Pancavimsatisahasrika Prajnaparamita, VI-VIII = PSP_6-8
Based on the edition by Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā VI-VIII.
Tokyo : Sankibo Busshorin 2006.


Input by Klaus Wille, Göttingen
(January 2007)



STRUCTURE OF REFERENCES:
PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(PSP_6-8:1)
pañcaviṃśatisāhasrikā prajñāpāramitā VI

evam ukte āyuṣman subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvo 'bhāvasvabhāvaiḥ sarvadharmaiḥ pañcabhir abhijñābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, tat kathaṃ bhagavann abhāvasvabhāveṣu sarvadharmeṣu bodhisattvasya mahāsattvasyānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate yayānupūrvakriyayānupūrvaśikṣayānupūrvapratipadānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvena mahāsattvena prathamam evaivaṃ śrutaṃ bhavati. buddhānāṃ bhagavatām antike bodhisattvānāṃ mahāsattvānāṃ buddhadharmaparyupāsitānāṃ pratyekabuddhānām vārhatāṃ vānāgāmināṃ vā sakṛdāgāmināṃ vā srotaāpannānāṃ vābhāvatvād buddhānāṃ bhagavatām abhāvatvāt pratyekabuddhānām abhāvatvād arhatām abhāvatvād anāgāminām abhāvatvāt sakṛdāgāminām abhāvatvāt srotaāpannānām abhāvatvāt sarvāryāṇāṃ nasti sarvasaṃskārāṇāṃ svabhāvaḥ, antaśo vālāgrakoṭīsthānamātrakam apīti tasya bodhisattvasya mahāsattvasyaivaṃ bhavati: abhāvā eva buddhā bhagavanto bodhisattvāś ca mahāsattvāḥ pratyekabuddhā arhanto 'nāgāminaḥ sakṛdāgāminaḥ srotaāpannāḥ sarvāryā yady ahaṃ bodhim abhisaṃbhotsye yadi vā nābhisaṃbhotsye 'bhāvā eva sarvadharmāḥ yan nūnam aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ yām abhisaṃbudhya sarvasattvān bhāvasaṃjñāyāṃ carato 'bhāve 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmi. sa khalu punar bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau saṃpratiṣṭhet sarvasattvānāṃ parinirvāṇārthāya so 'nupūrvakriyām ārabhetānupūrvaśikṣām (PSP_6-8:2) anupūrvapratipadam ārabheta. atra śikṣitvā pūrvakā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbodhum, prathamam eva ṣaṭsu pāramitāsu śikṣante yad uta dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām.
iti sāmānyenānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānapāramitāyāṃ carann ātmanā ca dānaṃ dadāti parāṃś ca dānapāramitāyāṃ pratiṣṭhāpayati, dānasya ca varṇaṃ bhāṣate, ye cānye dānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, sa tena dānena mahāntaṃ bhogaskandhaṃ pratilabhya dānaṃ dadāti vigatamatsareṇa cittena, annam annārthikānāṃ pānaṃ pānārthikānāṃ vastraṃ vastrārthikānāṃ vilepanaṃ vilepanārthikānāṃ śayanaṃ śayanārthikānām upāśrayam upāśrayārthikānāṃ pradīpaṃ pradīpārthikānām anyataram api mānuṣyakaṃ pariṣkāropakaraṇaṃ dadāti sa tena dānena sattvān śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati, sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati. śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati buddhakṣetraṃ pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānenānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya (PSP_6-8:3) hetoḥ? tathā hy asyāḥ svabhāvo nāsti.
iti dānapāramitayānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca śīlapāramitāyāṃ caran dānaṃ dadāti, parāṃś ca śīlapāramitāyāṃ pratiṣṭhāpayati dāne pratiṣṭhāpayati śīlapāramitāyāś ca varṇaṃ bhāṣate ye cānye śīlapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, sa tena śīlena sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati, sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena ca vimuktijñānadarśanaskandhena samanvāgatah. śrāvakapratyekabuddhabhūmim atikrāmati śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati buddhakṣetraṃ pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya śīlenānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti.
iti śīlapāramitayānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca kṣāntipāramitāyāṃ caran dānaṃ dadāti, śīlaṃ ca rakṣati parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayati dāne śīle ca pratiṣṭhāpayati kṣāntipāramitāyāś ca varṇaṃ bhāṣate. ye cānye kṣāntipāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, sa tayā kṣāntyā sattvāñ śīle pratiṣṭhāpayati samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati, sa tena ca śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena (PSP_6-8:4) ca samanvāgataḥ, śrāvakapratyekabuddhabhūmim atikrāmati śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati buddhakṣetraṃ ca pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntyānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti.
iti kṣāntipāramitayānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca vīryapāramitāyāṃ caran dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati, parāṃś ca vīryapāramitāyāṃ pratiṣṭhāpayati, dāne śīle kṣāntau ca pratiṣṭhāpayati, vīryapāramitāyāś ca varṇaṃ bhāṣate, ye cānye vīryapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñah. sa tena vīryeṇa sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati. sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati, śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati, buddhakṣetraṃ pariśodhya sattvān paripācayati sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya vīryeṇānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti.
(PSP_6-8:5)
iti vīryapāramitayānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca dhyānapāramitāyāṃ caran dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate, parāṃś ca dhyānapāramitāyāṃ pratiṣṭhāpayati, dāne śīle kṣāntau vīrye ca pratiṣṭhāpayati, dhyānapāramitāyāś ca varṇaṃ bhāṣate, ye cānye dhyānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ. sa tena dhyānena sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati. sa tenaiva śīlaskandhena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati, śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati, buddhakṣetraṃ pariśodhya sattvān paripācayati, sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānenānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti.
iti dhyānapāramitayānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāyātmanā ca prajñāpāramitāyāṃ caran dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānañ ca samāpadyate, parāṃś ca prajñāpāramitāyāṃ pratiṣṭhāpayati, dāne śīle kṣāntau vīrye dhyāne ca pratiṣṭhāpayati, prajñāpāramitāyāś ca varṇaṃ bhāṣate, ye cānye prajñāpāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ. sa tayā prajñayā sattvāñ śīle pratiṣṭhāpayati, samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayati. sa tenaiva śīlaskandhena samādhiskandhena (PSP_6-8:6) prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena ca samanvāgataḥ śrāvakapratyekabuddhabhūmim atikrāmati, śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayati, buddhakṣetraṃ pariśodhya sattvān paripācayati, sattvān paripācya sarvākārajñatām anuprāpnoti, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs triṣu yāneṣu pratiṣṭhāpayati, sattvāṃs triṣu yāneṣu pratiṣṭhāpya saṃsārāt parimocayati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñayānupūrvakriyā prajñāyate 'nupūrvaśikṣā prajñāyate 'nupūrvapratipat prajñāyate, tac ca sarvaṃ nopalabhyate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti.
iti prajñāpāramitayānupūrvābhisamayaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvo 'nupūrvakriyāyāṃ śikṣate 'nupūrvaśikṣāyām anupūrvapratipadi sa prathamacittotpādam upādāya, sarvākārajñatāpratisaṃyuktair manasikārair abhāvasvabhāvān sarvadharmān adhimucya buddhānusmṛtiṃ bhāvayati, dharmānusmṛtiṃ bhāvayati saṃghānusmṛtiṃ bhāvayati, śīlānusmṛtim bhāvayati, tyāgānusmṛtiṃ bhāvayati, devatānusmṛtiṃ bhāvayati. kathaṃ ca subhūte bodhisattvo mahāsattvo buddhānusmṛtiṃ bhāvayati? iha subhūte bodhisattvo mahāsattvaḥ tathāgatam arhantaṃ samyaksaṃbuddhaṃ na rūpato manasikaroti, na vedanāto na saṃjñāto na saṃskārato na vijñānato manasikaroti. tat kasya hetoḥ? tathā hi rūpasvabhāvo nāsti, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtiḥ rūpādyamanasikāreṇa buddhānusmṛtyā.
punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na dvātriṃśanmahāpuruṣalakṣaṇair manasikartavyo na suvarṇakāyo manasikartavyo (PSP_6-8:7) na vyāmamātrayā prabhayā manasikartavyo nāśītyanuvyañjanair manasikartavyaḥ. tat kasya hetoḥ? tathā hi tasya svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtir lakṣaṇādyamanasikāreṇa buddhānusmṛtyā.

punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na śīlaskandhato manasikartavyo na samādhiskandhato na prajñāskandhato na vimuktiskandhato na vimuktijñānadarśanaskandhato manasikartavyaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtiḥ śīlādiskandhāmanasikāreṇa buddhānusmṛtyā.

punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na daśabhis tathāgatabalair manasikartavyo na caturbhir vaiśāradyair na catasṛbhiḥ pratisaṃvidbhir manasikartavyo na mahākaruṇayā na mahāmaitryā nāṣṭādaśabhir āveṇikair buddhadharmair manasikartavyaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtir daśabalādyamanasikāreṇa buddhānusmṛtyā.

punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho na pratītyasamutpādato manasikartavyaḥ. tat kasya hetoḥ? tathā hy asya svabhāvo nāsti, yasya svabhāvo nāsti so 'bhāvaḥ. tat kasya hetoḥ? asmṛtir amanasikārā buddhānusmṛtiḥ pratītyasamutpādāmanasikāreṇa buddhānusmṛtyā. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhānusmṛtir manasikartavyāḥ. evaṃ khalv asyānupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate. sa ihānupūrvakriyāyām anupūrvaśikṣāyām anupūrvapratipadi śikṣamāṇo 'nupūrvaprasthānaiś catvāri smṛtyupasthānāni paripūrayati, catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgamārgaṃ śūnyatāsamādhim ānimittasamādhim (PSP_6-8:8) apraṇihitasamādhiṃ paripūrayati, apramāṇadhyanārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni paripūrayati, sarvapāramitāḥ sarvaśūnyatā abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān paripūrayati, mahākaruṇāṃ paripūrayati, mahāmaitrīṃ paripūrayati, sarvākārajñatāṃ paripūrayati, abhāvasvabhāvayogena so 'bhāvasvabhāvāṃś caiva sarvadharmān abhisaṃbhotsyate yatra svabhāvasaṃjñāpi nāsti.
iti buddhānusmṛtiḥ

kathaṃ ca subhūte bodhisattvena mahāsattvena dharmānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na kuśalā dharmā manasikartavyā nākuśalā dharmā manasikartavyā na vyākṛtā dharmā manasikartavyā nāvyākṛtā dharmā manasikartavyā na laukikā na lokottarā na sāmiṣā na nirāmiṣā nāryā nānāryā na sāsravā nānāsravā na kāmadhātuparyāpannā na rūpadhātuparyāpannā nārūpyadhātuparyāpannā na saṃskṛtā nāsaṃskṛtā dharmā manasikartavyāḥ. tat kasya hetoḥ? tathā hi teṣāṃ dharmāṇāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvāḥ. tat kasya hetoḥ? asmṛtir amanasikārā dharmānusmṛtiḥ. sa iha dharmānusmṛtyāṃ śikṣitvābhāvasvabhāvayogena yāvat sarvākārajñatām anuprāpsyati. so 'bhāvasvabhāvāṃś caiva sarvadharmān abhisaṃbhotsyate yatra svabhāvasaṃjñāpi nāsti. evaṃ khalu subhūte bodhisattvena mahāsattvena dharmānusmṛtir bhāvayitavyā yatrāṇv api smṛtikarma nāsti, kaḥ punar vādaḥ smṛtivigamaḥ.
iti dharmānusmṛtiḥ

kathaṃ ca subhūte bodhisattvena mahāsattvena saṃghānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saṃgho 'bhāvasvabhāvato 'nusmartavyo yo so bhagavataḥ śrāvakasaṃghaś catvāraḥ puruṣayugāḥ, aṣṭau mahāpuruṣapudgalāḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvā abhāvasvabhāvapratibhāvitāś caivocyante catvāraḥ puruṣayugā aṣṭau mahāpuruṣapudgalāḥ. tat kasya hetoḥ? asmṛtir amanasikārā saṃghānusmṛtiḥ. sa iha saṃghānusmṛtyāṃ śikṣitvābhāvasvabhāvayogena yāvat (PSP_6-8:9) sarvākārajñatām anuprāpsyati. so 'bhāvasvabhāvāṃś caiva sarvadharmān abhisaṃbhotsyate yatra svabhāvasaṃjñāpi nāsti. evaṃ khalu subhūte bodhisattvena mahāsattvena saṃghānusmṛtir bhāvayitavyā yatrāṇv api smṛtikarma nāsti, kaḥ punar vādaḥ smṛtivigamaḥ.
iti saṃghānusmṛtiḥ

kathaṃ ca subhūte bodhisattvena mahāsattvena śīlānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā akhaṇḍe 'cchidre 'śabale 'kalmāṣe 'parāmṛṣṭe 'bhujiṣye vijñapraśaste susamātte samādhisaṃvartanīye śīle pratiṣṭhite nābhāvasvabhāvato manasikartavyam tac chīlaṃ yatrāṇv api smṛtikarma nāsti, kaḥ punar vādaḥ smṛtivigamaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yasya svabhāvo nāsti so 'bhāvaḥ. evaṃ manasikurvāṇo 'nupūrveṇa yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? asmṛtir amanasikārā śīlānusmṛtiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena śīlānusmṛtir manasikartavyā, yatra svabhāvasaṃjñāpi nāsti, kaḥ punar vādo 'bhāvasaṃjñāyāḥ.
iti śīlānusmṛtiḥ

kathaṃ ca subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tyāgānusmṛtir bhāvayitavyā. iha subhūte bodhisattvena mahāsattvenābhāvasvabhāvayogena tyāgo 'nusmartavyo yadi vāmiṣatyāgo yadi vā dharmatyāgaḥ. tat kasya hetoḥ? cittam evaṃ notpadyate dadāmi vā na dadāmi vā parityajāmi vā na parityajāmi vāṅgapratyaṅgāni tyajatā naivaṃ cittam utpādayitavyaṃ yatrāṇv api smṛtikarma nāsti kaḥ punar vādaḥ smṛtivigamaḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvāḥ. evaṃ manasikurvāṇo 'nupūrveṇa yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? asmṛtir amanasikārā tyāgānusmṛtiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tyāgānusmṛtir manasikartavyā yatra svabhāvasaṃjñāpi nāsti, kaḥ punar vādo 'bhāvasaṃjñāyāḥ.
iti tyāgānusmṛtiḥ
(PSP_6-8:10)

kathaṃ ca subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā devatānusmṛtir manasikartavyāḥ. iha subhūte bodhisattvena mahāsattvena ye devāḥ srotaāpannāś cāturmahārājakāyikeṣu deveṣūpapannās traystriṃśeṣu yāmeṣu tusiteṣu nirmānaratiṣu paranirmitavaśavartiṣu deveṣūpapannās te 'bhāvasvabhāvato manasikartavyāḥ. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo nāsti yeṣāṃ svabhāvo nāsti te 'bhāvā evaṃ manasikurvāṇo 'nupūrveṇa yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? asmṛtir amanasikārā devatānusmṛtiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena devatānusmṛtir manasikartavyā yatra svabhāvasaṃjñāpi nāsti, kaḥ punar vādo 'bhāvasaṃjñāyāḥ.
iti devatānusmṛtiḥ

evaṃ khalu subhūte bodhisattvasya mahāsattvasya ṣaḍanusmṛtīr manasikurvato 'nupūrvakriyā prajñāyate 'nupūrvaśikṣānupūrvapratipat prajñāyate.
iti ṣaḍanusmṛtayaḥ

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratānupūrvakriyāṃ paripūrayitukāmenānupūrvaśikṣām anupūrvapratipadaṃ paripūrayitukāmenābhāvasvabhāvayogenādhyātmaśūnyatāyāṃ śikṣitavyam, bahirdhāśūnyatāyāṃ śikṣitavyam, adhyātmabahirdhā śūnyatāyāṃ śikṣitavyam, yāvad abhāvasvabhāvaśūnyatāyāṃ śikṣitavyam. smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣitavyam, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣitavyam, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣitavyam abhāvasvabhāvayogena. daśasu pāramitāsu daśasu bodhisattvabhūmiṣu śikṣitavyam, mahākaruṇāyāṃ śikṣitavyam, sa evaṃ bodhimārge śikṣamāṇo 'bhāvasvabhāvān sarvadharmān abhisaṃbhotsyate, yatrāṇv api smṛtikarma nāsti kutaḥ punā rūpaṃ vā vedanāsaṃjñāsaṃskārā vijñānaṃ vā, evaṃ (PSP_6-8:11) skandhadhatvāyatanapratītyasamutpāda vā pratītyasamutpādāṅgāni vā pāramitā vā śūnyatā vā, bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo vā vimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā vā sarvākārajñatā vā nedaṃ sthānaṃ vidyate. evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ caratā anupūrvakriyā prajñāyate 'nupūrvaśikṣā prajñāyate 'nupūrvapratipat prajñāyate, yatra kriyāyaṃ cittaṃ caryā pratipac chikṣā ca pravartate.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmās tan nāsti rūpaṃ vedanāsaṃjñāsaṃskārāḥ, nāsti vijñānaṃ nāsti skandhadhātvāyatanapratītyasamutpādā nāsti pratītyasamutpādāṅgāni nāsti pāramitā nāsti śūnyatā nāsti smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nāsti āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni nāsti śūnyatānimittāpraṇihitābhijñā nāsti daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā nāsti sarvākārajñatā nāsti buddho nāsti dharmo nāsti saṃgho nāsti mārgo nāsti phalaṃ nāsti saṃkleśo nāsti vyavadānaṃ nāsti prāptir nāsty abhisamayo yāvan nāsti sarvadharmāḥ.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: api nu subhūte 'bhāvasvabhāveṣu sarvadharmeṣv astitā vā nāstitā vopalabhate.

subhūtir āha: no bhagavann abhāveṣu sarvadharmeṣv astitā vā nāstitā vopalabhate.

bhagavān āha: tat katham idaṃ subhūte evaṃ bhavati, yady abhāvasvabhāvāḥ sarvadharmās tan nāsti rūpaṃ vedanāsaṃjñāsaṃskārā, nāsti vijñānam, nāsti skandhadhātvāyatanapratītyasamutpādā nāsti pratītyasamutpādāṅgāni nāsti pāramitāśūnyatābodhipakṣyadharmaryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā nāsti sarvākārajñatā nāsti buddhadharmasaṃghaphalaṃ (PSP_6-8:12) mārgasaṃkleśavyavadānaprāptābhisamayā yavan nāsti sarvadharmā iti.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: nāhaṃ bhagavann atra dharmeṣu kāṅkṣāmi na vicikitsāmi, api tu khalu bhagavan bhaviṣyanty anāgate 'dhvani bhikṣavaḥ śrāvakayānikāś ca pratyekabuddhayānikāś ca bodhisattvayānikāś ca ta evaṃ vakṣyanti, abhāvasvabhāvāḥ sarvadharmāḥ ko 'tra saṃkliśyate vā vyavadāyate vā na saṃkleśo na vyavadānaṃ te jānantaḥ śīlavipannāś ca bhaviṣyanti dṛṣṭivipannāś ca bhaviṣyanti, ācāravipannāś ca teṣāṃ śīlavipannānāṃ dṛṣṭivipannānām ācāravipannānāṃ trayāṇām gatīnām anyatarā gatiḥ pratikāṅkṣitavyā, narakagatir vā tiryagyonigatir vā yamalokagatir vā, idam apy ahaṃ bhagavann anāgataṃ bhayaṃ saṃpaśyamānas tathāgatam arhantaṃ samyaksaṃbuddham etad arthaṃ prcchāmi. api tu khalu punar bhagavann aham eteṣu dharmeṣu na kāṅkṣāmi na vicikitsāmi.

bhagavān āha: sādhu sādhu subhūte evam etad yathā vadasy evam etat.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ kam arthavaśaṃ saṃpaśyamānā bodhisattvā mahāsattvāḥ sattvānām arthāyānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitāḥ.

bhagavān āha: yata eva subhūte 'bhāvasvabhāvāḥ sarvadharmās tata eva bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitāḥ. tat kasya hetoḥ? tathā hi duḥkhākṣayaś ca subhūte upalaṃbho nopalaṃbhasaṃjñinaḥ prāptir nābhisamayo nānuttarā ca samyaksaṃbodhiḥ.

subhūtir āha: kiṃ punar bhagavann anupalaṃbhasya prāptir vābhisamayo vānuttarā vā samyaksaṃbodhiḥ.

bhagavān āha: anupalaṃbha eva subhūte prāptir anupalaṃbha evābhisamayaḥ, anupalaṃbha evānuttarā samyaksaṃbodhiḥ, dharmadhātor avikopitatām upādāya dharmadhātuṃ sa icched vikopayituṃ yo 'nupalaṃbhaprāptiṃ (PSP_6-8:13) vā 'bhisamayaṃ vānuttarāṃ vā samyaksaṃbodhim icchet.

subhūtir āha: yadi bhagavann anupalaṃbhasya na prāptir nābhisamayo nānuttarā samyaksaṃbodhiḥ, anupalaṃbha eva prāptir anupalaṃbha evābhisamayo 'nupalaṃbha evānuttarā samyaksaṃbodhiḥ, tat kutaḥ punar bhagavan bodhisattvasya mahāsattvasya prathamā bhūmiḥ, kuto dvitīyā kutas tṛtīyā yāvat kuto daśamī bhūmiḥ, kuto 'nuttarā samyaksaṃbodhiḥ, kuto 'nutpattidharmakṣāntiḥ kuto vipākajā abhijñā, kuto vipākajan dānaṃ, kuto vipākajaṃ śīlaṃ, kuto vipākajā kṣāntiḥ, kuto vipākajaṃ vīryaṃ, kuto vipākajaḥ samādhiḥ, kuto vipākajā prajñā yatra vipāke sthitvā vipākajair dharmaiḥ sattvāṃś ca paripācayati, buddhakṣetraṃ ca parigṛhṇāti, buddhāṃś ca bhagavata upatiṣṭhati, annena ca pānena ca yānaiś ca vastravastugandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhiḥ śayanāsanopāśrayeṇa pradīpenānyatarānyatarābhir vā mānuṣyakībhiḥ saṃpattibhis tāś cāsya nocchedyante yāvat parinirvṛtasya śarīre śrāvakeṣu ca vipacyate tac ca na kṣīyate.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yata eva subhūte 'nupalaṃbhas tata eva prathamā bhūmir dvitīyā bhūmis tṛtīyā bhūmir yāvad daśamī bhūmis tasyaiva vipākajāḥ pañcābhijñās tataś caivaiṃ vipākajaṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñā ca tataś caiva kuśalamūlāni vipākajāni yaiḥ kuśalamūlaiḥ sarvasattvānām arthaṃ karoti buddhakṣetrañ ca parigṛhṇāti, buddhāṃś ca bhagavata upatiṣṭhati. annapānayānaśayanāsanavastragandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhirūpāśrayeṇa prādīpenānyatarānyatarābhir vā mānuṣyopakaraṇasaṃpattibhis tāś cāsya nopacchidyante, yāvat parinirvṛtasya caiva pūjāḥ pravartante śarīre śrāvakeṣu ca vipacyante.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: anupalaṃbhasya ca bhagavan dānasya ca śīlasya ca kṣānteś ca vīryasya ca dhyānasya ca prajñāyāś cābhijñānāṃ ca ko viśeṣaḥ? kin nānākaraṇam?
(PSP_6-8:14)

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: anupalaṃbhasya ca subhūte dānaśīlakṣāntivīryadhyānaprajñābhijñānāṃ ca na kiñcin nānākaraṇaṃ yeṣāṃ khalu punaḥ subhūte 'nupaliptaṃ dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñābhijñā ca teṣāṃ nānākaraṇaṃ nirdiṣṭam.

subhūtir āha: kathaṃ punar bhagavann anupaliptānāṃ dānaśīlakṣāntivīryadhyānaprajñānām abhijñānāñ ca na kiñcin nānākaraṇaṃ nirdiśyate?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupalabhya dānam anupalabhya pratigrāhakaṃ dānaṃ dadāti, anupalabhya śīlaṃ rakṣati, anupalabhya kṣāntyā saṃpādayati, anupalabhya vīryam ārabhate, anupalabhya dhyānaṃ samāpadyate, anupalabhya prajñāṃ bhāvayati, anupalabhyābhijñāsu carati, anupalabhya smṛtyupasthānāṃ bhāvayati, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, anupalabhya mārgaṃ bhāvayati, anupalabhya trīṇi vimokṣamukhāni bhāvayati, anupalabhyāryasatyāpramāṇadhyānārūpyasamādhisamāpattidhāraṇīmukhāni bhāvayati, anupalabhy daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān bhāvayati, anupalabhya sattvān paripācayati, anupalabhya buddhakṣetraṃ pariśodhayati, anupalabhya buddhadharmān bodhim abhisaṃbudhyate. evaṃ khalu subhūte bodhisattvo mahāsattvo 'nupalaṃbhayogena prajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durādharṣo bhavati, mārair vā mārakāyikābhir vā devatābhiḥ.
iti sarvadharmābhāvasvabhāvajñānenānupūrvābhisamayaḥ
ity ukto 'nupūrvābhisamayaḥ
āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyām anupūrvābhisamayādhikāro
'nukramaśikṣāparivartaḥ ṣaṣṭhaḥ

(PSP_6-8:15)
pañcaviṃśatisāhasrikā prajāpāramitā VII

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ekacittena ṣaṭprajñāḥ parigṛhṇāti, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgamārgān trīṇi vimokṣamukhāni catvāry āryasatyāny aṣṭau vimokṣān navānupūrvavihārasamāpattīḥ pañcābhijñā adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇām aṣṭādaśāveṇikān buddhadharmān aśītyanuvyañjanāni dvātriṃśanmahāpuruṣalakṣaṇāni parigṛhṇāti.
ity ekacittakṣaṇābhisamayaḥ samānyena

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yad dānaṃ dadāti tan nānyatra prajñāpāramitayā parigṛhītaṃ, yac chīlaṃ rakṣati, yayā kṣāntyā saṃpādayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati, tan nānyatra prajñāpāramitayā parigṛhītaṃ, yad apramāṇaṃ samāpadyate, yā ārūpyasamāpattīḥ, yat smṛtyupasthānaṃ yaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgaṃ bhāvayati, yad āryasatyaśūnyatānimittāpraṇihitābhijñāvimokṣasamādhisamāpattidhāraṇīmukhaṃ bhāvayati, yām adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ, yān daśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān yāṃ mahākaruṇāṃ bhāvayati, yāni dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni parigṛhṇāti, tan nānyatra prajñāpāramirayā parigṛhītam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan prajñāpāramitāparigṛhīto bodhisattvo mahāsattva ekacittena ṣaṭpāramitāḥ parigṛhṇāti? sarvaśūnyatāṃ sarvabodhipakṣān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāniśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān (PSP_6-8:16) mahākaruṇāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā parigṛhīto yad dānaṃ dadāti tatra na dvayasaṃjñī bhavati, yac chīlaṃ rakṣati, yayā kṣāntyā saṃpādayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati tatra na dvayasaṃjñī bhavati, yāvad bodhipakṣyān dharmān bhāvayati, tatra na dvayasaṃjñī bhavati. evam āryasatyāpramāṇadhyāṇārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān, yāṃ mahākaruṇāṃ, yāni dvātriṃśanmahāpuruṣalakṣaṇāni, aśītyanuvyañjanāni parigṛhṇāti, tatra na dvayasaṃjñī bhavati.

subhūtir āha: kathaṃ ca bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāti na dvayasaṃjñī bhavati? evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ bhāvayati, na ca dvayasaṃjñī bhavati, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayati, na ca dvayasaṃjñī bhavati, evaṃ saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān mahākaruṇāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāny abhinirharati, na ca dvayasaṃjñī bhavati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ paripūrayati, sa tatra dānapāramitāyāṃ sarvāḥ ṣaṭpāramitā antargatāḥ kṛtvā dānaṃ dadāti, yāvat sarvabodhipakṣyān dharmān antargatāṃ kṛtvā dānaṃ dadāti. sa khalu punaḥ subhūte bodhisattvo mahāsattvo yasmin samaye prajñāpāramitāyāṃ caran dānaṃ dadāti sa tatrānāsrave citte sthitvā dānaṃ dadāti sa tatrānāsrave citte sthito nimittaṃ na samanupaśyati. kasmai vā dadāmi? kiṃ vā dadāmi? kena vā dadāmi? sa nimittāpagatena cittena dānaṃ dadāti, anāsraveṇa vigatatṛṣṇena vigatabhavena (PSP_6-8:17) sa tad dānaṃ na samanupaśyati, tac cittaṃ na samanupaśyati, taṃ pratigrāhakaṃ na samanupaśyati, yāvat sarvadharmān na samanupaśyati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittopagatena cittena śīlaṃ rakṣati, sa tac chīlaṃ na samasnupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittopagatena cittena kṣāntyā saṃpādayati, sa tāṃ kṣāntiṃ na samanupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittopagatena cittena vīryam ārabhate, sa tad vīryaṃ na samanupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena dhyānaṃ samāpadyate, sa tad dhyānaṃ na samasnupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena prajñāṃ bhāvayati, sa tāṃ prajñāṃ bhāvayan na samanupaśyati, tac cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayati, śūnyatānimittāpraṇihitābhijñā sarvaśūnyatā bhāvayati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān mahākaruṇāṃ bhāvayati, dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni paripūrayati, sa tān dharmān na samanupaśyati, tac (PSP_6-8:18) cittaṃ na samanupaśyati, yāvat sarvabuddhadharmān na samanupaśyati.

subhūtir āha: kathaṃ bhagavann animittān abhisaṃskārāṇāṃ dharmāṇāṃ dānapāramitāparipūritā bhavati? evaṃ śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitāparipūritā bhavati, caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya paripūrir bhavati, śūnyatāyā ānimittasyāpraṇihitasya paripūrir bhavati, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ sarvaśūnyatānāṃ paripūrir bhavati, pañcānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ paripūrir bhavati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena dānaṃ dadāti, annapānavastrayānaśayanāsanahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajatapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākopāśrayān yāvad anyatarānyatarān mānuṣyopakaraṇapariṣkārān ādhyātmikāṃ bāhyāṃ vā bhāryāputraduhitṛrājyaṃ vālaṃkṛtya dānaṃ dadāti yācanakānān tasya kaścid evāgatyaivaṃ vadet: kin te 'nena īdṛśena dānena dattenaivaṃ nirūpakāreṇa tasya khalu punar bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, kiñ cāpīme sattvāḥ paribhāṣante, kin te 'nena vā dānena vā dattenaivam āsphārikena dattenārthasya ca dātavyam evaṃ mayā dānaṃ, na ca mayā na dātavyam. sa dānaṃ sarvasattveṣu sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, sa tathā pariṇāmayati yathā pariṇāmayan nimittaṃ na samanupaśyati, kiṃ vā dadāmi, kasmai vā dadāmi, ko vātra dadāti, kiṃ vā pariṇāmayati kva vā parināmayati, sa tad vastu na samanupaśyati (PSP_6-8:19) yatra dattvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tat kasya hetoḥ? adhyātmaśūnyatayā śūnyaṃ bahirdhāśūnyatayā śūnyaṃ yāvad abhāvasvabhāvaśūnyatayā śūnyaṃ, sa evaṃ paśyati ko vā pariṇāmayiṣyati kutra vā pariṇāmayiṣyati kiṃ vā pariṇāmayiṣyati, tasyaivaṃ pariṇāmayataḥ pariṇāmo bhavati nirviṣaḥ pariṇāmo dharmadhātupariṇāmaḥ sarvasattvāṃś ca paripācayati, buddhakṣetrañ ca parigṛhṇāti, dānapāramitāṃ ca paripūrayati, śīlapāramitāṃ paripūrayati, kṣāntipāramitāṃ paripūrayati, vīryapāramitāṃ paripūrayati, dhyānapāramitāṃ paripūrayati, prajñāpāramitāṃ paripūrayati, saptatriṃśadbodhipaksyān dharmān paripūrayati, śūnyatānimittāpraṇihitasamādhīn āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni paripūrayaty adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān paripūrayati, tathā caiva dānapāramitāṃ paripūrayati, yathā caiva vipākañ ca na parigṛhṇāti, tadyathāpi nāma subhūte paranirmitavaśavartināṃ devānāṃ manasaiva sarvopakaraṇāni bhavanti, evam eva subhūte bodhisattvasya mahāsattvasya manasaiva sarvopakaraṇaṃ paripūrayati, sa tena dānena buddhāṃś ca bhagavata upatiṣṭhati, sadevamānuṣāsurañ ca lokaṃ saṃtarpayati sa tān sattvāṃs tayā dānapāramitayā parigṛhyopāyakauśalyena triṣu yāneṣu pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena dānapāramitāṃ paripūrayati.

subhūtir āha: kathaṃ ca bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāṃ paripūrayati.

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tac chīlam āryam anāsravaṃ mārgaparyāpannaṃ dharmatāprātilaṃbhikaṃ, śīlaṃ pratilabhate, sa cāsya śīlaskandho 'khaṇḍo bhavaty acchidro 'śavalo 'kalmāṣo 'parāmṛṣṭo 'bhujiṣyaḥ susamātto vijñapraśastaḥ, tena ca śīlena kaṃcid dharmaṃ na parāmṛśati, rūpaṃ vā vedanāṃ vā saṃjñāṃ vā saṃskārāṃ vā vijñānaṃ vā dvātriṃśanmahāpuruṣalakṣaṇāni (PSP_6-8:20) vāśītyanuvyañjanāni vā kṣatriyamahāśālakulaṃ vā brāhmaṇamahāśālakulaṃ vā gṛhapatimahāśālakulaṃ vā cāturmahārājakāyikān vā devāṃs trayastriṃśān vā yāmān vā tuṣitān vā nirmāṇaratīn vā paranirmitavaśavartino vā brahmapāriṣadyān vā brahmapurohitān vā mahābrahmāṇo vā parīttābhān vā apramāṇābhān vā ābhāsvarābhān vā parīttaśubhān vā apramāṇaśubhān vā śubhakṛtsṇān vā anabhrakān vā puṇyaprasavān vā bṛhatphalān vā asaṃjñisattvān vā śuddhāvāsān vā aspṛhān vā atapān vā sudṛśān vā sudarśanān vā akaniṣṭhān vā ākāśānantyāyatanān vā vijñānānantyāyatanān vā ākiñcanyāyatanān vā naivasaṃjñānāsaṃjñāyatanān vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabuddhatvaṃ vā cakravartirājyādhipatyaṃ vā na parāmṛśati, anyatra sarvasattveṣu sādhāraṇaṃ kṛtvā sarvākārajñatāyāṃ pariṇāmayati, animittānupalaṃbhenādvayena pariṇāmayati, lokavyavahāreṇa na punaḥ paramārthena, tayā ca śīlapāramitayā paripūrṇayopāyakauśalyena catvāri dhyānāny utpādayaty anāsvādayogena divyaṃ cakṣur abhinirharati, yena divyacakṣuṣā vipākajena ye pūrvasyān diśi lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ deśayanti, tān paśyati tac cāsya darśanaṃ ca na naśyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, evaṃ dakṣiṇasyān diśi paścimāyān diśy uttarasyān diśy ūrdhvam adho vidikṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, tān paśyati tasya darśanaṃ na naśyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. sa divyena śrotreṇa viśuddhenātikrāntamānuṣyakeṇa teṣāṃ buddhānāṃ bhagavatāṃ śabdaṃ śṛṇoti, tac cāsya śrutaṃ tāvan na naśyati, yāvan na tena śrutenātmanaḥ parasya cārthaṃ karoti, sa cetaḥparyāyajñānena teṣāṃ buddhānāṃ bhagavatāṃ cetasaiva cittaṃ prajānāti tena cetaḥparyāyajñānena sarvasattvānām arthaṃ karoti, sa (PSP_6-8:21) pūrvanivāsānusmṛtijñānenātītaṃ karma nirdiśati yena karmaṇākṛtena tat karma na vipraṇasyati, sa āsravakṣayajñānena ca sattvān, srotaāpattiphale pratiṣṭhāpayati, sakṛdāgāmiphale pratiṣṭhāpayati, anāgāmiphale pratiṣṭhāpayati, arhattve pratiṣṭhāpayati, pratyekabodhau pratiṣṭhāpayati, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, evaṃ yatra yatra pratibalāḥ sattvāḥ kuśaleṣu dharmeṣu tatra tatra pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nimittāpagatena cittena śīlapāramitāṃ paripūrayati.

subhūtir āha: katham animittānām anābhogānām anupalaṃbhamānānām apratibhānām anabhisaṃskārāṇāṃ dharmāṇāṃ kṣāntipāramitāṃ paripūrayati?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍe niṣaṇṇasya sarvasattvā āgatya loṣṭadaṇḍaprahārān dahyus tatra bodhisattvena mahāsattvenaikacittasyāpi kṣobhasahagatasyāvakāśo na dātavyas tatra ca bodhisattvena mahāsattvena dve kṣāntī bhāvayitavye. katame dve yac ca sarvasattvānāṃ kṣāntavyam ākrośadaṇḍaloṣṭaprahārādiyā cāsyānutpattikeṣu dharmeṣu kṣāntir utpādayitavyā tatra bodhisattvena mahāsattvenākruśyamānena paribhāṣyamāṇena loṣṭadaṇḍaśastraprahārān dadatām evaṃ pratyavekṣitavyaṃ ko me ākrośati vā paribhāṣate vā loṣṭadaṇḍaśastrair vā prahārān dadāti tena dharmāṇāṃ svabhāvaḥ pratyavekṣitavyo dharmāṇāṃ svabhāvaṃ pratyavekṣamāṇo dharmāṃś caiva nopalabhate kutaḥ punar dharmāṇāṃ svabhāvam. tasyaivaṃ dharmasvabhāvaṃ pratyavekṣamāṇasyaivaṃ bhavati, ko me cchinatti vā bhinatti vā sa evaṃ pratyavekṣamāṇo dharmāṇāṃ dharmasvabhāvam anutpattikair dharmaiḥ kṣāntiṃ pratilabhate, tatrānutpattikeṣu dharmeṣu kṣāntiḥ kim iti kleśānutpattijñānānācchedyatā ca sa iha dvābhyāṃ kṣāntibhyāṃ yuktaś catvāri dhyānāni paripūrayati, catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni caturarddhipādāni pañcendriyāṇi pañcabalāni saptabodhyaṅgāni (PSP_6-8:22) āryāṣṭāṅgaṃ mārgaṃ trīṇi vimokṣamukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrayati, sa iha dharmeṣu sthitvāryeṣv anāsraveṣu lokottareṣu sādhāraṇeṣu sarvaśrāvakapratyekabuddhair abhijñāḥ paripūrayati yābhir abhijñābhiḥ paripūritābhiḥ ṣaḍbhiś ca pāramitābhiḥ samudāgacchati, sa ihābhijñāsu sthitvā divyena cakṣuṣā pūrvasyāṃ diśi yān buddhān bhagavataḥ paśyati tān dṛṣṭvā buddhānusmṛtiṃ pratilabhate, tasya sā buddhānusmṛtir nocchetsyati yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām ūrdhvam adho vidikṣu yān buddhān bhagavataḥ paśyati tān dṛṣṭvā buddhānusmṛtiṃ pratilabhate, tasya sā buddhānusmṛtir nocchetsyati yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇa yat te buddhā bhagavanto bhāṣiṣyante tat sarvam udgrahīṣyaty udgṛhṇaṃ tathatvāya sattvānāṃ dharman deśayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ cetasaiva cetaḥ parivitarkam ājñāsyaty evaṃ sarvāryāṇāṃ sarvaśrāvakapratyekabuddhānāṃ yāvat sarvasattvānāṃ cetasaiva cetaḥ parivitarkam ājñāsyati, sa tena cetaḥ paryāyajñānena sattvānāṃ cetasaiva caittam ājñāya tathatvāya dharmaṃ deśayiṣyati, sa pūrvanivāsānusmṛtijñānena teṣāṃ sattvānāṃ kuśalamūlam ājñāya tena pūrveṇa kuśalamūlena sattvān saṃdarśayiṣyati samuttejayiṣyati samādāpayiṣyati, sa āsravakṣayajñānena ca tān sattvāṃs triṣu yāneṣu niveśayiṣyati pratiṣṭhāpayiṣyati, sa khalu punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvāṃś ca paripācayati buddhakṣetraṃ pariśodhayati sarvākārajñatāyāṃ caran sarvākārajñatāṃ paripūrayaty anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayiṣyati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kṣāntipāramitāṃ paripūrayati.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (PSP_6-8:23) carann ānimitteṣv anāsraveṣv anābhogeṣv anupalaṃbheṣv apratibhāseṣu vīryapāramitāṃ paripūrayati.

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyikena vīryeṇa samanvāgataḥ prathamaṃ dhyānam upasaṃpadya viharati, dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānam upasaṃpadya viharati, caturthadhyānasamāpanno 'nekavidhām ṛddhiṃ pratyanubhavati, yāvac candrasūryau pāṇinā parāmṛśati parimārṣṭi sa tena kāyikena vīryeṇa samanvāgato yena daśasu dikṣu buddhā bhagavanto viharanti sattvānāṃ dharmaṃ deśayanti, anekaśatasahasreṣu lokadhātuṣv ṛddhyā gatvā tān buddhān bhagavata upatiṣṭhati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārais tasya te cīvarapiṇḍapātrās tāvan na kṣīyante yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate 'bhisaṃbuddhabodheś ca sadevamānuṣāsuralokaḥ sukhī bhavati, cīvarapiṇḍapātreṇa parinirvṛtasya ca śarīre pūjā pravartate, tenaiva carddhyabhisaṃskāreṇa gatvā teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti, sa na jātu vipraṇasyati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, sarvākārajñatāyāṃ caran sarvākārajñatāṃ paripūrayaty anuttarāṃ ca samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayiṣyati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyikena vīryeṇa samanvāgato vīryapāramitāṃ paripūrayati. kathaṃ ca subhūte bodhisattvo mahāsattvaś caitasikena vīryeṇa samanvāgata āryeṇānāsraveṇa mārgāṅgena mārgaparyāpannena vīryapāramitāṃ paripūrayatīha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś caitasikena vīryeṇa samanvāgato 'kuśalasya kāyikakarmaṇo 'vakāśaṃ na dadāty akuśalasya vākkarmaṇo 'kuśalasya manaskarmaṇo 'vakāśaṃ na dadāti na parāmṛśati nityam iti vā anityam iti vā sukham iti vā duḥkham iti vātmeti vānātmeti vā saṃskṛtam iti vāsaṃskṛtam iti vā kāmadhātum iti vā rūpadhātum iti vārūpyadhātuṃ vā sāsravadhātuṃ vānāsravadhātuṃ vā, prathamaṃ vā dhyānaṃ dvitīyaṃ vā dhyānaṃ tṛtīyaṃ vā dhyānaṃ caturthaṃ vā dhyānaṃ maitrīṃ vā karuṇāṃ vā muditāṃ vopekṣāṃ vākāśānantyāyatanaṃ (PSP_6-8:24) va vijñānānantyāyatanaṃ vākiṃcanyāyatanaṃ vā naivasaṃjñānāsaṃjñāyatanaṃ vā, smṛtyupasthānāni vā samyakprahāṇāni varddhipādāṃ vā indriyāṇi vā balāni vā bodhyaṅgāni vāryāṣṭāṅgikaṃ vā mārgaṃ śūnyatāṃ vānimittaṃ vāpraṇihitaṃ vāryasatyāni vābhijñā vā vimokṣān vā navānupūrvavihārasamāpattīr vā samādhīn vā dhāraṇīmukhāni vā tathāgatabalāni vā vaiśāradyāni vā pratisaṃvido vāveṇikān vā buddhadharmān na parāmṛśati nityānityasukhaduḥkhātmānātmaśāntāśānta iti vā, srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekāṃ vā bodhim anuttarāṃ samyaksaṃbodhiṃ srotaāpannaṃ vā sakṛdāgāminaṃ vānāgāminaṃ vārhattvaṃ vā pratyekabuddhaṃ vā bodhisattvaṃ vā buddhaṃ vā bhagavantaṃ na parāmṛśatīme sattvā darśanabhūmiprabhāvitāḥ, ime sattvās tanubhūmiprabhāvitā ime 'varabhāgikaprabhāvitāḥ, ime ūrddhabhāgikaprabhāvitā ime sarvajñatāprabhāvitā ime mārgajñatāprabhāvitā ime sarvākārajñatāprabhāvitā ity evam api na parāmṛśati. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo na saṃvidyate, yena svabhāvena prabhāvyeran, sa tena caitasikena vīryeṇa samanvāgato maraṇasukhe 'pi vartamānaḥ sattvānām arthaṃ karoti tāṃś ca sattvān nopalabhate vīryapāramitāṃ paripūrayati, tāṃ ca vīryapāramitāṃ nopalabhate, buddhadharmāṃś ca paripūrayati, tāṃś ca buddhadharmān nopalabhate, buddhaksetraṃ ca pariśodhayati, tac ca buddhakṣetraṃ nopalabhate, sa tena kāyikena caitasikena vīryeṇa samanvāgatas tān kuśalān dharmān parigṛhṇāti, tatra ca na sajjate, so 'sajjamāno buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, lokadhātor lokadhātuṃ saṃkrāmati sattvānām arthaṃ karoti, sattvānām arthaṃ kurvan yena yenarddhiprātihāryeṇecchati vikurvituṃ tena tenarddhiprātihāryeṇa vikurvati, yadi vā puṣpavarṣeṇa yadi vā gandhapramuñcanena yadi vā gītābharaṇena yadi vā bhūcalanena yadi vā saptaratnamayair lokadhātusaṃdarśanena yadi vā jyotiratnānāṃ sattvānāṃ kṛtaśa ātmānam avasṛjati yadi vā gandham avasṛjati yadi vā mahāyajñam avasṛjati, yatra na prāṇātipāto (PSP_6-8:25) vartate, yadi vānantān sattvān mārge 'vatārayati, yāvat prāṇātipātāt parimocayati, adattādānāt kāmamithyācārān mṛṣāvādāt piśunavacanāt paruṣavacanād avaddhapralāpād abhidhyāyā vyāpādāt mithyādṛṣṭeḥ parimocayati, kāṃścid dānenānugṛhṇāti, kāṃścic chīlena keṣāṃcit kṛtaśo 'ṅgapratyaṅgaṃ parityajati keṣāṃcit putradārakeṇānugrahaṃ karoti, keṣāṃcid āryeṇātmānam avasṛjati, evaṃ yena yenopāyena sattvānām arthaḥ kartavyaḥ, tena tenopāyena sattvānām arthaṃ karoti, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu caitasikena vīryeṇa samanvāgato vīryapāramitāṃ paripūrayati.

subhūtir āha: kathañ ca bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu sthitvā dhyānapāramitāṃ paripūrayati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sthāpayitvā tathāgatasamādhiṃ sarvasamādhīn paripūrayati, sa viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ sa vitarkaṃ sa vicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturthaṃ dhyānam upasaṃpadya viharati, maitrīsahagatena cittena karuṇāsahagatena muditāsahagatenopekṣāsahagatena cittena yāvat sarvāvantam lokadhātum upasaṃpadya viharati, ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati, sa tatra dhyānapāramitāyāṃ sthitvāṣṭavimokṣān anulomapratilomān upasaṃpadya viharati, navānupūrvavihārasamāpattīr upasaṃpadya viharati, śūnyatāsamādhim upasaṃpadya viharati, ānimittasamādhim apraṇihitasamādhim upasaṃpadya viharati, ānantaryān api samādhīn upasaṃpadya viharati, vidyutopamāṃś ca samādhim upasaṃpadya viharati, samyaksaṃbodhiṃ vajropamaṃ ca samādhim upasaṃpadya viharati, saptatriṃśadbodhipakṣyān dharmān upasaṃpadya viharati, samādhipāramitāyāṃ sthitvā sarvākārajñatām upasaṃpadya viharati, yayā sarvākārajñatayā sarvasamādhigaganagataṃ (PSP_6-8:26) kṛtvā śuklavidarśanā bhūmim atikramya gotrabhūmim aṣṭamakabhūmiṃ tanubhūmiṃ darśanabhūmiṃ vītarāgabhūmiṃ kṛtāvibhūmiṃ śrāvakabhūmiṃ pratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati, buddhabhūmiṃ paripūrayati, sa āsu ca bhūmiṣu carati, na cāntarā samādhiphalaṃ prāpnoti, yāvan na sarvākārajñatām anuprāpsyati, so 'tra dhyānapāramitāyāṃ sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhān bhagavataḥ paryupāsamānaḥ sa tān buddhān bhagavataḥ paryupāste teṣāṃ buddhānāṃ bhagavatām antike kuśalamūlam avaropayati buddhakṣetraṃ ca pariśodhayati, lokadhātor lokadhātuṃ saṃkrāmati, sattvānām arthaṃ karoti, tatra kāṃścit sattvān dānena saṃgṛhṇāti kāṃścic chīlena saṃgṛhṇāti kāṃścit kṣāntyā saṃgṛhṇāti kāṃścid vīryeṇa saṃgṛhṇāti, kāṃścid dhyānena saṃgṛhṇāti, kāṃścit prajñayā saṃgṛhṇāti, kāṃścid vimuktyā kāṃścid vimuktijñānadarśanena kāṃścit srotāapattiphale pratiṣṭhāpayati, kāṃścit sakṛdāgāmiphale kāṃścid anāgāmiphale kāṃścid arhattve pratiṣṭhāpayati, kāṃścit pratyekabodhau kāṃścid anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, yair yaiḥ kuśalair dharmaiḥ sattvā udgacchanti tatra tān sattvān niyojayati sa iha dhyānapāramitāyāṃ sthitvā sarvasamādhimukhāny abhinirharati catasraś ca pratisaṃvidaḥ, pratilabhate vipākajānāñ cābhijñānām lābhī bhavati sa na jātu mātuḥ kukṣāv upapadyate, na jātu kāmān pratisevate na sā kācid upapattir yāṃ na gṛhṇāti na cotpattir doṣair lipyate. tat kasya hetoḥ? tathā hi tena māyopamā sarvadharmā dṛṣṭāḥ supratibuddhā bhavanti sa māyopamaṃ sarvasaṃskāragataṃ viditvā mahākaruṇā pratigṛhītaḥ sarvasattvānām arthaṃ karoti, na ca tatra sattvān sattvaprajñaptim upalabhate, sa sattvān sattvaprajñaptim anupalaṃbhamānaḥ sarvadharmāṇām anupalaṃbha eva sattvān pratiṣṭhāpayati lokavyavahāram upādāya na ca punaḥ paramārthena iha dhyānapāramitāyāṃ sthitvā sarvadhyānavimokṣasamādhisamāpattiṣu carati na jātu dhyānapāramitayā virahito bhavati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, (PSP_6-8:27) sa iha sarvākārajñatāyāṃ caran sarvākārajñatām abhinirharati, yatra sthitvā sarvavāsanānusaṃdhiṃ prajahāti, sarvavāsanānusaṃdhiṃ prahāyātmano 'rthaṃ kṛtvā parasyārthaṃ karoti, sa ātmanaḥ parasya cārthaṃ kurvan sadevamānuṣāsuralokasya dakṣiṇīyo bhavāti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimitteṣu dharmeṣu dhyānapāramitāṃ paripūrayati.
iti dānādīnām anyatamena sarvānāsravaikalakṣaṇasaṃgrahalakṣaṇo 'yam ekacittakṣaṇābhisamayaḥ prathamaḥ

subhūtir āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ānimitteṣu dharmeṣu prajñāpāramitā bhāvanāpripūrim gacchati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmaṃ sadbhūtaṃ vā pariniṣpannaṃ vā samanupaśyati, sa rūpasyāsadbhūtatām apariniṣpannatāṃ samanupaśyati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāsadbhūtatām apariniṣpannatāṃ samanupaśyati, rūpasyotpādaṃ na samanupaśyati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyotpādaṃ na samanupaśyati, sa rūpasyotpādam asamanupaśyan vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyotpādaṃ na samanupaśyan rūpasyāyadvāraṃ na samanupaśyati, saṃnicayam api na samanupaśyati, evaṃ yāvat sarvasāsravānāṃ dharmāṇām anāsravāṇāṃ dharmāṇām āyadvāraṃ na samanupaśyati, tucchakāṃś caiva samanupaśyati, evaṃ pratyavekṣamāṇo rūpasya svabhāvan nopalabhate yāvat sarvasāsravāṇām anāsravāṇāṃ dharmāṇāṃ svabhāvan nopalabhate, sa prajñāpāramitāyāṃ carann abhāvasvabhāvān sarvadharmān adhimucate, sa evam adhimucyādhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran na keṣu kācid dharmeṣv abhiniviśate, rūpe vā vedanāyāṃ vā saṃjñāyāṃ vā saṃskāreṣu vā vijñāne vā skandhadhātvāyatanapratītyasamutpādeṣu vā pratītyasamutpādāṅgeṣu vā pāramitāsu vā śūnyatāsu vā bodhipakṣyeṣu vā dharmeṣv āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu (PSP_6-8:28) śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu vānuttarāyāṃ samyaksaṃbodhau vā nābhiniviśate, abhāvasvabhāvāyāṃ prajñāpāramitāyāṃ caran bodhimārgaṃ paripūrayati, yad uta ṣaṭpāramitā yāvat saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni paripūrayati, sa vipākajadharme bodhisattvamārge sthitvā ṣaṭsu pāramitāsu paripūrṇāsu yāvat saptatriṃśadbodhipakṣyeṣu dharmeṣu paripūrṇesu yāvad vipākajāsu pañcasv abhijñāsu sthitvā ye sattvā dānenānugrahītavyās tān dānenānugṛhṇāti, ye śīlena ye samādhinā ye prajñayā ye vimuktyā ye vimuktijñānadarśanenānugrahītavyās tāṃs tair anugṛhṇāti, ye srotaāpattiphale pratiṣṭhāpayitavyā ye sakṛdāgāmiphale ye 'nāgāmiphale ye 'rhattve ye pratyekabodhau ye 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyās tān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, evaṃ vistareṇa kartavyaṃ so 'nekavidhām ṛddhiṃ kurvāṇo gaṅgānadīvālukopamām lokadhātūn na gacchati, sa ākāṅkṣaṃs tāṃ lokadhātūn yādṛśai ratnair ākāṃkṣati tādṛśai ratnair abhinirmiṇoti sa sattvābhiprāyaṃ paripūrayaṃ lokadhātūn saṃkrāmati, sa tāṃ lokadhātūn dṛṣṭvā buddhakṣetraṃ parigṛhṇāti, tadyathāpi nāma paranirmitavaśavartināṃ devānām upabhogaparibhogāḥ, ye 'py anye lokadhātavo 'pagatapāpiṣṭhā evaṃ vidhās tenopabhogaparibhogāḥ syur iti, sa tayā vipākajayā dānapāramitayā śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayā vipākajābhir abhijñābhir vipākajena bodhisattvamārgeṇa mārgajñatāyāṃ caran sarvapāramitāḥ prāptaḥ sarvākārajñatām anuprāpsyati, yāvat sarvañ caiva rūpam aparigṛhītaṃ vedanā saṃjñā saṃskārā vijñānam apagṛhītaṃ, yāvat sarvadharmāḥ kuśalā vākuśalā vā laukikā vā lokottarā vā sāsravā vānāsravā vā saṃskṛtā vāsaṃskṛtā vā sāvadyā vānavadyā vā (PSP_6-8:29) 'parigṛhītaṃ, tasmāt tarhi subhūte tasyānuttaraṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre 'parigṛhītaḥ sarvopabhogo bhaviṣyati. tat kasya hetoḥ? tathā hi sarvadharmā aparigṛhltā anupalaṃbhayogena. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ānimittayogena prajñāpāramitāṃ paripūrayati.
iti vipākadharmatāvasthānāsravasarvadharmaikalakṣaṇābhisamayalakṣaṇo 'yam ekacittakṣaṇābhisamayo dvitīyaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavann evam asaṃbhinneṣu dharmeṣv ānimitteṣu lakṣaṇaśūnyeṣu ṣaṭpāramitābhāvanāparipūrir bhavati, dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ katham eṣāṃ sāsravāṇām anāsravāṇāṃ dharmāṇāṃ nānākaraṇaṃ prajñaptaṃ, katham eṣān nānākaraṇaṃ prajñāyate, kathaṃ dānapāramitā prajñāpāramitāyām antargatā bhavati, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāyām antargatā bhavati, kathaṃ bhagavann evam alakṣaṇeṣu dharmeṣv ekalakṣaṇeṣu yad utālakṣaṇeṣu nānākaraṇaṃ prabhāvyate.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu ca pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbhopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānāni samāpadyate prajñāṃ bhāvayati svapnopamāṃś ca pañcaskandhān alakṣaṇān jānāti pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamāṃś ca pañcaskandhān alakṣaṇān jānāti. tat kasya hetoḥ? na hi svapnaṃ tasya kaścit svabhāvo na hi pratiśrutkāyā na hi pratibhāsasya na hi pratibiṃbasya na hi marīcyā na hi māyāyāḥ, na hi nirmitakasya na hi gandharvanagarasya kaścit svabhāvo (PSP_6-8:30) yasya svabhāvo nāsti tasya nāsti lakṣaṇaṃ, yasya ca nāsti lakṣaṇaṃ sa ekalakṣaṇo yad utālakṣaṇaḥ, tad anena subhūte paryāyeṇaivaṃ veditavyam alakṣaṇaṃ dānam alakṣaṇo dāyako 'lakṣaṇaḥ pratigrāhako 'lakṣaṇāḥ sarvadharmāḥ. evaṃ jñātvā dānaṃ dadāti sa dānapāramitāṃ paripūrayati, sa dānapāramitāṃ paripūrayan śīlapāramitāyāṃ na vivartate, kṣāntipāramitāyāṃ na vivartate, vīryapāramitāyāṃ na vivartate, dhyānapāramitāyāṃ na vivartate, prajñāpāramitāyāṃ na vivartate, sa āsu ṣaṭsu pāramitāsu sthitvā catvāri dhyānāni paripūrayati catvāry apramāṇāni catasra ārūpyasamāpattīḥ paripūrayati, catvāri smṛtyupasthānāni paripūrayati, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni mārgān paripūrayati, adhyātmaśūnyatāṃ bahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ paripūrayati, śūnyatāsamādhim ānimittasamādhim apraṇihitasamādhiṃ paripūrayati, aṣṭavimokṣān navānupūrvavihārasamāpattīḥ pañcābhijñāḥ paripūrayati, pañcadhāraṇīmukhaśatāni paripūrayati, catasraḥ pratisaṃvidaś catvāry āryasatyāni paripūrayati, daśatathāgatabalāni catvāri vaiśāradyāny aṣṭādaśāveṇikabuddhadharmān paripūrayati, iha vipākajeṣv āryeṣv anāsraveṣu sthitvā daśasu dikṣu ye lokadhātavas tān ṛddhyā gatvā buddhāṃś ca bhagavataḥ paryupāste tāṃś copatiṣṭhati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyasarvopakaraṇapariṣkārair yāvad upabhogaparibhogaiḥ sattvānām arthaṃ karoti, ye dānena saṃgrahītavyās tān dānena saṃgṛhṇāti ye śīleṇa saṃgrahītavyā ye kṣāntyā saṃgrahītavyā ye vīryeṇa saṃgrahītavyā ye dhyānena saṃgrahītavyā ye prajñayā saṃgrahītavyās tān prajñayā saṃgṛhṇāti, yāvad ye sarvaiḥ kuśalair dharmaiḥ saṃgrahītavyās tān sarvān kuśalair dharmaiḥ saṃgṛhṇāti kuśalair dharmaiḥ samanvāgataḥ saṃsāraṃ copādadāti na ca saṃsārāvacarair duṣkhair lipyate sattvānāṃ kṛtaśo devamānuṣikīñ ca saṃpattim utpādayati, yayā saṃpattyā sattvān saṃgṛhṇāti, so 'lakṣaṇān sarvasattvāṃ jñātvā srotaāpattiphalaṃ ca jānāti na ca tatra tiṣṭhati, sakṛdāgāmiphalaṃ ca jānāti na ca tatra (PSP_6-8:31) tiṣṭhati, anāgāmiphalaṃ ca jānāti na ca tatra tiṣṭhati, arhattvañ ca jānāti na ca tatra tiṣṭhati, pratyekabodhiṃ ca jānāti na ca tatra tiṣṭhati. tat kasya hetoḥ? tathā hi tena sarvākārajñatānuprāptavyā yo 'sādhāraṇā sarvaśrāvakapratyekabuddhaiḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo 'lakṣaṇān sarvadharmān jñātvā ṣaṭpāramitā alakṣaṇā jānāti, yāvat sarvadharmān alakṣaṇāni jānāti.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃ svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu pañcasūpādānaskandheṣu sthitvā śīlapāramitāṃ paripūrayati, sa khalu punaḥ svapnopamān pañcopādānaskandhān jñātvā pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamāṃś ca pañcopādānaskandhān jñātvālakṣaṇāṃ śīlapāramitāṃ paripūrayati, akhaṇḍām acchidrām aśabalām akalmāṣām aparāmṛṣṭām abhujiṣyāṃ vijñapraśastāṃ susamāttām āryām anāsravāṃ mārgāṅgaparyāpannāṃ yatra sthitvā samatābhisaṃskārikaṃ śīlaṃ rakṣati dharmatāpratilaṃbhikaṃ ca vijñaptiśīlaṃ ca samudācāraśīlaṃ ca so 'nenaivaṃrūpeṇa śīlena samanvāgato na parāmṛśati, anenāhaṃ śīlena kṣatriyamahāśālakulānāṃ sahavratāyopapadyeyāhaṃ brāhmaṇamahāśālakulānāṃ vā sahavratāyopapadyeyāhaṃ rājā vā bhaveyaṃ cakravartī koṭṭarājā vā cāturmahārājakāyikānāṃ vā devānāṃ sahavratāyopapadyeyāhaṃ trayastriṃśānāṃ vā yāmānāṃ vā tuṣitānāṃ vā nirmānaratīnāṃ vā paranirmitavaśavartināṃ vā devānāṃ sahavratāyopapadyeyāhaṃ brahmapārṣadyānāṃ vā brahmaprohitānāṃ vā mahābrahmāṇāṃ vā parīttābhānāṃ vāpramāṇābhānāṃ vābhāsvarāṇāṃ vā parīttaśubhānāṃ vāpramāṇaśubhānāṃ vā śubhakṛtsnānāṃ vānabhrakānāṃ vā puṇyaprasavānāṃ vā bṛhatphalānāṃ vāsaṃjñisattvānāṃ vā śuddhāvāsānāṃ vā (PSP_6-8:32) aspṛhāṇāṃ vā aptapānāṃ vā sudṛśānāṃ vā sudarśanānāṃ vā akaniṣṭhānāṃ vā devānāṃ sahavratāyopapadyeyāham ākāśānantyāyatanānāṃ vā vijñānānantyāyatanānāṃ vākiñcanyāyatanānāṃ vā naivasaṃjñānāsaṃjñāyatanānāṃ vā sahavratyāyopapadyeyāhaṃ srotaāpattiphalaṃ vānuprāpnuyāṃ sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhiṃ vānuprāpnuyām. tat kasya hetoḥ? tathā hi subhūte 'lakṣaṇāḥ sarvadharmā ekalakṣaṇāṃ yad utābhāvasvabhāvalakṣaṇāḥ, na hy alakṣaṇo dharmo 'lakṣaṇaṃ dharmaṃ paripūrayati, nāpi vilakṣaṇo dharmo vilakṣaṇaṃ dharmaṃ paripūrayati, nāpy avilakṣaṇo dharmo 'vilakṣaṇaṃ dharmaṃ prāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann alakṣaṇāṃ śīlapāramitāṃ paripūrayati, śīlapāramitāṃ paripūrya bodhisattvaniyāmam avakrāmati bodhisattvaniyāmam avakrānto 'nutpattikeṣu dharmeṣu kṣāntiṃ pratilabhate 'nutpattikeṣu dharmeṣu kṣāntiṃ pratilabhya mārgākārajñatāyāṃ caran pañcābhijñā vipākajāḥ pratilabhate, pañcasu dhāraṇīmukhaśateṣu sthitvā catasraḥ pratisaṃvidaḥ pratilabhate, catasraḥ pratisaṃvidaḥ pratilabhya buddhakṣetreṇa budhhakṣetraṃ saṃkrāmati buddhāṃś ca bhagavataḥ paryupāste sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, sa pañcagatike saṃsāre saṃsarati na ca saṃsārāvacareṇa karmaṇā vipākajena lipyate, tadyathāpi nāma nirmitaś caṃkramati ca tiṣṭhati ca niṣīdati ca śayyāṃ ca parikalpayati, na cāsyāgamanaṃ dṛśyate, na gamanaṃ na sthānaṃ na niṣadyāṃ na śayyāṃ nāsanaṃ na caṃkramaḥ sa sattvānāṃ cārthaṃ karoti, na ca sattvam upalabhate na sattvaprajñaptiṃ, tadyathāpi nāma tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayati, aparimāṇān sattvān vinīya tribhir yānair na kaścit sattvam upalabhate, yam anuttarāyāṃ samyaksaṃbodhau vyākuryāt sa āyuḥ saṃskārān avasṛjya nirmitam abhinirmāyānupadhiśeṣe nirvāṇadhātau pariniryāyāt. sa khalu punaḥ subhūte nirmitaḥ kalpasyātyayena bodhisattvaṃ mahāsattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpya parinirvṛtas tasya ca parinirvṛtasya na kaṃcid (PSP_6-8:33) vastūpalabhyate, rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran śīlapāramitāṃ paripūrayati, yat paripūrāv antargatāḥ sarvadharmā bhavanti.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu kṣāntipāramitāṃ paripūrayati.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'lakṣaṇeṣu pañcasūpādānaskandheṣu sthitvā kṣāntipāramitāṃ paripūrayati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaś catasṛbhiḥ kṣāntibhiḥ kṣāntipāramitāṃ paripūrayati, katamābhiś catasṛbhiḥ prathamacittotpādam upādāya, yāvad bodhimaṇḍaniṣaṇṇasyātrāntare sarvasattvā ākrośeyur vā paribhāṣeran vāsatyayā vācā paruṣayā vā samudācareyur loṣṭadaṇḍaśastraprahārān vā dadyus tatra bodhisattvena mahāsattvena kṣāntipāramitāṃ paripūrayitukāmenaikacittotpādo 'pi kṣobhasahagato notpādayitavyaḥ, ko me ākrośati vā paribhāṣate vāsatyayā vācā paruṣayā vā samudācarati loṣṭadaṇḍaśastraprahārān vā dadāti, tat kasya hetoḥ? tathā hi subhūte 'syālakṣaṇāḥ, sarvadharmāḥ kṣamanti tat kiṃ asyaivaṃ bhavati, ko me ākrośati vā paribhāṣate vāsatyayā vācā paruṣayā vā samudācarati loṣṭadaṇḍaśastraprahārān vā dadāti sa evam upaparīkṣamāṇaḥ kṣāntipāramitāṃ paripūrayati, so 'nayā kṣāntipāramitayā paripūrṇayānutpattikair dharmaiḥ kṣāntiṃ pratilabhate.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kaiṣā bhagavann anutpattikeṣu dharmeṣu kṣāntiḥ kiṃ vā etasyāḥ pramāṇaṃ kiṃ vā jñānam?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: aṇavo 'pi subhūte 'kuśalā dharmā notpadyante tenocyante 'nutpattikā iti, tatra yā kṣāntis tad ucyate jñānaṃ yena jñānenānutpattikeṣu dharmeṣu kṣāntiṃ (PSP_6-8:34) pratilabdhate.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yā ca bhagavan śrāvakānāṃ vā pratyekabuddhānāṃ vānutpattikeṣu dharmeṣu kṣāntir yā ca bodhisattvasya mahāsattvasya kṣāntir āsāṃ kṣāntīnāṃ kiṃ nānākaraṇaṃ kaḥ prativiśeṣaḥ.

bhagavān āha: yac ca subhūte srotaāpannasya jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac ca sakṛdāgāmino jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac cānāgāmināṃ jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac cārhato jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ, yac ca pratyekabuddhasya jñānaṃ yac ca prahāṇaṃ tad bodhisattvasya mahāsattvasya kṣāntiḥ. idaṃ subhūte nānākaraṇaṃ śrāvakapratyekabuddhānāṃ kṣānter bodhisattvakṣānteś ca, sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ ihaivaṃ rūpayā kṣāntyā samanvāgataḥ sarvaśrāvakapratyekabuddhān abhibhavati vipākajāyām anutpattikāyāṃ kṣāntyāṃ sthitvā bodhimārge caran mārgajñatāṃ paripūrayati, yayā paripūrṇayāvirahito bhavati saptatriṃśadbodhipakṣyair dharmaiḥ śūnyatānimittāpraṇihitaiś ca samādhibhiḥ, sa iha pañcabhir abhijñābhir avirahito bhavati so 'virahitatvād ābhiḥ pañcabhir abhijñābhiḥ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācya buddhakṣetraṃ ca pariśodhya sarvākārajñatām anuprāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvo 'lakṣaṇāṃ kṣāntipāramitāṃ paripūrayati.

punar aparaṃ subhūtr bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupameṣu māyopameṣu nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpādānaskandheṣu sthitvālakṣaṇeṣu vīryapāramitāṃ paripūrayati.

subhūtir āha: kathañ ca bhagavan bodhisattvo mahāsattvo 'lakṣaṇeṣu pañcasūpādānaskandheṣu sthitvā vīryapāramitāṃ paripūrayati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kāyikaṃ ca caitasikaṃ ca vīryam ārabhate sa kāyikena vīryeṇa ṛddhim abhinirharati, (PSP_6-8:35) daśadiglokadhātuṃ gatvā buddhān bhagavataḥ paryupāste sattvānāṃ cārthaṃ karoti, sa tena kāyikena vīryeṇa sattvān pāripācayati triṣu yāneṣu niveśayati vinayati pratiṣṭhāpayati śrāvakayāne pratyekabuddhayāne 'nuttare buddhayāne. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann alakṣaṇāṃ vīryapāramitāṃ paripūrayati, sa caitasikena vīryeṇānāsraveṇa mārgaparyāpannena vīryapāramitāṃ paripūrayati, yatra paryāpannāḥ sarvakuśalā dharmās tadyathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāni pañcabalāni sapta bodhyaṅgāny āryāṣṭāṅgamārgaṃ trīṇi vimokṣamukhāni catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaś catvāri satyāni pañcābhijñāḥ samādhiḥ dhāraṇīmukhāni daśa bodhisattvabhūmayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, yatra bodhisattvena mahāsattvena caratā sarvākārajñatā paripūrayitavyā yasyāṃ paripūrṇāyāṃ sarvavāsanānusaṃdhiṃ prahāsyati sarvavāsanānusaṃdhiṃ prahāya lakṣaṇapariniṣpattiṃ paripūrayiṣyati, lakṣaṇapariniṣpattiṃ paripūrya prajñāpāramitāyāṃ caran samantaprabhatām ārāgayiṣyati samantaprabhatām ārāgya dharmacakraṃ ca pravartayiṣyati dvādaśākāran triparivartasya pravartatena trisāhasro lokadhātuḥ ṣaḍvikāraṃ prakampiṣyate saṃprakampiṣyate pravedhiṣyate saṃpravedhiṣyate, pracaliṣyati saṃpracaliṣyati, sarve ca trisāhasramahāsāhasraṃ lokadhātum avabhāsena sphāriṣyati, tasya punas tathāgatasyārhataḥ samyaksaṃbuddhasya śabdo niścariṣyati tatra ye trisāhasre mahāsāhasre lokadhātau sattvās taṃ śabdaṃ śroṣyanti te sarve niyatā bhaviṣyanty anuttareṣu triṣu yāneṣu, evaṃ bahuprakārā subhūte bodhisattvasya mahāsattvasya vīryapāramitā yasyāṃ vīryapāramitāṃ sthitvā bodhisattvena mahāsattvena sarvabuddhadharmān paripūrya sarvākārajñatām anuprāptavyāḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo 'lakṣaṇāṃ vīryapāramitāṃ paripūrayati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopameṣu pañcasūpādānaskandheṣu pratiśrutkopameṣu pratibhāsopameṣu pratibiṃbopameṣu marīcyupamesu māyopameṣu (PSP_6-8:36) nirmitakopameṣu gandharvanagaropameṣu ca pañcasūpadānaskandheṣu sthitvālakṣaṇeṣu dhyānapāramitāṃ paripūrayati.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'lakṣaṇeṣu pañcasūpādānaskandheṣu sthitvā dhyānapāramitāṃ paripūrayati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamaṃ dhyānam upasaṃpadya viharati dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānam upasaṃpadya viharati maitrīkaruṇāṃ muditām upekṣām ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanan naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati śūnyatānimittāpraṇihitasamādhīṃ bhāvayati vidyutopamañ ca samādhiṃ bhāvayati vajropamañ ca samādhiṃ bhāvayati yatra samādhau sthitvā ye kecit samādhayaḥ, śrāvakasamādhir vā pratyekabuddhasamādhir vā ye 'py anye samādhigaṇās tān sarvān kāyena saṃspṛśyopasaṃpadya viharati, na ca tān samādhīn āsvādayati, na ca samāpattiphalam. tat kasya hetoḥ? tathā hi sa bodhisattvo mahāsattvas tān samādhīn alakṣaṇān jānāty abhāvasvabhāvatvāt tat kim alakṣaṇo dharmo 'lakṣaṇaṃ dharmam āsvādayiṣyati, abhāvasvabhāvo dharmo 'bhāvasvabhāvaṃ dharmam āsvādayiṣyati, so 'nāsvādayan na kasyacit samāpatter vaśenopapatsyate kāmadhātau vā rūpadhātau vārūpyadhātau vā. tat kasya hetoḥ? tathā hi sa tān dhātūn nopalabhate yo 'pi samāpadyeta yena vā samāpadyate, tam api nopalabhate 'nupalaṃbhamāno 'lakṣaṇāṃ dhyānapāramitāṃ paripūrayati sa tayā dhyānapāramitayā śrāvakapratyekabuddhabhūmim atikrāmati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitayā śrāvakapratyekabuddhabhūmim atikrāmati.

bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ suśikṣito bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ suśikṣito na ceha śūnyatāsu kaścid dharma upalabhyate yatrāvatiṣṭhet, srotaāpattiphale vā sakṛdāgāmiphale vānāgāmiphale vārhattve vā pratyekabuddhatve vā yāvat sarvākārajñatāyāṃ vā sāpi śūnyā śūnyatayā, sa ābhiḥ śūnyatābhir bodhisattvo (PSP_6-8:37) mahāsattvo bodhisattvaniyāmam avakrāmati.

subhūtir āha: katamo bhagavan bodhisattvasya mahāsattvasyāmaḥ? katamo niyāmaḥ?

bhagavān āha: sarvaḥ subhūte bodhisattvasya mahāsattvasyopalaṃbha ātmaḥ sarvānupalaṃbho niyāmaḥ.

subhūtir āha: katamo bhagavann upalaṃbhaḥ? katamo 'nupalaṃbhaḥ?

bhagavān āha: rūpaṃ subhūte bodhisattvasya mahāsattvasyopalaṃbhaḥ, vedanā saṃjñā saṃskārā vijñānam upalaṃbhaḥ, cakṣur upalaṃbhaḥ śrotraṃ ghrāṇaṃ jihvā kāyo mana upalaṃbho, rūpaśabdagandharasaspraṣṭavyadharmā upalaṃbhaḥ, cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśapratyayavedanopalaṃbhaḥ, evaṃ śrotraghrāṇajihvākāyo manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśapratyayavedanopalaṃbhaḥ, pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur upalaṃbhaḥ, pratītyasamutpāda upalaṃbhaḥ, avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhāvo jātir jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā upalaṃbhaḥ, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāny aṣṭavimokṣā navānupūrvavihārasamāpattayo 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā upalaṃbhaḥ, sarvākārajñatāḥ subhūte bodhisattvasya mahāsattvasyopalaṃbhaḥ, ayam ucyate āmaḥ, niyāmaḥ punaḥ subhūte yatraiṣāṃ dharmāṇāṃ pravyāhāro nopalabhate, rūpasya vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ vā sarvapāramitānāṃ sarvaśūnyatānāṃ sarvabodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamādhisamāpattidhāraṇīmukhānāṃ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ sarvākārajñatāyāḥ. tat kasya hetoḥ? tathā hi subhūte rūpasya yaḥ svabhāvaḥ so 'pravyāhāro vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yaḥ svabhāvaḥ so 'pravyāhāraḥ, skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ vā yaḥ svabhāvaḥ so 'pravyāhāraḥ (PSP_6-8:38) sarvapāramitānāṃ sarvaśūnyatānāṃ sarvabodhipakṣyāṇāṃ dharmāṇāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ, āryasatyānām apramāṇānāṃ dhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ śūnyatānimittāpraṇihitābhijñānāṃ yaḥ svabhāvaḥ so 'pravyāhāro daśānāṃ bodhisattvabhūmīnāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ yaḥ svabhāvaḥ so 'pravyāhāraḥ, sarvākārajñatāyā yaḥ svabhāvaḥ so 'pravyāhāraḥ, ayaṃ subhūte bodhisattvasya mahāsattvasya niyāmaḥ, niyāmam akrānto bodhisattvo mahāsattvaḥ samādhiparipūrṇo na samāpattivaśenopapadyate, prāg eva rāgaṃ vā doṣaṃ vā mohaṃ votpādayed yatra sthitvā tat karmābhisaṃskuryād yena karmābhisaṃskāreṇa caturṇāṃ dhyānānām anyatamenopapadyeta nedaṃ sthānaṃ vidyate 'nyatra māyopameṣu sthitvā sarvasattvānām arthaṃ karoti na ca sattvānupalabhamānaḥ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāṃ paripūrya yāvad dharmacakraṃ pravartayati, yad utānupalaṃbhaśūnyatānimittāpraṇihitacakram.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran svapnopamān dharmān parijānāti pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamān sarvadharmān parijānāti.
ity alakṣaṇasarvadharmaikalakṣaṇābhisamayalakṣaṇo 'yam ekacittakṣaṇābhisamayas tṛtīyaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ svapnopamān sarvadharmān parijānāti? pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān nirmitakopamān gandharvanagaropamāṃś ca sarvadharmān parijānāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na svapnaṃ na svapnadarśinaṃ paśyati, na pratiśrutkān na pratiśrutkādarśinaṃ, na pratibhāsaṃ na pratibhāsadarśinaṃ, na pratibiṃbaṃ na pratibiṃbadarśinaṃ, na marīciṃ na marīcidarśinaṃ, na māyāṃ na (PSP_6-8:39) māyādarśinaṃ, na nirmitakaṃ na nirmitakadarśinaṃ, na gandharvanagaraṃ na gandharvanagaradarśinaṃ ca paśyati. tat kasya hetoḥ? tathā hi viparyāsaḥ svapno viparyāsaḥ, pratiśrutkā viparyāsaḥ pratibhāso viparyāsaḥ pratibiṃbaṃ viparyāso marīcir viparyāso māyā viparyāso nirmitako viparyāso gandharvanagaraṃ viparyāsa eṣa bālapṛthagjanānāṃ punar nāpi svapnadarśanaṃ nāpi svapnadarśī na pratiśrutkādarśanaṃ nāpi pratiśrutkādarśī na pratibhāsadarśanaṃ nāpi pratibhāsaadarśī, na pratibiṃbadarśanaṃ nāpi pratibiṃbadarśī, na marīcidarśanaṃ na marīcidarśī, na māyādarśanaṃ na māyādarśī, na nirmitakadarśanaṃ na nirmitakadarśī, na gandharvanagaradarśanaṃ na gandharvanagaradarśī, evaṃ yāvan nārhan na pratyekabuddho na bodhisattvo mahāsattvo na tathāgato 'rhan samyaksaṃbuddhaḥ. tat kasya hetoḥ? tathā hy abhāvasvabhāvāḥ sarvadharmā anutpannā asadbhūtā ye 'bhāvasvabhāvāḥ sarvadharmās te pariniṣpannās tatra kiṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bhāvasaṃjñī bhaviṣyati pariniṣpannasaṃjñī vāsadbhūtasaṃjñī vā nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? na sā prajñāpāramitā syād yadi kasyacid dharmasya svabhāvo bhavet pariniṣpattir vā sadbhūtatā vā, evaṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na rūpe sajjati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sajjati, na skandhadhātvāyatanapratītyasamutpādeṣu sajjati, na pratītyasamutpādāṅgeṣu sajjati, na kāmadhātau na rūpadhātau nārūpyadhātau sajjati, apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu na sajjati, saptatriṃśadbodhipakṣyeṣu dharmeṣu na sajjati, śūnyatānimittāpraṇihitasamādhau na sajjati, āryasatyeṣu na sajjati, dānapāramitāyāṃ na sajjati, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ na sajjati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamāṃ bhūmiṃ paripūrayati, tatra cchandarāgaṃ notpādayati. tat kasya hetoḥ? tathā hi tāṃ bhūmiṃ nopalabhate, tat kiṃ tatra cchandarāgaṃ kariṣyaty evaṃ dvitīyāṃ bhūmiṃ tṛtīyāṃ bhūmiñ caturthāṃ bhūmiṃ pañcamīṃ bhūmiṃ (PSP_6-8:40) ṣaṣṭhīṃ bhūmiṃ saptamīṃ bhūmim aṣṭamīṃ bhūmiṃ navamīṃ bhūmiṃ daśamīṃ bhūmiṃ paripūrayati, tatra cchandarāgaṃ notpādayati. tat kasya hetoḥ? tathā hi sa tā bhūmīr nopalabhate, tat kin tatra chandarāgaṃ kariṣyati, evaṃ daśamyāṃ bhūmau caran sarvadharmāś ca tatra prajñāpāramitāyām antargatān paśyati, tāṃś ca sarvadharmān nopalabhate. tat kasya hetoḥ? tathā hi te sarvadharmāḥ sā ca prajñāpāramitādvayādvaidhīkārāḥ. tat kasya hetoḥ? tathā hi sarvadharmāṇāṃ na kaścid bhedo 'sti dharmadhātunirdeśena tathatānirdeśena bhūtakoṭinirdeśenāsaṃbhinnāḥ sarvadharmāḥ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavānn asaṃbhinnatā sarvadharmāṇāṃ tatra kathaṃ kuśaladharmanirdeśo bhavati sāsravāṇām anāsravāṇāñ ca dharmāṇāṃ nirdeśo bhavati, laukikalokottarāṇāṃ vā saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ nirdeśo bhavati.

bhagavān āha: tat kiṃ manyase? subhūte yā dharmāṇāṃ dharmatā sā kasyacid dharmasya pravyāhāraḥ saṃskṛtasya vāsaṃskṛtasya vā srotaāpattiphalasya vā sakṛdāgāmiphalasya vānāgāmiphalasya vārhattvasya vā pratyekabodher vā bodhisattvatāyā vā samyaksaṃbodher vā.

subhūtir āha: no bhagavan.

bhagavān āha: tad anena subhūte paryāyeṇaivaṃ veditavyaṃ, asaṃbhinnāḥ sarvadharmā alakṣaṇā anutpannā avinirbhogāḥ sarvadharmā na mayā subhūte sarvāṃ bodhisattvacaryāṃ caratā, kaścid dharmopalabdho rūpam iti vā vedaneti vā saṃjñeti vā saṃskārā iti vā vijñānam iti vā skandhadhātvāyatanānīti vā pratītyasamutpannā iti vā, pratītyasamutpādāṅgānīti vā kāmadhātur vā rūpadhātur vārūpyadhātur vā, kuśalākuśalā vā dharmāḥ sāsravā vānāsravā vā sāvadyā vānavadyā vā saṃskṛtam iti vāsaṃskṛtam iti vā yāvac chrotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā bodhisattvatā vā samyaksaṃbodhir vā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbotsyate 'nupalaṃbhayogena, evaṃ caratā (PSP_6-8:41) subhūte bodhisattvena mahāsattvena sarvadharmāṇāṃ svabhāve kuśalena bhavitavyaṃ, sarvadharmāṇāṃ svabhāvakuśalo bodhimārgañ ca pariśodhayiṣyati, sattvāṃś ca paripācayiṣyati, buddhakṣetraṃ ca pariśodhayiṣyati, yatra sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvān vinayiṣyati, ye vinītatvās triṣu bhaveṣu na dṛśyante, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam alakṣaṇayogena.
ity advayalakṣaṇasarvadharmaikalakṣaṇābhisamayalakṣaṇo 'yam ekacittakṣaṇābhisamayaś caturthaḥ
ity ukta ekakṣaṇābhisamayaḥ

āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyām ekakṣaṇābhisamayādhikāraḥ śikṣāparisamāptiparivartaḥ saptamaḥ
(PSP_6-8:42): empty
(PSP_6-8:43)

pañcaviṃśatisāhasrikā prajñāpāramitā VIII

punar aparaṃ subhūte teṣām eva svapnopamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ sarvākārapariśuddhānām anāśravāṇāṃ yā prakṛtir ekalakṣaṇā yad utālakṣaṇā sa tathāgato 'rhan samyaksaṃbuddho veditavyaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

subhūtir āha: katame punas te bhagavann anāsravāḥ sarvadharmāḥ.

bhagavān āha: saptatriṃśad bodhipakṣyā dharmāś catvāry apramāṇāny aṣṭau vimokṣā navānupūrvavihārasamāpattayo daśa kṛtsnāyatanāni aṣṭāv abhinnāyatanāni araṇasamādhiḥ praṇidhijñānam ṣaḍ abhijñāś catasraḥ pratisaṃvidaḥ sarvākārāś catasraḥ pariśuddhayo daśa pāramiā daśabalāni catvāri vaiśāradyāni trīṇy akṣarāṇi trīṇi smṛtyupasthānāni asaṃpramoṣadharmatā vāsanāsamudghāto mahākaruṇā sarvākārajñatā mārgākārajñatā sarvajñatā ca ime ucyante subhūte anāsravāḥ sarvadharmā iti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāip śikṣitavyam.
iti svabhāvikaḥ kāyaḥ

punar aparaṃ subhūte prajñāpāramitāyāṃ śikṣitvā teṣām eva dharmāṇām adhigamād anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarveṇa sarvaṃ sarvathā sarvaṃ dvātriṃśanmahāpuruṣalakṣaṇair aśītyā cānuvyañjanair alaṃkṛtakāyas tathāgato 'rhan samyaksaṃbuddho bodhisattvānāṃ mahāsattvānāṃ paramaṃ mahāyānadharmam anuttararatiprītiprāmodyasukhopabhogāya deśayati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.
iti sāṃbhogikaḥ kāyaḥ

punar aparaṃ subhūte prajñāpāramitāyāṃ śikṣitvā teṣām eva sarvadharmāṇām avigamenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya tathāgato 'rhan samyaksaṃbuddho daśasu dikṣv anantāparyanteṣu sarvalokadhatuṣu (PSP_6-8:44) sarvakālan nānānirmāṇameghena sarvasattvānām arthaṃ karoti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.
iti nairmāṇikaḥ kāyaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan svapnopamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ vyavasthānaṃ bhavati, ime kuśalā ime 'kuśalā ime laukikā ime lokottarā ime sāsravā ime 'nāsravā ime saṃskṛtā ime 'saṃskṛtā ime srotraāpattiphalasākṣātkriyāyai saṃvartante, ime sakṛdāgāmiphalasākṣātkriyāyai saṃvartante, ime 'nāgāmiphalasākṣātkriyāyai saṃvartante, ime 'rhattvaphalasākṣātkriyāyai saṃvartante, ime pratyekabodhaye saṃvartante, ime 'nuttarāyai samyaksaṃbodhaye saṃvartante, pratiśrutkopamānāṃ pratibhāsopamānāṃ pratibiṃbopamānāṃ marīcyupamānāṃ māyopamānāṃ nirmitakopamānāṃ gandharvanagaropamānāṃ sarvadharmāṇām avastukānām abhāvasvabhāvānāṃ svalakṣaṇaśūnyānāṃ vyavasthānam ime kuśalā ime 'kuśalā ime laukikā ime lokottarā ime sāsravā ime 'nāsravā ime saṃskṛtā ime 'saṃskṛtā ime srotaāpattiphalasākṣātkriyāyai saṃvartante, ime sakṛdāgāmiphalasākṣātkriyāyai saṃvartante, ime 'nāgāmiphalasākṣātkriyāyai saṃvartante, ime 'rhattvaphalasākṣātkriyāyai saṃvartante, ime pratyekabodhaye saṃvartante, ime 'nuttarāyai samyaksaṃbodhaye saṃvartante?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bālo 'śrutavān pṛthagjanaḥ svapnam upalabhate svapnadarśinam upalabhate, pratiśrutkām upalabhate pratiśrutkādarśinam upalabhate, pratibhāsam upalabhate pratibhāsadarśinam upalabhate, pratibiṃbam upalabhate pratibiṃbadarśinam upalabhate, marīcim upalabhate marīcidarśinam upalabhate, māyām upalabhate māyādarśinam upalabhate, nirmitakam upalabhate nirmitakadarśinam upalabhate, gandharvanagaram upalabhate gandharvanagaradarśinam upalabhate, svapnam upalabhya svapnadarśinam upalabhya, yāvad gandharvanagaram upalabhya gandharvanagaradarśinam (PSP_6-8:45) upalabhya, kuśalān abhisaṃskārān abhisaṃskaroti, kāyena vācā manasākuśalān vābhisaṃskārān abhisaṃskaroti, kāyena vācā manasā puṇyāpuṇyāneñjyān abhisaṃskārān abhisaṃskaroti. kāyena vācā manasā tān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dvayoḥ śūnyatayoḥ sthitvātyantaśunyatāyām anavarāgraśūnyatāyāñ ca sattvānāṃ dharman deśayati, śūnyam idaṃ traidhātukaṃ nāsty atra rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā skandhā vā dhātavo vāyatanāni vā pratiśrutkaiṣā pratibhāsa eṣa marīcir eṣā nirmitaka eṣa gandharvanagaram etan nāsty atra rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā skandhadhātavo vāyatanāni vā nāsty atra svapno na svapnasya draṣṭā, na pratiśrutkā na pratiśrutkāyā draṣṭā, na pratibhāso na pratibhāsasya draṣṭā, na pratibiṃbaṃ na pratibiṃbasya draṣṭā, na marīcir na marīcyā draṣṭā, na māyāṃ na māyāyā draṣṭā, na nirmitako na nirmitakasya draṣṭā, na gandharvanagaraṃ na gandharvanagarasya draṣṭā, 'pi tu sarva ete dharmā avastukā abhāvasvabhāvās tatra bhavanto 'skandhe skandhasaṃjñinaḥ, adhātuṣu dhātusaṃjñino 'nāyataneṣv āyatanasaṃjñinaḥ, api tu khalu punaḥ pratītyasamutpannā ete sarvadharmā viparyāsasamutthitāḥ karmavipākaparigṛhītāḥ, kiṃ punar yūyam avastukeṣu dharmeṣu vastusaṃjñām utpādayathaivaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ye matsariṇaḥ sattvās tān mātsaryān nivartayati, dānapāramitāyāṃ ca niyojayati, teṣāñ ca sa dānaparityāgo mahābhogatāyai saṃvartate, sa tāṃs tata uccālya śīle niyojayati, teṣāṃ sa śīlasamādānajaḥ puṇyaskandhaḥ svargopapattaye bhavati, sa tāṃs tata uccālya samādhau niyojayati sa teṣāṃ samāpattijaḥ puṇyaskandho brahmalokopapāttaye bhavati, evaṃ prathamād dhyānād dvitīye dhyāne dvitīyād dhyānāt tṛtīye dhyāne tṛtīyād dhyānāc caturthe dhyāne caturthād dhyānād ūrdhvam ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattāv ākiñcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau ca niyojayati, sa tasmād api dānād dānaphalāc cānekaparyāyaṃ (PSP_6-8:46) vivecyānupadhiśeṣe nirvāṇadhātau niveśayati vinayati pratiṣṭhāpayati, sa tasmāc chīlāc chīlaphalāc cānekaparyāyaṃ vivecyānupadhiśeṣe nirvāṇadhātau niveśayati vinayati pratiṣṭhāpayati, sa tebhyo dhyānebhyo dhyānaphalebhyaś ca samāpattibhyaḥ samāpattiphalebhyaś cānekaparyāyaṃ vivecyānupadhiśeṣe nirvāṇadhātau niveśayati vinayati pratiṣṭhāpayati, evaṃ caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅgikamārge triṣu vimokṣamukheṣv aṣṭasu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu niveśayati vinayati pratiṣṭhāpayati, sa ebhir anāsravair dharmair arūpibhir anidarśanair apratighair ye srotraāpattiphale sthāsyanti tān srotaāpattiphale pratiṣṭhāpayati, ye sakṛdāgāmiphale sthāsyanti tān sakṛdāgāmiphale pratiṣṭhāpayati, ye 'nāgāmiphale sthāsyanti tān anāgāmiphale pratiṣṭhāpayati, ye 'rhattve sthāsyanti tān arhattve pratiṣṭhāpayati, ye pratyekabodhau sthāsyanti tān pratyekabodhau pratiṣṭhāpayati, ye 'nuttarāyāṃ samyaksaṃbodhau sthāsyanti, teṣāṃ satpuruṣāṇāṃ bodhimārgam ākhyāti upadiśati samuttejayati, saṃprakāśayati saṃpraharṣayati, pratiṣṭhāpayati.

evam ukte āyuṣmān subhūtir bhagavanatam etad avocat: āścaryam etat bhagavann adbhuto dharmo yatra hi nāma bodhisattvo mahāsattvaḥ, iha gambhīrāyāṃ prajñāpāramitāyāṃ carann abhāvasvabhāvānāṃ dharmāṇām atyantaśūnyatāyām anavarāgraśūnyatāyāṃ sthitvā dharmāṇāṃ vyavasthānaṃ karoti, ime kuśalā dharmā ime 'kuśalā dharmā ime laukikā dharmā ime lokottarā dharmā ime sāsravā dharmā ime 'nāsravā dharmā ime sāvadyā dharmā ime 'navadyā dharmā ime saṃskṛtā dharmā ime 'saṃskṛtā dharmāḥ

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat āścaryam idaṃ subhūte paramāścaryam idaṃ bodhisattvasya mahāsattvasyādbhuto dharmo yad iha gambhīrāyāṃ prajñāpāramitāyāṃ caran dharmāṇāṃ vyavasthānaṃ karoti, sacet tvaṃ subhūte jānīyā yo bodhisattvasya mahāsattvasyāścaryādbhuto dharmas (PSP_6-8:47) taṃ sarvaśrāvakapratyekabuddhā api ca evam api bodhisattvasya mahāsattvasya na sukaraḥ pratikāraḥ kartuṃ tad yuṣmābhiḥ sarvair bodhisattvasya mahāsattvasya na śakyaḥ sarvadharmā bhāvayituṃ syāt.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katamo bhagavan bodhisattvasya mahāsattvasyāścaryādbhūto dharmo yo na śrāvakapratyekabuddhānāṃ saṃvidyate?

bhagavān āha: tena hi subhūte śṛṇu sādhu ca suṣṭhuś ca manasikuru bhāṣiṣye 'haṃ te, evaṃ bhagavann ity āyuṣmān subhūtir bhagavataḥ pratyaśrauṣīd, bhagavān etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vipākajāsu ṣaṭsu pāramitāsu sthitvā pañcasv abhijñāsu saptatriṃśadbodhipakṣeṣu dharmeṣu dhāraṇīmukheṣu catasṛṣu pratisaṃvitsu sthitvā daśadiglokadhātuṣu ye sattvā dānenānugrahītavyās tān dānenānugṛhṇāti, ye śīlena ye kṣāntyā ye vīryeṇa ye dhyānena ye prajñayā ye prathamena dhyānena ye dvitīyena dhyānena ye tṛtīyena dhyānena ye caturthena dhyānena, ye ākāśānantyāyatanasamāpattyā ye vijñānānantyāyatanasamāpattyā ye ākiñcanyāyatanasamāpattyā ye naivasaṃjñānāsaṃjñāyatanasamāpattyānugrahītavyās tān anugṛhṇāti, ye maitryānugrahītavyā ye karuṇayā ye muditayā ye upekṣayā ye caturbhiḥ smṛtyupasthānaiḥ, ye caturbhiḥ samyakprahāṇaiḥ, ye caturbhiḥ ṛddhipādaiḥ, ye pañcabhir indriyaiḥ, ye pañcabhir balaiḥ, ye saptabhir bodhyaṅgair ye āryāṣṭāṅgikena mārgeṇa, ye śūnyatayā ye ānimittena ye 'praṇihitena samādhinānugrahītavyās tān śūnyatānimittāpraṇihitasamādhibhir anugṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānena sattvān anugṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāty annam annārthikebhyo dadāti, pānaṃ pānārthikebhyo yānaṃ yānārthikebhyaḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāśayanāsanaṃ yāvad anyatarānyataraṃ mānuṣyopakaraṇapariṣkāraṃ dadāti, yathaiva (PSP_6-8:48) tathāgatayārhate samyaksaṃbuddhāya dadāti tathāiva pratyekabuddhebhyo 'rhadbhyo 'nāgāmibhyaḥ sakṛdāgāmibhyaḥ srotaāpannebhyaḥ samyaggatebhyaḥ samyakpratipannebhyas tathāiva tiryagyonigatebhyaḥ sarvebhyo 'nānātvena dānan dadāti. tat kasya hetoḥ? tathā hy anānātvaṃ sarvadharmaṃ jñātvā anānātvaṃ dānaṃ dadāti, anānātvaṃ dānaṃ datvā anānātvasya dharmasya lābhī bhavati yad uta sarvākārajñatāyāḥ, sacet subhūte bodhisattvasya mahāsattvasya yācanakaṃ dṛṣṭvā evaṃ cittam utpadyate, samyaksaṃbuddhā me dakṣiṇīyā na tiryagyonigatā iti, na bodhisattvadharmo bhavet. tat kasya hetoḥ? na hi subhūte bodhisattvo mahāsattvo bodhāya cittam utpādyaivam anuttarāyāṃ samyaksaṃbodhau saṃprasthita ime mayā sattvā dānenānugrahītavyā ime mayā sattvā dānenānugrahītavyā iti cintayati, te dānenānugṛhītāḥ kṣatriyamahāśālakuleṣūpapatsyante, brāhmaṇamahāśālakuleṣūpapatsyante, gṛhapatimahāsālakuleṣūpapatsyante, tenaiva ca dānānugraheṇa tribhir yānair anupariśeṣe nirvāṇadhātau parinirvāsyanti, saced ete bodhisattvaṃ mahāsattvaṃ janapadabalakāyā avadhyāyeran tena nānyathācittam utpādayitavyaṃ dāsyāmi vā na vā, api tu akopitamānasena janapadabalakāyebhyo dānaṃ dātavyaḥ. tat kasya hetoḥ? tathā hi tasya janapadabalakāyasyārthāyānuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ. evaṃ ca punar vikalpayed garhyo bhaveyaṃ teṣāṃ buddhānāṃ bhagavatāṃ teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pratyekabuddhānām arhatāṃ śaikṣāṇāṃ sadevamānuṣāsurasya ca lokasya kenāyam adhīṣṭaḥ sarvasattvānām ahaṃ trāṇaṃ bhaviṣyāmi parāyaṇaṃ layanaṃ śaraṇam iti.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ caratā manuṣyabhūtā vāmanuṣyabhūtā vāgatyāṅgapratyaṅgāni yāceran, tena na dvidhā cittam utpādayitavyaṃ, dāsyāmi vā na dāsyāmi vā. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sattvānām arthāya sañcintya āśrayaḥ parigṛhīto 'nena mayātmabhāvena sattvānām arthaḥ karaṇīyaḥ, tenaivaṃ cittam utpādayitavyaṃ yeṣām arthe mayātmabhāva upāttas te 'yācitakam eva gṛhītvā gacchantu. evaṃ khalu (PSP_6-8:49) subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śikṣitavyam. tat kasya hetoḥ? tathā hy ete dharmā atyantaśūnyatayā śūnyā na hi śūnyatā kasmaicid dadāti vā cchinatti vā, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā śikṣitavyaṃ, yad utādhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā dānaṃ dātavyaṃ satatasamitam.
punar aparaṃ subhūte bodhisattvena mahāsattvena yācanakaṃ dṛṣṭvā, evaṃ cittam utpādayitavyaṃ, ko veha dānan dadāti, kasmai vādīyate, kiṃ vādīyate, tasyaivaṃ dadato dānapāramitāyāṃ paripūrir bhaviṣyati, so 'nayā dānapāramitayā paripūryā vā hy adhyātmikeṣu dharmeṣu cchidyamāneṣu evaṃ cittam utpādayiṣyati ko me cchinatti vā bhinatti vā.
iti sāmānyena nirmāṇakāyadvāreṇa dharmakāyasya karma

ihāhaṃ subhūte paśyāmi buddhacakṣuṣā lokaṃ vyavalokayan pūrvasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān saṃcintya mahānirayaṃ patitvā tāni mahānirayaduḥkhāny upaśāmya tribhiḥ prātihāryais teṣāṃ nairayikānāṃ sattvānāṃ dharmaṃ deśayato yad uta ṛddhiprātihāryeṇa vādeśanāprātihāryeṇa vānuśāsanīprātihāryeṇa vā, ṛddhiprātihāryeṇa ca tāni mahānirayaduḥkhāny upaśāmya, ādeśanāprātihāryeṇa dharmaṃ deśayanti, anuśāsanīprātihāryeṇa ca te bodhisattvā mahāsattvā mahāmaitryā mahākaruṇayā mahāmuditayā mahopekṣayā ca dharmaṃ deśayanti. tatas te nairayikāḥ sattvās teṣāṃ bodhisattvānāṃ mahāsattvānām antike cittam atiprasādya tebhyo nirayebhyo vyuttiṣṭhanti, tebhyo nirayebhyo vyutthāyānupūrveṇa tribhir yānair duḥkhasyāntaṃ kariṣyanti, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu lokadhatuṣu buddhacakṣuṣā lokaṃ vyavalokayan paśyāmi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān sañcintya mahāniraye patitvā tāni mahānirayaduḥkhāny upaśāmya tribhiḥ prātihāryais teṣāṃ nairayikānāṃ sattvānāṃ dharmaṃ deśayato yad uta ṛddhiprātihāryeṇa vādeśanāprātihāryeṇa vānuśāsanīprātihāryeṇa (PSP_6-8:50) vā ṛddhiprātihāryeṇa ca tāni mahānirayaduḥkhāny upaśāmya ādeśanāprātihāryeṇa dharmaṃ deśayanti, anuśāsanīprātihāryeṇa ca te bodhisattvā mahāsattvā mahāmaitryā mahākaruṇayā mahāmuditayā mahopekṣayā ca dharmaṃ deśayanti, tatas te nairayikāḥ sattvās teṣāṃ bodhisattvānāṃ mahāsattvānām antike cittam abhiprasādya tebhyo nirayebhyo vyuttiṣṭhanti tebhyo nirayebhyo vyutthāyānupūrveṇa tribhir yānair duḥkhasyāntaṃ kariṣyanti.
iti narakagatipraśamanakarma

ihāhaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayan paśyāmi pūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān buddhānāṃ bhagavatām upasthāyakāṃs tat te bodhisattvā mahāsattvās tān buddhān bhagavata upatiṣṭhanti manaāpanapriyeṇa nāpriyeṇa gauraveṇa nāgauraveṇa yañ ca te buddhā bhagavanto dharmaṃ bhāṣante, tat te bodhisattvā mahāsattvā udgṛhṇanty udgṛhya dhārayanti, na ca jātu vipraṇāśayati yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād anuvidikṣu paśyāmi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisāttvān mahāsattvān buddhānāṃ bhagavatām upasthāyakāṃs, tat te bodhisattvā mahāsattvās tān buddhān bhagavata upatiṣṭhanti manaāpenapriyeṇa nāpriyeṇa gauraveṇa nāgauraveṇa, yaṃ ca te budhhā bhagavanto dharmaṃ bhāṣante, tat te bodhisattvā mahāsattvā udgṛhṇanty udgṛhya dhārayanti, na ca jātu vipraṇāśayanti yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

punar aparaṃ subhūte lokaṃ vyavalokayan buddhacakṣuṣā daśasu dikṣu bodhisattvān mahāsattvān paśyāmi gaṅgānadīvālukopameṣu lokadhātuṣu tiryagyonigatānāṃ sattvānām arthāyātmaparityāgaṃ kurvatas, tat te bodhisattvā mahāsattvā aṅgapratyaṅgāni cchitvā daśasu dikṣu kṣipanti, ye tiryagyonigatāḥ sattvās tesāṃ bodhisattvānāṃ mahāsattvānāṃ māṃsāni bhakṣayanti te teṣāṃ bodhisattvānāṃ mahāsattvānām antike maitrīṃ pratilabhante, te tena maitrīpratilābhena tatas tiryagyoner vyuttiṣṭhanti tiryagyoner vyutthāya buddhāṃ bhagavata (PSP_6-8:51) ārāgayanti, te tān buddhān bhagavata upatiṣṭhanti, te teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇonti, tan dharmaṃ śrutvā tathatvāya pratipadyante, te 'nupūrveṇānupadhiśeṣe nirvāṇadhātau parinirvānti tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. evaṃ bahukarāḥ subhūte bodhisattvā mahāsattvā ye 'nuttarāyāṃ samyaksaṃbodhau cittam utpādayanti cittam utpādya tathatvāya pratipadyante, te 'nupūrveṇa tribhir yānair anupadhiśeṣe nirvāṇadhātau parinirvānti, śrāvakayānena vā pratyekabuddhayānena vā buddhayānena vā.
iti tiryagyonipraśamanakarma

ihāhaṃ subhūte lokaṃ vyavalokayan buddhacakṣuṣā paśyāmi, daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān ye pretaviṣayikānāṃ sattvānāṃ pretaviṣayaṃ duḥkhaṃ tat sarvaṃ pratiprasraṃ bhayanti, ye pretaviṣayeṣu sattvās te duḥkhavedanā prasrabdhakāyās teṣāṃ bodhisattvānāṃ mahāsattvānām antike maitrīcittam utpādyate na kuśalamūlena tataḥ pretayāner vyuttiṣṭhanti vyutthitāś ca tena kuśalamūlena tataḥ pretayāne buddhair bhagavadbhir na jātu virahitā bhavanti, buddhāṃ bhagavata ārāgayanti, te tān buddhān bhagavata upatiṣṭhanti teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śrutvā tathatvāya pratipadyante 'nupūrveṇānupadhiśeṣe nirvāṇadhātau parinirvānti tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā buddhayānena vā. evaṃ karuṇā vihāriṇaḥ subhūte bodhisattvā mahāsattvāḥ sattvānām arthāya pratyupasthitā yad uta parinirvāṇāya.
iti yamalokapraśamanakarma

ihāhaṃ subhūte buddhacakṣuṣā lokaṃ vyavalokayan bodhisattvān mahāsattvān paśyāmi daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu ye cāturmahārājakāyikānāṃ devānāṃ dharmaṃ deśayanti, trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ dharmaṃ deśayanti te ca devaputrās teṣāṃ bodhisattvānāṃ mahāsattvānām antikād dharmaṃ śrutvānupūrveṇa triṣu yāneṣu parinivṛtāś ca parinirvānti ca (PSP_6-8:52) parinirvāsyanti ca, tatra subhūte ye devaputrā audārikaiḥ pañcabhiḥ kāmaguṇair mūrchitās teṣāṃ tāni vimānāny ādīpya dharmaṃ deśayanty anityāḥ khalu mārṣāḥ sarvasaṃskārāḥ kaḥ saṃskāreṣu viśvastamānaso viharet?

ihāhaṃ subhūte 'nāvaraṇena buddhacakṣuṣā lokaṃ vyavalokayan paśyāmi daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān ye brahmadṛṣṭim abhiniviṣṭās tān dṛṣṭibhyo vivecayanti, kathaṃ bho mārṣāḥ śūnyeṣu sarvadharmeṣu dṛṣṭim utpādayatha, evaṃ rikteṣu tuccheṣu sarvadharmeṣu dṛṣṭim utpādayatha. evaṃ khalu subhūte bodhisattvā mahāsattvā karuṇāyāṃ sthitvā sattvānāṃ dharmaṃ deśayanti. āścaryam idaṃ subhūte bodhisattvānāṃ mahāsattvānām adbhuto dharmaḥ.
iti devagatipraśamanakarma

ihāhaṃ subhūte paśyāmi buddhacakṣuṣā lokaṃ vyavalokayan pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvān mahāsattvān ye manuṣyāṃś caturbhiḥ saṃgrahavastubhiḥ saṃgṛhṇanti, dānena priyavadyatayā, arthakriyayā samānārthatayā, kathaṃ subhūte bodhisattvo mahāsattvo dānena sattvān anugṛhṇāti, iha subhūte bodhisattvo mahāsattvo dvābhyāṃ dānābhyāṃ sattvān anugṛhṇāti, katamābhyāṃ dvābhyām? yad utāmiṣapradānena ca dharmadānena ca. kathaṃ subhūte bodhisattvo mahāsattva āmiṣapradānena sattvān anugṛhṇāti? iha subhūte bodhisattvo mahāsattvaḥ suvarṇaṃ vā rūpyaṃ vā maṇiṃ vā muktāṃ vā vaiḍūryaṃ vā śaṅkhaśilāṃ vā pravāḍaṃ vā rajataṃ vā jātarūpaṃ vānnaṃ vā pānaṃ vā yānaṃ vā vastuṃ vā gandhaṃ vā mālyaṃ vā vilepanaṃ vā śayanaṃ vā āsanaṃ vā pratiśrayaṃ vā pradīpaṃ vā striyaṃ vā puruṣaṃ vā dārakaṃ vā dārikāṃ vāśvaṃ vā gāṃ vā anaḍvāhaṃ vā hastinaṃ vā ajāvikaṃ vā dhānyādīni vā ātmamāṃsaṃ vā dātuśabdam anuśrāvayati, āgacchadhvaṃ bhoḥ puruṣāḥ, yena yena yuṣmākaṃ kāryaṃ tat tat mamāntikān nirviśaṅkā gṛhītvā gacchata. yena yena kṛtyaṃ (PSP_6-8:53) yuṣmadīyam evedaṃ tad dānaṃ datvā buddhaśaraṇaṃ gamayati, dharmaśaraṇaṃ gamayati, saṃghaśaraṇaṃ gamayati, kāṃścit pañca śikṣāpadāni grāhayati, kāṃścid aṣṭāṅgikaṃ poṣadham upoṣadhayati, kāṃścid daśa kuśalāṃ karmapathāṃ grāhayati, kāṃścit prathame dhyāne, kāṃścid dvitīye, kāṃścit tṛtīye, kāṃścic caturthe dhyāne, kāṃścid ākāśānantyāyatane, kāṃścid vijñānānantyāyatane, kāṃścid ākiñcanyāyatane, kāṃścin naivasaṃjñānāsaṃjñāyatane, kāṃścid maitryāṃ, kāṃścit karuṇāyāṃ, kāṃścid muditāyāṃ, kāṃścid upekṣāyāṃ samādāpayati, kāṃścid buddhānusmṛtyāṃ, kāṃścid dharmānusmṛtyāṃ, kāṃścit saṃghānusmṛtyāṃ, kāṃścic chīlānusmṛtyāṃ, kāṃścit tyāgānusmṛtyāṃ, kāṃścid devānusmṛtyāṃ, kāṃścid aśubhaparivarteṣu samucchrayeṣu, kāṃścid ākāreṣu, kāṃścic caturṣu saṃgrahavastuṣu, kāṃścic caturṣu smṛtyupasthāneṣu, kāṃścic caturṣu samyakprahāṇeṣu, kāṃścic caturṣv ṛddhipādeṣu, kāṃścit pañcasv indriyeṣu, kāṃścit pañcasu baleṣu, kāṃścit saptasu bodhyaṅgeṣu, kāṃścid āryāṣṭāṅgikamārge samādāpayati, kāṃścic chūnyatānimittāpraṇihiteṣu, kāṃścit samādhisamāpattivimokṣadhāraṇīmukheṣu, kāṃścid aṣṭaṣu vimokṣeṣu, kāṃcin navasu anupūrvavihārasamāpattiṣu, kāṃścic caturṣv āryasatyeṣu, kāṃścid daśeṣu bodhisattvabhūmiṣu samādāpayati, kāṃścid daśasu tathāgatabaleṣu, kāṃścic caturṣu vaiśāradyeṣu, kāṃścic catasṛṣu pratisaṃvitsu, kāṃścid aṣṭādaśāveṇikeṣu buddhadharmeṣu samādāpayati, kāṃścid mahākaruṇāyāṃ kāṃścid aśīty anuvyañjaneṣu, kāṃścid dvātriṃśad mahāpuruṣalakṣaṇeṣu, kāṃścic chrotaāpattiphale, kāṃścit sakṛdāgāmiphale, kāṃścid anāgāmiphale, kāṃścid arhattve, kāṃścit pratyekaboddhau pratiṣṭhāpayati, kāṃścid anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, kāṃścid dānapāramitāyāṃ, kāṃścic chīlapāramitāyāṃ, kāṃścit kṣāntipāramitāyāṃ, kāṃścid vīryapāramitāyāṃ, kāṃścid dhyānapāramitāyāṃ, kāṃścit prajñāpāramitāyāṃ pratiṣṭhāpayati, kāṃścid upāyapāramitāyāṃ pratiṣṭhāpayati, kāṃścit praṇidhānapāramitāyāṃ, kāṃścid balapāramitāyāṃ, kāṃścid jñānapāramitāyāṃ pratiṣṭhāpayati, kāṃścid adhyātmaśūnyatāyāṃ, kāṃścid bahirdhāśūnyatāyāṃ, kāṃścid adhyātmabahirdhāśūnyatāyām, evaṃ yāvat (PSP_6-8:54) kāṃścid abhāvasvabhāvaśūnyatāyāṃ pratiṣṭāapayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyeṇa sattvānām āmiṣadānaṃ datvā dāne yogakṣeme mārge pratiṣṭhāpayati. ayaṃ subhūte bodhisattvasya mahāsattvasyāścaryādbhuto dharmaḥ.

kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān dharmadānenānugṛhṇāti? ime subhūte dharmadāne katame dve laukikaṃ ca lokottaraṃ ca? katamac ca subhūte laukikaṃ dharmadānaṃ yā laukikānāṃ dharmāṇāṃ sarve kṣaṇā deśanā prakāśanā vivaraṇottānīkaraṇatā, tad yathāśubhaparivartakasya caturṇāṃ dhyānānāṃ caturṇāṃ brahmavihārāṇāṃ catasṛṇām ārūpyasamāpattīnāṃ, ye 'py anye kecid laukikādharmāḥ sā dhāraṇā bālapṛthagjanair idam ucyate laukikāṃ dharmadānam. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ, idaṃ laukikaṃ dharmadānaṃ datvā anekaparyāyeṇānekavidhenopāyena tataḥ samādānād vivecayati sa vivecyopāyakauśalyenāryeṣu dharmeṣu pratiṣṭhāpayati, āryadharmāṇāñ ca phale, katame ca te āryadharmāḥ? katamad āryadharmāṇāṃ phalaṃ? āryadharmā ucyante subhūte saptatriṃśad bodhipakṣyā dharmāḥ, trīṇi vimokṣamukhāni, catvāry āryasatyāny, āryadharmāṇāṃ phalaṃ srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvam iti.

api tu khalu punaḥ subhūte bodhisattvasya mahāsattvasyāryadharmā yat srotaāpattiphale jñānaṃ, yat sakṛdāgāmiphale jñānaṃ, yad anāgāmiphale jñānaṃ, yad arhattve jñānaṃ, yat pratyekabodhau jñānaṃ, yat saptatriṃśad bodhipakṣyeṣu dharmeṣu jñānaṃ, yad āryasatyeṣu jñānaṃ, yad apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu jñānaṃ, yāc chūnyatānimittāpraṇihiteṣu jñānaṃ, yad abhijñāsu jñānaṃ, yad daśabalavaiśāradyapratisaṃvidāveṇikeṣu buddhadharmeṣu jñānaṃ, yad mahāmaitryāṃ mahākaruṇāyāṃ mahāmuditāyāṃ mahopekṣāyāṃ jñānaṃ, yat sarvapāramitāsu jñānaṃ, yat sarvaśūnyatāsu jñānam, ime ucyante bodhisattvasya mahāsattvasyāryadharmāḥ, ye 'pi cānye laukikā vā lokottarā vā dharmāḥ, sāsravā vā anāsravā vā saṃskṛtā vāsaṃskṛtā vā, anyatra (PSP_6-8:55) sarvākārajñatājñānādaya ucyante bodhisattvasya mahāsattvasyāryadharmāḥ.

api tu khalu punaḥ subhūte bodhisattvasya mahāsatvasyāryadharmāṇāṃ phalaṃ, yac chrotaāpattiphalaṃ sattvān prāpayati, yāvat sarvākārajñatāṃ sattvān prāpayati, idam ucyate āryadharmāṇāṃ phalam.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpayati?

bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpayati.

subhūtir āha: nāsti tarhi bhagavan bodhisattvasya mahāsattvasya tathāgatasya ca nānākaraṇam?

bhagavān āha: nāsti nānākaraṇam.

subhūtir āha: kathaṃ nāsti nānākaraṇam?

bhagavān āha: bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpayati, tathāgato 'rhan samyaksaṃbuddhaḥ sarvākārajñatām anuprāpayati. tat kasya hetoḥ? na hy anyad bodhisattvānāṃ mahāsattvānāṃ cittam upalabhate, nānyat tathāgatasyārhataḥ samyaksaṃbuddhasya yatra sthitvā sarvadharmāṇām anānākaraṇatām anuprāptāḥ, iha subhūte bodhisattvasya mahāsattvasya laukikaṃ dharmadānaṃ yad upaniśrayo bhavati lokottarasya dharmadānasya. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvāl lokottaradharmadāne niyojyopāyakauśalyena yāvat sarvākārajñatāyāṃ pratiṣṭhāpayati.
iti manuṣyagatipraśamanakarma

katamac ca subhūte bodhisattvānāṃ mahāsattvānāṃ lokottaradharmadānam? yad asādhāraṇaṃ sarvabālapṛthagjanais tadyathā catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāni, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaś, catvāry apramāṇāni, trayaḥ samādhayaś, catvāry āryasatyāny, aṣṭau vimokṣā, navānupūrvavihārasamāpattayo, daśa kṛtsnāny, aṣṭāv abhibhvāyatanāny, araṇā, praṇidhijñānaṃ, ṣaḍ abhijñāś, catasraḥ pratisaṃvidaḥ, sarvākārāś, (PSP_6-8:56) catasraḥ pariśuddhayaḥ, daśa vaśitā, daśa balāni, catvari vaiśāradyāni, trīṇi rakṣāṇi, trīṇi smṛtyupasthānāni, asaṃmoṣadharmatā, vāsanāsamudghāto, mahākaruṇā, 'ṣṭādaśāveṇikā buddhadharmā, dvātriṃśan mahāpuruṣalakṣaṇāny, aśīty anuvyañjanāni, idam ucyate lokottaradharmadānaṃ na laukikam.

katamāni ca subhūte catvāri smṛtyupasthānāni? adhyātmakāye kāyānupaśyī viharati, ātāpī saṃprajānan bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānann adhyātmabahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke abhidhyādaurmanasye samudayānupaśyī ca kāyasya viharati, vyayānupaśyī ca kāyasya viharati, kāyānupaśyī ca viharati, aniścitaś ca viharati, na ca kañcil loke upādatte, evaṃ vedanāyāṃ citte 'dhyātmadharme dharmānupaśyī viharati bahirdhādharme dharmānupaśyī viharati, adhyātmabahirdhādharme dharmānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye samudayānupaśyī ca dharmāṇāṃ viharati, vyayānupaśyī ca dharmāṇāṃ viharati, dharme dharmānupaśyī viharati, aniścitaś ca viharati, na ca kañcil loke upādatte, imāny ucyante catvāri smṛtyupasthānāni.

katamāni ca subhūte catvāri samyakprahāṇāni? anutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya chandañ janayati, utpannānāṃ prahāṇāya chandañ janayati, anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandañ janayati, utpannānāṃ kuśalānāṃ dharmāṇāṃ bhūyobhāvāya chandañ janayati, imāny ucyante catvāri samyakprahāṇāni.

katame ca subhūte catvāra ṛddhipādāḥ? chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaś cittavīryamīmāṃsāsamādhiprahāṇasaṃskārasamanvāgata ṛddhipādaḥ, ima ucyate catvāra ṛddhipādāḥ.

kamāni ca subhūte pañcendriyāni? śraddhendriyaṃ vīryendriyaṃ, smṛtīndriyaṃ samādhīndriyṃ prajñendriyaṃ, imāny ucyante pañcendriyāni.

katamāni ca subhūte pañca balāni? śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam, imāny ucyante pañca balāni.
(PSP_6-8:57)

katamāni ca subhūte sapta bodhyaṅgāni? smṛtisaṃbodhyaṅgaṃ dharmapravicayasaṃbodhyaṅgaṃ vīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ prasrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgam, imāny ucyante sapta saṃbodhyaṅgāni.

katamaś ca subhūte āryāṣṭāṅgamārgaḥ? samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ, ayam ucyate āryāṣṭāṅgo mārgaḥ.

katamāni ca subhūte catvāry apramāṇāni? maitrīkaruṇāmuditopekṣāḥ, imāny ucyante catvāry apramāṇāni.

katame ca subhūte trayas samādhayaḥ? śūnyatānimittāpraṇihitās samādhayaḥ, katamaś ca śūnyatāsamādhir yā śūnyatākāreṇa viviktākāreṇa tucchākāreṇa riktākāreṇa niḥsvabhāvasaṃskāreṇa ca cittasyaikāgratāyam ucyate śūnyatāsamādhiḥ, katamaś cānimittaḥ samādhir yā śāntākāreṇa viviktākāreṇa ca cittasyaikāgratā, ayam ucyate ānimittasamādhiḥ, katamaś cāpraṇihitaḥ samādhir yānityākāreṇa duḥkhākāreṇa viparyāsākāreṇa ca cittasyaikāgratā, ayam ucyate 'praṇihitaḥ samādhir, ima ucyante trayaḥ śūnyatānimittāpraṇihitasamādhayaḥ.

katamāni ca subhūte catvāry āryasatyāni? duṣkhaṃ samudayo nirodho mārga imāny ucyante catvāry āryasatyāni.

katame ca subhūte aṣṭau vimokṣā? rūpī rūpāṇi paśyaty ayaṃ prathamo vimokṣaḥ. adhyātmam arūpasaṃjñāṃ bahirddhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ. śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharaty ayaṃ tṛtīyo vimokṣaḥ. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamāṃ nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati. ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati. vijñānānantyāyatanasamatikramān nāsti kiṃ canety ākiñcanyāyatanam upasaṃpadya viharati. ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, naivasaṃjñānāsaṃjñāyatanasamāpattisamatikramāt saṃjñāvedayitanirodham (PSP_6-8:58) upasaṃpadya viharati, ime ucyante aṣṭau vimokṣāḥ.

katamāś ca subhūte navānupūrvavihārasamāpattayaḥ? ihaikebhyo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmasaṃprasādāc caitasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣyako viharati, smṛtimān saṃprajānaṃ sukhañ ca kāyena prativedayate, yat tadārya ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvām eva ca saumanasyadaurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhañ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam iti, ākāśānantyāyatanam upasaṃpadya viharati. ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti, vijñānānantyāyatanam upasaṃpadya viharati. vijñānānantyāyatanasamatikramān nāsti kiṃ canety, ākiñcanyāyatanam upasaṃpadya viharati. ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati. naivasaṃjñānāsaṃjñāyatanasamāpattisamatikramāt saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati, imā ucyante navānupūrvavihārasamāpattayaḥ.

katamāni ca subhūte daśa kṛtsnāni? pṛthivīkṛtsnam apkṛtsnan tejaḥkṛtsnaṃ vāyukṛtsnaṃ nīlakṛtsnaṃ pītakṛtsnaṃ lohitakṛtsnam avadātakṛtsnaṃ vijñānakṛtsnam ākāśakṛtsnam, imāny ucyante daśa kṛtsnāni.

katamāni ca subhūte aṣṭāv abhibhvāyatanāni? adhyātmarūpasaṃjñī bahirdhārūpāṇi paśyati parīttāni suvarṇadurvarṇāni, tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati tathā saṃjñī bhavati. adhyātmam arūpasaṃjñī bahirdhārūpāṇi paśyati mahadgatāni suvarṇadurvarṇāni, tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati. adhyātmam arūpasaṃjñī ca bahirdhārūpāṇi paśyati, nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni (PSP_6-8:59) lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāny avadātavarṇāny avadātanidarśanāny avadātanirbhāsāni, tadyathā umakapuspaṃ saṃpannaṃ vārāṇaseyakaṃ vastraṃ, karṇikārapuṣpaṃ saṃpannaṃ vārāṇaseyakaṃ vastraṃ, bandhūkapuṣyaṃ saṃpannaṃ varāṇaseyakaṃ vastram, uṣasi tārakāyā varṇaiḥ saṃpannaṃ vārāṇaseyakaṃ vastram. imāny ucyante aṣṭāv abhibhvāyatanāni.

katamā ca subhūte araṇā? dhyānaṃ niśritya parakleśānutpatter anurakṣāvihārasusamṛddho yaḥ samādhiḥ prajñā tat saṃpramuktāś ca cittacaitasikā dharmāḥ, iyam ucyante araṇā.

katamac ca subhūte praṇidhijñānam? dhyānaṃ niśritya idaṃ jānīyām iti praṇidhānasamṛddho yaḥ samādhiḥ prajñā tat saṃprayuktāś ca cittacaitasikā dharmāḥ, idam ucyate praṇidhijñānam.

katamāś ca subhūte ṣaḍ abhijñā? ṛddhyabhijñā, divyaṃ caksur, divyaṃ śrotraṃ, paracittajñānaṃ, pūrvanivāsānusmṛtiḥ, āsravakṣayajñānaṃ, sākṣātkriyābhijñā ca, imā ucyante ṣaḍ abhijñāḥ.

katamāś ca subhūte catasraḥ pratisaṃvidaḥ? dhyānaṃ niśritya paryāye dharmalakṣaṇe janapadabhāṣāyāṃ dharmaprabhedeṣv avyāghātasamṛddho yaḥ samādhiḥ prajñā tat saṃprayuktāś ca cittacaitasikā dharmā, imā ucyante catasraḥ pratisaṃvidaḥ.

katamāś ca subhūte sarvākārāś catasraḥ pariśuddhayaḥ? āśayapariśuddhir ālambanapariśuddhiś cittapariśuddhir jñānapariśuddhiś cemā ucyante sarvākārāś catasraḥ pariśuddhayaḥ.

katamāś ca subhūte daśa vaśitāḥ? āyurvaśitā, cittavaśitā, pariṣkāravaśitā, karmavaśitā, upapattivaśitā, adhimuktivaśitā, praṇidhānavaśitā, ṛddhivaśitā, jñānavaśitā, dharmavaśitā, imā ucyante daśa vaśitāḥ.

katamāni ca subhūte daśa tathāgatabalāni? sthānañ ca sthānato 'sthānañ cāsthānato yathābhūtaṃ prajānāti, atītānāgatapratyutpannānāṃ karmaṇāṃ karmasvakatāṃ yathābhūtaṃ prajānāti, dhyānavimokṣasamādhisamāpattīndriyabalabodhyaṅgamārgān yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānām indriyavarāvarajñānatāṃ yathābhūtam (PSP_6-8:60) prajānāti, parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtāṃ prajānāti, anekadhātuṃ nānādhātukaṃ lokasaṃniveśaṃ yathābhūtaṃ prajānāti, sarvatragāminīṃ ca pratipadaṃ yathābhūtaṃ prajānāti, divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena yāvat sugatau svargaloke deveṣūpapadyante ye sattvās tān yathābhūtaṃ prajānāti, anekavidhaṃ pūrvanivāsam anusmarati, ekāṃ vā jātiṃ jātiśataṃ vā jātisahasraṃ vā jātiśatasahasraṃ vā jātikoṭīniyutaśatasahasraṃ vā yāvat pūrvāntakoṭiśo yāvat sākāraṃ soddeśaṃ sanidānaṃ yathābhūtaṃ prajānāti, āsravakṣayeṇānāsravāṃ cetovimuktiṃ yathābhūtaṃ prajānāti, imāny ucyante daśa tathāgatabalāni.

katamāni ca subhūte catvāri vaiśāradyāni? samyaksaṃbuddhasya ca me pratijānata ime dharmā nābhisaṃbuddhā ity atra me kaścit sadevake loke samārake, sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ vā dharmā kopayed iti nimittam evaṃ na samanupaśyāmi, evaṃ vāhan nimittam asamanupaśyaṃ kṣamaprāpto 'bhayaprāpto viharāmi, yāvad apravartikaṃ dharmacakraṃ pravartayāmi, śramaṇena vā brāhmaṇena vā devena vā māreṇa vānyena kenacid vā punar loke 'smin sahadharmeṇa, kṣīṇāsravasya ca me pratijānata ime 'nāsravā dharmā aparikṣīṇā ity atra me kaścid yāvad dharmacakraṃ pravartayāmi yā mayā śrāvakānāṃ pratipad ākhyātā āryā nairyāṇikī samyag duḥkhakṣayāya tāṃ pratiṣedhamāno na niryāyāt, samyag duḥkhakṣayāyeti, sthānam etan na samanupaśyāmi yāvad dharmacakraṃ pravartayāmi, ye vā mayā śrāvakebhya āntarāyikā dharmā ākhyātās te pratiṣedhamāṇā nālam anterāyāyeti me kaścid yāvad dharmacakraṃ pravartayāmīmāny ucyante catvāri vaiśāradyāni.

katamāni ca subhūte trīṇy ārakṣāṇi? pariśuddhaṃ kāyakarma pariśuddhaṃ vākkarma pariśuddhaṃ manaskarmetīmāny ucyante trīṇy ārakṣāṇi.

katamāni ca subhūte trīṇi smṛtyupasthānāni? śrotukāmeṣv aśrotukāmeṣv ubhayakāmeṣu tathāgato 'rhan samyaksaṃbuddho 'nunayapratighavivikta evopekṣako viharati smṛtimān saṃprajānann imāny ucyante trīṇi (PSP_6-8:61) smṛtyupasthānāni.

katamā ca subhūte 'saṃmoṣadharmatā? sarvakṛtyeṣu sarvadeśeṣu sarvopāyeṣu sarvakāleṣu sadopasthitasmṛtitā, iyam ucyate asaṃmoṣadharmatā.

katamaś ca subhūte vāsanāsamudghātaḥ? sarveṇa sarvaṃ sarvathā sarvaṃ kleśasaṃgāv asadṛśaceṣṭo 'samudācāro 'yam ucyate vāsanāsamudghātaḥ.

katamā ca subhūte mahākaruṇā? yā sarvakālaṃ sarvasattveṣu niruttarā hitasukhādhyāśayateyam ucyate mahākaruṇā.

katame subhūte aṣṭādaśāveṇikabuddhadharmāḥ? yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho 'trāntare tathāgatasya nāsti skhalitaṃ, nāsti ravitaṃ, nāsti muṣitā smṛtir, nāsti asamāhitaṃ cittaṃ, nāsti nānātvasaṃjñā, nāsty apratisaṃkhyāyopekṣā, nāsti cchandasya hānir, nāsti vīryasya hānir, nāsti smṛter hānir, nāsti samādher hānir, nāsti prajñāyā hānir, nāsti vimukter hānir, atīte 'dhvany apratihatam asaṃgajñānaṃ ca darśanaṃ ca, anāgate 'dhvany apratihatam asaṃgajñānaṃ ca darśanaṃ ca, pratyutpanne 'dhvany apratihatam asaṃgajñānaṃ ca darśanaṃ ca, sarvakāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti, sarvavākkarma jñānapūrvaṃgamaṃ jñānānuparivarti, sarvamanaskarma jñānapūrvaṃgamaṃ jñānānuparivartīme ucyante 'ṣṭādaśāveṇikā buddhadharmāḥ.

katamāni ca subhūte tathāgatasya dvātriṃśad mahāpuruṣalakṣaṇāni? cakrāṅkitahastapādatā, supratiṣṭhitapādatā, jālahastapādatā, mṛdutaruṇahastapādatā, saptocchrayatā, dīrghāṅgulitā, āyatapārṣṇitā, bṛhadṛjugātratā, ucchaṅkhapādatā, ūrdhvaṃgaromatā, eṇeyajaṅghatā, paṭūrubāhutā, kośāvahitavastiguhyatā, suvarṇavarṇatā, ślaksṇacchavitā, ekaikapradakṣiṇāvartaromatā, ūrṇāṅkitamukhatā, siṃhapūrvārdhakāyatā, susaṃvṛtaskandhatā, citāntarāṃsatā, rasarasajñatā, nyagrodhaparimaṇḍalatā, uṣṇīṣaśiraskatā, pṛthutanujihvatā, brahmasvaratā, siṃhahanutā, saśukladantatā, samadantatā, aviraladantatā, samacatvāriśaddantatā, abhinīlanetratā, gopakṣmanetratā ceti, tatra cakrāṅkitahastapāda iti cakrāṇi tathāgatasya hastapādatale jātāni bhavanti, sahasrārāṇi (PSP_6-8:62) sanemikāni sanābhikāni, sarvākāraparipūrṇāni, tadyathā asthimayaṃ vā dantamayaṃ vā biṃbam utkīrṇaṃ syāt, samaṃ pāṇitalābhyāṃ pṛthivīsaṃsparśanād asaṃkucitatvāt pādayoḥ supratisthitapāṇipādatā, haṃsarājasyeva jālapinaddhāṅgulipāṇipādatvāj jālahastapādaḥ, tūlapicūpamataruṇasukumāratālakomalapāṇipādatvād mṛdutaruṇahastapādaḥ samucchritahastapādaḥ, śirogrīvāpradeśatvāt saptocchrayaḥ, āyatahastapādāṅgulitvād dīrghāṅguliḥ, dīrghapārṣṇitvād āyatapārṣṇiḥ, saptār abhyucchritatvād avakragātratvād bṛhadṛjugātraḥ, uccaiḥ sunigūḍhajānugulphatvād ucchaṅkhapādaḥ, ūrdhvapradakṣiṇāvartakuṇḍalaromatvād ūrdhvāṅgaromā, śarabhaiṇeyeyajaṅghatvād anupahatatvād anupūrvopacitavṛttajaṅghatvāc caiṇeyajaṅghaḥ, samorubāhutvād avanatasya pāṇitalābhyāṃ jānumaṇḍalasparśanāt paṭūrubāhuḥ, paramābhirūpakośanigūḍhamehanatvād vastyaśvājāneyavatkośāvahitavastiguhyaḥ, uttaptahāṭakasuvarṇavarṇatvāt suvarṇavarṇaḥ, rajatajātarūpasuparikarmakṛtaślakṣṇasamānacchavitvād rajasānupaliptagātratvāc chlakṣṇacchaviḥ, suvibhaktaikaikā dvitīyajātaromatvād ekaikaromā, avadātakundendugokṣīratuṣāravarṇacandrasūryaśatātirekaprabhayā ūrṇayā bhruvor antare kṛtālaṃkāratvād āsyasyorṇāṅkitamukhaḥ, uparivipulakāyatvāt siṃhapūrvārdhakāyaḥ, suśliṣṭaparimaṇḍalagrīvatvāt susaṃvṛtaskandhaḥ, kāñcanapaṭṭasuvimṛṣṭo paritoṣaskandhatvāc citāntarāṃsaḥ, vātapittaśleṣmābhir anupahatasamanatvād rasarasapratibhāvanatvāt sadṛśavijñānatvāc ca rasarasajñaḥ, kāyasya vyāmasamārohapariṇāhapramāṇatvān nyagrodhaparimaṇḍalaḥ, vṛttaparimaṇḍaladakṣiṇā vartoṣṇīṣasamānasū pahitadarśanīyaśiraskatvād uṣṇīṣaśirāḥ, raktotpalapattrasamavarṇāpatatvāt pṛthutanujihvaḥ, hiraṇyagarbhakalaviṅkaśakunisadṛśasvaratvād brahmasvaraḥ, ādarśamaṇḍalavatsuparivṛttopacitadarśanīyahanutvāt siṃhahanuḥ, kundenduśaṃkhāv abhedakavatsitadantatvāc chukladantaḥ, anunnatadantatvāt samadantaḥ, nirantaratvād aviraladantaḥ, adha ūrdhvaṃ cānatiriktatvāt samacatvāriṃśaddantaḥ, kṛṣṇaśubhradeśānupakliṣṭasuviśuddhatvāl lohitarājibhir apinaddhatvāc cābhinīlanetraḥ, adhaḥsthitānām ūrdhvasthitānāṃ ca samygavanatatvād (PSP_6-8:63) asaṃluḍitatvāc ca pakṣmaṇo gopakṣmanetras tathāgato bhavati.

tataḥ cakrāṅkahastapādo bhavati gurūṇām anugamanapratyudgamanābhyāṃ dharmaśravaṇamālyopahāracaityānuyānaprabhṛtiṣu parivāradānāc cakrāṅkahastapādo bhavati, tat punar mahāparivāratāyāḥ, pūrvanimittaṃ, dṛḍhasamādānatvāt supratiṣṭhitapāṇipādas tad akampanīyatāyāḥ pūrvanimittaṃ, caturṇāṃ saṃgrahavastūnāṃ dānapriyavadyārthacaryāsamānārthatānām āsevanāj jālahastapādas tat kṣiprasaṃgrahatāyāḥ pūrvanimittaṃ, praṇītānām aśitapītalīḍhakhāditāsvāditān ādānāt mṛdutaruṇahastapādaḥ, saptocchrayaś vā tad ubhayaṃ praṇītānām evāśitapītalīḍhakhāditāsvāditānāṃ pratilabdhaye pūrvanimittaṃ, vadhyaparimokṣaṇāj jīvitānugrahakaraṇāt prāṇātipātāc ca prativirater āsevanād dīrghāṅgulir āyatapādapārṣṇir bṛhadṛjugātraś ca tad dīrghāyuṣkatāyāḥ pūrvanimittaṃ, kuśalasya dharmasamādānasyopāttasyābhivardhanād aparihāṇāc cocchaṅkhapādaś cordhvāṅgaromā ca tad aparihāṇidharmatāyā vinaye vā pūrvamimittaṃ, satkṛtyaśilpavidyākarmaṇām upapradānād upādānapradānāc caiṇeyajaṅghas tat kṣipragrahaṇatāyāḥ pūrvanimittaṃ, svataḥ saṃvidyamānasyārthasya yācitena dānād apratyākhyānāc ca paṭūrubāhus tad vaśitāyāḥ pradāne vinaye vā pūrvanimittaṃ, mitrasvajanasaṃbandhisaṅgatānām anyonyāviprayojanād viprayuktānāṃ ca sattvānāṃ brahmacaryasamādānād guhyamantrarakṣaṇāc ca kośāvahitamastiguhyas tad bahuputratāyāḥ pūrvanimittaṃ, praṇītānām upastaraṇaprāvaraṇanivāsanānāṃ prāsādavimānabhavanānāñ ca dānāt suvarṇavarṇaḥ ślakṣṇacchaviś ca tad ubhayaṃ praṇītānām evopastaraṇaprāvaraṇanivāsanānāṃ prāsādavimānabhavanānāṃ ca pratilabdhaye pūrvanimittaṃ, saṃgaṇikāparivarjanād upādhyāyācāryamātāpitṛbhrātṛprabhṛtīnāṃ ca gurūṇāṃ yathānurūpopasthānaniveśanāt tad adhyakṣāpradānāc ca vikṛtānām ekaikapradakṣiṇāvartaromā ūrṇāṅkitamukhaś ca tad apratisamatāyāḥ pūrvanimittaṃ, amukharavacanād anavasādanāt priyavāditvāt subhāṣitānuromatvāc ca siṃhapūrvārdhakāyaḥ, susaṃvṛtaskandhaś ca tad apratihatatāyāḥ pūrvanimittaṃ, vyādhitebhyo bhaiṣajyaparicārakacikitsakapathyabhojanānāṃ (PSP_6-8:64) pradānād upasthānāc ca citāntarāṃsaḥ, rasarasajñaś ca tad alpābādhatāyāḥ pūrvanimittam, ārāmasabhāśrayodapānadurgasaṃkramabhaktamālyavihārāvasathavihārakaraṇaprabhṛtiṣu pareṣām utsāhanapūrvaṅgamatvāt parebhyo 'bhyadhikapradānāc ca nyagrodhaparimaṇḍala uṣṇīṣaśirāś ca tad ādhipatyapratilaṃbhāya pūrvanimittaṃ, dīrgharātraślakṣṇapriyamadhuravacanābhidhānāt prabhūtajihvo brahmasvaraś ca tat pañcāṅgavākyathopetasya svarasya pratilabdhaye pūrvanimittaṃ, pañcāṅgavākyathopetaḥ punaḥ svaraḥ, ājñeyo vijñeyaḥ śravanīyo na pratikūlaḥ, gambhīro 'nunādī, anelaḥ karṇasukho viduravakīrṇa iti, dīrgharātraṃ saṃbhinnapralāpavirateḥ kālavāditvāc ca siṃhahanus tad ādeyavākyatāyāḥ pūrvanimittaṃ, saṃmānanādhimānanābhyāṃ pariśuddhājīvatvāc ca suśukladantaḥ samadantaś ca tat pūrvopacitaparivāratāyāḥ pūrvanimittaṃ, dīrgharātraṃ satyasyāpiśunasya samudācārād aviraladantaḥ samacatvāriṃśaddantaś ca tad abhedyaparivāratāyāḥ pūrvanimittaṃ, paripakvamānasyevānavasādayamānasyāraktenādviṣṭenāmūdena cakṣuṣā darśanād atinīlanetro gopakṣmanetraś ca tat samantaprāsādikatāyāḥ pūrvanimittam. imāny ucyante dvātriṃśad mahāpuruṣalakṣaṇāny ebhiḥ subhūte dvātriṃśad mahāpuruṣalakṣaṇais tathāgatasya kāyaḥ samanvāgato bhavati.

katamāni ca subhūte tathāgatasyāśīty anuvyañjanāni? tāmranakhāś ca buddhā bhagavanto bhavanti sarvasaṃskāraviraktacittāḥ, snigdhanakhāś ca buddhā bhagavanto bhavanti snigdhasvajanavat sarvasattvahitasukhādhyāśayacittāḥ, tuṅganakhāś ca buddhā bhagavanto bhavanti tuṅgakuśalavaṃśaprasūtāḥ, vṛttāṅgulayaś ca buddhā bhagavanto bhavanti vṛttato 'navadyāḥ, citāṅgulayaś ca buddhā bhagavanto bhavanty upacitavipulakuśalamūlāḥ, anupūrvāṅgulayaś ca buddhā bhagavanto bhavanti anupūrvasamupārjitakuśalamūlāḥ, gūḍhaśirāś ca buddhā bhagavanto bhavanti sunigūḍhakāyavāgmanaskarmāntājīvāḥ, nirgranthiśirāś ca buddhā bhagavanto bhavanti kleśagranthibhedakarāḥ, gūḍhagulphāś ca buddhā bhagavanto bhavanti sunigūḍhadharmamatayaḥ, aviṣamapādāś (PSP_6-8:65) ca buddhā bhagavanto bhavanti sarvaviṣamanistārayitāraḥ, 10 siṃhavikrāntagāminaś ca buddhā bhagavanto bhavanti narasiṃhāḥ, nāgavikrāntagāminaś ca buddhā bhagavanto bhavanti naranāgāḥ, haṃsavikrāntagāminaś ca buddhā bhagavanto bhavanti rājahaṃsasadṛśavaihāyasagāminaḥ, vṛṣabhavikrāntagāminaś ca buddhā bhagavanto bhavanti puruṣarṣabhāḥ, pradakṣiṇāvartagāminaś ca buddhā bhagavanto bhavanti pradakṣiṇamārgāḥ, cārugāminaś ca buddhā bhagavanto bhavanti cārudarśanāḥ, avakragātrāś ca buddhā bhagavanto bhavanti nityam avakracittāḥ, vṛttagātrāś ca buddhā bhagavanto bhavanti viśuddhaguṇakhyāpayitāraḥ, mṛṣṭagātrāś ca buddhā bhagavanto bhavanti pramṛṣṭapāpadharmāṇāḥ, anupūrvagātrāś ca buddhā bhagavanto bhavanty anupūrvadharmadeśikāḥ. 20 śucigātrāś ca buddhā bhagavanto bhavanti kāyavāgmanaḥśaucasamanvāgatāḥ, mṛdugātrāś ca buddhā bhagavanto bhavanti svabhāvamṛducittāḥ, viśuddhagātrāś ca buddhā bhagavanto bhavanti svabhāvaviśuddhacittāḥ, paripūrṇavyañjanāś ca buddhā bhagavanto bhavanti suparipūrṇadharmavinayāḥ, pṛthucārumaṇḍalagātrāś ca buddhā bhagavanto bhavanti pṛthucāruguṇākhyātāraḥ, samakramāś ca buddhā bhagavanto bhavanti sarvasattvasamacittāḥ, viśuddhanetrāś ca buddhā bhagavanto bhavanti suviśuddhadarśanāḥ, sukumāragātrāś ca buddhā bhagavanto bhavanti sukumāradharmadeśikāḥ, adīnagātrāś ca buddhā bhagavanto bhavanti nityam adīnacittāḥ, utsadagātrāś ca buddhā bhagavanto bhavanty utsannākuśalamūlāḥ. 30 susaṃhatanāś ca buddhā bhagavanto bhavanti kṣīṇapunarbhavasahagatāḥ, suvibhaktāṅgapratyaṅgāś ca buddhā bhagavanto bhavanti sudeśitapratītyasamutpādāṅgapratyaṅgāḥ, vitimiraśuddhālokāś ca buddhā bhagavanto bhavanti suviśuddhadarśanāḥ, vṛttakukṣayaś ca buddhā bhagavanto bhavanti vṛttasaṃpannaśiṣyāḥ, mṛṣṭakukṣayaś ca buddhā bhagavanto bhavanti pramṛṣṭasaṃsāradoṣāḥ, abhugnakukṣayaś ca buddhā bhagavanto bhavanti bhagnamānaśṛṅgāḥ, kṣāmodarāś ca buddhā bhagavanto bhavanti dharmakṣayavinivartayitāraḥ, gambhīranābhayaś (PSP_6-8:66) ca buddhā bhagavanto bhavanti pratividdhaparamagambhīradharmāṇaḥ, pradakṣiṇāvartanābhayaś ca buddhā bhagavanto bhavanti pradakṣiṇagrāhyupapannaśiṣyāḥ, samantaprāsādikāś ca buddhā bhagavanto bhavanti samantaprāsādikaśiṣyasaṃghāḥ. 40 śucisamācārāś ca buddhā bhagavanto bhavanti paramaśucicittāḥ, vyapagatatilakagātrāś ca buddhā bhagavanto bhavanti vyapagatākālopadeśadharmavinayāḥ, tūlasadṛśasukumārapāṇayaś ca buddhā bhagavanto bhavanti tūlasadṛśakāyalāghavapratilābhadharmadeśikāḥ, snigdhapāṇilekhāś ca buddhā bhagavanto bhavanti snigdhasvajanabhāvapratilabdhamahāśramaṇabhāvāḥ, gambhīrapāṇilekhāś ca buddhā bhagavanto bhavanti paramagambhīradhīrāvasthānāḥ, āyatapāṇilekhāś ca buddhā bhagavanto bhavanty āyatikṣamadharmākhyātāraḥ, nātyāyatavacanāś ca buddhā bhagavanto bhavanti nātyāyataśikṣāpadaprajñāpayitāraḥ, biṃbapratibiṃbadarśanavadanāś ca buddhā bhagavanto bhavanti pratibiṃbavadvisarjitasarvalokāḥ, mṛdujihvāś ca buddhā bhagavanto bhavanti mṛdupūrvavinetāraḥ, tanujihvāś ca buddhā bhagavanto bhavanty atanuguṇopapannāḥ. 50 raktajihvāś ca buddhā bhagavanto bhavanti raktabālajanaduravagāhadharmavinayāḥ, gajagarjitajīmūtaghoṣā buddhā bhagavanto bhavanti gajagarjitajīmūtaghoṣesv aparitrāsāḥ, madhuracārumañjusvarāś ca buddhā bhagavanto bhavanti madhuracārumañjusvarapralāpaśiṣyāḥ, vṛttadaṃṣṭrāś ca buddhā bhagavanto bhavanti vṛttabhavasaṃyojanāḥ, tīkṣṇadaṃṣṭrāś ca buddhā bhagavanto bhavanti tīkṣṇajanavinayanakuśalāḥ, śukladaṃṣṭrāś ca buddhā bhagavanto bhavanti paramaśukladharmavinayāḥ, samadaṃṣṭrāś ca buddhā bhagavanto bhavanti samabhūmibhāgapratiṣṭhitāḥ, anupūrvadaṃṣṭrāś ca buddhā bhagavanto bhavanty anupūrvābhisamayadeśayitāraḥ, uttuṅganāsāś ca buddhā bhagavanto bhavanti prajñātuṅgaparvatasthāḥ, śucināsāś ca buddhā bhagavanto bhavanti śucivinayajanasaṃpratipannāḥ. 60 viśālanayanāś ca buddhā bhagavanto bhavanti paraviśālakṣaṇabuddhadharmāṇaḥ, citapakṣmāṇaś ca buddhā bhagavanto bhavanti citasattvakāyāḥ, sitāsitakamalanayanāś ca buddhā bhagavanto bhavanti (PSP_6-8:67) sitāsitakamaladalanayanābhiḥ prabalasurāsuravarayuvatibhir abhinanditāḥ, āyatabhruvaś ca buddhā bhagavanto bhavanti nityam āyatidarśinaḥ, ślakṣṇabhruvaś ca buddhā bhagavanto bhavanti śuklavinayakuśalāḥ, samaromabhruvaś ca buddhā bhagavanto bhavanti samantadāṣajñāḥ, snigdhabhruvaś ca buddhā bhagavanto bhavanti kuśalamūlopasnehasnigdhasaṃtānajanavinayāḥ, pīnāyatabhujāś ca buddhā bhagavanto bhavanti parapīnāyatavāhavaḥ, samakarṇāś ca buddhā bhagavanto bhavanti jitasamarāḥ, anupahatakarṇendriyāś ca buddhā bhagavanto bhavanty anupahatasattvavināyakāḥ. supariṇāmitalalāṭāś ca buddhā bhagavanto bhavanti sarvadṛṣṭikṛtavipariṇatāḥ, pṛthulalāṭāś ca buddhā bhagavanto bhavanti śramaṇabrāhmaṇaparavādipramathanāḥ, suparipūrṇottamāṅgāś ca buddhā bhagavanto bhavanti suparipūrṇottamapraṇidhānāḥ, bhramarasadṛśakeśāś ca buddhā bhagavanto bhavanti viṣayabhramararativyāvartikāḥ, citakeśāś ca buddhā bhagavanto bhavanty apacitadarśanābhāvanāprahātavyānuśayaḥ, ślakṣṇakeśāś ca buddhā bhagavanto bhavanti ślakṣṇabuddhibhir jñātaśāsanasārāḥ, asaṃluḍitakeśāś ca buddhā bhagavanto bhavanti nityāsaṃluḍitacetanāḥ, aparuṣakeśāś ca buddhā bhagavanto bhavanti nityam aparuṣavacanāḥ, surabhikeśāś ca buddhā bhagavanto bhavanti surabhibodhyaṅgakusumapradakṣiṇāvartitajanāḥ, śrīvatsasvastikanandyāvartasulalitapāṇipādatalāś ca buddhā bhagavanto bhavanti śrīvatsasvastikanandyāvartasulalitapāṇipādaśobhāḥ.

imāny ucyante 'śītyanuvyañjanāny ebhiḥ subhūte 'śītyanuvyañjanais tathāgatasye kāyaḥ samanvāgato bhavati. evaṃ khalu subhūte bodhisattvasya mahāsattvasya dharmadānaṃ veditavyam.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān evam avavadaty anuśāsty ete yūyaṃ kulaputrā akṣaranirhārakuśalā bhavata, ekākṣarakuśalā bhavatha, dvyakṣaraṃ yāvad dvācatvāriṃśad akṣaraiḥ kuśalā bhavata, ekenākṣareṇa sarvavyayopagatānupagacchata, dvitīyenākṣareṇa sarvavyayopagatānupagacchata, (PSP_6-8:68) tṛtīyenākṣareṇa sarvavyayopagatānupagacchata, yavad dvācatvāriṃśadakṣaraiḥ sarvavyayopagatānupagacchata. ekasminn akṣare dvācatvāriṃśad akṣarāṇy antargatāni bhāvayata. dvācatvāriṃśadakṣareṣv ekākṣaram antargataṃ bhāvayata. sa khalu punaḥ subhūte bodhisattvo mahāsattvo dvācatvāriṃśadakṣarāṇy ekasminn akṣare kuśalo bhāvayati, ekākṣaraṃ dvācatvāriṃśadakṣareṣu kuśalo bhāvayati, akṣarābhinirhārakauśalaṃ bhāvayitvākṣarābhinirhārakuśalo bhavati. tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho dharmakuśalo 'kṣarakuśalaś ca sattvānāṃ dharmaṃ deśayati, sākṣaran dharmaṃ deśayati nānakṣaraṃ, te ca sattvā nopalabhyante, tat kasya hetoḥ? ākāśanirmitā hi subhūte sattvā dharmāś ca veditavyāḥ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann atyantatayā sattvā nopalabhyante, dharmā nopalabhyante, svabhāvaś ca nopalabhyate, kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāyāṃ caran vīryapāramitāyāṃ caran kṣāntipāramitāyāṃ caran śīlapāramitāyāṃ caran dānapāramitāyāṃ caran saptatriṃśatsu bodhipakṣyeṣu dharmeṣu caturṣv āryasatyeṣu sarvaśūnyatāsu śūnyatānimittāpraṇihiteṣu vimokṣamukheṣv aṣṭasu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu, catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu dvātriṃśanmahāpuruṣalakṣaṇeṣv aśītyanuvyañjaneṣu ṣaṭsv abhijñāsu vipākajāsu caran sattvānāṃ dharmaṃ deśayati, na cātra sattva upalabhyate, na sattvaprajñaptiḥ sattvānupalabdhyā rūpānupalabdhiḥ, vedanāsaṃjñāsaṃskāravijñānānupalabdhiḥ, ṣaṭpāramitānupalabdhiḥ, yāvad aśītyanuvyañjanānupalabdhiḥ, na cānupalabdhyā sattvaprajñaptir na ca sattvāprajñaptyā rūpaṃ prajñāyate, vedanāsaṃjñāsaṃskāravijñānaṃ prajñāyate, yāvad aśītyanuvyañjanāni prajñāyante, aśītyanuvyañjanair aprajñāyamānaiḥ.

kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati? mā khalu bhagavan bodhisattvo mahāsattvo (PSP_6-8:69) 'saṃvidyamāneṣu sarvadharmeṣu sattvān samādāpayed viparyāse viniyojayet. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvam eva tāvan nopalabhate prāg eva bodhipākṣikān dharmān.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, yathā vadasi sattvānupalabdhenādhyātmaśūnyatā veditavyā, bahirdhāśūnyatā veditavyā, adhyātmabahirdhāśūnyatā veditavyā yāvad abhāvasvabhāvaśūnyatā veditavyā, skandhaśūnyatā veditavyā, dhātuśūnyatā veditavyā, āyatanaśūnyatā veditavyā, pratītyasamutpādaśūnyatā veditavyā, pratītyasamutpādāṅgaśūnyatā veditavyā, ātmaśūnyatā sattvaśūnyatā jīvaśūnyatā jantuśūnyatā poṣaśūnyatā puruṣaśūnyatā pudgalaśūnyatā manujaśūnyatā mānavaśūnyatā kārakaśūnyatā vedakaśūnyatā jānakaśūnyatā paśyakaśūnyatā veditvyā. apramāṇadhyānārūpyasamādhisamāpattiśūnyatā veditavyā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśūnyatā veditavyā. śūnyatānimittāpraṇihitaśūnyatā veditavyā, aṣṭavimokṣamukhaśūnyatā veditavyā, navānupūrvavihārasamāpattiśūnyatā veditavyā, daśatathāgatabalaśūnyatā veditavyā, vaiśāradyapratisaṃvidāveṇikā buddhadharmaśūnyatā veditavyā, srotaāpattiphalasakṛdāgāmiphalānāgāmiphalārhattvapratyekabodhiśūnyatā veditavyā, daśabodhisattvabhūmiśūnyatā veditavyā, buddhakṣetraśūnyatā veditavyā, samyaksaṃbodhiśūnyatā veditavyā, tad bodhisattvo mahāsattva imān sarvadharmān śūnyā iti dṛṣṭvā sattvānāṃ dharmaṃ deśayati yathā caiteṣu śūnyeṣu sarvadharmeṣu samādāpayed viparyāse na niyojayet. sa evaṃ sarvadharmān anāvaraṇato jñātvā na kaṃcid dharmaṃ vikopayati na 'dvaidhīkaroti, yathābhūtaṃ ca dharmaṃ deśayati. tadyathāpi nāma subhūte tathāgatanirmito 'nekāni nirmitakoṭīniyutaśatasahasrāṇy abhinirmāya kāṃścid dāne niyojayati, kāṃścic chīle kāṃścit kṣāntau kāṃścid vīrye kāṃścid dhyāne kāṃścit prajñāyāṃ kāṃścid dhyāneṣu kāṃścid apramāṇeṣu kāṃścid ārūpyasamāpattiṣu kāṃścit saptatriṃśadbodhipakṣyeṣu dharmeṣu niyojayati, kāṃścid āryasatyeṣu kāṃścic chūnyatānimittāpraṇihiteṣu (PSP_6-8:70) kāṃścid adhyātmaśūnyatāyāṃ kāṃścid yāvad abhāvasvabhāvaśūnyatāyāṃ kāṃścid abhijñāsu kāṃścid daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu niyojayati, sarvākārajñatāyāṃ niyojayati, kāṃścic chrotaāpattiphale kāṃścit sakṛdāgāmiphale kāṃścid anāgāmiphale, kāṃścid arhattve, kāṃścit pratyekabodhau kāṃścid anuttarāyāṃ samyaksaṃbodhau niyojayati. tat kiṃ manyase? api nu tena nirmitakena kasyacid dharmasya prabhedaḥ kṛtaḥ.

subhūtir āha: no bhagavan.

bhagavān āha: tad anena te subhūte paryāyeṇaivaṃ veditavyam, evam ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati, tāṃś ca bhūmau pratiṣṭhāpayati tāṃś ca sattvān viparyāsāt parimocayati, abaddhāmuktayogena, tat kasya hetoḥ? tathā hi subhūte rūpam abaddham amuktaṃ, vedanā saṃjñā saṃskārā vijñānam abaddham amuktaṃ, yā rūpasyābaddhatāmuktatā na tad rūpaṃ yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yā vijñānasyābaddhatāmuktatā na tad vijñānam. tat kasya hetoḥ? tathā hy atyantaviśuddhaṃ rūpaṃ, vedanā saṃjñā saṃskārā vijñānam atyantaviśuddham, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca yāvat sarvadharmā laukikā lokottarāḥ, sāsrāvā anāsravāḥ saṃskṛtā asaṃskṛtā dharmāḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati, na ca sattvān upalabhate, anupalaṃbhe sarvadharmāṇāṃ sthito bodhisattvo mahāsattvo 'sthānayogena rūpaṃ śūnyam ity asthānayogena, vedanā saṃjñā saṃskārā vijñānaṃ śūnyam ity asthānayogena, skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca śūnyānīty asthānayogena yāvat sarvadharmā laukikā vā lokottarā vā sāsravā vā anāsravā vā saṃskṛtā vā asaṃskṛtā vā dharmā śūnyā iti asthānayogena, na hi saṃskṛtā vā asaṃskṛtā vā dharmāḥ kvacit sthitāḥ? tasmāt teṣāṃ svabhāvo nopalabhyate, yatra tiṣṭheran na hy abhāvo 'bhāve tiṣṭhati, na hi svabhāvaḥ svabhāve tiṣṭhati, na hi parabhāvaḥ parabhāve tiṣṭhati, tat kasya hetoḥ? tathā hi te sarveṇa sarvaṃ sarvathā sarvan nopalabhyante, yasya cānupalabdhiḥ sa kutra tiṣṭhed? evaṃ khalu subhūte bodhisattvo mahāsattvaḥ (PSP_6-8:71) prajñāpāramitāyāṃ carann anaparādhī bhavati, buddhānāṃ bhagavatāṃ bodhisattvānāṃ ca pratyekabuddhānāñ ca śrāvakānāṃ ca sarvāryāṇāṃ ca. tat kasya hetoḥ? tathā hi buddhair bhagavadbhir bodhisattvaiś ca pratyekabuddhaiś ca śrāvakaiś ca sarvāryaiś ca eṣaiva dharmatānubaddhānubadhya ca sattvānāṃ dharmaṃ deśayanti, tān te dharmāṇāṃ dharmatān na vyativartante. tat kasya hetoḥ? tathā hi dharmadhātur na vinivartate na bhūtakoṭir vinivartate. tat kasya hetoḥ? tathā hi teṣāṃ sa svabhāvo na saṃvidyate yo vinivartate.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan dharmadhātur na vinivartate na tathatā na bhūtakoṭir vinivartate, kiṃ punar bhagavann anyad rūpam anyo dharmadhātur anyā tathatānyā bhūtakoṭir anye vedanāsaṃjñāsaṃskārā anyad vijñānam anyo dharmadhātur anyā tathatānyā bhūtakoṭir anye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca anyo dharmadhātur anyā tathatānyā bhūtakoṭir, evaṃ yāvad anye sarvadharmā laukikā vā lokottarā vā sāsravā vā anāsravā vā, saṃskṛtā vā asaṃskṛtā vā dharmāḥ, anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ?

bhagavān āha: na subhūte 'nyad rūpaṃ anyo dharmadhātur anyā tathatānyā bhūtakoṭir anye vedanāsaṃjñāsaṃskārā anyad vijñānam anyo dharmadhātur anyā tathatānyā bhūtakoṭir, nānye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni, ca nānyo dharmadhātur anyā tathatā anyā bhūtakoṭir, evaṃ yāvan nānye laukikā lokottarāḥ sāsravā anāsravāḥ saṃskṛtā asaṃskṛtā dharmā anyo dharmadhātur anyā tathatā anyā bhūtakoṭiḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan nānyad rūpaṃ nānyo dharmadhātur nānyā tathatā nānyā bhūtakoṭir nānye vedanāsaṃjñāsaṃskārā nānyad vijñānaṃ nānyo dharmadhātur nānyā tathatā nānyā bhūtakoṭir nānye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca nānyo dharmadhātur nānyā tathatā nānyā bhūtakoṭir yāvan nānye sarvadharmā laukikā lokottarāḥ sāsravā anāsravāḥ (PSP_6-8:72) saṃskṛtā asaṃskṛtā dharmāḥ nanyo dharmadhātur nānyā tathatā nānyā bhūtakoṭis tat kathaṃ bhagavan phalavyavasthānaṃ bhavati? kṛṣṇānāṃ dharmāṇāṃ kṛṣṇo vipāko narakā vā tiryagyonir vā yamaloko vā, śuklānāṃ dharmāṇāṃ śuklo vipāko devā manuṣyāś ca, kṛṣṇaśuklānāṃ dharmāṇāṃ kṛṣṇaśuklo vipākaḥ sukhaduḥkhavyatikaraḥ, akṛṣṇaśuklānāṃ dharmāṇām akṛṣṇaśuklo vipākaḥ, srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā yāvat samyaksaṃbodhir vā.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: saṃvṛttisatyaṃ subhūte pramāṇīkṛtya phalavyavasthānaṃ nirdiśyate na punaḥ paramārthasatyena phalavyavasthānaṃ śakyan nirdṛṣṭum. tat kasya hetoḥ? avikalpā hi subhūte sarvadharmā apravyāhārā yad uta anātmasvarūpāḥ, yeṣām anutpādo 'nirodho 'saṃkleśo 'vyavadānaṃ yad uta svabhāvaśūnyatām upādāya.

evam ukte āyuṣmān subhūir bhagavantam etad avocat: yadi bhagavan saṃvṛttisatyam upādāya phalavyavasthānaṃ bhavati, na bhagavan paramārthena tadā sarvabālapṛthagjanānāṃ srotaāpattiphalaṃ bhaviṣyati, sakṛdāgāmiphalaṃ bhaviṣyati, anāgāmiphalaṃ bhaviṣyati, arhattvaṃ bhaviṣyati, pratyekabodhir bhaviṣyati, anuttarā samyaksaṃbodhir bhaviṣyati.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: kiṃ punaḥ subhūte sarvabālapṛthagjanāḥ saṃvṛttisatyaṃ vā paramārthasatyaṃ vā prajānanti yat teṣām api phalavyavasthānaṃ bhaviṣyati yadi prajānīyuḥ saṃvṛttisatyaṃ paramārthasatyam iti naiva bālapṛthagjanā iti saṃkhyātāḥ syur yasmāt tu teṣāṃ nāsti parijñānaṃ tasmān nāsti teṣāṃ phalavyavasthānam. srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā samyaksaṃbodhir vā yat subhūte bālapṛthagjanānāṃ na mārgo na mārgavyavasthānaṃ na mārgaphalaṃ tat kuto bālapṛthagjanānāṃ phalavyavasthānaṃ bhaviṣyati? yad āryapudgalānāṃ punaḥ subhūte mārgo mārgabhāvanā ca tasmād āryapudgalānāṃ phalavyavasthānaṃ bhavati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar (PSP_6-8:73) bhagavan mārgabhāvanāyaṃ phalaprādurbhāvo bhavati, phalaṃ vā prāpayati?

bhagavān āha: na subhūte, na hi mārgaṃ bhāvayataḥ subhūte phalaprāptir bhavati, na ca mārgabhāvanāphalaṃ prāpayati, na ca subhūte bhāvitamārgasya phalaprāptir, na ca mārgeṇa phalaṃ prāpyate, na ca punar amārge sthitvā phalaṃ prāpnoti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ phalavyavasthānaṃ karoti, na ca bhāgacchedena saṃskṛte vā dhātāv asaṃskṛte vā dhātau phalavyavasthānam.

subhūtir āha: yadi bhagavan na bhāgacchedena saṃskṛte vā dhātāv asaṃskṛte vā dhātau phalavyavasthānaṃ bhavati, kathaṃ nirdiṣṭaṃ punar bhagavatā idaṃ srotaāpattiphalaṃ trayāṇāṃ saṃyojanānāṃ prahāṇaṃ, sakṛdāgāmiphalaṃ kāmarāgavyāpādatanutvam, anāgāmiphalaṃ pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇam, arhattvaṃ pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇaṃ, pratyekabodhir yat kiñcit samudayadharmi sarvantaṃ nirodhadharmi, anuttarā samyaksaṃbodhiḥ sarvavāsanānusaṃdhikleśaprahāṇam. syād yathāhaṃ bhagavato bhāṣitasyārtham ājāne tathā saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ bhāgacchedena phalavyavasthānaṃ bhavati.

bhagavān āha: kiṃ punaḥ subhūte srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vānuttarā samyaksaṃbodhir vā saṃskṛtā ete utāsaṃskṛtāḥ.

subhūtir āha: asaṃskṛtā bhagavann asaṃskṛtāḥ sugata.

bhagavān āha: kiṃ punaḥ subhūte asaṃskṛtasya dharmasya bhāgacchedo 'sti?

subhūtir āha: no bhagavan.

bhagavān āha: kiṃ punaḥ subhūte yasmin samaye kulaputro vā kuladuhitā vā saṃskṛtāsaṃskṛtān dharmān ekalakṣaṇān pratividhyati yad utālakṣaṇās tasmin samaye kasyacid dharmasya bhāgacchedaṃ karoti saṃskṛtā vāsaṃskṛtā vā dharmā iti?
(PSP_6-8:74)

subhūtir āha: no bhagavan.

bhagavān āha: evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati, abhāgacchedatām upādāya. yad utādhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, ātmanā ca na kvacid abhiniviśate, parañ ca na kvacid abhiniveśayati, dānapāramitāyāṃ vā śīlapāramitāyāṃ vā kṣāntipāramitāyāṃ vā vīryapāramitāyāṃ vā dhyānapāramitāyāṃ vā prajñāpāramitāyāṃ vā prathame vā dhyāne dvitīye vā dhyāne tṛtīye vā dhyāne caturthe vā dhyāne, maitryāṃ vā karuṇāyāṃ vā muditāyāṃ vā upekṣāyāṃ vā, ākāśānantyāyatanasamāpattau vā vijñānānantyāyatanasamāpattau vā ākiñcanyāyatanasamāpattau vā naivasaṃjñānāsaṃjñāyatanasamāpattau vā, smṛtyupasthāneṣu vā samyakprahāṇeṣu vā ṛddhipādeṣu vā indriyeṣu vā baleṣu vā bodhyaṅgeṣu vā āryāṣṭāṅgeṣu mārgeṣu vā āryasatyeṣu vā aṣṭavimokṣamukheṣu vā navānupūrvavihārasamāpattiṣu vā śūnyatānimittāpraṇihiteṣu vābhijñāsu vādhyātmaśūnyatāyāṃ vā bahirdhāśūnyatāyāṃ vādhyātmabahirdhāśūnyatāyāṃ vā yāvad abhāvasvabhāvaśūnyatāyāṃ vā samādhiṣu vā dhāraṇīmukheṣu vā daśabalavaiśāradyeṣu pratisaṃvidāveṇikabuddhadharmeṣu vā, mahākaruṇāyāṃ vā sarvākārajñatāyāṃ vā, so nābhiniviṣṭo na kvacit sajjati. tadyathāpi nāma subhūte tathāgatanirmito dānaṃ dadāti na ca dānaphaleṣu sajjati na ca dānaphalaṃ pratyanubhavaty anyatra sattvānāṃ paritrāṇāya yāvat sāsravānāsraveṣu dharmeṣu laukikalokottareṣu saṃskṛtāsaṃskṛteṣu dharmeṣu na kvacit tiṣṭhati. tat kasya hetoḥ? tathā hy asya sarvadharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan sarvadharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati?

bhagavān āha: yathā subhūte nirmitasyāsamudācāro rāgadoṣamoheṣv asamudācāro rūpe vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne 'samudācāraḥ skandhadhātvāyataneṣv asamudācāraḥ pratītyasamutpādeṣv (PSP_6-8:75) asamudācāraḥ pratītyasamutpādāṅgeṣv asamudācāro bāhyādhyātmikeṣu dharmeṣv asamudācāro 'nunayaparyutthāneṣv asamudācāraḥ sāsravānāsraveṣu dharmeṣv asamudācāro laukikalokottareṣu dharmeṣu asamudācāro mārgeṣv asamudācāro mārgaphaleṣv asamudācāraḥ. evaṃ khalu subhūte sarvadharmāṇāṃ dharmalakṣaṇaṃ supratividdhaṃ bhavati.

subhūtir āha: kathaṃ punar bhagavan nirmitasya mārgabhāvanā?

bhagavān āha: yāṃ mārgabhāvanām āgamya subhūte naiva saṃkliśyeta naiva vyavadāyeta naiva pañcagatike saṃsāre dṛśyeta.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo 'vastukān dharmān pratividhyati?

bhagavān āha: tat kiṃ manyase? subhūte 'pi nu tathāgatanirmitasya kiṃcid vastu saṃvidyate, yad vastv āgamya naiva saṃkliśyeta, naiva vyavadāyeta, naiva pañcagatike saṃsāre dṛśyeta.

subhūtir āha: no bhagavan na hi bhagavan tathāgatanirmitasya kiṃcid vastu saṃvidyate yad vastv āgamya naiva saṃkliśyeta naiva vyavadāyeta naiva pañcagatike saṃsāre dṛśyeta.

bhagavān āha: evaṃ khalu subhūte sarvadharmāṇāṃ dharmaIakṣaṇaṃ supratividdhaṃ bhavati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan sarvarūpaṃ nirmitopamaṃ bhavati, sarvā vedanā sarvā saṃjñā sarve saṃskārāḥ sarvaṃ vijñānaṃ nirmitopamaṃ bhavati?

bhagavān āha: sarvaṃ subhūte rūpaṃ nirmitopamaṃ sarvā vedanā sarvā saṃjñā sarve saṃskārāḥ sarvaṃ vijñānaṃ nirmitopamaṃ bhavati.

subhūtir āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya puruṣakāro bhavati, yadi sarvaṃ rūpaṃ nirmitopamaṃ sarvā vedanā sarvā saṃjñā sarve saṃskārāḥ sarvaṃ vijñānaṃ nirmitopamaṃ nirmitasya ca na bhavati, rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ na saṃkleśo na vyavadānaṃ na pañcagatikaḥ saṃsāro yataḥ saṃsārāt sattvān parimocayet.

bhagavān āha: tat kiṃ manyase? subhūte 'pi nu bodhisattvena (PSP_6-8:76) mahāsattvena pūrvaṃ boodhisttvacaryāṃ caratā kaścit sattva upalabdho yaṃ narakād vā mocayet tiryagyoner vā yamalokād vā manuṣyebhyo vā devebhyo vā.

subhūtir āha: no bhagavan.

bhagavān āha: evam etat subhūte bodhisattvena mahāsattvena na kaścit sattva upalabdho yaṃ traidhātukāt parimocayet. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvadharmā nirmitopamā jñātā dṛṣṭā viditā bhavantīty ayaṃ bodhisattvasya mahāsattvasya puruṣakāro veditavyaḥ.

subhūtir āha: yadi bhagavan bodhisattvena mahāsattvena sarvadharmā nirmitopamā jñātā dṛṣṭā viditāḥ kasyārthāya bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carati caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu saptatriṃśatsu bodhipakṣyeṣu dharmeṣu bodhimārge ca buddhakṣetrañ ca pariśodhayati sattvāṃś ca paripācayati.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadi subhūte sattvāḥ svayam eva nirmitopamān sarvadharmān jānīyur na bodhisattvo mahāsattvo 'saṃkhyeyān kalpān sattvānām arthāya bodhisattvacaryāṃ cared yasmāt tarhi subhūte sattvāḥ svayam eva nirmitopamān sarvadharmān na jānanti. tasmād bodhisattvo mahāsattvo 'saṃkhyeyān kalpān ṣaṭsu pāramitāsu carati sattvāṃś ca paripācayati buddhakṣetrañ ca pariśodhayati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā nirmitopamāḥ kutra bhagavan pratiṣṭhitāḥ sattvāḥ yato bodhisattvo mahāsattvaḥ ṣaṭpāramitāyāṃ carann uccālayati?

bhagavān āha: nāmanimitte subhūte sattvāḥ pratiṣṭhitā asatparikalpitatām upādāya, tato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāmanimittād uccālayati.

atha khalv āyuṣmāṃ subhūtir bhagavantam etad avocat: katamad bhagavan nāma kataman nimittam?

bhagavān āha: āgantukam etan nāmadheyaṃ yad uta nāmanimittam iti kṛtrimam etan nāmadheyaṃ yad uta nāmanimittam iti, yad uta rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā strī vā puruṣo (PSP_6-8:77) vā dārako vā dārikā vā nairayiko vā tairyagyoniko vā yamalaukiko vā devo vā manuṣyo vā saṃskṛto vā dharmo vāsaṃskṛto vā dharmaḥ srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabuddho vānuttarasamyaksaṃbuddho vā. api tu khalu punaḥ subhūte prakṛtidharmaḥ sarvan nāmārthena śūnyaṃ nāmamātram etat sarvasaṃskṛtaṃ tatra bālapṛthagjanāḥ saktās tān, bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann upāyakauśalyena sattvān vivecayati parikalpayati parikalpasamutthitam etan nāmadheyaṃ mā yūyam asatparikalpe sajjate, asati vastūni svabhāvaśūnye na hi śūnyeṣu dharmeṣu paṇḍitā abhiniviśante. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānāṃ dharmaṃ deśayati. katamat subhūte nimittaṃ dva ime subhūte yatra bālapṛthagjanāḥ saktāḥ? katame dve? rūpanimittañ cārūpanimittañ ca. katamac ca subhūte rūpanimittaṃ? yat kiñcit subhūte rūpam audārikaṃ vā sūkṣmaṃ vā praṇītaṃ vā madhyaṃ vādhimātraṃ vā tatra kṣaṇikeṣu dharmeṣu yat parikalpagrahaṇam idam ucyate rūpanimitta. katamac cārūpanimitttaṃ? yāni kānicid rūpāṇi dharmā vānimittagrāhiṇaḥ parikalpāḥ kleśañ janayantīdam ucyate, arūpanimittaṃ yatra bālapṛthagjanān saktān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān nimittato vivecyānimitte dhātau niveśayati pratiṣṭhāpayati tathā ca niveśayati pratiṣṭhāpayati, yathā na dvayaṃ patantīdaṃ nimittam idam animittam. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān nimittato vivecyānimitte dhātau niveśayati pratiṣṭhāpayati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann etatparamā ete sarvadharmā yad uta nāmanimittaparamāḥ, kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann ātmanā ca viśeṣaṃ gacchati, kuśaleṣu dharmeṣu parāṃś ca viśeṣādhigame niveśayati kuśaleṣu dharmeṣu yaiḥ kuśalair dharmair bhūmer bhūmiṃ paripūrayati, (PSP_6-8:78) sattvāṃś ca tāṃś caiva niyojayati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sacet subhūte vastv abhaviṣyan nāvastunimittan na subhūte prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo viśeṣam adhyagamiṣyan na ca parāṃś ca viśeṣe nyayokṣyad yataḥ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāṃ paripūrayaty ānimittayogena, vīryapāramitāṃ paripūrayaty ānimittayogena, kṣāntipāramitāṃ paripūrayaty ānimittayogena, śīlapāramitāṃ paripūrayaty ānimittayogena, dānapāramitāṃ paripūrayaty ānimittayogena, dhyānāni paripūrayaty ānimittayoganāpramāṇāni paripūrayaty ānimittayogenārūpyasamāpattīḥ paripūrayaty ānimittayogena, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān paripūrayaty ānimittayogenāryasatyāni paripūrayaty ānimittayogenāṣṭavimokṣān navānupūrvavihārasamāpattīr abhijñāḥ paripūrayaty ānimittayogena, samādhidhāraṇīmukhāni paripūrayaty ānimittayogena, daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrayaty ānimittayogena, sa imān kuśalān dharmān paripūrya parān api kuśaleṣu dharmeṣu niyojayaty ānimittayogena, sacet subhūte dharmanimittam abhaviṣyad anāsraveṣu sarvadharmeṣu naiva bodhisattvo mahāsattvaḥ sattvānām artham akariṣyad yataḥ subhūte anāsravāḥ sarvadharmāḥ, ānimittā asmṛtayo 'manasikārās tasmāt khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānām arthaṃ karoti.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā ānimittā asmṛtayo 'manasikārās tat kuto bhagavān gaṇanāṃ karoti? ime sāsravā dharmā ime anāśravā dharmā ime sādhāraṇā dharmā ime 'sādhāraṇā dharmā ime laukikā dharmā ime lokottarā dharmā ime sāvadyā dharmā ime 'navadyā dharmā ime saṃskṛtā dharmā ime 'saṃskṛtā dharmā ime śrāvakadharmā ime pratyekabuddhadharmā ime bodhisattvadharmā ime buddhadharmāḥ.
(PSP_6-8:79)

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte anyad ānimittam anye śrāvakadharmāḥ.

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte 'nyad ānimittam anye pratyekabuddhadharmāḥ.

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte 'nyad ānimittam anye bodhisattvadharmāḥ.

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte 'nyad ānimittam anye buddhadharmāḥ.

subhūtir āha: no bhagavan.

bhagavān āha: tad anenāpi te subhūte paryāyeṇaivaṃ veditavyam ānimittā asmṛtayo 'manasikārāḥ sarvadharmā ity atra hi subhūte śikṣamāṇo bodhisattvo mahāsattvaḥ kuśalair dharmair vivardhate yad uta ṣaḍbhiḥ pāramitābhiś caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiś caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhi ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgamārgeṇādhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā āryasatyair abhijñābhir aṣṭabhir vimokṣair navabhir anupūrvavihārasamāpattibhiḥ sarvasamādhibhiḥ sarvadhāraṇīmukhair daśabalavaiśāradyapratisaṃvidāveṇikair buddhadharmair mahākaruṇayā yāvat sarvabuddhadharmair vivardhate, śūnyatāvimokṣamukhaṃ svalakṣaṇaśūnyatānimittavimokṣamukhaṃ svalakṣaṇaśūnyam apraṇihitavimokṣamukhaṃ svalakṣaṇaśūnyaṃ sa eṣu triṣu vimokṣamukheṣu śikṣamāṇo bodhisattvo mahāsattvaḥ pañcasūpādānaskandheṣu śikṣate dvādaśasv āyataneṣu śikṣate, aṣṭādaśasu dhātuṣu śikṣate, caturṣv āryasatyeṣu śikṣate, dvādaśāṅge pratītyasamutpāde śikṣate, adhyātmaśūnyatāyāṃ śikṣate, bahirdhāśūnyatāyāṃ śikṣate, adhyātmabahirdhāśūnyatāyāṃ śikṣate, yāvad abhāvasvabhāvaśūnyatāyāṃ (PSP_6-8:80) śikṣate, daśasu pāramitāsu śikṣate, daśasu bodhisattvabhūmiṣu śikṣate, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣate, apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣate, pañcasv abhijñāsu śikṣate, daśasu tathāgatabaleṣu śikṣate, caturṣu vaiśāradyeṣu śikṣate, catasṛṣu pratisaṃvitsu śikṣate, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣate.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcasūpādānaskandheṣu śikṣate?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ jānāti, yathā rūpam utpadyate, yathā rūpaṃ nirudhyate, yā ca rūpasya tathatā.

kathaṃ rūpaṃ prajānāti? atyantacchidrataś cātyantānṛtataś ca tadyathāpi nāma phenapiṇḍo 'sāraḥ, evaṃ rūpaṃ prajānāti. kathaṃ rūpasyotpādavyayau prajānāti? nāpi rūpaṃ kutaścid āgacchati nāpi rūpaṃ kvacid gacchati kutaścid āgamanato na kvacid gamanataḥ, evaṃ khalu subhūte rūpasyotpādavyayau prajānāti. kathaṃ rūpasya tathatāṃ prajānāti? na tathatotpadyate na nirudhyate nāgacchati na gacchati, na saṃkliśyate na vyavadāyate, na hānir na vṛddhir evaṃ tathatāṃ prajānāti, api tu khalu subhūte tathataiva sā yasmāt tathatety ucyate, naiva sāvitathatā na tathatety ucyate, evaṃ rūpasya tathatāṃ prajānāti.

kathaṃ vedanāṃ prajānāti? tadyathāpi nāmodakabudbudā riktakā utpadyante vā nirudhyante vā, evaṃ vedanāṃ prajānāti. kathaṃ vedanāyā utpādavyayau prajānāti? na sā kutaścid āgacchati na kvacid gacchaty evaṃ vedanāyā utpādavyayau prajānāti. kathaṃ vedanāyās tathatāṃ prajānāti? sāpi tathatā avitathatānanyatathatā, evaṃ vedanāyās tathatāṃ prajānāti.

kathaṃ saṃjñāṃ prajānāti? tadyathāpi nāma marīcyām udakam atyantatayā nopalabhyate, evaṃ saṃjñāṃ prajānāti. kathaṃ saṃjñāyā utpādavyayau prajānāti? na sā kutaścid āgacchati na kvacid gacchaty evaṃ saṃjñāyā utpādavyayau prajānāti. kathaṃ saṃjñāyās tathatāṃ (PSP_6-8:81) prajānāti? sāpi tathatāvitathatānanyatathatā, evaṃ saṃjñāyās tathatāṃ prajānāti.
kathaṃ saṃskārān prajānāti? tadyathāpi nāma kadalyāṃ sāram atyantatayā nopalabhyate, evaṃ saṃskārān prajānāti. kathaṃ saṃskārāṇām utpādavyayau prajānāti? na te kutaścid āgacchanti na kvacic gacchanty evaṃ saṃskārāṇām utpādavyayau prajānāti. kathaṃ saṃskārāṇāṃ tathatāṃ prajānāti? sāpi tathatāvitathatānanyatathatā, evaṃ saṃskārāṇāṃ tathatāṃ prajānāti.

kathaṃ vijñānaṃ prajānāti? tadyathāpi nāma māyākāranirmitaś caturaṅgo balakāya evaṃ vijñānaṃ prajānāti.

kathaṃ vijñānasyotpādavyayau prajānāti? na tat kutaścid āgacchati na kvacid gacchati, evaṃ vijñānasyotpādavyatau prajānāti. kathaṃ vijñānasya tathatāṃ prajānāti? sāpi tathatāvitathatānanyatathatā, evaṃ vijñānasya tathatāṃ prajānāti.

kathaṃ rūpāyatanaṃ prajānāti? rūpāyatanaṃ rūpāyatanasvabhāvena śūnyam, evaṃ śabdagandharasaspraṣṭavyāyatanāni, dharmāyatanaṃ dharmāyatanasvabhāvena śūnyaṃ, cakṣurāyatanaṃ cakṣurāyatanasvabhāvena śūnyam, evaṃ śrotraghrāṇajihvākāyāyatanāni, manaāyatanaṃ manaāyatanasvabhāvena śūnyam.

kathaṃ rūpadhātuṃ prajānāti? rūpadhātū rūpadhātusvabhāvena śūnyaḥ, evaṃ śabdagandharasaspraṣṭavyadhātavaḥ, dharmadhātur dharmadhātusvabhāvena śūnyaḥ, cakṣurdhātuś cakṣurdhātusvabhāvena śūnyaḥ, evaṃ śrotraghrāṇajihvākāyadhātavaḥ, manodhātur manodhātusvabhāvena śūnyaḥ, cakṣurvijñānadhātuś cakṣurvijñānadhātusvabhāvena śūnyaḥ, cakṣuḥsaṃsparśadhātuś cakṣuḥsaṃsparśadhātusvabhāvena śūnyaḥ, cakṣuḥsaṃsparśapratyayavedanādhātuś cakṣuḥsaṃsparśapratyayavedanādhātusvabhāvena śūnyaḥ, evaṃ śrotraghrāṇajihvākāyo, manodhātur manodhātusvabhāvena śūnyaḥ, manovijñānadhātur manovijñānadhātusvabhāvena (PSP_6-8:82) śūnyaḥ, manaḥsaṃsparśadhātur manaḥsaṃsparśadhātusvabhāvena śūnyaḥ, manaḥsaṃsparśapratyayavedanādhātur manaḥsaṃsparśapratyayavedanādhātusvabhāvena śūnyaḥ, pṛthivīdhātuḥ pṛthivīdhātusvabhāvena śūnyaḥ, evam abdhātus tejodhātur vāyudhātur ākāśadhātur, vijñānadhātur vijñānadhātusvabhāvena śūnyaḥ pratītyasamutpādaḥ pratītyasamutpādasvabhāvena śūnyaḥ, avidyāvidyāsvabhāvena śunyā. evaṃ saṃskārā vijñānaṃ nāmarūpam ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopādānaṃ bhavo jātir, jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsā jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsasvabhāvena śūnyāḥ.

katham āyatanāni prajānāti? adhyātmikā dharmā adhyātmikair dharmaiḥ śūnyāḥ, bāhyā dharmā bāhyair dharmaiḥ śūnyāḥ. kathaṃ satyāni prajānāti? duṣkhasatyaṃ prajānāti, āryasatyaṃ prajānāti, dvayato vinirmuktam āryasatyaṃ prajānāti, advayato vinirmuktam āryasatyaṃ prajānāti, evaṃ samudayam evaṃ nirodham evaṃ duḥkhanirodhagāminī pratipadam.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān evaṃ parasparavibhinnān prajānāti tadā na nu bhagavan dharmadhātur vikopito bhavati.

bhagavān āha: vikopitaḥ subhūte dharmadhātuḥ syād yadi dharmadhātur vinirmukto 'nyaḥ kaścid dharmaḥ syān, na subhūte dharmadhātur vinirmukto 'nyaḥ kaścid dharma upalabhyate, yady upalabhyeta syād dharmadhātuvikopanā. tat kasya hetoḥ? na hi subhūte tathāgatena vā tathāgataśrāvakeṇa vā dharmadhātur vinirmukto 'nyaḥ kaścid dharmā upalabdhaḥ, anupalabhya na prajñāpayati dhātuvinirmukto 'nyaḥ kaścid dharma uplabhyate, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau śikṣitavyam.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: dharmadhātau bhagavan śikṣamāṇena bodhisattvena mahāsattvena kiṃ śikṣitaṃ bhavati?
(PSP_6-8:83)

bhagavān aha: dharmadhātau śikṣamāṇena bodhisattvena mahāsattvena sarvadharmeṣu śikṣitaṃ bhavati. tat kasya hetoḥ? tathā hi subhūte sarvadharmā dharmadhātuḥ.

subhūtir āha: kena kāraṇena bhagavan sarvadharmā dharmadhātuḥ?

bhagavān āha: asaṃskṛto dhātur evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena dharmadhātau śikṣitaṃ bhavati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā dharmadhātus tat kiṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ dhyānapāramitāyāṃ śikṣitavyaṃ vīryapāramitāyāṃ śikṣitavyaṃ kṣāntipāramitāyāṃ śikṣitavyaṃ śīlapāramitāyāṃ śikṣitavyaṃ dānapāramitāyāṃ śikṣitavyam? kiṃ bodhisattvena mahāsattvena prathamadhyāne śikṣitavyaṃ dvitīyadhyāne śikṣitavyaṃ tṛtīyadhyāne śikṣitavyaṃ caturthadhyāne śikṣitavyaṃ maitryāṃ śikṣitavyaṃ karuṇāyāṃ śikṣitavyaṃ muditāyāṃ śikṣitavyam upekṣāyāṃ śikṣitavyam ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattav ākiñcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau śikṣitavyaṃ, śūnyatānimittāpraṇihitasamādhau śikṣitavyaṃ? kiṃ sarvaśūnyatāsu śikṣitavyaṃ vimokṣamukhasamādhidhāraṇīmukheṣu śikṣitavyaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣitavyaṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣitavyaṃ mahākaruṇāyāṃ śikṣitavyam ṣaṭsv abhijñāsu śikṣitavyaṃ dvātriṃśan mahāpuruṣalakṣaṇapariniṣpattaye śikṣitavyam aśītyanuvyñjanapariniṣpattaye śikṣitavyam kṣatriyamahāśālakuleṣūpapattaye śikṣitavyaṃ brāhmaṇamahāśālakuleṣūpapattaye śikṣitavyaṃ gṛhapatimahāśālakuleṣūpapattaye śikṣitavyaṃ cāturmahārājakāyikānāṃ devānāṃ sabhāgatāyām upapattaye śikṣitavyaṃ trayastriṃśānāṃ yāmānāṃ tuṣitānān nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmapārṣadyānāṃ brahmapurohitānāṃ mahābrahmāṇāṃ parīttābhānām apramāṇābhānām ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām (PSP_6-8:84) anabhrakānāṃ puṇyaprasavānāṃ bṛhatphalānāṃ śuddhāvāsānām aspṛhāṇām atapānāṃ sudṛśānāṃ sudarśanānām akaniṣṭhānāṃ devānāṃ sabhāgatāyām upapattaye śikṣitavyam. na ca tatropapattaye śikṣitavyam ākāśānantyāyatanānāṃ vijñānānantyāyatanānām ākiñcanyāyatanānāṃ naivasaṃjñānāsaṃjñāyatanānām upapattaye śikṣitavyaṃ, kiṃ prathamacittotpāde śikṣitavyaṃ, dvitīye tṛtīye caturthe pañcame ṣaṣṭe saptame 'ṣṭame navame kiṃ daśame cittotpāde śikṣitavyaṃ, kiṃ śrāvakabhūmau vā pratyekabuddhabhūmau vā bodhisattvabhūmau vā sattvaparipāke vā buddhakṣetrapariśodhane vā dhāraṇīmukheṣu vā śikṣitavyaṃ, kiṃ pratisaṃvitsu śikṣitavyaṃ, kiṃ bodhimārge śikṣitavyam, atra bodhimārge śikṣamāṇena sarvadharmāḥ sarvākārair jñātavyāḥ. na ca bhagavan dharmadhātāv ime vikalpās tasmāt mā haiva bhagavan bodhisattvo mahāsattvo viparyāseṣu caran na prapañcaṃ prapañcayet. tat kasya hetoḥ? na hi bhagavan dharmadhātāv ime vikalpā na ca dharmadhātau rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na cānyatra rūpād dharmadhātur nānyatra vedanāyā nānyatra saṃjñāyā nānyatra saṃskārebhyo nānyatra vijñānād dharmadhātuḥ, rūpam eva dharmadhātuḥ dharmadhātur eva rūpaṃ, vedanaiva dharmadhātur dharmadhātur eva vedanā, saṃjñaiva dharmadhātur dharmadhātur eva saṃjñā, saṃskārā eva dharmadhātur dharmadhātur eva saṃskārāḥ, vijñānam eva dharmadhātur dharmadhātur eva vijñānaṃ, yathā madhyame parivartakṛtaṃ tathā sarvadharmā jñātavyāḥ.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etad yathā vadasi, rūpam eva dharmadhātur dharmadhātur eva rūpam, evaṃ vedanā saṃjñā saṃskārā, vijñānam eva dharmadhātur dharmadhātur eva vijñānaṃ, yadi punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kañcid dharmaṃ dharmadhātuvmirmuktaṃ paśyen nānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ pratiṣṭheta prajñāpāramitāyām evaṃ bodhisattvo mahāsattvaś caran sarvadharmāṇāṃ dharmadhātuṃ yathābhūtaṃ prajānāti, atas tān bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmān dharmadhātum eva jñātvānāmakāt (PSP_6-8:85) sarvadharmān nāmasaṃketena deśayatīdaṃ rūpam ime vedanāsaṃjñāsaṃskārā, idaṃ vijñānam ime skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāḥ pratītyasamutpādāṅgāni, imāḥ pāramitāḥ, imāni śūnyatāmukhāni, ime bodhipakṣyā dharmā, imāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidharaṇīmukhāni, imāni śūnyatānimittāpraṇihitāni, imā abhijñā, ime daśabalavaiśārady apratisaṃvidāveṇikabuddhadharmā, iyam anuttarā samyaksaṃbodhiḥ.
iti saṃkleśavyavadānajñānaniveśanakarma

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā sa kiṃcid eva dravyam adhiṣṭhāya vividhāni rūpagatāni darśayet, strīvigrahaṃ vā puruṣavigrahaṃ vā hastivigrahaṃ vāśvavigrahaṃ vā balīvardavigrahaṃ vā, udyānāni vā nagarāṇi vā ārāmaramaṇīyāni vā nadīramaṇīyakaṃ vā puṣkiriṇīramaṇīyakaṃ vā, tatra vividhāny āstaraṇapratyāstaraṇāni darśayet, puṣpadhūpagandhamālyagaṇāṃś ca khādanīyaṃ vā bhojanīyaṃ vā darśayet mahatā gītavāditena janaṃ ramayet, dānaṃ vā dadan śīlaṃ vā rakṣan kṣāntiṃ vā saṃpādayamāno vīryaṃ vārabhamāṇo dhyānaṃ vā samāpadyamānaḥ prajñāṃ vā bhāvayet. sa tatraibhir ākāraiḥ kṣatriyamahāśālakulāni vā brāhmaṇamahāśālakulāni vā gṛhapatimahāśālakulāni vā darśayec cāturmahārājākāyikān vā devān darśayet, sumeruṃ vā darśayet trayastriṃśān vā devān darśayed yāmān tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmapārṣadyān brahmapurohitān mahābrahmāṇaḥ parīttābhān apramāṇān ābhāsvarān parīttaśubhān apramāṇaśubhān śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān śuddhāvāsān aspṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān darśayed, ākāśānantyāyatanāni vā vijñānānantyāyatanāṃ vā ākiñcanyāyatanāṃ vā naivasaṃjñānāsaṃjñāyatanāṃ devān vā darśayed, rūpiṇaḥ srotaāpannān vā sakṛdāgāmino vānāgāmino vārhato vā pratyekabuddhān vā ye te bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya dānapāramitāyāṃ caranti, śīlapāramitāyāṃ caranti, kṣāntipāramitāyāṃ caranti, vīryapāramitāyāṃ caranti, dhyānapāramitāyāṃ (PSP_6-8:86) caranti, prajñāpāramitāyāṃ caranti, yāvad daśamyāṃ bhūmau caranti, bodhisattvanyāmam avakrāmanti, te 'bhijñā abhinirharanti, tābhiś ca vikrīḍanti sattvāś ca paripācayanti, buddhakṣetraṃ ca pariśodhayanti, dhyānavimokṣasamādhisamāpattibhiś ca vikrīḍanti, tahtāgatabalāni niṣpādayanti, vaiśāradyāni vā pratisaṃvido vā mahāmaitrīṃ vā mahākaruṇāṃ vā niṣpādayanti, tān apy ādarśayet, sarvāṅgapratyaṅgesu paripūrṇaṃ vā buddhavigraham ādarśayet. tatra bālapṛthagjanāḥ sattvā evaṃ jānīyur, aho yāvat suśikṣito batāyaṃ manuṣya iva śobhanaṃ karoti, yad utaivaṃ janaṃ rameyati vividhañ ca rūpam ādarśayati, yāvad buddhavigrahaṃ vā vistaraśaḥ. ye khalu tatra manuṣyā bhavanti paṇḍitā medhāvino nipuṇās tadrūpayā mīmāṃsayā samanvāgatās teṣām evaṃ bhavati, āścaryam idam adbhuto dharmo, na cātra kaścid dharma upalabhyate, ayaṃ ca manuṣya imaṃ janapadam evam asaṃvidyamāneṣu dharmeṣu ramayati, tac cāsya jñānaṃ bhavaty adravye 'sminn eva jano dravyasaṃjñī. evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran na kañcid dharmadhātuvinirmuktaṃ samanupaśyati prajñāpāramitāyāṃ carann upāyakauśalyena, na ca sattvam upalabhate na ca sattvaprajñaptiḥ.
iti sattvārthayāthātmyaniveśanakarma

sa ātmanā ca dānaṃ dadāti parāṃś ca dāne niyojayati, dānasya ca varṇaṃ bhāṣate, ye 'pi cānye dānaṃ dadāti teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca śīlaṃ rakṣati parāṃś ca śīle pratiṣṭhāpayati śīlasya ca varṇaṃ bhāṣate, ye 'pi cānye śīlaṃ rakṣanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca kṣāntiṃ saṃpādayati parāṃś ca kṣāntau niyojayati, kṣānteś ca varṇaṃ bhāsate, ye 'pi cānye kṣāntiṃ saṃpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca vīryam ārabhate parāṃś ca vīrye niyojayati, vīryasya ca varṇaṃ bhāṣate, ye 'pi cānye vīryam ārabhante teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca dhyānaṃ samāpadyate, parāṃś ca dhyāne pratiṣṭhāpayati, dhyānasya ca varṇaṃ bhāṣate, ye 'pi cānye dhyānaṃ samāpadyante teṣāṃ (PSP_6-8:87) ca varṇavādī bhavati samanujñaḥ.

ātmanā ca prajñāṃ bhāvayati parāṃś ca prajñāyāṃ niyojayati, prajñāyāś ca varṇaṃ bhāṣate, ye 'pi cānye prajñāṃ bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ.
iti ṣaṭpāramitāniveśanakarma

ātmanā ca daśakuśalān karmapathān samādāya vartate, parāṃś ca daśakuśaleṣu karmapatheṣu samādāpayati, daśānāṃ ca kuśalānāṃ karmapathānāṃ varṇaṃ bhāṣate, ye 'pi cānye daśakuśalān karmapathān samādāya vartante teṣāṃ ca varṇavādī bhavati samanujñaḥ.
ātmanā ca pañcaśikṣāpadasamādāne vartate, parāṃś ca pañcaśikṣāpadasamādāne samādāpayati, pañcānāñ ca śikṣāpadānāṃ varṇaṃ bhāṣate, ye 'pi cānye pañcaśikṣāpadasamādāne vartante teṣāṃ varṇavādī bhāvati samanujñaḥ.

ātmanā cāryāṣṭāṅgasamanvāgataṃ poṣadham upavasati, parāṃś cāryāṣṭāṅgasamanvāgate poṣadhe samādāpayaty āryāṣṭāṅgasamanvāgatasya ca poṣadhasya varṇaṃ bhāṣate, ye 'pi cānye āryāṣṭāṅgasamanvāgataṃ poṣadham upavasanti teṣāñ ca varṇavādī bhavati samanujñaḥ.

ātmanā cāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni samāpadyate, parāṃś cāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu niyojayaty apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāṇāṃ ca varṇaṃ bhāṣate, ye 'pi cānye 'pramāṇadhyānārūpyavimokṣasamādhisamāpttidhāraṇīmukhāni samāpadyante teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca saptatriṃśadbodhipakṣyān dharmān bhāvayati, parāṃś ca saptatriṃśadbodhipakṣyeṣu dharmeṣu niyojayati, saptatriṃśadbodhipakṣyāṇāñ ca dharmāṇāṃ varṇaṃ bhāṣate, ye 'pi cānye saptatriṃśadbodhipakṣyeṣu dharmeṣu pravartante teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca śūnyatānimittāpraṇihitāni bhāvayati, parāṃś ca śūnyatānimittāpraṇihiteṣu niyojayati, śūnyatānimittāpraṇihitānāṃ ca varṇaṃ (PSP_6-8:88) bhāṣate, ye 'pi cānye śūnyatānimittāpraṇihitāni bhāvayanti teṣāñ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca catvāry āryasatyāni bhāvayati, parāṃś ca caturṣv āryasatyeṣu niyojayati, caturṇāñ cāryasatyānāṃ varṇaṃ bhāṣate, ye 'pi cānye catvāry āryāsatyāni bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca pañcābhijñā niṣpādayati, parāṃś ca pañcasv abhijñāsu niyojayati, pañcānāṃ cābhijñānāṃ varṇaṃ bhāṣate, ye 'pi cānye pañcābhijñā niṣpādayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca daśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān bhāvayati, parāṃś ca daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu niyojayati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ varṇaṃ bhāsate, ye 'pi cānye daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān bhāvayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca mahākaruṇāṃ bhāvayati, parāṃś ca mahākaruṇāyāṃ niyojayati, mahākaruṇāyāś ca varṇaṃ bhāsate, ye 'pi cānye mahākaruṇāṃ bhāvayanti teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni niṣpādayati, parāṃś ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjaneṣu niyojayati, dvātriṃśadmahāpuruṣalakṣaṇāśītyanuvyañjanānāṃ ca varṇaṃ bhāṣate, ye 'pi cānye dvātriṃśanmahāpurṣalakṣaṇāśītyanuvyañjanāni niṣpādayanti teṣāñ ca varṇavādī bhavati samanujñaḥ.
iti buddhamārganiveśanakarma

yadi subhūte na dharmadhātur yathā pūrvaṃ tathā paścāt tathā madhye na bodhisattvo mahāsattva upāyakauśalyena dharmadhātuṃ śodhayet, na sattvāṃś ca paripācayet. yasmāt tarhi subhūte dharmadhātur yathaiva pūrvaṃ tathāiva paścāt tathāiva madhye tasmāt tarhi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānām arthāya bodhisattvacaryāṃ carati.

subhūtir āha: yadi bhagavann atyantatayā sattvo nopalabhyate na ca sattvaprajñaptiḥ. kasyārthāya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati?
(PSP_6-8:89)

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: bhūtakotiṃ subhūte 'pramāṇīkṛtya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, yadi subhūte anyā bhūtakoṭiḥ syād anyā sattvakoṭir na bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati, yasmāt tarhi subhūte nānyā bhūtakoṭir nānyā sattvakoṭis tasmād bodhisattvo mahāsattvaḥ satttvānām arthāya prajñāpāramitāyāṃ carati, prajñāpāramitāyāṃ subhūte bodhisattvo mahāsattvaś caran bhūtakoṭyavikopanāyai sattvān bhūtakoṭyāṃ pratiṣṭhāpayati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bhūtakoṭiḥ sattvakoṭiḥ, kiṃ punar bhagavan bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhet? yadi bhagavan bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhet, tataḥ svabhāvaḥ svabhāve 'smin pratiṣṭhet, na ca bhagavan svabhāvaḥ svabhāve 'smin pratiṣṭhet, tat kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān bhūtakoṭyāṃ pratiṣṭhāpayati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte bhūtakoṭir bhūtakoṭyāṃ pratiṣṭhet, na ca svabhāvaḥ svabhāve 'smin pratiṣṭhet, api tu khalu subhūte bodhisatttvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān bhūtakoṭyāṃ pratiṣṭhāpayati, na cānyā bhūtakoṭir anyā sattvakoṭir iti hi subhūte bhūtakoṭiś ca sattvakoṭiś cādvayam etad advaidhīkāram.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katamad bhagavan bodhisattvānāṃ mahāsattvānām upāyakauśalyaṃ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān bhūtakoṭyāṃ pratiṣṭhāpayati na ca bhūtakoṭiṃ vikopayati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamacittotpādam upādāya sattvān dāne pratiṣṭhāpayati, dāne pratiṣṭhāpya tasya dānasya pūrvāntāparāntam ācaṣṭe yathaiva tad dānaṃ pūrvāntataḥ śūnyam aparāntataḥ śūnyaṃ madhyataḥ śūnyaṃ tat tathā tad dānaphalam api śūnyaṃ, deyam api śūnyaṃ, dānapatir api śūnyo, dāyako 'pi dāyakasvabhāvena śūnyaḥ, pratigrāhako 'pi pratigrāhakasvabhāvena śūnyaḥ. (PSP_6-8:90) evaṃ kulaputra sarva ete dharmā bhūtakoṭyāṃ na saṃvidyante, mā cānyad dānaṃ mansyase, 'nyad dānapatiṃ maṃsyase, 'nyad dānaphalaṃ maṃsyase, 'nyaṃ pratigrāhakaṃ maṃsyase, 'nyāṃ bhūtakoṭiṃ maṃsyase, yatas tvaṃ kulaputra nānyad dānaṃ maṃsyase, nānyaṃ dānapatiṃ maṃsyase, nānyaṃ dānaphalaṃ maṃsyase, nānyaṃ pratigrāhakaṃ maṃsyase, nānyāṃ bhūtakoṭiṃ maṃsyase, tatas ta etad dānam amṛtāvahaṃ bhaviṣyaty amṛtaphalam amṛtaparyavasānam, etena ca tvaṃ dānena mā rūpaṃ pratigrahīṣyasi, mā vedanāṃ mā saṃjñāṃ mā saṃskārāṃ, mā vijñānaṃ pratigrahīṣyasi. tat kasya hetoḥ? tathā hi tavaitad dānaṃ śūnyaṃ dānasvabhāvena, phalam api phalasvabhāvena śūnyaṃ, pratigrāhako 'pi pratigrāhakasvabhāvena śūnyaḥ, na ca śūnyatāyāṃ dānam upalabhyate, na dānaphalam upalabhyate, na pratigrāhaka upalabhyate. tat kasya hetoḥ? tathā hy atyantatayā sarva ete dharmāḥ svabhāvena śūnyāḥ.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvān śīle pratiṣṭhāpayati, ehi tvaṃ kulaputra prāṇātipātaṃ prahāya praṇātipātāt prativirato bhava, evam adattādānāt kāmamithyācārāt mṛṣāvādāt paiśūnyāt paruṣavacanād abaddhapralāpād abhidhyāyā vyāpādād ehi tvaṃ kulaputra mithyādṛṣṭiṃ prahāya mithyādṛṣṭheḥ prativirato bhava, naiṣāṃ kulaputra dharmāṇāṃ kaścit svabhāvo vidyate yathā tvayā kalpito 'haṃ tat kulaputropaparīkṣe svabhāvaṃ, katama eṣa dharmaḥ prāṇo nāma yo jīvitād vyaparopyate yena vā vyaparopyate? evam adattādānaṃ kāmamithyācārā mṛṣāvādaḥ paiśūnyaṃ paruṣavacanam abaddhapralāpo 'bhidhyā vyāpādaḥ, katama eṣa dharmo mithyādṛṣṭir nāma yo vā mithyāṃ paśyaty? anena subhūte upāyakauśalyena samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān paripācayati, tasya dānasya ca śīlasya ca phalam ākāṅkṣate, tad api dānaphalaṃ ca śīlaphalaṃ ca svabhāvena śūnyaṃ, tataḥ sa kulaputro 'nuttrastasya dānaphalasya ca śīlaphalasya ca phalaṃ svabhāvena śūnyaṃ viditvā (PSP_6-8:91) tatra nābhiniviśate anabhiniveśamāno 'vikṣepam utpādya prajñām utpādayati, yayā prajñayā sarvānuśayaparyutthānāni cchitvānupadhiśeṣe nirvāṇadhātau parinirvāti lokavyavahāreṇa na punaḥ paramārthena. tat kasya hetoḥ? na hi śūnyatāyāṃ kaścid dharma upalabhyate yaḥ parinirvāyād yena ca parmirvāyād, api tu khalu punar etad eva tat parinirvāṇaṃ yad utātyantaśūnyatā.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ parasattvān parapudgalān, kṣudhān vyāpannacittān dṛṣṭvā evam avavadaty anuśāsti, ehi tvaṃ kulaputra kṣāntiṃ saṃpādaya kṣamī ca bhavaśūrato dātacitto 'dhivāsanajātīyo yatra tvaṃ vyāpadyase sarva ete dharmāḥ prakṛtiśūnyā hantopaparīkṣasva bhāvaṃ, kulaputra kutrāhaṃ vyāpadye? ko vā vyāpadyate? kasya vā vyāyadyate? sarva ete dharmāḥ prakṛtiśūnyā, yā ca prakrtiśūnyatā na sā jātu na śūnyatā, sā ca na tathāgataiḥ krtā, na pratyekabuddhair na śrāvakair na bodhisattvair na devair na nāgair na yakṣair na gandharvair nāsurair na garuḍair na kiṃnarair na mahoragair na caturbhir mahārājair na śakreṇa devānām indreṇa na yāmena devaputreṇa na tuṣitena devaputreṇa na nirmāṇaratinā devaputrair na paranirmitavaśavartinā devaputrair na brahmapārṣadyair na brahmapurohitair na mahābrahmabhir na parīttābhair nāpramāṇābhair nābhāsvarair na parīttaśubhair nāpramāṇaśubhair na śubhakṛtsnair nānabhrakair na puṇyaprasavair na bṛhatphalair na śuddhāvasair nātapair na sudṛśair na sudarśanair nākaniṣṭhair devaputrair nākāśānantyāyatanair na vijñānānantyāyatanair nākiñcanyāyatanair na naivasaṃjñānāsaṃjñāyatanaiḥ kṛtā hanta kulaputropaparīkṣasva kutrāhaṃ vyāpadye? ko vā vyāpadyate? kasya vā vyāpadyate? sarva ete dharmāḥ prakṛtiśūnyā na ca śūnyatā kasyacid antike vyāpadyate, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān prakṛtiśūnyatāyāṃ niyojayaty ayaṃ hetur idaṃ phalaṃ prakṛtiśūnyatāyāṃ niyojayann anupūrveṇa yāvad anuttarāyāṃ samyaksaṃbodhau saṃdarśayati samādāpayati niveśayati pratiṣṭhāpayati, tat punar lokavyavahāreṇa na (PSP_6-8:92) punaḥ paramārthena. tat kasya hetoḥ? na hi prakṛtiśūnyatāyāṃ kaścid asti yo vā prāpnuyād yena vā prāpnuyād yatra vā prāpnuyād iyaṃ subhūte bhūtakoṭir yad uta prakṛtiśūnyatā yatra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati sattvānāṃ kṛtaśo nātra sattva upalabhyate na sattvaprajñaptiḥ. tat kasya hetoh? sattvaviviktatā hi sarvadharmāḥ.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena samanvāgataḥ sattvān hīnavīryān dṛṣṭvā kāyike ca caitasike ca vīrye samādāpayati, na kulaputra prakṛtiśūnyatāyāṃ kasyacid dharmasya saṃsīdanā vidyate yatra vā saṃsīded yena vā saṃsīded yo vā saṃsīdyet, sarva ete dharmāḥ prakṛtiśūnyāḥ śūnyatā nātivartate hantedānīṃ kāyikaṃ ca caitasikañ ca vīryaṃ janayitvā kauśīdyam avasṛjya kuśala eva karmaṇy udyacchasva yadi vā dāne yadi vā śīle yadi vā kṣāntau yadi vā vīrye yadi vā dhyāne yadi vā prajñāyāṃ yadi vā dhyānavimokṣasamādhisamāpattidhāraṇīmukheṣu yadi vā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu yadi vā śūnyatānimittāpraṇihiteṣu yadi vāryasatyeṣu yadi vādhyātmaśūnyatāyāṃ yadi vā bahirdhāśūnyatāyāṃ yadi vādhyātmabahirdhāśūnyatāyāṃ yadi vā yāvad abhāvasvabhāvaśūnyatāyāṃ yadi vābhijñāsu yadi vā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yadi vā yāvat sarvadharmeṣu sarvān etān kulaputra dharmān anāvaraṇān prekṣasva svalakṣaṇaśūnyatayā na hy anāvaraṇeṣu dharmeṣu kasyacit saṃsīdanā vidyate, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sattvān samādāpayati niveśayati pratiṣṭhāpayati, tathā ca pratiṣṭhāpayati yathā dvayan na saṃvidyate. tat kasya hetoḥ? advayā hi prakṛtiśūnyatādvaidhīkārā, na hy advayo dharmaḥ kvacit kauśīdyam āpadyate.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatayā vīryasattvān avatārayaty anuśāsti, ehi tvaṃ kulaputra vīryam ārabhasva yadi vā dāne yadi vā śīle yadi vā kṣāntau yadi vā vīrye yadi vā dhyāne yadi vā prajñāyāṃ yadi vā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu (PSP_6-8:93) yadi vā vimokṣasamādhisamāpattidhāraṇīmukheṣu yadi vā daśatathāgatabaleṣu yadi vā caturṣu vaiśāradyeṣu yadi vā catasṛṣu pratisaṃvitsu yadi vā mahākaruṇāyāṃ yadi vāṣṭādaśasv āveṇikeṣu buddhadharmeṣu mā etān dharmān dvayato manasikuru mādvayataḥ. tat kasya hetoḥ? prakṛtiśūnyā hy ete dharmā na hi prakṛtiśūnyatā dvayato mānasikartavyā nādvayataḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena bodhisattvacaryāṃ caran sattvān paripācayati, sattvān paripācyānupūrveṇa srotaāpattiphale pratiṣṭhāpayati, sakṛdāgāmiphale pratiṣṭhāpayati, anāgāmiphale pratiṣṭhāpayaty arhattve pratiṣṭhāpayati, pratyekabodhau pratiṣṭhāpayaty anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānām arthaṃ karoty upāyakauśalyena dhyānabhāvanāyām evāvatārayati, ehi tvaṃ kulaputra dhyānaṃ bhāvaya mā ca vikṣepasaṃjñī bhava. tat kasya hetoh? prakṛtiśūnyā hy ete dharmā na ca prakṛtiśūnyatāyāṃ kaścid dharma upalabhyate yo vikṣepyate vā ekāgrī bhavati vā, sa tvam atra dhyāne sthitvā yad yad evaṃ kuśalaṃ karma kariṣyasi kāyena vā vācā vā manasā vā, yadi vā dānan dāsyasi yadi vā śīlaṃ rakṣasi yadi vā kṣāntiṃ saṃpādayiṣyati, yadi vā vīryam ārabhase yadi vā dhyānam utpādayiṣyasi yadi vā prajñā bhāvayiṣyasi, yadi vā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṃ bhāvayiṣyasi, yadi vā vimokṣasamādhisamāpattidhāraṇīmukhāni, yadi vāryasatyāpramāṇadhyānārūpyasamādhisamāpattīr yadi vābhijñā yadi vā daśabalavaiśāradyapratisamvido yadi vā mahāmaitrī yadi vā mahākaruṇā yadi vāṣṭādaśāveṇikān buddhadharmān yadi vā dvātriṃśanmahāpuruṣalakṣaṇāni yadi vāśītyanuvyañjanāni yadi vā śrāvakamārgaṃ yadi vā pratyekabuddhamārgaṃ yadi vā bodhisattvamārgaṃ yadi vā buddhamārgaṃ yadi vā srotaāpattiphalaṃ yadi vā sakṛdāgāmiphalaṃ yadi vānāgāmiphalaṃ yadi vārhattvaṃ yadi vā pratyekabodhiṃ yadi vā (PSP_6-8:94) sarvākārajñatāṃ yadi vā sattvān paripācayiṣyasi yadi vā buddhakṣetraṃ pariśodhayiṣyasi, tasya te ime kuśalā dharmā alpakṛcchreṇa prādurbhaviṣyanti prakṛtiśūnyatāyāṃ carataḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānām arthaṃ karoti, prathamacittotpādam upādāya na jātv akarmako 'bhūt, kiṃ kuśalagaveṣī sattvānām arthaṃ kurvan buddhakṣetreṇa buddhakṣetraṃ satatasamitaṃ saṃkrāmati, buddhān bhagavataḥ paryupāste, yaṃ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇoti, sa tasya jātivyativṛttasyāpi na jātu vipraṇakṣyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syād dhāraṇīpratilabdhaś ca satatasamitaṃ bhavaty ahīṇendriyo yadi vā kāyendriyeṇa yadi vā vāgindriyeṇa yadi vā manaindriyeṇa. tat kasya hetoḥ? tathā hi sarvākārajñatāṃ satatasamitaṃ bhāvayaty anayā sarvākārajñatayā subhāvitayā sarvamārgāḥ subhāvitā bhavanti, yadi vā śrāvakamārgo yadi vā pratyekabuddhamārgo yadi vā bodhisattvamārgas tasyābhijñā bodhisattvasya mahāsattvasya satatasamitam upakārībhūtā bhaviṣyanty avipraṇāśayogeṇa, sa tāsu vaipākikīṣv abhijñāsu sthitvā sattvānām arthaṃ karoti na parihīyate pañcagatike saṃsāre saṃsarann, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sthitvopāyakauśalyena sattvānām arthaṃ karoti.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prakṛtiśūnyatāyāṃ sthitvopāyakauśalyena sattvānām arthaṃ karoti, sa tayā prajñāpāramitayā subhāvitayā sattvān evam avavadaty evam anuśāsti, ehi tvaṃ kulaputra yad yad evaṃ karma karoṣi kāyena vā vācā vā manasā vā tat sarvam amṛtādhigamāya pariṇāmaya tathā te ete dharmāḥ sarva amṛtāvigamāya bhaviṣyanty amṛtaparyavasānāya ca, na ca prakṛtiśūnyatāyāṃ kaścid dharmo 'bhiniviśate yaḥ parihīyate. tat kasya hetoḥ? na hi śūnyatā parihīyate, na ca prakṛtiśūnyatāyāḥ kaścit parihīyate. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā na bhāvo nābhāvas tat kim abhāvo 'bhāve dharme parihāsyaty, evaṃ khalu subhūte bodhisattvo (PSP_6-8:95) mahāsattvaḥ prajñāpāramitāyāṃ caran sattvān evam avavadaty evam anuśāsti, sa evam avavadann evam anuśāsan na jātv akarmako 'bhūt, sa ātmanā ca satatasamitaṃ daśakuśaleṣu karmapatheṣu vartate, parāṃś ca daśakuśaleṣu karmapatheṣu samādāpayaty evaṃ pañcasu śikṣāpadeṣu āryāṣṭāṅge samanvāgata upoṣadhe. ātmanā ca dhyānārūpyasamāpattīḥ samāpadyate parāṃś ca dhyānārūpyasamāpattiṣu samādāpayati, ātmanā ca satatasamitaṃ maitrīvihārī bhavati parāṃś ca satatasamitaṃ maitrīvihāre samādāpayati, ātmanā ca satatasamitaṃ karuṇāvihārī bhavati parāṃś ca satatasamitaṃ karuṇāvihāre samādāpayati, ātmanā ca satatasamitaṃ muditāvihārī bhavati, parāṃś ca satatasamitaṃ muditāvihāre samādāpayati, ātmanā ca satatasamitam upekṣāvihārī bhavati parāṃś ca satatasamitam upekṣāvihāre samādāpayati, ātmanā ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti parāṃś ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu samādāpayati, ātmanā ca śūnyatānimittāpraṇihitāni bhāvayati parāṃś ca śūnyatānimittāpraṇihiteṣu samādāpayati, ātmanā ca sarvapāramitāsu sarvaśūnyatāsu ca śikṣate parāṃś ca sarvaśūnyatāsu sarvapāramitāsu ca samādāpayati, ātmanā ca daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣate parāṃś ca daśabalavaiśāradyapratisamvidāvenikabuddhadharmeṣu samādāpayati, ātmanā ca dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāni paripūrayati parāṃś ca dvātriṃsanmahāpuruṣalakṣaṇāśītyanuvyañjanapariniṣpattaye samādāpayati, ātmanā ca srotaāpattiphale jñānam utpādayati na ca tatra tiṣṭhati parāṃś ca srotaāpattiphale pratiṣṭhāpayati, ātmanā ca sakṛdāgāmiphale jñānam utpādayati na ca tatra tiṣṭhati parāṃś ca sakṛdāgāmiphale pratiṣṭhāpayati, ātmanā cānāgāmiphale jñānam utpādayati na ca tatra tiṣṭhati parāṃś cānāgāmiphale pratiṣṭhāpayati, ātmanā cārhattve jñānam utpādayati na ca tatra tiṣṭhati parāṃś cārhattve pratiṣṭhāpayati, ātmanā ca pratyekabodhau jñānam utpādayati na ca tatra tiṣṭhati parāṃś ca pratyekabodhau pratiṣṭhāpayati, ātmanā cānuttarāyāṃ samyaksaṃbodhau mārgam utpādayati parāṃś ca tatra mārge 'vavadaty anuśāsti pratiṣṭhāpayati. evaṃ khalu (PSP_6-8:96) subhūte bodhisattvo mahāsattvo bodhisattvacaryāṃ carann upāyakauśalyena na jātv akarmako 'bhūt.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan prakṛtiśūnyāḥ sarvadharmā na ca prakṛtiśūnyatāyāṃ sattvā upalabhyante, na dharmo nādharmaḥ, kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām abhisaṃpratiṣṭhate?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, yathā vadasi prakṛtiśūnyāḥ sarvadharmā na ca prakṛtiśūnyatāyāṃ sattvā upalabhyante na dharmo nādharmaḥ, yadi punaḥ subhūte prakṛtiśūnyāḥ sarvadharmā abhaviṣyan na tadā bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyām abhisaṃprāsthāsyad, evaṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya prakṛtiśūnyaṃ dharmaṃ deśayed, rūpaṃ subhūte prakṛtiśūnyaṃ, vedanāsaṃjñāsaṃskārā, vijñānaṃ prakṛtiśūnyaṃ tadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pañcaskandhāḥ prakṛtiśūnyā iti dharmaṃ deśayati, dvādaśāyatanāny aṣṭādaśadhātavaḥ prakṛtiśūnyā iti dharmaṃ deśayati, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgamārgaḥ prakṛtiśūnya iti dharmaṃ deśayati, trīṇi vimokṣamukhāny aṣṭau vimokṣā navānupūrvavihārasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmā dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni prakṛtiśūnyānīti dharmaṃ deśayati, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ, sarvākārajñatā sarvavāsanānusaṃdhikleśaprahāṇaṃ prakṛtiśūnyam iti dharmaṃ deśayati, yadi punaḥ subhūte 'dhyātmaśūnyatā na prakṛtiśūnyābhaviṣyan na tadā bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyāṃ dharmam uddekṣyad, evaṃ bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na prakṛtiśūnyābhaviṣyan na tadā bodhisattvo mahāsattvaḥ prakṛtiśūnyatāyāṃ dharmam uddekṣyan, na ca prakṛtiśūnyatā vinaśyati na ca kūṭasthā bhavati na ca sā punar apakrāmati. tat kasya hetoḥ? na hi sā deśasthā na pradeśasthā na ca sā kvacid gacchati nāpi (PSP_6-8:97) kutaścid āgacchati, eṣā sā dharmasthititā, yatra na kasyacid dharmasyācayo vā upacayo vopalabhyate, hānir vā vṛddhir vā utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā eṣā sā prakṛtidharmāṇāṃ, yatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhuṃ saṃprasthitā na kasyacid dharmasya prasthāne paśyati, asaṃprasthitāḥ sarvadharmāḥ, eṣā sā dharmāṇāṃ dharmasthititā, yatra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmān prakṛtiśūnyān dṛṣṭvā na pratyudāvartate 'nuttarāyāḥ samyaksaṃbodheḥ. tat kasya hetoḥ? tathā hi na kasyacid dharmasyāvaraṇaṃ vā samanupaśyati, anāvaraṇaṃ vā samanupaśyati, tat kiṃ vicikitsiṣyaty anuttarāyāṃ samyaksaṃbodhau, yatra prakṛtiśūnyatāyāṃ na sattva upalabhyate na sattvaprajñaptir nātmā na sattvo na jīvo na jantur na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyaka upalabhyate, na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam upalabhyate yāvat sarvadharmā nādhyātmā na bahirdhā nādhyātmabahirdhā nopalabhyate, yāvad aśītyanuvyañjanāni nopalabhyante.
iti prakṛtiśūnyatāniveśanakarma

tadyathāpi nāma subhūte tathāgatanirmitasya bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā bodhisattvo vānuprabandhaṃ kalpaṃ śatasahasraṃ dharmaṃ deśayet, tat kiṃ manyase? subhūte api nu te nirmitā bhavyāḥ srotaāpattiphalaṃ vā prāpayituṃ, sakṛdāgāmiphalaṃ vā prāpayituṃ, anāgāmiphalaṃ vā prāpayitum arhattvaṃ vā prāpayitum, pratyekabodhiṃ prāpayitum anuttarāṃ samyaksaṃbodhiṃ prāpayitum.

subhūtir āha: no bhagavaṃs tat kasya hetoḥ? tathā hi teṣāṃ bhagavan vastu nāsti.

bhagavān āha: evam etat subhūte evam etat, avastukānāṃ sarvadharmāṇāṃ katamaḥ sa sattvo yaṃ bodhisattvo mahāsattvo niveśayati pratiṣṭhāpayati srotaāpattiphale vā sakṛdāgāmiphale vānāgāmiphale vā arhattve vā pratyekabodhau vānuttarāyāṃ samyaksaṃbodhau vā (PSP_6-8:98) 'nyatra vipacyā sāpannāyāḥ saṃjñāyā aviparyāse niveśayati pratiṣṭhāpayati, yaś cāsau viparyāsaḥ sa evāviparyāsaḥ kalpanābhiṣyandam upādāyāvikalpaś cāviparyāso, yatrāvikalpas tatra viparyāso nāsti na tatrātmā na sattvo na jīvo na jantur na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyako na tatra rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na skandhadhātvāyatanapratītyasamutpādāḥ na pratītyasamutpādāṅgāni na tatra pāramitā na śūnyatāmukhāni na bodhipakṣyā dharmā nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñā na śūnyatānimittāpraṇihitāni na tatra daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā na tatrānuttarā samyaksaṃbodhir, eṣā sā prakṛtiśūnyatā yatra sthitvā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati caraṃs tāṃś ca viparyastān sattvān sattvasaṃjñāyā mocayaty, evam ārūpyarūpasaṃjñāyā mocayati, evaṃ yāvat sarvadharmasaṃjñāyā mocayati, ye 'pi te anāsravā dharmās tad yathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgo mārgaḥ so 'pi na tasya yathā na paramārtho yad utāsaṃskṛtam anutpādo 'prādurbhāvo 'bhāvaḥ, eṣā sā prakṛtiśūnyatā, eṣā sā sarvabuddhānāṃ bhagavatāṃ bodhir yatra na jīvo na jantur na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyako na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na skandhadhātvāyatanapratītyasamutpādā na pratītyasamutpādāṅgāni na pāramitā na śūnyatāmukhāni na bodhipakṣyā dharmā nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni na śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā na mahākaruṇā na dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāni na hi bodhisattvo mahāsattvo mārgasya kṛtaśo 'nuttarāyāṃ samyaksaṃbodhau saṃprasthito 'nyatra prakṛtiśūnyatā parijñānārthaṃ sā ca prakṛtiśūnyatā pūrvaṃ vā paścād vā madhye vā na jātu sāprakṛtiśūnyatā tatra prakṛtiśūnyatā pāramitāyāṃ sthitvā bodhisattvo mahāsattvaḥ (PSP_6-8:99) sattvān sattvasaṃjñinaḥ sattvasaṃjñāyā mocanārthaṃ mārgajñatāyāṃ carati sa mārgajñatāyāṃ caran sarvamārgeṣu caran sarvamārgeṣu carati, yad uta śrāvakamārgeṣu pratyekabuddhamārgeṣu bodhisattvamārgeṣu, sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ sarvamārgān paripūrya sattvān paripācya buddhakṣetraṃ ca pariśodhyāyuḥsaṃskārān adhiṣṭhāyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, sānuttarāṃ samyaksaṃbodhim abhisaṃbudhya buddhanetrī nopacchinatti yad uta prakṛtiśūnyatā, eṣā sā buddhānāṃ bhagavatāṃ buddhanetrī yad uta prakṛtiśūnyatā, ye 'pi te 'bhūvann atīte 'dhvani buddhā bhagavantas teṣām api buddhānāṃ bhagavatām iyam eva buddhanetrī yad uta prakṛtiśūnyatā, ye 'pi te 'nāgate 'dhvani bhaviṣyanti buddhā bhagavantaḥ teṣām api buddhānāṃ bhagavatām iyam eva buddhanetrī yad uta prakṛtiśūnyatā, ye 'pi te etarhi daśadiglokadhātuṣu buddhā bhagavantaḥ tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām api buddhānāṃ bhagavatām iyam eva buddhanetrī yad uta prakṛtiśūnyatā, nānyatra prakṛtiśūnyatāyā loke prādurbhāvo bhavati, buddhānāṃ bhagavatāṃ teṣāṃ cāntike tathā bodhisattvena mahāsattvena prakṛtiśūnyatā pāramitāyāṃ caritavyaṃ, yathā caran na parihīyate sarvākārajñatāyāḥ.

subhūtir āha: āścaryam idaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yatra nāma ime prakṛtiśūnyeṣu dharmeṣu caranti, tāṃ ca prakṛtiśūnyatāṃ na vikopayatīty anyad rūpam anyā prakṛtiśūnyatā, anyā vedanā anyā saṃjñā anye saṃskārā, anyad vijñānam anyā prakṛtiśūnyatā, anye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāny anyā prakṛtiśūnyatā, anyā pāramitā anyāni śūnyatāmukhāny anye bodhipakṣyā dharmā anyā prakṛtiśūnyatā, anyāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny anyā prakṛtiśūnyatā, anyā śūnyatānimittāpraṇihitābhijñā anyā prakṛtiśūnyatā, anye daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā anyā prakṛtiśūnyatā, anyā anuttarā samyaksaṃbodhir anyā prakṛtiśūnyatā, prakṛtiśūnyataivānuttarā samyaksaṃbodhir anuttarā samyaksaṃbodhir eva prakṛtiśūnyatā.
(PSP_6-8:100)

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadi subhūte 'nyad rūpaṃ syād anyā prakṛtiśūnyatā, anyā vedanā anyā saṃjñā anye saṃskārā, anyad vijñānam anyā prakṛtiśūnyatā, anye skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāny anyā prakṛtiśūnyatā, anyāḥ pāramitāḥ, anyāni śūnyatāmukhāni, anye bodhipakṣyā dharmā, anye āryasatyāpramaṇadhyānārūpyasamāpattivimokṣasamādhidhāraṇīmukhā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā anyā prakṛtiśūnyatā, anyā anuttarā samyaksaṃbodhir anyā prakṛtiśūnyatā, na subhūte rūpaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyām abhisaṃbhotsyate, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyām abhisaṃbhotsyate. yasmāt tarhi subhūte rūpaṃ prakṛtiśūnyatā, vedanā saṃjñā saṃskārā, vijñānaṃ prakṛtiśūnyatā, skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni prakṛtiśūnyatā, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni sarvavimokṣāḥ sarvasamāpattayaḥ sarvābhijñāḥ sarvāṇi dhyānāni sarvāṇy apramāṇāni sarvā ārūpyasamāpattayaḥ sarvatathāgatabalāni sarvabodhisattvabhūmayaś catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prakṛtiśūnyatā, anuttarā samyaksaṃbodhiḥ prakṛtiśūnyatā, tasmāt tarhi subhūte bodhisattvo mahāsattvo rūpaṃ sarvākārajñatāyām abhisaṃbudhyeta, vedanā saṃjñā saṃskārān, vijñānaṃ sarvākārajñatāyām abhisaṃbudhyeta, yāvad bodhiṃ sarvākārajñatāyām abhisaṃbudhyeta. yasmāt subhūte prakṛtiśūnyataiva rūpaṃ rūpam eva prakṛtiśūnyatā, vedanā saṃjñā saṃskārāḥ, prakṛtisūnyataiva vijñānaṃ vijñānam eva prakṛtiśūnyatā, prakṛtiśūnyataiva bodhir bodhir eva prakṛtiśūnyatā, tasmāt subhūte bodhisattvo mahāsattvaḥ prakṛtiśūnyān sarvadharmān viditvānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ pratiṣṭhet. tat kasya hetoḥ? na hi tatra kaścid dharmo vinaśyati vā kūṭastho vā bhavaty avakrāmati vānyatra sadevako lokaḥ samārakaḥ sabrahmakaḥ saśramaṇabrāhmaṇikā prajāḥ, sadevamānuṣāsurā na rūpaṃ yathābhūtaṃ prajānanti, na vedanān na saṃjñān na saṃskārān, na vijñānaṃ (PSP_6-8:101) yathābhūtaṃ prajānanti, aprajānanto rūpam abhiniviśante, vedanāṃ saṃjñāṃ saṃskārān, vijñānam abhiniviśante 'bhiniviśyāhaṃkāramamakāre caranti te 'haṃkāramamakārāv abhiniviśyādhyātmikabāhyāni vastūni abhiniviśanta upalabhante, abhiniviśyopalabhya rūpaṃ rūpatvena parigṛhṇanti, vedanāṃ vedanātvena saṃjñāṃ saṃjñātvena saṃskārān saṃskāratvena, vijñānaṃ vijñānatvena parigṛhṇanti, te na parimucyante jātyā jarayā maraṇena śokena paridevena duḥkhena daurmanasyena na parimucyante, upāyāsena na parimucyate pañcagatikāt saṃsārāt, tatra bodhisattvo mahāsattvaḥ prakṛtiśūnyatāpāramitāyāṃ sthitvā rūpaṃ na vikopayati śūnyam iti vāśūnyam iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ na vikopayati śūnyam iti vāśūnyam iti vā, evaṃ sarvasamādhīn sarvadhāraṇīmukhāni sarvavimokṣān, āryasatyāny apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitābhijñā daśabodhisattvabhūmīr daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān na vikopayati śūnyā iti vāśūnyā iti vā. tat kasya hetoḥ? na hi śūnyatā vikopayatīdaṃ rūpam iyaṃ vedanā iyaṃ saṃjñā ime saṃskārā, idaṃ vijñānam ime skandhadhātvāyatanapratītyasamutpādā imāni pratītyasamutpādāṅgāni, iyaṃ śūnyatā ime bodhipakṣyā dharmā imāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni, imāḥ śūnyatānimittāpraṇihitābhijñā ime daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā iyam anuttarā samyaksaṃbodhiḥ. tadyathāpi nāma subhūte nākāśam ākāśaṃ vikopayati, adhyātmikaṃ vā bāhyaṃ vā na cādhyātmikam ākāśaṃ bāhyam ākāśaṃ vikopayati, na ca bāhyam ākāśam ādhyātmikam ākāśaṃ vikopayaty, evaṃ eva subhūte na rūpaṃ śūnyatāṃ vikopayati, na ca śūnyatā rūpaṃ vikopayati. tat kasya hetoḥ? na hi tasya svabhāvo 'sti ya evaṃ vikopayaty ayaṃ śūnyo 'yaṃ na śūnyaḥ, evaṃ vistareṇa sarvadharmeṣu kartavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan na bhedaḥ sarvadhrmāṇāṃ kuto bhagavan bodhisattvo mahāsattvaḥ saṃprasthito bhavaty anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ? na (PSP_6-8:102) hi bhagavan dvaidhīkārā bodhir, na dvayacaritena śakyānuttarā samyaksaṃbodhir abhisaṃboddhum.

bhagavān āha: evam etat subhūte evam etat, na dvayacaritasya bodhir na dvaidhīkārā bodhiḥ, advayā hi subhūte bodhir advaidhīkārā, na subhūte bodhisattvo mahāsattvo 'dvaidhīkāreṇa carati bodhau, naiva ca bodhisattvasya mahāsattvasya bodhī rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati, na skandhadhātvāyataneṣu carati na pratītyasamutpādeṣu carati, na pratītyasamutpādāṅgeṣu carati, na pratītyasamutpanneṣu dharmeṣu carati, na śūnyatāsu carati, na bodhipakṣyeṣu dharmeṣu carati, nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, na śūnyatānimittāpraṇihitābhijñāsu carati, na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu carati, na samyaksaṃbodhau carati. tat kasya hetoḥ? na hi bodhir aham iti śabdo rūpe carati, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, na bodhir aham iti śabdo vijñāne carati, evaṃ yāvan na bodhir aham iti śabdaḥ samyaksaṃbodhau carati, na bodhisattvasya mahāsattvasya samyaksaṃbodhir udgrahe carati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvasya mahāsattvasyānuttarā samyaksaṃbodhir nodgrahe carati, kutra tarhi bodhisattvasya mahāsattvasya bodhiś carati?

bhagavān āha: tat kiṃ manyase? subhūte kutra tathāgatanirmitasya buddhiś caraty udgrahe vānudgrahe vā.

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte 'rhataḥ svapnāntaragatasya kutra buddhiś caraty udgrahe vānudgrahe vā.

subhūtir āha: no bhagavan, yadā bhagavann atyanto 'rhan na svapiti kutaḥ svapne buddhiś caraty udgrahe vānudgrahe vā?

bhagavān āha: evam eva subhūte bodhisattvasya mahāsattvasya na bodhir udgrahe vānudgrahe vā carati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvasya mahāsattvasya bodhir nodgrahe vānudgrahe vā carati na (PSP_6-8:103) rūpe na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati, na skandhadhātvāyataneṣu na pratītyasamutpādeṣu na pratītyasamutpādāṅgeṣu na pāramitāsu na śūnyatāsu na bodhipakṣyeṣu dharmeṣu nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu na śūnyatānimittāpraṇihitābhijñāsu na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na sarvākārajñatāyāṃ carati. kathaṃ punar bodhisattvo mahāsattvo daśasu bodhisattvabhūmiṣu caritvā ṣaṭsu pāramitāsu saptatriṃśatsu bodhipakṣyeṣu dharmeṣu sarvaśūnyatāsu dhyāneṣv apramāṇārūpyasamāpattiṣu vimokṣamukheṣu navasv anupūrvavihārasamāpattiṣv āryasatyeṣv abhijñāsu śūnyatānimittāpraṇihiteṣu daśabalavaiśāradyapratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu mahākaruṇāyāṃ dvātriṃśanmahāpuruṣalakṣaṇeṣv aśītyanuvyañjaneṣu pañcasv abhijñāsu sthitvā bodhisattvaniyāmam avakramya buddhakṣetrañ ca pariśodhya sattvāṃś ca paripācya sarvākārajñatām abhisaṃbhotsyate. na ca bhagavann asthitvā daśasu bodhisattvabhūmiṣu ṣaṭsu pāramitāsu sarvaśūnyatāsu saptatriṃśatsu bodhipakṣyeṣu dharmeṣv āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu mahākaruṇāyāṃ pañcasv abhijñāsv asthitvā bodhisattvaniyāmam avakramya buddhakṣetrañ cāpariśodhya sattvāñ cāparipācya śakyānuttarā samyaksaṃbodhir abhisaṃboddhum.

bhagavān āha: evam etat subhūte evam etat, yathā vadasi, na śakyāparipūrayitvā daśabodhisattvabhūmīr daśapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidharaṇīmukhāni śūnyatānimittāpraṇihitābhijñā daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān mahāmaitrīṃ mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ dvātriṃśanmahāpuruṣalakṣaṇāny aśītyanuvyañjanāny aparipūrayitvānuttarā samyaksaṃbodhir abhisaṃbodhuṃ, paripūrayitvā punaḥ subhūte śakyā daśabhūmīr daśapāramitāḥ sarvaśūnyatāś catvāri dhyānāni catvāry apramāṇāni catasra (PSP_6-8:104) ārūpyasamāpattīś catvāri smṛtyupasthānāni yāvad āryāṣṭāṅgamārgaśūnyatānimittāpraṇihitāni trīṇi vimokṣamukhāni yāvad aśītyanuvyañjanāni mahāmaitrī mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ paripūrayitvā sarvākārajñatānuprāptuṃ, tat punaḥ subhūte rūpaprakṛtau sthitvā vedanā saṃjñā saṃskārā, vijñānaprakṛtau sthitvā yāvad bodhiprakṛtau sthitvā sā ca prakṛtir upaśāntā na kasyacid dharmasyopacayaṃ vā karoty apacayaṃ vā karoty utpādaṃ vā nirodhaṃ vā ucchedaṃ vā śāśvataṃ vā saṃkleśaṃ vā vyavadānaṃ vā prāptiṃ vābhisamayaṃ vā.
ity advayadharmaniveśanakarma

sa khalu subhūte lokavyavahāraprajñaptidharmam upādāya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na punar atra paramārthaṃ kaścid asti rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā, vijñānaṃ vā skandhadhātvāyatanapratītyasamutpādā vā pratītyasamutpādāṅgāni vā pāramitā vā śūnyatā vā bodhipakṣyā vā dharmā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni vā vimokṣamukhāni vābhijñā vā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā vā anuttarā samyaksaṃbodhir yo vānuttarāyāṃ samyaksaṃbodhau caret, sarva ete dharmā lokavyavahāram upādāya prajñaptā na punaḥ paramārthena. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya bodhaye carati, na punas tac cittam upalabhate na sattvaṃ na bodhiṃ, tat kiṃ manyase? subhūte yasmin samaye subhūtinā kleśāḥ prahīnā indriyāṇi pratilabdhāni, ānantaryaś ca samādhiḥ pratilabdhaḥ srotaāpattiphalaṃ vā prāptaṃ sakṛdāgāmiphalaṃ vā prāptam anāgāmiphalaṃ vā prāptaṃ vārhattvaṃ vā prāptam, api nu tasmin samaye svapna upalabhyate, cittasya mārgo vā mārgaphalaṃ vā.

subhūtir āha: no bhagavan.

bhagavān āha: tat kathaṃ subhūtināmnā sthavireṇa tvayārhattvaṃ prāptam iti prajñaptam?

subhūtir āha: lokavyavahāram upādāya.
(PSP_6-8:105)

bhagavān āha: evam etat subhūte lokavyavahāreṇa bodhisattvaḥ prajñapto lokavyavahāreṇa rūpaṃ prajñaptaṃ, vedanā saṃjñā saṃskārā lokavyavahāreṇa, vijñānaṃ prajñaptaṃ lokavyavahāreṇa skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca prajñaptāni lokavyavahāreṇa sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmā āryasatyāpramāṇadhyānarūpyavimokṣasamādhisamāpattidhāraṇīmukhāni prajñaptāni lokavyavahāreṇa śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāvenikabuddhadharmāḥ prajñaptā lokavyavāhāreṇa sarvākārajñatā prajñaptā, na punar bodhisattvena mahāsattvena samyaksaṃbodhau kaścid dharma upalabdho yasya dharmasyopacayaṃ vāpacayaṃ vā kuryād upakāraṃ vāpakāraṃ vā kuryād dharmāṇāṃ prakṛtim upādāya sāpi dharmāṇāṃ prakṛtir nopalabdhā, kaḥ punar vādaḥ prathamacittotpādam upalapsyate, daśabodhisattvabhūmīr daśapāramitāḥ sarvaśūnyatāḥ, saptatriṃśadbodhipakṣyān dharmān upalapsyate, śūnyatānimittāpraṇihitān samādhīn āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān upalapsyate, yāvat sarvadharmān upalapsyate nedaṃ sthānaṃ vidyate, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritvānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām arthaṃ karoti.
iti sāṃketikajñānaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ sarvapāramitāsu sarvaśūnyatāsu saptatriṃsatsu bodhipakṣyeṣu dharmeṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu caran bodhimārgañ ca pariśodhyābhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, kathaṃ punar bhagavan bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate?

bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena dānapāramitāyāṃ carati, na ca dānam upalabhate, na dānapratigrāhakan nāpy anyatraiteṣu dharmeṣu carati, (PSP_6-8:106) tadā bodhisattvo mahāsattvo utsahate bodhimārge caritum, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran na ca prajñām upalabhate, yo vā bhāvayed yad vā bhāvayet tad api nopalabhate nāpy anyatraiteṣu dharmeṣu carati, tadā bodhisattvo mahāsattva utsahate bodhimārge caritum. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, evaṃ yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu caran buddhadharmān na samanupaśyati, yo vā bhāvayati yad vā bhāvayati tad api na samanupaśyati, nāpy anyatraiteṣu dharmeṣu carati, tadā bodhisattvo mahāsattva utsahate bodhimārge caritum, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyām upāyakauśalyenānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dāne yogam āpadyate?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann upāyakauśalyena rūpaṃ na yojayati na viyojayati. tat kasya hetoḥ? tathā hi rūpasya svabhāvo nāsti yo yojayati vā viyojayati vā, vedanā saṃjñā saṃskārā, vijñānaṃ na yojayati na viyojayati. tat kasya hetoḥ? tathā hi vijñānasya svabhāvo nāsti yo yojayati vā viyojayati vā, evaṃ na dānapāramitā na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā yojayati na viyojayati. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti yo yojayati vā viyojayati vā, evaṃ skandhadhātvāyatanāni na pratītyasamutpādo na pratītyasamutpādāṅgāni na saptatriṃśadbodhipakṣyā dharmā nādhyātmaśūnyatā na bahirdhāśūnyatā nādhyātmabahirdhāśūnyatā na yāvad abhāvasvabhāvaśūnyatā nāpramāṇadhyānārūpyasamāpattayo nāryasatyāni (PSP_6-8:107) na śūnyatānimittāpraṇihitāni na vimokṣasamādhisamāpattidhāraṇīmukhāni nābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yojayanti na viyojayanti. tat kasya hetoḥ? tathā hi buddhadharmāṇāṃ svabhāvo nāsti yo yojayati vā viyojayati vā.

sāriputra āha: yadi bhagavan na kasyacid dharmasya svabhāvaḥ saṃvidyate yo yojayati vā viyojayati vā, kathaṃ prajñāpāramitāyā abhinirhāro bhavati, yatra bodhisattvena mahāsattvena śikṣitavyaṃ, na hy aśikṣitvā prajñāpāramitāyāṃ śakyā bodhisattvena mahāsattvenānuttarā samyaksaṃbodhir abhisaṃboddhum.

bhagavān āha: evam etac chāriputra evam etat, yathā vadasi na śakyāśikṣitvā prajñāpāramitāyāṃ bodhisattvena mahāsattvenānuttarā samyaksaṃbodhir abhisaṃbodhuṃ, yadi khalūpāyakauśalyena śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kasyacid dharmasya svabhāvam upalabhate gṛhṇāti. atha na labhate, tat kiṃ grahīṣyati, iyaṃ prajñāpāramitā iyaṃ dhyānapāramitā iyaṃ vīryapāramitā iyaṃ kṣāntipāramitā iyaṃ śīlapāramitā iyaṃ dānapāramitā, idaṃ rūpam iyaṃ vedanā iyaṃ saṃjñā ime saṃskārā idaṃ vijñānam ime skandhadhātvāyatanapratītyasamutpādāḥ, imāni pratītyasamutpādāṅgāni imāḥ pāramitā imāḥ śūnyatā ime bodhipakṣyā dharmā imāny āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni, imāḥ śūnyatānimittāpraṇihitābhijñāḥ, ime daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā iyam anuttarā samyaksaṃbodhir iti, imān dharmān bodhisattvo mahāsatvo nopalabhate, tat kiṃ grahīṣyaty agrāhyā śāriputra prajñāpāramitā, agrāhyā dhyānapāramitā, agrāhyā vīryapāramitā, agrāhyā kṣāntipāramitā, agrāhyā śīlapāramitā, agrāhyā dānapāramitā, agrāhyāḥ sarvaśūnyatā, agrāhyā bodhipakṣyā dharmā, agrāhyāṇy āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny agrāhyāḥ śūnyatānimittāpraṇihitābhijñāḥ, agrāhyā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā, iyaṃ śāriputra prajñāpāramitāgrāhyapāramitā yad uta prajñāpāramitā, atra bodhisattvena mahāsattvena śikṣitavyaṃ yatra śikṣamāṇo bodhiattvo mahāsattvaḥ śikṣām api na lapsyate, (PSP_6-8:108) kutaḥ punar bodhiṃ kutaḥ punaḥ prajñāpāramitāṃ kutaḥ punar bodhisattvadharmān kutaḥ punaḥ pratyekabuddhadharmān kutaḥ punaḥ śrāvakadharmān kutaḥ punaḥ pṛthagjanadharmān. tat kasya hetoḥ? tathā hi śāriputra na kasyacid dharmasya svabhāvo vidyate, evam abhāvasvabhāvānāṃ sarvadharmāṇāṃ katamaḥ pṛthagjanadharmaḥ katamaḥ srotaāpannaḥ katamaḥ sakṛdāgāmī katamo 'nāgāmī katamo 'rhan katamaḥ pratyekabuddhaḥ katamo bodhisattvaḥ katamaḥ samyaksaṃbuddhaḥ? yadīme pudgalā nopalabhyante, tadā kuta ete dharmāḥ prādurbhaviṣyanti, yeṣu dharmeṣu nirdiśyate pṛthagjano vā srotaāpanno vā sakṛdāgāmī vānāgāmī vārhan vā pratyekabuddho vā bodhisattvo vā samyaksaṃbuddho vā.

śāriputra āha: avastukānāṃ bhagavan sarvadharmāṇāṃ kutaḥ āgamaḥ prajñāyate? ayaṃ pṛthagjano 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ.
evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: kiṃ nu śāriputra rūpasya vastv asti bhūtaṃ bhavyaṃ yathā bālapṛthagjano 'bhiniviṣṭaḥ.

śāriputra āha: no bhagavan, naitat sugatānyatra viparyastaś cittaḥ pṛthagjano rūpam ity abhiniviṣṭo, vedanāyāḥ saṃjñāyāḥ saṃskārāṇām.

bhagavān āha: kiṃ nu śāriputra vijñānasya vastv asti bhūtaṃ bhavyaṃ yathā bālapṛthagjano 'bhiniviṣṭaḥ.

sāriputra āha: no bhagavan, naitat sugatānyatra viparyastacittaḥ pṛthagjano vijñānam ity abhiniviṣṭaḥ.

bhagavān āha: kiṃ punaḥ śāriputra yāvat sarvadharmāṇāṃ vastv asti bhūtaṃ bhavyaṃ yathā bālapṛthakjano 'bhiniviṣṭaḥ.

śāriputra āha: no bhagavan naitat sugatānyatra viparyastacittaḥ pṛthagjano yāvat sarvadharmā ity abhiniviṣṭaḥ.

bhagavān āha: evam eva śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyenāvastukān dharmān paśyann (PSP_6-8:109) anuttarāyāṃ samyaksaṃbodhau prasthitaḥ.
ity anupalaṃbhajñānaniveśanakarma

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: katamaṃ bhagavan bodhisattvasya mahāsattvasyopāyakauśalyenāvastukān sarvadharmān paśyann anuttarāyāṃ samyaksaṃbodhau saṃprasthitaḥ?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kasyacid dharmasya vastu samanupaśyati yatra vastūni pratihanyeta, yatra pratihanyamāna ālīyeta ālīyamānaḥ saṃsīdet kauśīdyam āpadyeta, tasmāt tarhi śāriputra avastukā ajīvā nirjīvā abhāvasvabhāvāḥ prakṛtiśūnyāḥ sarvadharmāḥ, anyatra samohena sattvā abhiniviṣṭāḥ skandheṣu vā dhātuṣu vā āyataneṣu vā pratītyasamutpādeṣu pratītyasamutpādāṅgeṣu vā tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhāvasvabhāvān sarvadharmān saṃpaśyamānaḥ prakṛtiśūnyān svalakṣaṇaśūnyān prajñāpāramitāyāṃ caran māyākārasadṛśam ātmānam adhiṣṭhāya sattvānāṃ dharmaṃ deśayati, ye sattvā matsariṇas teṣāṃ dānakathāṃ karoti, duḥśīlānāṃ śīlakathāṃ karoti, vyāpannacittānāṃ kṣāntikathāṃ karoti, kuśīdānāṃ vīryakathāṃ karoti, vikṣiptacittānāṃ dhyānakathāṃ karoti, duṣprajñānāṃ prajñākathāṃ karoti, yadā te sattvā dāne pratiṣṭhitā bhavanti, śīle kṣāntau vīrye dhyāne prajñāyāṃ pratiṣṭhitā bhavanti, tadā teṣāṃ sattvānām anuśāsanīṃ kathāṃ karoty āryāṃ nairyāṇikīṃ, yayā kathayā srotaāpattiphalam anuprāpnuvanti, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuvanti, pratyekāṃ bodhiṃ prāpnuvanti, sarvākārajñatām anuprāpnuvanti.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kiṃ bhagavan bodhisattvo mahāsattva aupalaṃbhiko 'saṃvidyamānāṃ sattvān dāne niyojayati, śīle niyojayati, kṣāntau niyojayati, vīrye niyojayati, dhyāne niyojayati, prajñāyāṃ niyojayati. uttare cācāryā nairyāṇikīṃ kathāṃ karoti, yayā kathayā srotaāpattiphalaṃ prāpnuvanti, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuvanti, pratyekabodhiṃ prāpnuvanti sarvākārajñatām anuprāpnuvanti.
(PSP_6-8:110)

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: na khalu punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kaścid upalaṃbhaḥ. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcit sattvam upalabhate 'nyatra saṃvṛttisaṃketena vyavaharati, tac chāriputra bodhisattvo mahāsattvo dvābhyāṃ satyābhyāṃ sthitvā sattvānāṃ dharmaṃ deśayati, na hi śāriputra dvābhyāṃ satyābhyāṃ sattva upalabhyate na sattvaprajñaptiḥ, api tu khalūpāyakauśalyena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sattvānāṃ dharmaṃ deśayati, tat te sattvā dṛṣṭa eva dharma ātmānaṃ nopalabhante, prāg eva yaḥ prāpayiṣyati, yena vā prāpayiṣyati, evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānāṃ dharmaṃ deśayati.

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: mahotpādo batāyaṃ bhagavan bodhisattvo mahāsattvo na ca nāma bhagavan kasyacid dharmasyaikatvaṃ vā nānātvaṃ vā pṛthaktvaṃ vā upalabhate, evaṃrūpaṃ ca saṃnāhaṃ saṃnahyate yena saṃnāhena saṃnahya na kāmadhātau dṛśyate, na rūpadhātau dṛśyate, nārūpyadhātau dṛśyate, na saṃskāradhātau dṛśyate, nāsaṃskṛtadhātau dṛśyate, sattvāṃś ca traidhātukān mocayati, na ca sattvaṃ sattvaprajñaptim upalabhate, sattvāprajñaptyā sattvābandhaḥ sattvāmokṣaḥ sattvābandhāmokṣād asaṃkleśāvyavadānam asaṃkleśāvyavadānān na gatisaṃbhedaḥ prajñāyate, gatyasaṃbhedatayā na karma na saṃkleśaḥ, akarmāsaṃkleśasya kuto vipāko bhaviṣyati, yena vipākenātmanā sattvāḥ pañcagatike saṃsāre saṃdṛśyeran.

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: evam etac chāriputraivam etad yathā vācaṃ bhāṣase, sacet pūrvaṃ sattvabhāvo 'bhaviṣyat paścād abhāvas tadā syād eṣa doṣaḥ, bodhisattvo 'pi tathāgato 'pi pūrvabhāvo 'bhaviṣyat paścād abhāvas tadā syād eṣa doṣaḥ, pañcagatiko vā saṃsāraḥ pūrvabhāvo 'bhaviṣyat paścād abhāvas tadā syād eṣa doṣaḥ, yasmāt tarhi śāriputrotpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaiva eṣā dharmāṇāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatānanyatathatā, tatra nātmā na sattvo na jīvo na jantur (PSP_6-8:111) na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyakaḥ, tat kuto rūpaṃ bhaviṣyati, kuto vedanā kutaḥ saṃjñā kutaḥ saṃskārāḥ, kuto vijñānam iti bhaviṣyati, kutaḥ skandhadhātvāyatanāni kutaḥ pratītyasamutpādaḥ kutaḥ pratītyasamutpannadharmāḥ kutaḥ pratītyasamutpādāṅgāni bhaviṣyanty, asatām eṣāṃ dharmāṇāṃ kutaḥ pañcagatikaḥ saṃsāro bhaviṣyati, yataḥ sattvāḥ parimocayitavyāḥ syur yasmāt tarhi śāriputra ime dharmā īdṛśāḥ svabhāvaśūnyās tad bodhisattvo mahāsattvaḥ pūrvakāṇāṃ buddhānāṃ bhagavatām antikāc chrutvānuttarāyāṃ samyaksaṃbodhau saṃprasthito, na cātra kaścid dharmasvabhāvo yam upalabhate yo vā śakyo 'dhimoktuṃ, yatra bālapṛthagjanā abhiniviṣṭā anyatra viparyāse, tad bodhisattvo mahāsattvaḥ saṃnāhaṃ saṃnahyate yena saṃnāhena saṃnahya na pratyudāvartate 'nuttarāyāṃ samyaksaṃbodhau, mayā nābhisaṃboddhavyānuttarā samyaksaṃbodhir, abhisaṃbodhavyaivānuttarā samyaksaṃbodhir, abhisaṃbudhya ca dharmeṇārthaṃ kariṣyāmi, yenārthena sattvān viparyāsāt parimocayiṣyāmi, tadyathāpi nāma śāriputra māyākāranirmitaḥ puruṣo bahūni prāṇikoṭiniyutaśatasahasrāṇy abhinirmimīte, abhinirmāya prabhūtena khādanīyabhojanīyasvādanīyena saṃtarpyayet, saṃtarpyaivam udānam udānayed bahu me puṇyaṃ prasūtam iti. tat kiṃ manyase? śāriputrāpi nu tatra kaścid bhojito vā saṃtarpito vā bhavet.

śāriputra āha: no bhagavan.

bhagavān āha: evam eva śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu caran caturṣu dhyāneṣu caturṣv apramāṇeṣv ārūpyasamāpattiṣu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣv ṛddhipādeṣu pañcendriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅge mārge sarvaśūnyatāsu śūnyatānimittāpraṇihiteṣv aṣṭasu vimokṣamukheṣu navasv anupūrvavihārasamāpattiṣu pañcasv abhijñāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu daśasu bodhisattvabhūmiṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu (PSP_6-8:112) aṣṭādaśasv āveṇikabuddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāñ caran bodhimārgāṃ ca paripūrayati buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati na ca kañcit sattvam upalabhate yam upalabhya vinayet.
iti sattvaparipākaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamo bhagavan bodhisattvasya mahāsattvasya bodhimārgo yatra bodhisattvena mahāsattvena caratā sattvāḥ paripācayitavyāḥ, buddhakṣetraṃ ca pariśodhayitavyam?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānapāramitāyāṃ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ caran, adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran adhyātmabahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupathānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carann āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran śūnyatānimittāpraṇihitābhijñāsu caran daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran sattvān paripācayati buddhakṣetraṃ ca pariśodhayati.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān paripācayati?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānaṃ dadāti sattvebhyo dānaṃ datvā evam avavadati, iha kulaputrā mā dānam āgrahaṇato grahīṣyatha, mā dānāgrahaṇagṛhītenātmabhāvam abhinivartayiṣyatha, yenātmabhāvenābhinivartitena bahūni duṣkhāni pratyanubhaviṣyatha, neha kulaputrā paramārthena dānaṃ na dānapatir na pratigrāhakaḥ, sarva ete trayo dharmāḥ śūnyā, na ca prakṛtiśūnyā dharmān gṛhṇanty agrāhyā śūnyatā. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvebhyo dānaṃ dadāti, na cātra dānam upalabhate na dānapatiṃ na pratigrāhakam anupalaṃbhapāramitaiṣā (PSP_6-8:113) yad uta dānapāramitā, sa dānadātṛpratigrāhakān anupalaṃbhamānaḥ sattvān srotaāpattiphale niyojayati, sakṛdāgāmiphale niyojayaty anāgāmiphale niyoyati, arhattve niyojayati, pratyekāyāṃ bodhau niyojayati, anuttarāyāṃ samyaksaṃbodhau niyojayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān paripācayati, sa ātmanā ca dānaṃ dadāti, parāṃś ca dāne samādāpayati, dānasya ca varṇaṃ bhāṣate ye 'pi cānye dānaṃ dadāti, teṣāṃ ca varṇavādī bhavati samanujñaḥ, tad bodhisattvo mahāsattva evaṃrūpaṃ dānaṃ datvā kṣatriyamahāśālakulānāṃ vā sahavratāyopapadyate, brāhmaṇamahāśālakulānāṃ vā sahavratāyopapadyate, gṛhapatimahāśālakulānāṃ vā sahavratāyopapadyate, koṭṭarājo vā bhavati, cakravartirājyaṃ vā pratilabhate, sa tatra sattvāṃś caturbhiḥ saṃgrahavastubhiḥ saṃgṛhṇāti, katamaiś caturbhir? dānena priyavadyatayā, arthacaryayā samānārthatayā ca. evaṃ tān sattvān dānena saṃgṛhyānupūrveṇa śīle kṣāntau vīrye dhyāne prajñāyāṃ pratiṣṭhāpayati, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptabodhyaṅgeṣv āryāṣṭāṅgeṣu mārgeṣu pratiṣṭhāpayati, śūnyatānimittāpraṇihiteṣu samyakniyāmam avakrāmayati, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvam anuprāpayati, pratyekāṃ bodhim anuprāpayaty anuttarāyāṃ samyaksaṃbodhau samādāpayati, haṃho puruṣā abhisaṃbuddhyadhvam anuttarāṃ samyaksaṃbodhiṃ, tatra na kaścid dharmaḥ svabhāvena saṃvidyate, yatra sattvā anyatra viparyāsena nāvabudhyante, tasmāt sarvaviparyāsān mā grahīṣyatha, ātmānaṃ mocayatha saṃsārāt, parāṃś ca mocayiṣyatha, evaṃ yūyam ātmanaś ca mahāntam arthaṃ kariṣyatha, parāṃś ca mahaty arthe niyojayiṣyatha. evaṃ khalu subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caritavyaṃ, yathā caran prathamacittotpādam upādāya na jātu durgatiṃ patati, na jātu cakravartirājyan na kārayati. tat kasya hetoḥ? yādṛśaṃ hi vījaṃ tādṛśaṃ phalaṃ bhavati, tasya cakravartino yadā yācanakā āgacchanti tadā tasya cakravartino rājña evaṃ bhavati, yeṣāṃ mayā kṛtaśaś cakravartiphalaṃ parigṛhītaṃ nānyatra sattvānām (PSP_6-8:114) arthāya, tad etad yuṣmākam eva dattaṃ bhavatu, tasmd atra na mayānena cakravartirājyenārthaḥ prāg evānye nānyatra sattvānām arthāya saṃsāra upāttaḥ sa karuṇāyamāno mahākaruṇāṃ paripūrayati, yāvan mahākaruṇāṃ paripūrayitvā sattvānām arthaṃ karoti, te ca sattvā nopalabhyante ye pariniṣpannāḥ syur ity anyatra saṃjñānām asaṃketaṃ vyavahāra iti, sa ca vyavahāraḥ pratiśrutkopamo 'pravyāhāro veditavyaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caritavyaṃ, yathā carato na kiṃcit sattvānām antike 'parityakṣaṃ bhavati, antaśa ātmamāṃsāny api, prāg eva bāhyāny upakaraṇāni, yair upakaraṇaiḥ sattvāḥ saṃsārāt parimocayitavyāḥ, tāni punaḥ katamāny upakaraṇāni yad uta dānapāramitopakaraṇaṃ, śīlapāramitopakaraṇaṃ kṣāntipāramitopakaraṇaṃ vīryapāramitopakaraṇaṃ dhyānapāramitopakaraṇaṃ prajñāpāramitopakaraṇam, adhyātmaśūnyatopakaraṇaṃ bahirdhāśunyatopakaraṇam, adhyātmabahirdhāśūnyatopakaraṇaṃ yāvad abhāvasvabhāvaśūnyatopakaraṇaṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā upakaraṇam āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny upakaraṇaṃ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā upakaraṇam, imāni tāny upakaraṇāni yair upakaraṇair upagṛhītāḥ sattvāḥ saṃsārāt parimokṣyante.

punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sarvasyā dānaṃ dadad evaṃ vācaṃ bhāṣet, ahaṃ bho yūyaṃ kulaputrāḥ śīlaṃ rakṣatāhaṃ yuṣmākam avaikalyaṃ kariṣyāmy annena vā pānena vā vastreṇa vā śayanāsanair vā yānair vā hiraṇyasuvarṇamanimuktāvajravaiḍūryaśaṅkhaśilāpravāḍair vā, puṣpadhūpagandhamālyavilepanacūrṇacīvarair vā, glānapratyayabhaiṣajyapariṣkārair vā yāvad anyatarair vā mānuṣyakaiḥ pariṣkāropakaraṇair, yena yūyaṃ vaikalpena dauḥśīlyaṃ kurutha, tad ahaṃ yuṣmākam avaikalyaṃ kariṣyāmy annādinā vā saptabhir vā ratnair, yad vākāṅkṣatha tat sarvaṃ pariprāpayiṣyāmi, tad yūyaṃ saṃvaraśīle sthitvānupūrveṇa duṣkhasyāntaṃ kariṣyatha tribhir yānaiḥ śrāvakayānena vā pratyekabuddhayānena vā (PSP_6-8:115) mahāyānena vā.

kathañ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān kṣāntisauratye niyojayati, iha subhūte bodhisattvo mahāsattvaḥ sattvā ye kupyanti vā vyāpadyante vā teṣāṃ sattvānām evaṃ vācaṃ bhāṣeta, kena yūyaṃ kāraṇena kulaputrā vyāpadyadhve doṣam utpādayatha? tad ahaṃ yūṣmākaṃ sarvaṃ pariprāpayiṣyāmi, yasyārthena kupyatha vyāpadyatha tat mamāntikād gṛhṇītha, tena bhagavatām avaikalyaṃ kariṣyāmy annena vā pānena vā vastreṇa vā śayanāsanair vā puṣpadhūpagandhamālyavilepanacūrṇair vā hiraṇyasuvarṇarajataśaṅkhaśilāpravālair vā vividhair vā maṇiratnair vā yāvad anyatarānyatarair vā mānuṣyopakaraṇapariṣkārair yena yūyaṃ na kupyatha vyāpadyadhve. tad bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā sattvān kṣāntisauratye niyojayati, naivātra kaścid bhāvo 'sti yaḥ bhāvo yena yuṣmākaṃ krodha upajāyata abhūtasaṃkalpa eṣa krodho naitasya kiṃcid vastv asti yasya yūyaṃ vastunaḥ kṛtaśo 'bhisajjatha kupyatha vyāpadyadhve 'bhiṣajya kupitvā vyāpadya daṇḍena vā śastreṇa vā praharathānyamanyaṃ vā jīvitād vyaparopayatha, tad yūyam asadbhūtasaṃkalpitakṣubhitā narakaṃ vā prapatiṣyatha tiryagyoniṃ vā yamalokaṃ vā prapatiṣyatha, yā apy anyāḥ kāścid gatayas tāsu ca duḥkhāṃ vedanāṃ vedayiṣyatha, haṃbho puruṣā māvastukānāṃ dharmāṇāṃ kṛtaśaḥ tat karma parigṛhṇīta yena parigṛhītena manuṣyapratilābho na bhaviṣyati, prāg eva buddhotpādo durlabhaḥ. sa khalu punar bho puruṣo durlabho buddhotpādo durlabho manuṣyalābho durlabhaḥ kṣaṇasaṃpad durlabhaḥ saṃsārāṃ mokṣaḥ, mā imaṃ kṣaṇaṃ virāgayiṣyatha mā vicikitsā bhaviṣyatha kṣaṇaprāptāḥ. tato bodhisattvo mahāsattva ātmanā ca kṣāntyā saṃpādayāti, parāṃś ca kṣāntisauratye niyojayati, kṣānteś ca varṇaṃ bhāṣate, ye 'pi cānye kṣāntiṃ bhāvayanti teṣām api varṇavādī bhavati samanujñaḥ, tatas tān sattvān kṣāntyāṃ niyojayitvā kṣāntyāṃ sthāpayitvānupūrveṇa tribhir yānaiḥ (PSP_6-8:116) parinirvāpayati śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntisauratye sattvān niyojayati.

kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran, sattvāṃ vīryapāramitāyāṃ niyojayati, iha subhūte bodhisattvo mahāsattvaḥ sattvān kuśīdān hīnavīryān alasān viditvā evam avavadati, kasya yūyaṃ kṛtaśaḥ kauśīdyam āpadyadhve? ta evam avocat, pratyayavaikalyena, tad bodhisattvo mahāsattvo dānapāramitāyāñ caran tān sattvān etad avocat, hambho puruṣā ahaṃ bhavatāṃ sarvapratyayān upasaṃhariṣyāmi, yadi vā dānaṃ yadi vā śīlaṃ yadi vā kṣāntiṃ yadi vā yair ākārair yair liṅgair vīryam ārabhedhvaṃ tān bhavatām upasaṃhariṣyāmi, tatas te sattvā bodhisattvasya mahāsattvasya upakaraṇair vīryam ārabhante kāyikaṃ vā caitasikaṃ vā, tena kāyikena vā caitasikena vā vīryeṇa sarvān kuśalān dharmān paripūrayanti, yaiḥ kuśalair dharmair āryān anāsravān dharmān bhāvayanti, yān bhāvayamānā srotaāpattiphalaṃ prāpsyanti sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpsyanti, pratyekāṃ bodhiṃ prāpsyanty anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran vīryapāramitāyāṃ sattvān niyojayati.

kathañ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dhyānapāramitāyāṃ sattvān avavadatīha subhūte bodhisattvo mahāsattvaḥ sattvān evam avavadati, kim idaṃ bhoḥ sattvā yūyaṃ dhyānan na samāpadyadhve? tam evam āhuḥ, pratyayavaikalyeneti, tān bodhisattvo mahāsattva etad avocat, haṃbho purusā ahaṃ tān pratyayān upasaṃhariṣyāmi, yaiḥ pratyayair na vitarkān vitarkayiṣyatha, idam iti vā bahirdhety adhyātmeti vādhyātmabahirdheti, tad bodhisattvo mahāsattvas teṣāṃ sattvānāṃ tān pratyayān upasaṃharati yaiḥ pratyayair upasaṃhṛtair na vitarkayanti tatas te sattvā vitarkeṣu cchinneṣu prathamaṃ dhyānaṃ samāpadyante, dvitīyaṃ dhyānaṃ samāpadyante, tṛtīyaṃ dhyānaṃ samāpadyante, caturthaṃ dhyānaṃ samāpadyante, maitrīkaruṇāmuditopekṣāḥ samāpadyante, te tair dhyānais taiś cāpramāṇair yāvad (PSP_6-8:117) aṣṭāṅgamārgaṃ bhāvayamāṇāṃ tribhir yānaiḥ parinirvanti, tatrāpare bodhimārgāṃ na parihīyante yāvad anuttarāyāḥ samyaksaṃbodheḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dhyānapāramitāyāṃ sattvān evam avavadati.

kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān prajñāpāramitayā parigṛhṇāti, iha subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān evam avavadati, kim idaṃ bhoḥ sattvā yūyaṃ prajñāpāramitān na bhāvayatha? ta evam avocat, pratyayavaikalyeneti, tān bodhisattvo mahāsattvaḥ sattvān evam avavadati, mamopari pūrayam upakaraṇaṃ gṛhṇīta mamopary upakaraṇaṃ gṛhītvā dānaṃ dadata, śīlaṃ rakṣata kṣāntyā saṃpādayata vīryam ārabhadhvaṃ dhyānaṃ saṃpādayadhvam, imān ākārān paripūryaiva mīmāṃsayata, asti kaścid yaḥ prajñāparamitābhāvanāyām upalabhyate? ātmā vā sattvo vā jivo vā jantur vā poṣo vā puruṣo vā pudgalo vā manujo vā mānavo vā kārako vā vedako vā jānako vā paśyako vā kāmadhātur vā rūpadhātur vā ārūpyadhātur vā ṣaṭpārāmitā vā sarvaśūnyatā vā saptatriṃśadbodhipakṣyā vā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayo vā śūnyatānimittāpraṇihitāni vāṣṭavimokṣā vā navānupūrvavihārasamāpattayo vā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhir vā yāvad anuttarā vā samyaksaṃbodhiḥ, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmam upalabhate yam upalabhyābhiniviśeta so 'nabhiniveśamāno na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyaty asamanupaśyan na kalpayaty ayaṃ nairayiko 'yaṃ tiryagyoniko 'yaṃ yāmalaukiko 'yam asuro 'yaṃ devo 'yaṃ manuṣyo 'yam amanuṣyaḥ, ayaṃ śīlavān ayaṃ duḥśīlo ayaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ. evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran sattvān prajñāpāramitāyāṃ parigṛhṇāti.
(PSP_6-8:118)

kathaṃ ca subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāyāṃ sthitvā kṣāntipāramitāyāṃ sthitvā vīryapāramitāyāṃ sthitvā dhyānapāramitāyāṃ sthitvā prajñāpāramitāyāṃ sthitvā yāvat saptatriṃśad bodhipakṣyair dharmaiḥ sattvān parigṛhṇāti, iha subhūte bodhisattvo mahāsattvaḥ sattvānām upakaraṇam upanāmayati yair upakaraṇair upagṛhītāḥ sattvāś catvāri smṛtyupasthānāni bhāvayanti, catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāny āryāṣṭāṅgamārgaṃ bhāvayanti, yena mārgeṇa bhāvitena yāvat saṃsārāt parimucyante. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ saptatriṃśadbodhipakṣyair dharmaiḥ sattvān parigṛhṇāti.

punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā evaṃ sattvān paripācayati, ete yūyaṃ bhoḥ kulaputrā mamāntikād annaṃ pānaṃ yānaṃ vastrāṃ mālyaṃ gandhaṃ vilepanaṃ puṣpaṃ dhūpaṃ cūrṇaṃ yāvat sarvān mānuṣyakopakaraṇapariṣkārān gṛhītvā saptabhiś ca ratnaiḥ sattvān anugṛhṇīdhvaṃ, tad bhavatāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya, mā caiva cintayiṣyatha, asyaiṣo 'rtho nāsmākam iti, yad bhavatā dīrgharātram eṣo 'rthaḥ sattvānāṃ kṛtaśa upārjitas tad yuṣmākam evaiṣa santaka ity evaṃ gṛhītvā sattvebhyo dānaṃ dadadhvaṃ, tena ca dānena śīle niyojayadhvaṃ kṣāntyā niyojayadhvaṃ vīrye niyojayadhvaṃ dhyāne niyojayadhvaṃ prajñāyāṃ niyojayadhvaṃ saptatriṃśadbodhipakṣyeṣu dharmeṣu niyojayadhvaṃ āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu niyojayadhvaṃ, śūnyatānimittāpraṇihiteṣu niyojayadhvaṃ, mā caitāvatā tuṣṭim āpadyadhvaṃ, yāvad anuttareṣv āryeṣv anāsraveṣu dharmeṣu pratiṣṭhāpayadhvaṃ srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabodhāv anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayadhvam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sattvāḥ paripācayitavyāḥ, yathā paripācitās tribhyo pāpebhyo mucyante, yāvat sarvasmād eva saṃsārāt parimucyante.
punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitvā kṣāntipāramitāyāṃ sthitvā vīryapāramitāyāṃ sthitvā dhyānapāramitāyāṃ sthitvā prajñāpāramitāyāṃ sthitvā sattvān paripācayati, ete (PSP_6-8:119) yūyaṃ bhoḥ sattvā teṣāṃ pratyayānām asatāṃ dauḥśīlyam āpadyatha vyāpādaṃ kauśīdyaṃ vikṣepaṃ dauṣprajñam āpadyadhve tān pratyayān yuṣmākam upasaṃhariṣyāmi, annaṃ vā pānaṃ vā vastraṃ vā śayanāsanaṃ vā yāvat sarvān mānuṣyakopakaraṇapariṣkārān sa tān sattvāṃs tathārūpeṇānugraheṇānugṛhṇāti yathārūpeṇānugrahenānugṛhītāḥ samān daśakuśalān karmapathān samādāya vartante, akhaṇḍe 'cchidre 'śabale 'kalmāṣe 'parāmṛṣṭe saṃvaraśīle sthitvā ṣaṭsu pāramitāsu sarvaśūnyatāsu śūnyatānimittāpraṇihiteṣu saptatriṃśadbodhipakṣyeṣu dharmeṣu sthitvā sarvākārajñatām anuprāpnuvanti.

atha khalv āyuṣmataḥ subhūter etad abhavat: katamo bodhisattvasya mahāsattvasya bodhimārgo yatra sthitvā bodhisattvena mahāsattvena idṛśāḥ saṃnāhāḥ saṃnaddhavyāḥ?

atha khalu bhagavān āyuṣmataḥ subhūteś cetasaiva caitaḥ parivitarkam ājñāyāyuṣmantaṃ subhūtim etad avocat: ṣaṭ pāramitāḥ subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ, saptatriṃśad bodhipakṣyā dharmā bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvaśūnyatā aṣṭavimokṣā navānupūrvavihārasamāpattaya āryasatyāpramāṇadhyānārūpyasamāpattayaḥ sarvadhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabodhisattvabhūmayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā bodhisattvasya mahāsattvasya bodhimārgaḥ. api tu khalu subhūte sarvadharmā api bodhisattvasya mahāsattvasya bodhimārgaḥ, tat kiṃ manyase? subhūte asti sa kaścid dharmo yatra bodhisattvena mahāsattvena na śikṣitavyaṃ yatrāśikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. nāsti subhūte kaścid dharmo yatra bodhisattvena mahāsattvenāśikṣitavyam aśikṣitvā yatra bodhisattvo mahāsattvo na śaknoti sarvākārajñatām anuprāptum.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmāḥ śūnyāḥ, kathaṃ bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣiṣyate? na tu bhagavann aprapañcan na prapañcayati, iyanta iti vā neyanta iti vā, ayaṃ dharmo laukiko vā lokottaro vā sāsrāvo vā anāsravo (PSP_6-8:120) vā saṃskṛto vāsaṃskṛto vā pṛthagjanadharmo vārhaddharmo vā pratyekabuddhadharmo vā buddhadharmo vā.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat sarvadharmāḥ śūnyā, yadi punaḥ subhūte sarvadharmāḥ śūnyā nābhaviṣyan na bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yasmāt subhūte sarvadharmāḥ śūnyās tad bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, api tu khalu subhūte yad evaṃ vadasi, yadi sarvadharmāḥ śūnyāḥ, kathaṃ bodhisattvo mahāsattvo dharmanānātvaṃ karoti, iyanta iti vā neyanta iti vā, ayaṃ dharmo laukiko vā lokottaro vā sāsravo vā anāsravo vā saṃskṛto vāsaṃskṛto vā pṛthagjanadharmo vārhaddharmo vā pratyekabuddhadharmo vā buddhadharmo veti. kiṃ punaḥ subhūte ete sattvā evaṃ jānanti sarvadharmāḥ śūnyā iti yadi jānīyur naimāṃ bodhisattvā mahāsattvāḥ sarvadharmeṣu śikṣitvā sarvākārajñatām anuprāpnuyāt, yasmāt tarhi subhūte na jānanti sarvadharmāḥ śūnyā iti, tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvadharmāṇāṃ vyavasthānaṃ kṛtvā sattvānāṃ dharmaṃ deśayati.
iti bodhisattvamārganiveśanakarma

tatra bodhisattvena mahāsattvena bodhimārge caratā prathamam evam upaparīkṣitavyaṃ, nātra kaścid dharmo yaḥ svena bhāvenopalabhyate 'nyatrābhisaṃskāreṇa, tatra khalu dharmāṇāṃ svabhāvam upaparīkṣeyam aham upaparīkṣamāṇo na kvacid dharme 'bhiniveśeya yadi vā pāramitāsu yadi vā śūnyatāsu yadi vā saptatriṃśatsu bodhipakṣyeṣu dharmeṣu yadi vā srotāapattiphale yadi vā sakṛdāgāmiphale yadi vānāgāmiphale yadi vārhattve yadi vā pratyekabodhau yadi vānuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi svabhāvena sarvadharmāḥ śūnyā na hi śūnyatā śūnyatāyām abhiniviśate, śūnyataiva tāvan nopalabhyate prāg eva (PSP_6-8:121) śūnyatāyām abhinivekṣyate. evaṃ khalu subhūte bodhisattvo mahāsattvo 'nabhiniviṣṭaḥ sarvadharmeṣu viharati, atra śikṣāyāṃ sthitvā sattvān avalokayati, kutreme sattvāś caranty asaṃgrahe tad bodhisattvasya mahāsattvasya evaṃ bhavati, sumocanā bateme sattvā asaṃgrahāt, tatra bodhisattvo mahāsattva upāyakauśalyena prajñāpāramitāyāṃ sthitvā evam avavadati, ete yūyaṃ bhoḥ sattvā dānaṃ dadata tato yuṣmākam avaikalyaṃ bhaviṣyati bhogeṣu, teṣu ca bhogeṣu mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ śīle 'vavadati tena ca śīlena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ kṣāntisauratye 'vavadati tayā ca kṣāntyā mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ vīrye 'vavadati mā ca tena vīryeṇa maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ dhyāne 'vavadati tena ca dhyānena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ prajñāpāramitāyām avavadati tayā ca prajñayā mā maṃsyādhvaṃ na tatra kiṃcit sāram asti. evaṃ srotaāpattiphale 'vavadati tena ca srotaāpattiphalena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ sakṛdāgāmiphale 'nāgāmiphale, evam arhattve 'vavadati tena cārhattvena mā maṃsyadhvaṃ na tatra kiṃcit sāram asti. evaṃ pratyekabodhāv avavadati tayā ca pratyekabodhyā mā maṃsyadhvam. evaṃ buddhadharmeṣv avavadati taiś ca buddhadharmair mā maṃsyadhvaṃ na teṣu kiṃcit sāram asti. sa evam avavadan bodhimārge carati, na kvacid dharme 'bhiniviśate. tat kasya hetoḥ? anabhiniviṣṭāś ca sarvadharmās tathā hy eṣāṃ svabhāvo nāsti ye nābhiniviśeta śūnyatāsvabhāvatām upādāya. tat subhūte bodhisattvo mahāsattvo mārge caran na kvacit pratiṣṭhate so 'pratiṣṭhānayogena dānapāramitāyāṃ carati tatra ca na pratiṣṭhate, śīlapāramitāyāṃ carati tatra ca na pratiṣṭhate, kṣāntipāramitāyāṃ carati tatra ca na pratiṣṭhate, vīryapāramitāyāṃ carati tatra ca na pratiṣṭhate, dhyānapāramitāyāṃ carati tatra ca na pratiṣṭhate, prajñāpāramitāyāṃ carati tatra ca na pratiṣṭhate, sa prathamaṃ dhyānaṃ samāpadyate tatra ca na pratiṣṭhate. tat kasya hetoḥ? tathā hi dhyānaṃ svabhāvena śūnyaṃ yad api samāpadyate tad api śūnyaṃ yair ākāraiḥ samāpadyate te 'py ākārāḥ śūnyāḥ, evaṃ (PSP_6-8:122) dvitīyaṃ dhyānaṃ samāpadyate, evaṃ tṛtīyaṃ dhyānaṃ samapadyate, evaṃ caturthaṃ dhyānaṃ samāpadyate, evaṃ maitrīkaruṇāmuditopekṣā evam ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiṃcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanaṃ samāpadyate, evam aṣṭavimokṣān navānupūrvavihārasamāpattīr, evaṃ śūnyatānimittāpraṇihitāni samāpadyate, srotaāpattiphalaṃ ca pratilabhate na ca tatra pratiṣṭhate, sakṛdāgāmiphalaṃ ca pratilabhate na ca tatra pratiṣṭhate, anāgāmiphalaṃ ca pratilabhate na ca tatra pratiṣṭhate, 'rhattvaṃ ca pratilabhate na ca tatra pratiṣṭhate, pratyekabuddhabhūmiñ ca pratilabhate na ca tatra pratiṣṭhate.

subhūtir āha: kena kāraṇena bhagavan bodhisattvo mahāsattvo na pratiṣṭhate?

bhagavān āha: dvābhyāṃ kāraṇābhyāṃ subhūte na pratiṣṭhate. katamābhyāṃ dvābhyām? svabhāvaś ca teṣāṃ phalaṃ nāsti yatra pratiṣṭheta yena vā pratiṣṭheta yo vā pratiṣṭheta, na ca tāvanmātrakena tuṣṭim āpadyate, na ca mayā srotaāpattiphalaṃ na prāptavyaṃ prāptavyaṃ mayā srotaāpattiphalaṃ na ca tatra sthātavyam, evaṃ sakṛdāgāmiphalam anāgāmiphalaṃ, na ca mayārhattvaṃ na prāptavyaṃ prāptavyaṃ mayārhattvaṃ na ca tatra sthātavyaṃ, na ca mayā pratyekabuddhabhūmiṃ na prāptavyā prāptavyā mayā pratyekabuddhabhūmir na ca tatra sthātavyaṃ, yad aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyati, dvābhyāṃ kāraṇābhyāṃ na pratiṣṭhate. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena prathamacittotpādam upādāya nānyatra cittaṃ pratilabdham anyatrānuttarāyāḥ samyaksaṃbodheḥ. tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prathamām api bhūmim upādāya vartamāno 'nyatra na kiṃcic cittam utpādayaty anyatrānuttarāyāḥ samyaksaṃbodheḥ. evaṃ yāvad daśamīṃ bhūmim upādāya vartamāno nānyatra kiṃcic cittam utpādayaty anuttarāyāḥ samyaksaṃbodheḥ, yāvad bodhisattvanyāmam avakrānter nānyatra kiṃcic cittam utpāditam anyatrānuttarāyāḥ samyaksaṃbodher atṛptamānasaḥ. sa subhūte bodhisattvo mahāsattvo yāvad eva kāyena (PSP_6-8:123) vā parākramate vācā vā manasā vā parākramate, nānyatra bodhicittāt tad bodhisattvo mahāsattvo bodhicitte sthitvāvikṣiptamānaso bodhimārgam utpādayati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmā anutpannāḥ kathaṃ bodhisattvo mahāsattvo bodhimārgam utpādayati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, sarvadharmā anutpannās tat punaḥ kathaṃ yenābhisaṃskurvanti, teṣāṃ sarvadharmā anutpannāḥ?

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: na punar bhagavann anutpādād vā tathāgatānām utpādād vā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmasthititā.

bhagavān āha: evam etat subhūte evam etat, utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣāṃ dharmāṇāṃ dharmasthititā, ye punar imāṃ dharmasthititān na jānanti teṣām arthāya bodhisattvo mahāsattvo bodhimārgam utpādayati yena mārgeṇa sattvān mocayati saṃsārāt.
iti sarvābhiniveśaprahāṇaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavann anutpannena mārgeṇa bodhiḥ prāpyate utāho utpannena?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan nānutpannena cotpannena mārgeṇa bodhiḥ prāpyate?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan naiva nānutpannena naiva notpannena mārgeṇa bodhiḥ prāpyate?
bhagavān āha: na subhūte.

subhūtir āha: tat kathaṃ punar bhagavan bodhiḥ prāpyate?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte mārgeṇa bodhiḥ prāpyate nāmārgeṇa, bodhir eva subhūte mārgaḥ, mārga eva bodhiḥ.
(PSP_6-8:124)

evam ukte āyuṣman subhūtir bhagavantam etad avocat: yadi bhagavan bodhir eva mārgo mārga eva bodhir anuprāptaiva bhavati bodhisattvena mahāsattvena bodhis, tat kathaṃ tathāgato 'rhan samyaksaṃbuddho nirdiśyate? dvātriṃśanmahāpuruṣalakṣaṇair aśītyanuvyañjanair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiś caturbhir apramāṇaiś caturbhir dhyānaiś catasṛbhir ārūpyasamāpattibhiḥ saptatriṃśadbodhipakṣyair dharmaiś caturbhir āryasatyaiḥ śūnyatānimittāpraṇihitaiḥ pañcabhir abhijñābhir aṣṭavimokṣair navabhir anupūrvavihārasamāpattibhiḥ sarvadhāraṇīmukhair daśabhir bodhisattvabhūmibhir daśabhiḥ pāramitābhir viṃśatibhiḥ śūnyatābhir aṣṭādaśabhir āveṇikabuddhadharmaiḥ.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte buddho bodhiṃ prāpyati buddha eva bodhir eva buddhaḥ.

subhūtir āha: na bhagavan.

bhagavān āha: yat punaḥ subhūtir evaṃ vadaty, anuprāptaiva bhavati bodhisattvena mahāsattvena bodhir iti. iha subhūte yadā bodhisattvo mahāsattvaḥ ṣaṭpāramitāḥ paripūrya saptatriṃśadbodhipakṣyān dharmān sarvaśūnyatāś catvāry āryasatyāni śūnyatānimittāpraṇihitāni, apramāṇadhyānārūpyasamādhisamāpattīr aṣṭavimokṣān navānupūrvavihārasamāpattīḥ pañcābhijñāḥ sarvasamādhidhāraṇīmukhāni daśabodhisattvabhūmīr daśatathāgatabalāṃ vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya vajropame samādhau sthitvaikacittaksaṇasamāyuktayā prajñayānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate tadā tathāgata iti nirdiśyate sarvadharmān jānīta ity ataḥ sarvadarśiṃ sarvajña ity abhidhīyate.
iti samyaksaṃbodhiprāptinirveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya kāyadauḥśīlyaṃ (PSP_6-8:125) vāgdauḥśīlyaṃ manodauḥsīlyam ātmanaś ca parasya ca viśodhayati yaiḥ pariśudhaiḥ buddhakṣetraṃ pariśodhayati.
atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamad bhagavan kāyadauḥśīlyaṃ bodhisattvasya mahāsattvasya vāgdauḥśīlyaṃ manodauḥśīlyam?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat kāyakarmākuśalī prāṇātipāte vartate, adattādāne vartate, kāmamithyācāre vartate, idam ucyate kāyadauḥśīlyaṃ, yad vākkarmākuśalaṃ mṛṣāvāde vartate, piśunavacane vartate, pāruṣye vartate, abaddhapralāpe vartate, idam ucyate vāgdauḥśīlyaṃ, yan manaskarmākuśalam abhidhyāyāṃ vartate, vyāpāde ca vartate, mithyādṛṣṭau vartate, idam ucyate manodauḥśīlyam.

punar aparaṃ subhūte yat mātsaryacittam idaṃ manodauḥśīlyaṃ bodhisattvasya mahāsattvasya yad dauḥśīlyacittaṃ kṣobhacittaṃ kauśīdyacittaṃ vikṣepacittam asamāhitacittaṃ dauṣprajñacittam idam api dauḥśīlyacittaṃ bodhisattvasya mahāsattvasya.

punar aparaṃ subhūte yac chīlam apariśuddham idam apy apariśuddhaṃ dauḥśīlyacittaṃ bodhisattvasya mahāsattvasya.

punar aparaṃ subhūte caturbhiḥ smṛtyupasthānair virahitaś caturbhiḥ samyakprahāṇaiḥ caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatāsamādhinānimittasamādhināpraṇihitasamādhinā virahita idam api dauḥśīlyacittaṃ bodhisattvasya mahāsattvasya.

punar aparaṃ subhūte yac chrotaāpattiphalasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. yat sakṛdāgāmiphalasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. yad anāgāmiphalasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. yad arhattvasākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya. pratyekabodhisākṣātkriyā tatra ca spṛhaṇā, idam api dauṣṭhulyaṃ bodhisattvasya mahāsattvasya.
(PSP_6-8:126)

punar aparaṃ subhūte rūpasaṃjñā dauṣṭhulyaṃ, vedanāsaṃjñā saṃjñāsaṃjñā saṃskārasaṃjñā vijñānasaṃjñā dauṣṭhulyaṃ, cakṣuḥsaṃjñā dauṣṭhulyaṃ, śrotrasaṃjñā ghrāṇasaṃjñā jihvāsaṃjñā kāyasaṃjñā manaḥsaṃjñā dauṣṭhulyaṃ, rūpasaṃjñā dauṣṭhulyaṃ, śabdasaṃjñā gandhasaṃjñā rasasaṃjñā spraṣṭavyasaṃjñā dharmasaṃjñā dauṣṭhulyaṃ, cakṣurvijñānasaṃjñā dauṣṭhulyaṃ, śrotravijñānasaṃjñā ghrāṇavijñānasaṃjñā jihvāvijñānasaṃjñā kāyavijñānasaṃjñā manovijñānasaṃjñā dauṣṭhulyaṃ, cakṣuḥsaṃsparśasaṃjñā dauṣṭhulyaṃ, śrotrasaṃsparśasaṃjñā ghrāṇasaṃsparśasaṃjñā jihvāsaṃsparśasaṃjñā kāyasaṃsparśasaṃjñā manaḥsaṃsparśasaṃjñā dauṣṭhulyaṃ, cakṣuḥsaṃsparśapratyayavedanāsaṃjñā dauṣṭhulyaṃ, śrotrasaṃsparśapratyayavedanāsaṃjñā ghrāṇasaṃsparśapratyayavedanāsaṃjñā jihvāsaṃsparśapratyayavedanāsaṃjñā kāyasaṃsparśapratyayavedanāsaṃjñā, manaḥsaṃsparśapratyayavedanāsaṃjñā dauṣṭhulyaṃ, pṛthivīdhātusaṃjñā dauṣṭhulyam, abdhātusaṃjñā tejodhātusaṃjñā, vāyudhātusaṃjñā, ākāśadhātusaṃjñā vijñānadhātusaṃjñā dauṣṭhulyaṃ, skandhasaṃjñā dauṣṭhulayaṃ, dhātusaṃjñā dauṣṭhulyam, āyatanasaṃjñā dauṣṭhulyaṃ pratītyasamutpādasaṃjñā dauṣṭhulyaṃ, pratītyasamutpannadharmasaṃjñā dauṣṭhulyaṃ, pratītyasamutpādāṅgasaṃjñā dauṣṭhulyam, avidyāsaṃjñā dauṣṭhulyaṃ, saṃskārasaṃjñā vijñānasaṃjñā nāmarūpasaṃjñā ṣaḍāyatanasaṃjñā sparśasaṃjñā vedanāsaṃjñā tṛṣṇāsaṃjñā upādānasaṃjñā bhavasaṃjñā jātisaṃjñā jarāmaraṇasaṃjñā śokaparidevaduṣkhadaurmanasyopāyāsasaṃjñā dauṣṭhulyaṃ, strīsaṃjñā puruṣasaṃjñā kāmadhātusaṃjñā rūpadhātusaṃjñā ārūpyadhātusaṃjñā dauṣṭhulyaṃ, kuśalasaṃjñā akuśalasaṃjñā laukikasaṃjñā lokottarasaṃjñā sāsravasaṃjñā anāsravasaṃjñā saṃskṛtasaṃjñā asaṃskṛtasaṃjñā dauṣṭhulyam, idaṃ kāyadauṣṭhulyaṃ vāgdauṣṭhulyaṃ manodauṣṭhulyaṃ, tad vivarjyātmanā ca dānāṃ dadāti, parāṃś ca dāne samādāpayati, annam annārthikānāṃ pānaṃ pānārthikānāṃ vastraṃ vastrārthikānāṃ yāvad anyatarānyatarān mānuṣyakān sarvopakaraṇapariṣkārān dadāti, parāṃś cānyatarānyatareṣu mānuṣyakeṣu (PSP_6-8:127) sarvopakaraṇapariṣkāreṣu samādāpayati, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā buddhakṣetraṃ pariśuddhaye pariṇāmayati, ātmanā ca śīlaṃ rakṣati parāṃś ca śīle samādāpayati, ātmanā ca kṣāntyā saṃpādayati parāṃś ca kṣāntau samādāpayati, ātmanā ca vīryam ārabhate parāṃś ca vīrye samādāpayati, ātmanā ca dhyānaṃ samāpadyate parāṃś ca dhyāne samādapayati, ātmanā ca prajñāṃ bhāvayati, parāṃś ca prajñāyāṃ samādāpayati, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā buddhakṣetrapariśuddhaye pariṇāmayati, ātmanā ca trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇe kṛtvā triṣu ratneṣu dānaṃ dadāti tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena me saptaratnam ayaṃ buddhakṣetraṃ bhavatu.

punar aparaṃ subhūte bodhisattvo mahāsattvo divyāni vādyāni vādayati buddheṣu vā buddhacaityeṣu vā, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti tasyaivaṃ bhavaty anena kuśalamūlena me divyāḥ śabdā manoramāḥ śrotrasukhā satatasamitaṃ vādyā bhavantu buddhakṣetre.

punar aparaṃ subhūte bodhisattvo mahāsattvo divyair gandhais trisāhasramahāsāhasraṃ lokadhātuṃ paripūrayitvā buddheṣu vā buddhacaityeṣu vā dadāti, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena me divyā gandhā ghrāṇasukhā manoramā bhavantu buddhakṣetre.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śatarasāni bhojanāni tathāgateṣu vā dadāti, tathāgataśrāvakeṣu vā tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena buddhakṣetre me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya śrāvakasaṃghasya śatarasāni bhojanāni saṃpadyeran.

punar aparaṃ subhūte bodhisattvo mahāsattvo divyāny upalepanāni dadāti, tathāgateṣu vā tathāgataśrāvakeṣu vā tathāgatacaityeṣu vā, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlena me buddhakṣetre divyāni spraṣṭavyāni kāyasukhāni manonukūlāni (PSP_6-8:128) saṃpadyerann anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sarvasattvānām.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ saṃkalpair ātmanā ca sarvasattvaiś ca sārdhaṃ pañcakāmaguṇān buddheṣu vā buddhaśrāvakeṣu vā sarvasattveṣu vopanāmayati, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ karoti, tasyaivaṃ bhavaty anena kuśalamūlenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya me sarvaśrāvakasaṃghasya sarvasattvānāṃ ca manoramāḥ pañcakāmaguṇāḥ syur iti. evaṃ subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, yaṃ nūnam aham ātmanā ca prathamaṃ dhyānaṃ samāpadye sarvasattvāṃś ca prathame dhyāne niveśayeyam, evaṃ dvitīye tṛtīye dhyāne, ātmanā ca caturthaṃ dhyānaṃ samāpadye sarvasattvāṃś ca caturthe dhyāne niveśayeyam, ātmanā ca maitrīṃ bhāvayeyaṃ, sarvasattvāṃś ca maitrībhāvanāyāṃ niveśayeyam, evaṃ karuṇāmuditām ātmanā copekṣāṃ bhāvayeyaṃ sarvasattvāṃ copekṣābhāvanāyāṃ niveśayeyam, ātmanā cākāśānantyāyatanasamāpattiṃ samāpadye sarvasattvāṃś cākāśānantyāyatanasamāpattau pratiṣṭhāpayeyaṃ, vijñānānantyāyatanasamāpattim ākiñcanyāyatanasamāpattim, ātmanā ca naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadye sarvasattvāṃś ca naivasaṃjñānāsaṃjñāyatanasamāpattau pratiṣṭhāpayeyam, ātmanā ca smṛtyupasthānāni bhāvayeyaṃ sarvasattvāṃś ca smṛtyupasthānabhāvanāyāṃ pratiṣṭhāpayeyam, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāny, ātmanā cāryāṣṭāṅgamārgaṃ bhāvayeyaṃ sarvasattvāṃś cāryāṣṭāṅgamārgabhāvanāyāṃ pratiṣṭhāpayeyam, ātmanā ca śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayeyaṃ sarvasattvāṃś ca śūnyatānimittāpraṇihitavimokṣamukhabhāvanāyāṃ pratiṣṭhāpayeyaṃ, tasya mamānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, sarvasattvā evaṃ caturbhir dhyānair avirahitā bhāveyuś catasṛbhir ārūpyasamāpattibhir avirahitā bhāveyuś caturbhir brāhmair vihārair avirahitā bhaveyuḥ, saptatriṃśadbodhipakṣyair dharmair avirahitā (PSP_6-8:129) bhaveyuḥ, śūnyatānimittāpraṇihitair vimokṣamukhair avirahitā bhaveyur ity, evaṃ khalu subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati, sa tāvad bodhau carati yāvad ime sarvābhiprāyāḥ paripūrṇā bhavanti, sa ātmanā ca sarvakuśaladharmasamanvāgato bhavati, parāṃś ca sarvakuśaladharmasamanvāgatān karoti, tasya svabhirūpaḥ prāsādiko darśanīyo mahāpuruṣalakṣaṇavibhūṣita ātmabhāvo bhavati, ye ca tena boodhisattvena mahāsattvena sattvāḥ paripācitās teṣāṃ ca sattvānāṃ svabhirūpaḥ prāsādiko darśanīyo mahāpuruṣalakṣaṇavibhūṣita ātmabhāvo bhavati yad uta puṇyaparigrahād, evaṃ khalu subhūte bodhisattvena mahāsattvena buddhaksetraṃ pariśodhayitavyaṃ, yathā trayāṇām apāyānāṃ prajñaptir api na bhaviṣyati, sarvadṛṣṭigatānāṃ prajñaptir api na bhaviṣyati, rāgadoṣamohānāṃ prajñaptir api na bhaviṣyati, yāvad dvayasya nāmadheyam api na bhaviṣyati, anityaduṣkhānātmāśubhaprajñaptir api na bhaviṣyati, parigrāhakaprajñaptir api na bhaviṣyati, ahaṃkāramamakāraprajñaptir api na bhaviṣyati, phalavyavasthānaprajñaptir api na bhaviṣyati, anyatra śūnyatānimittāpraṇihitasya samādher ghoṣaḥ pracariṣyati, tyāgecchatāyāḥ yāvat prajñecchatāyāḥ sarveṣāṃ sattvānāṃ chandād eva vṛkṣebhyo ghoṣā niścariṣyanti vāteritebhyaḥ evaṃ sarvebhyo 'dhyātmikabāhyebhyo dharmebhyo ghoṣā niścariṣyanti, śūnyam iti vānimittam iti vāpraṇihitain iti vā śabdo niścariṣyati, anutpādānirodhānāṃ śabdo niścariṣyati, yathaiva sarvadharmāṇāṃ naiḥsvābhāvyaṃ tathāiva śabdo niścariṣyati, sarvadharmāḥ sarvadharmaiḥ śūnyā iti, yathaiteṣāṃ dharmāṇāṃ svabhāvas tathāiva śabdo niścariṣyaty utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sarvadharmāḥ sarvadharmaiḥ śūnyāḥ, yac chūnyan na tatra nimittam asti tad apraṇihitam eṣā saivaṃ rūpādharmadeśanā niścariṣyati rātrau divase vā sthitāṇāṃ vā niṣaṇṇānāṃ vā śayanānāṃ vā caṅkramatāṃ vā idṛśāḥ sarvadharmadeśanā niścariṣyanti. tatra buddhakṣetre yadāsau bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syāt, tasya khalu punas tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvasya mahāsattvasyaiva sato ye daśadiglokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, te (PSP_6-8:130) sarve 'sya varṇaṃ bhāṣiṣyante, ye ca tasya varṇaṃ sattvā śroṣyanti nāmadheyaṃ vā te sarve niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhyau. tasya khalu punas tathāgatasyārhataḥ samyaksaṃbuddhasya dharmaṃ deśayato na kasyacit sattvasya saṃśayo bhaviṣyati, ayaṃ dharmo 'yan na dharmaḥ. tat kasya hetoḥ? yā khalu punaḥ sarvadharmāṇāṃ dharmatā na tatra kaścid adharmaḥ sarva eva sa dharmaḥ. tatra ye sattvā akuśalamūlagrastā vānavaropitakuśalamūlā vā buddheṣu vā buddhaśrāvakeṣu vā kalyāṇamitrāparigṛhītā ātmadṛṣṭim ālīyante yāvat paśyakadṛṣṭim ālīyante, anteṣu tiṣṭhanti, ucchede vā śāśvate vā, ātmanā mithyāgraheṇa gṛhītā asamyaksaṃbuddheṣu samyaksaṃbuddhasaṃjñin, samyaksaṃbuddheṣu vāsamyaksaṃbuddhasaṃjñinas te 'dharme dharma iti vadanti, te dharmaṃ pratikṣipanti te dharmaṃ pratikṣipya kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante, tāṃs te buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvān saṃsāraparyāpannāṃs tataḥ pāpakadṛṣṭigatād vivecayanti vivecya niyate rāśau pratiṣṭhāpayanti. te tatra pratiṣṭhāpitā na punar apāyeṣūpapadyante. evaṃ khalu subhūte bodhisattvo mahāsattvo buddhakṣetraṃ pariśodhayati, yasya pariśuddhasya na kiṃcit sattvānāṃ vaikalyaṃ bhaviṣyati laukikeṣu vā dharmeṣu lokottareṣu vā dharmeṣu sāsraveṣu vā dharmeṣv anāsraveṣu vā dharmeṣu saṃskṛteṣu vāsaṃskṛteṣu vā dharmeṣu yāvat sarve niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau.
iti buddhakṣetraviśuddhiniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvo niyataḥ?

bhagavān āha: niyataḥ subhūte bodhisattvo mahāsattvo niyataḥ.

subhūtir āha: katame rāśau niyataḥ śrāvakarāśau vā pratyekabuddharāśau vā?

bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ śrāvakarāśau vā niyataḥ pratyekabuddharāśau vā niyato 'pi tu buddharāśau subhūte bodhisattvo mahāsattvo niyataḥ.

subhūtir āha: kiṃ punar bodhisattvo mahāsattvo niyataḥ prathamacittotpādika (PSP_6-8:131) utāho 'vinivartanīyo 'tha caramabhavikaḥ?

bhagavān āha: na subhūte bodhisattvo mahāsattvo 'vinivartanīyo vā niyataḥ caramabhaviko vā niyato 'pi tu prathamacittotpādiko niyataḥ.

subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvo niyato 'pāyeṣūpapatsyate?

bhagavān āha: na subhūte niyataḥ patito bodhisattvo mahāsattvo 'pāyeṣūpapatsyate. tat kiṃ manyase? subhūte api tv aṣṭamako vā srotaāpanno vā sakṛdāgāmi vā anāgāmi vārhan vā pratyekabuddho vā niyato 'pāyeṣūpapatsyante.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bodhisattvo mahāsattvo 'pāyeṣūpapatsyate naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi yaḥ punaḥ subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānaṃ dadāti śīlaṃ rakṣati kṣāntiṃ saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate prajñāṃ bhāvayati, maitrīṃ karuṇāṃ muditām upekṣāṃ sattveṣu bhāvayati, sarvān akuśalān dharmān prahāya tiṣṭhati, so 'pāyeṣūpapatsyate nedaṃ sthānaṃ vidyate, dīrghāyuṣkeṣu vā deveṣūpapatsyate nedaṃ sthānaṃ vidyate, yatrāpacāraḥ kuśalānāṃ dharmāṇāṃ pratyanteṣu vā janapadeṣūpatsyate nedaṃ sthānaṃ vidyate, mithyādṛṣṭikeṣu vā kuleṣūpapadyate nedaṃ sthānaṃ vidyate, tatra copapatsyate yatra na buddhaśabdo na dharmaśabdo na saṃghaśabdaḥ śruyate nedaṃ sthānaṃ vidyate, akriyādṛṣṭikeṣu vā kuleṣūpapatsyate nedaṃ sthānaṃ vidyate, api tu khalu subhūte prathamacittotpādiko bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau saṃprasthito 'dhyāśayena daśākuśalān karmapathān adhyāpadyeta nedaṃ sthānaṃ vidyate.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattva evaṃ kuśaladharmasamanvāgato yad uta nāpratirūpeṣu sthāneṣūpapatsyate, tat kiṃ tathāgatenātmanā jātakāni nirdiṣṭāni, ime punaḥ kuśalā dharmāḥ kvagatāḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na punaḥ suhbūte bodhisattvo mahāsattvo 'saṃcintyatam ātmabhāvaṃ parigṛhṇāti, (PSP_6-8:132) yenātmabhāvena sattvānām arthaḥ kartavyaḥ tam ātmabhāvaṃ sattvānām arthāya pratigṛhṇāti, kiṃ punaḥ subhūte 'sty etad arhataḥ pratyekabuddhasya vā upāyakauśalyaṃ yenopāyakauśalyena samanvāgatas tiryagyonāv upapannaḥ syāt.

subhūtir āha: no bhagavan.

bhagavān āha: tathāgatasya tad upāyakauśalyam asti yena tatropapannaḥ syād, ye ca tatra vadhāya parākramante tān anuttarāyāṃ kṣāntau samādāpayati vinaye pratiṣṭhāpayati teṣām eva cārthe ātmānaṃ parityajayati, na ca teṣāṃ sattvānāṃ viheṭhanā bhavati, tad anena te suhbūte paryāyenaivaṃ veditavyaṃ tathā bodhisattvo mahāsattvaḥ sattvānām arthāya mahākaruṇāṃ paripūrayamāṇo 'nuttarāyāṃ samyaksaṃbodhau tiryagyonau vartate.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katameṣu bhagavan kuśaladharmeṣu sthitvā bodhisattvo mahāsattva imam evaṃrūpam ātmabhāvaṃ parigṛhṇāti?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sarvan tat subhūte kuśalaṃ karma yad bodhisattvena mahāsattvena paripūrayitavyaṃ, sarvakuśaladharmaparipūrir anuttarā samyaksaṃbodhis tena bodhisattvena mahāsattvena prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇena na kaścid dharmo yo na paripūrayitavyo yena paripūritenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta, tad bodhisattvena mahāsattvena prathamacittotpādam upādāya sarvakuśaladharmaparipūryai śikṣitavayaṃ yatra śikṣitvā sarvākārajñatām anuprāpsyati sarvavāsanānusaṃdhiṃ prahāsyati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvo mahāsattvo yāvac chukladharmasamanvāgata āryeṇānāsraveṇa dharmeṇāpāyeṣūpapadyate tiryagyonau vā?

bhagavān āha: kiṃ punaḥ subhūte tathāgata āryo 'nāsravaḥ?

subhūtir āha: āryo bhagavann anāsravaḥ.

bhagavān āha: kiṃ punas tathāgatas tiryagyonigataṃ prāṇinam ātmānam abhinirmiṇoti, yad abhinirmāya buddhakṛtyaṃ kuryāt?

subhūtir āha: kuryād bhagavan kuryāt sugata.

bhagavān āha: kiṃ punas tathāgatas tiryag bhavati?
(PSP_6-8:133)

subhūtir āha: no bhagavan.

bhagavān āha: kiṃ punas tiryagyoner duḥkhaṃ pratyanubhavati?

subhūtir āha: no bhagavan.

bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattva āryeṇānāśraveṇa dharmeṇa samanvagataḥ sañcintya tathārūpam ātmabhāvaṃ parigṛhṇāti, yenātmabhāvena samanvāgatam anyān paripācayed yathā tathāgataḥ.

subhūtir āha: kiṃ punar bhagavaṃs tathāgatas tan nirmitam abhinirmiṇoti, yad abhinirmāya karma kārayati, yena karmaṇā pareṣāṃ prītir jāyate?

bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattva āryeṇānāsraveṇa dharmeṇa samanvāgatas tat tathārūpam ātmabhāvaṃ parigṛhṇāti, yenātmabhāvena samanvāgataḥ sattvānāṃ kṛtyaṃ karoti, na ca tathārūpāṃ vedanāṃ pratyanubhavati.

subhūtir āha: na hi bhagavan duṣkhā apāyā?

bhagavān āha: tat kiṃ manyase? subhūte māyākārā māyāṃ darśayati, hastivigrahaṃ vāśvavigrahaṃ vā balīvardavigrahaṃ vānyān vā vividhān prāṇakajātān darśayaty api tu sa hastī vā bhavati, aśvo vā balīvardavigraho vānye vā vividhāḥ prāṇakajātā bhavanti.

subhūtir āha: no bhagavan.

bhagavān āha: evam etat subhūte evam etat, bodhisattvo mahāsattva āryeṇānāsraveṇa dharmeṇa samanvāgataḥ sañcintya tathārūpam ātmabhāvaṃ parigṛhṇāti yenātmabhāveṇa samanvāgataḥ sattvānāṃ kṛtyaṃ karoti, na ca tathārūpāṃ vedanāṃ pratyanubhavati.

subhūtir āha: mahopāyakuśalo bodhisattvo mahāsattvo yo nāma bhagavann āryeṇānāsraveṇa dharmeṇa samanvāgato yena yena hy ātmabhāvena śakyate sattvānām arthaḥ kartun taṃ tam evātmabhāvaṃ parigṛhṇāti.
iti samyaksaṃbodhipratiniyamaniveśanakarma

katameṣu bhagavan śukleṣu dharmeṣu sthitvā idam evaṃrūpam upāyakauśalyaṃ karoti yena tair na lipyate?

bhagavān āha: prajñāpāramitāyāṃ subhūte sthitvā bodhisattvo (PSP_6-8:134) mahāsattva evaṃrūpeṇopāyakauśalyena samānvagato bhavati, yenopāyakauśalyena samanvāgataḥ pūrvadakṣiṇapaścimottarasyām adhamūrdhaṃ vidikṣu gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ kṛtyaṃ karoti, na tatra kvacit spṛśyate. tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ sarvathaiva dharmān nopalabhate, yad vā spṛśyeta yena vā spṛśyeta yo vā spṛśyet. tat kasya hetoḥ? tathā hi sarva ete trayo dharmāḥ svabhāvaśūnyāḥ tatra na śūnyatayā śūnyatā saṃspṛśyate naiva śūnyatāṃ kaścit saṃspṛśati, nāpi śūnyatā saṃspṛśyate, tat kasya hetoḥ? tathā hi svabhāvaśūnyatayā śūnyatā nopalabhyate, iyaṃ sānupalaṃbhaśūnyatā yatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

subhūtir āha: kiṃ punar bhagavan prajñāpāramitāyām eva sthito nānyeṣu dharmeṣu?

bhagavān āha: katamo vā subhūte dharmoe yaḥ prajñāpāramitāyāṃ nāntargataḥ?

subhūtir āha: yad bhagavan prajñāpāramitāsvabhāvena śūnyā, tat kathaṃ prajñāpāramitāyāṃ sarvadharmā antargatāḥ, na hi bhagavañ chūnyatāyāṃ kaścid dharmāntargataḥ?

bhagavān āha: evam etat subhūte evam etat, na punaḥ subhūte sarvadharmāḥ sarvadharmaiḥ śūnyāḥ, na ca sarvadharmāḥ śūnyatāyām antargatāḥ.
ity aprameyasattvārthaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharme śūnyatāyāṃ sthitvā abhijñāpāramitām abhinirharati, yāsv abhijñāsu sthitvā pūrvasyān diśi gaṅgānadī vālukopamān lokadhātūn gacchati, teṣu ca lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān paryupāste dharmañ ca śṛṇoti teṣu ca buddheṣu bhagavansu kuśalamūlāny avaropayaty, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhavaṃ vidikṣu gaṅgānadīvālukopamān lokadhātūn gacchati, teṣu ca lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, tān paryupāste dharmañ ca śṛṇoti teṣu buddheṣu bhagavatsu kuśalamūlāny avaropayati.
(PSP_6-8:135)

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ye te pūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tān sarvān śūnyān paśyati, ye 'pi tatra buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi buddhā bhagavantaḥ svabhāveṇa śūnyā, anyatra nāmasaṃketāt prajñāptim upādāya nirdiśyante, sā ca sarvā prajñaptiḥ svabhāvena śūnyā. yadi te lokadhātavo na svabhāvena śūnyā abhaviṣyaṃs, te 'pi buddhā bhagavanto na svabhāvena śūnyā abhaviṣyaṃs, te 'pi prajñaptisamudācārā na svabhāvena śūnyā abhaviṣyaṃs, tatprādeśikī śūnyatābhaviṣyad yasmāt prādeśikī śūnyatā nopalabhyate tasmāt sarvadharmā sarvadharmaiḥ śūnyāḥ.

atra bodhisattvo mahāsattva upāyakauśalyena prajñāpāramitāyāṃ carann abhijñāpāramitām abhinirharati, yāsv abhijñāsu sthitvā divyañ cakṣur abhinirharati, divyaṃ śrotram ṛddhividhijñānaṃ pūrvanivāsaṃ cyutyupapattim abhinirharati. ābhir abhijñābhir bodhisattvena mahāsattvena śakyānuttarāṃ samyaksaṃbodhir abhisaṃboddhuṃ, yad iyaṃ bodhisattvasya mahāsattvasyābhijñāpāramitāyāṃ bodhir antargatā, abhijñāsu bodhir antargatā mārgayitavyāyāṃ mārgayamāṇo divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇātmanas tān kuśalān dharmān paśyati, parāṃś ca kuśaleṣu dharmeṣu niyojayati, na ca kuśaleṣu dharmeṣv abhinivekṣyate. tat kasya hetoḥ? tathā hi te sarvakuśalā dharmāḥ svabhāvena śūnyāḥ, na ca śūnyatā kvacid abhinivekṣyate yad abhiniveśam āsvādayiṣyati niḥsvabhāvaśūnyatā.

tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyaṃ cakṣur abhinirharati yena cakṣuṣā sarvadharmā śūnyān paśyati, tat punar bodhisattvo mahāsattvas tān dharmān āgamya tat karmābhinirūpayati, yayā karmābhiniruktyā sattvānān dharmaṃ deśayati na punaḥ sattvaprajñaptim uplabhyate, ity anupalaṃbhayogena bodhisattvo mahāsattvaḥ prajñāpāramitāyām abhijñā abhinirharati, yāsv abhijñāsv abhijñā karuṇādharmāḥ kartavyās tān karoti.

tad bodhisattvo mahāsattvo divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa pūrvasyāṃ diśi dakṣiṇasyāṃ diśi paścimāyāṃ diśy uttarasyāṃ diśy adha ūrdhvalokadhātuṣu yāvad vidikṣu lokadhātuṣu sattvān paśyati, (PSP_6-8:136) sa tatrarddhyā gatvā sattvānām arthaṃ karoti, yadi vā dānena yadi vā śīlena yadi vā kṣāntyā yadi vā vīryeṇa yadi vā dhyānena yadi vā prajñayā yadi vā saptatriṃśadbodhipakṣyair dharmair yadi vāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhair yadi vā śrāvakapratyekabuddhadharmair yadi vā bodhisattvadharmair yadi vā buddhadharmais teṣāṃ sattvānāṃ kṛtyaṃ karoti.

tatra ye sattvā matsariṇas teṣām evaṃ dharmaṃ deśayati, dadata dānan duṣkhaṃ hi bhoḥ puruṣā dāridryan na ca dāridryeṇa śakyam ātmano 'rthaḥ kartuṃ prāg eva parasya, tasmād yūyam ātmanā ca sukhino bhaviṣyatha parāṃś ca sukhayiṣyatha mā dāridryeṇānyeṣāṃ māṃsāni khādayanto na mokṣyatha tribhir apāyaiḥ.

ye duḥśīlā sattvās teṣām evaṃ dharmaṃ deśayati, duḥkhaṃ hi bhoḥ puruṣā dauḥśīlyaṃ na ca dauḥśīlyena śakyam ātmano 'thaḥ kartuṃ prāg eva parasya, dauḥśīlyasya ca yo vipāko narako vā tiryagyonir vā yamaloko vā tatra yūyaṃ triṣv apāyeṣu prapatitā ātmānam eva na śakyathoddhartuṃ prāg eva paraṃ, tad bhavadbhir ekadauśīlyacittasyāpy avakāśo na dātavyaḥ, mā paścāt prabhūtaṃ kālaṃ tapyata.

ye sattvāḥ pratihatacittāḥ parasya caṃ krudhyanti vyāpadyante doṣam utpādayatām eṣām evaṃ dharmaṃ deśayati, mā bhavanto 'nyonyaṃ kṣubhyathānyonyaṃ vyāpadyadhve mā doṣam utpādayata kṣubdhacittasya hi na kaścit kuśalo dharma āmukhī bhavati, tad bhavanto 'nyonyam evaṃ kṣubdhacittā vyāpannacittāḥ sthānam etad vidyate yan narakaṃ vā prapatathā tiryagyoniṃ vā yamalokaṃ vā, tad bhavadbhir ekacittenāpi na kṣobdhavyaṃ prāg evānyeṣāṃ cittānām avakāśo dātavyaḥ.

ye kuśīdāḥ sattvās tān vīrye niyojayati teṣām evaṃ dharmaṃ deśyati, mā bhavantaḥ kauśīdyam āpadyadhvaṃ na kusīdānāṃ hīnavīryāṇāṃ kācic chubhā pravṛttiḥ sthānam etad vidyate yat kuśīdānān narako vā tiryagyonir vā yamaloko vā tad bhavadbhir ekasyāpi kuśīdacittasyāvakāśo na dātavyaḥ prāg evānyeṣāṃ cittānām.

ye vikṣiptacittāḥ sattvās tān sarvān dhyāne niyojayati, teṣāṃ evaṃ (PSP_6-8:137) dharmaṃ deśayati, mā bhavanto muṣitasmṛtayo vikṣiptacittāś ca bhavatan muṣitasmṛtīnām vikṣiptacittānāṃ vā kuśalā dharmā bhavanti sthānam etad vidyate, yaṃ muṣitasmṛtīnāṃ vikṣiptacittānāṃ vā narako vā tiryagyonir vā yamaloko vā tad bhavadbhir ekasyāpi vikṣiptacittasyāvakāśo na dātavyaḥ, prāg evānyesāñ cittānām.

ye duṣprajñāḥ sattvās tān sarvān prajñāyāṃ niyojayati, teṣām evaṃ dharmaṃ deśayati, mā yūyaṃ dauṣprajñacittam utpādayedhvaṃ nāprajñānāṃ sugatigamanaṃ bhavati sthānam etad vidyate yad duṣprajñānāṃ narako vā tiryagyonir vā yamaloko vā, tad bhavadbhir ekacittotpādo 'pi prajñāvirahito notpādayitavyaṃ prāg evānyeṣāṃ cittotpādānām avakāśo dātavyaḥ.

ye rāgacaritāḥ sattvās tān śubhabhāvanāyāṃ niyojayati, ye mārge 'sthitāḥ sattvās tān mārge niyojayati yadi vā śrāvakamārge niyojayati, yadi vā pratyekabuddhamārge niyojayati teṣām evaṃ dharmaṃ deśayati, yatra bhavanto 'bhiniviṣṭāt te dharmāḥ svabhāvena śūnyāḥ, na svabhāvena śūnyeṣu dharmeṣu śakyam abhiniveṣṭum anabhiniviṣṭā ca śūnyatā.

evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñāsu sthitvā sattvānām upakāraṃ karoti.

nāsti sa subhūte bodhisattvo mahāsattvo yaḥ śakto 'bhijñāsv asthitvā sattvānāṃ dharmadeśanāṃ kartum, utpathaprasthitān vā sattvān mārge 'vatārayituṃ nedaṃ sthānaṃ vidyate. tadyathā subhūte 'pakṣaḥ pakṣī na śaknoty ākāśe kramitum, evam eva subhūte bodhisattvo mahāsattvo 'nāgamyābhijñā na śaknoti sattvānāṃ dharmaṃ deśayituṃ, tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñā abhinirhartavyāḥ.

sa imābhir abhijñābhir abhinirhṛtābhir yad ākāṅkṣati sattvānām arthaṃ kartuṃ tat kariṣyati divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa gaṅgānadīvālukopamān lokadhātūn drakṣyati tatra sattvā utpannās tān drakṣyati, dṛṣṭvā ca tān satttvān ṛddhyā gatvā cetasaiva cittaṃ prajñāsyati, cittaṃ jñātvā tathāiva teṣāṃ dharmaṃ deśayiṣyati, yadi vā dānakathāṃ (PSP_6-8:138) yadi vā śīlakathāṃ yadi vā kṣāntikathāṃ yadi vā vīryakathāṃ yadi vā dhyānakathāṃ yadi vā prajñākathāṃ yāvan nirvāṇakathāṃ vā.

sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇobhau śabdau śroṣyati mānuṣyañ cāmānuṣyañ ca, tatra ye gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto dharmaṃ deśayati, tan divyena śrotradhātunā śrutvā tathāivodgrahīṣyati tathāivodgṛhya sattvānāṃ dharmaṃ deśayati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā.

tasya cetaḥparyāyajñānaṃ suviśuddhaṃ bhaviṣyati sa tena cetaḥparyāyajñānena suviśuddhena sattvānāṃ cittaṃ prajñāsyati, cittaṃ jñātvā teṣāṃ tathāiva dharmaṃ deśayiṣyati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā.

so 'nekavidhaṃ pūrvanivāsam anuspariṣyati, apy ātmanaḥ pareṣām api sa tena pūrvanivāsānusmṛtijñānena evaṃ jñāsyati, evaṃnāmāni te 'bhūvan pūrvakās tathāgatā arhantaḥ samyaksaṃbuddhāḥ saśrāvakasaṃghās tatra ye sattvāḥ pūrvanivāsānusmṛtyadhimuktikā bhaviṣyanti tebhyas tathāiva dharmaṃ deśayiṣyati dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā.

so 'nekavividhayā ṛddhyā samanvāgato gaṅgānadīvālukopamān lokadhātūn gatvā buddhān bhagavataḥ paryupāste teṣu ca buddheṣu bhagavatsu kuśalamūlāny avaropayiṣyati kuśalamūlāny avaropya tad eva punar buddhakṣetram āgamiṣyati, āgatya teṣāṃ sattvānāṃ dharmaṃ deśayiṣyati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan nirvāṇakathāṃ vā.

tasyāsravakṣayajñānasākṣātkriyābhijñājñānaṃ supariśuddhaṃ bhaviṣyati, sa tenāsravakṣayajñānasākṣātkriyābhijñājñānena suviśuddhena sattvānāṃ dharmaṃ deśayiṣyati, dānakathāṃ vā śīlakathāṃ vā kṣāntikathāṃ vā vīryakathāṃ vā dhyānakathāṃ vā prajñākathāṃ vā yāvan (PSP_6-8:139) nirvāṇakathāṃ vā.

evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā abhijñā abhinirhartavyāḥ.

sa imābhir abhijñābhir nihṛtābhir yaṃ yam evākāṅkṣiṣyaty ātmabhāvaṃ pratigrahītuṃ taṃ tam evātmabhāvaṃ pratigrahīṣyati, na ca tena sukhena vā duḥkhena vā sumanā vā durmanā vā bhaviṣyati, naivāsyānunaya pratighau bhaviṣyathaḥ. tadyathāpi nāma subhūte buddhanirmitaḥ puruṣaḥ sarvakṛtyāni karoti, na ca tena sukhena vā duṣkhena vā lipyate.

evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratābhijñābhir vikrīḍitavyam evaṃ vikrīḍaṃ buddhakṣetraṃ ca pariśodhayiṣyati sattvān paripācayiṣyati.

evaṃ khalu subhūte bodhisattvena mahāsattvena pariśuddheṣu buddhakṣetreṣu paripāciteṣu sattveṣu śakyānuttarā samyaksaṃbodhir abhisaṃboddhum. tat kasya hetoḥ? nāsti hi subhūte aṅgahānir asya bodhisattvasya mahāsattvasyānuttarāyāṃ samyaksamodhau.
iti buddhopasaṃkramaṇopāsanādiniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamāni bhagavan bodhisattvasya mahāsattvasya bodhyaṅgāni yāni bodhisattvo mahāsattvaḥ paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

evam ukte bhāgavān āyuṣmantaṃ subhūtim etad avocat: sarve kuśalā dharmāḥ subhūte bodhisattvasya mahāsattvasya bodhyaṅgāni.

subhūtir āha: te punar bhagavan katame kuśalā dharmā yaiḥ kuśalaiḥ dharmair anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?
evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: prathamacittotpādam upādāya subhūte dānapāramitā kuśalo dharmas tatra ca yāvikalpanā yad dānaṃ na jānātīdaṃ dānaṃ yasyārthe dātavyaṃ yena dātavyaṃ, te cāsya trayo vikalpā na saṃvidyante svabhāvaśūnyatām upādāya, yayā pāramitayātmanā ca tarati sattvāṃś ca saṃsārād uttārayatīme te kuśalā dharmā bodhisattvasya mahāsattvasyānuttarāyai samyaksaṃbodhaye (PSP_6-8:140) mārgaḥ, yena mārgeṇātītānāgatapratyutpannā bodhisattvā mahāsattvās tīrṇās taranti tariṣyanti ca. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā kuśalā dharmās tatra ca yāvikalpanā, yat prajñāṃ na jānātīyaṃ prajñā yasyārthe bhāvayitavyā yena bhāvayitavyā, te cāsya trayo vikalpā na saṃvidyante svabhāvaśūnyatām upādāya yayā prajñāpāramitayā, ātmanā ca tarati sattvāṃś ca saṃsārād uttārayatīme te kuśalā dharmā bodhisattvasya mahāsattvasyānuttarāyai samyaksaṃbodhaye mārgaḥ, yena mārgeṇātītānāgatapratyutpannā bodhisattvās tīrṇās taranti tariṣyanti ca.

evaṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāni pañcabalāni saptabodhyaṅgāni, āryāṣṭāṅgo mārgaḥ sarvaśūnyatāḥ, aṣṭavimokṣanavānupūrvavihārasamāpattayaḥ sarvadhāraṇīmukhāni sarvasamādhayaḥ śūnyatānimittāpraṇihitāni pañcābhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā bodhisattvasya mahāsattvasya kuśalā dharmās teṣu cāvikalpanā yad buddhadharmān na jānātīme buddhadharmā yasyārthe bhāvayitavyā yena bhāvayitavyās te cāsya trayo vikalpā na saṃvidyante svabhāvaśūnyatām upādāya yair buddhadharmair ātmanā ca tarati sattvāṃś ca saṃsārād uttārayatīme te kuśalā dharmā bodhisattvasya mahāsatttvasyānuttarāyai samyaksaṃbodhaye mārgaḥ, yena mārgeṇātītānāgatapratyutpannā bodhisattvā mahāsattvās tīrṇās taranti ca tariṣyanti ca, yāvantaḥ subhūte kecid bodhaye mārgās tān kuśalān dharmān bodhisattvena mahāsattvena paripūrya sarvākārajñatānuprāptavyā sarvākārajñatām anuprāpya dharmacakraṃ pravartayitavyam.
iti bodhyaṅganiveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann ime dharmā bodhisattvadharmāḥ, buddhadharmāḥ punaḥ katame?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat punar āyuṣmān subhūtir evam āha, yadīme dharmā bodhisattvadharmā buddhadharmāḥ punaḥ katame? eta eva subhūte buddhadharmā yad (PSP_6-8:141) ebhir dharmaiḥ sarvākārajñatām abhisaṃbudhyate tasya sarvākārajñatāprāptasya sarvavāsanānusaṃdhiḥ prahīyate, tāṃ bodhisattvo mahāsattvo 'bhisaṃbudhyate tathāgatenārhatā samyaksaṃbuddhena sarvadharmā ekakṣaṇasamāyuktayā prajñayā abhisaṃbuddhā ayaṃ viśeso bodhisattvasya mahāsattvasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya. tad yathāpi nāma subhūte anya eva pratipannako 'nyaḥ phalasthaḥ, na ca tāv ubhāv api nāgrapudgalau, evam eva subhūte bodhisattvā mahāsattva ānantaryamārgapratipannakas tathāgataḥ punar arhan samyaksaṃbuddhaḥ sarvadharmeṣv anāvaraṇajñānaprāptaḥ, ayaṃ subhūte viśeṣo bodhisattvasya mahāsattvasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann ime dharmāḥ svalakṣaṇaśūnyās tat kathaṃ svalakṣaṇaśūnyeṣu dharmeṣu viśeṣo vā nānākaraṇaṃ vopalabhyate? ayaṃ nairayiko 'yaṃ tairyagyoniko 'yaṃ yāmalaukiko 'yaṃ devo 'yaṃ manuṣyo 'yaṃ gotrabhūmir ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti, yathaiva bhagavann ime pudgalā nopalabhyante tathāiva bhagavan karma nopalabhyate, yathaiva bhagavan karma nopalabhyate tathāiva vipāko nopalabhyate.

evam ukte bhagavān āyuṣmaṇtaṃ subhūtim etad avocat: evam etat subhūte evam etat, yathā vadasi svalakṣaṇaśūnyeṣu dharmeṣu na karma na vipāka upalabhyate, ye svalakṣaṇaśūnyān dharmān sattvā nābhijānanti te karmābhisaṃkurvanti duścaritaṃ vā sucaritaṃ vā sāsravaṃ vānāsravaṃ vā, te duścaritena karmaṇā triṣv apāyeṣu prapatanti, narakeṣu vā tiryagyonau vā yamaloke vā, sucaritena devamanuṣyeṣūpapadyante, anācchedya rūpadhātau copapadyante, tad bodhisatttvo mahāsattvo dānapāramitāyāṃ caran, śīlapāramitāyāṃ caran, kṣāntipāramitāyāṃ caran, vīryapāramitāyāṃ caran, dhyānapāramitāyāṃ caran, prajñāpāramitāyāṃ caran, upāyapāramitāyāṃ caran, praṇidhānapāramitāyāṃ caran, balapāramitāyāṃ caran, jñānapāramitāyāṃ caran, adhyātmaśūnyatāyāṃ (PSP_6-8:142) caran, bahirdhāśūnyatāyāṃ caran, adhyātmabahirdhāśūnyatāyāṃ caran, yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran, śūnyatānimittāpraṇihiteṣu caran, pañcasv abhijñāsu caran, daśasu bodhisattvabhūmiṣu caran, daśasu tathāgatabaleṣu caran, caturṣu vaiśāradyeṣu caran, catasṛṣu pratisaṃvitsu caran, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carann acchidracārīmān bodhisattvadharmān utpādayati yānutpādya bodhyaṅgaparivārasahagataṃ vajropamaṃ samādhiṃ samāpanno 'nutttarāṃ samyaksaṃbodhim abhisaṃbudhyate, abhisaṃbudhya sattvānām arthaṃ karoti, yenārthena kṛtena na punar vipraṇasyanti yena vipraṇāśeṇa pañcagatike saṃsāre prapateyuḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavatānuttarāṃ samyaksaṃbodhim abhisaṃbudhya pañcagatikaḥ saṃsāra upalabdhaḥ?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavatā kṛṣṇāṃ vā śuklaṃ vā karmopalabdham?

bhagavān āha: na subhūte.

subhūtir āha: yadi nopalabdhaṃ kuto narakas tiryagyonir yamalokaḥ prajñapto devamanuṣyāḥ prajñaptāḥ, srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhāḥ prajñaptāḥ, bodhisattvo mahāsattvas tathāgato 'rhan samyaksaṃbuddhaḥ prajñaptaḥ?

bhagavān āha: kiṃ punaḥ subhūte ete sattvā jānanti svalakṣaṇaśūnyāḥ sarvadharmā iti?

subhūtir āha: no bhagavan.

bhagavān āha: yadi subhūte sattvā evaṃ jānīyuḥ svalakṣaṇaśūnyāḥ sarvadharmā iti, na bodhisattvo 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhetānuttarāyāṃ samyaksaṃbodhau sthitvā na sattvān mocayet, tribhyo 'pāyebhyo yāvat pañcagatikāt saṃsārād, yasmāt tarhi subhūte (PSP_6-8:143) sattvā na jānanti svalakṣaṇaśūnyān dharmāṃs te 'jñatā na parimucyante pañcagatikāt saṃsārāt, tad bodhisattvo mahāsattvas teṣāṃ buddhānāṃ bhagavatām antike śrutvā svalakṣaṇaśūnyān sarvadharmān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhet, ime dharmās tathā na saṃvidyante yathā bālapṛthagjanā abhiniviṣṭhās te sattvā asato 'saṃvidyamānāṃ dharmān svayam eva vikalpayanty upalabhante vāsattve sattvasaṃjñino 'rūpe rūpasaṃjñino 'vedanāyāṃ vedanāsaṃjñino 'saṃjñāyāṃ saṃjñāsaṃjñino 'saṃskāreṣu saṃskārasaṃjñino 'vijñāñe vijñānasaṃjñino 'skandheṣu skandhasaṃjñmo 'dhātuṣu dhātusaṃjñino 'nāyataneṣv āyatanasaṃjñino 'pratītyasamutpāde pratītyasamutpādasaṃjñmo 'pratītyasamutpanneṣu dharmeṣu pratītyasamutpannadharmasaṃjñino 'pratītyasamutpādāṅge pratītyasamutpādāṅgasaṃjñino 'lokottareṣu lokottarasaṃjñino 'sāsraveṣu sāsravasaṃjñinaḥ, nānāsraveṣv anāsravasaṃjñino 'saṃskṛteṣu dharmeṣu saṃskṛtadharmasaṃjñinaḥ, saṃskṛteṣu dharmeṣu asaṃskṛtadharmasaṃjñinaḥ, asaṃvidyamānānāṃ viparyāse 'viparyastacittāḥ kāyena vācā manasā ca karmābhisaṃskurvanti, te pañcagatikāt saṃsārād na parimucyante, tad bodhisattvo mahāsattvaḥ prajñāpārmitāyāṃ caran sarvān antargatān kuśalān dharmān kṛtvā bodhisattvacaryāṃ carati, yayā caryayā carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.
iti karmaphalasaṃbandho vipraṇāsaniveśanakarma

anuttarāṃ samyaksaṃbodhim abhisaṃbudhya duṣkhañ ca duṣkhasamudayaṃ ca duṣkhanirodhañ ca duḥkhanirodhagāminīñ ca pratipadam ākhyāti deśayati prakāśayati vivṛṇoti vibhajati prajñāpayati pratiṣṭhāpayati, eṣu caturṣv āryasatyeṣu sarvāntargatāḥ kuśalā dharmā ye kecid bodhipakṣyā dharmā yair bodhipākṣikair dharmais trayāṇāṃ ratnānāṃ vyavasthānaṃ bhaviṣyati, katameṣāṃ trayāṇām? buddharatnasya dharmaratnasya saṃgharatnasya, eteṣāṃ trayāṇāṃ ratnānāṃ prādurbhāvāt sattvāḥ parimucyante pañcagatikāt saṃsārāt.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan duḥkhajñānena parinirvānti, atha duṣkhena parinirvānti? utāho samudayajñānena parinirvānti, atha samudayena parinirvānti? utāho (PSP_6-8:144) nirodhajñānena parinirvānti, atha nirodhena parinirvānti? utāho mārgajñānena parinirvānti, atha mārgeṇa parinirvānti?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte duṣkhajñānena parinirvānti na duṣkhena, na samudayajñānena na samudayena, na nirodhajñānena na nirodhena, na mārgajñānena parinirvānti na mārgeṇa, yā punaḥ subhūte caturṇām āryasatyānāṃ samatā tat parinirvāṇam uktaṃ mayā, na punar duḥkhena parinirvānti na duṣkhajñānena, na samudayena na samudayajñānena, na nirodhena na nirodhajñānena, na mārgeṇa parinirvānti na mārgajñānena.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamā bhagavan caturṇām āryasatyānāṃ samatā?

bhagavān āha: yatra subhūte na duṣkhan na duṣkhajñānaṃ, yatra na samudayo na samudayajñānaṃ, yatra na nirodho na nirodhajñānaṃ, yatra na mārgo na mārgajñānam, api tu khalu subhūte yā eṣāṃ caturṇām āryasatyāṇāṃ tathatāvitathatānanyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā yasyotpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmādhātur yāsaṃpramoṣadharmatāyai aparihāṇadharmatāyai saṃpravartate, tāṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhaye carati, yathā satyānubodhaye carati, yathā satyāny anubodhavyāni.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran satyānubodhaye carati, yathā caran satyāny anubudhyate, abhisaṃbudhya tathatvāya pratipadyate, yathā pratipadyamāno na śrāvakabhūmiṃ patati na pratyekabuddhabhūmiṃ patati bodhisattvaniyāmam avakrāmati.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na so dharmo yasyāntaṃ paśyati, tathā ca paśyati yathā na kañcid dharmam upalabhate, anupalaṃbhamānaḥ sarvadharmā śūnyā iti paśyati, satyaparyāpannāṃ (PSP_6-8:145) vā asatyaparyāpannāṃ vā taṃ sarve śunyā iti paśyati, sa evaṃ paśyann avakrāntaniyāmo bodhisattvo mahāsattvo gotrabhūmau sthito bhavati, tasya gotrabhūmau sthitasya na mūrdhavinipāto bhavati yena mūrdhavinipātena śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patet, sa iha gotrabhūmau sthitvā catvāri dhyānāny utpādayati, catvāry apramāṇāni catasra ārūpyasamāpattīr utpādayati, sa iha śamathabhūmau sthitvā sarvadharmān pravicinoti, catvāry āryasatyāny anubudhyate, sa duḥkhañ ca parijānāti na ca duṣkhārambaṇaṃ cittam utpādayati, samudayañ ca prajahāti na ca samudayārambaṇaṃ cittam utpādayati, nirodhañ ca sākṣātkaroti na ca nirodhārambaṇaṃ cittam utpādayati, mārgañ ca bhāvayati na ca mārgārambaṇaṃ cittam utpādayati, anyatra bodhinimnena cittena bodhipraveśena bodhiprāgbhāreṇa cittena sarvadharmān yathāvat paśyati.

subhūtir āha: kathaṃ bhagavan sarvadharmān yathāvat paśyati?

bhagavān āha: sarvadharmān śūnyān paśyati.

subhūtir āha: kathaṃ bhagavan sarvadharmān śūnyān paśyati?

bhagavān āha: yad uta svalakṣaṇaśūnyān sarvadharmān paśyati, yo 'nayaivaṃrūpayā vipaśyanayā sarvadharmāḥ śūnyā iti paśyati, na ca kasyacid dharmasya svabhāvaṃ paśyati, yatra svabhāve sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

subhūtir āha: evaṃ sati bhagavann abhāvasvabhāvā bodhiḥ.

bhagavān āha: evam etat subhūte evam etad, yathā vadasi, abhāvasvabhāvā subhūte bodhiḥ, sā na buddhena kṛtā na pratyekabuddhena nārhatā nāpi tair bodhisattvair mahāsattvair ya iha samādhau caranty anyatra sattvā na jānanti na paśyanti, tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena sattvānāṃ dharmaṃ deśayati.
iti satyadarśanaviveśanakarma

atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmās tadā bhagavan prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvena bodhisattvaśikṣāyāṃ (PSP_6-8:146) śikṣitukāmena rūpe kathaṃ śikṣitavyaṃ? vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne kathaṃ śikṣitavyam? cakṣurāyatane śrotrāyatane ghrāṇāyatane jihvāyatane kāyāyatane manaāyatane kathaṃ śikṣitavyam? rūpāyatane śabdāyatane gandhāyatane rasāyatane spraṣṭavyāyatane dharmāyatane kathaṃ śikṣitavyam? cakṣurdhātau rūpadhātau cakṣurvijñānadhātau, śrotradhātau śabdadhātau śrotravijñānadhātau, ghrāṇadhātau gandhadhātau ghrāṇavijñānadhātau, jihvādhātau rasadhātau jihvāvijñānadhātau, kāyadhātau spraṣṭavyadhātau kāyavijñānadhātau, manodhātau dharmadhātau manovijñānadhātau kathaṃ śikṣitavyam? cakṣuḥsaṃsparśāyatane śrotraghrāṇajihvākāyamanaḥsaṃsparśāyatane kathaṃ śikṣitavyam? avidyāyāṃ saṃskāreṣu vijñāne nāmarūpe ṣaḍāyatane sparśe vedanāyāṃ tṛṣṇāyām upādāne bhave jātau jarāmaraṇe kathaṃ śikṣitavyam? duṣkhasatye samudayasatye nirodhasatye mārgasatye kathaṃ śikṣitavyam? rūpiṣu dharmeṣv arūpiṣu sanidarśaneṣv anidarśaneṣu sapratigheṣv apratigheṣu saṃskṛteṣv asaṃskṛteṣu sāsraveṣv anāsraveṣu sāvadyeṣv anavadyeṣu hīneṣu praṇīteṣv adhyātmikeṣu vā bāhyeṣu vā dṛṣṭaśrutamatavijñāteṣv atītānāgatapratyutpanneṣu kuśalākuśalavyākṛtāvyākṛteṣu kāmapratisaṃyukteṣu rūpapratisaṃyukteṣv ārūpyapratisaṃyukteṣu śaikṣeṣv aśaikṣeṣu naivaśaikṣanāśaikṣeṣu kathaṃ śikṣitavyam? rāge pratighe māne 'vidyāyāṃ dṛṣṭau vicikitsāyāṃ kathaṃ śikṣitavyam? mātsarye dāne dauḥśīlye śīle vyāpāde kṣāntau kauśīdye vīrye vikṣepe dhyāne dauṣprajñe prajñāyāṃ kathaṃ śikṣitavyam? vikalpe śūnyatāyāṃ nimitte ānimitte mithyāpraṇihite samyakpraṇihite, śubhe 'śubhe dharme kathaṃ śikṣitavyam? kleśe kleśaprahāṇe saṃkleśe vyavadāne saṃsāre nirvāṇe dhātau kathaṃ śikṣitavyam? buddhadharmeṣu kathaṃ śikṣitavyam?

evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha: prajñāpāramitāyāṃ caratā maitreya bodhisattvena mahāsattvena bodhisattvaśikṣāyāṃ śikṣitukāmena, nāmamātrakaṃ rūpam iti śikṣitavyaṃ, nāmamātraṃ vedanā saṃjñā saṃskārā vijñānaṃ nāmamātraṃ yāvad (PSP_6-8:147) buddhadharmā iti śikṣitavyam.

atha maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: yadā bhagavan savastukam idaṃ nāmadheyam upalabhyate, yad idaṃ rūpam iti, savastukam idaṃ nāmadheyam upalabhyate yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ, savastukam idaṃ nāmadheyam upalabhyate yad idaṃ yāvad buddhadharmā iti, yad uta saṃskāranimittam upādāya, tadā kathaṃ bodhisattvena mahāsattvena nāmamātrakaṃ rūpam iti śikṣitavyaṃ, nāmamātraṃ vedanā saṃjñā saṃskārā vijñānaṃ nāmamātraṃ yāvad buddhadharmā iti śikṣitavyam, athāvastukam evaṃ sati tasya nāmnas tad api nāmamātraṃ na prayujyate yad idaṃ rūpam iti nāmamātraṃ na prayujyate yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ, yāvad buddhadharmā iti nāmamātraṃ na prayujyate.

evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: āgantukam etan nāmadheyaṃ prakṣiptaṃ tasmin saṃskāranimitte vastūni yad idaṃ rūpam iti, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad idaṃ vedanā saṃjñā saṃskārā vijñānam, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad idaṃ yāvad budhadharmā iti, yataś ca maitreya tena saṃskāranimittena vastūni rūpam ity etasmin nāmni rūpam iti saṃpratyayo bhavati, pratyayāgamaḥ pratisaṃvedanaḥ, tena ca maitreya paryāyeṇaivaṃ veditavyaṃ, āgantukam etan nāmadheyaṃ prakṣiptaṃ tasmin saṃskāranimitte vastūni yad idaṃ rūpam iti, yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti, tat kiṃ manyase? maitreya syād ihaikatyasya tasminn eva saṃskāranimitte vastūni saṃjñā vā prajñaptir vā nāma vānuvyavahāro vābhiniveśo vā.

[maitreya] āha: evaṃ bhagavan.

[bhagavān āha:] tad anenāpi te maitreya paryāyeṇaivaṃ veditavyaṃ, āgantukam ekam etan nāmadheyaṃ prakṣiptaṃ tasmin saṃskāranimitte vastūni yad idaṃ rūpam iti, yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti.

atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: (PSP_6-8:148) evaṃ sati bhagavann upalabdha eva bhavati rūpasya svabhāvo yat tat saṃskāranimittaṃ vastu, yad upādāya nāma saṃjñā prajñaptir anuvyavahāro bhavati, yad idaṃ rūpam iti yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti.

evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha: saṃskāranimitte vastūni nāma saṃjñā prajñaptir anuvyavahāro rūpam iti, tat kiṃ manyase? maitreya svabhāvo vā sa rūpasya prajñaptimātraṃ veti.

[maitreya] āha: prajñaptimātraṃ bhagavan yad idaṃ prajñaptimātram.

bhagavān āha: tat kathaṃ maitreya tavaivaṃ bhavaty upalabdha evaṃ bhavati rūpasya svabhāva iti, yat tat saṃskāranimittavastu yad upādāya nāma saṃjñā prajñaptir anuvyavahāro bhavati, yad idaṃ rūpam iti, yad idaṃ vedanā saṃjñā saṃskārā vijñānaṃ yad idaṃ yāvad buddhadharmā iti. tat kiṃ manyase? maitreya svabhāvo vā sa vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ prajñaptimātraṃ veti.
[maitreya] āha: prajñaptimātraṃ bhagavan yad idaṃ prajñaptimātram.

bhagavān āha: tat kathaṃ maitreya tavaivaṃ bhavaty upalabdha evaṃ bhavati vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ svabhāva iti?

maitreya āha: saced bhagavan nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvaṃ rūpaṃ, saced bhagavan nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvaṃ vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmā iti, tad evaṃ sati na tūpalabdha eva svabhāvo bhavati, rūpasya yad idan nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvam iti, tad evaṃ sati na tūpalabdha eva svabhāvo bhavati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ, yad idaṃ nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvam iti.

bhagavān āha: tat kiṃ manyase? maitreya yad rūpam iti nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvaṃ, yad vedaneti saṃjñeti saṃskārā (PSP_6-8:149) iti vijñānam iti yāvad buddhadharmā iti, nāmasaṃjñāsaṃketaprajñaptivyavahāramātratvam api nu tasyotpādo vā prajñāyate vyayo vā saṃkleśo vā vyavadānaṃ vā.

[maitreya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] tat kutas tavaivaṃ bhavati maitreya upalabdha eva svabhāvo bhavati rūpasya vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇām iti peyālam?

maitreya āha: kiṃ punar bhagavan sarvaśaḥ svalakṣaṇena nāsty eva rūpaṃ, kiṃ punar bhagavan sarvaśaḥ svalakṣaṇena nāsty eva vedanā saṃjñā saṃskārā vijñānaṃ, na santy eva yāvad buddhadharmāḥ.

bhagavān āha: nāhaṃ maitreya sarvaśaḥ svalakṣaṇena rūpan nāstīti vadāmi, nāhaṃ maitreya sarvaśaḥ svalakṣaṇena vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmā na santīti vadāmi.

maitreya āha: kathaṃ bhagavan rūpam asti? kathaṃ vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmāḥ santi?

bhagavān āha: lokasaṃketavyavahārato maitreya rūpam asti na tu paramārthato lokasaṃketavyavahārato maitreya vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmāḥ santi no paramārthataḥ.

maitreya āha: yathā khalv ahaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi nirabhilapya eva dhātuḥ paramārthataḥ, saced bhagavan nirabhilapyo dhātuḥ paramārthataḥ, tat kathaṃ yat tat saṃskāranimittaṃ vastu yatra rūpam ity āgantukaṃ nāmadheyaṃ prakṣipyate, tat kathaṃ yat tat saṃskāranimittaṃ vastu yatra vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmā ity āgantukaṃ nāmadheyaṃ prakṣipyate paramārthato na bhavati, sacet tan na paramārthaḥ tat kathaṃ nirabhilapyo dhātur bhavati saṃskāranimittaṃ vastu nirabhilapyo dhātur iti na yujyate.

bhagavān āha: tena hi maitreya tvām evātra pratipakṣāmi yathā te kṣamate tathāivaṃ vyākuru. tat kiṃ manyase? maitreya yathā te nirabhilapya dhātau prajñāpracāro bhavati, upalabhase tvaṃ tasmin samaye saṃskāranimittaṃ vastu yatredam āgantukanāmadheyaṃ prakṣiptaṃ yad (PSP_6-8:150) idaṃ rūpam iti vedaneti saṃjñeti saṃskarā iti vijñānam iti yāvad buddhadharmā iti.

[maitrya āha:] no hīdaṃ bhagavan.

[bhagavān āha:] tad anenāpi te maitreya paryāyeṇaivaṃ veditavyaṃ, yat tat saṃskāranimittaṃ vastus tan nirabhilapyād dhātor nānyan nāpy ananyan, sa ca tasmāt saṃskāranimittād vastuno nānyo nirabhilapyo dhātur nāpy ananyo yatredam āgantukaṃ nāmadheyaṃ prakṣipataṃ yad idaṃ rūpam iti, vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti, saṃskāranimittāc ced vastuno maitreya nirabhilapyo dhātur anyaḥ syād apīdānīṃ sarvakālaṃ pṛthagjanāḥ parinirvāyur anuttarāṃ samyaksaṃbodhim abhisaṃbuddheran, ananyaś cen maitreya saṃskāranimittād vastuno nirabhilapyo dhātuḥ syād apīdānīṃ tad api nimittaṃ nopalabhyet, yatas tasya nirabhilapyasya dhātoḥ prativedho bhavet. tad anenāpi te maitreya paryāyeṇaivaṃ veditavyaṃ, na tasmāt saṃskāranimittād vastuno 'nyo nirabhilapyo dhātur, nāpi tasmād ananyo nirabhilapyo dhātur yatredam āgantukaṃ nāmadheyaṃ prakṣipataṃ yad idaṃ rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti.

maitreya āha: saced bhagavan bodhisattvo mahāsattvo nirabhilapyadhātūpanibaddhe prajñāpracāre vartamānas tat saṃskāranimittaṃ vastu nopalabhate, yatredam āgantukaṃ nāmadheyaṃ prakṣiptaṃ yad idaṃ rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti, tat kathaṃ bhagavan vidyamānaṃ nopalabhate?

evam ukte bhagavān maitreyaṃ bodhisattvaṃ mahāsattvam evam āha: na hi maitreya tasya saṃskāranimittasya vastunaḥ kācid vidyamānatā vāvidyamānatā vā. tat kasya hetoḥ? yasmin hi vā maitreya samaye tat saṃskāranimittaṃ vastu vikalpayasi tasmin samaye tat saṃskāranimittaṃ vastu vikalpato grahaṇam eti, tasmin vā punaḥ samaye nirabhilapyadhātūpanibaddhe prajñāpracāre vartamāno na vikalpayasi tasmin samaye nirvikalpato grahaṇam eti.

maitreya āha: evaṃ bhagavan.
bhagavān āha: na tv evaṃ sati maitreya vikalpamātram etad yad uta saṃskāranimittaṃ vastu yatredam āgantukaṃ nāmadheyaṃ prakṣiptaṃ (PSP_6-8:151) yad idaṃ rūpam iti vedaneti saṃjñeti saṃskarā iti vijñānam iti yāvad buddhadharmā iti, vikalpamātre vā punas tasya nirvikalpe vā dhātau vartamānasya vikalpeṣv apagateṣu katamā tasya vidyamānatā vāvidyamānatā vopalabhyate, yatredam āgantukaṃ nāmadheyaṃ prakṣiptaṃ yad idaṃ rūpam iti vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti?

maitreya āha: prajñāpāramitāyāṃ caratā bhagavan bodhisattvena mahāsattvena dharmaprabhedakauśalye vartamānena katibhir ākārai rūpaprabhedaprajñaptir anugantavyā? katibhir ākārair vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmaprabhedaprajñaptir anugantavyā?

bhagavān āha: tribhir maitreyākārair bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmaprabhedakauśalye vartamānena rūpaprabhedaprajñaptir anugantavyā, vedanā saṃjñā saṃskārā vijñānaṃ yāvad budhdhadharmaprabhedaprajñaptir anugantavyā, yad utedaṃ parikalpitaṃ rūpam idaṃ vikalpitaṃ rūpam idaṃ dharmatā rūpam iti, yad uteyaṃ parikalpitā vedanā iyaṃ vikalpitā vedanā iyaṃ dharmatā vedanā, yad uta iyaṃ parikalpitā saṃjñā iyaṃ vikalpitā saṃjñā iyaṃ dharmatā saṃjñā, yad uteme parikalpitāḥ saṃskārā ime vikalpitāḥ saṃskārā ime dharmatā saṃskārāḥ, idaṃ parikalpitaṃ vijñānam idaṃ vikalpitaṃ vijñānam idaṃ dharmatā vijñānam, ime yāvat parikalpitā buddhadharmā ime vikalpitā buddhadharmā ime dharmatā buddhadharmāḥ.

maitreya āha: katamad bhagavan parikalpitaṃ rūpam? katamad vikalpitaṃ rūpam? katamad dharmatā rūpaṃ? katamā bhagavan parikalpitā vedanā saṃjñā saṃskārā vijñānaṃ? katamā vikalpaitā vedanā saṃjñā saṃskārā vijñānaṃ? katamā dharmatā vedanā saṃjjñā saṃskārā vijñānaṃ? yāvat katame bhagavan parikalpitā budhadharmāḥ? katame vikalpitā buddhadharmāḥ? katame dharmatā buddhadharmāḥ?

bhagavān āha: yā maitreya tasmin saṃskāranimitte vastūni rūpam iti nāmasaṃjñāsaṃketaprajñaptivyavahāran niśritya rūpasvabhāvatayā parikalpatenedaṃ parikalpitaṃ rūpaṃ, yat maitreya tasmin saṃskāranimitte (PSP_6-8:152) vastūni vedaneti saṃjñeti saṃskāra iti vijñānam iti yāvad buddhadharmā iti nāmasaṃjñāsaṃketaprajñaptivyavahāran niśritya vedanāsvabhāvatayā saṃjñāsvabhāvatayā saṃskārasvabhāvatayā vijñānasvabhāvatayā yāvad buddhadharmasvabhāvatayā parikalpaneyaṃ parikalpitā, vedanā saṃjñā saṃskārā vijñānaṃ yāvad ime parikalpitā buddhadharmāḥ, yā punas tasya saṃskāranimittasya vastuno vikalpamātradharmatāyām avasthānatā vikalpapratītyābhilapanatā tatredaṃ nāmasaṃjñāsaṃketaprajñaptivyavahāro rūpam iti, vedaneti saṃjñeti saṃskārā iti, vijñānam iti yāvad buddhadharmā iti, idaṃ vikalpitaṃ rūpam iyaṃ vikalpitā vedanā iyaṃ vikalpitā saṃjñā ime vikalpitāḥ saṃskārā idaṃ vikalpitaṃ vijñānam ime vikalpitā buddhadharmāḥ. yā utpādād vā tathāgatānām anutpādād vā sthitaiveyaṃ dharmāṇāṃ dharmatā dharmasthititā dharmadhātur yat tena parikalpitarūpeṇa tasya vikalpitarūpasya nityaṃ nityakālaṃ dhruvaṃ dhruvakālaṃ niḥsvabhāvatā dharmanairātmyaṃ tathatā bhūtakoṭir idaṃ dharmatā rūpam iyaṃ dharmatā vedanā saṃjñā saṃskārā vijñānam ime yāvad buddhadharmāḥ.

maitreya āha: eṣāṃ bhagavan trayāṇāṃ rūpāṇāṃ katamad rūpam adravyaṃ draṣṭavyaṃ? katamat sadravyaṃ draṣṭavyaṃ? kataman naivādravyaṃ na sadravyaṃ draṣṭavyaṃ paramārthaprabhāvitaṃ? āsāṃ bhagavaṃs tiṣṛṇāṃ vedanānāṃ tiṣṛṇāṃ saṃjñānāṃ trayāṇāṃ saṃskārāṇāṃ trayāṇāṃ vijñānānāṃ trayāṇāṃ yāvad buddhadharmāṇāṃ katame 'dravyā draṣṭavyā? katame sadravyā draṣṭavyā? katame naivādravyā draṣṭavyā na sadravyān paramārthaprabhāvitāḥ?

bhagavān āha: yat maitreya parikalpitaṃ rūpam idam adravyaṃ draṣṭavyaṃ, yad vikalpitaṃ rūpam idaṃ vikalpitaṃ rūpaṃ sadravyatām upādāya sadravyaṃ draṣṭavyaṃ no tu svatantravṛttitaḥ, yad dharmatā rūpaṃ tan naivādravyaṃ sadravyaṃ paramārthaprabhāvitaṃ draṣṭavyaṃ, (PSP_6-8:153) yā maitreya parikalpitā vedanā saṃjñā saṃskārā vijñānaṃ yāvad ye parikalpitā buddhadharmā ime 'dravyā draṣṭavyāḥ, yā vikalpitā vedanā saṃjñā saṃskārā vijñānaṃ yāvad ye vikalpitā buddhadharmā ime vikalpitasadravyatām upādāya sadravyā draṣṭavyā no tu svatantravṛttitaḥ, yā maitreya dharmatā vedanā saṃjñā saṃskārā vijñānaṃ yāvad ye maitreya dharmatā buddhadharmās te naivādravyā na sadravyāḥ paramārthena prabhāvitā draṣṭavyāḥ.

maitreya āha: yad uktaṃ bhagavan bhagavatādvayasyaiṣā gaṇanā kṛtā yad uta rūpam ity, advayasyaiṣā gaṇanā kṛtā yad uta vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā iti tad evaṃ rūpaprabhedaprajñaptau satyām, evaṃ vedanā saṃjñā saṃskārā vijñānaṃ yāvad buddhadharmaprabhedaprajñaptau satyāṃ, kiṃ saṃdhāya nirdiṣṭaṃ bhagavatā advayasyaiṣā gaṇanā kṛtā yad uta rūpam ity advayasyaiṣā gaṇanā kṛtā yad uta vedaneti saṃjñeti saṃskārā iti vijñānam iti yāvad buddhadharmā ity advayasyaiṣā gaṇanā kṛteti.

bhagavān āha: tat kiṃ manyase? maitreya yā parikalpite rūpe 'dravyatā rūpaṃ vā tan na veti.

[maitrya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] yā punas tatra nāmasaṃjñāprajñaptivyavahāramātratā rūpam ity api nu tad rūpam?

[maitreya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] tad anena maitreya paryāyeṇaivaṃ veditavyaṃ, yat parikalpitaṃ rūpaṃ tan na rūpaṃ nārūpaṃ yat punā rūpaṃ nārūpaṃ tad advayaṃ, idaṃ ca saṃdhāyoktaṃ mayā advayasyaiṣā gaṇanā kṛtā yad idaṃ rūpam iti. tat kiṃ manyase? maitreya yā vikalpitasya rūpasya sadravyatā api nu tad rūpaṃ yad upādāya nāmasaṃjñāprajñaptivyavahāro bhavati rūpam iti.

[maitreya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] tat kiṃ manyase? maitreya yā nimittena parikalpitena rūpeṇa parikalpitasya rūpasya tat svabhāvatāsallakṣaṇatāpi nu tad (PSP_6-8:154) rūpam.

[maitreya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] tad anena te maitreya paryāyeṇaivaṃ veditavyaṃ, yad vikalpitaṃ rūpam api na rūpan nārūpaṃ yat punar na rūpaṃ nārūpaṃ tad advayam, idañ ca saṃdhāyoktaṃ mayā advayasyaiṣā gaṇanā kṛtā yad idaṃ rūpam iti. tat kiṃ manyase? maitreya yā dharmatā rūpasya nairātmyaprabhāvitatāpi nu tad rūpam.

[maitreya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] yā punas tathāivaṃ dharmatā rūpasya rūpadharmatā api nu tad rūpam?

[maitreya] āha: no hīdaṃ bhagavan.

[bhagavān āha:] tad anena maitreya paryāyeṇaivaṃ veditavyaṃ, yad dharmatā rūpam api na rūpaṃ nārūpaṃ yan na rūpaṃ nārūpaṃ tad advayam idaṃ ca saṃdhāyoktaṃ mayādvayasyaiṣā gaṇanā kṛtā yad idaṃ rūpam iti vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne yāvad buddhadharmeṣu peyālaṃ kartavyam.

maitreya āha: prajñāpāramitāyāṃ carato bhagavan bodhisattvasya mahāsattvasya rūpa evam advayalakṣaṇakuśalasya vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne yāvad buddhadharmeṣu evam advayalakṣaṇakuśalasyāntadvayaṃ varjayitvā madhyamāṃ pratipadaṃ pratipannasya, kathaṃ lakṣaṇaparijñā? kathaṃ lakṣaṇaprahāṇaṃ? kathaṃ lakṣaṇasākṣātkriyā? kathaṃ lakṣaṇabhāvanā draṣṭravyā?

bhagavān āha: prajñāpāramitāyāṃ maitreya carato bodhisattvasya mahāsattvasyāntadvayaṃ varjayitvā madhyamāṃ pratipadaṃ pratipannasya, rūpasya yan na parijñānaṃ nāparijñānam iyam evāsya parijñā, yad vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ na parijñānaṃ nāparijñānam iyam evāsya parijñā, yad rūpasya (PSP_6-8:155) na prahāṇaṃ nāprahāṇam idam evāsya prahāṇaṃ, yad vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ na prahāṇaṃ nāprahāṇam idam evāsya prahāṇaṃ, yā rūpasya na sākṣātkriyā nāsākṣātkriyā iyam evāsya sākṣātkriyā, yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ na sākṣātkriyā nāsākṣātkriyā iyam evāsya sākṣātkriyā rūpaprahāṇāya na mārgasya bhāvanā nābhāvanā iyam evāsya bhāvanāyā, evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya yāvad buddhadharmāṇāṃ prahāṇāya na mārgasya bhāvanā nābhāvanā iyam evāsya bhāvanā.

maitreya āha: prajñāpāramitāyāṃ bhagavaṃś carato bodhisattvasya mahāsattvasyaivaṃ parijñāprahāṇasākṣātkriyābhāvanāsamanvāgatasya katamaṃ nirvāṇam?

bhagavān āha: gambhīraṃ maitreya paramagambhīraṃ bodhisattvānāṃ mahāsattvānāṃ nirvāṇam.

maitreya āha: kena kāraṇena bodhisattvānāṃ mahāsattvānām evaṃ gambhīraṃ paramagambhīraṃ nirvāṇam?

bhagavān āha: bodhisattvānāṃ mahāsattvānāṃ maitreya nirvāṇaṃ yan nirvāṇaṃ nānirvāṇaṃ tena gambhīraṃ paramagambhīram ity ucyate.

maitreya āha: kathaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ na nirvāṇaṃ bhavati?
bhagavān āha: parārthaṃ maitreyārabhya saṃsārāparityāgo na nirvāṇam, ātmārtham ārabhya nirvāṇāparityāgo nānirvāṇam.

maitreya āha: saced bhagavan bodhisattvo mahāsattvaḥ parārtham ārabhya saṃsāraṃ na parityajati saṃsārāt parityāgāt katham anena nirvāṇaṃ na parityaktaṃ bhavati? saced bhagavan bodhisattvo mahāsattva ātmārtham ārabhya nirvāṇaṃ na parityajati nirvāṇāparityāgāt katham anena saṃsāro na parityakto bhavati?

bhagavān āha: iha maitreya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saṃsāram api saṃsārato na vikalpayati, nirvāṇam api nirvāṇato na vikalpayati, tasyaivam avikalpayataḥ samam etad bhavati (PSP_6-8:156) yad uta saṃsāraś ca nirvāṇaś ca. tat kasya hetoḥ? tathā hi sa yathā saṃsāraṃ saṃsārato 'vikalpayan saṃsārān nodvijati, tathāiva nirvāṇaṃ nirvāṇato 'vikalpayan nirvāṇato nodvijaty evam avikalpadhātupratiṣṭhitasyānayā yuktyā na saṃsāraparityāgo na nirvāṇaparityāgo veditavyaḥ.

maitreya āha: na nu bhagavan prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenāvikalpadhātupratiṣṭhitena saṃsāro yathaiva na tyaktas tathā nādattaḥ katham atyakto bhavati? nirvāṇaṃ yathā na tyaktaṃ tathā nādattaṃ kathaṃ atyaktaṃ bhavati?

bhagavān āha: nāhaṃ maitreya saṃsārasyaivam ādānaṃ vānādānaṃ vā vadāmi, nirvāṇasyaivam ādānaṃ vānādānaṃ vā vadāmy api tu maitreya prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasyāvikalpadhātvālambanena jñānena cittavaśitām anuprāptasya daśadiśi loke gaṅgānadīvālukopameṣu lokadhātusūpāyakauśalyena saṃsārasāṃdarśanatām upādāyāhaṃ parinirvṛtāṇāṃ bodhisattvānāṃ mahāsattvānāṃ saṃsārasyāparityāgaṃ vadāmi, śūnyatām upalaṃbhadhātupratiṣṭhānatām upādāya nirvāṇasyāparityāgaṃ vadāmi.

maitreya āha: avikalpanāyā bhagavan kathaṃ samastalakṣaṇaṃ draṣṭavyam?

bhagavān āha: yac ca maitreya rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yāvad ye ca buddhadharmā yā ca rūpasya śūnyatā yā ca vedanāyā yā ca saṃjñāyā yā ca saṃskārāṇāṃ yā ca vijñānasya yā ca yāvad buddhadharmāṇāṃ śūnyatā, teṣāṃ ca dharmāṇāṃ tasyāś ca śūnyatāyā yā bhāvābhāvādvayatā yā cāprapañcanā idaṃ maitreya avikalpanāyāḥ samastalakṣaṇaṃ draṣṭavyam.

maitreya āha: kiṃ nu bhagavan sarveṣāṃ śrāvakāṇām ekāṃśenaikāṃśikī nirvāṇapratiṣṭhā bhavati?

bhagavān āha: no hīdaṃ maitreya, tat kasya hetoḥ? hi nānādhātuko 'yaṃ maitreya loko 'nekadhātukas tasmiṃś ca nānādhātukeṣu bhūtāḥ sattvagotraprabhṛtaya upalabhyante, asti maitreya sattvānāṃ sā gotrajātir (PSP_6-8:157) yādita eva praṇītaṃ viśesaṃ prārthayate praṇītam eva viśeṣam adhigacchati, asti sā gotrajātir yādita evaṃ hīṇaṃ viśeṣaṃ prārthayate hīnam eva viśeṣam adhigacchati tenaiva ca saṃtuṣṭo bhavati, asti sā gotrajātir yādita eva hīnaviśeṣaṃ prārthayate hīnam eva viśeṣam adhigacchati na ca tāvatā saṃtuṣṭo bhavati, tata uttari praṇītaṃ viśeṣaṃ prārthayate praṇītam eva viśeṣam adhigacchati.

maitreya āha: yo bhagavaṃs tṛtīyaḥ sattvo gotrabhūmiḥ, so 'rhattvaṃ prāpyānuttarāṃ samyaksaṃbodhim abhiprārthayamāno 'nupapadyamānaś ca kathaṃ prāpnoty upapattiś cāsya bhagavatā pratipattau ca na vyākṛtā?

bhagavān āha: no 'haṃ maitreya karmakleśavaśena tasyopapattiṃ prajñāpayāmi, api tv acintyān nirvāṇapāragāminīm arhato 'py upapattiṃ prajñāpayāmi.

maitreya āha: āścaryaṃ bhagavan yāvad udārāśayā bodhisattvā mahāsattvā māhātmyādhyāśayāś ca, yatredānīm ādita eva praṇītaṃ viśeṣaṃ prārthayanti, praṇītam eva viśeṣam adhigacchanti, katamā bhagavan bodhisattvānāṃ mahāsattvānām udārāśayatā? katamā ca māhātmyādhyāśayatā?

bhagavān āha: yan maitreya bodhisattvo mahāsattvaḥ śakratvalokapālatvacakravartitvasarvākāralokasaṃpattibhir anarthino 'nuttarāyāṃ samyaksaṃbodhau kuśalamūlaṃ pariṇāmayati, tāsu ca niḥsaṃgatā niravagrahatā ceyaṃ bodhisattvānāṃ mahāsattvānām udārāśayatā. tat punar bodhisattvā mahāsattvās tad asaktisukham anavagrahasukhaṃ nirvṛttisukhaṃ ca sarvasattvasādhāraṇam icchanto 'nuttarāyāṃ samyaksaṃbodhau kuśalamūlaṃ pariṇāmayanti, yad uta saṃsārāparityāgatayā iyam eṣāṃ māhātmyādhyāśayatā draṣṭavyā.

atha khalu maitreyo bodhisattvo mahāsattvo bhagavantam etad avocat: āścaryādbhutā bhagavan bodhisattvadharmāḥ, āścaryādbhutā bhagavan bodhisattvaśikṣā, āścaryān adbhutān bhagavan kulaputreṇa vā kuladuhitrā vā bodhisattvadharmān anuprāptukāmenānuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam.
(PSP_6-8:158)

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmās te na buddhaiḥ kṛtā na pratyekabuddhair nārhadbhir nānāgāmibhir na sakṛdāgāmibhir na srotaāpannair nāpi tair bodhisattvair mahāsattvaiḥ kṛtās tat kuta eṣāṃ dharmāṇāṃ nānākaraṇaṃ vā vyavasthānaṃ vā prajñāyate? ime nairayikā ime tairyagyonikā ime yāmalaukikā ime devā ime mānuṣyāḥ, anena karmaṇā nairayikā anena karmaṇā tiryagyonikā anena karmaṇā yāmalaukikā anena karmaṇā manuṣyāḥ, anena karmaṇā kāmadhātukā devāḥ, anena karmaṇā brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ, anena karmaṇā parīttābhā apramāṇābhā ābhāsvarābhāḥ, anena karmaṇā parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnāḥ, anena karmaṇā anabhrakāḥ puṇyaprasavā vṛhatphalāḥ, anena karmaṇā aspṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ, anena karmaṇā ākāśānantyāyatanasamāpattayo vijñānānantyāyatanasamāpattaya ākiñcanyāyatanasamāpattayo naivasaṃjñānāsaṃjñāyatanasamāpattayaḥ, anena karmaṇā srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho, 'nena karmaṇā bodhisattvo mahāsattvo, 'nena karmaṇā tathāgato 'rhan samyaksaṃbuddho 'bhāvasya hi bhagavan na kācit kriyā yayā narakaṃ vā gacchacchet, tiryagyoniṃ vā yamalokaṃ vā devaṃ vā manuṣyaṃ vā kāmadhātuṃ vā rūpadhātuṃ vā ārūpyadhātuṃ vā gacchet, srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā pratyekabodhiṃ vā prāpsyati, bodhisattvo mahāsattvo bodhisattvamārge vā cariṣyati, sarvākārajñatāṃ vā prāpsyati, yān prāpya sattvān saṃsārāt parimocayiṣyati.

atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etad yathā vadasi, abhāvasya hi subhūte na karma na kriyā na phalaṃ, bālapṛthagjanā hi subhūte yāvad āryadharmeṣv akovidās te abhāvasvabhāvān dharmān na jānanti, te viparyāsasamutthitair vikalpair vividhāni karmāṇy upasthāpayanti, teṣāṃ tādṛśām evātmabhāvā bhavanti, yadi vā nairayikā yadi vā tairyagyonikā yadi vā yāmalaukikā yadi vā manuṣyeṣu yadi vā kāmadhātuṣu deveṣu yadi vā rūpadhātukeṣu (PSP_6-8:159) deveṣu yadi vā ārūpyadhātukeṣu deveṣu yāvad abhāvasya na karma na kriyā na phalaṃ, yaḥ punar abhāvo 'bhāva eva saḥ. yat punaḥ subhūtir evam āha: yaḥ srotāapannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvo mahāsattvo mārgajñatāyāṃ carati tathāgato vā sarvākārajñatām anuprāpnoti. tat kiṃ manyase? subhūte nābhāvo mārgo nābhāvaḥ srotaāpattiphalan nābhāvaḥ sakṛdāgāmiphalan nābhāvo 'nāgāmiphalan nābhāvo 'rhattvan nābhāvaḥ pratyekabodhir nābhāvo yāvat sarvākārajñatā.

subhūtir āha: abhāvo bhagavan mārgo 'bhāvaḥ srotaāpattiphalam abhāvaḥ sakṛdāgāmiphalam abhāvo nāgāmiphalam abhāvo 'rhattvam abhāvaḥ pratyekabodhir abhāvo yāvat sarvākārajñatā.

bhagavān āha: kiṃ punaḥ subhūte 'bhāvo dharmo 'bhāvaṃ dharmam anuprāpnoti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: iti hi subhūte yaś cābhāvo yaś ca mārgaḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇās tat subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena ye sattvāś caturbhir viparyāsair abhiniviṣṭāḥ pañcasu skandheṣv anitye nityasaṃjñino 'nātmany ātmasaṃjñino duḥkhe sukhasaṃjñino 'śubhe śubhasaṃjñmo bhāveṣv abhiniviṣṭās tāṃs tān bhāvebhyo vivecayati.
iti caturviparyāsaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: asti bhagavan avastu bhūtaṃ bhavyaṃ tathatāvitathatā yatra sthitvā bālapṛthagjanā idaṃ vastv ity abhiniveśenābhiniviśya bhūtaṃ bhavyaṃ tathatāvitathatā karmābhisaṃkurvanti yena karmaṇā pañcagatikān saṃsārān na parimucyante.

bhagavān āha: nāsti subhūte 'ntaśo vālāgrakoṭīnikṣepamātram api vastu yatra sthitvā bālapṛthagjanāḥ karmābhisaṃskurvanti, anyatra viparyāsena.

subhūtir āha: kathaṃ bhagavan viparyāsena bālapṛthagjanāḥ karmābhisaṃskurvanti?
(PSP_6-8:160)

bhagavān aha: tena hi subhūte upamān te kariṣyāmi, asyaivārthasya bhūyasyā mātrayā prasiddhaye yathā paṇḍitā jānīyus, tat kiṃ manyase? subhūte kiñcit svapne darśinas tad vastv asti yatra sthitvā svapnadarśī pañcabhiḥ kāmaguṇaiḥ paricaret.

subhūtir āha: svapna eva tāvad bhagavan nāsti kutaḥ punas tatra sthitvā svapnadarśī pañcabhiḥ kāmaguṇaiḥ paricariṣyati.

bhagavān āha: tat kiṃ manyase? subhūte 'sti sa kaścid dharmo laukiko vā lokottaro vā sāsravo vānāsravo vā saṃskṛto vāsaṃskṛto vā yo na svapnopamaḥ.

subhūtir āha: nāsti bhagavan sa kaścid dharmaḥ saṃskṛto vāsaṃskṛto vā sāsravo vānāsravo vā laukiko vā lokottaro vā yo na svapnopamaḥ.

bhagavān āha: tat kiṃ manyase? subhūte kaścit svapne pañcagatikaḥ saṃsāro vidyate?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte kāścit svapne mārgabhāvanā bhavati, yāṃ mārgabhāvanām āgamya na saṃkliśyeta vā na vyavadāyeta vā.

subhūtir āha: no hīdaṃ bhagavan na vastukaḥ sa bhagavan svapno 'prajñaptiko 'prajñapanīyaḥ sarvapadavyañjanaiḥ.

bhagavān āha: tat kiṃ manyase? subhūte yadādarśamaṇḍale pratibimbo dṛśyate kiñcit tasya vastv asti yat karmābhisaṃskuryād yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet?

subhūtir āha: no hīdaṃ bhagavan na vastukaḥ sa bhagavan pratibimbo 'nyatra bālapṛthagjanānām ullāpanāt tat kutas tasya karma bhaviṣyati, yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet.

bhagavān āha: tat kiṃ manyase? subhūte kācit tasya mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta.

subhūtir āha: no bhagavan na vastukaḥ sa bhagavan pratibimbakas (PSP_6-8:161) tat kutas tasya mārgabhāvanā bhaviṣyati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta.

bhagavān āha: tat kiṃ manyase? subhūte yā sā pratiśrutkā nadīkuñjavanaparvātakandarābhyavakāśodakapratyāsannato niścarati kin tasyāḥ pratiśrutkāyāḥ karmāsti yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet?

subhūtir āha: no bhagavan na vastukā sā pratiśrutkā kutas tasyāḥ karma bhaviṣyati, yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet.

bhagavān āha: tat kiṃ manyase? subhūte kin tasyāḥ pratiśrutkā yā mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāpayeta.

subhūtir āha: no bhagavann atyantatayā sā bhagavan pratiśrutkā nāsti kutas tasyā mārgabhāvanā bhaviṣyati yāṃ mārgabhāvanām āgamya na saṃkliśyet, na vyavadāyet.

bhagavān āha: tat kiṃ manyase? subhūte yā sā marīcyām anudake udakasaṃjñā anadīṣu vā nadīsaṃjñā anagareṣu nagarasaṃjñā anudyāneṣv udyānasaṃjñā kiṃ tasyā marīcisaṃjñāyāḥ karmāsti yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet?

subhūtir āha: no bhagavann atyantatayā bhagavaṃs tasyāṃ marīcyām udakaṃ nāsti naiva nadī naiva nagaran naivodyānam anyatra saṃjñāviparyāsaś cakṣurmohanatāyās tat kuto 'syāḥ karma bhaviṣyati yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣu gacchet.

bhagavān āha: tat kiṃ manyase? subhūte kiṃ tasyāṃ viparyastāyāṃ saṃjñāyāṃ mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na (PSP_6-8:162) saṃkliśyeta na vyavadāyeta.

subhūtir āha: no bhagavan na hi viparyastāyāṃ bhagavan saṃjñāyām asti mārgabhāvanā yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta.

bhagavān āha: tat kiṃ manyase? subhūte māyākāreṇa vividhā māyābhinirmitā, yadi vā hastikāyo yadi vāśvakāyo yadi vā balīvardakāyo yadi vā pattikāyo yadi vā janapadakāyo yadi vā strīrūpaṃ yadi vā puruṣarūpam api nu tasyā māyāyāḥ karmāsti yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣūpapadyeta.

subhūtir āha: no bhagavan na hi māyāyā bhagavan vastv asty antaśo vālāgrakoṭīnikṣepamātram api yatra sthitvā karmābhisaṃkuryād yat karmābhisaṃskṛtya narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣūpapadyeta.

bhagavān āha: tat kiṃ manyase? subhūte kācit tasya mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta.

subhūtir āha: no bhagavan na vastu kasya bhagavan dharmasya kuto mārgabhāvanā bhaviṣyati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vyavadāyeta.

bhagavān āha: tat kiṃ manyase? subhūte yat punas tathāgatanirmito 'bhinirmiṇoty anyan nirmitaṃ kiṃ tasya nirmitasya karmāsti yena karmaṇā narakaṃ vā gacchet tiryagyoniṃ vā yamalokaṃ vā gacchet, manuṣyeṣu vā kāmāvacareṣu vā deveṣu rūpāvacareṣu vā deveṣv ārūpyāvacareṣu vā deveṣūpapadyeta.

subhūtir āha: no bhagavan na vastukaḥ sa bhagavan nirmitaḥ.

bhagavān āha: tat kiṃ manyase? subhūte kācit tasya nirmitasya mārgabhāvanā bhavati yāṃ mārgabhāvanām āgamya na saṃkliśyeta na vayavadāyeta.

subhūtir āha: no bhagavan.
(PSP_6-8:163)

bhagavan aha: tat kiṃ manyase? subhūte kaścid atra saṃkliśyeta vā vyavadāyeta vā.

subhūtir āha: na kaścid bhagavan saṃkliśyeta vā vyavadāyeta vā.

bhagavān āha: yathaiva subhūte na saṃkliśyeta vā na vyavadāyeta vā tathāiva nāsti saṃkleśo vā vyavadānaṃ vā. tat kasya hetoḥ? ahaṃkāramamakāre hi subhūte sthitāḥ sattvāḥ saṃkliśyante vā vyavadāyante vā, yathaiva bhūtadarśī na saṃkliśyate vā na vyavadāyate vā tathāiva subhūte nāsti saṃkleśo vā vyavadānaṃ vā.
iti nirvastukaviparyāsajñānaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: bhūtaṃ veti bhagavan na saṃkliśyate na vayavadāyate, abhūtaṃ veti bhagavan na saṃkliśyate na vyavadāyate, tathā hy abhāvasvabhāvāḥ sarvadharmāḥ, abhāvasvabhāvasyāpi bhagavan na saṃkleśo na vyavadānaṃ, bhāvasyāpi bhagavan na saṃkleśo na vyavadānam, abhāvasyāpi bhagavan na saṃkleśo na vyavadānaṃ, bhāvābhāvasyāpi bhagavan na saṃkleśo na vyavadānaṃ tatra yad etad bhagavatā vyavadānan nirdiṣṭan tat katham idaṃ bhagavan bhavati?

bhagavān āha: yā eṣā subhūte sarvadharmāṇāṃ samatā tan mayoktaṃ vyavadānam.

subhūtir āha: sā punaḥ katamā sarvadharmāṇāṃ samatā?

bhagavān āha: tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā, yā utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā dharmadhātum idam ucyate vyavadānaṃ, tat punar lokavyavahāreṇa vyavahriyate na punaḥ paramārthenānirabhilapyo hi so 'pravyāhāraḥ sarvākāraghoṣavākyathātītaḥ.
iti vyavadānaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nirmitakopamās tat kathaṃ bodhisattvo mahāsattvaḥ svapnopamaiḥ (PSP_6-8:164) sarvadharmaiḥ pratiśrutkopamaiḥ pratibhāsopamaiḥ pratibimbopamair marīcyupamair māyopamair gandharvanagaropamair nirmitakopamair dharmair avastukeṣv adravyeṣv anuttarāyāṃ samyaksaṃbodhau cittam utpādayati, dānapāramitāparipūryai, śīlapāramitāparipūryai, kṣāntipāramitāparipūryai, vīryapāramitāparipūryai, dhyānapāramitāparipūryai, prajñāpāramitāparipūryai, upāyapāramitāparipūryai, praṇidhānapāramitāparipūryai, balapāramitāparipūryai, jñānapāramitāparipūryai, abhijñāpāramitāparipūryai, catvāri dhyānāni samāpadyate, catvāry apramāṇāni catasra ārūpyasamāpattīḥ paripūrayati, catvāri smṛtyupasthānāṃ paripūrayati, catvāri samyakprahāṇāni catura ṛddhipādān paripūrayati, pañcendriyāṇi paripūrayati, pañcabalāni paripūrayati, saptabodhyaṅgāni paripūrayati, āryāṣṭāṅgaṃ mārgaṃ paripūrayati, aṣṭau vimokṣān navānupūrvavihārasamāpattīḥ paripūrayati, catvāry āryasatyāni paripūrayati, śūnyatānimittāpraṇihitāni samāpadyate, pañcābhijñāḥ paripūrayati, adhyātmaśūnyatāṃ bhāvayati, bahirdhāśūnyatāṃ bhāvayati, adhyātmabahirdhāśūnyatāṃ bhāvayati, yāvad abhāvasvabhāvaśūnyatāṃ bhāvayati, sarvasamādhīn sarvadhāraṇīmukhāni paripūrayati, daśabodhisattvabhūmīḥ paripūrayati, daśatathāgatabalāni paripūrayati, catvāri vaiśāradyāni paripūrayati, catasraḥ pratisaṃvidaḥ paripūrayati, aṣṭādaśāveṇikān buddhadharmān paripūrayati dvātriṃśanmahāpuruṣalakṣaṇāni paripūrayaty aśītyanuvyañjanāni paripūrayati, yāvat trisāhasre mahāsāhasre lokadhātāv ābhāsakarīm ābhāṃ pariniṣpādayati, brahmasvaratāṃ pariniṣpādayati, tatraikena svareṇa daśasu dikṣu lokadhātuṣu yathādhimuktānāṃ sattvānāṃ cetasaiva cittam ājñāya dharmaṃ deśayati.

bhagavān āha: tat kiṃ manyase? subhūte naite dharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nirmitakopamāḥ, ye tvayā parikīrtitāḥ.

subhūtir āha: yadi bhagavan sarvadharmāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nirmitakopamāḥ, kathaṃ bhagavan svapnopameṣu (PSP_6-8:165) sarvadharmeṣu yāvan nirmitakopameṣu bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ carati? na ca bhagavan svapno bhūto na pratiśrutkā bhūtā na pratibhāso bhūto na pratibimbaṃ bhūtaṃ na marīcir bhūtā na māyā bhūtā na gandharvanagaraṃ bhūtaṃ na nirmitako bhūto na ca bhagavan śakyam abhūtena dānapāramitāyāṃ carituṃ śīlapāramitāyāṃ carituṃ kṣāntipāramitāyāṃ carituṃ vīryapāramitāyāṃ carituṃ dhyānapāramitāyāṃ carituṃ prajñāpāramitāyāṃ carituṃ saptatriṃśadbodhipakṣyeṣu dharmeṣu āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidharaṇīmukheṣu śūnyatānimittāpraṇihiteṣu sarvaśūnyatāsv abhijñāsu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caritum.

bhagavān āha: tat kiṃ manyase? subhūte dānapāramitānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, saptatriṃśadbodhipakṣyadharmāḥ sarvaśūnyatā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, sarve te subhūte dharmā anabhisaṃskṛtā anabhinirvṛttā na śakyā anabhisaṃskṛtair dharmaiḥ sarvākārajñatām anuprāptum.

api tu khalu punaḥ subhūte sarva ete dharmā mārgasyāvāhanāya saṃvartante, na punaḥ phalasyādhigamāya, ya eteṣāṃ dharmāṇām anutpādo 'prādurbhāvo 'lakṣaṇam api tat, ato bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yān kuśalān dharmān nopalabhate, yadi vā dānapāramitāṃ yadi vā śīlapāramitāṃ yadi vā kṣāntipāramitāṃ yadi vā vīryapāramitāṃ yadi vā dhyānapāramitāṃ yadi vā prajñāpāramitāṃ yadi vā saptatriṃśadbodhipakṣyān dharmān, yadi vā adhyātmaśūnyatāṃ yadi vā bahirdhāśūnyatāṃ yadi vādhyātmabahirdhāśūnyatāṃ yadi vā yāvad abhāvasvabhāvaśūnyatāṃ yadi vāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni yadi vā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṃs tān sarvān māyopamā iti jānāti.
(PSP_6-8:166)

na cemān dharmān aparipūrya dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyatmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabodhisattvabhūmīr daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanāny aparipūrya sarvākāravaropetaṃ jñānam aparipūrya sattvān aparipācya bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatām anuprāpnuyād iti naitat sthānaṃ vidyate, yān yān eva kuśalān dharmān ārabhate tāṃs tān kuśalān dharmān svapnopamān pratiśrutkopamān pratibhāsopamān pratibimbopamān marīcyupamān māyopamān gandharvanagaropamān nirmitakopamān jānāti.

sa prajñāpāramitāyāṃ caran dhyānapāramitāyāṃ caran vīryapāramitāyāṃ caran kṣāntipāramitāyāṃ caran śīlapāramitāyāṃ caran dānapāramitāyāṃ carann adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ carann adhyātmabahirdhāśūnyatāyāṃ caran, yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carann āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattiṣu carann aṣṭavimokṣeṣu caran navānupūrvavihārasamāpattiṣu caran, śūnyatānimittāpraṇihitavimokṣamukheṣu caran, pañcasv abhijñāsu caran sarvasamādhiṣu caran sarvadhāraṇīmukhesu caran daśabodhisattvabhūmiṣu caran daśasu tathāgatabaleṣu caran caturṣu vaiśāradyeṣu caran catasṛṣu pratisaṃvitsu carann aṣṭādaśāveṇikabuddhadharmeṣu caran yāvat sarvākāravaropetasarvākārajñatāyāṃ caran svapnopmān jānāti, pratiśrutkopamān pratibhāsopamān pratibiṃbopamān marīcyupamān māyopamān gandharvanagaropamān nirmitakopamān jānāti, tāṃś ca sarvasattvān svapne carataḥ sa jānāti pratiśrutkāyāṃ pratibhāse pratibimbe marīcyāṃ māyāyāṃ gandharvanagare nirmitake carato jānāti.

tad bodhisattvo mahāsattvaḥ prajñāpāramitāṃ na bhāvato nābhāvato (PSP_6-8:167) gṛhṇāti yaṃ gṛhītvā sarvākārajñatām anuprāpnuyāt, svapnopamān pratiśrutkopamān pratibhāsopamān pratibimbopamān marīcyupamān māyopamān gandharvanagaropamān nirmitakopamān sarvadharmān jñātvā na bhāvato gṛhṇāti nābhāvato gṛhṇāti yāṃ gṛhītvā sarvākārajñatām anuprāpnuyāt, agrāhyā prajñāpāramitā, agrāhyā dhyānapāramitā, agrāhyā vīryapāramitā, agrāhyā kṣāntipāramitā, agrāhyā śīlapāramitā, agrāhyā dānapāramitā, agrāhyā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā, agrāhyā adhyātmaśūnyatā, agrāhyā bahirdhāśūnyatā, agrāhyā adhyātmabahirdhāśūnyatā, agrāhyā yāvad abhāvasvabhāvaśūnyatā, agrāhyāṇy āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāṇy agrāhyāṇi śūnyatānimittāpraṇihitāny agrāhyā abhijñā agrāhyā daśabalavaiśāradyapratisaṃvido 'grāhyā aṣṭādaśāveṇikā buddhadharmā, agrāhyāḥ sarvadharmās tad bodhisattvo mahāsattvo 'grāhyān sarvadharmān viditvā anuttarāyāṃ samyaksaṃbodhau pratiṣṭhate. tat kasya hetoḥ? tathā hy agrāhyāḥ sarvadharmā avastukāḥ svapnopamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ pratibimbopamā marīcyupamā māyopamā gandharvanagaropamā nimitakopamāḥ. na cāgrāhyāṇāṃ dharmāṇām agrāhyatā śaktābhilapituṃ, anyatra sattvā imān dharmān na jānanti na paśyanti, tad bodhisattvo mahāsattvo sarvasattvānām arthāyānuttarāyāṃ samyaksaṃbodhau pratiṣṭhate.

sa ca prathamacittotpādam upādāya yad dānaṃ dadāti tat sarvasattvānāṃ kṛtaśaḥ, yac chīlaṃ rakṣati, yāṃ kṣāntiṃ saṃpādayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati, tat sarvasattvānāṃ kṛtaśo na punar ātmārtham.

na ca bodhisattvo mahāsattvo 'nyasya kṛtaśo 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhate 'nyatra sarvasattvānāṃ kṛtaśaḥ sa prajñāpāramitāyāṃ caran sattvo na sattve sattvasaṃjñāyāṃ sthitā nātmany (PSP_6-8:168) ātmasaṃjñāyāṃ sthitā, na jīve jīvasaṃjñāyāṃ sthitā, na jantau jantusaṃjñāyāṃ sthitā, na poṣe poṣasaṃjñāyāṃ sthitā, na puruṣe puruṣasaṃjñāyāṃ sthitā, na pudgale pudgalasaṃjñāyāṃ sthitā, na manuje manujasaṃjñāyāṃ sthitā, na mānave mānavasaṃjñāyāṃ sthitā, na kārake kārakasaṃjñāyāṃ sthitā, na vedake vedakasaṃjñāyāṃ sthitā, na jānake jānakasaṃjñāyāṃ sthitā, na paśyake paśyakasaṃjñāyāṃ sthitā, bodhisattvo mahāsattvo viparyāsād vivecayati, viparyāsād vivecyāmṛte dhātau pratiṣṭhāpayati, yatra pratiṣṭhitānām ete samudācāro na pravartante, ātmasaṃjñā sattvasaṃjñā jīvasaṃjñā jantusaṃjñā poṣasaṃjñā puruṣasaṃjñā pudgalasaṃjñā manujasaṃjñā mānavasaṃjñā kārakasaṃjñā vedakasaṃjñā jānakasaṃjñā paśyakasaṃjñā, sa sarvān imān nimiñjitasaṃmiñjitavispanditaprapañcitān vivecyānyatamānyatamena cetasā bahulam upasaṃpadya viharati, anena subhūte upāyena bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann ātmanā na keṣucid dharmeṣv abhiniviśate sarvasattvāṃś cānabhiniveśe pratiṣṭhāpayati lokavyavahāreṇa na punaḥ paramārthena.
iti vyavadānaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavaṃs tathāgatena dharmo 'bhisaṃbuddhaḥ kiṃ punaḥ sa dharmo lokavyavahāreṇābhisaṃbuddho 'rthaparamārthena?

bhagavān āha: lokavyavahāreṇa subhūte vyavahriyate 'yaṃ tathāgatena dharmo 'bhisaṃbuddho 'nena dharmeṇāyaṃ dharmo 'saṃbuddho 'yaṃ tathāgatena dharmo deśita iti, na punas tatra kaścid upalabhyate, tat kasya hetoḥ? upalaṃbho hy eṣo 'nena dharmeṇāyaṃ dharmo 'bhisaṃbuddha iti, na ca dvayena kācit prāptir nābhisamayaḥ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan na dvayenābhisamayaḥ kiṃ punar advayenābhisamayaḥ?

bhagavān āha: na dvayenābhisamayo nādvayenābhisamayaḥ, eṣa evātrābhisamayo yatra na dvayaṃ nādvayaṃ, tat kasya hetoḥ? prapañca eṣa yo 'yam eṣām abhisamayo na ca dharmasamatāyāṃ prapañco 'sti (PSP_6-8:169) niṣprapañcā dharmasamatā.

subhūtir āha: abhāvasvabhāvānāṃ bhagavan sarvadharmāṇāṃ kā samatā?

bhagavān āha: eṣaivātra samatā yatra na bhāvo 'bhāvo vā kīrtito, na ca dharmasamatā parikīrtya tena cānyo 'pi dharma upalabhyate dharmasamatāyāṃ, sarvadharmavinirvṛttā hi dharmasamatā, agatir aviṣayo dharmasamatā yasya kasyacid bālapṛthagjanasya vāryasya vā.

subhūtir āha: kiṃ punar bhagavan dharmasamatā tathāgatasyāpy aviṣayaḥ?

bhagavān āha: aviṣayaḥ subhūte sarvāryāṇāṃ śraddhānusāriṇāṃ vā dharmānusāriṇāṃ vāṣṭamakānāṃ vā srotaāpannānāṃ vā sakṛdāgāmināṃ vānāgāmināṃ vārhatāṃ vā śrāvakāṇāṃ vā pratyekabuddhānāṃ vā bodhisattvānāṃ mahāsattvānāṃ vā tathāgatasyāpy aviṣayaḥ sarvadharmasamatā.

subhūtir āha: na punar bhagavan sarvadharmaviṣayavaśavartī tathāgato 'rhan samyaksaṃbuddhaḥ?

bhagavān āha: syāt subhūte sarvadharmaviṣayavaśavartī tathāgato 'rhan samyaksaṃbuddhaḥ, yady anyā dharmasamatā syād anyas tathāgato 'rhan samyaksaṃbuddho, yā ca subhūte pṛthagjanānāṃ dharmasamatā yā ca śraddhānusāriṇo dharmānusāriṇo 'ṣṭamakāṇāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ, yā ca tathāgatasyārhataḥ samyaksaṃbuddhasya samatā samataiva samatā, yā ca bālapṛthagjanasamatā, yā cāryasamatā, ekaivaiṣā samatā, ekasamatāyāṃ na dvayam asti, ayaṃ bālapṛthagjano 'yaṃ śraddhānusāry ayaṃ dharmānusāry ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ, sarva ete subhūte dharmāḥ samatāyāṃ nopalabhyante, ime bālapṛthagjanāḥ, ayaṃ śraddhānusārī, ayaṃ dharmānusārī, ayam aṣṭamako 'yaṃ srotāapanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ.
(PSP_6-8:170)

subhūtir āha: yadi bhagavan sarvadharmasamatāyāṃ sarva ete dharmā nopalabhyante, 'yaṃ bālapṛthagjano 'yaṃ śraddhānusārī, ayaṃ dharmānusārī, ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddhaḥ, aviśeṣo vā bhagavan bhaviṣyati bālapṛthagjanānāñ ca śraddhānusāriṇāṃ ca dharmānusāriṇāṃ cāṣṭamakānāñ ca srotaāpannānāṃ ca sakṛdāgāmināñ cānāgāmināñ cārhatāṃ ca pratyekabuddhānāñ ca bodhisattvānāṃ mahāsattvānāñ ca tathāgatasyārhataḥ samyaksaṃbuddhasya ca.

bhagavān āha: evam etat subhūte evam etat, aviśeṣo dharmasamatāyāṃ bālapṛthagjanānāṃ śraddhānusāriṇāṃ dharmānusāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām.

subhūtir āha: yadi bhagavann aviśeṣo bālapṛthagjanānāṃ śraddhānusāriṇāṃ dharmānusāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ, kuta eṣāṃ bhagavaṃs trayāṇāṃ ratnānāṃ loke prādurbhāvo bhavati, buddharatnasya dharmaratnasya saṃgharatnasya?

bhagavān āha: tat kiṃ manyase? subhūte 'nyad buddharatnam anyad dharmaratnam anyat saṃgharatnam anyā dharmāṇāṃ dharmasamatā.

subhūtir āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi, nānyad buddharatnaṃ nānyad dharmaratnaṃ nānyat saṃgharatnaṃ nānyā dharmāṇāṃ dharmasamatā, saced bhagavan buddharatnaṃ dharmaratnaṃ saṃgharatnaṃ yā ca dharmāṇāṃ dharmasamatā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā agrāhyā apratighā ekalakṣaṇā yad utālakṣaṇās tat kathaṃ bhagavann eṣām alakṣaṇānāṃ dharmāṇāṃ phalavyavasthānaṃ karoti, ayaṃ bālapṛthagjano 'yaṃ śraddhānusāry ayaṃ dharmānusāry ayam aṣṭamako 'yaṃ srotaāpanno 'yaṃ sakṛdāgāmy (PSP_6-8:171) ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yaṃ bodhisattvo mahāsattvo 'yaṃ tathāgato 'rhan samyaksaṃbuddha iti?

bhagavān āha: yadi tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate tadābhisaṃbudhya dharmāṇāṃ vyavasthānaṃ nākariṣyad api narako vā na prajñāyate, tiryagyonir vā yamaloko vā devo vā manuṣyo vā cāturmahārājikā vā devās trayastriṃśā vā yāmā vā tuṣitā vā nirmāṇaratayo vā paranirmitavaśavartino vā brahmapārṣadyo vā brahmapurohitā vā mahābrahmāṇo vā parīttābhā vā apramāṇābhā vā ābhāsvarā vā parīttaśubhā vā apramāṇaśubhā vā śubhakṛtsnā vā anabhrakā vā puṇyaprasavā vā bṛhatphalā vā asaṃjñisattvā vā aspṛhā vā atapā vā sudṛśā vā sudarśanā vā akaniṣṭhā vā devāḥ, ākāśānantyāyatanasamāpattayo vā vijñānānantyāyatanasamāpattayo vā ākiñcanyāyatanasamāpattayo vā naivasaṃjñānāsaṃjñāyatanasamāpattayo vā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgā vā, adhyātmaśūnyatā vā bahirdhāśūnyatā vā adhyātmabahirdhāśūnyatā vā, yāvad abhāvasvabhāvaśūnyatā vā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni vā śūnyatānimittāpraṇihitāni vā, abhijñā vā daśabalavaiśāradyapratisaṃvido vāveṇikabuddhadharmā vā mahāmaitrī mahākaruṇā dvātriṃśanmahāpuruṣalakṣaṇāni vāśītyanuvyañjanāni vā, daśabodhisattvabhūmayo vā, dānapāramitā vā śīlapāramitā vā kṣāntipāramitā vā vīryapāramitā vā dhyānapāramitā vā prajñāpāramitā vā, upāyapāramitā vā praṇidhānapāramitā vā balapāramitā vā jñānapāramitā vā, evaṃ trīṇi ratnāni, buddharatnaṃ dharmaratnaṃ saṃgharatnaṃ, śrāvakayānaṃ pratyekabuddhayānam anuttaraṃ mahāyānam, evaṃ śraddhānusāriṇo dharmānusāriṇo 'ṣṭamakāḥ srotāapannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā bodhisattvā mahāsattvās tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarvākāravaropetañ ca jñānaṃ na prajñāyante?

subhūtir āha: no bhagavan.

bhagavān āha: tasmāt tarhi subhūte tathāgatānām arhatāṃ samyaksaṃbuddhānām (PSP_6-8:172) ayaṃ puruṣakāro yad dharmasamatāyāś ca na calanti, dharmāṇāṃ ca vyavasthānaṃ kurvanti.

subhūtir āha: kiṃ bhagavan yathā caiva tathāgato dharmatāyāś ca na calati, tathāiva bālapṛthagjanāpi na calati śraddhānusārī dharmānusārī aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvo mahāsattvas tathāiva sarvadharmā na calanti.

bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte dharmatāyā na calanti na vivartante, yaiva subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā, saiva bālapṛthagjanānāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā, saiva śraddhānusāriṇāṃ dharmānausāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā, sarva ete dharmā dharmatāṃ na vyativartante, tat kasya hetoḥ? tathā hy eṣaiva dharmatā dharmadhātur dharmasthititā dharmaniyāmatā tathatāvitathatānanyatathatā nānyā kācid anudharmatā.

subhūtir āha: yadi bhagavan yā dharmāṇāṃ dharmatā saiva dharmatā bālapṛthagjanānāṃ saiva śraddhānusāriṇāṃ saiva dharmānusāriṇāṃ saivāṣṭamakānāṃ saiva srotaāpannānāṃ saiva sakṛdāgāmināṃ saivānāgāmināṃ saivārhatāṃ saiva pratyekabuddhānāṃ saiva bodhisattvānāṃ mahāsattvānāṃ saiva tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ, ya ime bhagavan vilakṣaṇā dharmās te katham ekalakṣaṇās? tadyathā rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni, anyaiva ca bhagavan rūpasya dharmatā, anyā vedanāyāḥ anyā saṃjñāyā anyā saṃskārāṇām anyā vijñānasya dharmatā, anyā cakṣuṣaḥ śrotraghrāṇajihvākāyānāṃ dharmatā, anyā manaso dharmatā, anyā rūpaśabdagandharasasprṣṭavyānāṃ (PSP_6-8:173) dharmatā anyā dharmāṇāṃ dharmatā, anyā cakṣurvijñānadharmatā, anyā cakṣuḥsaṃsparśadharmatā, anyā cakṣuḥsaṃsparśapratyayavedanādharmatā, evaṃ śrotraghrāṇajihvākāyāḥ, anyā manovijñānadharmatā, anyā manaḥsaṃsparśadharmatā, anyā manaḥsaṃsparśapratyayavedanādharmatā, anyā pṛthivīdhātudharmatā, anyābdhātudharmatā, anyā tejodhātudharmatā, anyā vāyudhātudharmatā, anyā ākāśadhātudharmatā, anyā vijñānadhātudharmatā, anyā skandhadharmatā, anyā dhātudharmatā, anyā āyatanadharmatā, anyā pratītyasamutpādadharmatā, anyā pratītyasamutpannadharmatā, anyāvidyādharmatā, anyā saṃskāradharmatā, anyā vijñānadharmatā, anyā nāmarūpadharmatā, anyā ṣaḍāyatanadharmatā, anyā sparśadharmatā, anyā vedanādharmatā, anyā tṛṣnādharmatā, anyopādānadharmatā, anyā bhavadharmatā, anyā jātidharmatā, anyā jarāmaraṇadharmatā, anyā śokaparidevaduṣkhadaurmanasyopāyāsadharmatā, anyā rāgadharmatā, anyā dveṣadharmatā, anyā mohadharmatā, anyā dṛṣṭidharmatā, anyā dhyānānāṃ dharmatā, anyā apramāṇānāṃ dharmatā, anyā ārūpyasamāpattīnāṃ dharmatā, anyā smṛtyupasthānānāṃ dharmatā, anyā samyakprahāṇānāṃ dharmatā, anyā ṛddhipādānāṃ dharmatā, anyā indriyāṇāṃ dharmatā, anyā balānāṃ dharmatā, anyā bodhyaṅgānāṃ dharmatā, anyā āryāṣṭāṅgasya mārgasya dharmatā, anyā śūnyatāyā dharmatā, anyā ānimittasya dharmatā, anyā apraṇihitasya dharmatā, anyā adhyātmaśūnyatāyā dharmatā, anyā bahirdhāśūnyatāyā dharmatā, anyā adhyātmabahirdhāśūnyatāyā dharmatā, anyā yāvad abhāvasvabhāvaśūnyatāyā dharmatā, anyā aṣṭavimokṣadharmatā, anyā navānupūrvavihārasamāpattidharmatā, anyā āryasatyadharmatā, anyā abhijñādharmatā, anyā dānapāramitādharmatā, anyā śīlapāramitādharmatā, anyā kṣāntipāramitādharmatā, anyā vīryapāramitādharmatā, anyā dhyānapāramitādharmatā, anyā prajñāpāramitādharmatā, anyā upāyapāramitādharmatā, anyā praṇidhānapāramitādharmatā, anyā balapāramitādharmatā, anyā jñānapāramitādharmatā, anyā prathamāyā bodhisattvabhūmer (PSP_6-8:174) dharmatā, anyā yāvad daśabhūmyā bodhisattvabhūmer dharmatā, anyā daśānāṃ tathāgatabalānāṃ dharmatā, anyā caturṇāṃ vaiśāradyānāṃ dharmatā, anyā catasṛṇāṃ pratisaṃvidāṃ dharmatā, anyā aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dharmatā, anyā mahāmaitryā dharmatā, anyā mahākaruṇāyāṃ dharmatā, anyā dvātriṃśanmahāpuruṣalakṣaṇānāṃ dharmatā anyā aśītyanuvyañjanānāṃ dharmatā, anyā saṃskṛtasya dhātor dharmatā, anyā asaṃskṛtasya dhātor dharmatā. tat kathaṃ bhagavan naivaṃ vilakṣaṇānāṃ sarvadharmāṇāṃ dharmatāyāṃ vyavasthānaṃ nopalabhyate? yatra sthitvā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmāṇāñ ca nānātvaṃ karoti, na cākṛtvā dharmanānātvaṃ śakyaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carituṃ, kathaṃ ca bodhisattvo mahāsattvaḥ bhūmer bhūmiṃ saṃkrāmati bodhisattvanyāmam avakrāmati, yayā niyāmāvakrāntyā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vātikramya 'bhijñāḥ paripūrayati, yābhir abhijñābhir vikrīḍamāno dānapāramitayā paripūrṇaḥ, śīlapāramitayā paripūrṇaḥ, kṣāntipāramitayā paripūrṇaḥ, vīryapāramitayā paripūrṇaḥ, dhyānapāramitayā paripūrṇaḥ, prajñāpāramitayā paripūrṇaḥ, upāyapāramitayā paripūrṇaḥ, praṇidhānapāramitayā paripūrṇaḥ, balapāramitayā paripūrṇaḥ, jñānapāramitayā paripūrṇaḥ, vikrīḍamāno buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati buddhān bhagavataḥ paryupāste teṣu ca buddheṣu bhagavatsu kuśalamūlāny avaropayati, yaiḥ kuśalair mūlaiḥ sattvāṃś ca paripācayati buddhakṣetrañ ca parigṛhṇāti.

bhagavān āha: yad āyuṣmān subhūtir evam āha, yadi bhagavan yā dharmāṇāṃ dharmatā, saiva pṛthagjanānāṃ dharmatā, saiva śraddhānusāriṇāṃ dharmānusāriṇām aṣṭamakānāṃ srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ dharmatā, saiva tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmatā, ya ime bhagavan vilakṣaṇā dharmās te katham ekalakṣaṇā vilakṣaṇānāñ ca dharmāṇāṃ dharmatā katham ekalakṣaṇā yukteti.

bhagavān āha: tat kiṃ manyase? subhūte yā rūpasya dharmatā, kiṃ (PSP_6-8:175) na śūnyā sā, ya vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya dharmatā, kiṃ na śūnyā sā, yā skandhadhātvāyatanānāṃ dharmatā, kiṃ na śūnyā sā, yā pratītyasamutpannānāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā pratītyasamutpādāṅgānāṃ dharmatā, kiṃ na śūnyā sā, yā laukikalokottarāṇāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā sāsravānāsravāṇāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā saṃskṛtāsaṃskṛtāṃ dharmāṇāṃ dharmatā, kiṃ na śūnyā sā, yā bālapṛthagjanānāṃ dharmatā, yā śraddhānusāridharmatā, yā dharmānusāridharmatā, yā aṣṭamakadharmatā yā srotaāpannadharmatā, yā sakṛdāgāmidharmatā, yā anāgāmidharmatā, yā arhaddharmatā, yā pratyekabuddhadharmatā, yā bodhisattvadharmatā, yā tathāgatadharmatā, kiṃ na śūnyā sā.

subhūtir āha: śūnyā sā bhagavan śūnyā sā sugata.

bhagavān āha: tat kiṃ manyase? subhūte śūnyatāyāṃ vilakṣaṇā dharmā upalabhyante, rūpalakṣaṇaṃ vā vedanā saṃjñā saṃskārā vijñānalakṣaṇaṃ vā, skandhadhātvāyatanalakṣaṇaṃ vā, pratītyasamutpādalakṣaṇaṃ vā, pratītyasamutpannadharmalakṣaṇaṃ vā pratītyasamutpādāṅgalaksaṇaṃ vā, laukikalokottarāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ sāsravānāsravāṇāṃ vā dharmāṇāṃ lakṣaṇaṃ, saṃskṛtāsaṃskṛtānāṃ vā dharmāṇāṃ lakṣaṇaṃ, bālapṛthagjanānāṃ vā lakṣaṇaṃ śraddhānusāriṇāṃ vā lakṣaṇaṃ, dharmānusāriṇāṃ vā lakṣaṇam aṣṭamakānāṃ vā lakṣaṇaṃ, srotaāpannānāṃ vā lakṣaṇaṃ sakṛdāgāmināṃ vā lakṣaṇam anāgāmināṃ vā lakṣaṇam arhatāṃ vā lakṣaṇaṃ pratyekabuddhānāṃ vā lakṣaṇaṃ bodhisattvānāṃ mahāsattvānāṃ vā lakṣaṇaṃ tathāgatānāṃ vā lakṣaṇam.

subhūtir āha: no bhagavan.

bhagavān āha: tad anena subhūte paryāyeṇaivaṃ veditavyaṃ, yā dharmāṇāṃ dharmatā na tatra pṛthagjanā nānyatra pṛthagjanebhyaḥ, na tatra śraddhānusārī nānyatra śraddhānusāriṇaḥ, na tatra dharmānusārī nānyatra dharmānusāriṇaḥ, na tatrāṣṭamako nānyatrāṣṭamakān, na tatra srotaāpanno nānyatra srotaāpannān, na tatra sakṛdāgāmī nānyatra sakṛdāgāmino, na tatrānāgāmī nānyatrānāgāminaḥ, na tatrārhan nānyatrārhataḥ, na tatra pratyekabuddho nānyatra pratyekabuddhān, na tatra bodhisattvo nānyatra bodhisatttvān, na tatra tathāgato nānyatra (PSP_6-8:176) tathāgatāt.
iti vyavadānasaṃbhāraniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan dharmatā saṃskṛtā utāho 'saṃskṛtā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na saṃskṛtā nāsaṃskṛtā, na ca saṃskṛtavyatirekeṇāsaṃskṛta upalabhyate, na cāsaṃskṛtavyatirekeṇa saṃskṛta upalabhyate. tat kasya hetoḥ? tathā hi subhūte yaś ca saṃskṛto dhātur yaś cāsaṃskṛto dhātur dvāv apy etau dharmau na saṃyuktau na visaṃyuktāv arūpiṇāv anidarśanāv apratighāv ekalakṣaṇau yad utālakṣaṇau, tat punas tathāgato lokavyavahāreṇa vyavaharati na punaḥ paramārthena, na ca paramārthe kaścit kāyasaṃskāre na vāksaṃskāre na manaḥsaṃskāre nānyatra kāyasaṃskārān nānyatra vāksaṃskārān nānyatra manaḥsaṃskārāt paramārtha upalabhyate, yeṣāṃ dharmāṇāṃ saṃskṛtāsaṃskṛtānāṃ samatā sa paramārthas tad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paramārthataś ca na calati, sattvānāṃ ca kṛtyaṃ karoti.

subhūtir āha: yadi bhagavan sarvadharmāḥ śūnyās tan na kasyacid dharmasya kaścid dharmaḥ kiṃcit karoti, akiṃcitkareṣv akiṃcaneṣu niṣkiṃcaneṣu cādharmeṣu kathaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paramārthataś ca na calati sattvānāṃ ca kṛtyaṃ karoti dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā?

bhagavān āha: evam etat subhūte evam etat, yathā vācaṃ bhāṣase, yac chūnyatā akiṃcanā niṣkiṃcanā na kasyacit kiṃcit karoti kṛtyaṃ vā akṛtyaṃ vā, yadi subhūte ete sattvāḥ svayam eva śūnyatāṃ jānīyur neyaṃ tathāgatasya vṛṣabhitā bhavet, yac chūnyatāyāś ca na calati, sattvāṃś cātmasaṃjñāyā vivecayati, ātmasaṃjñāyā vivecya śūnyatayā mocayati saṃsārād, evaṃ sattvasaṃjñāyā vivecayati jīvasaṃjñāyā jantusaṃjñāyāḥ poṣasaṃjñāyāḥ puruṣasaṃjñāyāḥ pudgalasaṃjñāyā manujasaṃjñāyā mānavasaṃjñāyāḥ kārakasaṃjñāyā vedakasaṃjñāyā jānakasaṃjñāyāḥ paśyakasaṃjñāyāś ca vivecayati, rūpasaṃjñāyā vivecayati, (PSP_6-8:177) vedanāsaṃjñāyā vivecayati, saṃjñāsaṃjñāyā vivecayati, saṃskārasaṃjñāyā vivecayati, vijñānasaṃjñāyā vivecayati, cakṣuḥsaṃjñāyā vivecayati, śrotrasaṃjñāyā vivecayati, ghrāṇasaṃjñāyā vivecayati, jihvāsaṃjñāyā vivecayati, kāyasaṃjñāyā vivecayati, manaḥsaṃjñāyā vivecayati, cakṣurvijñānasaṃjñāyā vivecayati, cakṣuḥsaṃsparśasaṃjñāyā vivecayati, cakṣuḥsaṃsparśapratyayavedanāsaṃjñāyā vivecayati, evaṃ śrotraghrāṇajihvākāyamanovijñānasaṃjñāyā vivecayati, manaḥsaṃsparśasaṃjñāyā vivecayati, manaḥsaṃsparśapratyayavedanāsaṃjñāyā vivecayati, rūpasaṃjñāyā vivecayati, śabdasaṃjñāyā gandhasaṃjñāyā rasasaṃjñāyāḥ sparśasaṃjñāyā dharmasaṃjñāyā vivecayati, pṛthivīdhātusaṃjñāyā vivecayati, abdhātusaṃjñāyā vivecayati, tejodhātusaṃjñāyā vivecayati, vāyudhātusaṃjñāyā vivecayati, ākāśadhātusaṃjñāyā vivecayati, vijñānadhātusaṃjñāyā vivecayati, skandhasaṃjñāyā vivecayati, dhātusaṃjñāyā vivecayati, āyatanasaṃjñāyā vivecayati, pratītyasamutpādasaṃjñāyā vivecayati, pratītyasamutpannadharmasaṃjñāyā vivecayati, pratītyasamutpādāṅgasaṃjñāyā vivecayati, avidyāsaṃjñāyā vivecayati, saṃskārasaṃjñāyā vijñānasaṃjñāyā nāmarūpasaṃjñāyā ṣaḍāyatanasaṃjñāyāḥ sparśasaṃjñāyā vedanāsaṃjñāyās tṛṣṇāsaṃjñāyā upādānasaṃjñāyā bhavasaṃjñāyā jātisaṃjñāyā jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsasaṃjñāyā vivecayati, saṃskṛtadhātusaṃjñāyā vivecayati, asaṃskṛtadhātusaṃjñāyā vivecayati, asaṃskṛte ca dhātau pratiṣṭhāpayati, sa cāsaṃskṛto dhātuḥ śūnyaḥ.
iti saṃskṛtāsaṃskṛtāvyatibhedaparijñānaniveśanakarma

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kena bhagavan na saṃskṛto dhātuḥ śūnyaḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sattvasaṃjñayā subhūte śūnyo yāvad asaṃskṛtasaṃjñayā, api tu khalu subhūte yan nirmito 'nyan nirmitaṃ nirmiṇoti, kaccit tasya tad vastv asti yan na śūnyatā?

subhūtir āha: no bhagavan nirmitasya hi bhagavan na kaccid vastv (PSP_6-8:178) asti yan na śūnyatā, ya ca śūnyatā yaś ca nirmitaḥ, ubhāv etau dharmau, na saṃyuktau na visaṃyuktau dvāv etau śūnyatayā śūnyau, tat kiṃ vinigūhitam iyaṃ śūnyatāyaṃ nirmitaḥ. tat kasya hetoḥ? tathā hi tāv ubhāv api śūnyatāyān nopalabhyate, iyaṃ śūnyatāyaṃ nirmitaḥ.

bhagavān āha: nāsti subhūte rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yaś ca nirmito yā ca śūnyatā ubhayam etac chūnyatā.

subhūtir āha: yadi bhagavann ime laukikā dharmā nirmitā api nu ime lokottarā dharmā nirmitāḥ? yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi, pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry āryasatyāni, śūnyatānimittāpraṇihitāni, adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā pañcābhijñā aṣṭavimokṣā navānupūrvavihārasamāpattayo 'pramāṇadhyānārūpyasamāpattayaḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśapāramitā daśabodhisattvabhūmayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahākaruṇā, yac ca teṣāṃ phalaṃ yena te pudgalāḥ prajñāpyante, śraddhānusārī dharmānusāry aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvo mahāsattvaḥ tathāgato 'rhan samyaksaṃbuddho 'pi nu bhagavann ime dharmā nirmitāḥ.

bhagavān āha: yatra punaḥ sarvadharmā nirmitās tatra kaścic chrāvakanirmitaḥ, kaścit pratyekabuddhanirmitaḥ, kaścid bodhisattvanirmitaḥ kaścit tathāgatanirmitaḥ, kaścit kleśanirmitaḥ, kaścit karmanirmito 'nena subhūte paryāyeṇa sarvadharmā nirmitakopamā anānākaraṇāḥ.
subhūtir āha: yat punar idaṃ bhagavan prahāṇaṃ srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabuddhabhūmir vā nirmitā sarvavāsanānusaṃdhiprahāṇam api nirmitam?

bhagavān āha: ye kecit subhūte dharmā utpāditā vā nirodhitā vā sarva ete nirmitāḥ.

subhūtir āha: katamo bhagavan dharmo yo na nirmitakaḥ?

bhagavān āha: yasya notpādo na nirodhaḥ sa dharmo na nimitaḥ.
(PSP_6-8:179)

subhūtir āha: sa punaḥ katamo bhagavan?

bhagavān āha: asaṃmoṣadharmo na nirmitaḥ.

subhūtir āha: yat punar bhagavatoktaṃ śūnyatāyāś ca na calati, na ca dvaye nopalabhyate, na ca kaścid dharmo yo na śūnyas tasmād bhagavan saṃmoṣadharmo nirmitako bhavet.

bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte svabhāvena śūnyās te na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ kṛtā na bodhisattvair mahāsattvaiḥ kṛtā na tathāgataiḥ kṛtā, yā ca svabhāvaśūnyatā tan nirvāṇam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: ādikarmiko bhagavan pudgalaḥ katham avavaditavyaḥ? katham anuśāsitavyo yat svabhāvaśūnyatāṃ parijānīyāt?

atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: kiṃ punaḥ subhūte pūrvaṃ bhāvo 'bhaviṣyat paścād abhāvo bhaviṣyati? nātra subhūte bhāvo nābhāvo na svabhāvo na parabhāvaḥ, kuta eva svabhāvaśūnyatā bhaviṣyati?
iti nirvāṇaniveśanakarma

ity uktāni karmāṇīty ukto dharmakāyābhisaṃbodhaḥ

idam avocad bhagavān āttamanaso maitreyapramukhā bodhisattvā mahāsattvāḥ, āyuṣmāṃś ca subhūtir āyuṣmāṃś ca śāriputra āyuṣmāṃś cānandaḥ, śakraś ca devānām indraḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti.

āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāni prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ dharmakāyādhikāraḥ śikṣāparivarto nāmāṣṭamaḥ samāpta iti

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat,
teṣāñ ca yo nirodha evaṃvādī mahāśramaṇaḥ.

oṃ gate 2 pāragate pārasaṃgate bodhi svāhā.