Pancavimsatisahasrika Prajnaparamita, VI-VIII = PSP_6-8 Based on the edition by Takayasu Kimura: Pa¤caviü÷atisàhasrikà Praj¤àpàramità VI-VIII. Tokyo : Sankibo Busshorin 2006. Input by Klaus Wille, G”ttingen (January 2007) STRUCTURE OF REFERENCES: PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<(PSP_6-8:1)># पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता VI एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वो ऽभावस्वभावैः सर्वधर्मैः पञ्चभिर् अभिज्ञाभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत् कथं भगवन्न् अभावस्वभावेषु सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते ययानुपूर्वक्रिययानुपूर्वशिक्षयानुपूर्वप्रतिपदानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रथमम् एवैवं श्रुतं भवति. बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां महासत्त्वानां बुद्धधर्मपर्युपासितानां प्रत्येकबुद्धानाम् वार्हतां वानागामिनां वा सकृदागामिनां वा स्रोतआपन्नानां वाभावत्वाद् बुद्धानां भगवताम् अभावत्वात् प्रत्येकबुद्धानाम् अभावत्वाद् अर्हताम् अभावत्वाद् अनागामिनाम् अभावत्वात् सकृदागामिनाम् अभावत्वात् स्रोतआपन्नानाम् अभावत्वात् सर्वार्याणां नस्ति सर्वसंस्काराणां स्वभावः, अन्तशो वालाग्रकोटीस्थानमात्रकम् अपीति तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भवति: अभावा एव बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः सर्वार्या यद्य् अहं बोधिम् अभिसंभोत्स्ये यदि वा नाभिसंभोत्स्ये ऽभावा एव सर्वधर्माः यन् नूनम् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं याम् अभिसंबुध्य सर्वसत्त्वान् भावसंज्ञायां चरतो ऽभावे ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामि. स खलु पुनर् बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रतिष्ठेत् सर्वसत्त्वानां परिनिर्वाणार्थाय सो ऽनुपूर्वक्रियाम् आरभेतानुपूर्वशिक्षाम् #<(PSP_6-8:2)># अनुपूर्वप्रतिपदम् आरभेत. अत्र शिक्षित्वा पूर्वका बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुम्, प्रथमम् एव षट्सु पारमितासु शिक्षन्ते यद् उत दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्. इति सामान्येनानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्न् आत्मना च दानं ददाति परांश् च दानपारमितायां प्रतिष्ठापयति, दानस्य च वर्णं भाषते, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन दानेन महान्तं भोगस्कन्धं प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां विलेपनं विलेपनार्थिकानां शयनं शयनार्थिकानाम् उपाश्रयम् उपाश्रयार्थिकानां प्रदीपं प्रदीपार्थिकानाम् अन्यतरम् अपि मानुष्यकं परिष्कारोपकरणं ददाति स तेन दानेन सत्त्वान् शीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य #<(PSP_6-8:3)># हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति दानपारमितयानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च शीलपारमितायां चरन् दानं ददाति, परांश् च शीलपारमितायां प्रतिष्ठापयति दाने प्रतिष्ठापयति शीलपारमितायाश् च वर्णं भाषते ये चान्ये शीलपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तेन शीलेन सत्त्व्ठशीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन च विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतः. श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति शीलपारमितयानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च क्षान्तिपारमितायां चरन् दानं ददाति, शीलं च रक्षति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयति दाने शीले च प्रतिष्ठापयति क्षान्तिपारमितायाश् च वर्णं भाषते. ये चान्ये क्षान्तिपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, स तया क्षान्त्या सत्त्व्ठशीले प्रतिष्ठापयति समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति, स तेन च शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन #<(PSP_6-8:4)># च समन्वागतः, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति बुद्धक्षेत्रं च परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति क्षान्तिपारमितयानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च वीर्यपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति, परांश् च वीर्यपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ च प्रतिष्ठापयति, वीर्यपारमितायाश् च वर्णं भाषते, ये चान्ये वीर्यपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तेन वीर्येण सत्त्व्ठशीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्येणानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. #<(PSP_6-8:5)># इति वीर्यपारमितयानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च ध्यानपारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते, परांश् च ध्यानपारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये च प्रतिष्ठापयति, ध्यानपारमितायाश् च वर्णं भाषते, ये चान्ये ध्यानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तेन ध्यानेन सत्त्व्ठशीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानेनानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति ध्यानपारमितयानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादायात्मना च प्रज्ञापारमितायां चरन् दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानञ् च समापद्यते, परांश् च प्रज्ञापारमितायां प्रतिष्ठापयति, दाने शीले क्षान्तौ वीर्ये ध्याने च प्रतिष्ठापयति, प्रज्ञापारमितायाश् च वर्णं भाषते, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. स तया प्रज्ञया सत्त्व्ठशीले प्रतिष्ठापयति, समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति. स तेनैव शीलस्कन्धेन समाधिस्कन्धेन #<(PSP_6-8:6)># प्रज्ञास्कन्धेन विमुक्तिस्कन्धेन विमुक्तिज्ञानदर्शनस्कन्धेन च समन्वागतः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति, श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति, बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिषु यानेषु प्रतिष्ठापयति, सत्त्वांस् त्रिषु यानेषु प्रतिष्ठाप्य संसारात् परिमोचयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञयानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, तच् च सर्वं नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति. इति प्रज्ञापारमितयानुपूर्वाभिसमयः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपूर्वक्रियायां शिक्षते ऽनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि स प्रथमचित्तोत्पादम् उपादाय, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अभावस्वभावान् सर्वधर्मान् अधिमुच्य बुद्धानुस्मृतिं भावयति, धर्मानुस्मृतिं भावयति संघानुस्मृतिं भावयति, शीलानुस्मृतिम् भावयति, त्यागानुस्मृतिं भावयति, देवतानुस्मृतिं भावयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति, न वेदनातो न संज्ञातो न संस्कारतो न विज्ञानतो मनसिकरोति. तत् कस्य हेतोः? तथा हि रूपस्वभावो नास्ति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः रूपाद्यमनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वात्रिंशन्महापुरुषलक्षणैर् मनसिकर्तव्यो न सुवर्णकायो मनसिकर्तव्यो #<(PSP_6-8:7)># न व्याममात्रया प्रभया मनसिकर्तव्यो नाशीत्यनुव्यञ्जनैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् लक्षणाद्यमनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्तव्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः शीलादिस्कन्धामनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यो न चतुर्भिर् वैशारद्यैर् न चतसृभिः प्रतिसंविद्भिर् मनसिकर्तव्यो न महाकरुणया न महामैत्र्या नाष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्तव्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिर् दशबलाद्यमनसिकारेण बुद्धानुस्मृत्या. पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादतो मनसिकर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा बुद्धानुस्मृतिः प्रतीत्यसमुत्पादामनसिकारेण बुद्धानुस्मृत्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् मनसिकर्तव्याः. एवं खल्व् अस्यानुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. स इहानुपूर्वक्रियायाम् अनुपूर्वशिक्षायाम् अनुपूर्वप्रतिपदि शिक्षमाणो ऽनुपूर्वप्रस्थानैश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं शून्यतासमाधिम् आनिमित्तसमाधिम् #<(PSP_6-8:8)># अप्रणिहितसमाधिं परिपूरयति, अप्रमाणध्यनारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, सर्वपारमिताः सर्वशून्यता अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, महाकरुणां परिपूरयति, महामैत्रीं परिपूरयति, सर्वाकारज्ञतां परिपूरयति, अभावस्वभावयोगेन सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. इति बुद्धानुस्मृतिः कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशला धर्मा मनसिकर्तव्या नाकुशला धर्मा मनसिकर्तव्या न व्याकृता धर्मा मनसिकर्तव्या नाव्याकृता धर्मा मनसिकर्तव्या न लौकिका न लोकोत्तरा न सामिषा न निरामिषा नार्या नानार्या न सास्रवा नानास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना नारूप्यधातुपर्यापन्ना न संस्कृता नासंस्कृता धर्मा मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां धर्माणां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा धर्मानुस्मृतिः. स इह धर्मानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. इति धर्मानुस्मृतिः कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता संघो ऽभावस्वभावतो ऽनुस्मर्तव्यो यो सो भगवतः श्रावकसंघश् चत्वारः पुरुषयुगाः, अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा अभावस्वभावप्रतिभाविताश् चैवोच्यन्ते चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा संघानुस्मृतिः. स इह संघानुस्मृत्यां शिक्षित्वाभावस्वभावयोगेन यावत् #<(PSP_6-8:9)># सर्वाकारज्ञताम् अनुप्राप्स्यति. सो ऽभावस्वभावांश् चैव सर्वधर्मान् अभिसंभोत्स्यते यत्र स्वभावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन संघानुस्मृतिर् भावयितव्या यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. इति संघानुस्मृतिः कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे ऽभुजिष्ये विज्ञप्रशस्ते सुसमात्ते समाधिसंवर्तनीये शीले प्रतिष्ठिते नाभावस्वभावतो मनसिकर्तव्यम् तच् छीलं यत्राण्व् अपि स्मृतिकर्म नास्ति, कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति यस्य स्वभावो नास्ति सो ऽभावः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा शीलानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन शीलानुस्मृतिर् मनसिकर्तव्या, यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति शीलानुस्मृतिः कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् भावयितव्या. इह सुभूते बोधिसत्त्वेन महासत्त्वेनाभावस्वभावयोगेन त्यागो ऽनुस्मर्तव्यो यदि वामिषत्यागो यदि वा धर्मत्यागः. तत् कस्य हेतोः? चित्तम् एवं नोत्पद्यते ददामि वा न ददामि वा परित्यजामि वा न परित्यजामि वाङ्गप्रत्यङ्गानि त्यजता नैवं चित्तम् उत्पादयितव्यं यत्राण्व् अपि स्मृतिकर्म नास्ति कः पुनर् वादः स्मृतिविगमः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावाः. एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा त्यागानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता त्यागानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति त्यागानुस्मृतिः #<(PSP_6-8:10)># कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर् मनसिकर्तव्याः. इह सुभूते बोधिसत्त्वेन महासत्त्वेन ये देवाः स्रोतआपन्नाश् चातुर्महाराजकायिकेषु देवेषूपपन्नास् त्रय्स्त्रिंशेषु यामेषु तुसितेषु निर्मानरतिषु परनिर्मितवशवर्तिषु देवेषूपपन्नास् ते ऽभावस्वभावतो मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति येषां स्वभावो नास्ति ते ऽभावा एवं मनसिकुर्वाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति. तत् कस्य हेतोः? अस्मृतिर् अमनसिकारा देवतानुस्मृतिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन देवतानुस्मृतिर् मनसिकर्तव्या यत्र स्वभावसंज्ञापि नास्ति, कः पुनर् वादो ऽभावसंज्ञायाः. इति देवतानुस्मृतिः एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य षडनुस्मृतीर् मनसिकुर्वतो ऽनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षानुपूर्वप्रतिपत् प्रज्ञायते. इति षडनुस्मृतयः पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतानुपूर्वक्रियां परिपूरयितुकामेनानुपूर्वशिक्षाम् अनुपूर्वप्रतिपदं परिपूरयितुकामेनाभावस्वभावयोगेनाध्यात्मशून्यतायां शिक्षितव्यम्, बहिर्धाशून्यतायां शिक्षितव्यम्, अध्यात्मबहिर्धा शून्यतायां शिक्षितव्यम्, यावद् अभावस्वभावशून्यतायां शिक्षितव्यम्. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यम्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षितव्यम्, शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यम् अभावस्वभावयोगेन. दशसु पारमितासु दशसु बोधिसत्त्वभूमिषु शिक्षितव्यम्, महाकरुणायां शिक्षितव्यम्, स एवं बोधिमार्गे शिक्षमाणो ऽभावस्वभावान् सर्वधर्मान् अभिसंभोत्स्यते, यत्राण्व् अपि स्मृतिकर्म नास्ति कुतः पुना रूपं वा वेदनासंज्ञासंस्कारा विज्ञानं वा, एवं #<(PSP_6-8:11)># स्कन्धधत्वायतनप्रतीत्यसमुत्पाद वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा, बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा विमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा सर्वाकारज्ञता वा नेदं स्थानं विद्यते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा प्रज्ञायते ऽनुपूर्वप्रतिपत् प्रज्ञायते, यत्र क्रियायं चित्तं चर्या प्रतिपच् छिक्षा च प्रवर्तते. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्काराः, नास्ति विज्ञानं नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिता नास्ति शून्यता नास्ति स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नास्ति आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि नास्ति शून्यतानिमित्ताप्रणिहिताभिज्ञा नास्ति दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धो नास्ति धर्मो नास्ति संघो नास्ति मार्गो नास्ति फलं नास्ति संक्लेशो नास्ति व्यवदानं नास्ति प्राप्तिर् नास्त्य् अभिसमयो यावन् नास्ति सर्वधर्माः. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अपि नु सुभूते ऽभावस्वभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते. सुभूतिर् आह: नो भगवन्न् अभावेषु सर्वधर्मेष्व् अस्तिता वा नास्तिता वोपलभते. भगवान् आह: तत् कथम् इदं सुभूते एवं भवति, यद्य् अभावस्वभावाः सर्वधर्मास् तन् नास्ति रूपं वेदनासंज्ञासंस्कारा, नास्ति विज्ञानम्, नास्ति स्कन्धधात्वायतनप्रतीत्यसमुत्पादा नास्ति प्रतीत्यसमुत्पादाङ्गानि नास्ति पारमिताशून्यताबोधिपक्ष्यधर्मर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा नास्ति सर्वाकारज्ञता नास्ति बुद्धधर्मसंघफलं #<(PSP_6-8:12)># मार्गसंक्लेशव्यवदानप्राप्ताभिसमया यवन् नास्ति सर्वधर्मा इति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: नाहं भगवन्न् अत्र धर्मेषु काङ्क्षामि न विचिकित्सामि, अपि तु खलु भगवन् भविष्यन्त्य् अनागते ऽध्वनि भिक्षवः श्रावकयानिकाश् च प्रत्येकबुद्धयानिकाश् च बोधिसत्त्वयानिकाश् च त एवं वक्ष्यन्ति, अभावस्वभावाः सर्वधर्माः को ऽत्र संक्लिश्यते वा व्यवदायते वा न संक्लेशो न व्यवदानं ते जानन्तः शीलविपन्नाश् च भविष्यन्ति दृष्टिविपन्नाश् च भविष्यन्ति, आचारविपन्नाश् च तेषां शीलविपन्नानां दृष्टिविपन्नानाम् आचारविपन्नानां त्रयाणाम् गतीनाम् अन्यतरा गतिः प्रतिकाङ्क्षितव्या, नरकगतिर् वा तिर्यग्योनिगतिर् वा यमलोकगतिर् वा, इदम् अप्य् अहं भगवन्न् अनागतं भयं संपश्यमानस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अर्थं प्र्च्छामि. अपि तु खलु पुनर् भगवन्न् अहम् एतेषु धर्मेषु न काङ्क्षामि न विचिकित्सामि. भगवान् आह: साधु साधु सुभूते एवम् एतद् यथा वदस्य् एवम् एतत्. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः कम् अर्थवशं संपश्यमाना बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः. भगवान् आह: यत एव सुभूते ऽभावस्वभावाः सर्वधर्मास् तत एव बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं संप्रस्थिताः. तत् कस्य हेतोः? तथा हि दुःखाक्षयश् च सुभूते उपलंभो नोपलंभसंज्ञिनः प्राप्तिर् नाभिसमयो नानुत्तरा च सम्यक्संबोधिः. सुभूतिर् आह: किं पुनर् भगवन्न् अनुपलंभस्य प्राप्तिर् वाभिसमयो वानुत्तरा वा सम्यक्संबोधिः. भगवान् आह: अनुपलंभ एव सुभूते प्राप्तिर् अनुपलंभ एवाभिसमयः, अनुपलंभ एवानुत्तरा सम्यक्संबोधिः, धर्मधातोर् अविकोपितताम् उपादाय धर्मधातुं स इच्छेद् विकोपयितुं यो ऽनुपलंभप्राप्तिं #<(PSP_6-8:13)># वा 'भिसमयं वानुत्तरां वा सम्यक्संबोधिम् इच्छेत्. सुभूतिर् आह: यदि भगवन्न् अनुपलंभस्य न प्राप्तिर् नाभिसमयो नानुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिर् अनुपलंभ एवाभिसमयो ऽनुपलंभ एवानुत्तरा सम्यक्संबोधिः, तत् कुतः पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमिः, कुतो द्वितीया कुतस् तृतीया यावत् कुतो दशमी भूमिः, कुतो ऽनुत्तरा सम्यक्संबोधिः, कुतो ऽनुत्पत्तिधर्मक्षान्तिः कुतो विपाकजा अभिज्ञा, कुतो विपाकजन् दानं, कुतो विपाकजं शीलं, कुतो विपाकजा क्षान्तिः, कुतो विपाकजं वीर्यं, कुतो विपाकजः समाधिः, कुतो विपाकजा प्रज्ञा यत्र विपाके स्थित्वा विपाकजैर् धर्मैः सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति, अन्नेन च पानेन च यानैश् च वस्त्रवस्तुगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिः शयनासनोपाश्रयेण प्रदीपेनान्यतरान्यतराभिर् वा मानुष्यकीभिः संपत्तिभिस् ताश् चास्य नोच्छेद्यन्ते यावत् परिनिर्वृतस्य शरीरे श्रावकेषु च विपच्यते तच् च न क्षीयते. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत एव सुभूते ऽनुपलंभस् तत एव प्रथमा भूमिर् द्वितीया भूमिस् तृतीया भूमिर् यावद् दशमी भूमिस् तस्यैव विपाकजाः पञ्चाभिज्ञास् ततश् चैवैं विपाकजं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञा च ततश् चैव कुशलमूलानि विपाकजानि यैः कुशलमूलैः सर्वसत्त्वानाम् अर्थं करोति बुद्धक्षेत्रञ् च परिगृह्णाति, बुद्धांश् च भगवत उपतिष्ठति. अन्नपानयानशयनासनवस्त्रगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिरूपाश्रयेण प्रादीपेनान्यतरान्यतराभिर् वा मानुष्योपकरणसंपत्तिभिस् ताश् चास्य नोपच्छिद्यन्ते, यावत् परिनिर्वृतस्य चैव पूजाः प्रवर्तन्ते शरीरे श्रावकेषु च विपच्यन्ते. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षान्तेश् च वीर्यस्य च ध्यानस्य च प्रज्ञायाश् चाभिज्ञानां च को विशेषः? किन् नानाकरणम्? #<(PSP_6-8:14)># एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनुपलंभस्य च सुभूते दानशीलक्षान्तिवीर्यध्यानप्रज्ञाभिज्ञानां च न किञ्चिन् नानाकरणं येषां खलु पुनः सुभूते ऽनुपलिप्तं दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाभिज्ञा च तेषां नानाकरणं निर्दिष्टम्. सुभूतिर् आह: कथं पुनर् भगवन्न् अनुपलिप्तानां दानशीलक्षान्तिवीर्यध्यानप्रज्ञानाम् अभिज्ञान्ठच न किञ्चिन् नानाकरणं निर्दिश्यते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपलभ्य दानम् अनुपलभ्य प्रतिग्राहकं दानं ददाति, अनुपलभ्य शीलं रक्षति, अनुपलभ्य क्षान्त्या संपादयति, अनुपलभ्य वीर्यम् आरभते, अनुपलभ्य ध्यानं समापद्यते, अनुपलभ्य प्रज्ञां भावयति, अनुपलभ्याभिज्ञासु चरति, अनुपलभ्य स्मृत्युपस्थानां भावयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, अनुपलभ्य मार्गं भावयति, अनुपलभ्य त्रीणि विमोक्षमुखानि भावयति, अनुपलभ्यार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानि भावयति, अनुपलभ्य् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति, अनुपलभ्य सत्त्वान् परिपाचयति, अनुपलभ्य बुद्धक्षेत्रं परिशोधयति, अनुपलभ्य बुद्धधर्मान् बोधिम् अभिसंबुध्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलंभयोगेन प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति, मारैर् वा मारकायिकाभिर् वा देवताभिः. इति सर्वधर्माभावस्वभावज्ञानेनानुपूर्वाभिसमयः इत्य् उक्तो ऽनुपूर्वाभिसमयः आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् अनुपूर्वाभिसमयाधिकारो ऽनुक्रमशिक्षापरिवर्तः षष्ठः #<(PSP_6-8:15)># पञ्चविंशतिसाहस्रिका प्रजापारमिता VII एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एकचित्तेन षट्प्रज्ञाः परिगृह्णाति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गान् त्रीणि विमोक्षमुखानि चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञा अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां दशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् अशीत्यनुव्यञ्जनानि द्वात्रिंशन्महापुरुषलक्षणानि परिगृह्णाति. इत्य् एकचित्तक्षणाभिसमयः समान्येन भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यद् दानं ददाति तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तन् नान्यत्र प्रज्ञापारमितया परिगृहीतं, यद् अप्रमाणं समापद्यते, या आरूप्यसमापत्तीः, यत् स्मृत्युपस्थानं यं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गं भावयति, यद् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखं भावयति, याम् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां, यान् दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् यां महाकरुणां भावयति, यानि द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति, तन् नान्यत्र प्रज्ञापारमिरया परिगृहीतम्. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् प्रज्ञापारमितापरिगृहीतो बोधिसत्त्वो महासत्त्व एकचित्तेन षट्पारमिताः परिगृह्णाति? सर्वशून्यतां सर्वबोधिपक्षान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् #<(PSP_6-8:16)># महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया परिगृहीतो यद् दानं ददाति तत्र न द्वयसंज्ञी भवति, यच् छीलं रक्षति, यया क्षान्त्या संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति, यावद् बोधिपक्ष्यान् धर्मान् भावयति, तत्र न द्वयसंज्ञी भवति. एवम् आर्यसत्याप्रमाणध्याणारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान्, यां महाकरुणां, यानि द्वात्रिंशन्महापुरुषलक्षणानि, अशीत्यनुव्यञ्जनानि परिगृह्णाति, तत्र न द्वयसंज्ञी भवति. सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति न द्वयसंज्ञी भवति? एवं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयति, न च द्वयसंज्ञी भवति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां भावयति, न च द्वयसंज्ञी भवति, एवं सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अभिनिर्हरति, न च द्वयसंज्ञी भवति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयति, स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गताः कृत्वा दानं ददाति, यावत् सर्वबोधिपक्ष्यान् धर्मान् अन्तर्गतां कृत्वा दानं ददाति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो यस्मिन् समये प्रज्ञापारमितायां चरन् दानं ददाति स तत्रानास्रवे चित्ते स्थित्वा दानं ददाति स तत्रानास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. कस्मै वा ददामि? किं वा ददामि? केन वा ददामि? स निमित्तापगतेन चित्तेन दानं ददाति, अनास्रवेण विगततृष्णेन विगतभवेन #<(PSP_6-8:17)># स तद् दानं न समनुपश्यति, तच् चित्तं न समनुपश्यति, तं प्रतिग्राहकं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन शीलं रक्षति, स तच् छीलं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन क्षान्त्या संपादयति, स तां क्षान्तिं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तोपगतेन चित्तेन वीर्यम् आरभते, स तद् वीर्यं न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन ध्यानं समापद्यते, स तद् ध्यानं न समस्नुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन प्रज्ञां भावयति, स तां प्रज्ञां भावयन् न समनुपश्यति, तच् चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयति, शून्यतानिमित्ताप्रणिहिताभिज्ञा सर्वशून्यता भावयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् महाकरुणां भावयति, द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स तान् धर्मान् न समनुपश्यति, तच् #<(PSP_6-8:18)># चित्तं न समनुपश्यति, यावत् सर्वबुद्धधर्मान् न समनुपश्यति. सुभूतिर् आह: कथं भगवन्न् अनिमित्तान् अभिसंस्काराणां धर्माणां दानपारमितापरिपूरिता भवति? एवं शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमितापरिपूरिता भवति, चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् आर्याष्टाङ्गस्य मार्गस्य परिपूरिर् भवति, शून्यताया आनिमित्तस्याप्रणिहितस्य परिपूरिर् भवति, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां सर्वशून्यतानां परिपूरिर् भवति, पञ्चानाम् अभिज्ञानां दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरिर् भवति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानं ददाति, अन्नपानवस्त्रयानशयनासनहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकोपाश्रयान् यावद् अन्यतरान्यतरान् मानुष्योपकरणपरिष्कारान् आध्यात्मिकां बाह्यां वा भार्यापुत्रदुहितृराज्यं वालंकृत्य दानं ददाति याचनकानान् तस्य कश्चिद् एवागत्यैवं वदेत्: किन् ते ऽनेन ईदृशेन दानेन दत्तेनैवं निरूपकारेण तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, किञ् चापीमे सत्त्वाः परिभाषन्ते, किन् ते ऽनेन वा दानेन वा दत्तेनैवम् आस्फारिकेन दत्तेनार्थस्य च दातव्यम् एवं मया दानं, न च मया न दातव्यम्. स दानं सर्वसत्त्वेषु साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति, स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति, किं वा ददामि, कस्मै वा ददामि, को वात्र ददाति, किं वा परिणामयति क्व वा परिनामयति, स तद् वस्तु न समनुपश्यति #<(PSP_6-8:19)># यत्र दत्त्वानुत्तरायां सम्यक्संबोधौ परिणामयति, तत् कस्य हेतोः? अध्यात्मशून्यतया शून्यं बहिर्धाशून्यतया शून्यं यावद् अभावस्वभावशून्यतया शून्यं, स एवं पश्यति को वा परिणामयिष्यति कुत्र वा परिणामयिष्यति किं वा परिणामयिष्यति, तस्यैवं परिणामयतः परिणामो भवति निर्विषः परिणामो धर्मधातुपरिणामः सर्वसत्त्वांश् च परिपाचयति, बुद्धक्षेत्रञ् च परिगृह्णाति, दानपारमितां च परिपूरयति, शीलपारमितां परिपूरयति, क्षान्तिपारमितां परिपूरयति, वीर्यपारमितां परिपूरयति, ध्यानपारमितां परिपूरयति, प्रज्ञापारमितां परिपूरयति, सप्तत्रिंशद्बोधिपक्स्यान् धर्मान् परिपूरयति, शून्यतानिमित्ताप्रणिहितसमाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयत्य् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यताम् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, तथा चैव दानपारमितां परिपूरयति, यथा चैव विपाकञ् च न परिगृह्णाति, तद्यथापि नाम सुभूते परनिर्मितवशवर्तिनां देवानां मनसैव सर्वोपकरणानि भवन्ति, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य मनसैव सर्वोपकरणं परिपूरयति, स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति, सदेवमानुषासुरञ् च लोकं संतर्पयति स तान् सत्त्वांस् तया दानपारमितया परिगृह्योपायकौशल्येन त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति. सुभूतिर् आह: कथं च भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयति. भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तच् छीलम् आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं, शीलं प्रतिलभते, स चास्य शीलस्कन्धो ऽखण्डो भवत्य् अच्छिद्रो ऽशवलो ऽकल्माषो ऽपरामृष्टो ऽभुजिष्यः सुसमात्तो विज्ञप्रशस्तः, तेन च शीलेन कंचिद् धर्मं न परामृशति, रूपं वा वेदनां वा संज्ञां वा संस्कारां वा विज्ञानं वा द्वात्रिंशन्महापुरुषलक्षणानि #<(PSP_6-8:20)># वाशीत्यनुव्यञ्जनानि वा क्षत्रियमहाशालकुलं वा ब्राह्मणमहाशालकुलं वा गृहपतिमहाशालकुलं वा चातुर्महाराजकायिकान् वा देवांस् त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्माणरतीन् वा परनिर्मितवशवर्तिनो वा ब्रह्मपारिषद्यान् वा ब्रह्मपुरोहितान् वा महाब्रह्माणो वा परीत्ताभान् वा अप्रमाणाभान् वा आभास्वराभान् वा परीत्तशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा अनभ्रकान् वा पुण्यप्रसवान् वा बृहत्फलान् वा असंज्ञिसत्त्वान् वा शुद्धावासान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अकनिष्ठान् वा आकाशानन्त्यायतनान् वा विज्ञानानन्त्यायतनान् वा आकिञ्चन्यायतनान् वा नैवसंज्ञानासंज्ञायतनान् वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धत्वं वा चक्रवर्तिराज्याधिपत्यं वा न परामृशति, अन्यत्र सर्वसत्त्वेषु साधारणं कृत्वा सर्वाकारज्ञतायां परिणामयति, अनिमित्तानुपलंभेनाद्वयेन परिणामयति, लोकव्यवहारेण न पुनः परमार्थेन, तया च शीलपारमितया परिपूर्णयोपायकौशल्येन चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादयोगेन दिव्यं चक्षुर् अभिनिर्हरति, येन दिव्यचक्षुषा विपाकजेन ये पूर्वस्यान् दिशि लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, तान् पश्यति तच् चास्य दर्शनं च न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं दक्षिणस्यान् दिशि पश्चिमायान् दिश्य् उत्तरस्यान् दिश्य् ऊर्ध्वम् अधो विदिक्षु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तान् पश्यति तस्य दर्शनं न नश्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण तेषां बुद्धानां भगवतां शब्दं शृणोति, तच् चास्य श्रुतं तावन् न नश्यति, यावन् न तेन श्रुतेनात्मनः परस्य चार्थं करोति, स चेतःपर्यायज्ञानेन तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति तेन चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, स #<(PSP_6-8:21)># पूर्वनिवासानुस्मृतिज्ञानेनातीतं कर्म निर्दिशति येन कर्मणाकृतेन तत् कर्म न विप्रणस्यति, स आस्रवक्षयज्ञानेन च सत्त्वान्, स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयति, अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं यत्र यत्र प्रतिबलाः सत्त्वाः कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति. सुभूतिर् आह: कथम् अनिमित्तानाम् अनाभोगानाम् अनुपलंभमानानाम् अप्रतिभानाम् अनभिसंस्काराणां धर्माणां क्षान्तिपारमितां परिपूरयति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डे निषण्णस्य सर्वसत्त्वा आगत्य लोष्टदण्डप्रहारान् दह्युस् तत्र बोधिसत्त्वेन महासत्त्वेनैकचित्तस्यापि क्षोभसहगतस्यावकाशो न दातव्यस् तत्र च बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये. कतमे द्वे यच् च सर्वसत्त्वानां क्षान्तव्यम् आक्रोशदण्डलोष्टप्रहारादिया चास्यानुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पादयितव्या तत्र बोधिसत्त्वेन महासत्त्वेनाक्रुश्यमानेन परिभाष्यमाणेन लोष्टदण्डशस्त्रप्रहारान् ददताम् एवं प्रत्यवेक्षितव्यं को मे आक्रोशति वा परिभाषते वा लोष्टदण्डशस्त्रैर् वा प्रहारान् ददाति तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यो धर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मांश् चैव नोपलभते कुतः पुनर् धर्माणां स्वभावम्. तस्यैवं धर्मस्वभावं प्रत्यवेक्षमाणस्यैवं भवति, को मे च्छिनत्ति वा भिनत्ति वा स एवं प्रत्यवेक्षमाणो धर्माणां धर्मस्वभावम् अनुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते, तत्रानुत्पत्तिकेषु धर्मेषु क्षान्तिः किम् इति क्लेशानुत्पत्तिज्ञानानाच्छेद्यता च स इह द्वाभ्यां क्षान्तिभ्यां युक्तश् चत्वारि ध्यानानि परिपूरयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुरर्द्धिपादानि पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि #<(PSP_6-8:22)># आर्याष्टाङ्गं मार्गं त्रीणि विमोक्षमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति, स इह धर्मेषु स्थित्वार्येष्व् अनास्रवेषु लोकोत्तरेषु साधारणेषु सर्वश्रावकप्रत्येकबुद्धैर् अभिज्ञाः परिपूरयति याभिर् अभिज्ञाभिः परिपूरिताभिः षड्भिश् च पारमिताभिः समुदागच्छति, स इहाभिज्ञासु स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् ऊर्ध्वम् अधो विदिक्षु यान् बुद्धान् भगवतः पश्यति तान् दृष्ट्वा बुद्धानुस्मृतिं प्रतिलभते, तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण यत् ते बुद्धा भगवन्तो भाषिष्यन्ते तत् सर्वम् उद्ग्रहीष्यत्य् उद्गृह्णं तथत्वाय सत्त्वानां धर्मन् देशयिष्यति तेषां च बुद्धानां भगवतां चेतसैव चेतः परिवितर्कम् आज्ञास्यत्य् एवं सर्वार्याणां सर्वश्रावकप्रत्येकबुद्धानां यावत् सर्वसत्त्वानां चेतसैव चेतः परिवितर्कम् आज्ञास्यति, स तेन चेतः पर्यायज्ञानेन सत्त्वानां चेतसैव चैत्तम् आज्ञाय तथत्वाय धर्मं देशयिष्यति, स पूर्वनिवासानुस्मृतिज्ञानेन तेषां सत्त्वानां कुशलमूलम् आज्ञाय तेन पूर्वेण कुशलमूलेन सत्त्वान् संदर्शयिष्यति समुत्तेजयिष्यति समादापयिष्यति, स आस्रवक्षयज्ञानेन च तान् सत्त्वांस् त्रिषु यानेषु निवेशयिष्यति प्रतिष्ठापयिष्यति, स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्षान्तिपारमितां परिपूरयति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां #<(PSP_6-8:23)># चरन्न् आनिमित्तेष्व् अनास्रवेष्व् अनाभोगेष्व् अनुपलंभेष्व् अप्रतिभासेषु वीर्यपारमितां परिपूरयति. भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतः प्रथमं ध्यानम् उपसंपद्य विहरति, द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति, चतुर्थध्यानसमापन्नो ऽनेकविधाम् ऋद्धिं प्रत्यनुभवति, यावच् चन्द्रसूर्यौ पाणिना परामृशति परिमार्ष्टि स तेन कायिकेन वीर्येण समन्वागतो येन दशसु दिक्षु बुद्धा भगवन्तो विहरन्ति सत्त्वानां धर्मं देशयन्ति, अनेकशतसहस्रेषु लोकधातुष्व् ऋद्ध्या गत्वा तान् बुद्धान् भगवत उपतिष्ठति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस् तस्य ते चीवरपिण्डपात्रास् तावन् न क्षीयन्ते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते ऽभिसंबुद्धबोधेश् च सदेवमानुषासुरलोकः सुखी भवति, चीवरपिण्डपात्रेण परिनिर्वृतस्य च शरीरे पूजा प्रवर्तते, तेनैव चर्द्ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स न जातु विप्रणस्यति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूरयत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वश् चैतसिकेन वीर्येण समन्वागत आर्येणानास्रवेण मार्गाङ्गेन मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयतीह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चैतसिकेन वीर्येण समन्वागतो ऽकुशलस्य कायिककर्मणो ऽवकाशं न ददात्य् अकुशलस्य वाक्कर्मणो ऽकुशलस्य मनस्कर्मणो ऽवकाशं न ददाति न परामृशति नित्यम् इति वा अनित्यम् इति वा सुखम् इति वा दुःखम् इति वात्मेति वानात्मेति वा संस्कृतम् इति वासंस्कृतम् इति वा कामधातुम् इति वा रूपधातुम् इति वारूप्यधातुं वा सास्रवधातुं वानास्रवधातुं वा, प्रथमं वा ध्यानं द्वितीयं वा ध्यानं तृतीयं वा ध्यानं चतुर्थं वा ध्यानं मैत्रीं वा करुणां वा मुदितां वोपेक्षां वाकाशानन्त्यायतनं #<(PSP_6-8:24)># व विज्ञानानन्त्यायतनं वाकिंचन्यायतनं वा नैवसंज्ञानासंज्ञायतनं वा, स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वर्द्धिपादां वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वार्याष्टाङ्गिकं वा मार्गं शून्यतां वानिमित्तं वाप्रणिहितं वार्यसत्यानि वाभिज्ञा वा विमोक्षान् वा नवानुपूर्वविहारसमापत्तीर् वा समाधीन् वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वावेणिकान् वा बुद्धधर्मान् न परामृशति नित्यानित्यसुखदुःखात्मानात्मशान्ताशान्त इति वा, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकां वा बोधिम् अनुत्तरां सम्यक्संबोधिं स्रोतआपन्नं वा सकृदागामिनं वानागामिनं वार्हत्त्वं वा प्रत्येकबुद्धं वा बोधिसत्त्वं वा बुद्धं वा भगवन्तं न परामृशतीमे सत्त्वा दर्शनभूमिप्रभाविताः, इमे सत्त्वास् तनुभूमिप्रभाविता इमे ऽवरभागिकप्रभाविताः, इमे ऊर्द्धभागिकप्रभाविता इमे सर्वज्ञताप्रभाविता इमे मार्गज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्य् एवम् अपि न परामृशति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन स्वभावेन प्रभाव्येरन्, स तेन चैतसिकेन वीर्येण समन्वागतो मरणसुखे ऽपि वर्तमानः सत्त्वानाम् अर्थं करोति तांश् च सत्त्वान् नोपलभते वीर्यपारमितां परिपूरयति, तां च वीर्यपारमितां नोपलभते, बुद्धधर्मांश् च परिपूरयति, तांश् च बुद्धधर्मान् नोपलभते, बुद्धक्सेत्रं च परिशोधयति, तच् च बुद्धक्षेत्रं नोपलभते, स तेन कायिकेन चैतसिकेन वीर्येण समन्वागतस् तान् कुशलान् धर्मान् परिगृह्णाति, तत्र च न सज्जते, सो ऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, लोकधातोर् लोकधातुं संक्रामति सत्त्वानाम् अर्थं करोति, सत्त्वानाम् अर्थं कुर्वन् येन येनर्द्धिप्रातिहार्येणेच्छति विकुर्वितुं तेन तेनर्द्धिप्रातिहार्येण विकुर्वति, यदि वा पुष्पवर्षेण यदि वा गन्धप्रमुञ्चनेन यदि वा गीताभरणेन यदि वा भूचलनेन यदि वा सप्तरत्नमयैर् लोकधातुसंदर्शनेन यदि वा ज्योतिरत्नानां सत्त्वानां कृतश आत्मानम् अवसृजति यदि वा गन्धम् अवसृजति यदि वा महायज्ञम् अवसृजति, यत्र न प्राणातिपातो #<(PSP_6-8:25)># वर्तते, यदि वानन्तान् सत्त्वान् मार्गे ऽवतारयति, यावत् प्राणातिपातात् परिमोचयति, अदत्तादानात् काममिथ्याचारान् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्धप्रलापाद् अभिध्याया व्यापादात् मिथ्यादृष्टेः परिमोचयति, कांश्चिद् दानेनानुगृह्णाति, कांश्चिच् छीलेन केषांचित् कृतशो ऽङ्गप्रत्यङ्गं परित्यजति केषांचित् पुत्रदारकेणानुग्रहं करोति, केषांचिद् आर्येणात्मानम् अवसृजति, एवं येन येनोपायेन सत्त्वानाम् अर्थः कर्तव्यः, तेन तेनोपायेन सत्त्वानाम् अर्थं करोति, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु स्थित्वा ध्यानपारमितां परिपूरयति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं सर्वसमाधीन् परिपूरयति, स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः स वितर्कं स विचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं ध्यानं तृतीयं ध्यानं चतुर्थं ध्यानम् उपसंपद्य विहरति, मैत्रीसहगतेन चित्तेन करुणासहगतेन मुदितासहगतेनोपेक्षासहगतेन चित्तेन यावत् सर्वावन्तम् लोकधातुम् उपसंपद्य विहरति, आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स तत्र ध्यानपारमितायां स्थित्वाष्टविमोक्षान् अनुलोमप्रतिलोमान् उपसंपद्य विहरति, नवानुपूर्वविहारसमापत्तीर् उपसंपद्य विहरति, शून्यतासमाधिम् उपसंपद्य विहरति, आनिमित्तसमाधिम् अप्रणिहितसमाधिम् उपसंपद्य विहरति, आनन्तर्यान् अपि समाधीन् उपसंपद्य विहरति, विद्युतोपमांश् च समाधिम् उपसंपद्य विहरति, सम्यक्संबोधिं वज्रोपमं च समाधिम् उपसंपद्य विहरति, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपसंपद्य विहरति, समाधिपारमितायां स्थित्वा सर्वाकारज्ञताम् उपसंपद्य विहरति, यया सर्वाकारज्ञतया सर्वसमाधिगगनगतं #<(PSP_6-8:26)># कृत्वा शुक्लविदर्शना भूमिम् अतिक्रम्य गोत्रभूमिम् अष्टमकभूमिं तनुभूमिं दर्शनभूमिं वीतरागभूमिं कृताविभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति, बुद्धभूमिं परिपूरयति, स आसु च भूमिषु चरति, न चान्तरा समाधिफलं प्राप्नोति, यावन् न सर्वाकारज्ञताम् अनुप्राप्स्यति, सो ऽत्र ध्यानपारमितायां स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धान् भगवतः पर्युपासमानः स तान् बुद्धान् भगवतः पर्युपास्ते तेषां बुद्धानां भगवताम् अन्तिके कुशलमूलम् अवरोपयति बुद्धक्षेत्रं च परिशोधयति, लोकधातोर् लोकधातुं संक्रामति, सत्त्वानाम् अर्थं करोति, तत्र कांश्चित् सत्त्वान् दानेन संगृह्णाति कांश्चिच् छीलेन संगृह्णाति कांश्चित् क्षान्त्या संगृह्णाति कांश्चिद् वीर्येण संगृह्णाति, कांश्चिद् ध्यानेन संगृह्णाति, कांश्चित् प्रज्ञया संगृह्णाति, कांश्चिद् विमुक्त्या कांश्चिद् विमुक्तिज्ञानदर्शनेन कांश्चित् स्रोताअपत्तिफले प्रतिष्ठापयति, कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले कांश्चिद् अर्हत्त्वे प्रतिष्ठापयति, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, यैर् यैः कुशलैर् धर्मैः सत्त्वा उद्गच्छन्ति तत्र तान् सत्त्वान् नियोजयति स इह ध्यानपारमितायां स्थित्वा सर्वसमाधिमुखान्य् अभिनिर्हरति चतस्रश् च प्रतिसंविदः, प्रतिलभते विपाकजान्ठचाभिज्ञानाम् लाभी भवति स न जातु मातुः कुक्षाव् उपपद्यते, न जातु कामान् प्रतिसेवते न सा काचिद् उपपत्तिर् यां न गृह्णाति न चोत्पत्तिर् दोषैर् लिप्यते. तत् कस्य हेतोः? तथा हि तेन मायोपमा सर्वधर्मा दृष्टाः सुप्रतिबुद्धा भवन्ति स मायोपमं सर्वसंस्कारगतं विदित्वा महाकरुणा प्रतिगृहीतः सर्वसत्त्वानाम् अर्थं करोति, न च तत्र सत्त्वान् सत्त्वप्रज्ञप्तिम् उपलभते, स सत्त्वान् सत्त्वप्रज्ञप्तिम् अनुपलंभमानः सर्वधर्माणाम् अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारम् उपादाय न च पुनः परमार्थेन इह ध्यानपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति न जातु ध्यानपारमितया विरहितो भवति, यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, #<(PSP_6-8:27)># स इह सर्वाकारज्ञतायां चरन् सर्वाकारज्ञताम् अभिनिर्हरति, यत्र स्थित्वा सर्ववासनानुसंधिं प्रजहाति, सर्ववासनानुसंधिं प्रहायात्मनो ऽर्थं कृत्वा परस्यार्थं करोति, स आत्मनः परस्य चार्थं कुर्वन् सदेवमानुषासुरलोकस्य दक्षिणीयो भवाति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु ध्यानपारमितां परिपूरयति. इति दानादीनाम् अन्यतमेन सर्वानास्रवैकलक्षणसंग्रहलक्षणो ऽयम् एकचित्तक्षणाभिसमयः प्रथमः सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनाप्रिपूरिम् गच्छति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं सद्भूतं वा परिनिष्पन्नं वा समनुपश्यति, स रूपस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यासद्भूतताम् अपरिनिष्पन्नतां समनुपश्यति, रूपस्योत्पादं न समनुपश्यति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति, स रूपस्योत्पादम् असमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं न समनुपश्यन् रूपस्यायद्वारं न समनुपश्यति, संनिचयम् अपि न समनुपश्यति, एवं यावत् सर्वसास्रवानां धर्माणाम् अनास्रवाणां धर्माणाम् आयद्वारं न समनुपश्यति, तुच्छकांश् चैव समनुपश्यति, एवं प्रत्यवेक्षमाणो रूपस्य स्वभावन् नोपलभते यावत् सर्वसास्रवाणाम् अनास्रवाणां धर्माणां स्वभावन् नोपलभते, स प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् अधिमुचते, स एवम् अधिमुच्याध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन् न केषु काचिद् धर्मेष्व् अभिनिविशते, रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु वा प्रतीत्यसमुत्पादाङ्गेषु वा पारमितासु वा शून्यतासु वा बोधिपक्ष्येषु वा धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु #<(PSP_6-8:28)># शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु वानुत्तरायां सम्यक्संबोधौ वा नाभिनिविशते, अभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिमार्गं परिपूरयति, यद् उत षट्पारमिता यावत् सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि परिपूरयति, स विपाकजधर्मे बोधिसत्त्वमार्गे स्थित्वा षट्सु पारमितासु परिपूर्णासु यावत् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु परिपूर्णेसु यावद् विपाकजासु पञ्चस्व् अभिज्ञासु स्थित्वा ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये समाधिना ये प्रज्ञया ये विमुक्त्या ये विमुक्तिज्ञानदर्शनेनानुग्रहीतव्यास् तांस् तैर् अनुगृह्णाति, ये स्रोतआपत्तिफले प्रतिष्ठापयितव्या ये सकृदागामिफले ये ऽनागामिफले ये ऽर्हत्त्वे ये प्रत्येकबोधौ ये ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्यास् तान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, एवं विस्तरेण कर्तव्यं सो ऽनेकविधाम् ऋद्धिं कुर्वाणो गङ्गानदीवालुकोपमाम् लोकधातून् न गच्छति, स आकाङ्क्षंस् तां लोकधातून् यादृशै रत्नैर् आकांक्षति तादृशै रत्नैर् अभिनिर्मिणोति स सत्त्वाभिप्रायं परिपूरयं लोकधातून् संक्रामति, स तां लोकधातून् दृष्ट्वा बुद्धक्षेत्रं परिगृह्णाति, तद्यथापि नाम परनिर्मितवशवर्तिनां देवानाम् उपभोगपरिभोगाः, ये ऽप्य् अन्ये लोकधातवो ऽपगतपापिष्ठा एवं विधास् तेनोपभोगपरिभोगाः स्युर् इति, स तया विपाकजया दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकजाभिर् अभिज्ञाभिर् विपाकजेन बोधिसत्त्वमार्गेण मार्गज्ञतायां चरन् सर्वपारमिताः प्राप्तः सर्वाकारज्ञताम् अनुप्राप्स्यति, यावत् सर्वञ् चैव रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपगृहीतं, यावत् सर्वधर्माः कुशला वाकुशला वा लौकिका वा लोकोत्तरा वा सास्रवा वानास्रवा वा संस्कृता वासंस्कृता वा सावद्या वानवद्या वा #<(PSP_6-8:29)># 'परिगृहीतं, तस्मात् तर्हि सुभूते तस्यानुत्तरं सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽपरिगृहीतः सर्वोपभोगो भविष्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृह्ल्ता अनुपलंभयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तयोगेन प्रज्ञापारमितां परिपूरयति. इति विपाकधर्मतावस्थानास्रवसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयो द्वितीयः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् एवम् असंभिन्नेषु धर्मेष्व् आनिमित्तेषु लक्षणशून्येषु षट्पारमिताभावनापरिपूरिर् भवति, दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः कथम् एषां सास्रवाणाम् अनास्रवाणां धर्माणां नानाकरणं प्रज्ञप्तं, कथम् एषान् नानाकरणं प्रज्ञायते, कथं दानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायाम् अन्तर्गता भवति, कथं भगवन्न् एवम् अलक्षणेषु धर्मेष्व् एकलक्षणेषु यद् उतालक्षणेषु नानाकरणं प्रभाव्यते. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु च पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंभोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु दानं ददाति शीलं रक्षति क्षान्त्या संपादयति वीर्यम् आरभते ध्यानानि समापद्यते प्रज्ञां भावयति स्वप्नोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चस्कन्धान् अलक्षणान् जानाति. तत् कस्य हेतोः? न हि स्वप्नं तस्य कश्चित् स्वभावो न हि प्रतिश्रुत्काया न हि प्रतिभासस्य न हि प्रतिबिंबस्य न हि मरीच्या न हि मायायाः, न हि निर्मितकस्य न हि गन्धर्वनगरस्य कश्चित् स्वभावो #<(PSP_6-8:30)># यस्य स्वभावो नास्ति तस्य नास्ति लक्षणं, यस्य च नास्ति लक्षणं स एकलक्षणो यद् उतालक्षणः, तद् अनेन सुभूते पर्यायेणैवं वेदितव्यम् अलक्षणं दानम् अलक्षणो दायको ऽलक्षणः प्रतिग्राहको ऽलक्षणाः सर्वधर्माः. एवं ज्ञात्वा दानं ददाति स दानपारमितां परिपूरयति, स दानपारमितां परिपूरयन् शीलपारमितायां न विवर्तते, क्षान्तिपारमितायां न विवर्तते, वीर्यपारमितायां न विवर्तते, ध्यानपारमितायां न विवर्तते, प्रज्ञापारमितायां न विवर्तते, स आसु षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानानि परिपूरयति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मार्गान् परिपूरयति, अध्यात्मशून्यतां बहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, शून्यतासमाधिम् आनिमित्तसमाधिम् अप्रणिहितसमाधिं परिपूरयति, अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः परिपूरयति, पञ्चधारणीमुखशतानि परिपूरयति, चतस्रः प्रतिसंविदश् चत्वार्य् आर्यसत्यानि परिपूरयति, दशतथागतबलानि चत्वारि वैशारद्यान्य् अष्टादशावेणिकबुद्धधर्मान् परिपूरयति, इह विपाकजेष्व् आर्येष्व् अनास्रवेषु स्थित्वा दशसु दिक्षु ये लोकधातवस् तान् ऋद्ध्या गत्वा बुद्धांश् च भगवतः पर्युपास्ते तांश् चोपतिष्ठति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यसर्वोपकरणपरिष्कारैर् यावद् उपभोगपरिभोगैः सत्त्वानाम् अर्थं करोति, ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति ये शीलेण संग्रहीतव्या ये क्षान्त्या संग्रहीतव्या ये वीर्येण संग्रहीतव्या ये ध्यानेन संग्रहीतव्या ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति, यावद् ये सर्वैः कुशलैर् धर्मैः संग्रहीतव्यास् तान् सर्वान् कुशलैर् धर्मैः संगृह्णाति कुशलैर् धर्मैः समन्वागतः संसारं चोपाददाति न च संसारावचरैर् दुष्खैर् लिप्यते सत्त्वानां कृतशो देवमानुषिक्㤠च संपत्तिम् उत्पादयति, यया संपत्त्या सत्त्वान् संगृह्णाति, सो ऽलक्षणान् सर्वसत्त्वां ज्ञात्वा स्रोतआपत्तिफलं च जानाति न च तत्र तिष्ठति, सकृदागामिफलं च जानाति न च तत्र #<(PSP_6-8:31)># तिष्ठति, अनागामिफलं च जानाति न च तत्र तिष्ठति, अर्हत्त्वञ् च जानाति न च तत्र तिष्ठति, प्रत्येकबोधिं च जानाति न च तत्र तिष्ठति. तत् कस्य हेतोः? तथा हि तेन सर्वाकारज्ञतानुप्राप्तव्या यो ऽसाधारणा सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणान् सर्वधर्मान् ज्ञात्वा षट्पारमिता अलक्षणा जानाति, यावत् सर्वधर्मान् अलक्षणानि जानाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति, स खलु पुनः स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च पञ्चोपादानस्कन्धान् ज्ञात्वालक्षणां शीलपारमितां परिपूरयति, अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टाम् अभुजिष्यां विज्ञप्रशस्तां सुसमात्ताम् आर्याम् अनास्रवां मार्गाङ्गपर्यापन्नां यत्र स्थित्वा समताभिसंस्कारिकं शीलं रक्षति धर्मताप्रतिलंभिकं च विज्ञप्तिशीलं च समुदाचारशीलं च सो ऽनेनैवंरूपेण शीलेन समन्वागतो न परामृशति, अनेनाहं शीलेन क्षत्रियमहाशालकुलानां सहव्रतायोपपद्येयाहं ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्येयाहं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहव्रतायोपपद्येयाहं त्रयस्त्रिंशानां वा यामानां वा तुषितानां वा निर्मानरतीनां वा परनिर्मितवशवर्तिनां वा देवानां सहव्रतायोपपद्येयाहं ब्रह्मपार्षद्यानां वा ब्रह्मप्रोहितानां वा महाब्रह्माणां वा परीत्ताभानां वाप्रमाणाभानां वाभास्वराणां वा परीत्तशुभानां वाप्रमाणशुभानां वा शुभकृत्स्नानां वानभ्रकानां वा पुण्यप्रसवानां वा बृहत्फलानां वासंज्ञिसत्त्वानां वा शुद्धावासानां वा #<(PSP_6-8:32)># अस्पृहाणां वा अप्तपानां वा सुदृशानां वा सुदर्शनानां वा अकनिष्ठानां वा देवानां सहव्रतायोपपद्येयाहम् आकाशानन्त्यायतनानां वा विज्ञानानन्त्यायतनानां वाकिञ्चन्यायतनानां वा नैवसंज्ञानासंज्ञायतनानां वा सहव्रत्यायोपपद्येयाहं स्रोतआपत्तिफलं वानुप्राप्नुयां सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वानुप्राप्नुयाम्. तत् कस्य हेतोः? तथा हि सुभूते ऽलक्षणाः सर्वधर्मा एकलक्षणां यद् उताभावस्वभावलक्षणाः, न ह्य् अलक्षणो धर्मो ऽलक्षणं धर्मं परिपूरयति, नापि विलक्षणो धर्मो विलक्षणं धर्मं परिपूरयति, नाप्य् अविलक्षणो धर्मो ऽविलक्षणं धर्मं प्रापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां शीलपारमितां परिपूरयति, शीलपारमितां परिपूर्य बोधिसत्त्वनियामम् अवक्रामति बोधिसत्त्वनियामम् अवक्रान्तो ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते ऽनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभ्य मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकजाः प्रतिलभते, पञ्चसु धारणीमुखशतेषु स्थित्वा चतस्रः प्रतिसंविदः प्रतिलभते, चतस्रः प्रतिसंविदः प्रतिलभ्य बुद्धक्षेत्रेण बुध्हक्षेत्रं संक्रामति बुद्धांश् च भगवतः पर्युपास्ते सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, स पञ्चगतिके संसारे संसरति न च संसारावचरेण कर्मणा विपाकजेन लिप्यते, तद्यथापि नाम निर्मितश् चंक्रमति च तिष्ठति च निषीदति च शय्यां च परिकल्पयति, न चास्यागमनं दृश्यते, न गमनं न स्थानं न निषद्यां न शय्यां नासनं न चंक्रमः स सत्त्वानां चार्थं करोति, न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, तद्यथापि नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य धर्मचक्रं प्रवर्तयति, अपरिमाणान् सत्त्वान् विनीय त्रिभिर् यानैर् न कश्चित् सत्त्वम् उपलभते, यम् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात् स आयुः संस्कारान् अवसृज्य निर्मितम् अभिनिर्मायानुपधिशेषे निर्वाणधातौ परिनिर्यायात्. स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य परिनिर्वृतस् तस्य च परिनिर्वृतस्य न कंचिद् #<(PSP_6-8:33)># वस्तूपलभ्यते, रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शीलपारमितां परिपूरयति, यत् परिपूराव् अन्तर्गताः सर्वधर्मा भवन्ति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु क्षान्तिपारमितां परिपूरयति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा क्षान्तिपारमितां परिपूरयति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वश् चतसृभिः क्षान्तिभिः क्षान्तिपारमितां परिपूरयति, कतमाभिश् चतसृभिः प्रथमचित्तोत्पादम् उपादाय, यावद् बोधिमण्डनिषण्णस्यात्रान्तरे सर्वसत्त्वा आक्रोशेयुर् वा परिभाषेरन् वासत्यया वाचा परुषया वा समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् वा दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेनैकचित्तोत्पादो ऽपि क्षोभसहगतो नोत्पादयितव्यः, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, तत् कस्य हेतोः? तथा हि सुभूते ऽस्यालक्षणाः, सर्वधर्माः क्षमन्ति तत् किं अस्यैवं भवति, को मे आक्रोशति वा परिभाषते वासत्यया वाचा परुषया वा समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति स एवम् उपपरीक्षमाणः क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णयानुत्पत्तिकैर् धर्मैः क्षान्तिं प्रतिलभते. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कैषा भगवन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः किं वा एतस्याः प्रमाणं किं वा ज्ञानम्? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अणवो ऽपि सुभूते ऽकुशला धर्मा नोत्पद्यन्ते तेनोच्यन्ते ऽनुत्पत्तिका इति, तत्र या क्षान्तिस् तद् उच्यते ज्ञानं येन ज्ञानेनानुत्पत्तिकेषु धर्मेषु क्षान्तिं #<(PSP_6-8:34)># प्रतिलब्धते. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: या च भगवन् श्रावकानां वा प्रत्येकबुद्धानां वानुत्पत्तिकेषु धर्मेषु क्षान्तिर् या च बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिर् आसां क्षान्तीनां किं नानाकरणं कः प्रतिविशेषः. भगवान् आह: यच् च सुभूते स्रोतआपन्नस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च सकृदागामिनो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चानागामिनां ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् चार्हतो ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् च प्रत्येकबुद्धस्य ज्ञानं यच् च प्रहाणं तद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धानां क्षान्तेर् बोधिसत्त्वक्षान्तेश् च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः इहैवं रूपया क्षान्त्या समन्वागतः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति विपाकजायाम् अनुत्पत्तिकायां क्षान्त्यां स्थित्वा बोधिमार्गे चरन् मार्गज्ञतां परिपूरयति, यया परिपूर्णयाविरहितो भवति सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः शून्यतानिमित्ताप्रणिहितैश् च समाधिभिः, स इह पञ्चभिर् अभिज्ञाभिर् अविरहितो भवति सो ऽविरहितत्वाद् आभिः पञ्चभिर् अभिज्ञाभिः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं च परिशोध्य सर्वाकारज्ञताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां क्षान्तिपारमितां परिपूरयति. पुनर् अपरं सुभूत्र् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपादानस्कन्धेषु स्थित्वालक्षणेषु वीर्यपारमितां परिपूरयति. सुभूतिर् आह: कथञ् च भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा वीर्यपारमितां परिपूरयति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः कायिकं च चैतसिकं च वीर्यम् आरभते स कायिकेन वीर्येण ऋद्धिम् अभिनिर्हरति, #<(PSP_6-8:35)># दशदिग्लोकधातुं गत्वा बुद्धान् भगवतः पर्युपास्ते सत्त्वानां चार्थं करोति, स तेन कायिकेन वीर्येण सत्त्वान् पारिपाचयति त्रिषु यानेषु निवेशयति विनयति प्रतिष्ठापयति श्रावकयाने प्रत्येकबुद्धयाने ऽनुत्तरे बुद्धयाने. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अलक्षणां वीर्यपारमितां परिपूरयति, स चैतसिकेन वीर्येणानास्रवेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति, यत्र पर्यापन्नाः सर्वकुशला धर्मास् तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गमार्गं त्रीणि विमोक्षमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयश् चत्वारि सत्यानि पञ्चाभिज्ञाः समाधिः धारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, यत्र बोधिसत्त्वेन महासत्त्वेन चरता सर्वाकारज्ञता परिपूरयितव्या यस्यां परिपूर्णायां सर्ववासनानुसंधिं प्रहास्यति सर्ववासनानुसंधिं प्रहाय लक्षणपरिनिष्पत्तिं परिपूरयिष्यति, लक्षणपरिनिष्पत्तिं परिपूर्य प्रज्ञापारमितायां चरन् समन्तप्रभताम् आरागयिष्यति समन्तप्रभताम् आराग्य धर्मचक्रं च प्रवर्तयिष्यति द्वादशाकारन् त्रिपरिवर्तस्य प्रवर्ततेन त्रिसाहस्रो लोकधातुः षड्विकारं प्रकम्पिष्यते संप्रकम्पिष्यते प्रवेधिष्यते संप्रवेधिष्यते, प्रचलिष्यति संप्रचलिष्यति, सर्वे च त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फारिष्यति, तस्य पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शब्दो निश्चरिष्यति तत्र ये त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तं शब्दं श्रोष्यन्ति ते सर्वे नियता भविष्यन्त्य् अनुत्तरेषु त्रिषु यानेषु, एवं बहुप्रकारा सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता यस्यां वीर्यपारमितां स्थित्वा बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मान् परिपूर्य सर्वाकारज्ञताम् अनुप्राप्तव्याः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽलक्षणां वीर्यपारमितां परिपूरयति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु प्रतिबिंबोपमेषु मरीच्युपमेसु मायोपमेषु #<(PSP_6-8:36)># निर्मितकोपमेषु गन्धर्वनगरोपमेषु च पञ्चसूपदानस्कन्धेषु स्थित्वालक्षणेषु ध्यानपारमितां परिपूरयति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽलक्षणेषु पञ्चसूपादानस्कन्धेषु स्थित्वा ध्यानपारमितां परिपूरयति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमं ध्यानम् उपसंपद्य विहरति द्वितीयं तृतीयं चतुर्थं ध्यानम् उपसंपद्य विहरति मैत्रीकरुणां मुदिताम् उपेक्षाम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति शून्यतानिमित्ताप्रणिहितसमाधीं भावयति विद्युतोपमञ् च समाधिं भावयति वज्रोपमञ् च समाधिं भावयति यत्र समाधौ स्थित्वा ये केचित् समाधयः, श्रावकसमाधिर् वा प्रत्येकबुद्धसमाधिर् वा ये ऽप्य् अन्ये समाधिगणास् तान् सर्वान् कायेन संस्पृश्योपसंपद्य विहरति, न च तान् समाधीन् आस्वादयति, न च समापत्तिफलम्. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वस् तान् समाधीन् अलक्षणान् जानात्य् अभावस्वभावत्वात् तत् किम् अलक्षणो धर्मो ऽलक्षणं धर्मम् आस्वादयिष्यति, अभावस्वभावो धर्मो ऽभावस्वभावं धर्मम् आस्वादयिष्यति, सो ऽनास्वादयन् न कस्यचित् समापत्तेर् वशेनोपपत्स्यते कामधातौ वा रूपधातौ वारूप्यधातौ वा. तत् कस्य हेतोः? तथा हि स तान् धातून् नोपलभते यो ऽपि समापद्येत येन वा समापद्यते, तम् अपि नोपलभते ऽनुपलंभमानो ऽलक्षणां ध्यानपारमितां परिपूरयति स तया ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितया श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितो न चेह शून्यतासु कश्चिद् धर्म उपलभ्यते यत्रावतिष्ठेत्, स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वार्हत्त्वे वा प्रत्येकबुद्धत्वे वा यावत् सर्वाकारज्ञतायां वा सापि शून्या शून्यतया, स आभिः शून्यताभिर् बोधिसत्त्वो #<(PSP_6-8:37)># महासत्त्वो बोधिसत्त्वनियामम् अवक्रामति. सुभूतिर् आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्यामः? कतमो नियामः? भगवान् आह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभ आत्मः सर्वानुपलंभो नियामः. सुभूतिर् आह: कतमो भगवन्न् उपलंभः? कतमो ऽनुपलंभः? भगवान् आह: रूपं सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, वेदना संज्ञा संस्कारा विज्ञानम् उपलंभः, चक्षुर् उपलंभः श्रोत्रं घ्राणं जिह्वा कायो मन उपलंभो, रूपशब्दगन्धरसस्प्रष्टव्यधर्मा उपलंभः, चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदनोपलंभः, एवं श्रोत्रघ्राणजिह्वाकायो मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदनोपलंभः, पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् उपलंभः, प्रतीत्यसमुत्पाद उपलंभः, अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भावो जातिर् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा उपलंभः, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखान्य् आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका बुद्धधर्मा उपलंभः, सर्वाकारज्ञताः सुभूते बोधिसत्त्वस्य महासत्त्वस्योपलंभः, अयम् उच्यते आमः, नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारो नोपलभते, रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमाधिसमापत्तिधारणीमुखानां शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि सुभूते रूपस्य यः स्वभावः सो ऽप्रव्याहारो वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यः स्वभावः सो ऽप्रव्याहारः, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां वा यः स्वभावः सो ऽप्रव्याहारः #<(PSP_6-8:38)># सर्वपारमितानां सर्वशून्यतानां सर्वबोधिपक्ष्याणां धर्माणां यः स्वभावः सो ऽप्रव्याहारः, आर्यसत्यानाम् अप्रमाणानां ध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानां यः स्वभावः सो ऽप्रव्याहारः शून्यतानिमित्ताप्रणिहिताभिज्ञानां यः स्वभावः सो ऽप्रव्याहारो दशानां बोधिसत्त्वभूमीनां यः स्वभावः सो ऽप्रव्याहारः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां यः स्वभावः सो ऽप्रव्याहारः, सर्वाकारज्ञताया यः स्वभावः सो ऽप्रव्याहारः, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, नियामम् अक्रान्तो बोधिसत्त्वो महासत्त्वः समाधिपरिपूर्णो न समापत्तिवशेनोपपद्यते, प्राग् एव रागं वा दोषं वा मोहं वोत्पादयेद् यत्र स्थित्वा तत् कर्माभिसंस्कुर्याद् येन कर्माभिसंस्कारेण चतुर्णां ध्यानानाम् अन्यतमेनोपपद्येत नेदं स्थानं विद्यते ऽन्यत्र मायोपमेषु स्थित्वा सर्वसत्त्वानाम् अर्थं करोति न च सत्त्वानुपलभमानः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूर्य यावद् धर्मचक्रं प्रवर्तयति, यद् उतानुपलंभशून्यतानिमित्ताप्रणिहितचक्रम्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्वप्नोपमान् धर्मान् परिजानाति प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् सर्वधर्मान् परिजानाति. इत्य् अलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयस् तृतीयः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः स्वप्नोपमान् सर्वधर्मान् परिजानाति? प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् निर्मितकोपमान् गन्धर्वनगरोपमांश् च सर्वधर्मान् परिजानाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न स्वप्नं न स्वप्नदर्शिनं पश्यति, न प्रतिश्रुत्कान् न प्रतिश्रुत्कादर्शिनं, न प्रतिभासं न प्रतिभासदर्शिनं, न प्रतिबिंबं न प्रतिबिंबदर्शिनं, न मरीचिं न मरीचिदर्शिनं, न मायां न #<(PSP_6-8:39)># मायादर्शिनं, न निर्मितकं न निर्मितकदर्शिनं, न गन्धर्वनगरं न गन्धर्वनगरदर्शिनं च पश्यति. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्नो विपर्यासः, प्रतिश्रुत्का विपर्यासः प्रतिभासो विपर्यासः प्रतिबिंबं विपर्यासो मरीचिर् विपर्यासो माया विपर्यासो निर्मितको विपर्यासो गन्धर्वनगरं विपर्यास एष बालपृथग्जनानां पुनर् नापि स्वप्नदर्शनं नापि स्वप्नदर्शी न प्रतिश्रुत्कादर्शनं नापि प्रतिश्रुत्कादर्शी न प्रतिभासदर्शनं नापि pratibhàsaadar÷ã, न प्रतिबिंबदर्शनं नापि प्रतिबिंबदर्शी, न मरीचिदर्शनं न मरीचिदर्शी, न मायादर्शनं न मायादर्शी, न निर्मितकदर्शनं न निर्मितकदर्शी, न गन्धर्वनगरदर्शनं न गन्धर्वनगरदर्शी, एवं यावन् नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो महासत्त्वो न तथागतो ऽर्हन् सम्यक्संबुद्धः. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावाः सर्वधर्मा अनुत्पन्ना असद्भूता ये ऽभावस्वभावाः सर्वधर्मास् ते परिनिष्पन्नास् तत्र किं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वासद्भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभावो भवेत् परिनिष्पत्तिर् वा सद्भूतता वा, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न रूपे सज्जति, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने सज्जति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सज्जति, न प्रतीत्यसमुत्पादाङ्गेषु सज्जति, न कामधातौ न रूपधातौ नारूप्यधातौ सज्जति, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न सज्जति, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न सज्जति, शून्यतानिमित्ताप्रणिहितसमाधौ न सज्जति, आर्यसत्येषु न सज्जति, दानपारमितायां न सज्जति, शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां न सज्जति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमां भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि तां भूमिं नोपलभते, तत् किं तत्र च्छन्दरागं करिष्यत्य् एवं द्वितीयां भूमिं तृतीयां भूमिञ् चतुर्थां भूमिं पञ्चमीं भूमिं #<(PSP_6-8:40)># षष्ठीं भूमिं सप्तमीं भूमिम् अष्टमीं भूमिं नवमीं भूमिं दशमीं भूमिं परिपूरयति, तत्र च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स ता भूमीर् नोपलभते, तत् किन् तत्र छन्दरागं करिष्यति, एवं दशम्यां भूमौ चरन् सर्वधर्माश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति, तांश् च सर्वधर्मान् नोपलभते. तत् कस्य हेतोः? तथा हि ते सर्वधर्माः सा च प्रज्ञापारमिताद्वयाद्वैधीकाराः. तत् कस्य हेतोः? तथा हि सर्वधर्माणां न कश्चिद् भेदो ऽस्ति धर्मधातुनिर्देशेन तथतानिर्देशेन भूतकोटिनिर्देशेनासंभिन्नाः सर्वधर्माः. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवान्न् असंभिन्नता सर्वधर्माणां तत्र कथं कुशलधर्मनिर्देशो भवति सास्रवाणाम् अनास्रवांठच धर्माणां निर्देशो भवति, लौकिकलोकोत्तराणां वा संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति. भगवान् आह: तत् किं मन्यसे? सुभूते या धर्माणां धर्मता सा कस्यचिद् धर्मस्य प्रव्याहारः संस्कृतस्य वासंस्कृतस्य वा स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वानागामिफलस्य वार्हत्त्वस्य वा प्रत्येकबोधेर् वा बोधिसत्त्वताया वा सम्यक्संबोधेर् वा. सुभूतिर् आह: नो भगवन्. भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, असंभिन्नाः सर्वधर्मा अलक्षणा अनुत्पन्ना अविनिर्भोगाः सर्वधर्मा न मया सुभूते सर्वां बोधिसत्त्वचर्यां चरता, कश्चिद् धर्मोपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कारा इति वा विज्ञानम् इति वा स्कन्धधात्वायतनानीति वा प्रतीत्यसमुत्पन्ना इति वा, प्रतीत्यसमुत्पादाङ्गानीति वा कामधातुर् वा रूपधातुर् वारूप्यधातुर् वा, कुशलाकुशला वा धर्माः सास्रवा वानास्रवा वा सावद्या वानवद्या वा संस्कृतम् इति वासंस्कृतम् इति वा यावच् छ्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा बोधिसत्त्वता वा सम्यक्संबोधिर् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबोत्स्यते ऽनुपलंभयोगेन, एवं चरता #<(PSP_6-8:41)># सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणां स्वभावे कुशलेन भवितव्यं, सर्वधर्माणां स्वभावकुशलो बोधिमार्गञ् च परिशोधयिष्यति, सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, यत्र स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् विनयिष्यति, ये विनीतत्वास् त्रिषु भवेषु न दृश्यन्ते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् अलक्षणयोगेन. इत्य् अद्वयलक्षणसर्वधर्मैकलक्षणाभिसमयलक्षणो ऽयम् एकचित्तक्षणाभिसमयश् चतुर्थः इत्य् उक्त एकक्षणाभिसमयः आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायाम् एकक्षणाभिसमयाधिकारः शिक्षापरिसमाप्तिपरिवर्तः सप्तमः #<(PSP_6-8:42)>#: empty #<(PSP_6-8:43)># पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता VIII पुनर् अपरं सुभूते तेषाम् एव स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां सर्वाकारपरिशुद्धानाम् अनाश्रवाणां या प्रकृतिर् एकलक्षणा यद् उतालक्षणा स तथागतो ऽर्हन् सम्यक्संबुद्धो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. सुभूतिर् आह: कतमे पुनस् ते भगवन्न् अनास्रवाः सर्वधर्माः. भगवान् आह: सप्तत्रिंशद् बोधिपक्ष्या धर्माश् चत्वार्य् अप्रमाणान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दश कृत्स्नायतनानि अष्टाव् अभिन्नायतनानि अरणसमाधिः प्रणिधिज्ञानम् षड् अभिज्ञाश् चतस्रः प्रतिसंविदः सर्वाकाराश् चतस्रः परिशुद्धयो दश पारमिआ दशबलानि चत्वारि वैशारद्यानि त्रीण्य् अक्षराणि त्रीणि स्मृत्युपस्थानानि असंप्रमोषधर्मता वासनासमुद्घातो महाकरुणा सर्वाकारज्ञता मार्गाकारज्ञता सर्वज्ञता च इमे उच्यन्ते सुभूते अनास्रवाः सर्वधर्मा इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाइप् शिक्षितव्यम्. इति स्वभाविकः कायः पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव धर्माणाम् अधिगमाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वेण सर्वं सर्वथा सर्वं द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्या चानुव्यञ्जनैर् अलंकृतकायस् तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वानां महासत्त्वानां परमं महायानधर्मम् अनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति सांभोगिकः कायः पुनर् अपरं सुभूते प्रज्ञापारमितायां शिक्षित्वा तेषाम् एव सर्वधर्माणाम् अविगमेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अनन्तापर्यन्तेषु सर्वलोकधतुषु #<(PSP_6-8:44)># सर्वकालन् नानानिर्माणमेघेन सर्वसत्त्वानाम् अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति नैर्माणिकः कायः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् स्वप्नोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानं भवति, इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोत्रआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते, प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिंबोपमानां मरीच्युपमानां मायोपमानां निर्मितकोपमानां गन्धर्वनगरोपमानां सर्वधर्माणाम् अवस्तुकानाम् अभावस्वभावानां स्वलक्षणशून्यानां व्यवस्थानम् इमे कुशला इमे ऽकुशला इमे लौकिका इमे लोकोत्तरा इमे सास्रवा इमे ऽनास्रवा इमे संस्कृता इमे ऽसंस्कृता इमे स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तन्ते, इमे सकृदागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽनागामिफलसाक्षात्क्रियायै संवर्तन्ते, इमे ऽर्हत्त्वफलसाक्षात्क्रियायै संवर्तन्ते, इमे प्रत्येकबोधये संवर्तन्ते, इमे ऽनुत्तरायै सम्यक्संबोधये संवर्तन्ते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बालो ऽश्रुतवान् पृथग्जनः स्वप्नम् उपलभते स्वप्नदर्शिनम् उपलभते, प्रतिश्रुत्काम् उपलभते प्रतिश्रुत्कादर्शिनम् उपलभते, प्रतिभासम् उपलभते प्रतिभासदर्शिनम् उपलभते, प्रतिबिंबम् उपलभते प्रतिबिंबदर्शिनम् उपलभते, मरीचिम् उपलभते मरीचिदर्शिनम् उपलभते, मायाम् उपलभते मायादर्शिनम् उपलभते, निर्मितकम् उपलभते निर्मितकदर्शिनम् उपलभते, गन्धर्वनगरम् उपलभते गन्धर्वनगरदर्शिनम् उपलभते, स्वप्नम् उपलभ्य स्वप्नदर्शिनम् उपलभ्य, यावद् गन्धर्वनगरम् उपलभ्य गन्धर्वनगरदर्शिनम् #<(PSP_6-8:45)># उपलभ्य, कुशलान् अभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसाकुशलान् वाभिसंस्कारान् अभिसंस्करोति, कायेन वाचा मनसा पुण्यापुण्यानेञ्ज्यान् अभिसंस्कारान् अभिसंस्करोति. कायेन वाचा मनसा तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् द्वयोः शून्यतयोः स्थित्वात्यन्तशुन्यतायाम् अनवराग्रशून्यताय्ठच सत्त्वानां धर्मन् देशयति, शून्यम् इदं त्रैधातुकं नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धा वा धातवो वायतनानि वा प्रतिश्रुत्कैषा प्रतिभास एष मरीचिर् एषा निर्मितक एष गन्धर्वनगरम् एतन् नास्त्य् अत्र रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्कन्धधातवो वायतनानि वा नास्त्य् अत्र स्वप्नो न स्वप्नस्य द्रष्टा, न प्रतिश्रुत्का न प्रतिश्रुत्काया द्रष्टा, न प्रतिभासो न प्रतिभासस्य द्रष्टा, न प्रतिबिंबं न प्रतिबिंबस्य द्रष्टा, न मरीचिर् न मरीच्या द्रष्टा, न मायां न मायाया द्रष्टा, न निर्मितको न निर्मितकस्य द्रष्टा, न गन्धर्वनगरं न गन्धर्वनगरस्य द्रष्टा, 'पि तु सर्व एते धर्मा अवस्तुका अभावस्वभावास् तत्र भवन्तो ऽस्कन्धे स्कन्धसंज्ञिनः, अधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनः, अपि तु खलु पुनः प्रतीत्यसमुत्पन्ना एते सर्वधर्मा विपर्याससमुत्थिताः कर्मविपाकपरिगृहीताः, किं पुनर् यूयम् अवस्तुकेषु धर्मेषु वस्तुसंज्ञाम् उत्पादयथैवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये मत्सरिणः सत्त्वास् तान् मात्सर्यान् निवर्तयति, दानपारमितायां च नियोजयति, तेष्ठच स दानपरित्यागो महाभोगतायै संवर्तते, स तांस् तत उच्चाल्य शीले नियोजयति, तेषां स शीलसमादानजः पुण्यस्कन्धः स्वर्गोपपत्तये भवति, स तांस् तत उच्चाल्य समाधौ नियोजयति स तेषां समापत्तिजः पुण्यस्कन्धो ब्रह्मलोकोपपात्तये भवति, एवं प्रथमाद् ध्यानाद् द्वितीये ध्याने द्वितीयाद् ध्यानात् तृतीये ध्याने तृतीयाद् ध्यानाच् चतुर्थे ध्याने चतुर्थाद् ध्यानाद् ऊर्ध्वम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्ताव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ च नियोजयति, स तस्माद् अपि दानाद् दानफलाच् चानेकपर्यायं #<(PSP_6-8:46)># विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तस्माच् छीलाच् छीलफलाच् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, स तेभ्यो ध्यानेभ्यो ध्यानफलेभ्यश् च समापत्तिभ्यः समापत्तिफलेभ्यश् चानेकपर्यायं विवेच्यानुपधिशेषे निर्वाणधातौ निवेशयति विनयति प्रतिष्ठापयति, एवं चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गिकमार्गे त्रिषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु निवेशयति विनयति प्रतिष्ठापयति, स एभिर् अनास्रवैर् धर्मैर् अरूपिभिर् अनिदर्शनैर् अप्रतिघैर् ये स्रोत्रआपत्तिफले स्थास्यन्ति तान् स्रोतआपत्तिफले प्रतिष्ठापयति, ये सकृदागामिफले स्थास्यन्ति तान् सकृदागामिफले प्रतिष्ठापयति, ये ऽनागामिफले स्थास्यन्ति तान् अनागामिफले प्रतिष्ठापयति, ये ऽर्हत्त्वे स्थास्यन्ति तान् अर्हत्त्वे प्रतिष्ठापयति, ये प्रत्येकबोधौ स्थास्यन्ति तान् प्रत्येकबोधौ प्रतिष्ठापयति, ये ऽनुत्तरायां सम्यक्संबोधौ स्थास्यन्ति, तेषां सत्पुरुषाणां बोधिमार्गम् आख्याति उपदिशति समुत्तेजयति, संप्रकाशयति संप्रहर्षयति, प्रतिष्ठापयति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवनतम् एतद् अवोचत्: आश्चर्यम् एतत् भगवन्न् अद्भुतो धर्मो यत्र हि नाम बोधिसत्त्वो महासत्त्वः, इह गम्भीरायां प्रज्ञापारमितायां चरन्न् अभावस्वभावानां धर्माणाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायां स्थित्वा धर्माणां व्यवस्थानं करोति, इमे कुशला धर्मा इमे ऽकुशला धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सास्रवा धर्मा इमे ऽनास्रवा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्माः एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् आश्चर्यम् इदं सुभूते परमाश्चर्यम् इदं बोधिसत्त्वस्य महासत्त्वस्याद्भुतो धर्मो यद् इह गम्भीरायां प्रज्ञापारमितायां चरन् धर्माणां व्यवस्थानं करोति, सचेत् त्वं सुभूते जानीया यो बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मस् #<(PSP_6-8:47)># तं सर्वश्रावकप्रत्येकबुद्धा अपि च एवम् अपि बोधिसत्त्वस्य महासत्त्वस्य न सुकरः प्रतिकारः कर्तुं तद् युष्माभिः सर्वैर् बोधिसत्त्वस्य महासत्त्वस्य न शक्यः सर्वधर्मा भावयितुं स्यात्. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भूतो धर्मो यो न श्रावकप्रत्येकबुद्धानां संविद्यते? भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्ठुश् च मनसिकुरु भाषिष्ये ऽहं ते, एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीद्, भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकजासु षट्सु पारमितासु स्थित्वा पञ्चस्व् अभिज्ञासु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु धारणीमुखेषु चतसृषु प्रतिसंवित्सु स्थित्वा दशदिग्लोकधातुषु ये सत्त्वा दानेनानुग्रहीतव्यास् तान् दानेनानुगृह्णाति, ये शीलेन ये क्षान्त्या ये वीर्येण ये ध्यानेन ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ध्यानेन ये तृतीयेन ध्यानेन ये चतुर्थेन ध्यानेन, ये आकाशानन्त्यायतनसमापत्त्या ये विज्ञानानन्त्यायतनसमापत्त्या ये आकिञ्चन्यायतनसमापत्त्या ये नैवसंज्ञानासंज्ञायतनसमापत्त्यानुग्रहीतव्यास् तान् अनुगृह्णाति, ये मैत्र्यानुग्रहीतव्या ये करुणया ये मुदितया ये उपेक्षया ये चतुर्भिः स्मृत्युपस्थानैः, ये चतुर्भिः सम्यक्प्रहाणैः, ये चतुर्भिः ऋद्धिपादैः, ये पञ्चभिर् इन्द्रियैः, ये पञ्चभिर् बलैः, ये सप्तभिर् बोध्यङ्गैर् ये आर्याष्टाङ्गिकेन मार्गेण, ये शून्यतया ये आनिमित्तेन ये ऽप्रणिहितेन समाधिनानुग्रहीतव्यास् तान् शून्यतानिमित्ताप्रणिहितसमाधिभिर् अनुगृह्णाति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य् अन्नम् अन्नार्थिकेभ्यो ददाति, पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाशयनासनं यावद् अन्यतरान्यतरं मानुष्योपकरणपरिष्कारं ददाति, यथैव #<(PSP_6-8:48)># तथागतयार्हते सम्यक्संबुद्धाय ददाति तथाइव प्रत्येकबुद्धेभ्यो ऽर्हद्भ्यो ऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यस् तथाइव तिर्यग्योनिगतेभ्यः सर्वेभ्यो ऽनानात्वेन दानन् ददाति. तत् कस्य हेतोः? तथा ह्य् अनानात्वं सर्वधर्मं ज्ञात्वा अनानात्वं दानं ददाति, अनानात्वं दानं दत्वा अनानात्वस्य धर्मस्य लाभी भवति यद् उत सर्वाकारज्ञतायाः, सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य याचनकं दृष्ट्वा एवं चित्तम् उत्पद्यते, सम्यक्संबुद्धा मे दक्षिणीया न तिर्यग्योनिगता इति, न बोधिसत्त्वधर्मो भवेत्. तत् कस्य हेतोः? न हि सुभूते बोधिसत्त्वो महासत्त्वो बोधाय चित्तम् उत्पाद्यैवम् अनुत्तरायां सम्यक्संबोधौ संप्रस्थित इमे मया सत्त्वा दानेनानुग्रहीतव्या इमे मया सत्त्वा दानेनानुग्रहीतव्या इति चिन्तयति, ते दानेनानुगृहीताः क्षत्रियमहाशालकुलेषूपपत्स्यन्ते, ब्राह्मणमहाशालकुलेषूपपत्स्यन्ते, गृहपतिमहासालकुलेषूपपत्स्यन्ते, तेनैव च दानानुग्रहेण त्रिभिर् यानैर् अनुपरिशेषे निर्वाणधातौ परिनिर्वास्यन्ति, सचेद् एते बोधिसत्त्वं महासत्त्वं जनपदबलकाया अवध्यायेरन् तेन नान्यथाचित्तम् उत्पादयितव्यं दास्यामि वा न वा, अपि तु अकोपितमानसेन जनपदबलकायेभ्यो दानं दातव्यः. तत् कस्य हेतोः? तथा हि तस्य जनपदबलकायस्यार्थायानुत्तरायां सम्यक्संबोधौ संप्रस्थितः. एवं च पुनर् विकल्पयेद् गर्ह्यो भवेयं तेषां बुद्धानां भगवतां तेषां बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अर्हतां शैक्षाणां सदेवमानुषासुरस्य च लोकस्य केनायम् अधीष्टः सर्वसत्त्वानाम् अहं त्राणं भविष्यामि परायणं लयनं शरणम् इति. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता मनुष्यभूता वामनुष्यभूता वागत्याङ्गप्रत्यङ्गानि याचेरन्, तेन न द्विधा चित्तम् उत्पादयितव्यं, दास्यामि वा न दास्यामि वा. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानाम् अर्थाय सञ्चिन्त्य आश्रयः परिगृहीतो ऽनेन मयात्मभावेन सत्त्वानाम् अर्थः करणीयः, तेनैवं चित्तम् उत्पादयितव्यं येषाम् अर्थे मयात्मभाव उपात्तस् ते ऽयाचितकम् एव गृहीत्वा गच्छन्तु. एवं खलु #<(PSP_6-8:49)># सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यम्. तत् कस्य हेतोः? तथा ह्य् एते धर्मा अत्यन्तशून्यतया शून्या न हि शून्यता कस्मैचिद् ददाति वा च्छिनत्ति वा, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता शिक्षितव्यं, यद् उताध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां स्थित्वा दानं दातव्यं सततसमितम्. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वा, एवं चित्तम् उत्पादयितव्यं, को वेह दानन् ददाति, कस्मै वादीयते, किं वादीयते, तस्यैवं ददतो दानपारमितायां परिपूरिर् भविष्यति, सो ऽनया दानपारमितया परिपूर्या वा ह्य् अध्यात्मिकेषु धर्मेषु च्छिद्यमानेषु एवं चित्तम् उत्पादयिष्यति को मे च्छिनत्ति वा भिनत्ति वा. इति सामान्येन निर्माणकायद्वारेण धर्मकायस्य कर्म इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् संचिन्त्य महानिरयं पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण वा, ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य, आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति. ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अतिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति, तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु लोकधतुषु बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् सञ्चिन्त्य महानिरये पतित्वा तानि महानिरयदुःखान्य् उपशाम्य त्रिभिः प्रातिहार्यैस् तेषां नैरयिकानां सत्त्वानां धर्मं देशयतो यद् उत ऋद्धिप्रातिहार्येण वादेशनाप्रातिहार्येण वानुशासनीप्रातिहार्येण #<(PSP_6-8:50)># वा ऋद्धिप्रातिहार्येण च तानि महानिरयदुःखान्य् उपशाम्य आदेशनाप्रातिहार्येण धर्मं देशयन्ति, अनुशासनीप्रातिहार्येण च ते बोधिसत्त्वा महासत्त्वा महामैत्र्या महाकरुणया महामुदितया महोपेक्षया च धर्मं देशयन्ति, ततस् ते नैरयिकाः सत्त्वास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके चित्तम् अभिप्रसाद्य तेभ्यो निरयेभ्यो व्युत्तिष्ठन्ति तेभ्यो निरयेभ्यो व्युत्थायानुपूर्वेण त्रिभिर् यानैर् दुःखस्यान्तं करिष्यन्ति. इति नरकगतिप्रशमनकर्म इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस् तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपनप्रियेण नाप्रियेण गौरवेण नागौरवेण यञ् च ते बुद्धा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् अनुविदिक्षु पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसात्त्वान् महासत्त्वान् बुद्धानां भगवताम् उपस्थायकांस्, तत् ते बोधिसत्त्वा महासत्त्वास् तान् बुद्धान् भगवत उपतिष्ठन्ति मनआपेनप्रियेण नाप्रियेण गौरवेण नागौरवेण, यं च ते बुध्हा भगवन्तो धर्मं भाषन्ते, तत् ते बोधिसत्त्वा महासत्त्वा उद्गृह्णन्त्य् उद्गृह्य धारयन्ति, न च जातु विप्रणाशयन्ति यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. पुनर् अपरं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा दशसु दिक्षु बोधिसत्त्वान् महासत्त्वान् पश्यामि गङ्गानदीवालुकोपमेषु लोकधातुषु तिर्यग्योनिगतानां सत्त्वानाम् अर्थायात्मपरित्यागं कुर्वतस्, तत् ते बोधिसत्त्वा महासत्त्वा अङ्गप्रत्यङ्गानि च्छित्वा दशसु दिक्षु क्षिपन्ति, ये तिर्यग्योनिगताः सत्त्वास् तेसां बोधिसत्त्वानां महासत्त्वानां मांसानि भक्षयन्ति ते तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीं प्रतिलभन्ते, ते तेन मैत्रीप्रतिलाभेन ततस् तिर्यग्योनेर् व्युत्तिष्ठन्ति तिर्यग्योनेर् व्युत्थाय बुद्धां भगवत #<(PSP_6-8:51)># आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति, ते तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोन्ति, तन् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं बहुकराः सुभूते बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयन्ति चित्तम् उत्पाद्य तथत्वाय प्रतिपद्यन्ते, ते ऽनुपूर्वेण त्रिभिर् यानैर् अनुपधिशेषे निर्वाणधातौ परिनिर्वान्ति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. इति तिर्यग्योनिप्रशमनकर्म इहाहं सुभूते लोकं व्यवलोकयन् बुद्धचक्षुषा पश्यामि, दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये प्रेतविषयिकानां सत्त्वानां प्रेतविषयं दुःखं तत् सर्वं प्रतिप्रस्रं भयन्ति, ये प्रेतविषयेषु सत्त्वास् ते दुःखवेदना प्रस्रब्धकायास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिके मैत्रीचित्तम् उत्पाद्यते न कुशलमूलेन ततः प्रेतयानेर् व्युत्तिष्ठन्ति व्युत्थिताश् च तेन कुशलमूलेन ततः प्रेतयाने बुद्धैर् भगवद्भिर् न जातु विरहिता भवन्ति, बुद्धां भगवत आरागयन्ति, ते तान् बुद्धान् भगवत उपतिष्ठन्ति तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रुत्वा तथत्वाय प्रतिपद्यन्ते ऽनुपूर्वेणानुपधिशेषे निर्वाणधातौ परिनिर्वान्ति त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा बुद्धयानेन वा. एवं करुणा विहारिणः सुभूते बोधिसत्त्वा महासत्त्वाः सत्त्वानाम् अर्थाय प्रत्युपस्थिता यद् उत परिनिर्वाणाय. इति यमलोकप्रशमनकर्म इहाहं सुभूते बुद्धचक्षुषा लोकं व्यवलोकयन् बोधिसत्त्वान् महासत्त्वान् पश्यामि दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु ये चातुर्महाराजकायिकानां देवानां धर्मं देशयन्ति, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां धर्मं देशयन्ति ते च देवपुत्रास् तेषां बोधिसत्त्वानां महासत्त्वानाम् अन्तिकाद् धर्मं श्रुत्वानुपूर्वेण त्रिषु यानेषु परिनिवृताश् च परिनिर्वान्ति च #<(PSP_6-8:52)># परिनिर्वास्यन्ति च, तत्र सुभूते ये देवपुत्रा औदारिकैः पञ्चभिः कामगुणैर् मूर्छितास् तेषां तानि विमानान्य् आदीप्य धर्मं देशयन्त्य् अनित्याः खलु मार्षाः सर्वसंस्काराः कः संस्कारेषु विश्वस्तमानसो विहरेत्? इहाहं सुभूते ऽनावरणेन बुद्धचक्षुषा लोकं व्यवलोकयन् पश्यामि दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये ब्रह्मदृष्टिम् अभिनिविष्टास् तान् दृष्टिभ्यो विवेचयन्ति, कथं भो मार्षाः शून्येषु सर्वधर्मेषु दृष्टिम् उत्पादयथ, एवं रिक्तेषु तुच्छेषु सर्वधर्मेषु दृष्टिम् उत्पादयथ. एवं खलु सुभूते बोधिसत्त्वा महासत्त्वा करुणायां स्थित्वा सत्त्वानां धर्मं देशयन्ति. आश्चर्यम् इदं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अद्भुतो धर्मः. इति देवगतिप्रशमनकर्म इहाहं सुभूते पश्यामि बुद्धचक्षुषा लोकं व्यवलोकयन् पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बोधिसत्त्वान् महासत्त्वान् ये मनुष्यांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णन्ति, दानेन प्रियवद्यतया, अर्थक्रियया समानार्थतया, कथं सुभूते बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां दानाभ्यां सत्त्वान् अनुगृह्णाति, कतमाभ्यां द्वाभ्याम्? यद् उतामिषप्रदानेन च धर्मदानेन च. कथं सुभूते बोधिसत्त्वो महासत्त्व आमिषप्रदानेन सत्त्वान् अनुगृह्णाति? इह सुभूते बोधिसत्त्वो महासत्त्वः सुवर्णं वा रूप्यं वा मणिं वा मुक्तां वा वैडूर्यं वा शङ्खशिलां वा प्रवाडं वा रजतं वा जातरूपं वान्नं वा पानं वा यानं वा वस्तुं वा गन्धं वा माल्यं वा विलेपनं वा शयनं वा आसनं वा प्रतिश्रयं वा प्रदीपं वा स्त्रियं वा पुरुषं वा दारकं वा दारिकां वाश्वं वा गां वा अनड्वाहं वा हस्तिनं वा अजाविकं वा धान्यादीनि वा आत्ममांसं वा दातुशब्दम् अनुश्रावयति, आगच्छध्वं भोः पुरुषाः, येन येन युष्माकं कार्यं तत् तत् ममान्तिकान् निर्विशङ्का गृहीत्वा गच्छत. येन येन कृत्यं #<(PSP_6-8:53)># युष्मदीयम् एवेदं तद् दानं दत्वा बुद्धशरणं गमयति, धर्मशरणं गमयति, संघशरणं गमयति, कांश्चित् पञ्च शिक्षापदानि ग्राहयति, कांश्चिद् अष्टाङ्गिकं पोषधम् उपोषधयति, कांश्चिद् दश कुशलां कर्मपथां ग्राहयति, कांश्चित् प्रथमे ध्याने, कांश्चिद् द्वितीये, कांश्चित् तृतीये, कांश्चिच् चतुर्थे ध्याने, कांश्चिद् आकाशानन्त्यायतने, कांश्चिद् विज्ञानानन्त्यायतने, कांश्चिद् आकिञ्चन्यायतने, कांश्चिन् नैवसंज्ञानासंज्ञायतने, कांश्चिद् मैत्र्यां, कांश्चित् करुणायां, कांश्चिद् मुदितायां, कांश्चिद् उपेक्षायां समादापयति, कांश्चिद् बुद्धानुस्मृत्यां, कांश्चिद् धर्मानुस्मृत्यां, कांश्चित् संघानुस्मृत्यां, कांश्चिच् छीलानुस्मृत्यां, कांश्चित् त्यागानुस्मृत्यां, कांश्चिद् देवानुस्मृत्यां, कांश्चिद् अशुभपरिवर्तेषु समुच्छ्रयेषु, कांश्चिद् आकारेषु, कांश्चिच् चतुर्षु संग्रहवस्तुषु, कांश्चिच् चतुर्षु स्मृत्युपस्थानेषु, कांश्चिच् चतुर्षु सम्यक्प्रहाणेषु, कांश्चिच् चतुर्ष्व् ऋद्धिपादेषु, कांश्चित् पञ्चस्व् इन्द्रियेषु, कांश्चित् पञ्चसु बलेषु, कांश्चित् सप्तसु बोध्यङ्गेषु, कांश्चिद् आर्याष्टाङ्गिकमार्गे समादापयति, कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु, कांश्चित् समाधिसमापत्तिविमोक्षधारणीमुखेषु, कांश्चिद् अष्टषु विमोक्षेषु, कांचिन् नवसु अनुपूर्वविहारसमापत्तिषु, कांश्चिच् चतुर्ष्व् आर्यसत्येषु, कांश्चिद् दशेषु बोधिसत्त्वभूमिषु समादापयति, कांश्चिद् दशसु तथागतबलेषु, कांश्चिच् चतुर्षु वैशारद्येषु, कांश्चिच् चतसृषु प्रतिसंवित्सु, कांश्चिद् अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयति, कांश्चिद् महाकरुणायां कांश्चिद् अशीत्य् अनुव्यञ्जनेषु, कांश्चिद् द्वात्रिंशद् महापुरुषलक्षणेषु, कांश्चिच् छ्रोतआपत्तिफले, कांश्चित् सकृदागामिफले, कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोद्धौ प्रतिष्ठापयति, कांश्चिद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति, कांश्चिद् दानपारमितायां, कांश्चिच् छीलपारमितायां, कांश्चित् क्षान्तिपारमितायां, कांश्चिद् वीर्यपारमितायां, कांश्चिद् ध्यानपारमितायां, कांश्चित् प्रज्ञापारमितायां प्रतिष्ठापयति, कांश्चिद् उपायपारमितायां प्रतिष्ठापयति, कांश्चित् प्रणिधानपारमितायां, कांश्चिद् बलपारमितायां, कांश्चिद् ज्ञानपारमितायां प्रतिष्ठापयति, कांश्चिद् अध्यात्मशून्यतायां, कांश्चिद् बहिर्धाशून्यतायां, कांश्चिद् अध्यात्मबहिर्धाशून्यतायाम्, एवं यावत् #<(PSP_6-8:54)># कांश्चिद् अभावस्वभावशून्यतायां प्रतिष्टाअपयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येण सत्त्वानाम् आमिषदानं दत्वा दाने योगक्षेमे मार्गे प्रतिष्ठापयति. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याश्चर्याद्भुतो धर्मः. कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् धर्मदानेनानुगृह्णाति? इमे सुभूते धर्मदाने कतमे द्वे लौकिकं च लोकोत्तरं च? कतमच् च सुभूते लौकिकं धर्मदानं या लौकिकानां धर्माणां सर्वे क्षणा देशना प्रकाशना विवरणोत्तानीकरणता, तद् यथाशुभपरिवर्तकस्य चतुर्णां ध्यानानां चतुर्णां ब्रह्मविहाराणां चतसृणाम् आरूप्यसमापत्तीनां, ये ऽप्य् अन्ये केचिद् लौकिकाधर्माः सा धारणा बालपृथग्जनैर् इदम् उच्यते लौकिकां धर्मदानम्. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः, इदं लौकिकं धर्मदानं दत्वा अनेकपर्यायेणानेकविधेनोपायेन ततः समादानाद् विवेचयति स विवेच्योपायकौशल्येनार्येषु धर्मेषु प्रतिष्ठापयति, आर्यधर्मांठच फले, कतमे च ते आर्यधर्माः? कतमद् आर्यधर्माणां फलं? आर्यधर्मा उच्यन्ते सुभूते सप्तत्रिंशद् बोधिपक्ष्या धर्माः, त्रीणि विमोक्षमुखानि, चत्वार्य् आर्यसत्यान्य्, आर्यधर्माणां फलं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् इति. अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्मा यत् स्रोतआपत्तिफले ज्ञानं, यत् सकृदागामिफले ज्ञानं, यद् अनागामिफले ज्ञानं, यद् अर्हत्त्वे ज्ञानं, यत् प्रत्येकबोधौ ज्ञानं, यत् सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु ज्ञानं, यद् आर्यसत्येषु ज्ञानं, यद् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु ज्ञानं, याच् छून्यतानिमित्ताप्रणिहितेषु ज्ञानं, यद् अभिज्ञासु ज्ञानं, यद् दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु ज्ञानं, यद् महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायां ज्ञानं, यत् सर्वपारमितासु ज्ञानं, यत् सर्वशून्यतासु ज्ञानम्, इमे उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः, ये ऽपि चान्ये लौकिका वा लोकोत्तरा वा धर्माः, सास्रवा वा अनास्रवा वा संस्कृता वासंस्कृता वा, अन्यत्र #<(PSP_6-8:55)># सर्वाकारज्ञताज्ञानादय उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्यार्यधर्माः. अपि तु खलु पुनः सुभूते बोधिसत्त्वस्य महासत्वस्यार्यधर्माणां फलं, यच् छ्रोतआपत्तिफलं सत्त्वान् प्रापयति, यावत् सर्वाकारज्ञतां सत्त्वान् प्रापयति, इदम् उच्यते आर्यधर्माणां फलम्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति. सुभूतिर् आह: नास्ति तर्हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य तथागतस्य च नानाकरणम्? भगवान् आह: नास्ति नानाकरणम्. सुभूतिर् आह: कथं नास्ति नानाकरणम्? भगवान् आह: बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्रापयति, तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाकारज्ञताम् अनुप्रापयति. तत् कस्य हेतोः? न ह्य् अन्यद् बोधिसत्त्वानां महासत्त्वानां चित्तम् उपलभते, नान्यत् तथागतस्यार्हतः सम्यक्संबुद्धस्य यत्र स्थित्वा सर्वधर्माणाम् अनानाकरणताम् अनुप्राप्ताः, इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य लौकिकं धर्मदानं यद् उपनिश्रयो भवति लोकोत्तरस्य धर्मदानस्य. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वाल् लोकोत्तरधर्मदाने नियोज्योपायकौशल्येन यावत् सर्वाकारज्ञतायां प्रतिष्ठापयति. इति मनुष्यगतिप्रशमनकर्म कतमच् च सुभूते बोधिसत्त्वानां महासत्त्वानां लोकोत्तरधर्मदानम्? यद् असाधारणं सर्वबालपृथग्जनैस् तद्यथा चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियानि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गश्, चत्वार्य् अप्रमाणानि, त्रयः समाधयश्, चत्वार्य् आर्यसत्यान्य्, अष्टौ विमोक्षा, नवानुपूर्वविहारसमापत्तयो, दश कृत्स्नान्य्, अष्टाव् अभिभ्वायतनान्य्, अरणा, प्रणिधिज्ञानं, षड् अभिज्ञाश्, चतस्रः प्रतिसंविदः, सर्वाकाराश्, #<(PSP_6-8:56)># चतस्रः परिशुद्धयः, दश वशिता, दश बलानि, चत्वरि वैशारद्यानि, त्रीणि रक्षाणि, त्रीणि स्मृत्युपस्थानानि, असंमोषधर्मता, वासनासमुद्घातो, महाकरुणा, 'ष्टादशावेणिका बुद्धधर्मा, द्वात्रिंशन् महापुरुषलक्षणान्य्, अशीत्य् अनुव्यञ्जनानि, इदम् उच्यते लोकोत्तरधर्मदानं न लौकिकम्. कतमानि च सुभूते चत्वारि स्मृत्युपस्थानानि? अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन्न् अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये समुदयानुपश्यी च कायस्य विहरति, व्ययानुपश्यी च कायस्य विहरति, कायानुपश्यी च विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, एवं वेदनायां चित्ते ऽध्यात्मधर्मे धर्मानुपश्यी विहरति बहिर्धाधर्मे धर्मानुपश्यी विहरति, अध्यात्मबहिर्धाधर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये समुदयानुपश्यी च धर्माणां विहरति, व्ययानुपश्यी च धर्माणां विहरति, धर्मे धर्मानुपश्यी विहरति, अनिश्चितश् च विहरति, न च कञ्चिल् लोके उपादत्ते, इमान्य् उच्यन्ते चत्वारि स्मृत्युपस्थानानि. कतमानि च सुभूते चत्वारि सम्यक्प्रहाणानि? अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दञ् जनयति, उत्पन्नानां प्रहाणाय छन्दञ् जनयति, अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दञ् जनयति, उत्पन्नानां कुशलानां धर्माणां भूयोभावाय छन्दञ् जनयति, इमान्य् उच्यन्ते चत्वारि सम्यक्प्रहाणानि. कतमे च सुभूते चत्वार ऋद्धिपादाः? छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादश् चित्तवीर्यमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः, इम उच्यते चत्वार ऋद्धिपादाः. कमानि च सुभूते पञ्चेन्द्रियानि? श्रद्धेन्द्रियं वीर्येन्द्रियं, स्मृतीन्द्रियं समाधीन्द्रिय्ं प्रज्ञेन्द्रियं, इमान्य् उच्यन्ते पञ्चेन्द्रियानि. कतमानि च सुभूते पञ्च बलानि? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम्, इमान्य् उच्यन्ते पञ्च बलानि. #<(PSP_6-8:57)># कतमानि च सुभूते सप्त बोध्यङ्गानि? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रस्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्, इमान्य् उच्यन्ते सप्त संबोध्यङ्गानि. कतमश् च सुभूते आर्याष्टाङ्गमार्गः? सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः, अयम् उच्यते आर्याष्टाङ्गो मार्गः. कतमानि च सुभूते चत्वार्य् अप्रमाणानि? मैत्रीकरुणामुदितोपेक्षाः, इमान्य् उच्यन्ते चत्वार्य् अप्रमाणानि. कतमे च सुभूते त्रयस् समाधयः? शून्यतानिमित्ताप्रणिहितास् समाधयः, कतमश् च शून्यतासमाधिर् या शून्यताकारेण विविक्ताकारेण तुच्छाकारेण रिक्ताकारेण निःस्वभावसंस्कारेण च चित्तस्यैकाग्रतायम् उच्यते शून्यतासमाधिः, कतमश् चानिमित्तः समाधिर् या शान्ताकारेण विविक्ताकारेण च चित्तस्यैकाग्रता, अयम् उच्यते आनिमित्तसमाधिः, कतमश् चाप्रणिहितः समाधिर् यानित्याकारेण दुःखाकारेण विपर्यासाकारेण च चित्तस्यैकाग्रता, अयम् उच्यते ऽप्रणिहितः समाधिर्, इम उच्यन्ते त्रयः शून्यतानिमित्ताप्रणिहितसमाधयः. कतमानि च सुभूते चत्वार्य् आर्यसत्यानि? दुष्खं समुदयो निरोधो मार्ग इमान्य् उच्यन्ते चत्वार्य् आर्यसत्यानि. कतमे च सुभूते अष्टौ विमोक्षा? रूपी रूपाणि पश्यत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञां बहिर्द्धारूपाणि पश्यत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरत्य् अयं तृतीयो विमोक्षः. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमां नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति, नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधम् #<(PSP_6-8:58)># उपसंपद्य विहरति, इमे उच्यन्ते अष्टौ विमोक्षाः. कतमाश् च सुभूते नवानुपूर्वविहारसमापत्तयः? इहैकेभ्यो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चैतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. प्रीतेश् च विरागाद् उपेक्ष्यको विहरति, स्मृतिमान् संप्रजानं सुखञ् च कायेन प्रतिवेदयते, यत् तदार्य आचक्षते, उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वाम् एव च सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धञ् चतुर्थं ध्यानम् उपसंपद्य विहरति. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति, आकाशानन्त्यायतनम् उपसंपद्य विहरति. आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति, विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किं चनेत्य्, आकिञ्चन्यायतनम् उपसंपद्य विहरति. आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. नैवसंज्ञानासंज्ञायतनसमापत्तिसमतिक्रमात् संज्ञावेदयितनिरोधसमापत्तिम् उपसंपद्य विहरति, इमा उच्यन्ते नवानुपूर्वविहारसमापत्तयः. कतमानि च सुभूते दश कृत्स्नानि? पृथिवीकृत्स्नम् अप्कृत्स्नन् तेजःकृत्स्नं वायुकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नम् अवदातकृत्स्नं विज्ञानकृत्स्नम् आकाशकृत्स्नम्, इमान्य् उच्यन्ते दश कृत्स्नानि. कतमानि च सुभूते अष्टाव् अभिभ्वायतनानि? अध्यात्मरूपसंज्ञी बहिर्धारूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति तथा संज्ञी भवति. अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति महद्गतानि सुवर्णदुर्वर्णानि, तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. अध्यात्मम् अरूपसंज्ञी च बहिर्धारूपाणि पश्यति, नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, लोहितानि #<(PSP_6-8:59)># लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, अवदातान्य् अवदातवर्णान्य् अवदातनिदर्शनान्य् अवदातनिर्भासानि, तद्यथा उमकपुस्पं संपन्नं वाराणसेयकं वस्त्रं, कर्णिकारपुष्पं संपन्नं वाराणसेयकं वस्त्रं, बन्धूकपुष्यं संपन्नं वराणसेयकं वस्त्रम्, उषसि तारकाया वर्णैः संपन्नं वाराणसेयकं वस्त्रम्. इमान्य् उच्यन्ते अष्टाव् अभिभ्वायतनानि. कतमा च सुभूते अरणा? ध्यानं निश्रित्य परक्लेशानुत्पत्तेर् अनुरक्षाविहारसुसमृद्धो यः समाधिः प्रज्ञा तत् संप्रमुक्ताश् च चित्तचैतसिका धर्माः, इयम् उच्यन्ते अरणा. कतमच् च सुभूते प्रणिधिज्ञानम्? ध्यानं निश्रित्य इदं जानीयाम् इति प्रणिधानसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्माः, इदम् उच्यते प्रणिधिज्ञानम्. कतमाश् च सुभूते षड् अभिज्ञा? ऋद्ध्यभिज्ञा, दिव्यं चक्सुर्, दिव्यं श्रोत्रं, परचित्तज्ञानं, पूर्वनिवासानुस्मृतिः, आस्रवक्षयज्ञानं, साक्षात्क्रियाभिज्ञा च, इमा उच्यन्ते षड् अभिज्ञाः. कतमाश् च सुभूते चतस्रः प्रतिसंविदः? ध्यानं निश्रित्य पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदेष्व् अव्याघातसमृद्धो यः समाधिः प्रज्ञा तत् संप्रयुक्ताश् च चित्तचैतसिका धर्मा, इमा उच्यन्ते चतस्रः प्रतिसंविदः. कतमाश् च सुभूते सर्वाकाराश् चतस्रः परिशुद्धयः? आशयपरिशुद्धिर् आलम्बनपरिशुद्धिश् चित्तपरिशुद्धिर् ज्ञानपरिशुद्धिश् चेमा उच्यन्ते सर्वाकाराश् चतस्रः परिशुद्धयः. कतमाश् च सुभूते दश वशिताः? आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, कर्मवशिता, उपपत्तिवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, ऋद्धिवशिता, ज्ञानवशिता, धर्मवशिता, इमा उच्यन्ते दश वशिताः. कतमानि च सुभूते दश तथागतबलानि? स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां कर्मणां कर्मस्वकतां यथाभूतं प्रजानाति, ध्यानविमोक्षसमाधिसमापत्तीन्द्रियबलबोध्यङ्गमार्गान् यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियवरावरज्ञानतां यथाभूतम् #<(PSP_6-8:60)># प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतां प्रजानाति, अनेकधातुं नानाधातुकं लोकसंनिवेशं यथाभूतं प्रजानाति, सर्वत्रगामिनीं च प्रतिपदं यथाभूतं प्रजानाति, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन यावत् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते ये सत्त्वास् तान् यथाभूतं प्रजानाति, अनेकविधं पूर्वनिवासम् अनुस्मरति, एकां वा जातिं जातिशतं वा जातिसहस्रं वा जातिशतसहस्रं वा जातिकोटीनियुतशतसहस्रं वा यावत् पूर्वान्तकोटिशो यावत् साकारं सोद्देशं सनिदानं यथाभूतं प्रजानाति, आस्रवक्षयेणानास्रवां चेतोविमुक्तिं यथाभूतं प्रजानाति, इमान्य् उच्यन्ते दश तथागतबलानि. कतमानि च सुभूते चत्वारि वैशारद्यानि? सम्यक्संबुद्धस्य च मे प्रतिजानत इमे धर्मा नाभिसंबुद्धा इत्य् अत्र मे कश्चित् सदेवके लोके समारके, सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां वा धर्मा कोपयेद् इति निमित्तम् एवं न समनुपश्यामि, एवं वाहन् निमित्तम् असमनुपश्यं क्षमप्राप्तो ऽभयप्राप्तो विहरामि, यावद् अप्रवर्तिकं धर्मचक्रं प्रवर्तयामि, श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वान्येन केनचिद् वा पुनर् लोके ऽस्मिन् सहधर्मेण, क्षीणास्रवस्य च मे प्रतिजानत इमे ऽनास्रवा धर्मा अपरिक्षीणा इत्य् अत्र मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामि या मया श्रावकानां प्रतिपद् आख्याता आर्या नैर्याणिकी सम्यग् दुःखक्षयाय तां प्रतिषेधमानो न निर्यायात्, सम्यग् दुःखक्षयायेति, स्थानम् एतन् न समनुपश्यामि यावद् धर्मचक्रं प्रवर्तयामि, ये वा मया श्रावकेभ्य आन्तरायिका धर्मा आख्यातास् ते प्रतिषेधमाणा नालम् अन्तेरायायेति मे कश्चिद् यावद् धर्मचक्रं प्रवर्तयामीमान्य् उच्यन्ते चत्वारि वैशारद्यानि. कतमानि च सुभूते त्रीण्य् आरक्षाणि? परिशुद्धं कायकर्म परिशुद्धं वाक्कर्म परिशुद्धं मनस्कर्मेतीमान्य् उच्यन्ते त्रीण्य् आरक्षाणि. कतमानि च सुभूते त्रीणि स्मृत्युपस्थानानि? श्रोतुकामेष्व् अश्रोतुकामेष्व् उभयकामेषु तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुनयप्रतिघविविक्त एवोपेक्षको विहरति स्मृतिमान् संप्रजानन्न् इमान्य् उच्यन्ते त्रीणि #<(PSP_6-8:61)># स्मृत्युपस्थानानि. कतमा च सुभूते ऽसंमोषधर्मता? सर्वकृत्येषु सर्वदेशेषु सर्वोपायेषु सर्वकालेषु सदोपस्थितस्मृतिता, इयम् उच्यते असंमोषधर्मता. कतमश् च सुभूते वासनासमुद्घातः? सर्वेण सर्वं सर्वथा सर्वं क्लेशसंगाव् असदृशचेष्टो ऽसमुदाचारो ऽयम् उच्यते वासनासमुद्घातः. कतमा च सुभूते महाकरुणा? या सर्वकालं सर्वसत्त्वेषु निरुत्तरा हितसुखाध्याशयतेयम् उच्यते महाकरुणा. कतमे सुभूते अष्टादशावेणिकबुद्धधर्माः? यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽत्रान्तरे तथागतस्य नास्ति स्खलितं, नास्ति रवितं, नास्ति मुषिता स्मृतिर्, नास्ति असमाहितं चित्तं, नास्ति नानात्वसंज्ञा, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दस्य हानिर्, नास्ति वीर्यस्य हानिर्, नास्ति स्मृतेर् हानिर्, नास्ति समाधेर् हानिर्, नास्ति प्रज्ञाया हानिर्, नास्ति विमुक्तेर् हानिर्, अतीते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, अनागते ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असंगज्ञानं च दर्शनं च, सर्वकायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्तीमे उच्यन्ते ऽष्टादशावेणिका बुद्धधर्माः. कतमानि च सुभूते तथागतस्य द्वात्रिंशद् महापुरुषलक्षणानि? चक्राङ्कितहस्तपादता, सुप्रतिष्ठितपादता, जालहस्तपादता, मृदुतरुणहस्तपादता, सप्तोच्छ्रयता, दीर्घाङ्गुलिता, आयतपार्ष्णिता, बृहदृजुगात्रता, उच्छङ्खपादता, ऊर्ध्वंगरोमता, एणेयजङ्घता, पटूरुबाहुता, कोशावहितवस्तिगुह्यता, सुवर्णवर्णता, श्लक्स्णच्छविता, एकैकप्रदक्षिणावर्तरोमता, ऊर्णाङ्कितमुखता, सिंहपूर्वार्धकायता, सुसंवृतस्कन्धता, चितान्तरांसता, रसरसज्ञता, न्यग्रोधपरिमण्डलता, उष्णीषशिरस्कता, पृथुतनुजिह्वता, ब्रह्मस्वरता, सिंहहनुता, सशुक्लदन्तता, समदन्तता, अविरलदन्तता, समचत्वारिशद्दन्तता, अभिनीलनेत्रता, गोपक्ष्मनेत्रता चेति, तत्र चक्राङ्कितहस्तपाद इति चक्राणि तथागतस्य हस्तपादतले जातानि भवन्ति, सहस्राराणि #<(PSP_6-8:62)># सनेमिकानि सनाभिकानि, सर्वाकारपरिपूर्णानि, तद्यथा अस्थिमयं वा दन्तमयं वा बिंबम् उत्कीर्णं स्यात्, समं पाणितलाभ्यां पृथिवीसंस्पर्शनाद् असंकुचितत्वात् पादयोः सुप्रतिस्थितपाणिपादता, हंसराजस्येव जालपिनद्धाङ्गुलिपाणिपादत्वाज् जालहस्तपादः, तूलपिचूपमतरुणसुकुमारतालकोमलपाणिपादत्वाद् मृदुतरुणहस्तपादः समुच्छ्रितहस्तपादः, शिरोग्रीवाप्रदेशत्वात् सप्तोच्छ्रयः, आयतहस्तपादाङ्गुलित्वाद् दीर्घाङ्गुलिः, दीर्घपार्ष्णित्वाद् आयतपार्ष्णिः, सप्तार् अभ्युच्छ्रितत्वाद् अवक्रगात्रत्वाद् बृहदृजुगात्रः, उच्चैः सुनिगूढजानुगुल्फत्वाद् उच्छङ्खपादः, ऊर्ध्वप्रदक्षिणावर्तकुण्डलरोमत्वाद् ऊर्ध्वाङ्गरोमा, शरभैणेयेयजङ्घत्वाद् अनुपहतत्वाद् अनुपूर्वोपचितवृत्तजङ्घत्वाच् चइणेयजङ्घः, समोरुबाहुत्वाद् अवनतस्य पाणितलाभ्यां जानुमण्डलस्पर्शनात् पटूरुबाहुः, परमाभिरूपकोशनिगूढमेहनत्वाद् वस्त्यश्वाजानेयवत्कोशावहितवस्तिगुह्यः, उत्तप्तहाटकसुवर्णवर्णत्वात् सुवर्णवर्णः, रजतजातरूपसुपरिकर्मकृतश्लक्ष्णसमानच्छवित्वाद् रजसानुपलिप्तगात्रत्वाच् छ्लक्ष्णच्छविः, सुविभक्तैकैका द्वितीयजातरोमत्वाद् एकैकरोमा, अवदातकुन्देन्दुगोक्षीरतुषारवर्णचन्द्रसूर्यशतातिरेकप्रभया ऊर्णया भ्रुवोर् अन्तरे कृतालंकारत्वाद् आस्यस्योर्णाङ्कितमुखः, उपरिविपुलकायत्वात् सिंहपूर्वार्धकायः, सुश्लिष्टपरिमण्डलग्रीवत्वात् सुसंवृतस्कन्धः, काञ्चनपट्टसुविमृष्टो परितोषस्कन्धत्वाच् चितान्तरांसः, वातपित्तश्लेष्माभिर् अनुपहतसमनत्वाद् रसरसप्रतिभावनत्वात् सदृशविज्ञानत्वाच् च रसरसज्ञः, कायस्य व्यामसमारोहपरिणाहप्रमाणत्वान् न्यग्रोधपरिमण्डलः, वृत्तपरिमण्डलदक्षिणा वर्तोष्णीषसमानसू पहितदर्शनीयशिरस्कत्वाद् उष्णीषशिराः, रक्तोत्पलपत्त्रसमवर्णापतत्वात् पृथुतनुजिह्वः, हिरण्यगर्भकलविङ्कशकुनिसदृशस्वरत्वाद् ब्रह्मस्वरः, आदर्शमण्डलवत्सुपरिवृत्तोपचितदर्शनीयहनुत्वात् सिंहहनुः, कुन्देन्दुशंखाव् अभेदकवत्सितदन्तत्वाच् छुक्लदन्तः, अनुन्नतदन्तत्वात् समदन्तः, निरन्तरत्वाद् अविरलदन्तः, अध ऊर्ध्वं चानतिरिक्तत्वात् समचत्वारिंशद्दन्तः, कृष्णशुभ्रदेशानुपक्लिष्टसुविशुद्धत्वाल् लोहितराजिभिर् अपिनद्धत्वाच् चाभिनीलनेत्रः, अधःस्थितानाम् ऊर्ध्वस्थितानां च सम्य्गवनतत्वाद् #<(PSP_6-8:63)># असंलुडितत्वाच् च पक्ष्मणो गोपक्ष्मनेत्रस् तथागतो भवति. ततः चक्राङ्कहस्तपादो भवति गुरूणाम् अनुगमनप्रत्युद्गमनाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुयानप्रभृतिषु परिवारदानाच् चक्राङ्कहस्तपादो भवति, तत् पुनर् महापरिवारतायाः, पूर्वनिमित्तं, दृढसमादानत्वात् सुप्रतिष्ठितपाणिपादस् तद् अकम्पनीयतायाः पूर्वनिमित्तं, चतुर्णां संग्रहवस्तूनां दानप्रियवद्यार्थचर्यासमानार्थतानाम् आसेवनाज् जालहस्तपादस् तत् क्षिप्रसंग्रहतायाः पूर्वनिमित्तं, प्रणीतानाम् अशितपीतलीढखादितास्वादितान् आदानात् मृदुतरुणहस्तपादः, सप्तोच्छ्रयश् वा तद् उभयं प्रणीतानाम् एवाशितपीतलीढखादितास्वादितानां प्रतिलब्धये पूर्वनिमित्तं, वध्यपरिमोक्षणाज् जीवितानुग्रहकरणात् प्राणातिपाताच् च प्रतिविरतेर् आसेवनाद् दीर्घाङ्गुलिर् आयतपादपार्ष्णिर् बृहदृजुगात्रश् च तद् दीर्घायुष्कतायाः पूर्वनिमित्तं, कुशलस्य धर्मसमादानस्योपात्तस्याभिवर्धनाद् अपरिहाणाच् चोच्छङ्खपादश् चोर्ध्वाङ्गरोमा च तद् अपरिहाणिधर्मताया विनये वा पूर्वमिमित्तं, सत्कृत्यशिल्पविद्याकर्मणाम् उपप्रदानाद् उपादानप्रदानाच् चइणेयजङ्घस् तत् क्षिप्रग्रहणतायाः पूर्वनिमित्तं, स्वतः संविद्यमानस्यार्थस्य याचितेन दानाद् अप्रत्याख्यानाच् च पटूरुबाहुस् तद् वशितायाः प्रदाने विनये वा पूर्वनिमित्तं, मित्रस्वजनसंबन्धिसङ्गतानाम् अन्योन्याविप्रयोजनाद् विप्रयुक्तानां च सत्त्वानां ब्रह्मचर्यसमादानाद् गुह्यमन्त्ररक्षणाच् च कोशावहितमस्तिगुह्यस् तद् बहुपुत्रतायाः पूर्वनिमित्तं, प्रणीतानाम् उपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनान्ठच दानात् सुवर्णवर्णः श्लक्ष्णच्छविश् च तद् उभयं प्रणीतानाम् एवोपस्तरणप्रावरणनिवासनानां प्रासादविमानभवनानां च प्रतिलब्धये पूर्वनिमित्तं, संगणिकापरिवर्जनाद् उपाध्यायाचार्यमातापितृभ्रातृप्रभृतीनां च गुरूणां यथानुरूपोपस्थाननिवेशनात् तद् अध्यक्षाप्रदानाच् च विकृतानाम् एकैकप्रदक्षिणावर्तरोमा ऊर्णाङ्कितमुखश् च तद् अप्रतिसमतायाः पूर्वनिमित्तं, अमुखरवचनाद् अनवसादनात् प्रियवादित्वात् सुभाषितानुरोमत्वाच् च सिंहपूर्वार्धकायः, सुसंवृतस्कन्धश् च तद् अप्रतिहततायाः पूर्वनिमित्तं, व्याधितेभ्यो भैषज्यपरिचारकचिकित्सकपथ्यभोजनानां #<(PSP_6-8:64)># प्रदानाद् उपस्थानाच् च चितान्तरांसः, रसरसज्ञश् च तद् अल्पाबाधतायाः पूर्वनिमित्तम्, आरामसभाश्रयोदपानदुर्गसंक्रमभक्तमाल्यविहारावसथविहारकरणप्रभृतिषु परेषाम् उत्साहनपूर्वङ्गमत्वात् परेभ्यो ऽभ्यधिकप्रदानाच् च न्यग्रोधपरिमण्डल उष्णीषशिराश् च तद् आधिपत्यप्रतिलंभाय पूर्वनिमित्तं, दीर्घरात्रश्लक्ष्णप्रियमधुरवचनाभिधानात् प्रभूतजिह्वो ब्रह्मस्वरश् च तत् पञ्चाङ्गवाक्यथोपेतस्य स्वरस्य प्रतिलब्धये पूर्वनिमित्तं, पञ्चाङ्गवाक्यथोपेतः पुनः स्वरः, आज्ञेयो विज्ञेयः श्रवनीयो न प्रतिकूलः, गम्भीरो ऽनुनादी, अनेलः कर्णसुखो विदुरवकीर्ण इति, दीर्घरात्रं संभिन्नप्रलापविरतेः कालवादित्वाच् च सिंहहनुस् तद् आदेयवाक्यतायाः पूर्वनिमित्तं, संमाननाधिमाननाभ्यां परिशुद्धाजीवत्वाच् च सुशुक्लदन्तः समदन्तश् च तत् पूर्वोपचितपरिवारतायाः पूर्वनिमित्तं, दीर्घरात्रं सत्यस्यापिशुनस्य समुदाचाराद् अविरलदन्तः समचत्वारिंशद्दन्तश् च तद् अभेद्यपरिवारतायाः पूर्वनिमित्तं, परिपक्वमानस्येवानवसादयमानस्यारक्तेनाद्विष्टेनामूदेन चक्षुषा दर्शनाद् अतिनीलनेत्रो गोपक्ष्मनेत्रश् च तत् समन्तप्रासादिकतायाः पूर्वनिमित्तम्. इमान्य् उच्यन्ते द्वात्रिंशद् महापुरुषलक्षणान्य् एभिः सुभूते द्वात्रिंशद् महापुरुषलक्षणैस् तथागतस्य कायः समन्वागतो भवति. कतमानि च सुभूते तथागतस्याशीत्य् अनुव्यञ्जनानि? ताम्रनखाश् च बुद्धा भगवन्तो भवन्ति सर्वसंस्कारविरक्तचित्ताः, स्निग्धनखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनवत् सर्वसत्त्वहितसुखाध्याशयचित्ताः, तुङ्गनखाश् च बुद्धा भगवन्तो भवन्ति तुङ्गकुशलवंशप्रसूताः, वृत्ताङ्गुलयश् च बुद्धा भगवन्तो भवन्ति वृत्ततो ऽनवद्याः, चिताङ्गुलयश् च बुद्धा भगवन्तो भवन्त्य् उपचितविपुलकुशलमूलाः, अनुपूर्वाङ्गुलयश् च बुद्धा भगवन्तो भवन्ति अनुपूर्वसमुपार्जितकुशलमूलाः, गूढशिराश् च बुद्धा भगवन्तो भवन्ति सुनिगूढकायवाग्मनस्कर्मान्ताजीवाः, निर्ग्रन्थिशिराश् च बुद्धा भगवन्तो भवन्ति क्लेशग्रन्थिभेदकराः, गूढगुल्फाश् च बुद्धा भगवन्तो भवन्ति सुनिगूढधर्ममतयः, अविषमपादाश् #<(PSP_6-8:65)># च बुद्धा भगवन्तो भवन्ति सर्वविषमनिस्तारयितारः, 10 सिंहविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरसिंहाः, नागविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति नरनागाः, हंसविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति राजहंससदृशवैहायसगामिनः, वृषभविक्रान्तगामिनश् च बुद्धा भगवन्तो भवन्ति पुरुषर्षभाः, प्रदक्षिणावर्तगामिनश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणमार्गाः, चारुगामिनश् च बुद्धा भगवन्तो भवन्ति चारुदर्शनाः, अवक्रगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अवक्रचित्ताः, वृत्तगात्राश् च बुद्धा भगवन्तो भवन्ति विशुद्धगुणख्यापयितारः, मृष्टगात्राश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टपापधर्माणाः, अनुपूर्वगात्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वधर्मदेशिकाः. 20 शुचिगात्राश् च बुद्धा भगवन्तो भवन्ति कायवाग्मनःशौचसमन्वागताः, मृदुगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावमृदुचित्ताः, विशुद्धगात्राश् च बुद्धा भगवन्तो भवन्ति स्वभावविशुद्धचित्ताः, परिपूर्णव्यञ्जनाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णधर्मविनयाः, पृथुचारुमण्डलगात्राश् च बुद्धा भगवन्तो भवन्ति पृथुचारुगुणाख्यातारः, समक्रमाश् च बुद्धा भगवन्तो भवन्ति सर्वसत्त्वसमचित्ताः, विशुद्धनेत्राश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, सुकुमारगात्राश् च बुद्धा भगवन्तो भवन्ति सुकुमारधर्मदेशिकाः, अदीनगात्राश् च बुद्धा भगवन्तो भवन्ति नित्यम् अदीनचित्ताः, उत्सदगात्राश् च बुद्धा भगवन्तो भवन्त्य् उत्सन्नाकुशलमूलाः. 30 सुसंहतनाश् च बुद्धा भगवन्तो भवन्ति क्षीणपुनर्भवसहगताः, सुविभक्ताङ्गप्रत्यङ्गाश् च बुद्धा भगवन्तो भवन्ति सुदेशितप्रतीत्यसमुत्पादाङ्गप्रत्यङ्गाः, वितिमिरशुद्धालोकाश् च बुद्धा भगवन्तो भवन्ति सुविशुद्धदर्शनाः, वृत्तकुक्षयश् च बुद्धा भगवन्तो भवन्ति वृत्तसंपन्नशिष्याः, मृष्टकुक्षयश् च बुद्धा भगवन्तो भवन्ति प्रमृष्टसंसारदोषाः, अभुग्नकुक्षयश् च बुद्धा भगवन्तो भवन्ति भग्नमानशृङ्गाः, क्षामोदराश् च बुद्धा भगवन्तो भवन्ति धर्मक्षयविनिवर्तयितारः, गम्भीरनाभयश् #<(PSP_6-8:66)># च बुद्धा भगवन्तो भवन्ति प्रतिविद्धपरमगम्भीरधर्माणः, प्रदक्षिणावर्तनाभयश् च बुद्धा भगवन्तो भवन्ति प्रदक्षिणग्राह्युपपन्नशिष्याः, समन्तप्रासादिकाश् च बुद्धा भगवन्तो भवन्ति समन्तप्रासादिकशिष्यसंघाः. 40 शुचिसमाचाराश् च बुद्धा भगवन्तो भवन्ति परमशुचिचित्ताः, व्यपगततिलकगात्राश् च बुद्धा भगवन्तो भवन्ति व्यपगताकालोपदेशधर्मविनयाः, तूलसदृशसुकुमारपाणयश् च बुद्धा भगवन्तो भवन्ति तूलसदृशकायलाघवप्रतिलाभधर्मदेशिकाः, स्निग्धपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति स्निग्धस्वजनभावप्रतिलब्धमहाश्रमणभावाः, गम्भीरपाणिलेखाश् च बुद्धा भगवन्तो भवन्ति परमगम्भीरधीरावस्थानाः, आयतपाणिलेखाश् च बुद्धा भगवन्तो भवन्त्य् आयतिक्षमधर्माख्यातारः, नात्यायतवचनाश् च बुद्धा भगवन्तो भवन्ति नात्यायतशिक्षापदप्रज्ञापयितारः, बिंबप्रतिबिंबदर्शनवदनाश् च बुद्धा भगवन्तो भवन्ति प्रतिबिंबवद्विसर्जितसर्वलोकाः, मृदुजिह्वाश् च बुद्धा भगवन्तो भवन्ति मृदुपूर्वविनेतारः, तनुजिह्वाश् च बुद्धा भगवन्तो भवन्त्य् अतनुगुणोपपन्नाः. 50 रक्तजिह्वाश् च बुद्धा भगवन्तो भवन्ति रक्तबालजनदुरवगाहधर्मविनयाः, गजगर्जितजीमूतघोषा बुद्धा भगवन्तो भवन्ति गजगर्जितजीमूतघोषेस्व् अपरित्रासाः, मधुरचारुमञ्जुस्वराश् च बुद्धा भगवन्तो भवन्ति मधुरचारुमञ्जुस्वरप्रलापशिष्याः, वृत्तदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति वृत्तभवसंयोजनाः, तीक्ष्णदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति तीक्ष्णजनविनयनकुशलाः, शुक्लदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति परमशुक्लधर्मविनयाः, समदंष्ट्राश् च बुद्धा भगवन्तो भवन्ति समभूमिभागप्रतिष्ठिताः, अनुपूर्वदंष्ट्राश् च बुद्धा भगवन्तो भवन्त्य् अनुपूर्वाभिसमयदेशयितारः, उत्तुङ्गनासाश् च बुद्धा भगवन्तो भवन्ति प्रज्ञातुङ्गपर्वतस्थाः, शुचिनासाश् च बुद्धा भगवन्तो भवन्ति शुचिविनयजनसंप्रतिपन्नाः. 60 विशालनयनाश् च बुद्धा भगवन्तो भवन्ति परविशालक्षणबुद्धधर्माणः, चितपक्ष्माणश् च बुद्धा भगवन्तो भवन्ति चितसत्त्वकायाः, सितासितकमलनयनाश् च बुद्धा भगवन्तो भवन्ति #<(PSP_6-8:67)># सितासितकमलदलनयनाभिः प्रबलसुरासुरवरयुवतिभिर् अभिनन्दिताः, आयतभ्रुवश् च बुद्धा भगवन्तो भवन्ति नित्यम् आयतिदर्शिनः, श्लक्ष्णभ्रुवश् च बुद्धा भगवन्तो भवन्ति शुक्लविनयकुशलाः, समरोमभ्रुवश् च बुद्धा भगवन्तो भवन्ति समन्तदाषज्ञाः, स्निग्धभ्रुवश् च बुद्धा भगवन्तो भवन्ति कुशलमूलोपस्नेहस्निग्धसंतानजनविनयाः, पीनायतभुजाश् च बुद्धा भगवन्तो भवन्ति परपीनायतवाहवः, समकर्णाश् च बुद्धा भगवन्तो भवन्ति जितसमराः, अनुपहतकर्णेन्द्रियाश् च बुद्धा भगवन्तो भवन्त्य् अनुपहतसत्त्वविनायकाः. सुपरिणामितललाटाश् च बुद्धा भगवन्तो भवन्ति सर्वदृष्टिकृतविपरिणताः, पृथुललाटाश् च बुद्धा भगवन्तो भवन्ति श्रमणब्राह्मणपरवादिप्रमथनाः, सुपरिपूर्णोत्तमाङ्गाश् च बुद्धा भगवन्तो भवन्ति सुपरिपूर्णोत्तमप्रणिधानाः, भ्रमरसदृशकेशाश् च बुद्धा भगवन्तो भवन्ति विषयभ्रमररतिव्यावर्तिकाः, चितकेशाश् च बुद्धा भगवन्तो भवन्त्य् अपचितदर्शनाभावनाप्रहातव्यानुशयः, श्लक्ष्णकेशाश् च बुद्धा भगवन्तो भवन्ति श्लक्ष्णबुद्धिभिर् ज्ञातशासनसाराः, असंलुडितकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यासंलुडितचेतनाः, अपरुषकेशाश् च बुद्धा भगवन्तो भवन्ति नित्यम् अपरुषवचनाः, सुरभिकेशाश् च बुद्धा भगवन्तो भवन्ति सुरभिबोध्यङ्गकुसुमप्रदक्षिणावर्तितजनाः, श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादतलाश् च बुद्धा भगवन्तो भवन्ति श्रीवत्सस्वस्तिकनन्द्यावर्तसुललितपाणिपादशोभाः. इमान्य् उच्यन्ते ऽशीत्यनुव्यञ्जनान्य् एभिः सुभूते ऽशीत्यनुव्यञ्जनैस् तथागतस्ये कायः समन्वागतो भवति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य धर्मदानं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् अनुशास्त्य् एते यूयं कुलपुत्रा अक्षरनिर्हारकुशला भवत, एकाक्षरकुशला भवथ, द्व्यक्षरं यावद् द्वाचत्वारिंशद् अक्षरैः कुशला भवत, एकेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, द्वितीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, #<(PSP_6-8:68)># तृतीयेनाक्षरेण सर्वव्ययोपगतानुपगच्छत, यवद् द्वाचत्वारिंशदक्षरैः सर्वव्ययोपगतानुपगच्छत. एकस्मिन्न् अक्षरे द्वाचत्वारिंशद् अक्षराण्य् अन्तर्गतानि भावयत. द्वाचत्वारिंशदक्षरेष्व् एकाक्षरम् अन्तर्गतं भावयत. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो द्वाचत्वारिंशदक्षराण्य् एकस्मिन्न् अक्षरे कुशलो भावयति, एकाक्षरं द्वाचत्वारिंशदक्षरेषु कुशलो भावयति, अक्षराभिनिर्हारकौशलं भावयित्वाक्षराभिनिर्हारकुशलो भवति. तद्यथापि नाम सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मकुशलो ऽक्षरकुशलश् च सत्त्वानां धर्मं देशयति, साक्षरन् धर्मं देशयति नानक्षरं, ते च सत्त्वा नोपलभ्यन्ते, तत् कस्य हेतोः? आकाशनिर्मिता हि सुभूते सत्त्वा धर्माश् च वेदितव्याः. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वा नोपलभ्यन्ते, धर्मा नोपलभ्यन्ते, स्वभावश् च नोपलभ्यते, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन् सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चतुर्ष्व् आर्यसत्येषु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेष्व् अष्टसु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु, चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु षट्स्व् अभिज्ञासु विपाकजासु चरन् सत्त्वानां धर्मं देशयति, न चात्र सत्त्व उपलभ्यते, न सत्त्वप्रज्ञप्तिः सत्त्वानुपलब्ध्या रूपानुपलब्धिः, वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिः, षट्पारमितानुपलब्धिः, यावद् अशीत्यनुव्यञ्जनानुपलब्धिः, न चानुपलब्ध्या सत्त्वप्रज्ञप्तिर् न च सत्त्वाप्रज्ञप्त्या रूपं प्रज्ञायते, वेदनासंज्ञासंस्कारविज्ञानं प्रज्ञायते, यावद् अशीत्यनुव्यञ्जनानि प्रज्ञायन्ते, अशीत्यनुव्यञ्जनैर् अप्रज्ञायमानैः. कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति? मा खलु भगवन् बोधिसत्त्वो महासत्त्वो #<(PSP_6-8:69)># 'संविद्यमानेषु सर्वधर्मेषु सत्त्वान् समादापयेद् विपर्यासे विनियोजयेत्. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वम् एव तावन् नोपलभते प्राग् एव बोधिपाक्षिकान् धर्मान्. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि सत्त्वानुपलब्धेनाध्यात्मशून्यता वेदितव्या, बहिर्धाशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यता वेदितव्या यावद् अभावस्वभावशून्यता वेदितव्या, स्कन्धशून्यता वेदितव्या, धातुशून्यता वेदितव्या, आयतनशून्यता वेदितव्या, प्रतीत्यसमुत्पादशून्यता वेदितव्या, प्रतीत्यसमुत्पादाङ्गशून्यता वेदितव्या, आत्मशून्यता सत्त्वशून्यता जीवशून्यता जन्तुशून्यता पोषशून्यता पुरुषशून्यता पुद्गलशून्यता मनुजशून्यता मानवशून्यता कारकशून्यता वेदकशून्यता जानकशून्यता पश्यकशून्यता वेदित्व्या. अप्रमाणध्यानारूप्यसमाधिसमापत्तिशून्यता वेदितव्या, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गशून्यता वेदितव्या. शून्यतानिमित्ताप्रणिहितशून्यता वेदितव्या, अष्टविमोक्षमुखशून्यता वेदितव्या, नवानुपूर्वविहारसमापत्तिशून्यता वेदितव्या, दशतथागतबलशून्यता वेदितव्या, वैशारद्यप्रतिसंविदावेणिका बुद्धधर्मशून्यता वेदितव्या, स्रोतआपत्तिफलसकृदागामिफलानागामिफलार्हत्त्वप्रत्येकबोधिशून्यता वेदितव्या, दशबोधिसत्त्वभूमिशून्यता वेदितव्या, बुद्धक्षेत्रशून्यता वेदितव्या, सम्यक्संबोधिशून्यता वेदितव्या, तद् बोधिसत्त्वो महासत्त्व इमान् सर्वधर्मान् शून्या इति दृष्ट्वा सत्त्वानां धर्मं देशयति यथा चैतेषु शून्येषु सर्वधर्मेषु समादापयेद् विपर्यासे न नियोजयेत्. स एवं सर्वधर्मान् अनावरणतो ज्ञात्वा न कंचिद् धर्मं विकोपयति न 'द्वैधीकरोति, यथाभूतं च धर्मं देशयति. तद्यथापि नाम सुभूते तथागतनिर्मितो ऽनेकानि निर्मितकोटीनियुतशतसहस्राण्य् अभिनिर्माय कांश्चिद् दाने नियोजयति, कांश्चिच् छीले कांश्चित् क्षान्तौ कांश्चिद् वीर्ये कांश्चिद् ध्याने कांश्चित् प्रज्ञायां कांश्चिद् ध्यानेषु कांश्चिद् अप्रमाणेषु कांश्चिद् आरूप्यसमापत्तिषु कांश्चित् सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, कांश्चिद् आर्यसत्येषु कांश्चिच् छून्यतानिमित्ताप्रणिहितेषु #<(PSP_6-8:70)># कांश्चिद् अध्यात्मशून्यतायां कांश्चिद् यावद् अभावस्वभावशून्यतायां कांश्चिद् अभिज्ञासु कांश्चिद् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, सर्वाकारज्ञतायां नियोजयति, कांश्चिच् छ्रोतआपत्तिफले कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले, कांश्चिद् अर्हत्त्वे, कांश्चित् प्रत्येकबोधौ कांश्चिद् अनुत्तरायां सम्यक्संबोधौ नियोजयति. तत् किं मन्यसे? अपि नु तेन निर्मितकेन कस्यचिद् धर्मस्य प्रभेदः कृतः. सुभूतिर् आह: नो भगवन्. भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यम्, एवम् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तांश् च भूमौ प्रतिष्ठापयति तांश् च सत्त्वान् विपर्यासात् परिमोचयति, अबद्धामुक्तयोगेन, तत् कस्य हेतोः? तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्याबद्धतामुक्तता न तद् रूपं या वेदनायाः संज्ञायाः संस्काराणां या विज्ञानस्याबद्धतामुक्तता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा ह्य् अत्यन्तविशुद्धं रूपं, वेदना संज्ञा संस्कारा विज्ञानम् अत्यन्तविशुद्धम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च यावत् सर्वधर्मा लौकिका लोकोत्तराः, सास्रावा अनास्रवाः संस्कृता असंस्कृता धर्माः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानां धर्मं देशयति, न च सत्त्वान् उपलभते, अनुपलंभे सर्वधर्माणां स्थितो बोधिसत्त्वो महासत्त्वो ऽस्थानयोगेन रूपं शून्यम् इत्य् अस्थानयोगेन, वेदना संज्ञा संस्कारा विज्ञानं शून्यम् इत्य् अस्थानयोगेन, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च शून्यानीत्य् अस्थानयोगेन यावत् सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा धर्मा शून्या इति अस्थानयोगेन, न हि संस्कृता वा असंस्कृता वा धर्माः क्वचित् स्थिताः? तस्मात् तेषां स्वभावो नोपलभ्यते, यत्र तिष्ठेरन् न ह्य् अभावो ऽभावे तिष्ठति, न हि स्वभावः स्वभावे तिष्ठति, न हि परभावः परभावे तिष्ठति, तत् कस्य हेतोः? तथा हि ते सर्वेण सर्वं सर्वथा सर्वन् नोपलभ्यन्ते, यस्य चानुपलब्धिः स कुत्र तिष्ठेद्? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः #<(PSP_6-8:71)># प्रज्ञापारमितायां चरन्न् अनपराधी भवति, बुद्धानां भगवतां बोधिसत्त्वानां च प्रत्येकबुद्धान्ठच श्रावकानां च सर्वार्याणां च. तत् कस्य हेतोः? तथा हि बुद्धैर् भगवद्भिर् बोधिसत्त्वैश् च प्रत्येकबुद्धैश् च श्रावकैश् च सर्वार्यैश् च एषैव धर्मतानुबद्धानुबध्य च सत्त्वानां धर्मं देशयन्ति, तान् ते धर्माणां धर्मतान् न व्यतिवर्तन्ते. तत् कस्य हेतोः? तथा हि धर्मधातुर् न विनिवर्तते न भूतकोटिर् विनिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स स्वभावो न संविद्यते यो विनिवर्तते. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् धर्मधातुर् न विनिवर्तते न तथता न भूतकोटिर् विनिवर्तते, किं पुनर् भगवन्न् अन्यद् रूपम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, एवं यावद् अन्ये सर्वधर्मा लौकिका वा लोकोत्तरा वा सास्रवा वा अनास्रवा वा, संस्कृता वा असंस्कृता वा धर्माः, अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः? भगवान् आह: न सुभूते ऽन्यद् रूपं अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर् अन्ये वेदनासंज्ञासंस्कारा अन्यद् विज्ञानम् अन्यो धर्मधातुर् अन्या तथतान्या भूतकोटिर्, नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, च नान्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर्, एवं यावन् नान्ये लौकिका लोकोत्तराः सास्रवा अनास्रवाः संस्कृता असंस्कृता धर्मा अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् नान्यद् रूपं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये वेदनासंज्ञासंस्कारा नान्यद् विज्ञानं नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् नान्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च नान्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिर् यावन् नान्ये सर्वधर्मा लौकिका लोकोत्तराः सास्रवा अनास्रवाः #<(PSP_6-8:72)># संस्कृता असंस्कृता धर्माः नन्यो धर्मधातुर् नान्या तथता नान्या भूतकोटिस् तत् कथं भगवन् फलव्यवस्थानं भवति? कृष्णानां धर्माणां कृष्णो विपाको नरका वा तिर्यग्योनिर् वा यमलोको वा, शुक्लानां धर्माणां शुक्लो विपाको देवा मनुष्याश् च, कृष्णशुक्लानां धर्माणां कृष्णशुक्लो विपाकः सुखदुःखव्यतिकरः, अकृष्णशुक्लानां धर्माणाम् अकृष्णशुक्लो विपाकः, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावत् सम्यक्संबोधिर् वा. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: संवृत्तिसत्यं सुभूते प्रमाणीकृत्य फलव्यवस्थानं निर्दिश्यते न पुनः परमार्थसत्येन फलव्यवस्थानं शक्यन् निर्दृष्टुम्. तत् कस्य हेतोः? अविकल्पा हि सुभूते सर्वधर्मा अप्रव्याहारा यद् उत अनात्मस्वरूपाः, येषाम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानं यद् उत स्वभावशून्यताम् उपादाय. एवम् उक्ते आयुष्मान् सुभूइर् भगवन्तम् एतद् अवोचत्: यदि भगवन् संवृत्तिसत्यम् उपादाय फलव्यवस्थानं भवति, न भगवन् परमार्थेन तदा सर्वबालपृथग्जनानां स्रोतआपत्तिफलं भविष्यति, सकृदागामिफलं भविष्यति, अनागामिफलं भविष्यति, अर्हत्त्वं भविष्यति, प्रत्येकबोधिर् भविष्यति, अनुत्तरा सम्यक्संबोधिर् भविष्यति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते सर्वबालपृथग्जनाः संवृत्तिसत्यं वा परमार्थसत्यं वा प्रजानन्ति यत् तेषाम् अपि फलव्यवस्थानं भविष्यति यदि प्रजानीयुः संवृत्तिसत्यं परमार्थसत्यम् इति नैव बालपृथग्जना इति संख्याताः स्युर् यस्मात् तु तेषां नास्ति परिज्ञानं तस्मान् नास्ति तेषां फलव्यवस्थानम्. स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा सम्यक्संबोधिर् वा यत् सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गफलं तत् कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? यद् आर्यपुद्गलानां पुनः सुभूते मार्गो मार्गभावना च तस्माद् आर्यपुद्गलानां फलव्यवस्थानं भवति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् #<(PSP_6-8:73)># भगवन् मार्गभावनायं फलप्रादुर्भावो भवति, फलं वा प्रापयति? भगवान् आह: न सुभूते, न हि मार्गं भावयतः सुभूते फलप्राप्तिर् भवति, न च मार्गभावनाफलं प्रापयति, न च सुभूते भावितमार्गस्य फलप्राप्तिर्, न च मार्गेण फलं प्राप्यते, न च पुनर् अमार्गे स्थित्वा फलं प्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति, न च भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानम्. सुभूतिर् आह: यदि भगवन् न भागच्छेदेन संस्कृते वा धाताव् असंस्कृते वा धातौ फलव्यवस्थानं भवति, कथं निर्दिष्टं पुनर् भगवता इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणं, सकृदागामिफलं कामरागव्यापादतनुत्वम्, अनागामिफलं पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणम्, अर्हत्त्वं पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणं, प्रत्येकबोधिर् यत् किञ्चित् समुदयधर्मि सर्वन्तं निरोधधर्मि, अनुत्तरा सम्यक्संबोधिः सर्ववासनानुसंधिक्लेशप्रहाणम्. स्याद् यथाहं भगवतो भाषितस्यार्थम् आजाने तथा संस्कृतासंस्कृतानां धर्माणां भागच्छेदेन फलव्यवस्थानं भवति. भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वानुत्तरा सम्यक्संबोधिर् वा संस्कृता एते उतासंस्कृताः. सुभूतिर् आह: असंस्कृता भगवन्न् असंस्कृताः सुगत. भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति? सुभूतिर् आह: नो भगवन्. भगवान् आह: किं पुनः सुभूते यस्मिन् समये कुलपुत्रो वा कुलदुहिता वा संस्कृतासंस्कृतान् धर्मान् एकलक्षणान् प्रतिविध्यति यद् उतालक्षणास् तस्मिन् समये कस्यचिद् धर्मस्य भागच्छेदं करोति संस्कृता वासंस्कृता वा धर्मा इति? #<(PSP_6-8:74)># सुभूतिर् आह: नो भगवन्. भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, अभागच्छेदताम् उपादाय. यद् उताध्यात्मशून्यताम् उपादाय बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, आत्मना च न क्वचिद् अभिनिविशते, परञ् च न क्वचिद् अभिनिवेशयति, दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा प्रथमे वा ध्याने द्वितीये वा ध्याने तृतीये वा ध्याने चतुर्थे वा ध्याने, मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा, आकाशानन्त्यायतनसमापत्तौ वा विज्ञानानन्त्यायतनसमापत्तौ वा आकिञ्चन्यायतनसमापत्तौ वा नैवसंज्ञानासंज्ञायतनसमापत्तौ वा, स्मृत्युपस्थानेषु वा सम्यक्प्रहाणेषु वा ऋद्धिपादेषु वा इन्द्रियेषु वा बलेषु वा बोध्यङ्गेषु वा आर्याष्टाङ्गेषु मार्गेषु वा आर्यसत्येषु वा अष्टविमोक्षमुखेषु वा नवानुपूर्वविहारसमापत्तिषु वा शून्यतानिमित्ताप्रणिहितेषु वाभिज्ञासु वाध्यात्मशून्यतायां वा बहिर्धाशून्यतायां वाध्यात्मबहिर्धाशून्यतायां वा यावद् अभावस्वभावशून्यतायां वा समाधिषु वा धारणीमुखेषु वा दशबलवैशारद्येषु प्रतिसंविदावेणिकबुद्धधर्मेषु वा, महाकरुणायां वा सर्वाकारज्ञतायां वा, सो नाभिनिविष्टो न क्वचित् सज्जति. तद्यथापि नाम सुभूते तथागतनिर्मितो दानं ददाति न च दानफलेषु सज्जति न च दानफलं प्रत्यनुभवत्य् अन्यत्र सत्त्वानां परित्राणाय यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु धर्मेषु न क्वचित् तिष्ठति. तत् कस्य हेतोः? तथा ह्य् अस्य सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति? भगवान् आह: यथा सुभूते निर्मितस्यासमुदाचारो रागदोषमोहेष्व् असमुदाचारो रूपे वेदनायां संज्ञायां संस्कारेषु विज्ञाने ऽसमुदाचारः स्कन्धधात्वायतनेष्व् असमुदाचारः प्रतीत्यसमुत्पादेष्व् #<(PSP_6-8:75)># असमुदाचारः प्रतीत्यसमुत्पादाङ्गेष्व् असमुदाचारो बाह्याध्यात्मिकेषु धर्मेष्व् असमुदाचारो ऽनुनयपर्युत्थानेष्व् असमुदाचारः सास्रवानास्रवेषु धर्मेष्व् असमुदाचारो लौकिकलोकोत्तरेषु धर्मेषु असमुदाचारो मार्गेष्व् असमुदाचारो मार्गफलेष्व् असमुदाचारः. एवं खलु सुभूते सर्वधर्माणां धर्मलक्षणं सुप्रतिविद्धं भवति. सुभूतिर् आह: कथं पुनर् भगवन् निर्मितस्य मार्गभावना? भगवान् आह: यां मार्गभावनाम् आगम्य सुभूते नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ऽवस्तुकान् धर्मान् प्रतिविध्यति? भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते, यद् वस्त्व् आगम्य नैव संक्लिश्येत, नैव व्यवदायेत, नैव पञ्चगतिके संसारे दृश्येत. सुभूतिर् आह: नो भगवन् न हि भगवन् तथागतनिर्मितस्य किंचिद् वस्तु संविद्यते यद् वस्त्व् आगम्य नैव संक्लिश्येत नैव व्यवदायेत नैव पञ्चगतिके संसारे दृश्येत. भगवान् आह: एवं खलु सुभूते सर्वधर्माणां धर्मइअक्षणं सुप्रतिविद्धं भवति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् सर्वरूपं निर्मितोपमं भवति, सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति? भगवान् आह: सर्वं सुभूते रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं भवति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं सर्वा वेदना सर्वा संज्ञा सर्वे संस्काराः सर्वं विज्ञानं निर्मितोपमं निर्मितस्य च न भवति, रूपं वेदना संज्ञा संस्कारा विज्ञानं न संक्लेशो न व्यवदानं न पञ्चगतिकः संसारो यतः संसारात् सत्त्वान् परिमोचयेत्. भगवान् आह: तत् किं मन्यसे? सुभूते ऽपि नु बोधिसत्त्वेन #<(PSP_6-8:76)># महासत्त्वेन पूर्वं बोओधिस्त्त्वचर्यां चरता कश्चित् सत्त्व उपलब्धो यं नरकाद् वा मोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा मनुष्येभ्यो वा देवेभ्यो वा. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वेन महासत्त्वेन न कश्चित् सत्त्व उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिता भवन्तीत्य् अयं बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो वेदितव्यः. सुभूतिर् आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा निर्मितोपमा ज्ञाता दृष्टा विदिताः कस्यार्थाय बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरति चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु बोधिमार्गे च बुद्धक्षेत्रञ् च परिशोधयति सत्त्वांश् च परिपाचयति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् जानीयुर् न बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरेद् यस्मात् तर्हि सुभूते सत्त्वाः स्वयम् एव निर्मितोपमान् सर्वधर्मान् न जानन्ति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽसंख्येयान् कल्पान् षट्सु पारमितासु चरति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिशोधयति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा निर्मितोपमाः कुत्र भगवन् प्रतिष्ठिताः सत्त्वाः यतो बोधिसत्त्वो महासत्त्वः षट्पारमितायां चरन्न् उच्चालयति? भगवान् आह: नामनिमित्ते सुभूते सत्त्वाः प्रतिष्ठिता असत्परिकल्पितताम् उपादाय, ततो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नामनिमित्ताद् उच्चालयति. अथ खल्व् आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् नाम कतमन् निमित्तम्? भगवान् आह: आगन्तुकम् एतन् नामधेयं यद् उत नामनिमित्तम् इति कृत्रिमम् एतन् नामधेयं यद् उत नामनिमित्तम् इति, यद् उत रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा स्त्री वा पुरुषो #<(PSP_6-8:77)># वा दारको वा दारिका वा नैरयिको वा तैर्यग्योनिको वा यमलौकिको वा देवो वा मनुष्यो वा संस्कृतो वा धर्मो वासंस्कृतो वा धर्मः स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबुद्धो वानुत्तरसम्यक्संबुद्धो वा. अपि तु खलु पुनः सुभूते प्रकृतिधर्मः सर्वन् नामार्थेन शून्यं नाममात्रम् एतत् सर्वसंस्कृतं तत्र बालपृथग्जनाः सक्तास् तान्, बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताय्ठचरन्न् उपायकौशल्येन सत्त्वान् विवेचयति परिकल्पयति परिकल्पसमुत्थितम् एतन् नामधेयं मा यूयम् असत्परिकल्पे सज्जते, असति वस्तूनि स्वभावशून्ये न हि शून्येषु धर्मेषु पण्डिता अभिनिविशन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. कतमत् सुभूते निमित्तं द्व इमे सुभूते यत्र बालपृथग्जनाः सक्ताः? कतमे द्वे? रूपनिमित्तञ् चारूपनिमित्तञ् च. कतमच् च सुभूते रूपनिमित्तं? यत् किञ्चित् सुभूते रूपम् औदारिकं वा सूक्ष्मं वा प्रणीतं वा मध्यं वाधिमात्रं वा तत्र क्षणिकेषु धर्मेषु यत् परिकल्पग्रहणम् इदम् उच्यते रूपनिमित्त. कतमच् चारूपनिमित्त्तं? यानि कानिचिद् रूपाणि धर्मा वानिमित्तग्राहिणः परिकल्पाः क्लेशञ् जनयन्तीदम् उच्यते, अरूपनिमित्तं यत्र बालपृथग्जनान् सक्तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति तथा च निवेशयति प्रतिष्ठापयति, यथा न द्वयं पतन्तीदं निमित्तम् इदम् अनिमित्तम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् निमित्ततो विवेच्यानिमित्ते धातौ निवेशयति प्रतिष्ठापयति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् एतत्परमा एते सर्वधर्मा यद् उत नामनिमित्तपरमाः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च विशेषं गच्छति, कुशलेषु धर्मेषु परांश् च विशेषाधिगमे निवेशयति कुशलेषु धर्मेषु यैः कुशलैर् धर्मैर् भूमेर् भूमिं परिपूरयति, #<(PSP_6-8:78)># सत्त्वांश् च तांश् चैव नियोजयति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् सुभूते वस्त्व् अभविष्यन् नावस्तुनिमित्तन् न सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो विशेषम् अध्यगमिष्यन् न च परांश् च विशेषे न्ययोक्ष्यद् यतः खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितां परिपूरयत्य् आनिमित्तयोगेन, वीर्यपारमितां परिपूरयत्य् आनिमित्तयोगेन, क्षान्तिपारमितां परिपूरयत्य् आनिमित्तयोगेन, शीलपारमितां परिपूरयत्य् आनिमित्तयोगेन, दानपारमितां परिपूरयत्य् आनिमित्तयोगेन, ध्यानानि परिपूरयत्य् आनिमित्तयोगनाप्रमाणानि परिपूरयत्य् आनिमित्तयोगेनारूप्यसमापत्तीः परिपूरयत्य् आनिमित्तयोगेन, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् परिपूरयत्य् आनिमित्तयोगेनार्यसत्यानि परिपूरयत्य् आनिमित्तयोगेनाष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर् अभिज्ञाः परिपूरयत्य् आनिमित्तयोगेन, समाधिधारणीमुखानि परिपूरयत्य् आनिमित्तयोगेन, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयत्य् आनिमित्तयोगेन, स इमान् कुशलान् धर्मान् परिपूर्य परान् अपि कुशलेषु धर्मेषु नियोजयत्य् आनिमित्तयोगेन, सचेत् सुभूते धर्मनिमित्तम् अभविष्यद् अनास्रवेषु सर्वधर्मेषु नैव बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थम् अकरिष्यद् यतः सुभूते अनास्रवाः सर्वधर्माः, आनिमित्ता अस्मृतयो ऽमनसिकारास् तस्मात् खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा आनिमित्ता अस्मृतयो ऽमनसिकारास् तत् कुतो भगवान् गणनां करोति? इमे सास्रवा धर्मा इमे अनाश्रवा धर्मा इमे साधारणा धर्मा इमे ऽसाधारणा धर्मा इमे लौकिका धर्मा इमे लोकोत्तरा धर्मा इमे सावद्या धर्मा इमे ऽनवद्या धर्मा इमे संस्कृता धर्मा इमे ऽसंस्कृता धर्मा इमे श्रावकधर्मा इमे प्रत्येकबुद्धधर्मा इमे बोधिसत्त्वधर्मा इमे बुद्धधर्माः. #<(PSP_6-8:79)># एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते अन्यद् आनिमित्तम् अन्ये श्रावकधर्माः. सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये प्रत्येकबुद्धधर्माः. सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बोधिसत्त्वधर्माः. सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् आनिमित्तम् अन्ये बुद्धधर्माः. सुभूतिर् आह: नो भगवन्. भगवान् आह: तद् अनेनापि ते सुभूते पर्यायेणैवं वेदितव्यम् आनिमित्ता अस्मृतयो ऽमनसिकाराः सर्वधर्मा इत्य् अत्र हि सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वः कुशलैर् धर्मैर् विवर्धते यद् उत षड्भिः पारमिताभिश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिश् चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भि ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गमार्गेणाध्यात्मशून्यतया बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतया यावद् अभावस्वभावशून्यतया आर्यसत्यैर् अभिज्ञाभिर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वसमाधिभिः सर्वधारणीमुखैर् दशबलवैशारद्यप्रतिसंविदावेणिकैर् बुद्धधर्मैर् महाकरुणया यावत् सर्वबुद्धधर्मैर् विवर्धते, शून्यताविमोक्षमुखं स्वलक्षणशून्यतानिमित्तविमोक्षमुखं स्वलक्षणशून्यम् अप्रणिहितविमोक्षमुखं स्वलक्षणशून्यं स एषु त्रिषु विमोक्षमुखेषु शिक्षमाणो बोधिसत्त्वो महासत्त्वः पञ्चसूपादानस्कन्धेषु शिक्षते द्वादशस्व् आयतनेषु शिक्षते, अष्टादशसु धातुषु शिक्षते, चतुर्ष्व् आर्यसत्येषु शिक्षते, द्वादशाङ्गे प्रतीत्यसमुत्पादे शिक्षते, अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, यावद् अभावस्वभावशून्यतायां #<(PSP_6-8:80)># शिक्षते, दशसु पारमितासु शिक्षते, दशसु बोधिसत्त्वभूमिषु शिक्षते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षते, अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शिक्षते, पञ्चस्व् अभिज्ञासु शिक्षते, दशसु तथागतबलेषु शिक्षते, चतुर्षु वैशारद्येषु शिक्षते, चतसृषु प्रतिसंवित्सु शिक्षते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चसूपादानस्कन्धेषु शिक्षते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं जानाति, यथा रूपम् उत्पद्यते, यथा रूपं निरुध्यते, या च रूपस्य तथता. कथं रूपं प्रजानाति? अत्यन्तच्छिद्रतश् चात्यन्तानृततश् च तद्यथापि नाम फेनपिण्डो ऽसारः, एवं रूपं प्रजानाति. कथं रूपस्योत्पादव्ययौ प्रजानाति? नापि रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति कुतश्चिद् आगमनतो न क्वचिद् गमनतः, एवं खलु सुभूते रूपस्योत्पादव्ययौ प्रजानाति. कथं रूपस्य तथतां प्रजानाति? न तथतोत्पद्यते न निरुध्यते नागच्छति न गच्छति, न संक्लिश्यते न व्यवदायते, न हानिर् न वृद्धिर् एवं तथतां प्रजानाति, अपि तु खलु सुभूते तथतैव सा यस्मात् तथतेत्य् उच्यते, नैव सावितथता न तथतेत्य् उच्यते, एवं रूपस्य तथतां प्रजानाति. कथं वेदनां प्रजानाति? तद्यथापि नामोदकबुद्बुदा रिक्तका उत्पद्यन्ते वा निरुध्यन्ते वा, एवं वेदनां प्रजानाति. कथं वेदनाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं वेदनाया उत्पादव्ययौ प्रजानाति. कथं वेदनायास् तथतां प्रजानाति? सापि तथता अवितथतानन्यतथता, एवं वेदनायास् तथतां प्रजानाति. कथं संज्ञां प्रजानाति? तद्यथापि नाम मरीच्याम् उदकम् अत्यन्ततया नोपलभ्यते, एवं संज्ञां प्रजानाति. कथं संज्ञाया उत्पादव्ययौ प्रजानाति? न सा कुतश्चिद् आगच्छति न क्वचिद् गच्छत्य् एवं संज्ञाया उत्पादव्ययौ प्रजानाति. कथं संज्ञायास् तथतां #<(PSP_6-8:81)># प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संज्ञायास् तथतां प्रजानाति. कथं संस्कारान् प्रजानाति? तद्यथापि नाम कदल्यां सारम् अत्यन्ततया नोपलभ्यते, एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययौ प्रजानाति? न ते कुतश्चिद् आगच्छन्ति न क्वचिच् गच्छन्त्य् एवं संस्काराणाम् उत्पादव्ययौ प्रजानाति. कथं संस्काराणां तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं संस्काराणां तथतां प्रजानाति. कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय एवं विज्ञानं प्रजानाति. कथं विज्ञानस्योत्पादव्ययौ प्रजानाति? न तत् कुतश्चिद् आगच्छति न क्वचिद् गच्छति, एवं विज्ञानस्योत्पादव्यतौ प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? सापि तथतावितथतानन्यतथता, एवं विज्ञानस्य तथतां प्रजानाति. कथं रूपायतनं प्रजानाति? रूपायतनं रूपायतनस्वभावेन शून्यम्, एवं शब्दगन्धरसस्प्रष्टव्यायतनानि, धर्मायतनं धर्मायतनस्वभावेन शून्यं, चक्षुरायतनं चक्षुरायतनस्वभावेन शून्यम्, एवं श्रोत्रघ्राणजिह्वाकायायतनानि, मनआयतनं मनआयतनस्वभावेन शून्यम्. कथं रूपधातुं प्रजानाति? रूपधातू रूपधातुस्वभावेन शून्यः, एवं शब्दगन्धरसस्प्रष्टव्यधातवः, धर्मधातुर् धर्मधातुस्वभावेन शून्यः, चक्षुर्धातुश् चक्षुर्धातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायधातवः, मनोधातुर् मनोधातुस्वभावेन शून्यः, चक्षुर्विज्ञानधातुश् चक्षुर्विज्ञानधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शधातुश् चक्षुःसंस्पर्शधातुस्वभावेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदनाधातुश् चक्षुःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, एवं श्रोत्रघ्राणजिह्वाकायो, मनोधातुर् मनोधातुस्वभावेन शून्यः, मनोविज्ञानधातुर् मनोविज्ञानधातुस्वभावेन #<(PSP_6-8:82)># शून्यः, मनःसंस्पर्शधातुर् मनःसंस्पर्शधातुस्वभावेन शून्यः, मनःसंस्पर्शप्रत्ययवेदनाधातुर् मनःसंस्पर्शप्रत्ययवेदनाधातुस्वभावेन शून्यः, पृथिवीधातुः पृथिवीधातुस्वभावेन शून्यः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर्, विज्ञानधातुर् विज्ञानधातुस्वभावेन शून्यः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादस्वभावेन शून्यः, अविद्याविद्यास्वभावेन शुन्या. एवं संस्कारा विज्ञानं नामरूपम् षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर्, जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासा जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायासस्वभावेन शून्याः. कथम् आयतनानि प्रजानाति? अध्यात्मिका धर्मा अध्यात्मिकैर् धर्मैः शून्याः, बाह्या धर्मा बाह्यैर् धर्मैः शून्याः. कथं सत्यानि प्रजानाति? दुष्खसत्यं प्रजानाति, आर्यसत्यं प्रजानाति, द्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, अद्वयतो विनिर्मुक्तम् आर्यसत्यं प्रजानाति, एवं समुदयम् एवं निरोधम् एवं दुःखनिरोधगामिनी प्रतिपदम्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवं परस्परविभिन्नान् प्रजानाति तदा न नु भगवन् धर्मधातुर् विकोपितो भवति. भगवान् आह: विकोपितः सुभूते धर्मधातुः स्याद् यदि धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मः स्यान्, न सुभूते धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यते, यद्य् उपलभ्येत स्याद् धर्मधातुविकोपना. तत् कस्य हेतोः? न हि सुभूते तथागतेन वा तथागतश्रावकेण वा धर्मधातुर् विनिर्मुक्तो ऽन्यः कश्चिद् धर्मा उपलब्धः, अनुपलभ्य न प्रज्ञापयति धातुविनिर्मुक्तो ऽन्यः कश्चिद् धर्म उप्लभ्यते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यम्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: धर्मधातौ भगवन् शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन किं शिक्षितं भवति? #<(PSP_6-8:83)># भगवान् अह: धर्मधातौ शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातुः. सुभूतिर् आह: केन कारणेन भगवन् सर्वधर्मा धर्मधातुः? भगवान् आह: असंस्कृतो धातुर् एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा धर्मधातुस् तत् किं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं ध्यानपारमितायां शिक्षितव्यं वीर्यपारमितायां शिक्षितव्यं क्षान्तिपारमितायां शिक्षितव्यं शीलपारमितायां शिक्षितव्यं दानपारमितायां शिक्षितव्यम्? किं बोधिसत्त्वेन महासत्त्वेन प्रथमध्याने शिक्षितव्यं द्वितीयध्याने शिक्षितव्यं तृतीयध्याने शिक्षितव्यं चतुर्थध्याने शिक्षितव्यं मैत्र्यां शिक्षितव्यं करुणायां शिक्षितव्यं मुदितायां शिक्षितव्यम् उपेक्षायां शिक्षितव्यम् आकाशानन्त्यायतनसमापत्तौ विज्ञानानन्त्यायतनसमापत्तव् आकिञ्चन्यायतनसमापत्तौ नैवसंज्ञानासंज्ञायतनसमापत्तौ शिक्षितव्यं, शून्यतानिमित्ताप्रणिहितसमाधौ शिक्षितव्यं? किं सर्वशून्यतासु शिक्षितव्यं विमोक्षमुखसमाधिधारणीमुखेषु शिक्षितव्यं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु शिक्षितव्यं दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षितव्यं महाकरुणायां शिक्षितव्यम् षट्स्व् अभिज्ञासु शिक्षितव्यं द्वात्रिंशन् महापुरुषलक्षणपरिनिष्पत्तये शिक्षितव्यम् अशीत्यनुव्य्ञ्जनपरिनिष्पत्तये शिक्षितव्यम् क्षत्रियमहाशालकुलेषूपपत्तये शिक्षितव्यं ब्राह्मणमहाशालकुलेषूपपत्तये शिक्षितव्यं गृहपतिमहाशालकुलेषूपपत्तये शिक्षितव्यं चातुर्महाराजकायिकानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यं त्रयस्त्रिंशानां यामानां तुषितानान् निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्माणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् #<(PSP_6-8:84)># अनभ्रकानां पुण्यप्रसवानां बृहत्फलानां शुद्धावासानाम् अस्पृहाणाम् अतपानां सुदृशानां सुदर्शनानाम् अकनिष्ठानां देवानां सभागतायाम् उपपत्तये शिक्षितव्यम्. न च तत्रोपपत्तये शिक्षितव्यम् आकाशानन्त्यायतनानां विज्ञानानन्त्यायतनानाम् आकिञ्चन्यायतनानां नैवसंज्ञानासंज्ञायतनानाम् उपपत्तये शिक्षितव्यं, किं प्रथमचित्तोत्पादे शिक्षितव्यं, द्वितीये तृतीये चतुर्थे पञ्चमे षष्टे सप्तमे ऽष्टमे नवमे किं दशमे चित्तोत्पादे शिक्षितव्यं, किं श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा सत्त्वपरिपाके वा बुद्धक्षेत्रपरिशोधने वा धारणीमुखेषु वा शिक्षितव्यं, किं प्रतिसंवित्सु शिक्षितव्यं, किं बोधिमार्गे शिक्षितव्यम्, अत्र बोधिमार्गे शिक्षमाणेन सर्वधर्माः सर्वाकारैर् ज्ञातव्याः. न च भगवन् धर्मधाताव् इमे विकल्पास् तस्मात् मा हैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासेषु चरन् न प्रपञ्चं प्रपञ्चयेत्. तत् कस्य हेतोः? न हि भगवन् धर्मधाताव् इमे विकल्पा न च धर्मधातौ रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चान्यत्र रूपाद् धर्मधातुर् नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानाद् धर्मधातुः, रूपम् एव धर्मधातुः धर्मधातुर् एव रूपं, वेदनैव धर्मधातुर् धर्मधातुर् एव वेदना, संज्ञैव धर्मधातुर् धर्मधातुर् एव संज्ञा, संस्कारा एव धर्मधातुर् धर्मधातुर् एव संस्काराः, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यथा मध्यमे परिवर्तकृतं तथा सर्वधर्मा ज्ञातव्याः. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, रूपम् एव धर्मधातुर् धर्मधातुर् एव रूपम्, एवं वेदना संज्ञा संस्कारा, विज्ञानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं, यदि पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कञ्चिद् धर्मं धर्मधातुव्मिर्मुक्तं पश्येन् नानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत प्रज्ञापारमितायाम् एवं बोधिसत्त्वो महासत्त्वश् चरन् सर्वधर्माणां धर्मधातुं यथाभूतं प्रजानाति, अतस् तान् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् धर्मधातुम् एव ज्ञात्वानामकात् #<(PSP_6-8:85)># सर्वधर्मान् नामसंकेतेन देशयतीदं रूपम् इमे वेदनासंज्ञासंस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, इमाः पारमिताः, इमानि शून्यतामुखानि, इमे बोधिपक्ष्या धर्मा, इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि, इमानि शून्यतानिमित्ताप्रणिहितानि, इमा अभिज्ञा, इमे दशबलवैशारद्य् अप्रतिसंविदावेणिकबुद्धधर्मा, इयम् अनुत्तरा सम्यक्संबोधिः. इति संक्लेशव्यवदानज्ञाननिवेशनकर्म तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा स किंचिद् एव द्रव्यम् अधिष्ठाय विविधानि रूपगतानि दर्शयेत्, स्त्रीविग्रहं वा पुरुषविग्रहं वा हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वा, उद्यानानि वा नगराणि वा आरामरमणीयानि वा नदीरमणीयकं वा पुष्किरिणीरमणीयकं वा, तत्र विविधान्य् आस्तरणप्रत्यास्तरणानि दर्शयेत्, पुष्पधूपगन्धमाल्यगणांश् च खादनीयं वा भोजनीयं वा दर्शयेत् महता गीतवादितेन जनं रमयेत्, दानं वा ददन् शीलं वा रक्षन् क्षान्तिं वा संपादयमानो वीर्यं वारभमाणो ध्यानं वा समापद्यमानः प्रज्ञां वा भावयेत्. स तत्रैभिर् आकारैः क्षत्रियमहाशालकुलानि वा ब्राह्मणमहाशालकुलानि वा गृहपतिमहाशालकुलानि वा दर्शयेच् चातुर्महाराजाकायिकान् वा देवान् दर्शयेत्, सुमेरुं वा दर्शयेत् त्रयस्त्रिंशान् वा देवान् दर्शयेद् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मपार्षद्यान् ब्रह्मपुरोहितान् महाब्रह्माणः परीत्ताभान् अप्रमाणान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् शुद्धावासान् अस्पृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् दर्शयेद्, आकाशानन्त्यायतनानि वा विज्ञानानन्त्यायतनां वा आकिञ्चन्यायतनां वा नैवसंज्ञानासंज्ञायतनां देवान् वा दर्शयेद्, रूपिणः स्रोतआपन्नान् वा सकृदागामिनो वानागामिनो वार्हतो वा प्रत्येकबुद्धान् वा ये ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां #<(PSP_6-8:86)># चरन्ति, प्रज्ञापारमितायां चरन्ति, यावद् दशम्यां भूमौ चरन्ति, बोधिसत्त्वन्यामम् अवक्रामन्ति, ते ऽभिज्ञा अभिनिर्हरन्ति, ताभिश् च विक्रीडन्ति सत्त्वाश् च परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, ध्यानविमोक्षसमाधिसमापत्तिभिश् च विक्रीडन्ति, तह्तागतबलानि निष्पादयन्ति, वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं वा महाकरुणां वा निष्पादयन्ति, तान् अप्य् आदर्शयेत्, सर्वाङ्गप्रत्यङ्गेसु परिपूर्णं वा बुद्धविग्रहम् आदर्शयेत्. तत्र बालपृथग्जनाः सत्त्वा एवं जानीयुर्, अहो यावत् सुशिक्षितो बतायं मनुष्य इव शोभनं करोति, यद् उतैवं जनं रमेयति विविधञ् च रूपम् आदर्शयति, यावद् बुद्धविग्रहं वा विस्तरशः. ये खलु तत्र मनुष्या भवन्ति पण्डिता मेधाविनो निपुणास् तद्रूपया मीमांसया समन्वागतास् तेषाम् एवं भवति, आश्चर्यम् इदम् अद्भुतो धर्मो, न चात्र कश्चिद् धर्म उपलभ्यते, अयं च मनुष्य इमं जनपदम् एवम् असंविद्यमानेषु धर्मेषु रमयति, तच् चास्य ज्ञानं भवत्य् अद्रव्ये ऽस्मिन्न् एव जनो द्रव्यसंज्ञी. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताय्ठचरन् न कञ्चिद् धर्मधातुविनिर्मुक्तं समनुपश्यति प्रज्ञापारमितायां चरन्न् उपायकौशल्येन, न च सत्त्वम् उपलभते न च सत्त्वप्रज्ञप्तिः. इति सत्त्वार्थयाथात्म्यनिवेशनकर्म स आत्मना च दानं ददाति परांश् च दाने नियोजयति, दानस्य च वर्णं भाषते, ये ऽपि चान्ये दानं ददाति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च शीलं रक्षति परांश् च शीले प्रतिष्ठापयति शीलस्य च वर्णं भाषते, ये ऽपि चान्ये शीलं रक्षन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च क्षान्तिं संपादयति परांश् च क्षान्तौ नियोजयति, क्षान्तेश् च वर्णं भासते, ये ऽपि चान्ये क्षान्तिं संपादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च वीर्यम् आरभते परांश् च वीर्ये नियोजयति, वीर्यस्य च वर्णं भाषते, ये ऽपि चान्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च ध्यानं समापद्यते, परांश् च ध्याने प्रतिष्ठापयति, ध्यानस्य च वर्णं भाषते, ये ऽपि चान्ये ध्यानं समापद्यन्ते तेषां #<(PSP_6-8:87)># च वर्णवादी भवति समनुज्ञः. आत्मना च प्रज्ञां भावयति परांश् च प्रज्ञायां नियोजयति, प्रज्ञायाश् च वर्णं भाषते, ये ऽपि चान्ये प्रज्ञां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति षट्पारमितानिवेशनकर्म आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयति, दशानां च कुशलानां कर्मपथानां वर्णं भाषते, ये ऽपि चान्ये दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च पञ्चशिक्षापदसमादाने वर्तते, परांश् च पञ्चशिक्षापदसमादाने समादापयति, पञ्चान्ठच शिक्षापदानां वर्णं भाषते, ये ऽपि चान्ये पञ्चशिक्षापदसमादाने वर्तन्ते तेषां वर्णवादी भावति समनुज्ञः. आत्मना चार्याष्टाङ्गसमन्वागतं पोषधम् उपवसति, परांश् चार्याष्टाङ्गसमन्वागते पोषधे समादापयत्य् आर्याष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते, ये ऽपि चान्ये आर्याष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति तेष्ठच वर्णवादी भवति समनुज्ञः. आत्मना चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, परांश् चाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयत्य् अप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाणां च वर्णं भाषते, ये ऽपि चान्ये ऽप्रमाणध्यानारूप्यविमोक्षसमाधिसमाप्त्तिधारणीमुखानि समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयति, परांश् च सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयति, सप्तत्रिंशद्बोधिपक्ष्यांठच धर्माणां वर्णं भाषते, ये ऽपि चान्ये सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु प्रवर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति, परांश् च शून्यतानिमित्ताप्रणिहितेषु नियोजयति, शून्यतानिमित्ताप्रणिहितानां च वर्णं #<(PSP_6-8:88)># भाषते, ये ऽपि चान्ये शून्यतानिमित्ताप्रणिहितानि भावयन्ति तेष्ठच वर्णवादी भवति समनुज्ञः. आत्मना च चत्वार्य् आर्यसत्यानि भावयति, परांश् च चतुर्ष्व् आर्यसत्येषु नियोजयति, चतुर्ण्ठचार्यसत्यानां वर्णं भाषते, ये ऽपि चान्ये चत्वार्य् आर्यासत्यानि भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च पञ्चाभिज्ञा निष्पादयति, परांश् च पञ्चस्व् अभिज्ञासु नियोजयति, पञ्चानां चाभिज्ञानां वर्णं भाषते, ये ऽपि चान्ये पञ्चाभिज्ञा निष्पादयन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकान् बुद्धधर्मान् भावयति, परांश् च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु नियोजयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां वर्णं भासते, ये ऽपि चान्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च महाकरुणां भावयति, परांश् च महाकरुणायां नियोजयति, महाकरुणायाश् च वर्णं भासते, ये ऽपि चान्ये महाकरुणां भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयति, परांश् च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनेषु नियोजयति, द्वात्रिंशद्महापुरुषलक्षणाशीत्यनुव्यञ्जनानां च वर्णं भाषते, ये ऽपि चान्ये द्वात्रिंशन्महापुर्षलक्षणाशीत्यनुव्यञ्जनानि निष्पादयन्ति तेष्ठच वर्णवादी भवति समनुज्ञः. इति बुद्धमार्गनिवेशनकर्म यदि सुभूते न धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये न बोधिसत्त्वो महासत्त्व उपायकौशल्येन धर्मधातुं शोधयेत्, न सत्त्वांश् च परिपाचयेत्. यस्मात् तर्हि सुभूते धर्मधातुर् यथैव पूर्वं तथाइव पश्चात् तथाइव मध्ये तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थाय बोधिसत्त्वचर्यां चरति. सुभूतिर् आह: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते न च सत्त्वप्रज्ञप्तिः. कस्यार्थाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? #<(PSP_6-8:89)># एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: भूतकोतिं सुभूते ऽप्रमाणीकृत्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यदि सुभूते अन्या भूतकोटिः स्याद् अन्या सत्त्वकोटिर् न बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, यस्मात् तर्हि सुभूते नान्या भूतकोटिर् नान्या सत्त्वकोटिस् तस्माद् बोधिसत्त्वो महासत्त्वः सत्त्त्वानाम् अर्थाय प्रज्ञापारमितायां चरति, प्रज्ञापारमितायां सुभूते बोधिसत्त्वो महासत्त्वश् चरन् भूतकोट्यविकोपनायै सत्त्वान् भूतकोट्यां प्रतिष्ठापयति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भूतकोटिः सत्त्वकोटिः, किं पुनर् भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्? यदि भगवन् भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, ततः स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, न च भगवन् स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, तत् कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते भूतकोटिर् भूतकोट्यां प्रतिष्ठेत्, न च स्वभावः स्वभावे ऽस्मिन् प्रतिष्ठेत्, अपि तु खलु सुभूते बोधिसत्त्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् भूतकोट्यां प्रतिष्ठापयति, न चान्या भूतकोटिर् अन्या सत्त्वकोटिर् इति हि सुभूते भूतकोटिश् च सत्त्वकोटिश् चाद्वयम् एतद् अद्वैधीकारम्. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वानां महासत्त्वानाम् उपायकौशल्यं येनोपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति, दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तम् आचष्टे यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः शून्यं मध्यतः शून्यं तत् तथा तद् दानफलम् अपि शून्यं, देयम् अपि शून्यं, दानपतिर् अपि शून्यो, दायको ऽपि दायकस्वभावेन शून्यः, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः. #<(PSP_6-8:90)># एवं कुलपुत्र सर्व एते धर्मा भूतकोट्यां न संविद्यन्ते, मा चान्यद् दानं मन्स्यसे, 'न्यद् दानपतिं मंस्यसे, 'न्यद् दानफलं मंस्यसे, 'न्यं प्रतिग्राहकं मंस्यसे, 'न्यां भूतकोटिं मंस्यसे, यतस् त्वं कुलपुत्र नान्यद् दानं मंस्यसे, नान्यं दानपतिं मंस्यसे, नान्यं दानफलं मंस्यसे, नान्यं प्रतिग्राहकं मंस्यसे, नान्यां भूतकोटिं मंस्यसे, ततस् त एतद् दानम् अमृतावहं भविष्यत्य् अमृतफलम् अमृतपर्यवसानम्, एतेन च त्वं दानेन मा रूपं प्रतिग्रहीष्यसि, मा वेदनां मा संज्ञां मा संस्कारां, मा विज्ञानं प्रतिग्रहीष्यसि. तत् कस्य हेतोः? तथा हि तवैतद् दानं शून्यं दानस्वभावेन, फलम् अपि फलस्वभावेन शून्यं, प्रतिग्राहको ऽपि प्रतिग्राहकस्वभावेन शून्यः, न च शून्यतायां दानम् उपलभ्यते, न दानफलम् उपलभ्यते, न प्रतिग्राहक उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते धर्माः स्वभावेन शून्याः. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वान् शीले प्रतिष्ठापयति, एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्रणातिपातात् प्रतिविरतो भव, एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशून्यात् परुषवचनाद् अबद्धप्रलापाद् अभिध्याया व्यापादाद् एहि त्वं कुलपुत्र मिथ्यादृष्टिं प्रहाय मिथ्यादृष्ठेः प्रतिविरतो भव, नैषां कुलपुत्र धर्माणां कश्चित् स्वभावो विद्यते यथा त्वया कल्पितो ऽहं तत् कुलपुत्रोपपरीक्षे स्वभावं, कतम एष धर्मः प्राणो नाम यो जीविताद् व्यपरोप्यते येन वा व्यपरोप्यते? एवम् अदत्तादानं काममिथ्याचारा मृषावादः पैशून्यं परुषवचनम् अबद्धप्रलापो ऽभिध्या व्यापादः, कतम एष धर्मो मिथ्यादृष्टिर् नाम यो वा मिथ्यां पश्यत्य्? अनेन सुभूते उपायकौशल्येन समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति, तस्य दानस्य च शीलस्य च फलम् आकाङ्क्षते, तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं, ततः स कुलपुत्रो ऽनुत्त्रस्तस्य दानफलस्य च शीलफलस्य च फलं स्वभावेन शून्यं विदित्वा #<(PSP_6-8:91)># तत्र नाभिनिविशते अनभिनिवेशमानो ऽविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति, यया प्रज्ञया सर्वानुशयपर्युत्थानानि च्छित्वानुपधिशेषे निर्वाणधातौ परिनिर्वाति लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते यः परिनिर्वायाद् येन च पर्मिर्वायाद्, अपि तु खलु पुनर् एतद् एव तत् परिनिर्वाणं यद् उतात्यन्तशून्यता. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान्, क्षुधान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् अनुशास्ति, एहि त्वं कुलपुत्र क्षान्तिं संपादय क्षमी च भवशूरतो दातचित्तो ऽधिवासनजातीयो यत्र त्वं व्यापद्यसे सर्व एते धर्माः प्रकृतिशून्या हन्तोपपरीक्षस्व भावं, कुलपुत्र कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यायद्यते? सर्व एते धर्माः प्रकृतिशून्या, या च प्रक्र्तिशून्यता न सा जातु न शून्यता, सा च न तथागतैः क्र्ता, न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् नासुरैर् न गरुडैर् न किंनरैर् न महोरगैर् न चतुर्भिर् महाराजैर् न शक्रेण देवानाम् इन्द्रेण न यामेन देवपुत्रेण न तुषितेन देवपुत्रेण न निर्माणरतिना देवपुत्रैर् न परनिर्मितवशवर्तिना देवपुत्रैर् न ब्रह्मपार्षद्यैर् न ब्रह्मपुरोहितैर् न महाब्रह्मभिर् न परीत्ताभैर् नाप्रमाणाभैर् नाभास्वरैर् न परीत्तशुभैर् नाप्रमाणशुभैर् न शुभकृत्स्नैर् नानभ्रकैर् न पुण्यप्रसवैर् न बृहत्फलैर् न शुद्धावसैर् नातपैर् न सुदृशैर् न सुदर्शनैर् नाकनिष्ठैर् देवपुत्रैर् नाकाशानन्त्यायतनैर् न विज्ञानानन्त्यायतनैर् नाकिञ्चन्यायतनैर् न नैवसंज्ञानासंज्ञायतनैः कृता हन्त कुलपुत्रोपपरीक्षस्व कुत्राहं व्यापद्ये? को वा व्यापद्यते? कस्य वा व्यापद्यते? सर्व एते धर्माः प्रकृतिशून्या न च शून्यता कस्यचिद् अन्तिके व्यापद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् प्रकृतिशून्यतायां नियोजयत्य् अयं हेतुर् इदं फलं प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण यावद् अनुत्तरायां सम्यक्संबोधौ संदर्शयति समादापयति निवेशयति प्रतिष्ठापयति, तत् पुनर् लोकव्यवहारेण न #<(PSP_6-8:92)># पुनः परमार्थेन. तत् कस्य हेतोः? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यो वा प्राप्नुयाद् येन वा प्राप्नुयाद् यत्र वा प्राप्नुयाद् इयं सुभूते भूतकोटिर् यद् उत प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति सत्त्वानां कृतशो नात्र सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः. तत् कस्य हेतोः? सत्त्वविविक्तता हि सर्वधर्माः. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन समन्वागतः सत्त्वान् हीनवीर्यान् दृष्ट्वा कायिके च चैतसिके च वीर्ये समादापयति, न कुलपुत्र प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते यत्र वा संसीदेद् येन वा संसीदेद् यो वा संसीद्येत्, सर्व एते धर्माः प्रकृतिशून्याः शून्यता नातिवर्तते हन्तेदानीं कायिकं च चैतसिकञ् च वीर्यं जनयित्वा कौशीद्यम् अवसृज्य कुशल एव कर्मण्य् उद्यच्छस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा ध्यानविमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु यदि वा शून्यतानिमित्ताप्रणिहितेषु यदि वार्यसत्येषु यदि वाध्यात्मशून्यतायां यदि वा बहिर्धाशून्यतायां यदि वाध्यात्मबहिर्धाशून्यतायां यदि वा यावद् अभावस्वभावशून्यतायां यदि वाभिज्ञासु यदि वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यदि वा यावत् सर्वधर्मेषु सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व स्वलक्षणशून्यतया न ह्य् अनावरणेषु धर्मेषु कस्यचित् संसीदना विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां सत्त्वान् समादापयति निवेशयति प्रतिष्ठापयति, तथा च प्रतिष्ठापयति यथा द्वयन् न संविद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यताद्वैधीकारा, न ह्य् अद्वयो धर्मः क्वचित् कौशीद्यम् आपद्यते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतया वीर्यसत्त्वान् अवतारयत्य् अनुशास्ति, एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञायां यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु #<(PSP_6-8:93)># यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखेषु यदि वा दशतथागतबलेषु यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु यदि वा महाकरुणायां यदि वाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु मा एतान् धर्मान् द्वयतो मनसिकुरु माद्वयतः. तत् कस्य हेतोः? प्रकृतिशून्या ह्य् एते धर्मा न हि प्रकृतिशून्यता द्वयतो मानसिकर्तव्या नाद्वयतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन बोधिसत्त्वचर्यां चरन् सत्त्वान् परिपाचयति, सत्त्वान् परिपाच्यानुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति, सकृदागामिफले प्रतिष्ठापयति, अनागामिफले प्रतिष्ठापयत्य् अर्हत्त्वे प्रतिष्ठापयति, प्रत्येकबोधौ प्रतिष्ठापयत्य् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानाम् अर्थं करोत्य् उपायकौशल्येन ध्यानभावनायाम् एवावतारयति, एहि त्वं कुलपुत्र ध्यानं भावय मा च विक्षेपसंज्ञी भव. तत् कस्य हेतोः? प्रकृतिशून्या ह्य् एते धर्मा न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षेप्यते वा एकाग्री भवति वा, स त्वम् अत्र ध्याने स्थित्वा यद् यद् एवं कुशलं कर्म करिष्यसि कायेन वा वाचा वा मनसा वा, यदि वा दानन् दास्यसि यदि वा शीलं रक्षसि यदि वा क्षान्तिं संपादयिष्यति, यदि वा वीर्यम् आरभसे यदि वा ध्यानम् उत्पादयिष्यसि यदि वा प्रज्ञा भावयिष्यसि, यदि वा स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गां भावयिष्यसि, यदि वा विमोक्षसमाधिसमापत्तिधारणीमुखानि, यदि वार्यसत्याप्रमाणध्यानारूप्यसमाधिसमापत्तीर् यदि वाभिज्ञा यदि वा दशबलवैशारद्यप्रतिसम्विदो यदि वा महामैत्री यदि वा महाकरुणा यदि वाष्टादशावेणिकान् बुद्धधर्मान् यदि वा द्वात्रिंशन्महापुरुषलक्षणानि यदि वाशीत्यनुव्यञ्जनानि यदि वा श्रावकमार्गं यदि वा प्रत्येकबुद्धमार्गं यदि वा बोधिसत्त्वमार्गं यदि वा बुद्धमार्गं यदि वा स्रोतआपत्तिफलं यदि वा सकृदागामिफलं यदि वानागामिफलं यदि वार्हत्त्वं यदि वा प्रत्येकबोधिं यदि वा #<(PSP_6-8:94)># सर्वाकारज्ञतां यदि वा सत्त्वान् परिपाचयिष्यसि यदि वा बुद्धक्षेत्रं परिशोधयिष्यसि, तस्य ते इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादाय न जात्व् अकर्मको ऽभूत्, किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रेण बुद्धक्षेत्रं सततसमितं संक्रामति, बुद्धान् भगवतः पर्युपास्ते, यं च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति, स तस्य जातिव्यतिवृत्तस्यापि न जातु विप्रणक्ष्यति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्याद् धारणीप्रतिलब्धश् च सततसमितं भवत्य् अहीणेन्द्रियो यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण यदि वा मनैन्द्रियेण. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतां सततसमितं भावयत्य् अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गाः सुभाविता भवन्ति, यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गस् तस्याभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भविष्यन्त्य् अविप्रणाशयोगेण, स तासु वैपाकिकीष्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति न परिहीयते पञ्चगतिके संसारे संसरन्न्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थित्वोपायकौशल्येन सत्त्वानाम् अर्थं करोति, स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, एहि त्वं कुलपुत्र यद् यद् एवं कर्म करोषि कायेन वा वाचा वा मनसा वा तत् सर्वम् अमृताधिगमाय परिणामय तथा ते एते धर्माः सर्व अमृताविगमाय भविष्यन्त्य् अमृतपर्यवसानाय च, न च प्रकृतिशून्यतायां कश्चिद् धर्मो ऽभिनिविशते यः परिहीयते. तत् कस्य हेतोः? न हि शून्यता परिहीयते, न च प्रकृतिशून्यतायाः कश्चित् परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो नाभावस् तत् किम् अभावो ऽभावे धर्मे परिहास्यत्य्, एवं खलु सुभूते बोधिसत्त्वो #<(PSP_6-8:95)># महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वान् एवम् अववदत्य् एवम् अनुशास्ति, स एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको ऽभूत्, स आत्मना च सततसमितं दशकुशलेषु कर्मपथेषु वर्तते, परांश् च दशकुशलेषु कर्मपथेषु समादापयत्य् एवं पञ्चसु शिक्षापदेषु आर्याष्टाङ्गे समन्वागत उपोषधे. आत्मना च ध्यानारूप्यसमापत्तीः समापद्यते परांश् च ध्यानारूप्यसमापत्तिषु समादापयति, आत्मना च सततसमितं मैत्रीविहारी भवति परांश् च सततसमितं मैत्रीविहारे समादापयति, आत्मना च सततसमितं करुणाविहारी भवति परांश् च सततसमितं करुणाविहारे समादापयति, आत्मना च सततसमितं मुदिताविहारी भवति, परांश् च सततसमितं मुदिताविहारे समादापयति, आत्मना च सततसमितम् उपेक्षाविहारी भवति परांश् च सततसमितम् उपेक्षाविहारे समादापयति, आत्मना च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति परांश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु समादापयति, आत्मना च शून्यतानिमित्ताप्रणिहितानि भावयति परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयति, आत्मना च सर्वपारमितासु सर्वशून्यतासु च शिक्षते परांश् च सर्वशून्यतासु सर्वपारमितासु च समादापयति, आत्मना च दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु शिक्षते परांश् च दशबलवैशारद्यप्रतिसम्विदावेनिकबुद्धधर्मेषु समादापयति, आत्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि परिपूरयति परांश् च द्वात्रिंसन्महापुरुषलक्षणाशीत्यनुव्यञ्जनपरिनिष्पत्तये समादापयति, आत्मना च स्रोतआपत्तिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च स्रोतआपत्तिफले प्रतिष्ठापयति, आत्मना च सकृदागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च सकृदागामिफले प्रतिष्ठापयति, आत्मना चानागामिफले ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चानागामिफले प्रतिष्ठापयति, आत्मना चार्हत्त्वे ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् चार्हत्त्वे प्रतिष्ठापयति, आत्मना च प्रत्येकबोधौ ज्ञानम् उत्पादयति न च तत्र तिष्ठति परांश् च प्रत्येकबोधौ प्रतिष्ठापयति, आत्मना चानुत्तरायां सम्यक्संबोधौ मार्गम् उत्पादयति परांश् च तत्र मार्गे ऽववदत्य् अनुशास्ति प्रतिष्ठापयति. एवं खलु #<(PSP_6-8:96)># सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् उपायकौशल्येन न जात्व् अकर्मको ऽभूत्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते, न धर्मो नाधर्मः, कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिसंप्रतिष्ठते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि प्रकृतिशून्याः सर्वधर्मा न च प्रकृतिशून्यतायां सत्त्वा उपलभ्यन्ते न धर्मो नाधर्मः, यदि पुनः सुभूते प्रकृतिशून्याः सर्वधर्मा अभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायाम् अभिसंप्रास्थास्यद्, एवं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य प्रकृतिशून्यं धर्मं देशयेद्, रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्कारा, विज्ञानं प्रकृतिशून्यं तदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मं देशयति, द्वादशायतनान्य् अष्टादशधातवः प्रकृतिशून्या इति धर्मं देशयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गमार्गः प्रकृतिशून्य इति धर्मं देशयति, त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि प्रकृतिशून्यानीति धर्मं देशयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिः, सर्वाकारज्ञता सर्ववासनानुसंधिक्लेशप्रहाणं प्रकृतिशून्यम् इति धर्मं देशयति, यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यद्, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न प्रकृतिशून्याभविष्यन् न तदा बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां धर्मम् उद्देक्ष्यन्, न च प्रकृतिशून्यता विनश्यति न च कूटस्था भवति न च सा पुनर् अपक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था न च सा क्वचिद् गच्छति नापि #<(PSP_6-8:97)># कुतश्चिद् आगच्छति, एषा सा धर्मस्थितिता, यत्र न कस्यचिद् धर्मस्याचयो वा उपचयो वोपलभ्यते, हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा एषा सा प्रकृतिधर्माणां, यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुं संप्रस्थिता न कस्यचिद् धर्मस्य प्रस्थाने पश्यति, असंप्रस्थिताः सर्वधर्माः, एषा सा धर्माणां धर्मस्थितिता, यत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्तते ऽनुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि न कस्यचिद् धर्मस्यावरणं वा समनुपश्यति, अनावरणं वा समनुपश्यति, तत् किं विचिकित्सिष्यत्य् अनुत्तरायां सम्यक्संबोधौ, यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिर् नात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते यावत् सर्वधर्मा नाध्यात्मा न बहिर्धा नाध्यात्मबहिर्धा नोपलभ्यते, यावद् अशीत्यनुव्यञ्जनानि नोपलभ्यन्ते. इति प्रकृतिशून्यतानिवेशनकर्म तद्यथापि नाम सुभूते तथागतनिर्मितस्य भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा बोधिसत्त्वो वानुप्रबन्धं कल्पं शतसहस्रं धर्मं देशयेत्, तत् किं मन्यसे? सुभूते अपि नु ते निर्मिता भव्याः स्रोतआपत्तिफलं वा प्रापयितुं, सकृदागामिफलं वा प्रापयितुं, अनागामिफलं वा प्रापयितुम् अर्हत्त्वं वा प्रापयितुम्, प्रत्येकबोधिं प्रापयितुम् अनुत्तरां सम्यक्संबोधिं प्रापयितुम्. सुभूतिर् आह: नो भगवंस् तत् कस्य हेतोः? तथा हि तेषां भगवन् वस्तु नास्ति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अवस्तुकानां सर्वधर्माणां कतमः स सत्त्वो यं बोधिसत्त्वो महासत्त्वो निवेशयति प्रतिष्ठापयति स्रोतआपत्तिफले वा सकृदागामिफले वानागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वानुत्तरायां सम्यक्संबोधौ वा #<(PSP_6-8:98)># 'न्यत्र विपच्या सापन्नायाः संज्ञाया अविपर्यासे निवेशयति प्रतिष्ठापयति, यश् चासौ विपर्यासः स एवाविपर्यासः कल्पनाभिष्यन्दम् उपादायाविकल्पश् चाविपर्यासो, यत्राविकल्पस् तत्र विपर्यासो नास्ति न तत्रात्मा न सत्त्वो न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः न प्रतीत्यसमुत्पादाङ्गानि न तत्र पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाभिज्ञा न शून्यतानिमित्ताप्रणिहितानि न तत्र दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न तत्रानुत्तरा सम्यक्संबोधिर्, एषा सा प्रकृतिशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति चरंस् तांश् च विपर्यस्तान् सत्त्वान् सत्त्वसंज्ञाया मोचयत्य्, एवम् आरूप्यरूपसंज्ञाया मोचयति, एवं यावत् सर्वधर्मसंज्ञाया मोचयति, ये ऽपि ते अनास्रवा धर्मास् तद् यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः सो ऽपि न तस्य यथा न परमार्थो यद् उतासंस्कृतम् अनुत्पादो ऽप्रादुर्भावो ऽभावः, एषा सा प्रकृतिशून्यता, एषा सा सर्वबुद्धानां भगवतां बोधिर् यत्र न जीवो न जन्तुर् न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यको न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादा न प्रतीत्यसमुत्पादाङ्गानि न पारमिता न शून्यतामुखानि न बोधिपक्ष्या धर्मा नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि न शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा न महाकरुणा न द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनानि न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽन्यत्र प्रकृतिशून्यता परिज्ञानार्थं सा च प्रकृतिशून्यता पूर्वं वा पश्चाद् वा मध्ये वा न जातु साप्रकृतिशून्यता तत्र प्रकृतिशून्यता पारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वः #<(PSP_6-8:99)># सत्त्वान् सत्त्वसंज्ञिनः सत्त्वसंज्ञाया मोचनार्थं मार्गज्ञतायां चरति स मार्गज्ञतायां चरन् सर्वमार्गेषु चरन् सर्वमार्गेषु चरति, यद् उत श्रावकमार्गेषु प्रत्येकबुद्धमार्गेषु बोधिसत्त्वमार्गेषु, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं च परिशोध्यायुःसंस्कारान् अधिष्ठायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य बुद्धनेत्री नोपच्छिनत्ति यद् उत प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते ऽनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तः तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, ये ऽपि ते एतर्हि दशदिग्लोकधातुषु बुद्धा भगवन्तः तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि बुद्धानां भगवताम् इयम् एव बुद्धनेत्री यद् उत प्रकृतिशून्यता, नान्यत्र प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, बुद्धानां भगवतां तेषां चान्तिके तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यता पारमितायां चरितव्यं, यथा चरन् न परिहीयते सर्वाकारज्ञतायाः. सुभूतिर् आह: आश्चर्यम् इदं भगवन् बोधिसत्त्वानां महासत्त्वानां यत्र नाम इमे प्रकृतिशून्येषु धर्मेषु चरन्ति, तां च प्रकृतिशून्यतां न विकोपयतीत्य् अन्यद् रूपम् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्या पारमिता अन्यानि शून्यतामुखान्य् अन्ये बोधिपक्ष्या धर्मा अन्या प्रकृतिशून्यता, अन्यान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अन्या प्रकृतिशून्यता, अन्या शून्यतानिमित्ताप्रणिहिताभिज्ञा अन्या प्रकृतिशून्यता, अन्ये दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, प्रकृतिशून्यतैवानुत्तरा सम्यक्संबोधिर् अनुत्तरा सम्यक्संबोधिर् एव प्रकृतिशून्यता. #<(PSP_6-8:100)># एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यदि सुभूते ऽन्यद् रूपं स्याद् अन्या प्रकृतिशून्यता, अन्या वेदना अन्या संज्ञा अन्ये संस्कारा, अन्यद् विज्ञानम् अन्या प्रकृतिशून्यता, अन्ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गान्य् अन्या प्रकृतिशून्यता, अन्याः पारमिताः, अन्यानि शून्यतामुखानि, अन्ये बोधिपक्ष्या धर्मा, अन्ये आर्यसत्याप्रमणध्यानारूप्यसमापत्तिविमोक्षसमाधिधारणीमुखा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अन्या प्रकृतिशून्यता, अन्या अनुत्तरा सम्यक्संबोधिर् अन्या प्रकृतिशून्यता, न सुभूते रूपं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते, न वेदनां न संज्ञां न संस्कारान् न विज्ञानं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाम् अभिसंभोत्स्यते. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यता, वेदना संज्ञा संस्कारा, विज्ञानं प्रकृतिशून्यता, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि प्रकृतिशून्यता, सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्माः सर्वसमाधयः सर्वधारणीमुखानि सर्वविमोक्षाः सर्वसमापत्तयः सर्वाभिज्ञाः सर्वाणि ध्यानानि सर्वाण्य् अप्रमाणानि सर्वा आरूप्यसमापत्तयः सर्वतथागतबलानि सर्वबोधिसत्त्वभूमयश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यता, अनुत्तरा सम्यक्संबोधिः प्रकृतिशून्यता, तस्मात् तर्हि सुभूते बोधिसत्त्वो महासत्त्वो रूपं सर्वाकारज्ञतायाम् अभिसंबुध्येत, वेदना संज्ञा संस्कारान्, विज्ञानं सर्वाकारज्ञतायाम् अभिसंबुध्येत, यावद् बोधिं सर्वाकारज्ञतायाम् अभिसंबुध्येत. यस्मात् सुभूते प्रकृतिशून्यतैव रूपं रूपम् एव प्रकृतिशून्यता, वेदना संज्ञा संस्काराः, प्रकृतिसून्यतैव विज्ञानं विज्ञानम् एव प्रकृतिशून्यता, प्रकृतिशून्यतैव बोधिर् बोधिर् एव प्रकृतिशून्यता, तस्मात् सुभूते बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं प्रतिष्ठेत्. तत् कस्य हेतोः? न हि तत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वान्यत्र सदेवको लोकः समारकः सब्रह्मकः सश्रमणब्राह्मणिका प्रजाः, सदेवमानुषासुरा न रूपं यथाभूतं प्रजानन्ति, न वेदनान् न संज्ञान् न संस्कारान्, न विज्ञानं #<(PSP_6-8:101)># यथाभूतं प्रजानन्ति, अप्रजानन्तो रूपम् अभिनिविशन्ते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिनिविशन्ते ऽभिनिविश्याहंकारममकारे चरन्ति ते ऽहंकारममकाराव् अभिनिविश्याध्यात्मिकबाह्यानि वस्तूनि अभिनिविशन्त उपलभन्ते, अभिनिविश्योपलभ्य रूपं रूपत्वेन परिगृह्णन्ति, वेदनां वेदनात्वेन संज्ञां संज्ञात्वेन संस्कारान् संस्कारत्वेन, विज्ञानं विज्ञानत्वेन परिगृह्णन्ति, ते न परिमुच्यन्ते जात्या जरया मरणेन शोकेन परिदेवेन दुःखेन दौर्मनस्येन न परिमुच्यन्ते, उपायासेन न परिमुच्यते पञ्चगतिकात् संसारात्, तत्र बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितायां स्थित्वा रूपं न विकोपयति शून्यम् इति वाशून्यम् इति वा, वेदना संज्ञा संस्कारा, विज्ञानं न विकोपयति शून्यम् इति वाशून्यम् इति वा, एवं सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षान्, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबोधिसत्त्वभूमीर् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् न विकोपयति शून्या इति वाशून्या इति वा. तत् कस्य हेतोः? न हि शून्यता विकोपयतीदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा, इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादा इमानि प्रतीत्यसमुत्पादाङ्गानि, इयं शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञा इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिः. तद्यथापि नाम सुभूते नाकाशम् आकाशं विकोपयति, अध्यात्मिकं वा बाह्यं वा न चाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति, न च बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयत्य्, एवं एव सुभूते न रूपं शून्यतां विकोपयति, न च शून्यता रूपं विकोपयति. तत् कस्य हेतोः? न हि तस्य स्वभावो ऽस्ति य एवं विकोपयत्य् अयं शून्यो ऽयं न शून्यः, एवं विस्तरेण सर्वधर्मेषु कर्तव्यम्. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न भेदः सर्वध्र्माणां कुतो भगवन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं? न #<(PSP_6-8:102)># हि भगवन् द्वैधीकारा बोधिर्, न द्वयचरितेन शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न द्वयचरितस्य बोधिर् न द्वैधीकारा बोधिः, अद्वया हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वो महासत्त्वो ऽद्वैधीकारेण चरति बोधौ, नैव च बोधिसत्त्वस्य महासत्त्वस्य बोधी रूपे चरति, न वेदनायां न संज्ञायां न संस्कारेषु, न विज्ञाने चरति, न स्कन्धधात्वायतनेषु चरति न प्रतीत्यसमुत्पादेषु चरति, न प्रतीत्यसमुत्पादाङ्गेषु चरति, न प्रतीत्यसमुत्पन्नेषु धर्मेषु चरति, न शून्यतासु चरति, न बोधिपक्ष्येषु धर्मेषु चरति, नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरति, न शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरति, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरति, न सम्यक्संबोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति शब्दो रूपे चरति, वेदनायां संज्ञायां संस्कारेषु, न बोधिर् अहम् इति शब्दो विज्ञाने चरति, एवं यावन् न बोधिर् अहम् इति शब्दः सम्यक्संबोधौ चरति, न बोधिसत्त्वस्य महासत्त्वस्य सम्यक्संबोधिर् उद्ग्रहे चरति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुत्तरा सम्यक्संबोधिर् नोद्ग्रहे चरति, कुत्र तर्हि बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरति? भगवान् आह: तत् किं मन्यसे? सुभूते कुत्र तथागतनिर्मितस्य बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा. सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते ऽर्हतः स्वप्नान्तरगतस्य कुत्र बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा. सुभूतिर् आह: नो भगवन्, यदा भगवन्न् अत्यन्तो ऽर्हन् न स्वपिति कुतः स्वप्ने बुद्धिश् चरत्य् उद्ग्रहे वानुद्ग्रहे वा? भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य न बोधिर् उद्ग्रहे वानुद्ग्रहे वा चरति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिर् नोद्ग्रहे वानुद्ग्रहे वा चरति न #<(PSP_6-8:103)># रूपे न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न स्कन्धधात्वायतनेषु न प्रतीत्यसमुत्पादेषु न प्रतीत्यसमुत्पादाङ्गेषु न पारमितासु न शून्यतासु न बोधिपक्ष्येषु धर्मेषु नार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु न शून्यतानिमित्ताप्रणिहिताभिज्ञासु न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न सर्वाकारज्ञतायां चरति. कथं पुनर् बोधिसत्त्वो महासत्त्वो दशसु बोधिसत्त्वभूमिषु चरित्वा षट्सु पारमितासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु सर्वशून्यतासु ध्यानेष्व् अप्रमाणारूप्यसमापत्तिषु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिष्व् आर्यसत्येष्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु महाकरुणायां द्वात्रिंशन्महापुरुषलक्षणेष्व् अशीत्यनुव्यञ्जनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् च परिशोध्य सत्त्वांश् च परिपाच्य सर्वाकारज्ञताम् अभिसंभोत्स्यते. न च भगवन्न् अस्थित्वा दशसु बोधिसत्त्वभूमिषु षट्सु पारमितासु सर्वशून्यतासु सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेष्व् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु महाकरुणायां पञ्चस्व् अभिज्ञास्व् अस्थित्वा बोधिसत्त्वनियामम् अवक्रम्य बुद्धक्षेत्रञ् चापरिशोध्य सत्त्व्ठचापरिपाच्य शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि, न शक्यापरिपूरयित्वा दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञा दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् महामैत्रीं महाकरुणां महामुदितां महोपेक्षां द्वात्रिंशन्महापुरुषलक्षणान्य् अशीत्यनुव्यञ्जनान्य् अपरिपूरयित्वानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, परिपूरयित्वा पुनः सुभूते शक्या दशभूमीर् दशपारमिताः सर्वशून्यताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र #<(PSP_6-8:104)># आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गमार्गशून्यतानिमित्ताप्रणिहितानि त्रीणि विमोक्षमुखानि यावद् अशीत्यनुव्यञ्जनानि महामैत्री महाकरुणां महामुदितां महोपेक्षां परिपूरयित्वा सर्वाकारज्ञतानुप्राप्तुं, तत् पुनः सुभूते रूपप्रकृतौ स्थित्वा वेदना संज्ञा संस्कारा, विज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा सा च प्रकृतिर् उपशान्ता न कस्यचिद् धर्मस्योपचयं वा करोत्य् अपचयं वा करोत्य् उत्पादं वा निरोधं वा उच्छेदं वा शाश्वतं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वाभिसमयं वा. इत्य् अद्वयधर्मनिवेशनकर्म स खलु सुभूते लोकव्यवहारप्रज्ञप्तिधर्मम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न पुनर् अत्र परमार्थं कश्चिद् अस्ति रूपं वा वेदना वा संज्ञा वा संस्कारा वा, विज्ञानं वा स्कन्धधात्वायतनप्रतीत्यसमुत्पादा वा प्रतीत्यसमुत्पादाङ्गानि वा पारमिता वा शून्यता वा बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा विमोक्षमुखानि वाभिज्ञा वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा अनुत्तरा सम्यक्संबोधिर् यो वानुत्तरायां सम्यक्संबोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बोधये चरति, न पुनस् तच् चित्तम् उपलभते न सत्त्वं न बोधिं, तत् किं मन्यसे? सुभूते यस्मिन् समये सुभूतिना क्लेशाः प्रहीना इन्द्रियाणि प्रतिलब्धानि, आनन्तर्यश् च समाधिः प्रतिलब्धः स्रोतआपत्तिफलं वा प्राप्तं सकृदागामिफलं वा प्राप्तम् अनागामिफलं वा प्राप्तं वार्हत्त्वं वा प्राप्तम्, अपि नु तस्मिन् समये स्वप्न उपलभ्यते, चित्तस्य मार्गो वा मार्गफलं वा. सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् कथं सुभूतिनाम्ना स्थविरेण त्वयार्हत्त्वं प्राप्तम् इति प्रज्ञप्तम्? सुभूतिर् आह: लोकव्यवहारम् उपादाय. #<(PSP_6-8:105)># भगवान् आह: एवम् एतत् सुभूते लोकव्यवहारेण बोधिसत्त्वः प्रज्ञप्तो लोकव्यवहारेण रूपं प्रज्ञप्तं, वेदना संज्ञा संस्कारा लोकव्यवहारेण, विज्ञानं प्रज्ञप्तं लोकव्यवहारेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि च प्रज्ञप्तानि लोकव्यवहारेण सर्वपारमिताः सर्वशून्यताः सर्वबोधिपक्ष्या धर्मा आर्यसत्याप्रमाणध्यानरूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि प्रज्ञप्तानि लोकव्यवहारेण शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेनिकबुद्धधर्माः प्रज्ञप्ता लोकव्यवाहारेण सर्वाकारज्ञता प्रज्ञप्ता, न पुनर् बोधिसत्त्वेन महासत्त्वेन सम्यक्संबोधौ कश्चिद् धर्म उपलब्धो यस्य धर्मस्योपचयं वापचयं वा कुर्याद् उपकारं वापकारं वा कुर्याद् धर्माणां प्रकृतिम् उपादाय सापि धर्माणां प्रकृतिर् नोपलब्धा, कः पुनर् वादः प्रथमचित्तोत्पादम् उपलप्स्यते, दशबोधिसत्त्वभूमीर् दशपारमिताः सर्वशून्यताः, सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् उपलप्स्यते, शून्यतानिमित्ताप्रणिहितान् समाधीन् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् उपलप्स्यते, यावत् सर्वधर्मान् उपलप्स्यते नेदं स्थानं विद्यते, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं करोति. इति सांकेतिकज्ञाननिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्वः सर्वपारमितासु सर्वशून्यतासु सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन् बोधिमार्गञ् च परिशोध्याभव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन दानपारमितायां चरति, न च दानम् उपलभते, न दानप्रतिग्राहकन् नाप्य् अन्यत्रैतेषु धर्मेषु चरति, #<(PSP_6-8:106)># तदा बोधिसत्त्वो महासत्त्वो उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् न च प्रज्ञाम् उपलभते, यो वा भावयेद् यद् वा भावयेत् तद् अपि नोपलभते नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, एवं यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् बुद्धधर्मान् न समनुपश्यति, यो वा भावयति यद् वा भावयति तद् अपि न समनुपश्यति, नाप्य् अन्यत्रैतेषु धर्मेषु चरति, तदा बोधिसत्त्वो महासत्त्व उत्सहते बोधिमार्गे चरितुम्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् उपायकौशल्येनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दाने योगम् आपद्यते? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताय्ठचरन्न् उपायकौशल्येन रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, वेदना संज्ञा संस्कारा, विज्ञानं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं न दानपारमिता न शीलपारमिता न क्षान्तिपारमिता न वीर्यपारमिता न ध्यानपारमिता न प्रज्ञापारमिता योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् अस्याः स्वभावो नास्ति यो योजयति वा वियोजयति वा, एवं स्कन्धधात्वायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न सप्तत्रिंशद्बोधिपक्ष्या धर्मा नाध्यात्मशून्यता न बहिर्धाशून्यता नाध्यात्मबहिर्धाशून्यता न यावद् अभावस्वभावशून्यता नाप्रमाणध्यानारूप्यसमापत्तयो नार्यसत्यानि #<(PSP_6-8:107)># न शून्यतानिमित्ताप्रणिहितानि न विमोक्षसमाधिसमापत्तिधारणीमुखानि नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा योजयन्ति न वियोजयन्ति. तत् कस्य हेतोः? तथा हि बुद्धधर्माणां स्वभावो नास्ति यो योजयति वा वियोजयति वा. सारिपुत्र आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यो योजयति वा वियोजयति वा, कथं प्रज्ञापारमिताया अभिनिर्हारो भवति, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, न ह्य् अशिक्षित्वा प्रज्ञापारमितायां शक्या बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, यथा वदसि न शक्याशिक्षित्वा प्रज्ञापारमितायां बोधिसत्त्वेन महासत्त्वेनानुत्तरा सम्यक्संबोधिर् अभिसंबोधुं, यदि खलूपायकौशल्येन शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य स्वभावम् उपलभते गृह्णाति. अथ न लभते, तत् किं ग्रहीष्यति, इयं प्रज्ञापारमिता इयं ध्यानपारमिता इयं वीर्यपारमिता इयं क्षान्तिपारमिता इयं शीलपारमिता इयं दानपारमिता, इदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानम् इमे स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः पारमिता इमाः शून्यता इमे बोधिपक्ष्या धर्मा इमान्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि, इमाः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा इयम् अनुत्तरा सम्यक्संबोधिर् इति, इमान् धर्मान् बोधिसत्त्वो महासत्वो नोपलभते, तत् किं ग्रहीष्यत्य् अग्राह्या शारिपुत्र प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्याः सर्वशून्यता, अग्राह्या बोधिपक्ष्या धर्मा, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् अग्राह्याः शून्यतानिमित्ताप्रणिहिताभिज्ञाः, अग्राह्या दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, इयं शारिपुत्र प्रज्ञापारमिताग्राह्यपारमिता यद् उत प्रज्ञापारमिता, अत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यत्र शिक्षमाणो बोधिअत्त्वो महासत्त्वः शिक्षाम् अपि न लप्स्यते, #<(PSP_6-8:108)># कुतः पुनर् बोधिं कुतः पुनः प्रज्ञापारमितां कुतः पुनर् बोधिसत्त्वधर्मान् कुतः पुनः प्रत्येकबुद्धधर्मान् कुतः पुनः श्रावकधर्मान् कुतः पुनः पृथग्जनधर्मान्. तत् कस्य हेतोः? तथा हि शारिपुत्र न कस्यचिद् धर्मस्य स्वभावो विद्यते, एवम् अभावस्वभावानां सर्वधर्माणां कतमः पृथग्जनधर्मः कतमः स्रोतआपन्नः कतमः सकृदागामी कतमो ऽनागामी कतमो ऽर्हन् कतमः प्रत्येकबुद्धः कतमो बोधिसत्त्वः कतमः सम्यक्संबुद्धः? यदीमे पुद्गला नोपलभ्यन्ते, तदा कुत एते धर्माः प्रादुर्भविष्यन्ति, येषु धर्मेषु निर्दिश्यते पृथग्जनो वा स्रोतआपन्नो वा सकृदागामी वानागामी वार्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा सम्यक्संबुद्धो वा. शारिपुत्र आह: अवस्तुकानां भगवन् सर्वधर्माणां कुतः आगमः प्रज्ञायते? अयं पृथग्जनो ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं नु शारिपुत्र रूपस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः. शारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तश् चित्तः पृथग्जनो रूपम् इत्य् अभिनिविष्टो, वेदनायाः संज्ञायाः संस्काराणाम्. भगवान् आह: किं नु शारिपुत्र विज्ञानस्य वस्त्व् अस्ति भूतं भव्यं यथा बालपृथग्जनो ऽभिनिविष्टः. सारिपुत्र आह: नो भगवन्, नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो विज्ञानम् इत्य् अभिनिविष्टः. भगवान् आह: किं पुनः शारिपुत्र यावत् सर्वधर्माणां वस्त्व् अस्ति भूतं भव्यं यथा बालपृथक्जनो ऽभिनिविष्टः. शारिपुत्र आह: नो भगवन् नैतत् सुगतान्यत्र विपर्यस्तचित्तः पृथग्जनो यावत् सर्वधर्मा इत्य् अभिनिविष्टः. भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येनावस्तुकान् धर्मान् पश्यन्न् #<(PSP_6-8:109)># अनुत्तरायां सम्यक्संबोधौ प्रस्थितः. इत्य् अनुपलंभज्ञाननिवेशनकर्म एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमं भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्येनावस्तुकान् सर्वधर्मान् पश्यन्न् अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्य वस्तु समनुपश्यति यत्र वस्तूनि प्रतिहन्येत, यत्र प्रतिहन्यमान आलीयेत आलीयमानः संसीदेत् कौशीद्यम् आपद्येत, तस्मात् तर्हि शारिपुत्र अवस्तुका अजीवा निर्जीवा अभावस्वभावाः प्रकृतिशून्याः सर्वधर्माः, अन्यत्र समोहेन सत्त्वा अभिनिविष्टाः स्कन्धेषु वा धातुषु वा आयतनेषु वा प्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु वा तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् संपश्यमानः प्रकृतिशून्यान् स्वलक्षणशून्यान् प्रज्ञापारमितायां चरन् मायाकारसदृशम् आत्मानम् अधिष्ठाय सत्त्वानां धर्मं देशयति, ये सत्त्वा मत्सरिणस् तेषां दानकथां करोति, दुःशीलानां शीलकथां करोति, व्यापन्नचित्तानां क्षान्तिकथां करोति, कुशीदानां वीर्यकथां करोति, विक्षिप्तचित्तानां ध्यानकथां करोति, दुष्प्रज्ञानां प्रज्ञाकथां करोति, यदा ते सत्त्वा दाने प्रतिष्ठिता भवन्ति, शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठिता भवन्ति, तदा तेषां सत्त्वानाम् अनुशासनीं कथां करोत्य् आर्यां नैर्याणिकीं, यया कथया स्रोतआपत्तिफलम् अनुप्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकां बोधिं प्राप्नुवन्ति, सर्वाकारज्ञताम् अनुप्राप्नुवन्ति. अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं भगवन् बोधिसत्त्वो महासत्त्व औपलंभिको ऽसंविद्यमानां सत्त्वान् दाने नियोजयति, शीले नियोजयति, क्षान्तौ नियोजयति, वीर्ये नियोजयति, ध्याने नियोजयति, प्रज्ञायां नियोजयति. उत्तरे चाचार्या नैर्याणिकीं कथां करोति, यया कथया स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुवन्ति, प्रत्येकबोधिं प्राप्नुवन्ति सर्वाकारज्ञताम् अनुप्राप्नुवन्ति. #<(PSP_6-8:110)># एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: न खलु पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चित् सत्त्वम् उपलभते ऽन्यत्र संवृत्तिसंकेतेन व्यवहरति, तच् छारिपुत्र बोधिसत्त्वो महासत्त्वो द्वाभ्यां सत्याभ्यां स्थित्वा सत्त्वानां धर्मं देशयति, न हि शारिपुत्र द्वाभ्यां सत्याभ्यां सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिः, अपि तु खलूपायकौशल्येन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मं देशयति, तत् ते सत्त्वा दृष्ट एव धर्म आत्मानं नोपलभन्ते, प्राग् एव यः प्रापयिष्यति, येन वा प्रापयिष्यति, एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: महोत्पादो बतायं भगवन् बोधिसत्त्वो महासत्त्वो न च नाम भगवन् कस्यचिद् धर्मस्यैकत्वं वा नानात्वं वा पृथक्त्वं वा उपलभते, एवंरूपं च संनाहं संनह्यते येन संनाहेन संनह्य न कामधातौ दृश्यते, न रूपधातौ दृश्यते, नारूप्यधातौ दृश्यते, न संस्कारधातौ दृश्यते, नासंस्कृतधातौ दृश्यते, सत्त्वांश् च त्रैधातुकान् मोचयति, न च सत्त्वं सत्त्वप्रज्ञप्तिम् उपलभते, सत्त्वाप्रज्ञप्त्या सत्त्वाबन्धः सत्त्वामोक्षः सत्त्वाबन्धामोक्षाद् असंक्लेशाव्यवदानम् असंक्लेशाव्यवदानान् न गतिसंभेदः प्रज्ञायते, गत्यसंभेदतया न कर्म न संक्लेशः, अकर्मासंक्लेशस्य कुतो विपाको भविष्यति, येन विपाकेनात्मना सत्त्वाः पञ्चगतिके संसारे संदृश्येरन्. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतद् यथा वाचं भाषसे, सचेत् पूर्वं सत्त्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, बोधिसत्त्वो ऽपि तथागतो ऽपि पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, पञ्चगतिको वा संसारः पूर्वभावो ऽभविष्यत् पश्चाद् अभावस् तदा स्याद् एष दोषः, यस्मात् तर्हि शारिपुत्रोत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव एषा धर्माणां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतानन्यतथता, तत्र नात्मा न सत्त्वो न जीवो न जन्तुर् #<(PSP_6-8:111)># न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः, तत् कुतो रूपं भविष्यति, कुतो वेदना कुतः संज्ञा कुतः संस्काराः, कुतो विज्ञानम् इति भविष्यति, कुतः स्कन्धधात्वायतनानि कुतः प्रतीत्यसमुत्पादः कुतः प्रतीत्यसमुत्पन्नधर्माः कुतः प्रतीत्यसमुत्पादाङ्गानि भविष्यन्त्य्, असताम् एषां धर्माणां कुतः पञ्चगतिकः संसारो भविष्यति, यतः सत्त्वाः परिमोचयितव्याः स्युर् यस्मात् तर्हि शारिपुत्र इमे धर्मा ईदृशाः स्वभावशून्यास् तद् बोधिसत्त्वो महासत्त्वः पूर्वकाणां बुद्धानां भगवताम् अन्तिकाच् छ्रुत्वानुत्तरायां सम्यक्संबोधौ संप्रस्थितो, न चात्र कश्चिद् धर्मस्वभावो यम् उपलभते यो वा शक्यो ऽधिमोक्तुं, यत्र बालपृथग्जना अभिनिविष्टा अन्यत्र विपर्यासे, तद् बोधिसत्त्वो महासत्त्वः संनाहं संनह्यते येन संनाहेन संनह्य न प्रत्युदावर्तते ऽनुत्तरायां सम्यक्संबोधौ, मया नाभिसंबोद्धव्यानुत्तरा सम्यक्संबोधिर्, अभिसंबोधव्यैवानुत्तरा सम्यक्संबोधिर्, अभिसंबुध्य च धर्मेणार्थं करिष्यामि, येनार्थेन सत्त्वान् विपर्यासात् परिमोचयिष्यामि, तद्यथापि नाम शारिपुत्र मायाकारनिर्मितः पुरुषो बहूनि प्राणिकोटिनियुतशतसहस्राण्य् अभिनिर्मिमीते, अभिनिर्माय प्रभूतेन खादनीयभोजनीयस्वादनीयेन संतर्प्ययेत्, संतर्प्यैवम् उदानम् उदानयेद् बहु मे पुण्यं प्रसूतम् इति. तत् किं मन्यसे? शारिपुत्रापि नु तत्र कश्चिद् भोजितो वा संतर्पितो वा भवेत्. शारिपुत्र आह: नो भगवन्. भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेष्व् ऋद्धिपादेषु पञ्चेन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टसु विमोक्षमुखेषु नवस्व् अनुपूर्वविहारसमापत्तिषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु दशसु बोधिसत्त्वभूमिषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु #<(PSP_6-8:112)># अष्टादशस्व् आवेणिकबुद्धधर्मेषु महामैत्र्यां महाकरुणाय्ठचरन् बोधिमार्गां च परिपूरयति बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति न च कञ्चित् सत्त्वम् उपलभते यम् उपलभ्य विनयेत्. इति सत्त्वपरिपाकनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र बोधिसत्त्वेन महासत्त्वेन चरता सत्त्वाः परिपाचयितव्याः, बुद्धक्षेत्रं च परिशोधयितव्यम्? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्, अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् अध्यात्मबहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपथानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन् शून्यतानिमित्ताप्रणिहिताभिज्ञासु चरन् दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरन् सत्त्वान् परिपाचयति बुद्धक्षेत्रं च परिशोधयति. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति सत्त्वेभ्यो दानं दत्वा एवम् अववदति, इह कुलपुत्रा मा दानम् आग्रहणतो ग्रहीष्यथ, मा दानाग्रहणगृहीतेनात्मभावम् अभिनिवर्तयिष्यथ, येनात्मभावेनाभिनिवर्तितेन बहूनि दुष्खानि प्रत्यनुभविष्यथ, नेह कुलपुत्रा परमार्थेन दानं न दानपतिर् न प्रतिग्राहकः, सर्व एते त्रयो धर्माः शून्या, न च प्रकृतिशून्या धर्मान् गृह्णन्त्य् अग्राह्या शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वेभ्यो दानं ददाति, न चात्र दानम् उपलभते न दानपतिं न प्रतिग्राहकम् अनुपलंभपारमितैषा #<(PSP_6-8:113)># यद् उत दानपारमिता, स दानदातृप्रतिग्राहकान् अनुपलंभमानः सत्त्वान् स्रोतआपत्तिफले नियोजयति, सकृदागामिफले नियोजयत्य् अनागामिफले नियोयति, अर्हत्त्वे नियोजयति, प्रत्येकायां बोधौ नियोजयति, अनुत्तरायां सम्यक्संबोधौ नियोजयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् परिपाचयति, स आत्मना च दानं ददाति, परांश् च दाने समादापयति, दानस्य च वर्णं भाषते ये ऽपि चान्ये दानं ददाति, तेषां च वर्णवादी भवति समनुज्ञः, तद् बोधिसत्त्वो महासत्त्व एवंरूपं दानं दत्वा क्षत्रियमहाशालकुलानां वा सहव्रतायोपपद्यते, ब्राह्मणमहाशालकुलानां वा सहव्रतायोपपद्यते, गृहपतिमहाशालकुलानां वा सहव्रतायोपपद्यते, कोट्टराजो वा भवति, चक्रवर्तिराज्यं वा प्रतिलभते, स तत्र सत्त्वांश् चतुर्भिः संग्रहवस्तुभिः संगृह्णाति, कतमैश् चतुर्भिर्? दानेन प्रियवद्यतया, अर्थचर्यया समानार्थतया च. एवं तान् सत्त्वान् दानेन संगृह्यानुपूर्वेण शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायां प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तबोध्यङ्गेष्व् आर्याष्टाङ्गेषु मार्गेषु प्रतिष्ठापयति, शून्यतानिमित्ताप्रणिहितेषु सम्यक्नियामम् अवक्रामयति, स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वम् अनुप्रापयति, प्रत्येकां बोधिम् अनुप्रापयत्य् अनुत्तरायां सम्यक्संबोधौ समादापयति, हंहो पुरुषा अभिसंबुद्ध्यध्वम् अनुत्तरां सम्यक्संबोधिं, तत्र न कश्चिद् धर्मः स्वभावेन संविद्यते, यत्र सत्त्वा अन्यत्र विपर्यासेन नावबुध्यन्ते, तस्मात् सर्वविपर्यासान् मा ग्रहीष्यथ, आत्मानं मोचयथ संसारात्, परांश् च मोचयिष्यथ, एवं यूयम् आत्मनश् च महान्तम् अर्थं करिष्यथ, परांश् च महत्य् अर्थे नियोजयिष्यथ. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरन् प्रथमचित्तोत्पादम् उपादाय न जातु दुर्गतिं पतति, न जातु चक्रवर्तिराज्यन् न कारयति. तत् कस्य हेतोः? यादृशं हि वीजं तादृशं फलं भवति, तस्य चक्रवर्तिनो यदा याचनका आगच्छन्ति तदा तस्य चक्रवर्तिनो राज्ञ एवं भवति, येषां मया कृतशश् चक्रवर्तिफलं परिगृहीतं नान्यत्र सत्त्वानाम् #<(PSP_6-8:114)># अर्थाय, तद् एतद् युष्माकम् एव दत्तं भवतु, तस्म्द् अत्र न मयानेन चक्रवर्तिराज्येनार्थः प्राग् एवान्ये नान्यत्र सत्त्वानाम् अर्थाय संसार उपात्तः स करुणायमानो महाकरुणां परिपूरयति, यावन् महाकरुणां परिपूरयित्वा सत्त्वानाम् अर्थं करोति, ते च सत्त्वा नोपलभ्यन्ते ये परिनिष्पन्नाः स्युर् इत्य् अन्यत्र संज्ञानाम् असंकेतं व्यवहार इति, स च व्यवहारः प्रतिश्रुत्कोपमो ऽप्रव्याहारो वेदितव्यः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरितव्यं, यथा चरतो न किंचित् सत्त्वानाम् अन्तिके ऽपरित्यक्षं भवति, अन्तश आत्ममांसान्य् अपि, प्राग् एव बाह्यान्य् उपकरणानि, यैर् उपकरणैः सत्त्वाः संसारात् परिमोचयितव्याः, तानि पुनः कतमान्य् उपकरणानि यद् उत दानपारमितोपकरणं, शीलपारमितोपकरणं क्षान्तिपारमितोपकरणं वीर्यपारमितोपकरणं ध्यानपारमितोपकरणं प्रज्ञापारमितोपकरणम्, अध्यात्मशून्यतोपकरणं बहिर्धाशुन्यतोपकरणम्, अध्यात्मबहिर्धाशून्यतोपकरणं यावद् अभावस्वभावशून्यतोपकरणं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा उपकरणम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखान्य् उपकरणं शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा उपकरणम्, इमानि तान्य् उपकरणानि यैर् उपकरणैर् उपगृहीताः सत्त्वाः संसारात् परिमोक्ष्यन्ते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सर्वस्या दानं ददद् एवं वाचं भाषेत्, अहं भो यूयं कुलपुत्राः शीलं रक्षताहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा यानैर् वा हिरण्यसुवर्णमनिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडैर् वा, पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरैर् वा, ग्लानप्रत्ययभैषज्यपरिष्कारैर् वा यावद् अन्यतरैर् वा मानुष्यकैः परिष्कारोपकरणैर्, येन यूयं वैकल्पेन दौःशील्यं कुरुथ, तद् अहं युष्माकम् अवैकल्यं करिष्याम्य् अन्नादिना वा सप्तभिर् वा रत्नैर्, यद् वाकाङ्क्षथ तत् सर्वं परिप्रापयिष्यामि, तद् यूयं संवरशीले स्थित्वानुपूर्वेण दुष्खस्यान्तं करिष्यथ त्रिभिर् यानैः श्रावकयानेन वा प्रत्येकबुद्धयानेन वा #<(PSP_6-8:115)># महायानेन वा. कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वा ये कुप्यन्ति वा व्यापद्यन्ते वा तेषां सत्त्वानाम् एवं वाचं भाषेत, केन यूयं कारणेन कुलपुत्रा व्यापद्यध्वे दोषम् उत्पादयथ? तद् अहं यूष्माकं सर्वं परिप्रापयिष्यामि, यस्यार्थेन कुप्यथ व्यापद्यथ तत् ममान्तिकाद् गृह्णीथ, तेन भगवताम् अवैकल्यं करिष्याम्य् अन्नेन वा पानेन वा वस्त्रेण वा शयनासनैर् वा पुष्पधूपगन्धमाल्यविलेपनचूर्णैर् वा हिरण्यसुवर्णरजतशङ्खशिलाप्रवालैर् वा विविधैर् वा मणिरत्नैर् वा यावद् अन्यतरान्यतरैर् वा मानुष्योपकरणपरिष्कारैर् येन यूयं न कुप्यथ व्यापद्यध्वे. तद् बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा सत्त्वान् क्षान्तिसौरत्ये नियोजयति, नैवात्र कश्चिद् भावो ऽस्ति यः भावो येन युष्माकं क्रोध उपजायत अभूतसंकल्प एष क्रोधो नैतस्य किंचिद् वस्त्व् अस्ति यस्य यूयं वस्तुनः कृतशो ऽभिसज्जथ कुप्यथ व्यापद्यध्वे ऽभिषज्य कुपित्वा व्यापद्य दण्डेन वा शस्त्रेण वा प्रहरथान्यमन्यं वा जीविताद् व्यपरोपयथ, तद् यूयम् असद्भूतसंकल्पितक्षुभिता नरकं वा प्रपतिष्यथ तिर्यग्योनिं वा यमलोकं वा प्रपतिष्यथ, या अप्य् अन्याः काश्चिद् गतयस् तासु च दुःखां वेदनां वेदयिष्यथ, हंभो पुरुषा मावस्तुकानां धर्माणां कृतशः तत् कर्म परिगृह्णीत येन परिगृहीतेन मनुष्यप्रतिलाभो न भविष्यति, प्राग् एव बुद्धोत्पादो दुर्लभः. स खलु पुनर् भो पुरुषो दुर्लभो बुद्धोत्पादो दुर्लभो मनुष्यलाभो दुर्लभः क्षणसंपद् दुर्लभः संसारां मोक्षः, मा इमं क्षणं विरागयिष्यथ मा विचिकित्सा भविष्यथ क्षणप्राप्ताः. ततो बोधिसत्त्वो महासत्त्व आत्मना च क्षान्त्या संपादयाति, परांश् च क्षान्तिसौरत्ये नियोजयति, क्षान्तेश् च वर्णं भाषते, ये ऽपि चान्ये क्षान्तिं भावयन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः, ततस् तान् सत्त्वान् क्षान्त्यां नियोजयित्वा क्षान्त्यां स्थापयित्वानुपूर्वेण त्रिभिर् यानैः #<(PSP_6-8:116)># परिनिर्वापयति श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा क्षान्तिसौरत्ये सत्त्वान् नियोजयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन्, सत्त्वां वीर्यपारमितायां नियोजयति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् कुशीदान् हीनवीर्यान् अलसान् विदित्वा एवम् अववदति, कस्य यूयं कृतशः कौशीद्यम् आपद्यध्वे? त एवम् अवोचत्, प्रत्ययवैकल्येन, तद् बोधिसत्त्वो महासत्त्वो दानपारमिताय्ठचरन् तान् सत्त्वान् एतद् अवोचत्, हम्भो पुरुषा अहं भवतां सर्वप्रत्ययान् उपसंहरिष्यामि, यदि वा दानं यदि वा शीलं यदि वा क्षान्तिं यदि वा यैर् आकारैर् यैर् लिङ्गैर् वीर्यम् आरभेध्वं तान् भवताम् उपसंहरिष्यामि, ततस् ते सत्त्वा बोधिसत्त्वस्य महासत्त्वस्य उपकरणैर् वीर्यम् आरभन्ते कायिकं वा चैतसिकं वा, तेन कायिकेन वा चैतसिकेन वा वीर्येण सर्वान् कुशलान् धर्मान् परिपूरयन्ति, यैः कुशलैर् धर्मैर् आर्यान् अनास्रवान् धर्मान् भावयन्ति, यान् भावयमाना स्रोतआपत्तिफलं प्राप्स्यन्ति सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्स्यन्ति, प्रत्येकां बोधिं प्राप्स्यन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् वीर्यपारमितायां सत्त्वान् नियोजयति. कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् अववदतीह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं ध्यानन् न समापद्यध्वे? तम् एवम् आहुः, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्व एतद् अवोचत्, हंभो पुरुसा अहं तान् प्रत्ययान् उपसंहरिष्यामि, यैः प्रत्ययैर् न वितर्कान् वितर्कयिष्यथ, इदम् इति वा बहिर्धेत्य् अध्यात्मेति वाध्यात्मबहिर्धेति, तद् बोधिसत्त्वो महासत्त्वस् तेषां सत्त्वानां तान् प्रत्ययान् उपसंहरति यैः प्रत्ययैर् उपसंहृतैर् न वितर्कयन्ति ततस् ते सत्त्वा वितर्केषु च्छिन्नेषु प्रथमं ध्यानं समापद्यन्ते, द्वितीयं ध्यानं समापद्यन्ते, तृतीयं ध्यानं समापद्यन्ते, चतुर्थं ध्यानं समापद्यन्ते, मैत्रीकरुणामुदितोपेक्षाः समापद्यन्ते, ते तैर् ध्यानैस् तैश् चाप्रमाणैर् यावद् #<(PSP_6-8:117)># अष्टाङ्गमार्गं भावयमाणां त्रिभिर् यानैः परिनिर्वन्ति, तत्रापरे बोधिमार्गां न परिहीयन्ते यावद् अनुत्तरायाः सम्यक्संबोधेः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् ध्यानपारमितायां सत्त्वान् एवम् अववदति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितया परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् एवम् अववदति, किम् इदं भोः सत्त्वा यूयं प्रज्ञापारमितान् न भावयथ? त एवम् अवोचत्, प्रत्ययवैकल्येनेति, तान् बोधिसत्त्वो महासत्त्वः सत्त्वान् एवम् अववदति, ममोपरि पूरयम् उपकरणं गृह्णीत ममोपर्य् उपकरणं गृहीत्वा दानं ददत, शीलं रक्षत क्षान्त्या संपादयत वीर्यम् आरभध्वं ध्यानं संपादयध्वम्, इमान् आकारान् परिपूर्यैव मीमांसयत, अस्ति कश्चिद् यः प्रज्ञापरमिताभावनायाम् उपलभ्यते? आत्मा वा सत्त्वो वा जिवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो वा कारको वा वेदको वा जानको वा पश्यको वा कामधातुर् वा रूपधातुर् वा आरूप्यधातुर् वा षट्पारामिता वा सर्वशून्यता वा सप्तत्रिंशद्बोधिपक्ष्या वा धर्मा आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो वा शून्यतानिमित्ताप्रणिहितानि वाष्टविमोक्षा वा नवानुपूर्वविहारसमापत्तयो वा दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिर् वा यावद् अनुत्तरा वा सम्यक्संबोधिः, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मम् उपलभते यम् उपलभ्याभिनिविशेत सो ऽनभिनिवेशमानो न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा समनुपश्यत्य् असमनुपश्यन् न कल्पयत्य् अयं नैरयिको ऽयं तिर्यग्योनिको ऽयं यामलौकिको ऽयम् असुरो ऽयं देवो ऽयं मनुष्यो ऽयम् अमनुष्यः, अयं शीलवान् अयं दुःशीलो अयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् सत्त्वान् प्रज्ञापारमितायां परिगृह्णाति. #<(PSP_6-8:118)># कथं च सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा यावत् सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति, इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् उपकरणम् उपनामयति यैर् उपकरणैर् उपगृहीताः सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गमार्गं भावयन्ति, येन मार्गेण भावितेन यावत् संसारात् परिमुच्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैः सत्त्वान् परिगृह्णाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा एवं सत्त्वान् परिपाचयति, एते यूयं भोः कुलपुत्रा ममान्तिकाद् अन्नं पानं यानं वस्त्रां माल्यं गन्धं विलेपनं पुष्पं धूपं चूर्णं यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् गृहीत्वा सप्तभिश् च रत्नैः सत्त्वान् अनुगृह्णीध्वं, तद् भवतां भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय, मा चैव चिन्तयिष्यथ, अस्यैषो ऽर्थो नास्माकम् इति, यद् भवता दीर्घरात्रम् एषो ऽर्थः सत्त्वानां कृतश उपार्जितस् तद् युष्माकम् एवैष सन्तक इत्य् एवं गृहीत्वा सत्त्वेभ्यो दानं ददध्वं, तेन च दानेन शीले नियोजयध्वं क्षान्त्या नियोजयध्वं वीर्ये नियोजयध्वं ध्याने नियोजयध्वं प्रज्ञायां नियोजयध्वं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नियोजयध्वं आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु नियोजयध्वं, शून्यतानिमित्ताप्रणिहितेषु नियोजयध्वं, मा चैतावता तुष्टिम् आपद्यध्वं, यावद् अनुत्तरेष्व् आर्येष्व् अनास्रवेषु धर्मेषु प्रतिष्ठापयध्वं स्रोतआपत्तिफले सकृदागामिफले ऽनागामिफले ऽर्हत्त्वे प्रत्येकबोधाव् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयध्वम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सत्त्वाः परिपाचयितव्याः, यथा परिपाचितास् त्रिभ्यो पापेभ्यो मुच्यन्ते, यावत् सर्वस्माद् एव संसारात् परिमुच्यन्ते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा क्षान्तिपारमितायां स्थित्वा वीर्यपारमितायां स्थित्वा ध्यानपारमितायां स्थित्वा प्रज्ञापारमितायां स्थित्वा सत्त्वान् परिपाचयति, एते #<(PSP_6-8:119)># यूयं भोः सत्त्वा तेषां प्रत्ययानाम् असतां दौःशील्यम् आपद्यथ व्यापादं कौशीद्यं विक्षेपं दौष्प्रज्ञम् आपद्यध्वे तान् प्रत्ययान् युष्माकम् उपसंहरिष्यामि, अन्नं वा पानं वा वस्त्रं वा शयनासनं वा यावत् सर्वान् मानुष्यकोपकरणपरिष्कारान् स तान् सत्त्वांस् तथारूपेणानुग्रहेणानुगृह्णाति यथारूपेणानुग्रहेनानुगृहीताः समान् दशकुशलान् कर्मपथान् समादाय वर्तन्ते, अखण्डे ऽच्छिद्रे ऽशबले ऽकल्माषे ऽपरामृष्टे संवरशीले स्थित्वा षट्सु पारमितासु सर्वशून्यतासु शून्यतानिमित्ताप्रणिहितेषु सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु स्थित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति. अथ खल्व् आयुष्मतः सुभूतेर् एतद् अभवत्: कतमो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन इदृशाः संनाहाः संनद्धव्याः? अथ खलु भगवान् आयुष्मतः सुभूतेश् चेतसैव चैतः परिवितर्कम् आज्ञायायुष्मन्तं सुभूतिम् एतद् अवोचत्: षट् पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्तत्रिंशद् बोधिपक्ष्या धर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वशून्यता अष्टविमोक्षा नवानुपूर्वविहारसमापत्तय आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. अपि तु खलु सुभूते सर्वधर्मा अपि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, तत् किं मन्यसे? सुभूते अस्ति स कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेन न शिक्षितव्यं यत्राशिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. नास्ति सुभूते कश्चिद् धर्मो यत्र बोधिसत्त्वेन महासत्त्वेनाशिक्षितव्यम् अशिक्षित्वा यत्र बोधिसत्त्वो महासत्त्वो न शक्नोति सर्वाकारज्ञताम् अनुप्राप्तुम्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षिष्यते? न तु भगवन्न् अप्रपञ्चन् न प्रपञ्चयति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रावो वा अनास्रवो #<(PSP_6-8:120)># वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वा. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत् सर्वधर्माः शून्या, यदि पुनः सुभूते सर्वधर्माः शून्या नाभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, यस्मात् सुभूते सर्वधर्माः शून्यास् तद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, अपि तु खलु सुभूते यद् एवं वदसि, यदि सर्वधर्माः शून्याः, कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति, इयन्त इति वा नेयन्त इति वा, अयं धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वा अनास्रवो वा संस्कृतो वासंस्कृतो वा पृथग्जनधर्मो वार्हद्धर्मो वा प्रत्येकबुद्धधर्मो वा बुद्धधर्मो वेति. किं पुनः सुभूते एते सत्त्वा एवं जानन्ति सर्वधर्माः शून्या इति यदि जानीयुर् नैमां बोधिसत्त्वा महासत्त्वाः सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, यस्मात् तर्हि सुभूते न जानन्ति सर्वधर्माः शून्या इति, तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्माणां व्यवस्थानं कृत्वा सत्त्वानां धर्मं देशयति. इति बोधिसत्त्वमार्गनिवेशनकर्म तत्र बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमम् एवम् उपपरीक्षितव्यं, नात्र कश्चिद् धर्मो यः स्वेन भावेनोपलभ्यते ऽन्यत्राभिसंस्कारेण, तत्र खलु धर्माणां स्वभावम् उपपरीक्षेयम् अहम् उपपरीक्षमाणो न क्वचिद् धर्मे ऽभिनिवेशेय यदि वा पारमितासु यदि वा शून्यतासु यदि वा सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु यदि वा स्रोताअपत्तिफले यदि वा सकृदागामिफले यदि वानागामिफले यदि वार्हत्त्वे यदि वा प्रत्येकबोधौ यदि वानुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या न हि शून्यता शून्यतायाम् अभिनिविशते, शून्यतैव तावन् नोपलभ्यते प्राग् एव #<(PSP_6-8:121)># शून्यतायाम् अभिनिवेक्ष्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ऽनभिनिविष्टः सर्वधर्मेषु विहरति, अत्र शिक्षायां स्थित्वा सत्त्वान् अवलोकयति, कुत्रेमे सत्त्वाश् चरन्त्य् असंग्रहे तद् बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोचना बतेमे सत्त्वा असंग्रहात्, तत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां स्थित्वा एवम् अववदति, एते यूयं भोः सत्त्वा दानं ददत ततो युष्माकम् अवैकल्यं भविष्यति भोगेषु, तेषु च भोगेषु मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं शीले ऽववदति तेन च शीलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं क्षान्तिसौरत्ये ऽववदति तया च क्षान्त्या मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं वीर्ये ऽववदति मा च तेन वीर्येण मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं ध्याने ऽववदति तेन च ध्यानेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रज्ञापारमितायाम् अववदति तया च प्रज्ञया मा मंस्याध्वं न तत्र किंचित् सारम् अस्ति. एवं स्रोतआपत्तिफले ऽववदति तेन च स्रोतआपत्तिफलेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं सकृदागामिफले ऽनागामिफले, एवम् अर्हत्त्वे ऽववदति तेन चार्हत्त्वेन मा मंस्यध्वं न तत्र किंचित् सारम् अस्ति. एवं प्रत्येकबोधाव् अववदति तया च प्रत्येकबोध्या मा मंस्यध्वम्. एवं बुद्धधर्मेष्व् अववदति तैश् च बुद्धधर्मैर् मा मंस्यध्वं न तेषु किंचित् सारम् अस्ति. स एवम् अववदन् बोधिमार्गे चरति, न क्वचिद् धर्मे ऽभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टाश् च सर्वधर्मास् तथा ह्य् एषां स्वभावो नास्ति ये नाभिनिविशेत शून्यतास्वभावताम् उपादाय. तत् सुभूते बोधिसत्त्वो महासत्त्वो मार्गे चरन् न क्वचित् प्रतिष्ठते सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति तत्र च न प्रतिष्ठते, शीलपारमितायां चरति तत्र च न प्रतिष्ठते, क्षान्तिपारमितायां चरति तत्र च न प्रतिष्ठते, वीर्यपारमितायां चरति तत्र च न प्रतिष्ठते, ध्यानपारमितायां चरति तत्र च न प्रतिष्ठते, प्रज्ञापारमितायां चरति तत्र च न प्रतिष्ठते, स प्रथमं ध्यानं समापद्यते तत्र च न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि ध्यानं स्वभावेन शून्यं यद् अपि समापद्यते तद् अपि शून्यं यैर् आकारैः समापद्यते ते ऽप्य् आकाराः शून्याः, एवं #<(PSP_6-8:122)># द्वितीयं ध्यानं समापद्यते, एवं तृतीयं ध्यानं समपद्यते, एवं चतुर्थं ध्यानं समापद्यते, एवं मैत्रीकरुणामुदितोपेक्षा एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिंचन्यायतनं नैवसंज्ञानासंज्ञायतनं समापद्यते, एवम् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीर्, एवं शून्यतानिमित्ताप्रणिहितानि समापद्यते, स्रोतआपत्तिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, सकृदागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, अनागामिफलं च प्रतिलभते न च तत्र प्रतिष्ठते, 'र्हत्त्वं च प्रतिलभते न च तत्र प्रतिष्ठते, प्रत्येकबुद्धभूमिञ् च प्रतिलभते न च तत्र प्रतिष्ठते. सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वो महासत्त्वो न प्रतिष्ठते? भगवान् आह: द्वाभ्यां कारणाभ्यां सुभूते न प्रतिष्ठते. कतमाभ्यां द्वाभ्याम्? स्वभावश् च तेषां फलं नास्ति यत्र प्रतिष्ठेत येन वा प्रतिष्ठेत यो वा प्रतिष्ठेत, न च तावन्मात्रकेन तुष्टिम् आपद्यते, न च मया स्रोतआपत्तिफलं न प्राप्तव्यं प्राप्तव्यं मया स्रोतआपत्तिफलं न च तत्र स्थातव्यम्, एवं सकृदागामिफलम् अनागामिफलं, न च मयार्हत्त्वं न प्राप्तव्यं प्राप्तव्यं मयार्हत्त्वं न च तत्र स्थातव्यं, न च मया प्रत्येकबुद्धभूमिं न प्राप्तव्या प्राप्तव्या मया प्रत्येकबुद्धभूमिर् न च तत्र स्थातव्यं, यद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यति, द्वाभ्यां कारणाभ्यां न प्रतिष्ठते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय नान्यत्र चित्तं प्रतिलब्धम् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रथमाम् अपि भूमिम् उपादाय वर्तमानो ऽन्यत्र न किंचिच् चित्तम् उत्पादयत्य् अन्यत्रानुत्तरायाः सम्यक्संबोधेः. एवं यावद् दशमीं भूमिम् उपादाय वर्तमानो नान्यत्र किंचिच् चित्तम् उत्पादयत्य् अनुत्तरायाः सम्यक्संबोधेः, यावद् बोधिसत्त्वन्यामम् अवक्रान्तेर् नान्यत्र किंचिच् चित्तम् उत्पादितम् अन्यत्रानुत्तरायाः सम्यक्संबोधेर् अतृप्तमानसः. स सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन #<(PSP_6-8:123)># वा पराक्रमते वाचा वा मनसा वा पराक्रमते, नान्यत्र बोधिचित्तात् तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वाविक्षिप्तमानसो बोधिमार्गम् उत्पादयति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्मा अनुत्पन्नाः कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्मा अनुत्पन्नास् तत् पुनः कथं येनाभिसंस्कुर्वन्ति, तेषां सर्वधर्मा अनुत्पन्नाः? एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न पुनर् भगवन्न् अनुत्पादाद् वा तथागतानाम् उत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता, ये पुनर् इमां धर्मस्थितितान् न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति येन मार्गेण सत्त्वान् मोचयति संसारात्. इति सर्वाभिनिवेशप्रहाणनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अनुत्पन्नेन मार्गेण बोधिः प्राप्यते उताहो उत्पन्नेन? भगवान् आह: न सुभूते. सुभूतिर् आह: किं पुनर् भगवन् नानुत्पन्नेन चोत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवान् आह: न सुभूते. सुभूतिर् आह: किं पुनर् भगवन् नैव नानुत्पन्नेन नैव नोत्पन्नेन मार्गेण बोधिः प्राप्यते? भगवान् आह: न सुभूते. सुभूतिर् आह: तत् कथं पुनर् भगवन् बोधिः प्राप्यते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते मार्गेण बोधिः प्राप्यते नामार्गेण, बोधिर् एव सुभूते मार्गः, मार्ग एव बोधिः. #<(PSP_6-8:124)># एवम् उक्ते आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिर् एव मार्गो मार्ग एव बोधिर् अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिस्, तत् कथं तथागतो ऽर्हन् सम्यक्संबुद्धो निर्दिश्यते? द्वात्रिंशन्महापुरुषलक्षणैर् अशीत्यनुव्यञ्जनैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिश् चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैश् चतुर्भिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैः पञ्चभिर् अभिज्ञाभिर् अष्टविमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः सर्वधारणीमुखैर् दशभिर् बोधिसत्त्वभूमिभिर् दशभिः पारमिताभिर् विंशतिभिः शून्यताभिर् अष्टादशभिर् आवेणिकबुद्धधर्मैः. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तत् किं मन्यसे? सुभूते बुद्धो बोधिं प्राप्यति बुद्ध एव बोधिर् एव बुद्धः. सुभूतिर् आह: न भगवन्. भगवान् आह: यत् पुनः सुभूतिर् एवं वदत्य्, अनुप्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन बोधिर् इति. इह सुभूते यदा बोधिसत्त्वो महासत्त्वः षट्पारमिताः परिपूर्य सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् सर्वशून्यताश् चत्वार्य् आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि, अप्रमाणध्यानारूप्यसमाधिसमापत्तीर् अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः पञ्चाभिज्ञाः सर्वसमाधिधारणीमुखानि दशबोधिसत्त्वभूमीर् दशतथागतबलां वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य वज्रोपमे समाधौ स्थित्वैकचित्तक्सणसमायुक्तया प्रज्ञयानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते तदा तथागत इति निर्दिश्यते सर्वधर्मान् जानीत इत्य् अतः सर्वदर्शिं सर्वज्ञ इत्य् अभिधीयते. इति सम्यक्संबोधिप्राप्तिनिर्वेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय कायदौःशील्यं #<(PSP_6-8:125)># वाग्दौःशील्यं मनोदौःसील्यम् आत्मनश् च परस्य च विशोधयति यैः परिशुधैः बुद्धक्षेत्रं परिशोधयति. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् कायदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य वाग्दौःशील्यं मनोदौःशील्यम्? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् कायकर्माकुशली प्राणातिपाते वर्तते, अदत्तादाने वर्तते, काममिथ्याचारे वर्तते, इदम् उच्यते कायदौःशील्यं, यद् वाक्कर्माकुशलं मृषावादे वर्तते, पिशुनवचने वर्तते, पारुष्ये वर्तते, अबद्धप्रलापे वर्तते, इदम् उच्यते वाग्दौःशील्यं, यन् मनस्कर्माकुशलम् अभिध्यायां वर्तते, व्यापादे च वर्तते, मिथ्यादृष्टौ वर्तते, इदम् उच्यते मनोदौःशील्यम्. पुनर् अपरं सुभूते यत् मात्सर्यचित्तम् इदं मनोदौःशील्यं बोधिसत्त्वस्य महासत्त्वस्य यद् दौःशील्यचित्तं क्षोभचित्तं कौशीद्यचित्तं विक्षेपचित्तम् असमाहितचित्तं दौष्प्रज्ञचित्तम् इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते यच् छीलम् अपरिशुद्धम् इदम् अप्य् अपरिशुद्धं दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते चतुर्भिः स्मृत्युपस्थानैर् विरहितश् चतुर्भिः सम्यक्प्रहाणैः चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टाङ्गेन मार्गेण शून्यतासमाधिनानिमित्तसमाधिनाप्रणिहितसमाधिना विरहित इदम् अपि दौःशील्यचित्तं बोधिसत्त्वस्य महासत्त्वस्य. पुनर् अपरं सुभूते यच् छ्रोतआपत्तिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यत् सकृदागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अनागामिफलसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. यद् अर्हत्त्वसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. प्रत्येकबोधिसाक्षात्क्रिया तत्र च स्पृहणा, इदम् अपि दौष्ठुल्यं बोधिसत्त्वस्य महासत्त्वस्य. #<(PSP_6-8:126)># पुनर् अपरं सुभूते रूपसंज्ञा दौष्ठुल्यं, वेदनासंज्ञा संज्ञासंज्ञा संस्कारसंज्ञा विज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंज्ञा दौष्ठुल्यं, श्रोत्रसंज्ञा घ्राणसंज्ञा जिह्वासंज्ञा कायसंज्ञा मनःसंज्ञा दौष्ठुल्यं, रूपसंज्ञा दौष्ठुल्यं, शब्दसंज्ञा गन्धसंज्ञा रससंज्ञा स्प्रष्टव्यसंज्ञा धर्मसंज्ञा दौष्ठुल्यं, चक्षुर्विज्ञानसंज्ञा दौष्ठुल्यं, श्रोत्रविज्ञानसंज्ञा घ्राणविज्ञानसंज्ञा जिह्वाविज्ञानसंज्ञा कायविज्ञानसंज्ञा मनोविज्ञानसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शसंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शसंज्ञा घ्राणसंस्पर्शसंज्ञा जिह्वासंस्पर्शसंज्ञा कायसंस्पर्शसंज्ञा मनःसंस्पर्शसंज्ञा दौष्ठुल्यं, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, श्रोत्रसंस्पर्शप्रत्ययवेदनासंज्ञा घ्राणसंस्पर्शप्रत्ययवेदनासंज्ञा जिह्वासंस्पर्शप्रत्ययवेदनासंज्ञा कायसंस्पर्शप्रत्ययवेदनासंज्ञा, मनःसंस्पर्शप्रत्ययवेदनासंज्ञा दौष्ठुल्यं, पृथिवीधातुसंज्ञा दौष्ठुल्यम्, अब्धातुसंज्ञा तेजोधातुसंज्ञा, वायुधातुसंज्ञा, आकाशधातुसंज्ञा विज्ञानधातुसंज्ञा दौष्ठुल्यं, स्कन्धसंज्ञा दौष्ठुलयं, धातुसंज्ञा दौष्ठुल्यम्, आयतनसंज्ञा दौष्ठुल्यं प्रतीत्यसमुत्पादसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पन्नधर्मसंज्ञा दौष्ठुल्यं, प्रतीत्यसमुत्पादाङ्गसंज्ञा दौष्ठुल्यम्, अविद्यासंज्ञा दौष्ठुल्यं, संस्कारसंज्ञा विज्ञानसंज्ञा नामरूपसंज्ञा षडायतनसंज्ञा स्पर्शसंज्ञा वेदनासंज्ञा तृष्णासंज्ञा उपादानसंज्ञा भवसंज्ञा जातिसंज्ञा जरामरणसंज्ञा शोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञा दौष्ठुल्यं, स्त्रीसंज्ञा पुरुषसंज्ञा कामधातुसंज्ञा रूपधातुसंज्ञा आरूप्यधातुसंज्ञा दौष्ठुल्यं, कुशलसंज्ञा अकुशलसंज्ञा लौकिकसंज्ञा लोकोत्तरसंज्ञा सास्रवसंज्ञा अनास्रवसंज्ञा संस्कृतसंज्ञा असंस्कृतसंज्ञा दौष्ठुल्यम्, इदं कायदौष्ठुल्यं वाग्दौष्ठुल्यं मनोदौष्ठुल्यं, तद् विवर्ज्यात्मना च दानां ददाति, परांश् च दाने समादापयति, अन्नम् अन्नार्थिकानां पानं पानार्थिकानां वस्त्रं वस्त्रार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् सर्वोपकरणपरिष्कारान् ददाति, परांश् चान्यतरान्यतरेषु मानुष्यकेषु #<(PSP_6-8:127)># सर्वोपकरणपरिष्कारेषु समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रं परिशुद्धये परिणामयति, आत्मना च शीलं रक्षति परांश् च शीले समादापयति, आत्मना च क्षान्त्या संपादयति परांश् च क्षान्तौ समादापयति, आत्मना च वीर्यम् आरभते परांश् च वीर्ये समादापयति, आत्मना च ध्यानं समापद्यते परांश् च ध्याने समादपयति, आत्मना च प्रज्ञां भावयति, परांश् च प्रज्ञायां समादापयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा बुद्धक्षेत्रपरिशुद्धये परिणामयति, आत्मना च त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णे कृत्वा त्रिषु रत्नेषु दानं ददाति तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे सप्तरत्नम् अयं बुद्धक्षेत्रं भवतु. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यानि वाद्यानि वादयति बुद्धेषु वा बुद्धचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्याः शब्दा मनोरमाः श्रोत्रसुखा सततसमितं वाद्या भवन्तु बुद्धक्षेत्रे. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यैर् गन्धैस् त्रिसाहस्रमहासाहस्रं लोकधातुं परिपूरयित्वा बुद्धेषु वा बुद्धचैत्येषु वा ददाति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे दिव्या गन्धा घ्राणसुखा मनोरमा भवन्तु बुद्धक्षेत्रे. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शतरसानि भोजनानि तथागतेषु वा ददाति, तथागतश्रावकेषु वा तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन बुद्धक्षेत्रे मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य श्रावकसंघस्य शतरसानि भोजनानि संपद्येरन्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दिव्यान्य् उपलेपनानि ददाति, तथागतेषु वा तथागतश्रावकेषु वा तथागतचैत्येषु वा, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेन मे बुद्धक्षेत्रे दिव्यानि स्प्रष्टव्यानि कायसुखानि मनोनुकूलानि #<(PSP_6-8:128)># संपद्येरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सर्वसत्त्वानाम्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः संकल्पैर् आत्मना च सर्वसत्त्वैश् च सार्धं पञ्चकामगुणान् बुद्धेषु वा बुद्धश्रावकेषु वा सर्वसत्त्वेषु वोपनामयति, तच् च कुशलमूलं सर्वसत्त्वसाधारणं करोति, तस्यैवं भवत्य् अनेन कुशलमूलेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य मे सर्वश्रावकसंघस्य सर्वसत्त्वानां च मनोरमाः पञ्चकामगुणाः स्युर् इति. एवं सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यं नूनम् अहम् आत्मना च प्रथमं ध्यानं समापद्ये सर्वसत्त्वांश् च प्रथमे ध्याने निवेशयेयम्, एवं द्वितीये तृतीये ध्याने, आत्मना च चतुर्थं ध्यानं समापद्ये सर्वसत्त्वांश् च चतुर्थे ध्याने निवेशयेयम्, आत्मना च मैत्रीं भावयेयं, सर्वसत्त्वांश् च मैत्रीभावनायां निवेशयेयम्, एवं करुणामुदिताम् आत्मना चोपेक्षां भावयेयं सर्वसत्त्वां चोपेक्षाभावनायां निवेशयेयम्, आत्मना चाकाशानन्त्यायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् चाकाशानन्त्यायतनसमापत्तौ प्रतिष्ठापयेयं, विज्ञानानन्त्यायतनसमापत्तिम् आकिञ्चन्यायतनसमापत्तिम्, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्ये सर्वसत्त्वांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ प्रतिष्ठापयेयम्, आत्मना च स्मृत्युपस्थानानि भावयेयं सर्वसत्त्वांश् च स्मृत्युपस्थानभावनायां प्रतिष्ठापयेयम्, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गान्य्, आत्मना चार्याष्टाङ्गमार्गं भावयेयं सर्वसत्त्वांश् चार्याष्टाङ्गमार्गभावनायां प्रतिष्ठापयेयम्, आत्मना च शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयेयं सर्वसत्त्वांश् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावनायां प्रतिष्ठापयेयं, तस्य ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, सर्वसत्त्वा एवं चतुर्भिर् ध्यानैर् अविरहिता भावेयुश् चतसृभिर् आरूप्यसमापत्तिभिर् अविरहिता भावेयुश् चतुर्भिर् ब्राह्मैर् विहारैर् अविरहिता भवेयुः, सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् अविरहिता #<(PSP_6-8:129)># भवेयुः, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् अविरहिता भवेयुर् इत्य्, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, स तावद् बोधौ चरति यावद् इमे सर्वाभिप्रायाः परिपूर्णा भवन्ति, स आत्मना च सर्वकुशलधर्मसमन्वागतो भवति, परांश् च सर्वकुशलधर्मसमन्वागतान् करोति, तस्य स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति, ये च तेन बोओधिसत्त्वेन महासत्त्वेन सत्त्वाः परिपाचितास् तेषां च सत्त्वानां स्वभिरूपः प्रासादिको दर्शनीयो महापुरुषलक्षणविभूषित आत्मभावो भवति यद् उत पुण्यपरिग्रहाद्, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन बुद्धक्सेत्रं परिशोधयितव्यं, यथा त्रयाणाम् अपायानां प्रज्ञप्तिर् अपि न भविष्यति, सर्वदृष्टिगतानां प्रज्ञप्तिर् अपि न भविष्यति, रागदोषमोहानां प्रज्ञप्तिर् अपि न भविष्यति, यावद् द्वयस्य नामधेयम् अपि न भविष्यति, अनित्यदुष्खानात्माशुभप्रज्ञप्तिर् अपि न भविष्यति, परिग्राहकप्रज्ञप्तिर् अपि न भविष्यति, अहंकारममकारप्रज्ञप्तिर् अपि न भविष्यति, फलव्यवस्थानप्रज्ञप्तिर् अपि न भविष्यति, अन्यत्र शून्यतानिमित्ताप्रणिहितस्य समाधेर् घोषः प्रचरिष्यति, त्यागेच्छतायाः यावत् प्रज्ञेच्छतायाः सर्वेषां सत्त्वानां छन्दाद् एव वृक्षेभ्यो घोषा निश्चरिष्यन्ति वातेरितेभ्यः एवं सर्वेभ्यो ऽध्यात्मिकबाह्येभ्यो धर्मेभ्यो घोषा निश्चरिष्यन्ति, शून्यम् इति वानिमित्तम् इति वाप्रणिहितैन् इति वा शब्दो निश्चरिष्यति, अनुत्पादानिरोधानां शब्दो निश्चरिष्यति, यथैव सर्वधर्माणां नैःस्वाभाव्यं तथाइव शब्दो निश्चरिष्यति, सर्वधर्माः सर्वधर्मैः शून्या इति, यथैतेषां धर्माणां स्वभावस् तथाइव शब्दो निश्चरिष्यत्य् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां सर्वधर्माः सर्वधर्मैः शून्याः, यच् छून्यन् न तत्र निमित्तम् अस्ति तद् अप्रणिहितम् एषा सैवं रूपाधर्मदेशना निश्चरिष्यति रात्रौ दिवसे वा स्थिताणां वा निषण्णानां वा शयनानां वा चङ्क्रमतां वा इदृशाः सर्वधर्मदेशना निश्चरिष्यन्ति. तत्र बुद्धक्षेत्रे यदासौ बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्यात्, तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वस्य महासत्त्वस्यैव सतो ये दशदिग्लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते #<(PSP_6-8:130)># सर्वे ऽस्य वर्णं भाषिष्यन्ते, ये च तस्य वर्णं सत्त्वा श्रोष्यन्ति नामधेयं वा ते सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोध्यौ. तस्य खलु पुनस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न कस्यचित् सत्त्वस्य संशयो भविष्यति, अयं धर्मो ऽयन् न धर्मः. तत् कस्य हेतोः? या खलु पुनः सर्वधर्माणां धर्मता न तत्र कश्चिद् अधर्मः सर्व एव स धर्मः. तत्र ये सत्त्वा अकुशलमूलग्रस्ता वानवरोपितकुशलमूला वा बुद्धेषु वा बुद्धश्रावकेषु वा कल्याणमित्रापरिगृहीता आत्मदृष्टिम् आलीयन्ते यावत् पश्यकदृष्टिम् आलीयन्ते, अन्तेषु तिष्ठन्ति, उच्छेदे वा शाश्वते वा, आत्मना मिथ्याग्रहेण गृहीता असम्यक्संबुद्धेषु सम्यक्संबुद्धसंज्ञिन्, सम्यक्संबुद्धेषु वासम्यक्संबुद्धसंज्ञिनस् ते ऽधर्मे धर्म इति वदन्ति, ते धर्मं प्रतिक्षिपन्ति ते धर्मं प्रतिक्षिप्य कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते, तांस् ते बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वान् संसारपर्यापन्नांस् ततः पापकदृष्टिगताद् विवेचयन्ति विवेच्य नियते राशौ प्रतिष्ठापयन्ति. ते तत्र प्रतिष्ठापिता न पुनर् अपायेषूपपद्यन्ते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रं परिशोधयति, यस्य परिशुद्धस्य न किंचित् सत्त्वानां वैकल्यं भविष्यति लौकिकेषु वा धर्मेषु लोकोत्तरेषु वा धर्मेषु सास्रवेषु वा धर्मेष्व् अनास्रवेषु वा धर्मेषु संस्कृतेषु वासंस्कृतेषु वा धर्मेषु यावत् सर्वे नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ. इति बुद्धक्षेत्रविशुद्धिनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतः? भगवान् आह: नियतः सुभूते बोधिसत्त्वो महासत्त्वो नियतः. सुभूतिर् आह: कतमे राशौ नियतः श्रावकराशौ वा प्रत्येकबुद्धराशौ वा? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः श्रावकराशौ वा नियतः प्रत्येकबुद्धराशौ वा नियतो ऽपि तु बुद्धराशौ सुभूते बोधिसत्त्वो महासत्त्वो नियतः. सुभूतिर् आह: किं पुनर् बोधिसत्त्वो महासत्त्वो नियतः प्रथमचित्तोत्पादिक #<(PSP_6-8:131)># उताहो ऽविनिवर्तनीयो ऽथ चरमभविकः? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वा नियतः चरमभविको वा नियतो ऽपि तु प्रथमचित्तोत्पादिको नियतः. सुभूतिर् आह: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो नियतो ऽपायेषूपपत्स्यते? भगवान् आह: न सुभूते नियतः पतितो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते. तत् किं मन्यसे? सुभूते अपि त्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामि वा अनागामि वार्हन् वा प्रत्येकबुद्धो वा नियतो ऽपायेषूपपत्स्यन्ते. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽपायेषूपपत्स्यते नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय दानं ददाति शीलं रक्षति क्षान्तिं संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति, मैत्रीं करुणां मुदिताम् उपेक्षां सत्त्वेषु भावयति, सर्वान् अकुशलान् धर्मान् प्रहाय तिष्ठति, सो ऽपायेषूपपत्स्यते नेदं स्थानं विद्यते, दीर्घायुष्केषु वा देवेषूपपत्स्यते नेदं स्थानं विद्यते, यत्रापचारः कुशलानां धर्माणां प्रत्यन्तेषु वा जनपदेषूपत्स्यते नेदं स्थानं विद्यते, मिथ्यादृष्टिकेषु वा कुलेषूपपद्यते नेदं स्थानं विद्यते, तत्र चोपपत्स्यते यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दः श्रुयते नेदं स्थानं विद्यते, अक्रियादृष्टिकेषु वा कुलेषूपपत्स्यते नेदं स्थानं विद्यते, अपि तु खलु सुभूते प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थितो ऽध्याशयेन दशाकुशलान् कर्मपथान् अध्यापद्येत नेदं स्थानं विद्यते. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् बोधिसत्त्वो महासत्त्व एवं कुशलधर्मसमन्वागतो यद् उत नाप्रतिरूपेषु स्थानेषूपपत्स्यते, तत् किं तथागतेनात्मना जातकानि निर्दिष्टानि, इमे पुनः कुशला धर्माः क्वगताः? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न पुनः सुह्बूते बोधिसत्त्वो महासत्त्वो ऽसंचिन्त्यतम् आत्मभावं परिगृह्णाति, #<(PSP_6-8:132)># येनात्मभावेन सत्त्वानाम् अर्थः कर्तव्यः तम् आत्मभावं सत्त्वानाम् अर्थाय प्रतिगृह्णाति, किं पुनः सुभूते ऽस्त्य् एतद् अर्हतः प्रत्येकबुद्धस्य वा उपायकौशल्यं येनोपायकौशल्येन समन्वागतस् तिर्यग्योनाव् उपपन्नः स्यात्. सुभूतिर् आह: नो भगवन्. भगवान् आह: तथागतस्य तद् उपायकौशल्यम् अस्ति येन तत्रोपपन्नः स्याद्, ये च तत्र वधाय पराक्रमन्ते तान् अनुत्तरायां क्षान्तौ समादापयति विनये प्रतिष्ठापयति तेषाम् एव चार्थे आत्मानं परित्यजयति, न च तेषां सत्त्वानां विहेठना भवति, तद् अनेन ते सुह्बूते पर्यायेनैवं वेदितव्यं तथा बोधिसत्त्वो महासत्त्वः सत्त्वानाम् अर्थाय महाकरुणां परिपूरयमाणो ऽनुत्तरायां सम्यक्संबोधौ तिर्यग्योनौ वर्तते. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमेषु भगवन् कुशलधर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्व इमम् एवंरूपम् आत्मभावं परिगृह्णाति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वन् तत् सुभूते कुशलं कर्म यद् बोधिसत्त्वेन महासत्त्वेन परिपूरयितव्यं, सर्वकुशलधर्मपरिपूरिर् अनुत्तरा सम्यक्संबोधिस् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णेन न कश्चिद् धर्मो यो न परिपूरयितव्यो येन परिपूरितेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, तद् बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय सर्वकुशलधर्मपरिपूर्यै शिक्षितवयं यत्र शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति सर्ववासनानुसंधिं प्रहास्यति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावच् छुक्लधर्मसमन्वागत आर्येणानास्रवेण धर्मेणापायेषूपपद्यते तिर्यग्योनौ वा? भगवान् आह: किं पुनः सुभूते तथागत आर्यो ऽनास्रवः? सुभूतिर् आह: आर्यो भगवन्न् अनास्रवः. भगवान् आह: किं पुनस् तथागतस् तिर्यग्योनिगतं प्राणिनम् आत्मानम् अभिनिर्मिणोति, यद् अभिनिर्माय बुद्धकृत्यं कुर्यात्? सुभूतिर् आह: कुर्याद् भगवन् कुर्यात् सुगत. भगवान् आह: किं पुनस् तथागतस् तिर्यग् भवति? #<(PSP_6-8:133)># सुभूतिर् आह: नो भगवन्. भगवान् आह: किं पुनस् तिर्यग्योनेर् दुःखं प्रत्यनुभवति? सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानाश्रवेण धर्मेण समन्वगतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतम् अन्यान् परिपाचयेद् यथा तथागतः. सुभूतिर् आह: किं पुनर् भगवंस् तथागतस् तन् निर्मितम् अभिनिर्मिणोति, यद् अभिनिर्माय कर्म कारयति, येन कर्मणा परेषां प्रीतिर् जायते? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतस् तत् तथारूपम् आत्मभावं परिगृह्णाति, येनात्मभावेन समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति. सुभूतिर् आह: न हि भगवन् दुष्खा अपाया? भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारा मायां दर्शयति, हस्तिविग्रहं वाश्वविग्रहं वा बलीवर्दविग्रहं वान्यान् वा विविधान् प्राणकजातान् दर्शयत्य् अपि तु स हस्ती वा भवति, अश्वो वा बलीवर्दविग्रहो वान्ये वा विविधाः प्राणकजाता भवन्ति. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बोधिसत्त्वो महासत्त्व आर्येणानास्रवेण धर्मेण समन्वागतः सञ्चिन्त्य तथारूपम् आत्मभावं परिगृह्णाति येनात्मभावेण समन्वागतः सत्त्वानां कृत्यं करोति, न च तथारूपां वेदनां प्रत्यनुभवति. सुभूतिर् आह: महोपायकुशलो बोधिसत्त्वो महासत्त्वो यो नाम भगवन्न् आर्येणानास्रवेण धर्मेण समन्वागतो येन येन ह्य् आत्मभावेन शक्यते सत्त्वानाम् अर्थः कर्तुन् तं तम् एवात्मभावं परिगृह्णाति. इति सम्यक्संबोधिप्रतिनियमनिवेशनकर्म कतमेषु भगवन् शुक्लेषु धर्मेषु स्थित्वा इदम् एवंरूपम् उपायकौशल्यं करोति येन तैर् न लिप्यते? भगवान् आह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो #<(PSP_6-8:134)># महासत्त्व एवंरूपेणोपायकौशल्येन समान्वगतो भवति, येनोपायकौशल्येन समन्वागतः पूर्वदक्षिणपश्चिमोत्तरस्याम् अधमूर्धं विदिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां कृत्यं करोति, न तत्र क्वचित् स्पृश्यते. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः सर्वथैव धर्मान् नोपलभते, यद् वा स्पृश्येत येन वा स्पृश्येत यो वा स्पृश्येत्. तत् कस्य हेतोः? तथा हि सर्व एते त्रयो धर्माः स्वभावशून्याः तत्र न शून्यतया शून्यता संस्पृश्यते नैव शून्यतां कश्चित् संस्पृशति, नापि शून्यता संस्पृश्यते, तत् कस्य हेतोः? तथा हि स्वभावशून्यतया शून्यता नोपलभ्यते, इयं सानुपलंभशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. सुभूतिर् आह: किं पुनर् भगवन् प्रज्ञापारमितायाम् एव स्थितो नान्येषु धर्मेषु? भगवान् आह: कतमो वा सुभूते धर्मोए यः प्रज्ञापारमितायां नान्तर्गतः? सुभूतिर् आह: यद् भगवन् प्रज्ञापारमितास्वभावेन शून्या, तत् कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गताः, न हि भगवञ् छून्यतायां कश्चिद् धर्मान्तर्गतः? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न पुनः सुभूते सर्वधर्माः सर्वधर्मैः शून्याः, न च सर्वधर्माः शून्यतायाम् अन्तर्गताः. इत्य् अप्रमेयसत्त्वार्थनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मे शून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदी वालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु च बुद्धेषु भगवन्सु कुशलमूलान्य् अवरोपयत्य्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध ऊर्धवं विदिक्षु गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, तेषु च लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तान् पर्युपास्ते धर्मञ् च शृणोति तेषु बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति. #<(PSP_6-8:135)># एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ये ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तान् सर्वान् शून्यान् पश्यति, ये ऽपि तत्र बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति ते ऽपि बुद्धा भगवन्तः स्वभावेण शून्या, अन्यत्र नामसंकेतात् प्रज्ञाप्तिम् उपादाय निर्दिश्यन्ते, सा च सर्वा प्रज्ञप्तिः स्वभावेन शून्या. यदि ते लोकधातवो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या अभविष्यंस्, तत्प्रादेशिकी शून्यताभविष्यद् यस्मात् प्रादेशिकी शून्यता नोपलभ्यते तस्मात् सर्वधर्मा सर्वधर्मैः शून्याः. अत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति, यास्व् अभिज्ञासु स्थित्वा दिव्यञ् चक्षुर् अभिनिर्हरति, दिव्यं श्रोत्रम् ऋद्धिविधिज्ञानं पूर्वनिवासं च्युत्युपपत्तिम् अभिनिर्हरति. आभिर् अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यानुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं, यद् इयं बोधिसत्त्वस्य महासत्त्वस्याभिज्ञापारमितायां बोधिर् अन्तर्गता, अभिज्ञासु बोधिर् अन्तर्गता मार्गयितव्यायां मार्गयमाणो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेणात्मनस् तान् कुशलान् धर्मान् पश्यति, परांश् च कुशलेषु धर्मेषु नियोजयति, न च कुशलेषु धर्मेष्व् अभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वकुशला धर्माः स्वभावेन शून्याः, न च शून्यता क्वचिद् अभिनिवेक्ष्यते यद् अभिनिवेशम् आस्वादयिष्यति निःस्वभावशून्यता. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यं चक्षुर् अभिनिर्हरति येन चक्षुषा सर्वधर्मा शून्यान् पश्यति, तत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् धर्मान् आगम्य तत् कर्माभिनिरूपयति, यया कर्माभिनिरुक्त्या सत्त्वानान् धर्मं देशयति न पुनः सत्त्वप्रज्ञप्तिम् उप्लभ्यते, इत्य् अनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अभिज्ञा अभिनिर्हरति, यास्व् अभिज्ञास्व् अभिज्ञा करुणाधर्माः कर्तव्यास् तान् करोति. तद् बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां दिशि पश्चिमायां दिश्य् उत्तरस्यां दिश्य् अध ऊर्ध्वलोकधातुषु यावद् विदिक्षु लोकधातुषु सत्त्वान् पश्यति, #<(PSP_6-8:136)># स तत्रर्द्ध्या गत्वा सत्त्वानाम् अर्थं करोति, यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा ध्यानेन यदि वा प्रज्ञया यदि वा सप्तत्रिंशद्बोधिपक्ष्यैर् धर्मैर् यदि वाप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखैर् यदि वा श्रावकप्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यं करोति. तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवं धर्मं देशयति, ददत दानन् दुष्खं हि भोः पुरुषा दारिद्र्यन् न च दारिद्र्येण शक्यम् आत्मनो ऽर्थः कर्तुं प्राग् एव परस्य, तस्माद् यूयम् आत्मना च सुखिनो भविष्यथ परांश् च सुखयिष्यथ मा दारिद्र्येणान्येषां मांसानि खादयन्तो न मोक्ष्यथ त्रिभिर् अपायैः. ये दुःशीला सत्त्वास् तेषाम् एवं धर्मं देशयति, दुःखं हि भोः पुरुषा दौःशील्यं न च दौःशील्येन शक्यम् आत्मनो ऽथः कर्तुं प्राग् एव परस्य, दौःशील्यस्य च यो विपाको नरको वा तिर्यग्योनिर् वा यमलोको वा तत्र यूयं त्रिष्व् अपायेषु प्रपतिता आत्मानम् एव न शक्यथोद्धर्तुं प्राग् एव परं, तद् भवद्भिर् एकदौशील्यचित्तस्याप्य् अवकाशो न दातव्यः, मा पश्चात् प्रभूतं कालं तप्यत. ये सत्त्वाः प्रतिहतचित्ताः परस्य चं क्रुध्यन्ति व्यापद्यन्ते दोषम् उत्पादयताम् एषाम् एवं धर्मं देशयति, मा भवन्तो ऽन्योन्यं क्षुभ्यथान्योन्यं व्यापद्यध्वे मा दोषम् उत्पादयत क्षुब्धचित्तस्य हि न कश्चित् कुशलो धर्म आमुखी भवति, तद् भवन्तो ऽन्योन्यम् एवं क्षुब्धचित्ता व्यापन्नचित्ताः स्थानम् एतद् विद्यते यन् नरकं वा प्रपतथा तिर्यग्योनिं वा यमलोकं वा, तद् भवद्भिर् एकचित्तेनापि न क्षोब्धव्यं प्राग् एवान्येषां चित्तानाम् अवकाशो दातव्यः. ये कुशीदाः सत्त्वास् तान् वीर्ये नियोजयति तेषाम् एवं धर्मं देश्यति, मा भवन्तः कौशीद्यम् आपद्यध्वं न कुसीदानां हीनवीर्याणां काचिच् छुभा प्रवृत्तिः स्थानम् एतद् विद्यते यत् कुशीदानान् नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि कुशीदचित्तस्यावकाशो न दातव्यः प्राग् एवान्येषां चित्तानाम्. ये विक्षिप्तचित्ताः सत्त्वास् तान् सर्वान् ध्याने नियोजयति, तेषां एवं #<(PSP_6-8:137)># धर्मं देशयति, मा भवन्तो मुषितस्मृतयो विक्षिप्तचित्ताश् च भवतन् मुषितस्मृतीनाम् विक्षिप्तचित्तानां वा कुशला धर्मा भवन्ति स्थानम् एतद् विद्यते, यं मुषितस्मृतीनां विक्षिप्तचित्तानां वा नरको वा तिर्यग्योनिर् वा यमलोको वा तद् भवद्भिर् एकस्यापि विक्षिप्तचित्तस्यावकाशो न दातव्यः, प्राग् एवान्येस्ठचित्तानाम्. ये दुष्प्रज्ञाः सत्त्वास् तान् सर्वान् प्रज्ञायां नियोजयति, तेषाम् एवं धर्मं देशयति, मा यूयं दौष्प्रज्ञचित्तम् उत्पादयेध्वं नाप्रज्ञानां सुगतिगमनं भवति स्थानम् एतद् विद्यते यद् दुष्प्रज्ञानां नरको वा तिर्यग्योनिर् वा यमलोको वा, तद् भवद्भिर् एकचित्तोत्पादो ऽपि प्रज्ञाविरहितो नोत्पादयितव्यं प्राग् एवान्येषां चित्तोत्पादानाम् अवकाशो दातव्यः. ये रागचरिताः सत्त्वास् तान् शुभभावनायां नियोजयति, ये मार्गे ऽस्थिताः सत्त्वास् तान् मार्गे नियोजयति यदि वा श्रावकमार्गे नियोजयति, यदि वा प्रत्येकबुद्धमार्गे नियोजयति तेषाम् एवं धर्मं देशयति, यत्र भवन्तो ऽभिनिविष्टात् ते धर्माः स्वभावेन शून्याः, न स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुम् अनभिनिविष्टा च शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञासु स्थित्वा सत्त्वानाम् उपकारं करोति. नास्ति स सुभूते बोधिसत्त्वो महासत्त्वो यः शक्तो ऽभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मदेशनां कर्तुम्, उत्पथप्रस्थितान् वा सत्त्वान् मार्गे ऽवतारयितुं नेदं स्थानं विद्यते. तद्यथा सुभूते ऽपक्षः पक्षी न शक्नोत्य् आकाशे क्रमितुम्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो ऽनागम्याभिज्ञा न शक्नोति सत्त्वानां धर्मं देशयितुं, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः. स इमाभिर् अभिज्ञाभिर् अभिनिर्हृताभिर् यद् आकाङ्क्षति सत्त्वानाम् अर्थं कर्तुं तत् करिष्यति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण गङ्गानदीवालुकोपमान् लोकधातून् द्रक्ष्यति तत्र सत्त्वा उत्पन्नास् तान् द्रक्ष्यति, दृष्ट्वा च तान् सत्त्त्वान् ऋद्ध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तथाइव तेषां धर्मं देशयिष्यति, यदि वा दानकथां #<(PSP_6-8:138)># यदि वा शीलकथां यदि वा क्षान्तिकथां यदि वा वीर्यकथां यदि वा ध्यानकथां यदि वा प्रज्ञाकथां यावन् निर्वाणकथां वा. स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेणोभौ शब्दौ श्रोष्यति मानुष्यञ् चामानुष्यञ् च, तत्र ये गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयति, तन् दिव्येन श्रोत्रधातुना श्रुत्वा तथाइवोद्ग्रहीष्यति तथाइवोद्गृह्य सत्त्वानां धर्मं देशयति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा. तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति स तेन चेतःपर्यायज्ञानेन सुविशुद्धेन सत्त्वानां चित्तं प्रज्ञास्यति, चित्तं ज्ञात्वा तेषां तथाइव धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा. सो ऽनेकविधं पूर्वनिवासम् अनुस्परिष्यति, अप्य् आत्मनः परेषाम् अपि स तेन पूर्वनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यति, एवंनामानि ते ऽभूवन् पूर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तत्र ये सत्त्वाः पूर्वनिवासानुस्मृत्यधिमुक्तिका भविष्यन्ति तेभ्यस् तथाइव धर्मं देशयिष्यति दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा. सो ऽनेकविविधया ऋद्ध्या समन्वागतो गङ्गानदीवालुकोपमान् लोकधातून् गत्वा बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयिष्यति कुशलमूलान्य् अवरोप्य तद् एव पुनर् बुद्धक्षेत्रम् आगमिष्यति, आगत्य तेषां सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् निर्वाणकथां वा. तस्यास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानं सुपरिशुद्धं भविष्यति, स तेनास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञाज्ञानेन सुविशुद्धेन सत्त्वानां धर्मं देशयिष्यति, दानकथां वा शीलकथां वा क्षान्तिकथां वा वीर्यकथां वा ध्यानकथां वा प्रज्ञाकथां वा यावन् #<(PSP_6-8:139)># निर्वाणकथां वा. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः. स इमाभिर् अभिज्ञाभिर् निहृताभिर् यं यम् एवाकाङ्क्षिष्यत्य् आत्मभावं प्रतिग्रहीतुं तं तम् एवात्मभावं प्रतिग्रहीष्यति, न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति, नैवास्यानुनय प्रतिघौ भविष्यथः. तद्यथापि नाम सुभूते बुद्धनिर्मितः पुरुषः सर्वकृत्यानि करोति, न च तेन सुखेन वा दुष्खेन वा लिप्यते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरताभिज्ञाभिर् विक्रीडितव्यम् एवं विक्रीडं बुद्धक्षेत्रं च परिशोधयिष्यति सत्त्वान् परिपाचयिष्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन परिशुद्धेषु बुद्धक्षेत्रेषु परिपाचितेषु सत्त्वेषु शक्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुम्. तत् कस्य हेतोः? नास्ति हि सुभूते अङ्गहानिर् अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायां सम्यक्समोधौ. इति बुद्धोपसंक्रमणोपासनादिनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि यानि बोधिसत्त्वो महासत्त्वः परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? एवम् उक्ते भागवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सर्वे कुशला धर्माः सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोध्यङ्गानि. सुभूतिर् आह: ते पुनर् भगवन् कतमे कुशला धर्मा यैः कुशलैः धर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय सुभूते दानपारमिता कुशलो धर्मस् तत्र च याविकल्पना यद् दानं न जानातीदं दानं यस्यार्थे दातव्यं येन दातव्यं, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय, यया पारमितयात्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये #<(PSP_6-8:140)># मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता कुशला धर्मास् तत्र च याविकल्पना, यत् प्रज्ञां न जानातीयं प्रज्ञा यस्यार्थे भावयितव्या येन भावयितव्या, ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यया प्रज्ञापारमितया, आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वास् तीर्णास् तरन्ति तरिष्यन्ति च. एवं चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियानि पञ्चबलानि सप्तबोध्यङ्गानि, आर्याष्टाङ्गो मार्गः सर्वशून्यताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तयः सर्वधारणीमुखानि सर्वसमाधयः शून्यतानिमित्ताप्रणिहितानि पञ्चाभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वस्य महासत्त्वस्य कुशला धर्मास् तेषु चाविकल्पना यद् बुद्धधर्मान् न जानातीमे बुद्धधर्मा यस्यार्थे भावयितव्या येन भावयितव्यास् ते चास्य त्रयो विकल्पा न संविद्यन्ते स्वभावशून्यताम् उपादाय यैर् बुद्धधर्मैर् आत्मना च तरति सत्त्वांश् च संसाराद् उत्तारयतीमे ते कुशला धर्मा बोधिसत्त्वस्य महासत्त्त्वस्यानुत्तरायै सम्यक्संबोधये मार्गः, येन मार्गेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वास् तीर्णास् तरन्ति च तरिष्यन्ति च, यावन्तः सुभूते केचिद् बोधये मार्गास् तान् कुशलान् धर्मान् बोधिसत्त्वेन महासत्त्वेन परिपूर्य सर्वाकारज्ञतानुप्राप्तव्या सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयितव्यम्. इति बोध्यङ्गनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्मा बोधिसत्त्वधर्माः, बुद्धधर्माः पुनः कतमे? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मान् सुभूतिर् एवम् आह, यदीमे धर्मा बोधिसत्त्वधर्मा बुद्धधर्माः पुनः कतमे? एत एव सुभूते बुद्धधर्मा यद् #<(PSP_6-8:141)># एभिर् धर्मैः सर्वाकारज्ञताम् अभिसंबुध्यते तस्य सर्वाकारज्ञताप्राप्तस्य सर्ववासनानुसंधिः प्रहीयते, तां बोधिसत्त्वो महासत्त्वो ऽभिसंबुध्यते तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मा एकक्षणसमायुक्तया प्रज्ञया अभिसंबुद्धा अयं विशेसो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य. तद् यथापि नाम सुभूते अन्य एव प्रतिपन्नको ऽन्यः फलस्थः, न च ताव् उभाव् अपि नाग्रपुद्गलौ, एवम् एव सुभूते बोधिसत्त्वा महासत्त्व आनन्तर्यमार्गप्रतिपन्नकस् तथागतः पुनर् अर्हन् सम्यक्संबुद्धः सर्वधर्मेष्व् अनावरणज्ञानप्राप्तः, अयं सुभूते विशेषो बोधिसत्त्वस्य महासत्त्वस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् इमे धर्माः स्वलक्षणशून्यास् तत् कथं स्वलक्षणशून्येषु धर्मेषु विशेषो वा नानाकरणं वोपलभ्यते? अयं नैरयिको ऽयं तैर्यग्योनिको ऽयं यामलौकिको ऽयं देवो ऽयं मनुष्यो ऽयं गोत्रभूमिर् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति, यथैव भगवन्न् इमे पुद्गला नोपलभ्यन्ते तथाइव भगवन् कर्म नोपलभ्यते, यथैव भगवन् कर्म नोपलभ्यते तथाइव विपाको नोपलभ्यते. एवम् उक्ते भगवान् आयुष्मण्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, यथा वदसि स्वलक्षणशून्येषु धर्मेषु न कर्म न विपाक उपलभ्यते, ये स्वलक्षणशून्यान् धर्मान् सत्त्वा नाभिजानन्ति ते कर्माभिसंकुर्वन्ति दुश्चरितं वा सुचरितं वा सास्रवं वानास्रवं वा, ते दुश्चरितेन कर्मणा त्रिष्व् अपायेषु प्रपतन्ति, नरकेषु वा तिर्यग्योनौ वा यमलोके वा, सुचरितेन देवमनुष्येषूपपद्यन्ते, अनाच्छेद्य रूपधातौ चोपपद्यन्ते, तद् बोधिसत्त्त्वो महासत्त्वो दानपारमितायां चरन्, शीलपारमितायां चरन्, क्षान्तिपारमितायां चरन्, वीर्यपारमितायां चरन्, ध्यानपारमितायां चरन्, प्रज्ञापारमितायां चरन्, उपायपारमितायां चरन्, प्रणिधानपारमितायां चरन्, बलपारमितायां चरन्, ज्ञानपारमितायां चरन्, अध्यात्मशून्यतायां #<(PSP_6-8:142)># चरन्, बहिर्धाशून्यतायां चरन्, अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्, आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्, शून्यतानिमित्ताप्रणिहितेषु चरन्, पञ्चस्व् अभिज्ञासु चरन्, दशसु बोधिसत्त्वभूमिषु चरन्, दशसु तथागतबलेषु चरन्, चतुर्षु वैशारद्येषु चरन्, चतसृषु प्रतिसंवित्सु चरन्, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरन्न् अच्छिद्रचारीमान् बोधिसत्त्वधर्मान् उत्पादयति यानुत्पाद्य बोध्यङ्गपरिवारसहगतं वज्रोपमं समाधिं समापन्नो ऽनुत्त्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्य सत्त्वानाम् अर्थं करोति, येनार्थेन कृतेन न पुनर् विप्रणस्यन्ति येन विप्रणाशेण पञ्चगतिके संसारे प्रपतेयुः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवतानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पञ्चगतिकः संसार उपलब्धः? भगवान् आह: न सुभूते. सुभूतिर् आह: किं पुनर् भगवता कृष्णां वा शुक्लं वा कर्मोपलब्धम्? भगवान् आह: न सुभूते. सुभूतिर् आह: यदि नोपलब्धं कुतो नरकस् तिर्यग्योनिर् यमलोकः प्रज्ञप्तो देवमनुष्याः प्रज्ञप्ताः, स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धाः प्रज्ञप्ताः, बोधिसत्त्वो महासत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रज्ञप्तः? भगवान् आह: किं पुनः सुभूते एते सत्त्वा जानन्ति स्वलक्षणशून्याः सर्वधर्मा इति? सुभूतिर् आह: नो भगवन्. भगवान् आह: यदि सुभूते सत्त्वा एवं जानीयुः स्वलक्षणशून्याः सर्वधर्मा इति, न बोधिसत्त्वो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेतानुत्तरायां सम्यक्संबोधौ स्थित्वा न सत्त्वान् मोचयेत्, त्रिभ्यो ऽपायेभ्यो यावत् पञ्चगतिकात् संसाराद्, यस्मात् तर्हि सुभूते #<(PSP_6-8:143)># सत्त्वा न जानन्ति स्वलक्षणशून्यान् धर्मांस् ते ऽज्ञता न परिमुच्यन्ते पञ्चगतिकात् संसारात्, तद् बोधिसत्त्वो महासत्त्वस् तेषां बुद्धानां भगवताम् अन्तिके श्रुत्वा स्वलक्षणशून्यान् सर्वधर्मान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठेत्, इमे धर्मास् तथा न संविद्यन्ते यथा बालपृथग्जना अभिनिविष्ठास् ते सत्त्वा असतो ऽसंविद्यमानां धर्मान् स्वयम् एव विकल्पयन्त्य् उपलभन्ते वासत्त्वे सत्त्वसंज्ञिनो ऽरूपे रूपसंज्ञिनो ऽवेदनायां वेदनासंज्ञिनो ऽसंज्ञायां संज्ञासंज्ञिनो ऽसंस्कारेषु संस्कारसंज्ञिनो ऽविज्ञाञे विज्ञानसंज्ञिनो ऽस्कन्धेषु स्कन्धसंज्ञ्मो ऽधातुषु धातुसंज्ञिनो ऽनायतनेष्व् आयतनसंज्ञिनो ऽप्रतीत्यसमुत्पादे प्रतीत्यसमुत्पादसंज्ञ्मो ऽप्रतीत्यसमुत्पन्नेषु धर्मेषु प्रतीत्यसमुत्पन्नधर्मसंज्ञिनो ऽप्रतीत्यसमुत्पादाङ्गे प्रतीत्यसमुत्पादाङ्गसंज्ञिनो ऽलोकोत्तरेषु लोकोत्तरसंज्ञिनो ऽसास्रवेषु सास्रवसंज्ञिनः, नानास्रवेष्व् अनास्रवसंज्ञिनो ऽसंस्कृतेषु धर्मेषु संस्कृतधर्मसंज्ञिनः, संस्कृतेषु धर्मेषु असंस्कृतधर्मसंज्ञिनः, असंविद्यमानानां विपर्यासे ऽविपर्यस्तचित्ताः कायेन वाचा मनसा च कर्माभिसंस्कुर्वन्ति, ते पञ्चगतिकात् संसाराद् न परिमुच्यन्ते, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापार्मितायां चरन् सर्वान् अन्तर्गतान् कुशलान् धर्मान् कृत्वा बोधिसत्त्वचर्यां चरति, यया चर्यया चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति कर्मफलसंबन्धो विप्रणासनिवेशनकर्म अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य दुष्खञ् च दुष्खसमुदयं च दुष्खनिरोधञ् च दुःखनिरोधगामिन्㤠च प्रतिपदम् आख्याति देशयति प्रकाशयति विवृणोति विभजति प्रज्ञापयति प्रतिष्ठापयति, एषु चतुर्ष्व् आर्यसत्येषु सर्वान्तर्गताः कुशला धर्मा ये केचिद् बोधिपक्ष्या धर्मा यैर् बोधिपाक्षिकैर् धर्मैस् त्रयाणां रत्नानां व्यवस्थानं भविष्यति, कतमेषां त्रयाणाम्? बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य, एतेषां त्रयाणां रत्नानां प्रादुर्भावात् सत्त्वाः परिमुच्यन्ते पञ्चगतिकात् संसारात्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् दुःखज्ञानेन परिनिर्वान्ति, अथ दुष्खेन परिनिर्वान्ति? उताहो समुदयज्ञानेन परिनिर्वान्ति, अथ समुदयेन परिनिर्वान्ति? उताहो #<(PSP_6-8:144)># निरोधज्ञानेन परिनिर्वान्ति, अथ निरोधेन परिनिर्वान्ति? उताहो मार्गज्ञानेन परिनिर्वान्ति, अथ मार्गेण परिनिर्वान्ति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुष्खज्ञानेन परिनिर्वान्ति न दुष्खेन, न समुदयज्ञानेन न समुदयेन, न निरोधज्ञानेन न निरोधेन, न मार्गज्ञानेन परिनिर्वान्ति न मार्गेण, या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुनर् दुःखेन परिनिर्वान्ति न दुष्खज्ञानेन, न समुदयेन न समुदयज्ञानेन, न निरोधेन न निरोधज्ञानेन, न मार्गेण परिनिर्वान्ति न मार्गज्ञानेन. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवन् चतुर्णाम् आर्यसत्यानां समता? भगवान् आह: यत्र सुभूते न दुष्खन् न दुष्खज्ञानं, यत्र न समुदयो न समुदयज्ञानं, यत्र न निरोधो न निरोधज्ञानं, यत्र न मार्गो न मार्गज्ञानम्, अपि तु खलु सुभूते या एषां चतुर्णाम् आर्यसत्याणां तथतावितथतानन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता यस्योत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्माधातुर् यासंप्रमोषधर्मतायै अपरिहाणधर्मतायै संप्रवर्तते, तां बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा सत्यानुबोधये चरति, यथा सत्यान्य् अनुबोधव्यानि. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधये चरति, यथा चरन् सत्यान्य् अनुबुध्यते, अभिसंबुध्य तथत्वाय प्रतिपद्यते, यथा प्रतिपद्यमानो न श्रावकभूमिं पतति न प्रत्येकबुद्धभूमिं पतति बोधिसत्त्वनियामम् अवक्रामति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सो धर्मो यस्यान्तं पश्यति, तथा च पश्यति यथा न कञ्चिद् धर्मम् उपलभते, अनुपलंभमानः सर्वधर्मा शून्या इति पश्यति, सत्यपर्यापन्नां #<(PSP_6-8:145)># वा असत्यपर्यापन्नां वा तं सर्वे शुन्या इति पश्यति, स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो गोत्रभूमौ स्थितो भवति, तस्य गोत्रभूमौ स्थितस्य न मूर्धविनिपातो भवति येन मूर्धविनिपातेन श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेत्, स इह गोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीर् उत्पादयति, स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति, चत्वार्य् आर्यसत्यान्य् अनुबुध्यते, स दुःखञ् च परिजानाति न च दुष्खारम्बणं चित्तम् उत्पादयति, समुदयञ् च प्रजहाति न च समुदयारम्बणं चित्तम् उत्पादयति, निरोधञ् च साक्षात्करोति न च निरोधारम्बणं चित्तम् उत्पादयति, मार्गञ् च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति, अन्यत्र बोधिनिम्नेन चित्तेन बोधिप्रवेशेन बोधिप्राग्भारेण चित्तेन सर्वधर्मान् यथावत् पश्यति. सुभूतिर् आह: कथं भगवन् सर्वधर्मान् यथावत् पश्यति? भगवान् आह: सर्वधर्मान् शून्यान् पश्यति. सुभूतिर् आह: कथं भगवन् सर्वधर्मान् शून्यान् पश्यति? भगवान् आह: यद् उत स्वलक्षणशून्यान् सर्वधर्मान् पश्यति, यो ऽनयैवंरूपया विपश्यनया सर्वधर्माः शून्या इति पश्यति, न च कस्यचिद् धर्मस्य स्वभावं पश्यति, यत्र स्वभावे स्थित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. सुभूतिर् आह: एवं सति भगवन्न् अभावस्वभावा बोधिः. भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, यथा वदसि, अभावस्वभावा सुभूते बोधिः, सा न बुद्धेन कृता न प्रत्येकबुद्धेन नार्हता नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् य इह समाधौ चरन्त्य् अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन सत्त्वानां धर्मं देशयति. इति सत्यदर्शनविवेशनकर्म अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् तदा भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां #<(PSP_6-8:146)># शिक्षितुकामेन रूपे कथं शिक्षितव्यं? वेदनायां संज्ञायां संस्कारेषु विज्ञाने कथं शिक्षितव्यम्? चक्षुरायतने श्रोत्रायतने घ्राणायतने जिह्वायतने कायायतने मनआयतने कथं शिक्षितव्यम्? रूपायतने शब्दायतने गन्धायतने रसायतने स्प्रष्टव्यायतने धर्मायतने कथं शिक्षितव्यम्? चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ, श्रोत्रधातौ शब्दधातौ श्रोत्रविज्ञानधातौ, घ्राणधातौ गन्धधातौ घ्राणविज्ञानधातौ, जिह्वाधातौ रसधातौ जिह्वाविज्ञानधातौ, कायधातौ स्प्रष्टव्यधातौ कायविज्ञानधातौ, मनोधातौ धर्मधातौ मनोविज्ञानधातौ कथं शिक्षितव्यम्? चक्षुःसंस्पर्शायतने श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शायतने कथं शिक्षितव्यम्? अविद्यायां संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणे कथं शिक्षितव्यम्? दुष्खसत्ये समुदयसत्ये निरोधसत्ये मार्गसत्ये कथं शिक्षितव्यम्? रूपिषु धर्मेष्व् अरूपिषु सनिदर्शनेष्व् अनिदर्शनेषु सप्रतिघेष्व् अप्रतिघेषु संस्कृतेष्व् असंस्कृतेषु सास्रवेष्व् अनास्रवेषु सावद्येष्व् अनवद्येषु हीनेषु प्रणीतेष्व् अध्यात्मिकेषु वा बाह्येषु वा दृष्टश्रुतमतविज्ञातेष्व् अतीतानागतप्रत्युत्पन्नेषु कुशलाकुशलव्याकृताव्याकृतेषु कामप्रतिसंयुक्तेषु रूपप्रतिसंयुक्तेष्व् आरूप्यप्रतिसंयुक्तेषु शैक्षेष्व् अशैक्षेषु नैवशैक्षनाशैक्षेषु कथं शिक्षितव्यम्? रागे प्रतिघे माने ऽविद्यायां दृष्टौ विचिकित्सायां कथं शिक्षितव्यम्? मात्सर्ये दाने दौःशील्ये शीले व्यापादे क्षान्तौ कौशीद्ये वीर्ये विक्षेपे ध्याने दौष्प्रज्ञे प्रज्ञायां कथं शिक्षितव्यम्? विकल्पे शून्यतायां निमित्ते आनिमित्ते मिथ्याप्रणिहिते सम्यक्प्रणिहिते, शुभे ऽशुभे धर्मे कथं शिक्षितव्यम्? क्लेशे क्लेशप्रहाणे संक्लेशे व्यवदाने संसारे निर्वाणे धातौ कथं शिक्षितव्यम्? बुद्धधर्मेषु कथं शिक्षितव्यम्? एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: प्रज्ञापारमितायां चरता मैत्रेय बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वशिक्षायां शिक्षितुकामेन, नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् #<(PSP_6-8:147)># बुद्धधर्मा इति शिक्षितव्यम्. अथ मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: यदा भगवन् सवस्तुकम् इदं नामधेयम् उपलभ्यते, यद् इदं रूपम् इति, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, सवस्तुकम् इदं नामधेयम् उपलभ्यते यद् इदं यावद् बुद्धधर्मा इति, यद् उत संस्कारनिमित्तम् उपादाय, तदा कथं बोधिसत्त्वेन महासत्त्वेन नाममात्रकं रूपम् इति शिक्षितव्यं, नाममात्रं वेदना संज्ञा संस्कारा विज्ञानं नाममात्रं यावद् बुद्धधर्मा इति शिक्षितव्यम्, अथावस्तुकम् एवं सति तस्य नाम्नस् तद् अपि नाममात्रं न प्रयुज्यते यद् इदं रूपम् इति नाममात्रं न प्रयुज्यते यद् इदं वेदना संज्ञा संस्कारा विज्ञानं, यावद् बुद्धधर्मा इति नाममात्रं न प्रयुज्यते. एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं वेदना संज्ञा संस्कारा विज्ञानम्, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् इदं यावद् बुधधर्मा इति, यतश् च मैत्रेय तेन संस्कारनिमित्तेन वस्तूनि रूपम् इत्य् एतस्मिन् नाम्नि रूपम् इति संप्रत्ययो भवति, प्रत्ययागमः प्रतिसंवेदनः, तेन च मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति, तत् किं मन्यसे? मैत्रेय स्याद् इहैकत्यस्य तस्मिन्न् एव संस्कारनिमित्ते वस्तूनि संज्ञा वा प्रज्ञप्तिर् वा नाम वानुव्यवहारो वाभिनिवेशो वा. [मैत्रेय] आह: एवं भगवन्. [भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, आगन्तुकम् एकम् एतन् नामधेयं प्रक्षिप्तं तस्मिन् संस्कारनिमित्ते वस्तूनि यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति. अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: #<(PSP_6-8:148)># एवं सति भगवन्न् उपलब्ध एव भवति रूपस्य स्वभावो यत् तत् संस्कारनिमित्तं वस्तु, यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति. एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: संस्कारनिमित्ते वस्तूनि नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो रूपम् इति, तत् किं मन्यसे? मैत्रेय स्वभावो वा स रूपस्य प्रज्ञप्तिमात्रं वेति. [मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्. भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति रूपस्य स्वभाव इति, यत् तत् संस्कारनिमित्तवस्तु यद् उपादाय नाम संज्ञा प्रज्ञप्तिर् अनुव्यवहारो भवति, यद् इदं रूपम् इति, यद् इदं वेदना संज्ञा संस्कारा विज्ञानं यद् इदं यावद् बुद्धधर्मा इति. तत् किं मन्यसे? मैत्रेय स्वभावो वा स वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रज्ञप्तिमात्रं वेति. [मैत्रेय] आह: प्रज्ञप्तिमात्रं भगवन् यद् इदं प्रज्ञप्तिमात्रम्. भगवान् आह: तत् कथं मैत्रेय तवैवं भवत्य् उपलब्ध एवं भवति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां स्वभाव इति? मैत्रेय आह: सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं रूपं, सचेद् भगवन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, रूपस्य यद् इदन् नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति, तद् एवं सति न तूपलब्ध एव स्वभावो भवति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां, यद् इदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् इति. भगवान् आह: तत् किं मन्यसे? मैत्रेय यद् रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वं, यद् वेदनेति संज्ञेति संस्कारा #<(PSP_6-8:149)># इति विज्ञानम् इति यावद् बुद्धधर्मा इति, नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारमात्रत्वम् अपि नु तस्योत्पादो वा प्रज्ञायते व्ययो वा संक्लेशो वा व्यवदानं वा. [मैत्रेय] आह: नो हीदं भगवन्. [भगवान् आह:] तत् कुतस् तवैवं भवति मैत्रेय उपलब्ध एव स्वभावो भवति रूपस्य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणाम् इति पेयालम्? मैत्रेय आह: किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव रूपं, किं पुनर् भगवन् सर्वशः स्वलक्षणेन नास्त्य् एव वेदना संज्ञा संस्कारा विज्ञानं, न सन्त्य् एव यावद् बुद्धधर्माः. भगवान् आह: नाहं मैत्रेय सर्वशः स्वलक्षणेन रूपन् नास्तीति वदामि, नाहं मैत्रेय सर्वशः स्वलक्षणेन वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा न सन्तीति वदामि. मैत्रेय आह: कथं भगवन् रूपम् अस्ति? कथं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति? भगवान् आह: लोकसंकेतव्यवहारतो मैत्रेय रूपम् अस्ति न तु परमार्थतो लोकसंकेतव्यवहारतो मैत्रेय वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्माः सन्ति नो परमार्थतः. मैत्रेय आह: यथा खल्व् अहं भगवन् भगवतो भाषितस्यार्थम् आजानामि निरभिलप्य एव धातुः परमार्थतः, सचेद् भगवन् निरभिलप्यो धातुः परमार्थतः, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र रूपम् इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते, तत् कथं यत् तत् संस्कारनिमित्तं वस्तु यत्र वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मा इत्य् आगन्तुकं नामधेयं प्रक्षिप्यते परमार्थतो न भवति, सचेत् तन् न परमार्थः तत् कथं निरभिलप्यो धातुर् भवति संस्कारनिमित्तं वस्तु निरभिलप्यो धातुर् इति न युज्यते. भगवान् आह: तेन हि मैत्रेय त्वाम् एवात्र प्रतिपक्षामि यथा ते क्षमते तथाइवं व्याकुरु. तत् किं मन्यसे? मैत्रेय यथा ते निरभिलप्य धातौ प्रज्ञाप्रचारो भवति, उपलभसे त्वं तस्मिन् समये संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकनामधेयं प्रक्षिप्तं यद् #<(PSP_6-8:150)># इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति. [मैत्र्य आह:] नो हीदं भगवन्. [भगवान् आह:] तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, यत् तत् संस्कारनिमित्तं वस्तुस् तन् निरभिलप्याद् धातोर् नान्यन् नाप्य् अनन्यन्, स च तस्मात् संस्कारनिमित्ताद् वस्तुनो नान्यो निरभिलप्यो धातुर् नाप्य् अनन्यो यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति, वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, संस्कारनिमित्ताच् चेद् वस्तुनो मैत्रेय निरभिलप्यो धातुर् अन्यः स्याद् अपीदानीं सर्वकालं पृथग्जनाः परिनिर्वायुर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेरन्, अनन्यश् चेन् मैत्रेय संस्कारनिमित्ताद् वस्तुनो निरभिलप्यो धातुः स्याद् अपीदानीं तद् अपि निमित्तं नोपलभ्येत्, यतस् तस्य निरभिलप्यस्य धातोः प्रतिवेधो भवेत्. तद् अनेनापि ते मैत्रेय पर्यायेणैवं वेदितव्यं, न तस्मात् संस्कारनिमित्ताद् वस्तुनो ऽन्यो निरभिलप्यो धातुर्, नापि तस्माद् अनन्यो निरभिलप्यो धातुर् यत्रेदम् आगन्तुकं नामधेयं प्रक्षिपतं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति. मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानस् तत् संस्कारनिमित्तं वस्तु नोपलभते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, तत् कथं भगवन् विद्यमानं नोपलभते? एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह: न हि मैत्रेय तस्य संस्कारनिमित्तस्य वस्तुनः काचिद् विद्यमानता वाविद्यमानता वा. तत् कस्य हेतोः? यस्मिन् हि वा मैत्रेय समये तत् संस्कारनिमित्तं वस्तु विकल्पयसि तस्मिन् समये तत् संस्कारनिमित्तं वस्तु विकल्पतो ग्रहणम् एति, तस्मिन् वा पुनः समये निरभिलप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमानो न विकल्पयसि तस्मिन् समये निर्विकल्पतो ग्रहणम् एति. मैत्रेय आह: एवं भगवन्. भगवान् आह: न त्व् एवं सति मैत्रेय विकल्पमात्रम् एतद् यद् उत संस्कारनिमित्तं वस्तु यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं #<(PSP_6-8:151)># यद् इदं रूपम् इति वेदनेति संज्ञेति संस्करा इति विज्ञानम् इति यावद् बुद्धधर्मा इति, विकल्पमात्रे वा पुनस् तस्य निर्विकल्पे वा धातौ वर्तमानस्य विकल्पेष्व् अपगतेषु कतमा तस्य विद्यमानता वाविद्यमानता वोपलभ्यते, यत्रेदम् आगन्तुकं नामधेयं प्रक्षिप्तं यद् इदं रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति? मैत्रेय आह: प्रज्ञापारमितायां चरता भगवन् बोधिसत्त्वेन महासत्त्वेन धर्मप्रभेदकौशल्ये वर्तमानेन कतिभिर् आकारै रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या? कतिभिर् आकारैर् वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या? भगवान् आह: त्रिभिर् मैत्रेयाकारैर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मप्रभेदकौशल्ये वर्तमानेन रूपप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, वेदना संज्ञा संस्कारा विज्ञानं यावद् बुध्धधर्मप्रभेदप्रज्ञप्तिर् अनुगन्तव्या, यद् उतेदं परिकल्पितं रूपम् इदं विकल्पितं रूपम् इदं धर्मता रूपम् इति, यद् उतेयं परिकल्पिता वेदना इयं विकल्पिता वेदना इयं धर्मता वेदना, यद् उत इयं परिकल्पिता संज्ञा इयं विकल्पिता संज्ञा इयं धर्मता संज्ञा, यद् उतेमे परिकल्पिताः संस्कारा इमे विकल्पिताः संस्कारा इमे धर्मता संस्काराः, इदं परिकल्पितं विज्ञानम् इदं विकल्पितं विज्ञानम् इदं धर्मता विज्ञानम्, इमे यावत् परिकल्पिता बुद्धधर्मा इमे विकल्पिता बुद्धधर्मा इमे धर्मता बुद्धधर्माः. मैत्रेय आह: कतमद् भगवन् परिकल्पितं रूपम्? कतमद् विकल्पितं रूपम्? कतमद् धर्मता रूपं? कतमा भगवन् परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं? कतमा विकल्पैता वेदना संज्ञा संस्कारा विज्ञानं? कतमा धर्मता वेदना संज्ज्ञा संस्कारा विज्ञानं? यावत् कतमे भगवन् परिकल्पिता बुधधर्माः? कतमे विकल्पिता बुद्धधर्माः? कतमे धर्मता बुद्धधर्माः? भगवान् आह: या मैत्रेय तस्मिन् संस्कारनिमित्ते वस्तूनि रूपम् इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य रूपस्वभावतया परिकल्पतेनेदं परिकल्पितं रूपं, यत् मैत्रेय तस्मिन् संस्कारनिमित्ते #<(PSP_6-8:152)># वस्तूनि वेदनेति संज्ञेति संस्कार इति विज्ञानम् इति यावद् बुद्धधर्मा इति नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारन् निश्रित्य वेदनास्वभावतया संज्ञास्वभावतया संस्कारस्वभावतया विज्ञानस्वभावतया यावद् बुद्धधर्मस्वभावतया परिकल्पनेयं परिकल्पिता, वेदना संज्ञा संस्कारा विज्ञानं यावद् इमे परिकल्पिता बुद्धधर्माः, या पुनस् तस्य संस्कारनिमित्तस्य वस्तुनो विकल्पमात्रधर्मतायाम् अवस्थानता विकल्पप्रतीत्याभिलपनता तत्रेदं नामसंज्ञासंकेतप्रज्ञप्तिव्यवहारो रूपम् इति, वेदनेति संज्ञेति संस्कारा इति, विज्ञानम् इति यावद् बुद्धधर्मा इति, इदं विकल्पितं रूपम् इयं विकल्पिता वेदना इयं विकल्पिता संज्ञा इमे विकल्पिताः संस्कारा इदं विकल्पितं विज्ञानम् इमे विकल्पिता बुद्धधर्माः. या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितैवेयं धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् यत् तेन परिकल्पितरूपेण तस्य विकल्पितरूपस्य नित्यं नित्यकालं ध्रुवं ध्रुवकालं निःस्वभावता धर्मनैरात्म्यं तथता भूतकोटिर् इदं धर्मता रूपम् इयं धर्मता वेदना संज्ञा संस्कारा विज्ञानम् इमे यावद् बुद्धधर्माः. मैत्रेय आह: एषां भगवन् त्रयाणां रूपाणां कतमद् रूपम् अद्रव्यं द्रष्टव्यं? कतमत् सद्रव्यं द्रष्टव्यं? कतमन् नैवाद्रव्यं न सद्रव्यं द्रष्टव्यं परमार्थप्रभावितं? आसां भगवंस् तिषृणां वेदनानां तिषृणां संज्ञानां त्रयाणां संस्काराणां त्रयाणां विज्ञानानां त्रयाणां यावद् बुद्धधर्माणां कतमे ऽद्रव्या द्रष्टव्या? कतमे सद्रव्या द्रष्टव्या? कतमे नैवाद्रव्या द्रष्टव्या न सद्रव्यान् परमार्थप्रभाविताः? भगवान् आह: यत् मैत्रेय परिकल्पितं रूपम् इदम् अद्रव्यं द्रष्टव्यं, यद् विकल्पितं रूपम् इदं विकल्पितं रूपं सद्रव्यताम् उपादाय सद्रव्यं द्रष्टव्यं नो तु स्वतन्त्रवृत्तितः, यद् धर्मता रूपं तन् नैवाद्रव्यं सद्रव्यं परमार्थप्रभावितं द्रष्टव्यं, #<(PSP_6-8:153)># या मैत्रेय परिकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये परिकल्पिता बुद्धधर्मा इमे ऽद्रव्या द्रष्टव्याः, या विकल्पिता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये विकल्पिता बुद्धधर्मा इमे विकल्पितसद्रव्यताम् उपादाय सद्रव्या द्रष्टव्या नो तु स्वतन्त्रवृत्तितः, या मैत्रेय धर्मता वेदना संज्ञा संस्कारा विज्ञानं यावद् ये मैत्रेय धर्मता बुद्धधर्मास् ते नैवाद्रव्या न सद्रव्याः परमार्थेन प्रभाविता द्रष्टव्याः. मैत्रेय आह: यद् उक्तं भगवन् भगवताद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य्, अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इति तद् एवं रूपप्रभेदप्रज्ञप्तौ सत्याम्, एवं वेदना संज्ञा संस्कारा विज्ञानं यावद् बुद्धधर्मप्रभेदप्रज्ञप्तौ सत्यां, किं संधाय निर्दिष्टं भगवता अद्वयस्यैषा गणना कृता यद् उत रूपम् इत्य् अद्वयस्यैषा गणना कृता यद् उत वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति यावद् बुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृतेति. भगवान् आह: तत् किं मन्यसे? मैत्रेय या परिकल्पिते रूपे ऽद्रव्यता रूपं वा तन् न वेति. [मैत्र्य] आह: नो हीदं भगवन्. [भगवान् आह:] या पुनस् तत्र नामसंज्ञाप्रज्ञप्तिव्यवहारमात्रता रूपम् इत्य् अपि नु तद् रूपम्? [मैत्रेय] आह: नो हीदं भगवन्. [भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यत् परिकल्पितं रूपं तन् न रूपं नारूपं यत् पुना रूपं नारूपं तद् अद्वयं, इदं च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या विकल्पितस्य रूपस्य सद्रव्यता अपि नु तद् रूपं यद् उपादाय नामसंज्ञाप्रज्ञप्तिव्यवहारो भवति रूपम् इति. [मैत्रेय] आह: नो हीदं भगवन्. [भगवान् आह:] तत् किं मन्यसे? मैत्रेय या निमित्तेन परिकल्पितेन रूपेण परिकल्पितस्य रूपस्य तत् स्वभावतासल्लक्षणतापि नु तद् #<(PSP_6-8:154)># रूपम्. [मैत्रेय] आह: नो हीदं भगवन्. [भगवान् आह:] तद् अनेन ते मैत्रेय पर्यायेणैवं वेदितव्यं, यद् विकल्पितं रूपम् अपि न रूपन् नारूपं यत् पुनर् न रूपं नारूपं तद् अद्वयम्, इदञ् च संधायोक्तं मया अद्वयस्यैषा गणना कृता यद् इदं रूपम् इति. तत् किं मन्यसे? मैत्रेय या धर्मता रूपस्य नैरात्म्यप्रभाविततापि नु तद् रूपम्. [मैत्रेय] आह: नो हीदं भगवन्. [भगवान् आह:] या पुनस् तथाइवं धर्मता रूपस्य रूपधर्मता अपि नु तद् रूपम्? [मैत्रेय] आह: नो हीदं भगवन्. [भगवान् आह:] तद् अनेन मैत्रेय पर्यायेणैवं वेदितव्यं, यद् धर्मता रूपम् अपि न रूपं नारूपं यन् न रूपं नारूपं तद् अद्वयम् इदं च संधायोक्तं मयाद्वयस्यैषा गणना कृता यद् इदं रूपम् इति वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु पेयालं कर्तव्यम्. मैत्रेय आह: प्रज्ञापारमितायां चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य रूप एवम् अद्वयलक्षणकुशलस्य वेदनायां संज्ञायां संस्कारेषु विज्ञाने यावद् बुद्धधर्मेषु एवम् अद्वयलक्षणकुशलस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, कथं लक्षणपरिज्ञा? कथं लक्षणप्रहाणं? कथं लक्षणसाक्षात्क्रिया? कथं लक्षणभावना द्रष्ट्रव्या? भगवान् आह: प्रज्ञापारमितायां मैत्रेय चरतो बोधिसत्त्वस्य महासत्त्वस्यान्तद्वयं वर्जयित्वा मध्यमां प्रतिपदं प्रतिपन्नस्य, रूपस्य यन् न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न परिज्ञानं नापरिज्ञानम् इयम् एवास्य परिज्ञा, यद् रूपस्य #<(PSP_6-8:155)># न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न प्रहाणं नाप्रहाणम् इदम् एवास्य प्रहाणं, या रूपस्य न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया, या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां न साक्षात्क्रिया नासाक्षात्क्रिया इयम् एवास्य साक्षात्क्रिया रूपप्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावनाया, एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य यावद् बुद्धधर्माणां प्रहाणाय न मार्गस्य भावना नाभावना इयम् एवास्य भावना. मैत्रेय आह: प्रज्ञापारमितायां भगवंश् चरतो बोधिसत्त्वस्य महासत्त्वस्यैवं परिज्ञाप्रहाणसाक्षात्क्रियाभावनासमन्वागतस्य कतमं निर्वाणम्? भगवान् आह: गम्भीरं मैत्रेय परमगम्भीरं बोधिसत्त्वानां महासत्त्वानां निर्वाणम्. मैत्रेय आह: केन कारणेन बोधिसत्त्वानां महासत्त्वानाम् एवं गम्भीरं परमगम्भीरं निर्वाणम्? भगवान् आह: बोधिसत्त्वानां महासत्त्वानां मैत्रेय निर्वाणं यन् निर्वाणं नानिर्वाणं तेन गम्भीरं परमगम्भीरम् इत्य् उच्यते. मैत्रेय आह: कथं भगवन् बोधिसत्त्वानां महासत्त्वानां न निर्वाणं भवति? भगवान् आह: परार्थं मैत्रेयारभ्य संसारापरित्यागो न निर्वाणम्, आत्मार्थम् आरभ्य निर्वाणापरित्यागो नानिर्वाणम्. मैत्रेय आह: सचेद् भगवन् बोधिसत्त्वो महासत्त्वः परार्थम् आरभ्य संसारं न परित्यजति संसारात् परित्यागात् कथम् अनेन निर्वाणं न परित्यक्तं भवति? सचेद् भगवन् बोधिसत्त्वो महासत्त्व आत्मार्थम् आरभ्य निर्वाणं न परित्यजति निर्वाणापरित्यागात् कथम् अनेन संसारो न परित्यक्तो भवति? भगवान् आह: इह मैत्रेय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् संसारम् अपि संसारतो न विकल्पयति, निर्वाणम् अपि निर्वाणतो न विकल्पयति, तस्यैवम् अविकल्पयतः समम् एतद् भवति #<(PSP_6-8:156)># यद् उत संसारश् च निर्वाणश् च. तत् कस्य हेतोः? तथा हि स यथा संसारं संसारतो ऽविकल्पयन् संसारान् नोद्विजति, तथाइव निर्वाणं निर्वाणतो ऽविकल्पयन् निर्वाणतो नोद्विजत्य् एवम् अविकल्पधातुप्रतिष्ठितस्यानया युक्त्या न संसारपरित्यागो न निर्वाणपरित्यागो वेदितव्यः. मैत्रेय आह: न नु भगवन् प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाविकल्पधातुप्रतिष्ठितेन संसारो यथैव न त्यक्तस् तथा नादत्तः कथम् अत्यक्तो भवति? निर्वाणं यथा न त्यक्तं तथा नादत्तं कथं अत्यक्तं भवति? भगवान् आह: नाहं मैत्रेय संसारस्यैवम् आदानं वानादानं वा वदामि, निर्वाणस्यैवम् आदानं वानादानं वा वदाम्य् अपि तु मैत्रेय प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्याविकल्पधात्वालम्बनेन ज्ञानेन चित्तवशिताम् अनुप्राप्तस्य दशदिशि लोके गङ्गानदीवालुकोपमेषु लोकधातुसूपायकौशल्येन संसारसांदर्शनताम् उपादायाहं परिनिर्वृताणां बोधिसत्त्वानां महासत्त्वानां संसारस्यापरित्यागं वदामि, शून्यताम् उपलंभधातुप्रतिष्ठानताम् उपादाय निर्वाणस्यापरित्यागं वदामि. मैत्रेय आह: अविकल्पनाया भगवन् कथं समस्तलक्षणं द्रष्टव्यम्? भगवान् आह: यच् च मैत्रेय रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं यावद् ये च बुद्धधर्मा या च रूपस्य शून्यता या च वेदनाया या च संज्ञाया या च संस्काराणां या च विज्ञानस्य या च यावद् बुद्धधर्माणां शून्यता, तेषां च धर्माणां तस्याश् च शून्यताया या भावाभावाद्वयता या चाप्रपञ्चना इदं मैत्रेय अविकल्पनायाः समस्तलक्षणं द्रष्टव्यम्. मैत्रेय आह: किं नु भगवन् सर्वेषां श्रावकाणाम् एकांशेनैकांशिकी निर्वाणप्रतिष्ठा भवति? भगवान् आह: नो हीदं मैत्रेय, तत् कस्य हेतोः? हि नानाधातुको ऽयं मैत्रेय लोको ऽनेकधातुकस् तस्मिंश् च नानाधातुकेषु भूताः सत्त्वगोत्रप्रभृतय उपलभ्यन्ते, अस्ति मैत्रेय सत्त्वानां सा गोत्रजातिर् #<(PSP_6-8:157)># यादित एव प्रणीतं विशेसं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति, अस्ति सा गोत्रजातिर् यादित एवं हीणं विशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति तेनैव च संतुष्टो भवति, अस्ति सा गोत्रजातिर् यादित एव हीनविशेषं प्रार्थयते हीनम् एव विशेषम् अधिगच्छति न च तावता संतुष्टो भवति, तत उत्तरि प्रणीतं विशेषं प्रार्थयते प्रणीतम् एव विशेषम् अधिगच्छति. मैत्रेय आह: यो भगवंस् तृतीयः सत्त्वो गोत्रभूमिः, सो ऽर्हत्त्वं प्राप्यानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयमानो ऽनुपपद्यमानश् च कथं प्राप्नोत्य् उपपत्तिश् चास्य भगवता प्रतिपत्तौ च न व्याकृता? भगवान् आह: नो ऽहं मैत्रेय कर्मक्लेशवशेन तस्योपपत्तिं प्रज्ञापयामि, अपि त्व् अचिन्त्यान् निर्वाणपारगामिनीम् अर्हतो ऽप्य् उपपत्तिं प्रज्ञापयामि. मैत्रेय आह: आश्चर्यं भगवन् यावद् उदाराशया बोधिसत्त्वा महासत्त्वा माहात्म्याध्याशयाश् च, यत्रेदानीम् आदित एव प्रणीतं विशेषं प्रार्थयन्ति, प्रणीतम् एव विशेषम् अधिगच्छन्ति, कतमा भगवन् बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता? कतमा च माहात्म्याध्याशयता? भगवान् आह: यन् मैत्रेय बोधिसत्त्वो महासत्त्वः शक्रत्वलोकपालत्वचक्रवर्तित्वसर्वाकारलोकसंपत्तिभिर् अनर्थिनो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयति, तासु च निःसंगता निरवग्रहता चेयं बोधिसत्त्वानां महासत्त्वानाम् उदाराशयता. तत् पुनर् बोधिसत्त्वा महासत्त्वास् तद् असक्तिसुखम् अनवग्रहसुखं निर्वृत्तिसुखं च सर्वसत्त्वसाधारणम् इच्छन्तो ऽनुत्तरायां सम्यक्संबोधौ कुशलमूलं परिणामयन्ति, यद् उत संसारापरित्यागतया इयम् एषां माहात्म्याध्याशयता द्रष्टव्या. अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत्: आश्चर्याद्भुता भगवन् बोधिसत्त्वधर्माः, आश्चर्याद्भुता भगवन् बोधिसत्त्वशिक्षा, आश्चर्यान् अद्भुतान् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वधर्मान् अनुप्राप्तुकामेनानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम्. #<(PSP_6-8:158)># अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावाः सर्वधर्मास् ते न बुद्धैः कृता न प्रत्येकबुद्धैर् नार्हद्भिर् नानागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृतास् तत् कुत एषां धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते? इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मानुष्याः, अनेन कर्मणा नैरयिका अनेन कर्मणा तिर्यग्योनिका अनेन कर्मणा यामलौकिका अनेन कर्मणा मनुष्याः, अनेन कर्मणा कामधातुका देवाः, अनेन कर्मणा ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्माणः, अनेन कर्मणा परीत्ताभा अप्रमाणाभा आभास्वराभाः, अनेन कर्मणा परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः, अनेन कर्मणा अनभ्रकाः पुण्यप्रसवा वृहत्फलाः, अनेन कर्मणा अस्पृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, अनेन कर्मणा आकाशानन्त्यायतनसमापत्तयो विज्ञानानन्त्यायतनसमापत्तय आकिञ्चन्यायतनसमापत्तयो नैवसंज्ञानासंज्ञायतनसमापत्तयः, अनेन कर्मणा स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो, 'नेन कर्मणा बोधिसत्त्वो महासत्त्वो, 'नेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावस्य हि भगवन् न काचित् क्रिया यया नरकं वा गच्छच्छेत्, तिर्यग्योनिं वा यमलोकं वा देवं वा मनुष्यं वा कामधातुं वा रूपधातुं वा आरूप्यधातुं वा गच्छेत्, स्रोतआपत्तिफलं वा सकृदागामिफलं वानागामिफलं वार्हत्त्वं वा प्रत्येकबोधिं वा प्राप्स्यति, बोधिसत्त्वो महासत्त्वो बोधिसत्त्वमार्गे वा चरिष्यति, सर्वाकारज्ञतां वा प्राप्स्यति, यान् प्राप्य सत्त्वान् संसारात् परिमोचयिष्यति. अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं, बालपृथग्जना हि सुभूते यावद् आर्यधर्मेष्व् अकोविदास् ते अभावस्वभावान् धर्मान् न जानन्ति, ते विपर्याससमुत्थितैर् विकल्पैर् विविधानि कर्माण्य् उपस्थापयन्ति, तेषां तादृशाम् एवात्मभावा भवन्ति, यदि वा नैरयिका यदि वा तैर्यग्योनिका यदि वा यामलौकिका यदि वा मनुष्येषु यदि वा कामधातुषु देवेषु यदि वा रूपधातुकेषु #<(PSP_6-8:159)># देवेषु यदि वा आरूप्यधातुकेषु देवेषु यावद् अभावस्य न कर्म न क्रिया न फलं, यः पुनर् अभावो ऽभाव एव सः. यत् पुनः सुभूतिर् एवम् आह: यः स्रोताअपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वो मार्गज्ञतायां चरति तथागतो वा सर्वाकारज्ञताम् अनुप्राप्नोति. तत् किं मन्यसे? सुभूते नाभावो मार्गो नाभावः स्रोतआपत्तिफलन् नाभावः सकृदागामिफलन् नाभावो ऽनागामिफलन् नाभावो ऽर्हत्त्वन् नाभावः प्रत्येकबोधिर् नाभावो यावत् सर्वाकारज्ञता. सुभूतिर् आह: अभावो भगवन् मार्गो ऽभावः स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो नागामिफलम् अभावो ऽर्हत्त्वम् अभावः प्रत्येकबोधिर् अभावो यावत् सर्वाकारज्ञता. भगवान् आह: किं पुनः सुभूते ऽभावो धर्मो ऽभावं धर्मम् अनुप्राप्नोति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: इति हि सुभूते यश् चाभावो यश् च मार्गः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन ये सत्त्वाश् चतुर्भिर् विपर्यासैर् अभिनिविष्टाः पञ्चसु स्कन्धेष्व् अनित्ये नित्यसंज्ञिनो ऽनात्मन्य् आत्मसंज्ञिनो दुःखे सुखसंज्ञिनो ऽशुभे शुभसंज्ञ्मो भावेष्व् अभिनिविष्टास् तांस् तान् भावेभ्यो विवेचयति. इति चतुर्विपर्यासनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अस्ति भगवन् अवस्तु भूतं भव्यं तथतावितथता यत्र स्थित्वा बालपृथग्जना इदं वस्त्व् इत्य् अभिनिवेशेनाभिनिविश्य भूतं भव्यं तथतावितथता कर्माभिसंकुर्वन्ति येन कर्मणा पञ्चगतिकान् संसारान् न परिमुच्यन्ते. भगवान् आह: नास्ति सुभूते ऽन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि वस्तु यत्र स्थित्वा बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति, अन्यत्र विपर्यासेन. सुभूतिर् आह: कथं भगवन् विपर्यासेन बालपृथग्जनाः कर्माभिसंस्कुर्वन्ति? #<(PSP_6-8:160)># भगवान् अह: तेन हि सुभूते उपमान् ते करिष्यामि, अस्यैवार्थस्य भूयस्या मात्रया प्रसिद्धये यथा पण्डिता जानीयुस्, तत् किं मन्यसे? सुभूते किञ्चित् स्वप्ने दर्शिनस् तद् वस्त्व् अस्ति यत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरेत्. सुभूतिर् आह: स्वप्न एव तावद् भगवन् नास्ति कुतः पुनस् तत्र स्थित्वा स्वप्नदर्शी पञ्चभिः कामगुणैः परिचरिष्यति. भगवान् आह: तत् किं मन्यसे? सुभूते ऽस्ति स कश्चिद् धर्मो लौकिको वा लोकोत्तरो वा सास्रवो वानास्रवो वा संस्कृतो वासंस्कृतो वा यो न स्वप्नोपमः. सुभूतिर् आह: नास्ति भगवन् स कश्चिद् धर्मः संस्कृतो वासंस्कृतो वा सास्रवो वानास्रवो वा लौकिको वा लोकोत्तरो वा यो न स्वप्नोपमः. भगवान् आह: तत् किं मन्यसे? सुभूते कश्चित् स्वप्ने पञ्चगतिकः संसारो विद्यते? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते काश्चित् स्वप्ने मार्गभावना भवति, यां मार्गभावनाम् आगम्य न संक्लिश्येत वा न व्यवदायेत वा. सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् स्वप्नो ऽप्रज्ञप्तिको ऽप्रज्ञपनीयः सर्वपदव्यञ्जनैः. भगवान् आह: तत् किं मन्यसे? सुभूते यदादर्शमण्डले प्रतिबिम्बो दृश्यते किञ्चित् तस्य वस्त्व् अस्ति यत् कर्माभिसंस्कुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्? सुभूतिर् आह: नो हीदं भगवन् न वस्तुकः स भगवन् प्रतिबिम्बो ऽन्यत्र बालपृथग्जनानाम् उल्लापनात् तत् कुतस् तस्य कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्. भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत. सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् प्रतिबिम्बकस् #<(PSP_6-8:161)># तत् कुतस् तस्य मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत. भगवान् आह: तत् किं मन्यसे? सुभूते या सा प्रतिश्रुत्का नदीकुञ्जवनपर्वातकन्दराभ्यवकाशोदकप्रत्यासन्नतो निश्चरति किन् तस्याः प्रतिश्रुत्कायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्? सुभूतिर् आह: नो भगवन् न वस्तुका सा प्रतिश्रुत्का कुतस् तस्याः कर्म भविष्यति, यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्. भगवान् आह: तत् किं मन्यसे? सुभूते किन् तस्याः प्रतिश्रुत्का या मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदापयेत. सुभूतिर् आह: नो भगवन्न् अत्यन्ततया सा भगवन् प्रतिश्रुत्का नास्ति कुतस् तस्या मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत्, न व्यवदायेत्. भगवान् आह: तत् किं मन्यसे? सुभूते या सा मरीच्याम् अनुदके उदकसंज्ञा अनदीषु वा नदीसंज्ञा अनगरेषु नगरसंज्ञा अनुद्यानेष्व् उद्यानसंज्ञा किं तस्या मरीचिसंज्ञायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्? सुभूतिर् आह: नो भगवन्न् अत्यन्ततया भगवंस् तस्यां मरीच्याम् उदकं नास्ति नैव नदी नैव नगरन् नैवोद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुर्मोहनतायास् तत् कुतो ऽस्याः कर्म भविष्यति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषु गच्छेत्. भगवान् आह: तत् किं मन्यसे? सुभूते किं तस्यां विपर्यस्तायां संज्ञायां मार्गभावना भवति यां मार्गभावनाम् आगम्य न #<(PSP_6-8:162)># संक्लिश्येत न व्यवदायेत. सुभूतिर् आह: नो भगवन् न हि विपर्यस्तायां भगवन् संज्ञायाम् अस्ति मार्गभावना यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत. भगवान् आह: तत् किं मन्यसे? सुभूते मायाकारेण विविधा मायाभिनिर्मिता, यदि वा हस्तिकायो यदि वाश्वकायो यदि वा बलीवर्दकायो यदि वा पत्तिकायो यदि वा जनपदकायो यदि वा स्त्रीरूपं यदि वा पुरुषरूपम् अपि नु तस्या मायायाः कर्मास्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत. सुभूतिर् आह: नो भगवन् न हि मायाया भगवन् वस्त्व् अस्त्य् अन्तशो वालाग्रकोटीनिक्षेपमात्रम् अपि यत्र स्थित्वा कर्माभिसंकुर्याद् यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत् मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत. भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत. सुभूतिर् आह: नो भगवन् न वस्तु कस्य भगवन् धर्मस्य कुतो मार्गभावना भविष्यति यां मार्गभावनाम् आगम्य न संक्लिश्येत न व्यवदायेत. भगवान् आह: तत् किं मन्यसे? सुभूते यत् पुनस् तथागतनिर्मितो ऽभिनिर्मिणोत्य् अन्यन् निर्मितं किं तस्य निर्मितस्य कर्मास्ति येन कर्मणा नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा गच्छेत्, मनुष्येषु वा कामावचरेषु वा देवेषु रूपावचरेषु वा देवेष्व् आरूप्यावचरेषु वा देवेषूपपद्येत. सुभूतिर् आह: नो भगवन् न वस्तुकः स भगवन् निर्मितः. भगवान् आह: तत् किं मन्यसे? सुभूते काचित् तस्य निर्मितस्य मार्गभावना भवति यां मार्गभावनाम् आगम्य न संक्लिश्येत न वयवदायेत. सुभूतिर् आह: नो भगवन्. #<(PSP_6-8:163)># भगवन् अह: तत् किं मन्यसे? सुभूते कश्चिद् अत्र संक्लिश्येत वा व्यवदायेत वा. सुभूतिर् आह: न कश्चिद् भगवन् संक्लिश्येत वा व्यवदायेत वा. भगवान् आह: यथैव सुभूते न संक्लिश्येत वा न व्यवदायेत वा तथाइव नास्ति संक्लेशो वा व्यवदानं वा. तत् कस्य हेतोः? अहंकारममकारे हि सुभूते स्थिताः सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, यथैव भूतदर्शी न संक्लिश्यते वा न व्यवदायते वा तथाइव सुभूते नास्ति संक्लेशो वा व्यवदानं वा. इति निर्वस्तुकविपर्यासज्ञाननिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतं वेति भगवन् न संक्लिश्यते न वयवदायते, अभूतं वेति भगवन् न संक्लिश्यते न व्यवदायते, तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्वभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावस्यापि भगवन् न संक्लेशो न व्यवदानम्, अभावस्यापि भगवन् न संक्लेशो न व्यवदानं, भावाभावस्यापि भगवन् न संक्लेशो न व्यवदानं तत्र यद् एतद् भगवता व्यवदानन् निर्दिष्टन् तत् कथम् इदं भगवन् भवति? भगवान् आह: या एषा सुभूते सर्वधर्माणां समता तन् मयोक्तं व्यवदानम्. सुभूतिर् आह: सा पुनः कतमा सर्वधर्माणां समता? भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता, या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मनियामता धर्मधातुम् इदम् उच्यते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवह्रियते न पुनः परमार्थेनानिरभिलप्यो हि सो ऽप्रव्याहारः सर्वाकारघोषवाक्यथातीतः. इति व्यवदाननिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमास् तत् कथं बोधिसत्त्वो महासत्त्वः स्वप्नोपमैः #<(PSP_6-8:164)># सर्वधर्मैः प्रतिश्रुत्कोपमैः प्रतिभासोपमैः प्रतिबिम्बोपमैर् मरीच्युपमैर् मायोपमैर् गन्धर्वनगरोपमैर् निर्मितकोपमैर् धर्मैर् अवस्तुकेष्व् अद्रव्येष्व् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति, दानपारमितापरिपूर्यै, शीलपारमितापरिपूर्यै, क्षान्तिपारमितापरिपूर्यै, वीर्यपारमितापरिपूर्यै, ध्यानपारमितापरिपूर्यै, प्रज्ञापारमितापरिपूर्यै, उपायपारमितापरिपूर्यै, प्रणिधानपारमितापरिपूर्यै, बलपारमितापरिपूर्यै, ज्ञानपारमितापरिपूर्यै, अभिज्ञापारमितापरिपूर्यै, चत्वारि ध्यानानि समापद्यते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः परिपूरयति, चत्वारि स्मृत्युपस्थानां परिपूरयति, चत्वारि सम्यक्प्रहाणानि चतुर ऋद्धिपादान् परिपूरयति, पञ्चेन्द्रियाणि परिपूरयति, पञ्चबलानि परिपूरयति, सप्तबोध्यङ्गानि परिपूरयति, आर्याष्टाङ्गं मार्गं परिपूरयति, अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीः परिपूरयति, चत्वार्य् आर्यसत्यानि परिपूरयति, शून्यतानिमित्ताप्रणिहितानि समापद्यते, पञ्चाभिज्ञाः परिपूरयति, अध्यात्मशून्यतां भावयति, बहिर्धाशून्यतां भावयति, अध्यात्मबहिर्धाशून्यतां भावयति, यावद् अभावस्वभावशून्यतां भावयति, सर्वसमाधीन् सर्वधारणीमुखानि परिपूरयति, दशबोधिसत्त्वभूमीः परिपूरयति, दशतथागतबलानि परिपूरयति, चत्वारि वैशारद्यानि परिपूरयति, चतस्रः प्रतिसंविदः परिपूरयति, अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति द्वात्रिंशन्महापुरुषलक्षणानि परिपूरयत्य् अशीत्यनुव्यञ्जनानि परिपूरयति, यावत् त्रिसाहस्रे महासाहस्रे लोकधाताव् आभासकरीम् आभां परिनिष्पादयति, ब्रह्मस्वरतां परिनिष्पादयति, तत्रैकेन स्वरेण दशसु दिक्षु लोकधातुषु यथाधिमुक्तानां सत्त्वानां चेतसैव चित्तम् आज्ञाय धर्मं देशयति. भगवान् आह: तत् किं मन्यसे? सुभूते नैते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, ये त्वया परिकीर्तिताः. सुभूतिर् आह: यदि भगवन् सर्वधर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निर्मितकोपमाः, कथं भगवन् स्वप्नोपमेषु #<(PSP_6-8:165)># सर्वधर्मेषु यावन् निर्मितकोपमेषु बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरति? न च भगवन् स्वप्नो भूतो न प्रतिश्रुत्का भूता न प्रतिभासो भूतो न प्रतिबिम्बं भूतं न मरीचिर् भूता न माया भूता न गन्धर्वनगरं भूतं न निर्मितको भूतो न च भगवन् शक्यम् अभूतेन दानपारमितायां चरितुं शीलपारमितायां चरितुं क्षान्तिपारमितायां चरितुं वीर्यपारमितायां चरितुं ध्यानपारमितायां चरितुं प्रज्ञापारमितायां चरितुं सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधरणीमुखेषु शून्यतानिमित्ताप्रणिहितेषु सर्वशून्यतास्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु चरितुम्. भगवान् आह: तत् किं मन्यसे? सुभूते दानपारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सप्तत्रिंशद्बोधिपक्ष्यधर्माः सर्वशून्यता आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सर्वे ते सुभूते धर्मा अनभिसंस्कृता अनभिनिर्वृत्ता न शक्या अनभिसंस्कृतैर् धर्मैः सर्वाकारज्ञताम् अनुप्राप्तुम्. अपि तु खलु पुनः सुभूते सर्व एते धर्मा मार्गस्यावाहनाय संवर्तन्ते, न पुनः फलस्याधिगमाय, य एतेषां धर्माणाम् अनुत्पादो ऽप्रादुर्भावो ऽलक्षणम् अपि तत्, अतो बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यान् कुशलान् धर्मान् नोपलभते, यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान्, यदि वा अध्यात्मशून्यतां यदि वा बहिर्धाशून्यतां यदि वाध्यात्मबहिर्धाशून्यतां यदि वा यावद् अभावस्वभावशून्यतां यदि वार्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि यदि वा शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मांस् तान् सर्वान् मायोपमा इति जानाति. #<(PSP_6-8:166)># न चेमान् धर्मान् अपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यत्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि शून्यतानिमित्ताप्रणिहिताभिज्ञादशबोधिसत्त्वभूमीर् दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनान्य् अपरिपूर्य सर्वाकारवरोपेतं ज्ञानम् अपरिपूर्य सत्त्वान् अपरिपाच्य बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नैतत् स्थानं विद्यते, यान् यान् एव कुशलान् धर्मान् आरभते तांस् तान् कुशलान् धर्मान् स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति. स प्रज्ञापारमितायां चरन् ध्यानपारमितायां चरन् वीर्यपारमितायां चरन् क्षान्तिपारमितायां चरन् शीलपारमितायां चरन् दानपारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन्न् अध्यात्मबहिर्धाशून्यतायां चरन्, यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन्न् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिषु चरन्न् अष्टविमोक्षेषु चरन् नवानुपूर्वविहारसमापत्तिषु चरन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरन्, पञ्चस्व् अभिज्ञासु चरन् सर्वसमाधिषु चरन् सर्वधारणीमुखेसु चरन् दशबोधिसत्त्वभूमिषु चरन् दशसु तथागतबलेषु चरन् चतुर्षु वैशारद्येषु चरन् चतसृषु प्रतिसंवित्सु चरन्न् अष्टादशावेणिकबुद्धधर्मेषु चरन् यावत् सर्वाकारवरोपेतसर्वाकारज्ञतायां चरन् स्वप्नोप्मान् जानाति, प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिंबोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् जानाति, तांश् च सर्वसत्त्वान् स्वप्ने चरतः स जानाति प्रतिश्रुत्कायां प्रतिभासे प्रतिबिम्बे मरीच्यां मायायां गन्धर्वनगरे निर्मितके चरतो जानाति. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां न भावतो नाभावतो #<(PSP_6-8:167)># गृह्णाति यं गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, स्वप्नोपमान् प्रतिश्रुत्कोपमान् प्रतिभासोपमान् प्रतिबिम्बोपमान् मरीच्युपमान् मायोपमान् गन्धर्वनगरोपमान् निर्मितकोपमान् सर्वधर्मान् ज्ञात्वा न भावतो गृह्णाति नाभावतो गृह्णाति यां गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्, अग्राह्या प्रज्ञापारमिता, अग्राह्या ध्यानपारमिता, अग्राह्या वीर्यपारमिता, अग्राह्या क्षान्तिपारमिता, अग्राह्या शीलपारमिता, अग्राह्या दानपारमिता, अग्राह्या स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा, अग्राह्या अध्यात्मशून्यता, अग्राह्या बहिर्धाशून्यता, अग्राह्या अध्यात्मबहिर्धाशून्यता, अग्राह्या यावद् अभावस्वभावशून्यता, अग्राह्याण्य् आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखाण्य् अग्राह्याणि शून्यतानिमित्ताप्रणिहितान्य् अग्राह्या अभिज्ञा अग्राह्या दशबलवैशारद्यप्रतिसंविदो ऽग्राह्या अष्टादशावेणिका बुद्धधर्मा, अग्राह्याः सर्वधर्मास् तद् बोधिसत्त्वो महासत्त्वो ऽग्राह्यान् सर्वधर्मान् विदित्वा अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते. तत् कस्य हेतोः? तथा ह्य् अग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः प्रतिबिम्बोपमा मरीच्युपमा मायोपमा गन्धर्वनगरोपमा निमितकोपमाः. न चाग्राह्याणां धर्माणाम् अग्राह्यता शक्ताभिलपितुं, अन्यत्र सत्त्वा इमान् धर्मान् न जानन्ति न पश्यन्ति, तद् बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानाम् अर्थायानुत्तरायां सम्यक्संबोधौ प्रतिष्ठते. स च प्रथमचित्तोत्पादम् उपादाय यद् दानं ददाति तत् सर्वसत्त्वानां कृतशः, यच् छीलं रक्षति, यां क्षान्तिं संपादयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तत् सर्वसत्त्वानां कृतशो न पुनर् आत्मार्थम्. न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृतशो ऽनुत्तरायां सम्यक्संबोधौ प्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृतशः स प्रज्ञापारमितायां चरन् सत्त्वो न सत्त्वे सत्त्वसंज्ञायां स्थिता नात्मन्य् #<(PSP_6-8:168)># आत्मसंज्ञायां स्थिता, न जीवे जीवसंज्ञायां स्थिता, न जन्तौ जन्तुसंज्ञायां स्थिता, न पोषे पोषसंज्ञायां स्थिता, न पुरुषे पुरुषसंज्ञायां स्थिता, न पुद्गले पुद्गलसंज्ञायां स्थिता, न मनुजे मनुजसंज्ञायां स्थिता, न मानवे मानवसंज्ञायां स्थिता, न कारके कारकसंज्ञायां स्थिता, न वेदके वेदकसंज्ञायां स्थिता, न जानके जानकसंज्ञायां स्थिता, न पश्यके पश्यकसंज्ञायां स्थिता, बोधिसत्त्वो महासत्त्वो विपर्यासाद् विवेचयति, विपर्यासाद् विवेच्यामृते धातौ प्रतिष्ठापयति, यत्र प्रतिष्ठितानाम् एते समुदाचारो न प्रवर्तन्ते, आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा पोषसंज्ञा पुरुषसंज्ञा पुद्गलसंज्ञा मनुजसंज्ञा मानवसंज्ञा कारकसंज्ञा वेदकसंज्ञा जानकसंज्ञा पश्यकसंज्ञा, स सर्वान् इमान् निमिञ्जितसंमिञ्जितविस्पन्दितप्रपञ्चितान् विवेच्यान्यतमान्यतमेन चेतसा बहुलम् उपसंपद्य विहरति, अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताय्ठचरन्न् आत्मना न केषुचिद् धर्मेष्व् अभिनिविशते सर्वसत्त्वांश् चानभिनिवेशे प्रतिष्ठापयति लोकव्यवहारेण न पुनः परमार्थेन. इति व्यवदाननिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः किं पुनः स धर्मो लोकव्यवहारेणाभिसंबुद्धो ऽर्थपरमार्थेन? भगवान् आह: लोकव्यवहारेण सुभूते व्यवह्रियते ऽयं तथागतेन धर्मो ऽभिसंबुद्धो ऽनेन धर्मेणायं धर्मो ऽसंबुद्धो ऽयं तथागतेन धर्मो देशित इति, न पुनस् तत्र कश्चिद् उपलभ्यते, तत् कस्य हेतोः? उपलंभो ह्य् एषो ऽनेन धर्मेणायं धर्मो ऽभिसंबुद्ध इति, न च द्वयेन काचित् प्राप्तिर् नाभिसमयः. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् न द्वयेनाभिसमयः किं पुनर् अद्वयेनाभिसमयः? भगवान् आह: न द्वयेनाभिसमयो नाद्वयेनाभिसमयः, एष एवात्राभिसमयो यत्र न द्वयं नाद्वयं, तत् कस्य हेतोः? प्रपञ्च एष यो ऽयम् एषाम् अभिसमयो न च धर्मसमतायां प्रपञ्चो ऽस्ति #<(PSP_6-8:169)># निष्प्रपञ्चा धर्मसमता. सुभूतिर् आह: अभावस्वभावानां भगवन् सर्वधर्माणां का समता? भगवान् आह: एषैवात्र समता यत्र न भावो ऽभावो वा कीर्तितो, न च धर्मसमता परिकीर्त्य तेन चान्यो ऽपि धर्म उपलभ्यते धर्मसमतायां, सर्वधर्मविनिर्वृत्ता हि धर्मसमता, अगतिर् अविषयो धर्मसमता यस्य कस्यचिद् बालपृथग्जनस्य वार्यस्य वा. सुभूतिर् आह: किं पुनर् भगवन् धर्मसमता तथागतस्याप्य् अविषयः? भगवान् आह: अविषयः सुभूते सर्वार्याणां श्रद्धानुसारिणां वा धर्मानुसारिणां वाष्टमकानां वा स्रोतआपन्नानां वा सकृदागामिनां वानागामिनां वार्हतां वा श्रावकाणां वा प्रत्येकबुद्धानां वा बोधिसत्त्वानां महासत्त्वानां वा तथागतस्याप्य् अविषयः सर्वधर्मसमता. सुभूतिर् आह: न पुनर् भगवन् सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः? भगवान् आह: स्यात् सुभूते सर्वधर्मविषयवशवर्ती तथागतो ऽर्हन् सम्यक्संबुद्धः, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाणां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां, या च तथागतस्यार्हतः सम्यक्संबुद्धस्य समता समतैव समता, या च बालपृथग्जनसमता, या चार्यसमता, एकैवैषा समता, एकसमतायां न द्वयम् अस्ति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, सर्व एते सुभूते धर्माः समतायां नोपलभ्यन्ते, इमे बालपृथग्जनाः, अयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोताअपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. #<(PSP_6-8:170)># सुभूतिर् आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते, 'यं बालपृथग्जनो ऽयं श्रद्धानुसारी, अयं धर्मानुसारी, अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः, अविशेषो वा भगवन् भविष्यति बालपृथग्जनान्ठच श्रद्धानुसारिणां च धर्मानुसारिणां चाष्टमकान्ठच स्रोतआपन्नानां च सकृदागामिन्ठचानागामिन्ठचार्हतां च प्रत्येकबुद्धान्ठच बोधिसत्त्वानां महासत्त्वान्ठच तथागतस्यार्हतः सम्यक्संबुद्धस्य च. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अविशेषो धर्मसमतायां बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्. सुभूतिर् आह: यदि भगवन्न् अविशेषो बालपृथग्जनानां श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां, कुत एषां भगवंस् त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य? भगवान् आह: तत् किं मन्यसे? सुभूते ऽन्यद् बुद्धरत्नम् अन्यद् धर्मरत्नम् अन्यत् संघरत्नम् अन्या धर्माणां धर्मसमता. सुभूतिर् आह: यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि, नान्यद् बुद्धरत्नं नान्यद् धर्मरत्नं नान्यत् संघरत्नं नान्या धर्माणां धर्मसमता, सचेद् भगवन् बुद्धरत्नं धर्मरत्नं संघरत्नं या च धर्माणां धर्मसमता, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अग्राह्या अप्रतिघा एकलक्षणा यद् उतालक्षणास् तत् कथं भगवन्न् एषाम् अलक्षणानां धर्माणां फलव्यवस्थानं करोति, अयं बालपृथग्जनो ऽयं श्रद्धानुसार्य् अयं धर्मानुसार्य् अयम् अष्टमको ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् #<(PSP_6-8:171)># अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति? भगवान् आह: यदि तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते तदाभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्यद् अपि नरको वा न प्रज्ञायते, तिर्यग्योनिर् वा यमलोको वा देवो वा मनुष्यो वा चातुर्महाराजिका वा देवास् त्रयस्त्रिंशा वा यामा वा तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मपार्षद्यो वा ब्रह्मपुरोहिता वा महाब्रह्माणो वा परीत्ताभा वा अप्रमाणाभा वा आभास्वरा वा परीत्तशुभा वा अप्रमाणशुभा वा शुभकृत्स्ना वा अनभ्रका वा पुण्यप्रसवा वा बृहत्फला वा असंज्ञिसत्त्वा वा अस्पृहा वा अतपा वा सुदृशा वा सुदर्शना वा अकनिष्ठा वा देवाः, आकाशानन्त्यायतनसमापत्तयो वा विज्ञानानन्त्यायतनसमापत्तयो वा आकिञ्चन्यायतनसमापत्तयो वा नैवसंज्ञानासंज्ञायतनसमापत्तयो वा, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गा वा, अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा, यावद् अभावस्वभावशून्यता वा आर्यसत्याप्रमाणध्यानारूप्यविमोक्षसमाधिसमापत्तिधारणीमुखानि वा शून्यतानिमित्ताप्रणिहितानि वा, अभिज्ञा वा दशबलवैशारद्यप्रतिसंविदो वावेणिकबुद्धधर्मा वा महामैत्री महाकरुणा द्वात्रिंशन्महापुरुषलक्षणानि वाशीत्यनुव्यञ्जनानि वा, दशबोधिसत्त्वभूमयो वा, दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा, उपायपारमिता वा प्रणिधानपारमिता वा बलपारमिता वा ज्ञानपारमिता वा, एवं त्रीणि रत्नानि, बुद्धरत्नं धर्मरत्नं संघरत्नं, श्रावकयानं प्रत्येकबुद्धयानम् अनुत्तरं महायानम्, एवं श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकाः स्रोताअपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वाकारवरोपेतञ् च ज्ञानं न प्रज्ञायन्ते? सुभूतिर् आह: नो भगवन्. भगवान् आह: तस्मात् तर्हि सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् #<(PSP_6-8:172)># अयं पुरुषकारो यद् धर्मसमतायाश् च न चलन्ति, धर्माणां च व्यवस्थानं कुर्वन्ति. सुभूतिर् आह: किं भगवन् यथा चैव तथागतो धर्मतायाश् च न चलति, तथाइव बालपृथग्जनापि न चलति श्रद्धानुसारी धर्मानुसारी अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वस् तथाइव सर्वधर्मा न चलन्ति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते धर्मताया न चलन्ति न विवर्तन्ते, यैव सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव बालपृथग्जनानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सैव श्रद्धानुसारिणां धर्मानौसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता, सर्व एते धर्मा धर्मतां न व्यतिवर्तन्ते, तत् कस्य हेतोः? तथा ह्य् एषैव धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता तथतावितथतानन्यतथता नान्या काचिद् अनुधर्मता. सुभूतिर् आह: यदि भगवन् या धर्माणां धर्मता सैव धर्मता बालपृथग्जनानां सैव श्रद्धानुसारिणां सैव धर्मानुसारिणां सैवाष्टमकानां सैव स्रोतआपन्नानां सैव सकृदागामिनां सैवानागामिनां सैवार्हतां सैव प्रत्येकबुद्धानां सैव बोधिसत्त्वानां महासत्त्वानां सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणास्? तद्यथा रूपं वेदना संज्ञा संस्कारा विज्ञानं, स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि, अन्यैव च भगवन् रूपस्य धर्मता, अन्या वेदनायाः अन्या संज्ञाया अन्या संस्काराणाम् अन्या विज्ञानस्य धर्मता, अन्या चक्षुषः श्रोत्रघ्राणजिह्वाकायानां धर्मता, अन्या मनसो धर्मता, अन्या रूपशब्दगन्धरसस्प्र्ष्टव्यानां #<(PSP_6-8:173)># धर्मता अन्या धर्माणां धर्मता, अन्या चक्षुर्विज्ञानधर्मता, अन्या चक्षुःसंस्पर्शधर्मता, अन्या चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता, एवं श्रोत्रघ्राणजिह्वाकायाः, अन्या मनोविज्ञानधर्मता, अन्या मनःसंस्पर्शधर्मता, अन्या मनःसंस्पर्शप्रत्ययवेदनाधर्मता, अन्या पृथिवीधातुधर्मता, अन्याब्धातुधर्मता, अन्या तेजोधातुधर्मता, अन्या वायुधातुधर्मता, अन्या आकाशधातुधर्मता, अन्या विज्ञानधातुधर्मता, अन्या स्कन्धधर्मता, अन्या धातुधर्मता, अन्या आयतनधर्मता, अन्या प्रतीत्यसमुत्पादधर्मता, अन्या प्रतीत्यसमुत्पन्नधर्मता, अन्याविद्याधर्मता, अन्या संस्कारधर्मता, अन्या विज्ञानधर्मता, अन्या नामरूपधर्मता, अन्या षडायतनधर्मता, अन्या स्पर्शधर्मता, अन्या वेदनाधर्मता, अन्या तृष्नाधर्मता, अन्योपादानधर्मता, अन्या भवधर्मता, अन्या जातिधर्मता, अन्या जरामरणधर्मता, अन्या शोकपरिदेवदुष्खदौर्मनस्योपायासधर्मता, अन्या रागधर्मता, अन्या द्वेषधर्मता, अन्या मोहधर्मता, अन्या दृष्टिधर्मता, अन्या ध्यानानां धर्मता, अन्या अप्रमाणानां धर्मता, अन्या आरूप्यसमापत्तीनां धर्मता, अन्या स्मृत्युपस्थानानां धर्मता, अन्या सम्यक्प्रहाणानां धर्मता, अन्या ऋद्धिपादानां धर्मता, अन्या इन्द्रियाणां धर्मता, अन्या बलानां धर्मता, अन्या बोध्यङ्गानां धर्मता, अन्या आर्याष्टाङ्गस्य मार्गस्य धर्मता, अन्या शून्यताया धर्मता, अन्या आनिमित्तस्य धर्मता, अन्या अप्रणिहितस्य धर्मता, अन्या अध्यात्मशून्यताया धर्मता, अन्या बहिर्धाशून्यताया धर्मता, अन्या अध्यात्मबहिर्धाशून्यताया धर्मता, अन्या यावद् अभावस्वभावशून्यताया धर्मता, अन्या अष्टविमोक्षधर्मता, अन्या नवानुपूर्वविहारसमापत्तिधर्मता, अन्या आर्यसत्यधर्मता, अन्या अभिज्ञाधर्मता, अन्या दानपारमिताधर्मता, अन्या शीलपारमिताधर्मता, अन्या क्षान्तिपारमिताधर्मता, अन्या वीर्यपारमिताधर्मता, अन्या ध्यानपारमिताधर्मता, अन्या प्रज्ञापारमिताधर्मता, अन्या उपायपारमिताधर्मता, अन्या प्रणिधानपारमिताधर्मता, अन्या बलपारमिताधर्मता, अन्या ज्ञानपारमिताधर्मता, अन्या प्रथमाया बोधिसत्त्वभूमेर् #<(PSP_6-8:174)># धर्मता, अन्या यावद् दशभूम्या बोधिसत्त्वभूमेर् धर्मता, अन्या दशानां तथागतबलानां धर्मता, अन्या चतुर्णां वैशारद्यानां धर्मता, अन्या चतसृणां प्रतिसंविदां धर्मता, अन्या अष्टादशानाम् आवेणिकानां बुद्धधर्माणां धर्मता, अन्या महामैत्र्या धर्मता, अन्या महाकरुणायां धर्मता, अन्या द्वात्रिंशन्महापुरुषलक्षणानां धर्मता अन्या अशीत्यनुव्यञ्जनानां धर्मता, अन्या संस्कृतस्य धातोर् धर्मता, अन्या असंस्कृतस्य धातोर् धर्मता. तत् कथं भगवन् नैवं विलक्षणानां सर्वधर्माणां धर्मतायां व्यवस्थानं नोपलभ्यते? यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्मांठच नानात्वं करोति, न चाकृत्वा धर्मनानात्वं शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुं, कथं च बोधिसत्त्वो महासत्त्वः भूमेर् भूमिं संक्रामति बोधिसत्त्वन्यामम् अवक्रामति, यया नियामावक्रान्त्या श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वातिक्रम्य 'भिज्ञाः परिपूरयति, याभिर् अभिज्ञाभिर् विक्रीडमानो दानपारमितया परिपूर्णः, शीलपारमितया परिपूर्णः, क्षान्तिपारमितया परिपूर्णः, वीर्यपारमितया परिपूर्णः, ध्यानपारमितया परिपूर्णः, प्रज्ञापारमितया परिपूर्णः, उपायपारमितया परिपूर्णः, प्रणिधानपारमितया परिपूर्णः, बलपारमितया परिपूर्णः, ज्ञानपारमितया परिपूर्णः, विक्रीडमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपास्ते तेषु च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति, यैः कुशलैर् मूलैः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रञ् च परिगृह्णाति. भगवान् आह: यद् आयुष्मान् सुभूतिर् एवम् आह, यदि भगवन् या धर्माणां धर्मता, सैव पृथग्जनानां धर्मता, सैव श्रद्धानुसारिणां धर्मानुसारिणाम् अष्टमकानां स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां धर्मता, सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मता, य इमे भगवन् विलक्षणा धर्मास् ते कथम् एकलक्षणा विलक्षणान्ठच धर्माणां धर्मता कथम् एकलक्षणा युक्तेति. भगवान् आह: तत् किं मन्यसे? सुभूते या रूपस्य धर्मता, किं #<(PSP_6-8:175)># न शून्या सा, य वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य धर्मता, किं न शून्या सा, या स्कन्धधात्वायतनानां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पन्नानां धर्माणां धर्मता, किं न शून्या सा, या प्रतीत्यसमुत्पादाङ्गानां धर्मता, किं न शून्या सा, या लौकिकलोकोत्तराणां धर्माणां धर्मता, किं न शून्या सा, या सास्रवानास्रवाणां धर्माणां धर्मता, किं न शून्या सा, या संस्कृतासंस्कृतां धर्माणां धर्मता, किं न शून्या सा, या बालपृथग्जनानां धर्मता, या श्रद्धानुसारिधर्मता, या धर्मानुसारिधर्मता, या अष्टमकधर्मता या स्रोतआपन्नधर्मता, या सकृदागामिधर्मता, या अनागामिधर्मता, या अर्हद्धर्मता, या प्रत्येकबुद्धधर्मता, या बोधिसत्त्वधर्मता, या तथागतधर्मता, किं न शून्या सा. सुभूतिर् आह: शून्या सा भगवन् शून्या सा सुगत. भगवान् आह: तत् किं मन्यसे? सुभूते शून्यतायां विलक्षणा धर्मा उपलभ्यन्ते, रूपलक्षणं वा वेदना संज्ञा संस्कारा विज्ञानलक्षणं वा, स्कन्धधात्वायतनलक्षणं वा, प्रतीत्यसमुत्पादलक्षणं वा, प्रतीत्यसमुत्पन्नधर्मलक्षणं वा प्रतीत्यसमुत्पादाङ्गलक्सणं वा, लौकिकलोकोत्तराणां वा धर्माणां लक्षणं सास्रवानास्रवाणां वा धर्माणां लक्षणं, संस्कृतासंस्कृतानां वा धर्माणां लक्षणं, बालपृथग्जनानां वा लक्षणं श्रद्धानुसारिणां वा लक्षणं, धर्मानुसारिणां वा लक्षणम् अष्टमकानां वा लक्षणं, स्रोतआपन्नानां वा लक्षणं सकृदागामिनां वा लक्षणम् अनागामिनां वा लक्षणम् अर्हतां वा लक्षणं प्रत्येकबुद्धानां वा लक्षणं बोधिसत्त्वानां महासत्त्वानां वा लक्षणं तथागतानां वा लक्षणम्. सुभूतिर् आह: नो भगवन्. भगवान् आह: तद् अनेन सुभूते पर्यायेणैवं वेदितव्यं, या धर्माणां धर्मता न तत्र पृथग्जना नान्यत्र पृथग्जनेभ्यः, न तत्र श्रद्धानुसारी नान्यत्र श्रद्धानुसारिणः, न तत्र धर्मानुसारी नान्यत्र धर्मानुसारिणः, न तत्राष्टमको नान्यत्राष्टमकान्, न तत्र स्रोतआपन्नो नान्यत्र स्रोतआपन्नान्, न तत्र सकृदागामी नान्यत्र सकृदागामिनो, न तत्रानागामी नान्यत्रानागामिनः, न तत्रार्हन् नान्यत्रार्हतः, न तत्र प्रत्येकबुद्धो नान्यत्र प्रत्येकबुद्धान्, न तत्र बोधिसत्त्वो नान्यत्र बोधिसत्त्त्वान्, न तत्र तथागतो नान्यत्र #<(PSP_6-8:176)># तथागतात्. इति व्यवदानसंभारनिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् धर्मता संस्कृता उताहो ऽसंस्कृता? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न संस्कृता नासंस्कृता, न च संस्कृतव्यतिरेकेणासंस्कृत उपलभ्यते, न चासंस्कृतव्यतिरेकेण संस्कृत उपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यश् च संस्कृतो धातुर् यश् चासंस्कृतो धातुर् द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणौ यद् उतालक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्यवहरति न पुनः परमार्थेन, न च परमार्थे कश्चित् कायसंस्कारे न वाक्संस्कारे न मनःसंस्कारे नान्यत्र कायसंस्कारान् नान्यत्र वाक्संस्कारान् नान्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते, येषां धर्माणां संस्कृतासंस्कृतानां समता स परमार्थस् तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति, सत्त्वानां च कृत्यं करोति. सुभूतिर् आह: यदि भगवन् सर्वधर्माः शून्यास् तन् न कस्यचिद् धर्मस्य कश्चिद् धर्मः किंचित् करोति, अकिंचित्करेष्व् अकिंचनेषु निष्किंचनेषु चाधर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थतश् च न चलति सत्त्वानां च कृत्यं करोति दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, यथा वाचं भाषसे, यच् छून्यता अकिंचना निष्किंचना न कस्यचित् किंचित् करोति कृत्यं वा अकृत्यं वा, यदि सुभूते एते सत्त्वाः स्वयम् एव शून्यतां जानीयुर् नेयं तथागतस्य वृषभिता भवेत्, यच् छून्यतायाश् च न चलति, सत्त्वांश् चात्मसंज्ञाया विवेचयति, आत्मसंज्ञाया विवेच्य शून्यतया मोचयति संसाराद्, एवं सत्त्वसंज्ञाया विवेचयति जीवसंज्ञाया जन्तुसंज्ञायाः पोषसंज्ञायाः पुरुषसंज्ञायाः पुद्गलसंज्ञाया मनुजसंज्ञाया मानवसंज्ञायाः कारकसंज्ञाया वेदकसंज्ञाया जानकसंज्ञायाः पश्यकसंज्ञायाश् च विवेचयति, रूपसंज्ञाया विवेचयति, #<(PSP_6-8:177)># वेदनासंज्ञाया विवेचयति, संज्ञासंज्ञाया विवेचयति, संस्कारसंज्ञाया विवेचयति, विज्ञानसंज्ञाया विवेचयति, चक्षुःसंज्ञाया विवेचयति, श्रोत्रसंज्ञाया विवेचयति, घ्राणसंज्ञाया विवेचयति, जिह्वासंज्ञाया विवेचयति, कायसंज्ञाया विवेचयति, मनःसंज्ञाया विवेचयति, चक्षुर्विज्ञानसंज्ञाया विवेचयति, चक्षुःसंस्पर्शसंज्ञाया विवेचयति, चक्षुःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, एवं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानसंज्ञाया विवेचयति, मनःसंस्पर्शसंज्ञाया विवेचयति, मनःसंस्पर्शप्रत्ययवेदनासंज्ञाया विवेचयति, रूपसंज्ञाया विवेचयति, शब्दसंज्ञाया गन्धसंज्ञाया रससंज्ञायाः स्पर्शसंज्ञाया धर्मसंज्ञाया विवेचयति, पृथिवीधातुसंज्ञाया विवेचयति, अब्धातुसंज्ञाया विवेचयति, तेजोधातुसंज्ञाया विवेचयति, वायुधातुसंज्ञाया विवेचयति, आकाशधातुसंज्ञाया विवेचयति, विज्ञानधातुसंज्ञाया विवेचयति, स्कन्धसंज्ञाया विवेचयति, धातुसंज्ञाया विवेचयति, आयतनसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादसंज्ञाया विवेचयति, प्रतीत्यसमुत्पन्नधर्मसंज्ञाया विवेचयति, प्रतीत्यसमुत्पादाङ्गसंज्ञाया विवेचयति, अविद्यासंज्ञाया विवेचयति, संस्कारसंज्ञाया विज्ञानसंज्ञाया नामरूपसंज्ञाया षडायतनसंज्ञायाः स्पर्शसंज्ञाया वेदनासंज्ञायास् तृष्णासंज्ञाया उपादानसंज्ञाया भवसंज्ञाया जातिसंज्ञाया जरामरणशोकपरिदेवदुष्खदौर्मनस्योपायाससंज्ञाया विवेचयति, संस्कृतधातुसंज्ञाया विवेचयति, असंस्कृतधातुसंज्ञाया विवेचयति, असंस्कृते च धातौ प्रतिष्ठापयति, स चासंस्कृतो धातुः शून्यः. इति संस्कृतासंस्कृताव्यतिभेदपरिज्ञाननिवेशनकर्म अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन भगवन् न संस्कृतो धातुः शून्यः? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: सत्त्वसंज्ञया सुभूते शून्यो यावद् असंस्कृतसंज्ञया, अपि तु खलु सुभूते यन् निर्मितो ऽन्यन् निर्मितं निर्मिणोति, कच्चित् तस्य तद् वस्त्व् अस्ति यन् न शून्यता? सुभूतिर् आह: नो भगवन् निर्मितस्य हि भगवन् न कच्चिद् वस्त्व् #<(PSP_6-8:178)># अस्ति यन् न शून्यता, य च शून्यता यश् च निर्मितः, उभाव् एतौ धर्मौ, न संयुक्तौ न विसंयुक्तौ द्वाव् एतौ शून्यतया शून्यौ, तत् किं विनिगूहितम् इयं शून्यतायं निर्मितः. तत् कस्य हेतोः? तथा हि ताव् उभाव् अपि शून्यतायान् नोपलभ्यते, इयं शून्यतायं निर्मितः. भगवान् आह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यश् च निर्मितो या च शून्यता उभयम् एतच् छून्यता. सुभूतिर् आह: यदि भगवन्न् इमे लौकिका धर्मा निर्मिता अपि नु इमे लोकोत्तरा धर्मा निर्मिताः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि, पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि, शून्यतानिमित्ताप्रणिहितानि, अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता पञ्चाभिज्ञा अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशपारमिता दशबोधिसत्त्वभूमयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा, यच् च तेषां फलं येन ते पुद्गलाः प्रज्ञाप्यन्ते, श्रद्धानुसारी धर्मानुसार्य् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्वः तथागतो ऽर्हन् सम्यक्संबुद्धो ऽपि नु भगवन्न् इमे धर्मा निर्मिताः. भगवान् आह: यत्र पुनः सर्वधर्मा निर्मितास् तत्र कश्चिच् छ्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः, कश्चित् कर्मनिर्मितो ऽनेन सुभूते पर्यायेण सर्वधर्मा निर्मितकोपमा अनानाकरणाः. सुभूतिर् आह: यत् पुनर् इदं भगवन् प्रहाणं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबुद्धभूमिर् वा निर्मिता सर्ववासनानुसंधिप्रहाणम् अपि निर्मितम्? भगवान् आह: ये केचित् सुभूते धर्मा उत्पादिता वा निरोधिता वा सर्व एते निर्मिताः. सुभूतिर् आह: कतमो भगवन् धर्मो यो न निर्मितकः? भगवान् आह: यस्य नोत्पादो न निरोधः स धर्मो न निमितः. #<(PSP_6-8:179)># सुभूतिर् आह: स पुनः कतमो भगवन्? भगवान् आह: असंमोषधर्मो न निर्मितः. सुभूतिर् आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति, न च द्वये नोपलभ्यते, न च कश्चिद् धर्मो यो न शून्यस् तस्माद् भगवन् संमोषधर्मो निर्मितको भवेत्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावेन शून्यास् ते न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न बोधिसत्त्वैर् महासत्त्वैः कृता न तथागतैः कृता, या च स्वभावशून्यता तन् निर्वाणम्. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आदिकर्मिको भगवन् पुद्गलः कथम् अववदितव्यः? कथम् अनुशासितव्यो यत् स्वभावशून्यतां परिजानीयात्? अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनः सुभूते पूर्वं भावो ऽभविष्यत् पश्चाद् अभावो भविष्यति? नात्र सुभूते भावो नाभावो न स्वभावो न परभावः, कुत एव स्वभावशून्यता भविष्यति? इति निर्वाणनिवेशनकर्म इत्य् उक्तानि कर्माणीत्य् उक्तो धर्मकायाभिसंबोधः इदम् अवोचद् भगवान् आत्तमनसो मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः, आयुष्मांश् च सुभूतिर् आयुष्मांश् च शारिपुत्र आयुष्मांश् चानन्दः, शक्रश् च देवानाम् इन्द्रः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति. आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यानि प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां धर्मकायाधिकारः शिक्षापरिवर्तो नामाष्टमः समाप्त इति ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत्, तेष्ठच यो निरोध एवंवादी महाश्रमणः. ओं गते 2 पारगते पारसंगते बोधि स्वाहा.