punar aparam {āyuųmān} {subhåtir} bhagavantam etad avocat/ yasmin samaye bhagavan {bodhisattvo} 25909 mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye råpa- 25910 syānutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ {vedanā saüj¤ā saüskārāū}/ vij¤ānasyānu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ 25911 ātmano 'nu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ evaü sattvajãva{{poųapuruųapudgalamanujamānavakārakavedakajānaka}}pa÷yakasyānu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ evaü vyastasamastānāü 25912 skandhadhātvāyatanapratãtyasamutpādābhij¤ānām anu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ dānapāramitāyā anu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya} 25913 {{÷ãlapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ kųāntipāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ vãryapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ dhyānapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ praj¤āpāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ adhyātma÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ bahirdhā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ adhyātmabahirdhā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ ÷ånyatā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ mahā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ paramārtha÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ saüskįta÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ atyanta÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ anavarāgra÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ anavakāra÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ prakįti÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ sarvadharma÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ svalakųaõa÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ anupalambha÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ abhāvasvabhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ bhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ abhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ svabhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya/ parabhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya}}/ smįtyu- 25914 pasthānānām anu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ evaü samyakprahāõa{{samyakprahāõarddhipādendriyabalabodhyaīgamārgāpramāõadhyānāråpyasamāpattida÷abalavai÷āradyapratisaüvidaųņāda÷āveõika}}buddhadharmāõāü sarvākāraj¤atāyā 25915 anu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ pįthagjanasyānu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ pįthagjanadharmāõām anu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ evaü srotaāpannasya 25916 srotaāpannadharmāõāü {{sakįdāgāminaū sakįdāgāmidharmāõām anāgāmino 'nāgāmidharmāõām}} arhato arhaddharmāõāü pratyekabuddhasya pratyekabuddha- 25917 dharmāõāü bodhisattvasya bodhisattvadharmāõāü buddhasyānu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ buddhadharmāõām anu{tpādaü samanupa÷yati atyantavi÷uddhitām upādāya}/ 25918 {÷āriputra} āha/ yathāham āyuųmataū subhåter bhāųitasyārtham ājānāmi tathā råpa- 25919 m anutpādo vedanā saüj¤ā saüskārā vij¤ānam anutpādo yāvad vyastasamastā skandhā 25920 anutpādā dhātavo 'nutpādāū/ 25921 {{ātmānutpādadaū sattvo 'nutpādo jãvo 'nutpādo poųo 'nutpādo puruųo 'nutpādo pudgalo 'nutpādo manujo 'nutpādo mānavo 'nutpādo kārako 'nutpādo vedako 'nutpādo jānakao 'nutpādo pa÷yako 'nutpādo/ evaü vyastasamastāū skandhadhātvāyatanapratãtyasamutpādābhij¤ā anutpādāū/ dānapāramitānutpādaū ÷ãlapāramitānutpādaū kųāntipāramitānutpādo vãryapāramitānutpādo dhyānapāramitānutpādaū praj¤āpāramitānutpādo/ adhyātma÷ånyatānutpādo bahirdhā÷ånyatānutpādo 'dhyātmabahirdhā÷ånyatānutpādaū ÷ånyatā÷ånyatānutpādo mahā÷ånyatānutpādaū paramārtha÷ånyatnutpādaū saüskįta÷ånyatānutpādo 'tyanta÷ånyatānutpādo 'navarāgra÷ånyatānutpādo 'navakāra÷ånyatānutpādaū prakįti÷ånyatānutpādaū sarvadharma÷ånyatānutpādaū svalakųaõa÷ånyatānutpādo 'nupalambha÷ånyatānutpādo 'bhāvasvabhāva÷ånyatānutpādo bhāva÷ånyatānutpādo 'bhāva÷ånyatānutpādaū svabhāva÷ånyatānutpādaū parabhāva÷ånyatānutpādaū/ smįtyupasthānāny anutpādāū samyakprahāõāny anutpādā įddhipādā anutpādāū indriyāny anutpādāū balāny anutpādāū bodhyaīgāny anutpādāū mārgā anutpādā apramāõadhyānāny anutpādā āråpyasamāpattayo 'nutpādā da÷abalāny anutpādā vai÷āradyāny anutpādāū pratisaüvidā anutpādā aųņāda÷āveõikā buddhadharmā anutpādāū sarvākāraj¤atāanutpādaū/ pįthagjano 'nutpādaū pįthagjanadharmā anutpādāū srotaāpanno 'nutpādaū srotaāpannadharmā anutpādāū sakįdāgāmy anutpādaū sakįdāgāmidharmā anutpādā anāgāmy anutpādo 'nāgāmidharmā anutpādā arhan anutpādo 'rhaddharmā anutpādā pratyekabuddho 'nutpādaū pratyekabuddhadharmā anutpādā bodhisattvo 'nutpādo bodhisattvadharmā anutpādāū}} 25922 buddho 'nutpādo buddhadharmā anutpādāū/ yadi c{āyuųman} {subhåte} råpam apy anutpādo yāvad buddha- 25923 dharmā apy anutpādāū/ nanv {āyuųman} {subhåte} prāptaiva ÷rāvakeõa ÷rāvakabodhiū pratyekabuddha- 25924 yānikena pratyekabuddhabodhiū/ bodhisattvena prāptaiva sarvākāraj¤atā bhavati/ 25925 pa¤cānā¤ ca gatãnāü bhedo na bhaviųyati/ prāptaiva bhavati bodhisattvena mahāsattvena 25926 pa¤cavidhā bodhir yadi c{āyuųman} {subhåte} sarvadharmā anutpādāū/ kim arthaü srotaāpannena 26001 trayāõāü saüyojanānāü prahāõāya mārgo bhāvayitavyaū/ sakįdāgāminā rāgadoųa- 26002 mohānāü tanutāyai mārgo bhāvayitavyaū/ anāgāminā pa¤cānām avarabhāgãyānāü 26003 saüyojanānāü prahāõāya mārgo bhāvayitavyaū/ arhatā pa¤cordhvabhāgãyānāü saüyoja- 26004 nānāü prahāõāya mārgo bhāvayitavyaū/ pratyekabuddhayānikaiū pratyekabodhiprāptaye 26005 mārgo bhāvayitavyaū/ kiü kāraõaü bodhisattvo duųkaracārikāü carati yāni 26006 tāni sattvānāü kįta÷o duūkhāni pratyanubhavati/ kiü kāraõaü tathāgatenārhatā samyak- 26007 saübuddhenānuttarā samyaksaübodhir abhisaübuddhā/ kiü kāraõaü tathāgatenārhatā samyak- 26008 saübuddhena dharmacakraü pravartitam/ 26009 {subhåtir} āha/ nāham {āyuųman} {÷āriputra} anutpannasya dharmasya prāptim icchāmi nāpy abhi- 26010 samayaü nāham anutpādasya srotaāpannam icchāmi/ na srotaāpattiphalaü {{na sakįdāgāminaü na sakįdāgāmiphalaü nānāgāminaü nānāgāmiphalaü}} 26011 nārhatvaü nārhatvaphalaü nānutpādasya pratyekāü bodhim icchāmi na pratyekabuddhatvaü nāha- 26012 m {āyuųman} {÷āriputra} icchāmi bodhisattvaü duųkaracārikāü carantaü nāpi bodhisattvo duųkara- 26013 saüj¤ayā carati/ tat kasya hetoū/ na hi ÷akya {āyuųman} {÷āriputra} duųkarasaüj¤āyāü sthitvā 26014 aprameyāõām asaükhyeyānām aparimāõānāü sattvānām arthaü kartum/ api tu khalu puna- 26015 r {āyuųman} {÷āriputra} mātįsaüj¤āü sarvasattveųu janayitvā pitįsaüj¤āü bhrātįsaüj¤āü putrasaüj¤ām ātmasaüj¤āü 26016 janayitvā ÷akyo 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām artham kartum/ 26017 api tu khalu punar {āyuųman} {÷āriputra} {bodhisattvena} mahāsattvena evaü cittam utpādayitavyam/ yathā 26018 ātmā ātmeti cocyate atyantatayā anutpanna ātmā evaü sarveųv ādhyātmika- 26019 bāhyeųu dharmeųu saüj¤otpādayitavyā/ saced evaü saüj¤ām utpādayiųyati na duųkarasaüj¤āü 26020 bhaviųyati/ tat kasya hetoū/ tathā hi te bodhisattvāū sarveõa sarvaü sarvathā sarvaü 26021 ka¤cid dharmaü notpādayante nopalabhante/ nāham {āyuųman} {÷āriputra} anutpādatathāgata- 26022 m icchāmi nāpy anuttarāü samyaksaübodhiü nāpi dharmacakrapravartanaü nāpãcchāmi 26023 anutpannena dharmeõānutpannāü prāptiü prāpyamāõām/ 26024 {÷āriputra} āha/ kiü punar {āyuųman} {subhåte} anutpannena dharmeõa utpannā prāptiū prāpyate/ 26025 atha utpannena dharmeõa anutpannā prāptiū prāpyate/ 26101 {subhåtir} āha/ nāham {āyuųman} {÷āriputra} utpannena dhameõānutpannāü prāptiü prāpya- 26102 māõām icchāmi nāpy anutpannenotpannāü prāptiü prāpyamāõām/ 26103 {÷āriputra} āha/ kiü punar {āyuųman} {subhåte} anutpannena dharmeõa prāptim icchasi/ 26104 atha votpannena dharmeõa prāptim icchasi/ 26105 {subhåtir} āha/ nāham {āyuųman} {÷āriputra} anutpannena dharmeõa prāptim icchāmi/ 26106 nāpy utpannena dharmeõa prāptim icchāmi/ 26107 {÷āriputra} āha/ kiü punar {āyuųman} {subhåte} nāsti prāptir nāsty abhisamayaū/ 26108 {subhåtir} āha/ asty {āyuųman} {÷āriputra} prāptir asty abhisamayo na punar dvayam/ api tu 26109 khalu punar {āyuųman} {÷āriputra} lokavyavahāreõa prāpti÷ cābhisamaya÷ ca praj¤apyate lokavyavahāreõa 26110 srotaāpanno vā sakįdāgāmã vā anāgāmã vā arhan vā pratyekabuddho vā 26111 bodhisattvo vā buddho vā praj¤apyate na punaū paramāthena prāptir nābhisamayo 26112 na srotaāpanno na sakįdāgāmã nānāgāmã nārhan na pratyekabuddho na bodhi- 26113 sattvo na buddhaū/ 26114 {÷āriputra} āha/ anutpanno dharma ity {āyuųman} {subhåte} pratibhāti mantrayitum/ 26115 {subhåtir} āha/ anutpanno dharmo 'nutpanno dharma ity {āyuųman} {÷āriputra} yad vadasi pratibhāti 26116 mantrayitum iti/ anutpādo 'pi ye {āyuųman} {÷āriputra} pratibhāti mantrayitum/ 26117 tat kasya hetoū/ tathā hy {āyuųman} {÷āriputra} ya÷ cānutpanno dharmo yac ca pratibhānaü ye ca mantrā 26118 yā cānutpattiū sarve ete dharmā na saüyuktā na visaüyuktā aråpiõo 'nidar÷anā 26119 apratighā ekalakųaõā yad utālakųaõāū/ 26120 {÷āriputra} āha/ anutpādo 'py {āyuųman} {subhåte} mantraū/ anutpādaū pratibhāna- 26121 m anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/ 26122 {subhåtir} āha/ evam etad {āyuųman} {÷āriputra} anutpādo mantraū/ 26123 {{anutpādaū pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/}} tat kasya hetoū/ tathā hy {āyuųman} {÷āriputra} 26124 råpam anutpādaū/ evaü {vedanā saüj¤ā saüskārāū}/ vij¤ānam anutpādaū/ evaü vyastasamastāū skandhadhātavaū 26125 {{āyatanāni pratãtyasamutpādāū pāramitāū sarva÷ånyatāū sarvabodhipakųā dharmā apramāõadhyānāråpyasamāpattayo balāni vai÷āradyāni pratisaüvidaū samādhidhāraõãmukhāny abhij¤ā aųņāda÷āveõikā}} buddhadharmā anutpādāū/ 26201 srotaāpannaū {{sakįdāgāmy anāgāmy arhan}} pratyekabuddho bodhisattvaū sarvaj¤aū sarvākāraj¤aū sarvākāraj¤atā 26202 'py anutpādaū/ 26203 {÷āriputra} āha/ evam etad {āyuųman} {subhåte} anutpādo mantraū 26204 {{anutpādaū pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/}} yāvat skandhadhātvāyatana{{pratãtyasamutpādāū pāramitāū sarva÷ånyatāū sarvabodhipakųā dharmā apramāõadhyānāråpyasamāpattayo balāni vai÷āradyāni pratisaüvidaū samādhidhāraõãmukhāny abhij¤ā aųņāda÷āveõikā}} buddhadharmāū/ peyālam/ 26205 yāvat sarvākāraj¤atāpy anutpādaū/ 26206 {÷āriputra} āha/ kiü punar {āyuųman} {subhåte} yathaiva lokavyavahāreõa prāpti÷ cābhisamaya÷ ca 26207 evaü pa¤cāõāü gatãnāü saübhedo bhavati lokavyavahāreõa paramārthato na bhavati/ 26208 {subhåtir} āha/ evam etad {āyuųman} {÷āriputra} evam etat/ yathaiva 26209 {{lokavyavahāreõa prāpti÷ cābhisamaya÷ ca evaü pa¤cāõāü gatãnāü saübhedo bhavati lokavyavahāreõa paramārthato na bhavati/}} nātra khalu punaū paramārthena/ tat 26210 kasya hetoū/ tathā hy {āyuųman} {÷āriputra} paramārthe na karma na vipāko notpādo na nirodho 26211 na saükle÷o na vyavadānam/ 26212 {÷āriputra} āha/ kiü punar {āyuųman} {subhåte} anutpanno dharma utpadyate utāho 26213 utpanno dharma utpadyate/ 26214 {subhåtir} āha/ nāham {āyuųman} {÷āriputra} utpannasya dharmasya utpādam icchāmi nāpy a- 26215 nutpannasya dharmasya utpādam icchāmi/ 26216 {÷āriputra} āha/ katamasy{āyuųman} {subhåte} anutpannasya dharmasyotpādaü necchāmi/ 26217 {subhåtir} āha/ råpasyāham {āyuųman} {÷āriputra} anutpannasya dharmasya svabhāva÷ånyotpādaü 26218 necchāmi/ {vedanayā saüj¤ayā saüskārānām}/ vij¤ānasyāham {āyuųman} {÷āriputra} anutpannasya dharmasya svabhāva÷ånyot- 26219 pādaü necchāmi/ evaü vyastasamastānāü skandhadhātvāyatanānāü 26220 {{pratãtyasamutpādānāü pāramitānāü sarva÷ånyatānāü sarvabodhipakųānāü dharmāõāü apramāõadhyānāråpyasamāpattãnāü balānāü vai÷āradyānāü pratisaüvidāü samādhidhāraõãmukhānām abhij¤ānāü aųņāda÷āveõikānāü}} buddhadharmāõāü bodher apy aham {āyuųman} {÷āriputra} 26221 anutpannāyāū svabhāva÷ånyāyā utpādaü necchāmi/ 26222 {÷āriputra} āha/ kiü punar {āyuųman} {subhåte} utpāda utpadyate athānutpāda utpadyate/ 26223 {subhåtir} āha/ na hy {āyuųman} {÷āriputra} utpāda utpadyate nāpy anutpāda utpadyate/ tat 26224 kasya hetoū/ tathā hi {āyuųman} {÷āriputra} ya÷ cotpādo ya÷ cānutpādo dvāv apy etau dharmau na 26225 saüyuktau na visaüyuktau aråpiõau anidar÷anau apratighau ekalakųaõau yad utā- 26226 lakųaõau/ anen{āyuųman} {÷āriputra} paryāyeõa notpāda utpadyate nāpy anutpāda utpadyate/ 26227 anen{āyuųman} {÷āriputra} paryāyeõa anutpādo mantro 'nutpādaū pratibhānam/ anutpādo 26228 dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum/ 26301 {÷āriputra} āha/ dharmakāyikānām āyuųmān subhåtir agratāyāü sthāpayitavyaū/ tat 26302 kasya hetoū/ tathā hi {āyuųmān} subhåtir yad yad eva paripra÷nãkriyate tatas tata eva 26303 niūsarati/ 26304 {subhåtir} āha/ dharmataiųā {āyuųman} {÷āriputra} tathāgata÷rāvakāõām ani÷ritasarva- 26305 dharmāõāü te yato yata eva paripįcchyante tatas tata eva niūsaranti/ tat kasya 26306 hetoū/ yathāpi nāmāni÷ritatvāt sarvadharmāõām/ 26307 {÷āriputra} āha/ katham {āyuųman} {subhåte} ani÷ritāū sarvadharmāū/ 26308 {subhåtir} āha/ råpam {āyuųman} {÷āriputra} prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhā- 26309 ni÷ritaü nobhayam antareõopalabhyate/ {vedanā saüj¤ā saüskārāū}/ vij¤ānam {āyuųman} {÷āriputra} prakįti÷ånyaü taü 26310 nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate/ 26311 {{cakųur āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate/ ÷rotraü ghrāõaü jihvā kāyaū/ mana āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate/ råpam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate/ ÷abdo gandho rasaū spraųņavyam/ dharma āyuųman ÷āriputra prakįti÷ånyaū sa nādhyātmani÷rito na bahirdhāni÷rito nobhayam antareõopalabhyate/ cakųurvij¤ānam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate/ ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānam/ manovij¤ānam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate/ smįtyupasthānāny āyuųman ÷āriputra prakįti÷ånyāni tāni nādhyātmani÷ritāni na bahirdhāni÷ritāni nobhayam antareõopalabhyante/ samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāny āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū/}} 26312 {{aųņāda÷āveõikā buddhadharmā āyuųman ÷āriputra prakįti÷ånyāū te nādhyātmani÷ritā na bahirdhāni÷ritā nobhayam antareõopalabhyante}}/ anen{āyuųman} {÷āriputra} paryāyeõa sarvadharmā ani÷ritāū prakįti÷ånyatām upādāya/ 26313 evaü hi {āyuųman} {÷āriputra} {bodhisattvena} mahāsattvena ųaņsu pāramitāsu carato råpaü pari- 26314 ÷odhayitavyam/ {vedanā saüj¤ā saüskārāū}/ vij¤ānaü pari÷odhayitavyam/ evaü vyastasamastāū skandhadhātavaū 26315 {{āyatanāni pratãtyasamutpādāū pāramitāū sarva÷ånyatāū sarvabodhipakųāni dharmā apramāõadhyānāråpyasamāpattayo balāni vai÷āradyāni pratisaüvidaū samādhidhāraõãmukhāny abhij¤ā aųņāda÷āveõikā}} buddhadharmāū pari÷odha- 26316 yitavyāū/ yāvat sarvākāraj¤atā pari÷odhayitavyā// [iti sarvākāraj¤atā- 26317 niryāõam//] 26318 {÷āriputra} āha/ katham {āyuųman} {subhåte} {bodhisattvo} mahāsattvaū ųaņsu pāramitāsu caran 26319 bodhisattvamārgaü pari÷odhayati/ 26320 {subhåtir} āha/ asti {āyuųman} {÷āriputra} dānapāramitā laukikã asti lokottarā/ 26321 evaü ÷ãla{pāramitā} {{laukikã asti lokottarā kųāntipāramitā laukikã asti lokottarā vãryapāramitā laukikã asti lokottarā dhyānapāramitā laukikã lokottarā}} asti praj¤ā{pāramitā} laukikã asti lokottarā/ 26322 {÷āriputra} āha/ katamā {āyuųman} {subhåte} dāna{pāramitā} laukikã katamā lokottarā/ 26323 {subhåtir} āha/ laukikã {āyuųman} {÷āriputra} dāna{pāramitā} iha {bodhisattvo} mahāsattvo dāyako bhavati 26324 dānapatiū/ ÷ramaõabrāhmaõakįpaõavanãpakādhvagebhyo yācanakebhyo dātā bhavati/ 26325 annārthikebhyo 'nnaü dadāti/ pānayānavasanagandhamālyavilepanapuųpadhåpacårõavāso- 26401 pā÷rayaprati÷rayajãvitapariųkāropakaraõa÷ayanāsanabhaiųajyārthikebhyo 'nnapāna{{yānavasanagandhamālyavilepanapuųpadhåpacårõavāsopā÷raya-}} 26402 prati÷rayānyatarānyatarajãvitapariųkāropakaraõabhaiųajyadātā bhavati/ putrārthikebhyaū 26403 putraü dadāti/ duhitryarthikebhyo duhitaraü dadāti/ bhāryārthikebhyo bhāryāü dadāti/ 26404 rāųņrārthikebhyo rājyāni dadāti/ ÷irorthikebhyaū ÷iro dadāti/ aīgārthikebhyo 26405 'īgāni dadāti/ māüsa÷oõitamajjārthikebhyo māüsa÷oõitamajjāno dadāti/ 26406 tac ca sanni÷ritaü parityajati/ tasyaivaü bhavati ahaü dadāmi eųa parigįhõãte 26407 idaü dānam ahaü nirmatsaraū sarvasvaü parityajāmi/ ahaü buddhāj¤āü karomi/ 26408 ahaü dānapāramitāyāü carāmi/ aham etad dānaü sarvasattvasādhāraõaü kįtvā 26409 anuttarāyai samyaksaübodhaye pariõāmayāmi tac cānupalambhayogena/ anena 26410 ca dānena dānaphalena ca sarvasattvā dįųņa eva dharme sukhitā bhavantu anupādāya 26411 parinirvāntu/ sa tribhiū saīgaiū sakto dānaü dadāti/ katamais tribhir yad uta ātma- 26412 saüj¤ayā parasaüj¤ayā dānasaüj¤ayā ca ebhis tribhiū saīgaiū sakto dānaü dadāti// [iyam ucyate 26413 laukikã dānapāramiteti//] 26414 tathā hi {āyuųman} {÷āriputra} lokato na calati noccalati na saükrāmati/ 26415 tenocyate laukikã dānapāramitā iti/ 26416 tatra katamā lokottarā dānapāramitā yad uta trimaõķalapari÷uddhiū/ tatra katamā 26417 trimaõķalapari÷uddhiū/ iha {bodhisattvo} mahāsattvo dānaü dadat nātmānam upalabhate pratigrāhakaü 26418 {nopalabhate}/ dāna¤ ca {nopalabhate}/ tad vipāka¤ ca {nopalabhate}/ iyam {āyuųman} {÷āriputra} {bodhisattvasya} mahāsattvasya trima- 26419 õķalapari÷uddhiū/ punar aparam {āyuųman} {÷āriputra} {bodhisattvo} mahāsattvo dānaü dadat na sarvasattvebhya- 26420 s tad dānaü niryātayati/ sattvāü÷ ca {nopalabhate}/ ātmānaü ca {nopalabhate}/ tac ca dānam anuttarāyai 26421 samyaksaübodhaye pariõāmayati/ na ca bodhim upalabhate// [iyam ucyate lokottarā 26422 dānapāramiteti//] 26501 kena kāraõenocyate lokottarā dānapāramiteti/ tathā hy {āyuųman} {÷āriputra} 26502 lokāc calati uccalati saükrāmati/ tena kāraõenocyate lokottarā dānapāra- 26503 miteti/ evaü ÷ãla{pāramitā} kųānti{pāramitā} vãrya{pāramitā} dhyāna{pāramitā}/ 26504 {÷āriputra} āha/ katamā {āyuųman} {subhåte} praj¤ā{pāramitā} laukikã/ katamā 26505 lokottarā/ 26506 {subhåtir} āha/ laukikã {āyuųman} {÷āriputra} praj¤āpāramitā/ iha {bodhisattvo} mahāsattvo 26507 dānaü dadāti upalambhani÷rito mātsaryacittaü mayā nigrahãtavyam iti/ tac cātma- 26508 sattvadānasaüj¤āni÷ritaū sarvasvaü parityajati bāhyaü vā ādhyātmikaü vā 26509 vastu upāttaü vā anupāttaü vā nāsti ki¤cid yat na parityajati/ tac ca ku÷ala- 26510 målaü bodhaye pariõāmayati sarvasattvasādhāraõaü kįtvā upalambhani÷ritaū/ sa 26511 ÷ãlaü sevate dhåtaguõapratiųņhitaū/ kāyavākcittopalambhani÷ritas tāü÷ ca da÷aku÷alān 26512 karmapathān sevamānaū ātmadįųņyāü sattvadįųņyāü ku÷aladįųņyāü ni÷ritaū 26513 bodhim upalabhya sarvasattvasādhāraõāni ÷ãlāni bodhaye pariõāmayati tac copala- 26514 mbhena/ ātmānam utkarųayati parān paüsayati sa sarvasattvānāü duųkįtāni kųamate/ 26515 ātmasattvakųāntidįųņini÷ritas tac ca ku÷alam anuttarāyai samyaksaübodhaye pariõāma- 26516 yati sarvasattvasādhāraõaü kįtvā upalambhayogena/ sa vãryam ārabhate kāyam upalambha- 26517 mānaū cittam {upalambhamānaū} puõyasambhāram {upalambhamāno} j¤ānasambhāram {upalambhamāna} ātmānam {upalambhamāno} bodhim {upalambhamānaū} 26518 tena ca vãryārambhena manyate/ tac ca sarvasattvasādhāraõaü kįtvā upalambhayogenā- 26519 nuttarāyai samyaksaübodhaye pariõāmayati/ sa maitrãkaruõāmuditopekųāü bhāvayati 26520 dhyānasamāpattãū samāpadyate vyuttiųņhate ca tā āsvādayati/ tā āsvādayan 26521 manyate/ sarvasattvasādhāraõāni ca ku÷alamålāni upalambhadįųņiko bodhaye pari- 26522 õāmayati// [iyam ucyate laukikã praj¤āpāramitā//] 26523 sa ÷ånyatāü bhāvayan råpaü ÷ånyam iti upalabhate/ {vedanā saüj¤ā saüskārāū}/ vij¤ānaü ÷ånyam iti 26524 upalabhate/ yāvad buddhabodhiü copalabhate upalambhayogena/ tāni ku÷alamålāni 26525 sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye pariõāmayati/ taü 26601 copalambhayogena/ sarvapāpaü pratide÷ayaty upalambhayogena ātmana÷ ca pareųāü ca 26602 puõyam anumodate/ ātmana÷ ca parasya cārthāya upalabhamānaū sarvabuddhān adhyeųayate/ 26603 anupāyena triūkįtvaū puõyaü sarvaj¤atāyai pariõāmayati sarvasattvasādhāraõaü kįtvā// 26604 [iyam ucyate laukikã praj¤āpāramitā//] 26605 tatra katamā lokottarā praj¤āpāramitā/ ātmasattvadeyabodhyanupalabdhyā 26606 trimaõķalapari÷uddhyā dānapāramitāü pari÷odhayati/ bodhāya ātmasattva÷ãla- 26607 bodhy{anupalabdhyā trimaõķalapari÷uddhyā} ÷ãlapāramitāü {pari÷odhayati}/ bodhāya ātmasattvakųamābodhy{anupalabdhyā trimaõķalapari÷uddhyā} kųānti- 26608 pāramitāü {pari÷odhayati}/ bodhāya cātmakāyacittavãryapuõyaj¤ānabodhy{anupalabdhyā trimaõķalapari÷uddhyā} vãryapāra- 26609 mitāü {pari÷odhayati}/ bodhāya ātmasattvadhyānasamādhisamāpattibodhy{anupalabdhyā trimaõķalapari÷uddhyā} dhyāna- 26610 pāramitāü {pari÷odhayati}/ bodhāya ātmasattvasarvadharmā{nupalabdhyā trimaõķalapari÷uddhyā} praj¤āpāramitāü {pari÷odhayati}/ 26611 bodhāya sarvaku÷alamålāni cānuttarāyai samyaksaübodhaye pariõāmayati nirvi÷eųa- 26612 pariõāmenānuttarapariõāmena asamasama{pariõāmena} acintyātulya{pariõāmena} aprameya{pariõāmena}// 26613 [iyam ucyate lokottarā praj¤āpāramitā//] 26614 kena kāraõena laukikã/ loko yābhir bhavati/ lokaü vā yābhir nivartayati/ 26615 lokena vā yāū samāū/ lokāya vā yābhir dãyate/ lokāt vā yābhir niūsarati/ 26616 lokasya vā yā bhavāya/ loke vā bhavā yās tā laukikyaū/ 26617 tatra katamā lokottarā/ loko yābhir uttārayati/ lokaü yābhir uttārayati/ 26618 lokena vā yābhir uttāryate/ ālokāya vā yā bhavati/ lokāt vā yābhir niū- 26619 sarati/ lokasya vā yā uttaraõāya/ loke vā yā uttarās tā lokottarā iti/ 26620 evaü hy {āyuųman} {÷āriputra} {bodhisattvo} mahāsattvaū ųaņsu pāramitāsu caran bodhimārgaü 26621 pari÷odhayati/ 26622 {÷āriputra} āha/ katama {āyuųman} {subhåte} {bodhisattvasya} mahāsattvasya bodhimārgaū/ 26701 {subhåtir} āha/ catvāry {āyuųman} {÷āriputra} smįtyupasthānāni {bodhisattvasya} mahāsattvasya bodhi- 26702 mārgaū/ catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤cabalāni 26703 bodhyaīgāni āryāųņāīgo mārgaū ÷ånyatā{vimokųamukham} animitta{vimokųamukham} apraõihita{vimokųamukham} 26704 adhyātma{÷ånyatā} bahirdhā{÷ånyatā} adhyātmabahirdhā{÷ånyatā} yāvad abhāvasvabhāva{÷ånyatā} sarvasamādhayaū 26705 sarvadhāraõãmukhāni catvāry apramāõāni catvāri dhyānāni catasra āråpyasamā- 26706 pattayo da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷ā- 26707 veõikā buddhadharmā mahākaruõā ayam ucyate {āyuųman} {÷āriputra} {bodhisattvasya} mahāsattvasya 26708 bodhimārgaū/ 26709 {÷āriputra} āha/ katamasyā {āyuųman subhåte} pāramitāyā ayaü puruųakāraū/ 26710 {subhåtir} āha/ praj¤āpāramitāyā {āyuųman} {÷āriputra} ayaü puruųakāraū/ tat kasya 26711 hetoū/ tathā hy {āyuųman} {÷āriputra} praj¤āpāramitā janayitrã sarveųāü ku÷alānāü dharmāõāü 26712 ÷rāvakapratyekabuddha{dharmāõāü} bodhisattva{dharmāõāü} buddha{dharmāõām}/ praj¤āpāramitā {āyuųman} {÷āriputra} 26713 pratigrāhikā sarveųāü ku÷alānāü {dharmāõāü} ÷rāvakapratyekabuddha{dharmāõāü} bodhisattva{dharmāõām}/ praj¤āpāra- 26714 mitāyām {āyuųman} {÷āriputra} ÷ikųitvā taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhair anuttarā 26715 samyaksaübodhir abhisaübuddhā/ anāgatā apy {āyuųman} {÷āriputra} tathāgatā arhantaū 26716 samyaksaübuddhā ihaiva praj¤āpāramitāyāü ÷ikųitvānuttarāü samyaksaübodhim abhisaübhot- 26717 syante/ ye 'py etarhi {āyuųman} {÷āriputra} da÷asu dikųu loke tathāgatā arhantaū samyak- 26718 saübuddhās tiųņhanti dhriyante yāpayanti dharmaü de÷ayanti te 'pi sarve ihaiva 26719 praj¤āpāramitāyāü ÷ikųitvā anuttarāü samyaksaübodhim abhisaübuddhāū/ 26720 sacet punar {āyuųman} {÷āriputra} asyāü praj¤āpāramitāyāü bhāųyamāõāyāü {bodhisattvasya} 26721 mahāsattvasya na bhavati kāükųāyitatvaü na bhavati dhanvāyitatvaü veditavyam etad {āyuųman} 26722 {÷āriputra} viharaty ayaü {bodhisattvo} mahāsattvo 'nena vihāreõāvirahita÷ cānena manasikāreõa 26723 yad uta sarvasattvaparitrāõāya sarvasattvāparityāgamanasikāreõa mahākaruõāmanasi- 26724 kāreõa/ 26725 {÷āriputra} āha/ yad {āyuųmān} {subhåtir} evam āha/ viharaty ayaü {bodhisattvo} mahāsattvo 'nena 26726 vihāreõāvirahita÷ cānena manasikāreõeti/ evaü saty {āyuųman} {subhåte} sarvasattvā api 26801 bodhisattvā bhaviųyanti/ tat kasya hetoū/ tathā hy {āyuųman} {subhåte} sarvasattvā 26802 avirahitā manasikāreõa/ 26803 {subhåtir} āha/ sādhu sādhu {āyuųman} {÷āriputra} upālapsye tvāü artha evāyuųmatā 26804 ÷āriputreõa bhåtapadābhidhānena parigįhãtaū/ tat kasya hetoū/ sattvāsattay{āyuųman} 26805 {÷āriputra} manasikārāsattā veditavyā/ sattva÷ånyatayā manasikāra÷ånyatā {veditavyā}/ 26806 sattvāsvabhāvatayā manasikārāsvabhāvatā {veditavyā}/ sattvaviviktatayā manasikāra- 26807 viviktatā {veditavyā}/ sattvānabhisaübodhanatayā manasikārānabhisaübodhanatā 26808 {veditavyā}/ råpāsattayā råpa÷ånyatayā råpāsvabhāvatayā råpaviviktatayā 26809 råpānabhisaübodhanatayā manasikārānabhisaübodhanatā {veditavyā}/ vedanā saüj¤ā 26810 saüskārāū/ vij¤ānāsattayā {{vij¤āna÷ånyatayā vij¤ānāsvabhāvatayā vij¤ānaviviktatayā vij¤ānānabhisaübodhanatayā manasikārānabhisaübodhanatā}} {veditavyā}/ evaü vyastasamasteųu 26811 skandha{{dhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsu samādhidhāraõãmukheųv abhij¤āsu aųņāda÷āveõikeųu}} buddhadharmeųu sarvākāraj¤atāsattayā sarvākāraj¤atā- 26812 ÷ånyatayā {{sarvākāraj¤atāsvabhāvatayā sarvākāraj¤atāviviktatayā sarvākāraj¤atānabhisaübodhanatayā manasikārānabhisaübodhanatā}} {veditavyā}/ anen{āyuųman} {÷āriputra} vihāreõānena ca 26813 manasikāreõa avirahito bodhisattvo mahāsattva iti/ 26814 atha khalu bhagavān āyuųmate shåtaye sādhukāram adāt/ sādhu sādhu subhåte/ 26815 evaü hi subhåte {bodhisattvānāü} mahāsattvānāü praj¤āpāramitopadeųņavyā yathā tvam upadi÷asi 26816 yathāpi nāma tathāgatānubhāvenaivaü bodhisattvena mahāsattvena praj¤āpāramitāyāü 26817 caritavyaü yathā tvam upadi÷asi/ 26818 asmin khalu punaū praj¤āpāramitāparivarte āyuųmatā subhåtinā bhāųyamāõe 26819 trisāhasramahāsāhasro lokadhātuū ųaķvikāraü prakampito yāvat pårvottaradakųiõa- 26820 pa÷cimāyāü vidi÷y unnāmāvanāmaü gacchati sma/ 26821 atha khalu bhagavāüs tasyāü velāyāü smitam akarot/ atha khalv {āyuųmān} 26822 {subhåtir} bhagavantam etad avocat/ ko bhagavan hetuū kaū pratyayaū smitasya 26823 prādurbhāvāya/ bhagavān āha/ yathaiva subhåte iha lokadhātau tathāgataū 26824 praj¤āpāramitāü nirdi÷ati tathaiva pårvasyāü di÷y asaükhyeyeųv aprameyeųu lokadhātuųu 26825 tathāgatā arhantaū samyaksaübuddhā bodhisattvānāü mahāsattvānāü praj¤āpāramitāü 26826 bhgāųante/ evaü samantād da÷asu dikųv asaükhyeyeųv aprameyeųu 26901 {{lokadhātuųu tathāgatā arhantaū samyaksaübuddhā bodhisattvānāü mahāsattvānāü praj¤āpāramitāü}} nirdi÷anti/ asmin khalu punaū subhåtinā praj¤āpāramitānirde÷e nirdi÷yamāne 26902 dvāda÷ānām ayutānāü devamānuųikāyāū prajāyā anutpattikadharmakųāntipratilambho 26903 'bhåt/ teųām api buddhānāü bhagavatāü samantād da÷asu dikųu lokadhātuųu imāü 26904 praj¤āpāramitāü bodhisattvānāü mahāsattvānāü bhāųamāõānām asaükhyeyānām a- 26905 parimāõānāü sattvānām anuttarāyāü samyaksaübodhau cittāny utpannāni// [iti 26906 mārganiryāõam ity uktā niryāõapratipattir ity uktā sarvākāraj¤atā//] 26907 āryapa¤caviü÷atisāhasrikāyāü bodhisattvadharmāõāü bhavatyāü praj¤āpāramitāyām abhi- 26908 samayālaīkārānusāreõa saü÷odhitāyāü sarvākāraj¤atādhikāraū subhåtiparivartaū prathamaū//