Pancavimsatisahasrika Prajnaparamita, V = PSP5
Based on the edition by Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā V.
Tokyo : Sankibo Busshorin 1992.


Input by Klaus Wille, Göttingen
(January 2007)



REFERENCE SYSTEM:
PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









(PSP_5:1)
pañcaviṃśatisāhasrikā prajñāpāramitā V


punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sacet svapnāntaragato 'pi svapnopamāṃś caiva sarvadharmān vyavalokayati, pratiśrutkopamān marīcyupamān pratibhāsopamān nirmitakopamān gandharvanagaropamāṃś ca sarvadharmān vyavalokayati na ca sākṣātkaroti, idaṃ subhūte bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti prathamaṃ liṅgam

punar aparaṃ subhūte svapnāntaragato 'pi bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā traidhātuke vā na spṛhayati na cittam utpādayati nānuśaṃsayati, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti dvitīyam

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sacet svapnāntaragatas tathāgatam anekaśataparivāram anekasahasraparivāram anekaśatasahasraparivāram anekakoṭīniyutaśatasahasraparivāraṃ bhikṣubhikṣuṇībhir upāsakopāsikābhir devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ parivṛtaṃ puraskṛtaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ dharmaṃ deśayantaṃ paśyati, sa taṃ dharmaṃ śrutvā tasya dharmasyārtham ājanāti dharmānudharmapratipanno viharati samayapratipanno 'nudharmacārī, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti tṛtīyam

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragataḥ sacet tathāgataṃ paśyed vaihāyasam atyudgamya bhikṣusaṃghasya dharmaṃ deśayantaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ vyāmaprabham ṛddhiprātihāryañ ca nidarśayantan nirmitāṃś ca nirmiṇvantan tāṃś caiva nirmitān anyeṣu lokadhātuṣu buddhakṛtyaṃ kurvataḥ, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyasya lakṣaṇaṃ veditavyam. iti caturtham
(PSP_5:2)

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ svapnāntaragato 'pi nottrasyati na saṃtrasyati na saṃtrāsam āpadyate grāmaghāte vartamāne nagaraghāte vartamāne 'gnidāhe vartamāne, vyāḍamṛgān vā dṛṣṭvā tadanyān vā caṇḍamṛgajātīr dṛṣṭvā pipāsitān dṛṣṭvā bubhuksitān dṛṣṭvā mātāpitṛmaraṇaṃ vā dṛṣṭvā bhrātṛbhaginīmaraṇaṃ vā dṛṣṭvā putraduhitṛmaraṇaṃ vā dṛṣṭvā mitrāmātyajñātisālohitamaraṇaṃ vā dṛṣṭvā na śokabhayabhairavasaṃtrāsam utpādayati, tataś ca svapnāt samanantaravibuddhasya samānasyaivaṃ bhavati, svapnopamaṃ sarvam idaṃ traidhātukaṃ, mayāpy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya svapnopamaṃ sarvatraidhātukam iti dharmo deśayitavyaḥ, idam api subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti pañcamam

punar aparaṃ subhūte kathaṃ vijñāyate yathāvinivartanīyasya bodhisattvasya mahāsattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyantiti? sacet subhūte bodhisattvo mahāsattvaḥ svapnāntaragato nārakaṃ vā sattvaṃ dṛṣṭvā tiryagyonigataṃ vā sattvaṃ dṛṣṭvā yāmalokikaṃ vā sattvaṃ dṛṣṭvā, evaṃ smṛtiṃ pratilabhate yena smṛtilabdhasya caivaṃ bhavati, tathā kariṣyāmi tathā pratipatsye yathā me tatra buddhakṣetre 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sarveṇa sarvaṃ sarvathā sarvaṃ trayo 'pāyā na bhaviṣyanti. tat kasya hetoḥ? tathā hi yaś ca svapno yaś cāhaṃ sarva ime dharmā advayā advaidhīkārāḥ, idam api subhūte bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam. iti saṣṭham

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsatttvaḥ svapnāntaragato vā prativibuddho vā nagaradāhe vartamāne, evaṃ samanvāharati, yena mayā svapnāntaragatena vā prativibuddhena vā ya ākārā yāni liṅgāni yāni nimittāni dṛṣṭāni yair ākārair yair liṅgair yair nimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo bhavati, yadi ta ākārās tāni liṅgāni tāni nimittāni mama saṃvidyante tair avaivartiko bodhisattvo mahāsattva evaṃ satyādhiṣṭhānaṃ karoti, (PSP_5:3) yena satyena satyavacanenāhaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau tena satyena satyavacanenāyaṃ nagaradāha upaśāmyatu śītībhavatv astaṃ gacchatu. saced upaśāmyati śītībhavaty astaṃ gacchati veditavyaṃ subhūte vyākṛto batāyaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhāv avinivartanīyatāyai. sacet punaḥ subhūte agniskandho 'tikramitvā gṛhād gṛhaṃ dahati rathyāyā rathyā dahaty anyad gṛhaṃ dahaty anyad gṛhaṃ na dahaty anyāṃ rathyāṃ dahaty anyāṃ rathyāṃ na dahati veditavyaṃ subhūte bodhisattvena mahāsattvena dharmaṃ pratyākhyānasaṃvartanīyam etaiḥ sattvaiḥ karmopacitaṃ yenaiteṣāṃ sattvānām ekaṃ gṛhaṃ dahyate, ekaṃ gṛhaṃ na dahyate, teṣām etad dṛṣṭadhārmikam eva karma vipacyate, ayaṃ subhūte hetur ayaṃ pratyayo 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ yair hetubhir yaiḥ pratyayair avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti saptamam

punar aparaṃ subhūte yair ākārair yair liṅgair yair nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyas tān ākārāṃs tāni liṅgāni tāni nimittāni deśayiṣyāmi. sacet subhūte kaścid eva strī vā puruṣo vāmanuṣyeṇādhiṣṭhito bhavet, tatra bodhisattvena mahāsattvena evaṃ samanvāhartavyaṃ, saced ahaṃ vyākṛtas tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye, pariśuddhaś ca me 'dhyāśayo yathāham anuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmo yathāham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, pariśuddhaś ca me manasikāro 'nuttarāyai samyaksaṃbodhaye, apagataṃ me śrāvakacittam apagataṃ me pratyekabuddhacittam, apagatena śrāvakapratyekabuddhacittena mayānuttarā samyaksaṃbodhir abhisaṃbodhavyā, nāham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, abhisaṃbhotsya evāham anuttarāṃ samyaksaṃbodiṃ ye 'pi te 'saṃkhyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ nāsti kiṃcid adṛṣṭaṃ vāśrutaṃ vāviditaṃ vāsākṣātkṛtaṃ vānabhisaṃbuddhaṃ vā yathā te buddhā bhagavantaḥ prajānanti paśyanti mamādhyāśayara iti hy anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya etena satyena satyavacanenāyaṃ strī vā puruṣo vā yenāmanuṣyeṇa gṛhīto viheṭhito vā so (PSP_5:4) manuṣyo 'pakrāmatu.

sacet punaḥ subhūte so 'manuṣyas tato nāpakrāmati tasya bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya veditavyam etat subhūte nāyaṃ vyākṛto bodhisattvo mahāsattvas tair pūrvakais tathagatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye.

sacet punaḥ subhūte bodhisattvasya mahāsattvasyaivaṃ bhāṣamāṇasya so 'manuṣyas tato 'pakrāmati veditavyaṃ subhūte bodhisattvena mahāsattvena vyākṛto 'yaṃ bodhisattvo mahāsattvas taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye. ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsu carata upāyakauśalyavirahitasyācaritāvinaś caturṣu smṛtyupasthāneṣu samyakprahāṇarddhipādendriyabalabodhyaṅgeṣv āryāṣṭāṅge ca mārge caturṣv āryasatyeṣu śūnyatānimittāpraṇihiteṣu bodhisattvaniyāmam anavakrāntasya satyādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati saced bodhisattvasyaivaṃ bhavati, yena satyena satyavacanenāhaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, tena satyena satyavacanenāyam amanuṣyabhūta ito 'pakrāmatv ity evaṃ satyādhiṣṭhānaṃ kariṣyati. tatra māraḥ pāpīyān autsukyam āpatsyate katham amanuṣya ito 'pakrāmed? iti. tat kasya hetoḥ? tathā hi māraḥ pāpīyān balavattaraṃ ca tejovattaraṃ ca tatrautsukyam āpatsyate katham ayam amanuṣya ito 'pakrāmed iti, evaṃ mārādhiṣṭhānena sa tato 'pakrāmiṣyati, evaṃ ca tasya bodhisattvasya mahāsattvasya bhaviṣyati, mamaiṣo 'nubhāvenāmanuṣya ito 'pakrānto, na punar evaṃ jñāsyati mārānubhāvenaiṣo 'manuṣya ito 'pakrānta iti. sa tenānyān bodhisattvān mahāsattvān avamaṃsyate ullāpayiṣyaty uccagghayiṣyati paṃsayiṣyaty, ahaṃ vyākṛto 'nuttarāyai samyaksaṃbodhaye taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair ete punar anye na vyākṛtā anuttarāyai samyaksaṃbodhaye. sa tena tāvanmātrakeṇa māraṃ vivardhayiṣyati, dūrīkariṣyati sarvākārajñatāṃ dūrīkariṣyaty anuttaraṃ buddhajñānam. sa tathārūpo bodhisattvo mahāsattvas tāvanmātrakeṇānupāyakuśalo (PSP_5:5) 'bhimānam utpādayiṣyati, tasya dve bhūmi pratikāṅkṣitavye. katame dve? yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. evaṃ satyādhiṣṭhānena bodhisattvasya mahāsattvasya mārakarmotpatsyate, tatra sa kalyāṇamitrāṇi na seviṣyate na bhajiṣyate na paryupāsiṣyate tad eva mārabandhanam āgāḍhīkariṣyati. tat kasya hetoḥ? yathāpi nāma ṣaṭsu pāramitāsv acaritatvād upāyakauśalena vāparigṛhītatvād, evaṃ hi subhūte bodhisattvena mahāsattvena satyādhiṣṭhānena mārakarma veditavyam.

kathaṃ ca punaḥ subhūte bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsv acaritāvino yāvad bodhisattvaniyāmam anavakrāntasya satyādhiṣṭhānena māraḥ pāpīyān upasaṃkramiṣyati? iha subhūte māraḥ pāpīyān anyatareṇa veṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatenārhatā samyaksaṃbuddhenānuttarāyai samyaksaṃbodhaye, amuko 'nvayas te, idan te nāmadheyam, idan te pitur nāmadheyam, idan te mātur nāmadheyam idan te putraduhitṛbhaginīnāmadheyam, idan te mitrāmātyajñātisālohitānāṃ yāvad āsaptamamātāmahapitāmahayugasya nāmadheyam upadekṣyati, āmuṣmāt tvaṃ janapadād āmuṣmāt tvaṃ nagarād amuṣmād diśas tvam āgato, 'muṣmin janapade tvaṃ jāto 'musmiṃ grāme vā nagare vā. sacet prakṛtyā mṛduko bhaviṣyati sa tam evaṃ vakṣyati: pūrvam api tvam evaṃ mṛduka evābhūḥ, sacet sa tīkṣṇo bhaviṣyati sa tam evaṃ vakṣyati: pūrvam api tvam evaṃ tīkṣṇa evābhūḥ, saced āraṇyako bhaviṣyati, sacet piṇḍapātiko bhaviṣyati, sacet pāṃśukūliko bhaviṣyati, sacet khalupunaḥpaścādbhaktiko bhaviṣyati saced ekāśaniko bhaviṣyati sacet prasthavpiṇḍiko bhaviṣyati, sacec chmāśāniko bhaviṣyati, saced abhyavakāśiko bhaviṣyati, saced vṛkṣamūliko bhaviṣyati, sacen naiṣadyiko bhaviṣyati, saced yathāsaṃstariko bhaviṣyati, sacet traicīvariko bhaviṣyati, saced alpeccho bhaviṣyati, sacet saṃtuṣṭo bhaviṣyati, sacet pravivikto bhaviṣyati, saced apagatapādamrakṣaṇo bhaviṣyati, sacen mandabhāṣyo bhaviṣyati, sa tam evaṃ vakṣyati: pūrvam api tvaṃ mandabhāṣya evābhūḥ, sacen mandamantro bhaviṣyati, pūrvam api tvaṃ mandamantra evābhūḥ. tat kasya (PSP_5:6) hetoḥ? tathā hi tavaivaṃrūpā dhūtaguṇāḥ saṃvidyante niścayena te pūrvam apy eta eva dhūtagunāḥ saṃlekhā abhūvan.

so 'nena ca pūrvakeṇa nāmāpadeśena gotrāpadeśena ca pratyutpannadhūtaguṇāpadeśena ca manyanām utpādayiṣyati. tam enaṃ māraḥ pāpīyān upasaṃkramyaivaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye 'vinivartanīyatāyāṃ yathā te dhūtaguṇāḥ saṃvidyante.

kadācid bhikṣuveṣeṇopasaṃkramiṣyati, kadācid gṛhapativeṣeṇopasaṃkramiṣyati, kadācid mātṛveṣeṇopasaṃkramiṣyati, kadācit pitṛveṣeṇopasaṃkramiṣyati, kadācid bhrātṛveṣeṇopasaṃkramiṣyati, kadācid bhaginīveṣeṇopasaṃkramiṣyati, kadācid brāhmaṇaveṣeṇopasaṃkramiṣyati, kadācid mitrāmātyajñātisālohitaveṣeṇopasaṃkramiṣyaty upasaṃkramyaivaṃ vakṣyati: vyākṛtas tvaṃ kulaputra tathāgatenārhatā samyaksaṃbuddhenānuttarāyai samyaksaṃbodhaye. tat kasya hetoḥ? tathā hi tavāmī guṇāḥ saṃvidyante 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām.

ye ca te mayā subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya ākārā liṅgāni nimittāny ākhyātās te tasya bodhisattvasya mahāsattvasya na saṃvidyante. veditavyaṃ subhūte tadanyair bodhisattvair mahāsattvair mārādhiṣṭhito batāyaṃ bodhisattvo mahāsattvaḥ. tat kasya hetoḥ? tathā hi ya ākārā yāni liṅgāni yāni nimittāny 'vinivartanīyasya bodhisattvasya mahāsattvasya te cāsya na saṃvidyante. anena ca nāmāpadeśena tad anyān bodhisattvān mahāsattvān avamaṃsyate uccagghyayiṣyaty ullāpayiṣyati kutsayiṣyati paṃsayiṣyati, idam api subhūte nāmāpadeśena nāmādhiṣṭhānena bodhisattvena mahāsattvena mārakarma veditavyam.

punar aparaṃ subhūte bodhisattvena mahāsattvena nāmādhiṣṭhānena mārakarma veditavyam. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritaḥ sattvānāṃ nāma na jānāti, rūpaṃ na jānāti, vedanāṃ saṃjñāṃ saṃskārān, vijñānaṃ na jānāti. tasya māraḥ pāpīyān nāmādhiṣṭhānena vyākariṣyati, yāvat te 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyedaṃ nāma bhaviṣyati, yat tena nāmadheyam anuvitarkitaṃ bhaviṣyaty anuvicāritam. tatra duṣprajñājātīyasya bodhisattvasya mahāsattvasyānupāyakuśalasyaivaṃ bhaviṣyati: yathā ca mama cittotpāda utpannaḥ, yac ca mayā nāmadheyaṃ manasānuvitarkitam anuvicāritam, (PSP_5:7) idaṃ mamānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya nāmadheyaṃ bhaviṣyati. tathā tathā māraḥ pāpīyān nirdekṣyati mārakāyikā vā devatā mārādhiṣṭhito vā bhikṣus tasyaivaṃ bhaviṣyati: yathā ca mama cittotpāda utpanno, yathā ca mama nāmadheyaṃ, yathā cānena bhikṣunā nirdiṣṭaṃ sameti nāma sameti me nāmnā vyākṛto 'haṃ tais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyai samyaksaṃbodhaye.

ye ca mayā subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasyākārā liṅgāni nimittāny ākhyātāni tasya bodhisattvasya mahāsattvasya na saṃvidyante, taiś cākārair liṅgair nimittair virahitaḥ, so 'nena ca nāmāpadeśena manyanām utpādayiṣyati, sa tadanyān bodhisattvān mahāsattvān avamaṃsyate, sa tayā manyanayā abhimanyatayā dūrībhaviṣyaty anuttarāyāḥ samyaksaṃbodhes tasyopāyakauśalyavirahitasya prajñā pāramitāvirahitasya kalyāṇamitravirahitasya pāpamitraparigṛhītasya dve bhūmī pratikāṅksitavye yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. atha vā ciraṃ suciraṃ saṃdhāvya saṃsṛtyemām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet sa priyān bodhisattvān mahāsattvān na kalyāṇamitrāṇy abhīkṣṇaṃ lapsyate darśanāya na cainān paryupāsiṣyate, sacet tenaivātmabhāvapratilābhena tān pūrvakāṃś cittotpādān na vigarhiṣyati na pratideśayiṣyati tasya dve bhūmī pratikāṅkṣitavye yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā.

tadyathāpi nāma subhūte bhikṣuś catasṛṇāṃ mūlāpattīnām anyatarānyatarām āpattim āpadyābhikṣur bhavaty aśramaṇo 'śākyaputrīyaḥ. so 'bhavyas tenaiva cātmabhāvena caturṇāṃ śrāmaṇyaphalānām anyatarānyataraṃ śrāmaṇyaphalam anuprāptum.

evam eva subhūte ayaṃ tato gurutaraś cittotpādo yo 'yaṃ nāmāpadeśena bodhisattvasya mahāsattvasya manyanāsahagataś cittotpāda utpannas, tena ca nāmāpadeśamātreṇānyān bodhisattvān mahāsattvān avamaṃsyate, ayaṃ tato gurutaraś cittotpādo veditavyaḥ.

tiṣṭhantu subhūte catasro gurukā mūlāpattayaḥ, pañcabhyo 'pi subhūte ānantaryebhyaḥ karmabhyo gurutaro 'yaṃ cittotpādo yo 'yaṃ (PSP_5:8) bodhisattvasya mahāsattvasya nāmāpadeśena manyanāsahagataś cittotpāda utpannas, tena ca nāmāpadeśamātreṇānyān bodhisattvān mahāsattvān avamaṃsyate, ayaṃ tato gurutaraś cittotpādo veditavyaḥ. iti hi subhūte imāni tāni nāmāni nāmāpadeśenotpadyamānāni mārakarmāṇi sūkṣmāṇi bhavanti.

punar aparaṃ subhūte vivekaguṇena bodhisattvasya mahāsattvasya māraḥ pāpīyān hy upasaṃkramiṣyaty upasaṃkramyaivaṃ vakṣyati: vivekasya tathāgato varṇavādī. nāhaṃ subhūte evaṃ vivekaṃ vadāmi bodhisattvasya mahāsattvasya yad utāraṇyāni vanaprasthāni prāntāni śayanāsanāni.

subhūtir āha: kataraḥ punar bhagavan bodhisattvasya mahāsattvasyānyo viveko yadi nāraṇyāni vanaprasthāni prāntāni śayanāsanāni? kathaṃrūpo bhagavann anyo viveko bodhisattvasya mahāsattvasya?
bhagavān āha: sacet subhūte bodhisattvo mahāsattvaḥ śrāvakapratisaṃyuktair manasikārair vivikto bhavati, pratyekabuddhapratisaṃyuktair manasikārair vivikto bhavati, bodhisattvo mahāsattvo nāraṇyavanaprasthaprāntaśayanāsanair viharati, viviktaś caiva viharati bodhisattvo mahāsattvaḥ, yo 'yaṃ mayā subhūte viveko 'nujñāto bodhisattvasya mahāsattvasya. anena ca vivekena rātriṃdivaṃ viharati viviktaś caiva viharati bodhisattvo mahāsatvo yad uta bodhisattvavivekena nāraṇyavanaprasthaprāntaśayanāsanair viharati vivikta eva viharati bodhisattvo mahāsattvo, grāmānte 'pi vā viharann anena vivekena viviktaś caiva viharati bodhisattvo mahāsattvaḥ, yaś ca mayā subhūte viveko 'nujñāto bodhisattvasya mahāsattvasya.

yañ ca punaḥ sa māraḥ pāpīyān vivekam upadekṣyaty araṇyavanaprasthaprāntaśayanāsanair viharati, sa tena vivekena saṃkīrṇaś caiva samānaḥ śrāvakapratisaṃyuktair manasikāraiḥ viharati pratyekabuddhapratisaṃyuktair manasikārair viharati prajñāpāramitāyām anabhiyuktaḥ sarvākārajñatāṃ na paripūrayati. evaṃ so 'nena vihāreṇa viharann apariśuddhadharmamanasikāraś caiva samānas tadanyān api bodhisattvān mahāsattvān avamaṃsyate ye te grāmānte viharanti pariśuddhadharmamanasikārāḥ śrāvakacittair asaṃkīrṇāḥ pratyekabuddhacittair asaṃkīrṇā (PSP_5:9) ihānyaiḥ pāpakaiś cittotpādair asaṃkirṇā dhyānavimokṣasamādhisamāpattidhāraṇīmukhasatyābhijñāparipūriṃ gatāḥ.

atha ca punaḥ so 'nupāyakuśalo bodhisattvo mahāsattvaḥ, kiṃ cāpi yojanaśatikeṣv aṭavīkāntāreṣv apagatavyādamṛgapakṣiṣv apagatacaurakāntāreṣv apagatabhṛśaparṇarākṣasānuvicariteṣu tatra madhye vā saṃkalpayed varṣaṃ vā varṣaśataṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā varṣakoṭīśataṃ vā varṣakoṭīsahasraṃ vā varṣakoṭīśatasahasraṃ vā tato vā uttari, imaṃ ca vivekan na jānāti yena vivekena bodhisattvo mahāsattvo 'dhyāśayasaṃprasthito viharati, saṃkīrṇaś caiva viharati bodhisattvo mahāsattvaḥ saṃkliṣṭaś caiva tatra viveke niśrita ālīno 'dhyavasito na me sa tāvanmātrakeṇa cittam abhirādhayati, yaś ca mayā viveka ākhyātas tasmin viveke na saṃdṛśyate.

tam enaṃ māraḥ pāpīyān upasaṃkramyopary antarīkṣe sthitvaivaṃ vadati: sādhu sādhu kulaputra eṣa vivekas tathāgatenākhyāto yena viharasy evaṃ tvaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. sa tato vivekāt punar anyān vivekān avamanyamānas tadanyān bodhisattvayānikān bhikṣūn peśalān kalyāṇadharmano 'vamaṃsyate saṃkīrṇavihāreṇa bateme viharanty āyuṣmanta iti. ye ca viviktavihāreṇa viharanti bodhisattvā mahāsattvās tān saṃkīrṇavihāreṇa codayiṣyati smārayiṣyati avamaṃsyate, ye ca saṃkīrṇavihāreṇa viharanti tān viviktavihāreṇa samudācariṣyati tatra ca gauravam utpādayiṣyati, yatra ca gauravam utpādayitavyaṃ tatra mānam utpādayiṣyati. tat kasya hetoḥ? aham amanuṣyaiś codye, aham amanuṣyaiḥ smārye, eṣa vihāro yena vihāreṇāhaṃ viharāmi, kaṃ grāmāntavihāriṇam amanuṣyāḥ smārayiṣyanti? ayaṃ bodhisattvas tadanyān bodhisattvayānikān kulaputrān paṃsayiṣyaty avamaṃsyate ullāpayiṣyati kutsayiṣyati.

ayaṃ subhūte bodhisattvacaṇḍālo veditavyaḥ, bodhisattvadūṣī veditavyaḥ, bodhisattvaprativarṇiko veditavyaḥ, cauraḥ sadevamānuṣāsurasya lokasya, cauraḥ śramaṇaveṣeṇa, cauro bodhisattvayānikārāṃ kulaputrāṇāṃ, tajjātikaḥ pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ. tat kasya hetoḥ? ādhimānikā hi subhūte tathārūpāḥ pudgalā veditavyāḥ. ity aṣṭamam
(PSP_5:10)

yasya khalu punar bodhisattvasya mahāsattvasyāparityaktā sarvākārajñatā, aparityaktā anuttarā samyaksaṃbodhis tena bodhisattvena mahāsattvenādhyāśayenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena, sarvasattvānām arthaṃ kartukāmena bodhisattvena mahāsattvena tajjātīyaḥ pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaḥ. api tu khalu svakāryayogam anuyuktena vihartavyaṃ nityodvignamānasena saṃsāra uttrastamānasenāsaṃsṛṣṭena traidhātukena. tatra caiva maitry utpādayitavyā tatra caivānukampākaruṇotpādayitavyā muditotpādayitavyā upekṣotpādayitavyā, tathā ca kariṣyāmi yathaite mama doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti notpatsyante, saced utpatsyante kṣipram eva prahāsyāmīti śikṣā karaṇīyā. ayaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ svayamabhijñāya parākramo veditavyaḥ.

punar aparaṃ subhūte bodhisattvena mahāsattvenādhyāśayenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kāni punar bhagavan bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: buddhā bhagavantaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, bodhisattvā mahāsattvāś ca subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, śrāvakā api subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni.

ye ca ṣaṭ pāramitā ākhyāsyanti deśayiṣyanti prajñapayiṣyanti prasthāpayiṣyanti vivariṣyanti vibhajiṣyanti uttānīkariṣyanti saṃprakāśayiṣyanti, ime 'pi subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. ṣaṭ pāramitāḥ subhūte bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni, catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ sarvaśūnyatā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitābhijñāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. tathatābhūtakoṭidharmadhātu bodhisattvānāṃ mahāsattvānāṃ kalyāṇamitrāṇi veditavyāni. ṣaṭ pāramitāḥ śāstāro veditavyāḥ ṣaṭ pāramitā mārgaḥ ṣaṭ pāramitā ālokaḥ ṣaṭ pāramitā (PSP_5:11) ulkā ṣaṭ pāramitā avabhāsaḥ ṣaṭ pāramitā bhūmiḥ ṣaṭ pāramitāḥ śaraṇaṃ ṣaṭ pāramitā layanaṃ ṣaṭ pāramitāḥ parāyaṇaṃ ṣaṭ pāramitā mātā ṣaṭ pāramitāḥ pitā. catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgasarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhāni āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvākārajñatāyai yāvat sarvavāsanānusaṃdhikleśaprahāṇāya saṃvartante. tat kasya hetoḥ? tathā hi subhūte ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatām ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarāv abhūtām. ye 'pi te subhūte bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām api buddhānāṃ bhagavatām ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarau bhaviṣyataḥ. ye 'pi te subhūte etarhi daśa diśi loke buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti teṣām api subhūte buddhānāṃ bhagavatām ime caiva saptatriṃśad bodhipakṣyā dharmā mātāpitarau bhavataḥ. tat kasya hetoḥ? tathā hi subhūte 'to nirjātā hy atītānāgatapratyutpannā buddhā bhagavantaḥ tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmenāparapraṇeyatāṃ gantukāmenāparapraṇeyatāyāṃ sthātukāmena sarvasattvānāṃ saṃśayāṃś chrotukāmena buddhakṣetraṃ pariśodhayitukāmena sarvasattvān paripācayitukāmena caturbhiḥ saṃgrahavastubhiḥ sattvāḥ saṃgrahītavyāḥ. katamaiś caturbhir? dānena priyavadyatayārthakriyayā samānārthatayā. idam apy ahaṃ subhūte 'rthavaśaṃ paśyann evaṃ vadāmi: ete bodhisattvānāṃ mahāsattvānāṃ śāstāro mātāpitarau layanaṃ trāṇaṃ dvīpaḥ śaraṇaṃ yad utema eva saptatriṃśad bodhipakṣyā dharmāḥ. iti navamam

tasmāt tarhi subhūte bodhisattvena mahāsattvenāparapraṇeyatāṃ gantukāmenāparapraṇeyatāyāṃ sthātukāmena sarvasattvānāṃ saṃśayāṃś chrotukāmena buddhakṣetraṃ pariśodhayitukāmena sarvasattvān paripācayitukāmena ihaiva prajñāpāramitāyāṃ śikṣitavyam. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ sarvadharmā vistareṇopadiṣṭā yatra bodhisattvena mahāsattvena śikṣitavyam. iti daśamam

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃlakṣaṇā (PSP_5:12) bhagavan prajñāpāramitā?

bhagavān āha: asaṅgalakṣaṇā subhūte prajñāpāramitā na subhūte prajñāpāramitā lakṣaṇan na prajñāpāramitāyāḥ kiñcil lakṣaṇam.

subhūtir āha: syād bhagavan paryāyo yena lakṣaṇena prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyeran.

bhagavān āha: evam etad yena lakṣaṇena subhūte prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyante. tat kasya hetoḥ? sarvadharmā hi subhūte viviktā asvabhāvāḥ svabhāvaśūnyāḥ, anena subhūte paryāyeṇa yena lakṣaṇena prajñāpāramitā saṃvidyate tenaiva lakṣaṇena sarvadharmāḥ saṃvidyante yad uta viviktalakṣaṇena śūnyatālakṣaṇena.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan sarvadharmāḥ sarvadharmaviviktāḥ sarvadharmāḥ sarvadharmaiḥ śūnyās, tat kathaṃ bhagavan sattvānāṃ saṃkleśaṃ vyavadānaṃ prajñāyate? na bhagavan viviktaṃ vā śūnyatā vā saṃkliśyate vā vyavadāyate vā, na viviktaṃ vā śūnyatā vānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na vivikte vā śūnyatāyāṃ vā kaścid dharma upalabhyate, yo bodhim abhisaṃbudhyetāsya caivaṃ bhagavan bhagavato bhāṣitasya katham arthaṃ jānīyām? iti.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte, api nu dīrgharātram ime sattvā ahaṃkāramamakāre caranti.

subhūtir āha: evam etad bhagavann evam etat sugata, dīrgharātram ime sattvā ahaṃkāramamakāre caranti.

bhagavān āha: tat kiṃ manyase? subhūte, api tv ahaṃkāramamakārau viviktāv api tv ahaṃkāramamakārau śūnyau.
subhūtir āha: vivikto bhagavan śūnyaḥ sugata.

bhagavān āha: tat kiṃ manyase? subhūte, ahaṃkāramamakāreṇa sattvāḥ saṃsāre saṃdhāvanti saṃsaranti.

subhūtir āha: evam etad bhagavann evam etat sugata, ahaṃkāramamakāreṇa bhagavan sattvāḥ saṃsāre saṃdhāvanti saṃsaranti.

bhagavān āha: evaṃ khalu subhūte sattvānāṃ saṃkleśaḥ prajñāyate saṃsāre saṃdhāvatāṃ saṃsaratāṃ, yatra subhūte nāhaṃkāro na mamakāras tatra nodgraho 'nena te sattvāḥ saṃsāre na saṃdhāvanti na saṃsaranti.
(PSP_5:13)

evaṃ khalu subhūte sattvānāṃ vyavadānaṃ prajñāyate saṃsāre na saṃdhāvatāṃ na saṃsaratām, api tu khalu punar na kaścit tatra saṃkliśyate vā vyavadāyate vā, evaṃ khalu subhūte saṃkleśo vyavadānañ ca prajñāyate. ity ekādaśam

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: evaṃ caran bhagavan bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati, na skandheṣu carati na dhātuṣu carati nāyataneṣu carati na pratītyasamutpāde carati na pratītyasamutpādāṅgesu carati na smṛtyupasthāneṣu carati na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgeṣu carati nāryasatyeṣu nāpramāṇadhyānārūpyasamāpattiṣu carati na sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu carati na śūnyatānimittāpraṇihiteṣu carati na pañcasv abhijñāsu carati na balavaiśāradyeṣu carati na pratisaṃvitsu carati nāveṇikeṣu buddhadharmeṣu carati na sarvākārajñatāyāṃ carati. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante yo vā careta yena vā careta yatra vā careta, evaṃ caran bhagavan bodhisattvo mahāsattvo 'nabhibhavanīyo bhavati sadevamānuṣāsureṇa lokena. evañ caran punar bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhair na śakyo 'bhibhavitum. tat kasya hetoḥ? tathā hi so 'nabhibhūte sthāne sthito yad uta bodhisattvaniyāme 'nabhibhūto hi bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāmanasikārair viharann, evañ caran punar bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāyā abhyāśībhavati. iti dvādaśam ity uktaṃ liṅgam

bhagavān āha: kat kiṃ manyase? subhūte ye jāmbūdvīpakāḥ sattvās te sarvamānuṣyakam ātmabhāvaṃ pratilabheran pratilabhyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeraṃs tān kaścid eva kulaputro vā kuladuhitā vā yāvajjīvaṃ satkuryād gurukuryād mānayet pūjayet, tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye parināmayet. tat kiṃ manyase? subhūte, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ (PSP_5:14) puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pareṣām ākhyāyed deśayet prajñapayet prasthāpayed vivṛṇuyād vibhajed vibhāvayeta uttānīkuryāt saṃprakāśayet prajñāpāramitāpratisaṃyuktair manasikārair vihared, evaṃ yāvantas trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheraṃs, tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayec, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu srotaāpattiphale pratiṣṭhāpayet sakṛdāgāmiphale anāgāmiphale 'rhattve pratiṣṭhāpayet pratyekabodhau pratiṣṭhāpayed anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayet tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayet. tat kiṃ manyase? subhūte, api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pareṣām ākhyāyed deśayet prajñapayet prasthāpayed vivṛṇuyād vibhajed vibhāvayeta uttānīkuryāt saṃprakāśayet sarvākārajñatāpratisaṃyuktair manasikārair vihared, evaṃ bodhisattvo mahāsattvaḥ sarvasattvānāṃ dakṣiṇīyatāṃ gacchati. tat kasya hetoḥ? tathā hi na kasyacit sattvasya tādṛśo vihāro yathā bodhisattvasya mahāsattvasya sthāpayitvā tathāgatam arhantaṃ samyaksaṃbuddham. tat kasya hetoḥ? tathā hi te kulaputrā vā kuladuhitaro vā prajñāpāramitāyāṃ caranto mahāmaitrīm abhinirharanti, te prajñāpāramitāyāñ carantaḥ sarvasattvān vadhyagatān samanupaśyanti te mahākaruṇāṃ pratilabhante, te tena vihāreṇa viharanto muditayā pramodante te mahāmuditām abhinirharanti, te tena nimittena sārdhaṃ na saṃvasanti te mahopekṣāṃ pratilabhante, ayaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ mahān prajñāloko yad uta prajñāpāramitā dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitālokaḥ. anabhisaṃbuddhā api te kulaputrā bodhisattvānāṃ mahāsattvānāṃ dakṣiṇīyatāṃ gacchanti, na ca vivartante 'nuttarāyāḥ samyaksaṃbodher yeṣāñ ca paribhuñjate (PSP_5:15) cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārān prajñāpāramitā
pratisaṃyuktair manasikārair viharanto dāyakadānapatīnāṃ dakṣiṇāṃ śodhayanti sarvākārajñatāyāś cābhyāśībhavanti. tasmāt tarhi subhūte bodhisattvena mahāsattvenāmogharāṣṭrapiṇḍaṃ paribhoktukāmena, sarvasattvānāṃ panthānam upadeṣṭukāmena, vipulam eva bhāsaṃ kartukāmena, bandhanagatān sattvān parimocayitukāmena, sarvasattvānām anuttaraṃ prajñācakṣur viśodhayitukāmena prajñāpāramitā pratisaṃyuktair manasikārair vihartavyam. saced bodhisattvo mahāsattva etān prajñāpāramitāpratisaṃyuktān manasikārān manasikuryād iti, tena prajñāpāramitāpratisaṃyuktā caiva kathā kathayitavyā. iti prathamā vivṛddhiḥ

tena prajñāpāramitāpratisaṃyuktāṃ kathāṃ kathayitvā prajñāpāramitāpratisaṃyuktāś caiva manasikārā manasikartavyās, tena prajñāpāramitāpratisaṃyuktair mānasikārair viharatānyeṣāṃ manasikārāṇām avakāśo na dātavyas, tathā ca kartavyaṃ yathā taiḥ prajñāpāramitāpratisaṃyuktair manasikārair anikṣiptadhuro rātriṃdivaṃ viharet, tadyathāpi nāma subhūte puruṣeṇa maṇiratnam apratilabdhapūrvaṃ syāt so 'pareṇa samayena pratilabhet, sa tat maṇiratnaṃ pratilabhyodāreṇa prītiprāmodyena samanvāgato bhavet, tasya saha pratilabdhantaṃ maṇiratnaṃ punar eva naśyet sa tatonidānaṃ mahatā duḥkhadaurmanasyena saṃyukto bhavet, tasya satatasamitaṃ maṇiratnaṃ pratisaṃyuktā eva manasikārāḥ pravarteran, aho batāhaṃ tena maṇiratnena viyukta iti. evaṃ subhūte bodhisattvena mahāsattvena ratnam idam iti sarvākārajñatāpratisaṃyuktair manasikārair avirahitena bhavitavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadā punar bhagavan sarvamanasikārāḥ svabhāvena virahitāḥ, sarvamanasikārāḥ svabhāvena śūnyās, tadā kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati? na hy avirahito 'pi bodhisattvo mahāsattva upalabhyate manasikārā vā sarvākārajñatā vā.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sacet subhūte bodhisattvo mahāsattva evaṃ jānāti, virahitāḥ sarvadharmāḥ svabhāvena te na śrāvakair na pratyekabuddhair na buddhair bhagavadbhiḥ kṛtāḥ, sthitāś caivaiteṣāṃ dharmāṇāṃ dharmasthititā dharmaniyāmatā dharmatā dharmadhātus (PSP_5:16) tathatā avitathatā ananyatathatā bhūtakoṭir, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā bhavati. tat kasya hetoḥ? tathā hi subhūte prajñāpāramitā svabhāvena viviktā svabhāvena śūnyā, sā nāpi vivardhate nāpi parihīyate. iti dvitīyā

subhūtir āha: saced bhagavan prajñāpāramitā svabhāvena viviktā svabhāvena sūnyā, tat kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivardhate vā parihīyate vā, na bhūtakoṭī vivardhate vā parihīyate vā, na dharmadhātur vivardhate vā parihīyate vā. tat kasya hetoḥ? na hi prajñāpāramitā ekā vā dve vā. sacet subhūte bodhisattvasya mahāsattvasyaivaṃ bhāṣyamāṇe cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, niṣṭhā tatra gantavyā, sthito 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyadhātau, caraty ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan yā prajñāpāramitāyāḥ śūnyatā riktatā tucchatā vaśikatā asārakatā sā prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavann anyatra prajñāpāramitāyāḥ kaścid dharma upalabhyate yaḥ prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan prajñāpāramitā prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan śūnyatā prajñapāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavann anyatra śūnyatāyāḥ kaścid dharma upalabhyate yaḥ prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan rūpaṃ prajñāpāramitāyāṃ carati, vedanā saṃjñā saṃskārā, vijñānaṃ prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.
(PSP_5:17)

subhūtir āha: kiṃ punar bhagavan skandhadhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni ca prajñāpāramitāyāṃ caranti?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan ṣaṭ pāramitāḥ prajñāpāramitāyāṃ caranti? evaṃ sarvaśūnyatāḥ saptatriṃśad bodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭadaśāveṇikā buddhadharmāḥ prajñāpāramitāyāṃ caranti?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan yā rūpasya śūnyatā riktatā tucchatā vaśikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭī sā prajñāpāramitāyāṃ caranti?

bhagavān āha: na subhūte.

subhūtir āha: vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, kiṃ punar bhagavan yā vijñānasya śūnyatā riktatā tucchatā vaśikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ sā prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan yā skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāñ ca śūnyatā riktatā tucchatā vaśikatā asārakatā tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭī sā prajñāpāramitāyāṃ carati?
bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavann anyā ṣaṇṇāṃ pāramitānāṃ śūnyatā saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ śūnyatānimittāpraṇihitānāṃ pañcānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ (PSP_5:18) buddhadharmāṇāṃ ca śūnyatā riktatā tucchatā vaśikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ sā prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte.

subhūtir āha: sacet punar bhagavann ete dharmā na caranti prajñāpāramitāyāṃ, kathaṃ carantaḥ punar bhagavan bodhisattvā mahāsattvāś caranti prajñāpāramitāyām?

bhagavān āha: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yo dharmaḥ prajñāpāramitāyāñ carati.

subhūtir āha: na bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ tāṃ prajñāpāramitāṃ yatra bodhisattvā mahāsattvāś caranti.

subhūtir āha: na bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte yat tvaṃ dharmaṃ na samanupaśyasi kaścit sa dharma upalabhyate.

subhūtir āha: na bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte yo dharmo nopalabhyate, api nu sa utpadyate vā nirudhyate vā.

subhūtir āha: na bhagavan.

bhagavān āha: iyaṃ subhūte bodhisattvānāṃ mahāsattvānām anutpattikeṣu dharmeṣu kṣāntir, evaṃrūpayā subhūte kṣāntyā samanvāgato bodhisattvo mahāsattvo vyākriyate 'nuttarāyāṃ samyaksaṃbodhau, iyaṃ subhūte tathāgatasya vaiśāradyapratisaṃvit yāṃ pratisaṃvidyamāno bodhisattvo mahāsattva evaṃ caran ghaṭamāno vyāyacchamāno 'nuttaraṃ samyaksaṃbodhijñānaṃ mahājñānaṃ sarvākārajñatājñānaṃ nānuprāpnuyād iti nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvenānutpattikair dharmaiḥ kṣāntiḥ pratilabdhā tathā hi tan nimno bhaviṣyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. iti tṛtīyā

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan sarvadharmāṇām anutpattaye vyākariṣyate bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau?

bhagavān āha: no hidaṃ subhūte.
(PSP_5:19)

subhūtir āha: kiṃ punar bhagavann utpattaye bodhisattvo mahāsattvo vyākariṣyate anuttarāyāṃ samyaksaṃbodhau?

bhagavān āha: na subhūte.

subhūtir āha: saced bhagavan nānutpattaye naivotpattaye bodhisattvo mahāsattvo vyākariṣyate 'nuttarāyāṃ samyaksaṃbodhau, tat kathaṃ bhagavan vyākaraṇaṃ bhavati bodhisattvānāṃ mahāsattvānām anuttarāyāṃ samyaksaṃbodhau?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ taṃ dharmaṃ yo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau.
subhūtir āha: na bhagavan. nāhaṃ bhagavaṃs taṃ dharmaṃ samanupaśyāmi yo dharmo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, tam apy ahaṃ dharman na samanupaśyāmi yo dharmo 'bhisaṃbudhyeta yena vābhisaṃbudhyate.

bhagavān āha: evam etat subhūte evam etat, sarvadharmān anupalabhamānasya bodhisattvasya mahāsattvasya naivaṃ bhavati, aham abhisaṃbhotsya idam abhisaṃbhotsye. tat kasya hetoḥ? tathā hi subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvā ete vikalpā na bhavanti. tat kasya hetoḥ? avikalpā hi subhūte prajñāpāramitā. iti caturthī

atha khalu śakro devānām indro bhagavantam etad avocat: gambhīreyaṃ bhagavan prajñāpāramitā durdṛśā duranubodhātarkāvacanā yāvat sūkṣṃā nipuṇā bhagavan prajñāpāramitātyantaviviktatvād, na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tathatvāya ca pratipatsyante, na cānyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

bhagavān āha: evam etat kauśikaivam etat, na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tahatvāya ca pratipatsyante, na cānyeṣāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dāsyanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. tat kiṃ manyase? kauśika yāvanto jāṃbudvīpakāḥ sattvās te sarve daśabhiḥ (PSP_5:20) kuśalaiḥ karmapathaiḥ samanvāgatā bhaveyuś caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ pañcabhir abhijñābhir, yaś ca kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyāt tathatvāya pratipadyeta, asya kauśika kuśalamūlasya eṣa pūrvakaḥ kuśalamūlābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyataśatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy aupamyam apy upaniṣām apy upaniṣadam api nopaiti.

atha khalv anyataro bhikṣuḥ śakraṃ devānām indraṃ etad avocat: abhibhūtas tvaṃ kauśika tena kulaputreṇa vā kuladuhitrā vā te ca jāṃbūdvīpakāḥ sattvāḥ daśakuśalakarmapathasamanvāgatāś caturdhyānasamanvāgatāś caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatāḥ pañcābhijñāsamanvāgatāḥ, ya imāṃ prajñāpāramitām anikṣiptacittenodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati tathatvāya ca pratipatsyate anyeṣāñ ca cittacaitasikānāṃ dharmāṇām avakāśaṃ na dāsyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

evam ukte śakro devānām indras taṃ bhikṣum etad avocat: ekacittotpādenaivāhaṃ bhikṣo tena bodhisattvena mahāsattvena te ca jāmbūdvīpakāḥ sattvā daśakuśalakarmapathasamanvāgatāś caturdhyānasamanvāgatāś caturapramāṇasamanvāgatāś caturārūpyasamāpattisamanvāgatāḥ pañcābhijñāsamanvāgatā abhibhūtāḥ, kaḥ punar vādo ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti tathatvāya pratipatsyante, te sadevamānuṣāsuralokam abhibhūya niryāsyanti sadevamānuṣāsuralokam abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. na kevalaṃ sadevamānuṣāsuralokam abhibhavanto gacchanti bodhisattvā māhāsattvāḥ, ye 'pi te srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhās tān api sarvān abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. na kevalaṃ srotaāpannān sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhān, ye 'pi te bodhisattvā mahāsattvā dānapāramitāyāñ caranti upāyakauśalyavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. (PSP_5:21) na kevalaṃ ye dānapāramitāyāṃ caranti, ye 'pi te śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāñ caranti upāyakauśalyavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavanto gacchanti bodhisattvā mahāsattvāḥ. na kevalaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ caranti, ye 'pi te prajñāpāramitāyāṃ caranty upāyakauśalyavirahitāḥ prajñāpāramitāvirahitās tān apy abhibhavanto gacchanti bodhiasattvā mahāsattvāḥ. ye bodhisattvā mahāsattvā yathopadiṣṭāyāṃ prajñāpāramitāyāṃ caranti te sadevamānuṣāsureṇa lokena na śakyā abhibhavituṃ prajñāpāramitāyāṃ, yaś carati bodhisattvo mahāsattvo yathānuśiṣṭaṃ prajñāpāramitām anuvartate, 'yaṃ bodhisattvo mahāsattvas tathāgatavaṃśasyānupacchedāya sthito, 'yaṃ bodhisattvo mahāsattvas tathāgatānāṃ na dūrīkaroty, ayaṃ bodhisattvo mahāsattva evaṃ pratipadyamāno na virāgayati bodhimaṇḍam, ayaṃ bodhisattvo mahāsattvaḥ sattvān saṃsīdayamānān uddhartukāmo, 'yaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ śikṣate na śrāvakaśikṣāyāṃ śikṣate na pratyekabuddhaśikṣāyāṃ śikṣate. iti paṅcamī

evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ catvāro mahārājās tam upasaṃkramitavyaṃ maṃsyante, upasaṃkramyaivaṃ vakṣyanti: śīghraṃ śikṣasva imāni tāni catvāri pātrāṇi yāni tvayā pratigrahītavyāni bodhimaṇḍaniṣaṇṇenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhena yāni parigṛhītāni pūrvakais tathāgateair arhadbhiḥ samyaksaṃbuddhaiḥ.

evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ tam upasaṃkramitavyaṃ maṃsyante, sārdhaṃ devais trayastriṃśaiḥ suyāmaś ca devaputra upasaṃkramyamitavyaṃ maṃsyate, sārdhaṃ suyāmair devaputraiḥ saṃtuṣito 'pi devaputra upasaṃkramitavyaṃ maṃsyate, sārdhaṃ saṃtuṣitair devaputrair nirmāṇaratiś ca devaputra upasaṃkramitavyaṃ maṃsyate, sārdhaṃ nirmāṇaratibhir devaputraiḥ paranirmitavaśavarty api devaputra upasaṃkramitavyaṃ maṃsyate sārdhaṃ paranirmitavaśavartibhir devaputrair upasaṃkramitavyaṃ maṃsyate, evaṃ brahmāpi sahāṃpatir upasaṃkramitavyaṃ maṃsyate, sārdhaṃ brahmapārṣadyair devaputrair brahmapurohitair (PSP_5:22) mahābrahmaiḥ ābhāsvaro 'pi devaputra upasaṃkramitavyaṃ maṃsyate sārdhaṃ ābhāsvarair devaputrair upasaṃkramitavyaṃ maṃsyate, evaṃ parīttābhā apramāṇābhā ābhāsvarāḥ, parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā, anabhrakāḥ puṇyaprasavā bṛhatphalā, asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ sudṛśāḥ sudarśanā yāvad akaniṣṭhā devaputrā upasaṃkramitavyaṃ maṃsyante.

yo bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ cariṣyati, tathāgatair api so 'rhadbhiḥ samyaksaṃbuddhair bodhisattvo mahāsattvo nityaṃ samanvāhṛto bhaviṣyati, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ caraty, evaṃ yaś carati bodhisattvo mahāsattvo iha gambhīrāyāṃ prajñāpāramitāyāṃ yāni tāni laukikāni duḥkhāni paropakramikāni kāye utpatsyante tāni tasya sarveṇa sarvaṃ sarvathā sarvaṃ kāye notpatsyante na nipatiṣyanti. ayaṃ subhūte dṛṣṭadhārmiko guṇo bhaviṣyati bodhisattvasya mahāsattvasya iha gambhīrāyāṃ prajñāpāramitāyāṃ carato yāni vā tāni sāṃnipātikāni glānyāni, tadyathāpi nāma cakṣurogaḥ śrotrarogo ghrāṇarogo jihvārogo dantarogaḥ kāyaśūlaṃ cittasūlam, evam aśītirogaśatāni caturadhikāni sarveṇa sarvaṃ sarvathā sarvaṃ kāye notpatsyante na nipatiṣyanti. ayaṃ tasya bodhisattvasya mahāsattvasya dṛṣṭadhārmiko guṇaḥ pratikāṅkṣitavya iha gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ. iti ṣaṣṭhī

atha khalv āyuṣmata ānandasyaitad abhavat: kim ayaṃ śakro devānām indraḥ svakena pratibhānena prajñāpāramitām upadiśati utāho buddhānubhāveneti?

atha khalu śakro devānām indra āyuṣmata ānandasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantam ānandam etad avocat: buddhānubhāva eṣa bhadantānanda veditavyo yad ahaṃ prajñāpāramitām upadiśāmi.

atha khalu bhagavān āyuṣmantaṃ ānandam āmantrayate sma: evam etad ānandaivam etat, tathāgatasyaiṣo 'nubhāvas tathāgatasyaitad adhiṣṭhānaṃ yac chakro devānām indraḥ prajñāpāramitām upadiśati. yasminn ānanda samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate prajñāpāramitāyāṃ yogam āpadyate prajñāpāramitāṃ bhāvayati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsas te sarve saṃśayaprāptā bhavanti: kim ayaṃ bodhisattvo bhūtakoṭiṃ sākṣātkariṣyati (PSP_5:23) bhūtakoṭiṃ sākṣātkṛtvā srotaāpattiphalaṃ vā sākṣātkariṣyati sakṛdāgāmiphalaṃ vānāgāmiphalaṃ vārhattvaṃ vā sākṣātkariṣyati pratyekāṃ bodhiṃ prāpsyati, utāho 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate?

punar aparam ānanda yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito bhavati tasmin samaye māraḥ pāpīyāñ chokaśalyaviddho bhavati.

punar aparam ānanda bodhisattvasya māraḥ pāpīyān ulkāpātān utprekṣyati bhayaṃ janayiṣyaty, apy eva nāmāsya bodhisattvasya mahāsattvasyāvalīnatā vā bhaved romaharṣo vā bhaved avalīnacittatā vā bhaved ekacittotpādasyāpi vikṣobhanaṃ bhaviṣyati sarvākārajñatāṃ manasikurvataḥ.

atha khalv āyuṣmān ānando bhagavantam etad avocat: kiṃ punar bhagavan sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ?

bhagavān āha: na khalv ānanda sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ, keṣāṃcid ānanda bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ keṣāṃcin nopasaṃkramiṣyati.

ānanda āha: kiyadrūpāṇāṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ kiyadrūpāṇāṃ nopasaṃkramiṣyati?

bhagavān āha: yair ānanda bodhisattvaiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā cittena nādhimuktā teṣāṃ māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ.

punar aparam ānanda ya imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bodhisattvaḥ saṃśayaprāpto 'bhūt, syād veyaṃ prajñāpāramitā na vā syād ity asyāpy ānanda bodhisattvasya māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ.

punar aparam ānanda yo bodhisattvaḥ kalyāṇamitravirahito bhavati so 'saṃpaśyamānaḥ kalyāṇamitrānīmāṃ gambhīrāṃ prajñāpāraraitāṃ na śṛṇoty aśṛṇvan na jānāty ajānānas tathatāyai na pratipatsyate, kathaṃ prajñāpāramitā bhāvayitavyety asyāpy ānanda bodhisattvasya māraḥ pāpīyān upasaṃkramiṣyati viheṭhanābhiprāyaḥ.
(PSP_5:24)

punar aparam ānanda prajñāpāramitāvirahito yo bodhisattvo 'saddharmaparigrahaṃ karoty asyāpy ānanda bodhisattvasya māraḥ pāpīyān upasaṃkramiṣyati avatāraṃ ca lapsyate.
punar aparaṃ ānanda prajñāpāramitāvirahito yo bodhisattvo 'saddharmasya varṇaṃ bhāṣiṣyate tatra mārasya pāpīyasa evaṃ bhaviṣyati, sahāya eṣo mama yo 'saddharmasya varṇaṃ bhāṣiṣyate, bahūnām apy eṣa bodhisattvayānikānāṃ pudgalānāṃ sahāyo labdho yo 'saddharmasya varṇaṃ bhāṣiṣyate, ayaṃ mamābhiprāyaṃ paripūrayiṣyaty, ayaṃ bodhisattvayānikaḥ pudgalo 'py ābhyāṃ dvābhyāṃ bhūmibhyām anyatarasyāṃ bhūmau sthāsyati yad uta śrāvakabhūmau vā pratyekabuddhabhūmau vā.

punar aparam ānanda evaṃrūpasya bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate yo bodhisattva iha gambhīrāyāṃ prajñapāramitāyāṃ bhāṣyamāṇāyām evaṃ vakṣyati: gambhīreyaṃ prajñāpāramitā, kiṃ te etayā gambhīrayā prajñāpāramitayā śrutayā bhāṣitayā vācitayā paryavāptayā dhāritayā? aham api tāvad asyām āgādhaṃ na labhe kutaḥ punas tvaṃ lapsyase, asyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate.

punar aparam ānanda yasmin samaye bodhisattvo 'nyataraṃ bodhisattvam avamaṃsyate: ahaṃ dānapāramitāyāṃ carāmi na tvaṃ dānapāramitāyāñ carasi, ahaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ carāmi na tvaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ carasi, ahaṃ prajñāpāramitāyāṃ carāmi na tvaṃ prajñāpāramitāyāṃ carasi, asyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate.

punar aparam ānanda yasmin samaye bodhisattvo ātmānam utkṛṣṭaṃ manyate tasminn ānanda samaye māraḥ pāpīyāṃs tuṣṭo bhavaty udagro bhavaty āttamanāḥ pramuditaḥ prītisaumanasyajāto bhavati, asyāpy ānanda bodhisattvasya māraḥ pāpīyān avatāraṃ lapsyate.

punar aparam ānanda yasmin samaye bodhisattvo nāmagrahaṇato vā gotragrahaṇato vā parikīrtito bhavati sa tena nāmagrahaṇena vā gotragrahaṇena vā tadanyān bodhisattvān peśalān kalyāṇadharmaṇo 'vamaṃsyate, ātmānam utkarṣayati parān paṃśayati, te cāsya guṇā na saṃvidyante ye 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām ākārā liṅgāni nimittāni. (PSP_5:25) sa tair akārair liṅgair nimittair asaṃvidyamānaiḥ kleśam utpādayati, ātmānam utkarṣayati parān paṃśayati: na tvam atra bodhisattvayāne saṃdṛśyase yathāham atra bodhisattvayāne bodhisattvagotre saṃdṛśye. sa tenādhimānena bodhisattvayānikān pudgalān kutsayiṣyati paṃśayiṣyati. tatra mārasya pāpīyasa evaṃ bhaviṣyati, aśūnyaṃ me bhavanaṃ bhaviṣyaty utsadā bhaviṣyanti mahānarakās, tiryagyonir yamalokaḥ pretaviṣayaḥ. tathātathā ca māraḥ pāpīyāṃs tān bodhisattvān adhiṣṭhāsyati yathādeyavacanā bhaviṣyanti teṣāṃ tayādeyavacanatayā bahujanaḥ śrotavyaṃ maṃsyante, teṣāṃ śrutvā dṛṣṭvānukṛtim āpatsyante, te śrutvā dṛṣṭvānukṛtim āpadyamānās tathatāyai na śikṣiṣyante, te tathatāyai na śikṣamāṇās te tathatāyai na pratipadyamānāḥ kleśaṃ vivardhayiṣyanti, te viparyastayā cittasaṃtatyā yadyad eva karmārapsyante kāyena vā vācā vā manasā vā, sarvaṃ tad aniṣṭatvāyākāntatvāyāmanaāpatvāya saṃvartiṣyati. evaṃ te mahānarakā utsadā bhaviṣyanti, tiryagyonir yamalokaḥ pretaviṣaya utsado bhaviṣyati, mārabhavanāny utsadāni bhaviṣyanti. imaṃ ānandārthavaśaṃ saṃpaśyamāno māraḥ pāpīyān āttamanā bhavati pramuditaḥ prītisaumanasyajātaḥ.

punar aparaṃ ānanda saced bodhisattvayānikaḥ pudgalaḥ śrāvakayānikena pudgalena sārdhaṃ vivadati, tatra mārasya pāpīyasa evaṃ bhavati, dūrīkariṣyati batāyaṃ kulaputraḥ sarvākārajñatāṃ nāyam abhyāsī bhaviṣyati sarvākārajñatāyāḥ. tat kasya hetoḥ? naite kalahabhaṇḍanavigrahavivādā mārgaḥ sarvākārajñtāyā narakamārga eṣa tiryagyonimārga eṣa yamalokamārga eṣa naiṣa mārgaḥ sarvākārajñatāyāḥ.

punar aparaṃ ānanda saced bodhisattvayānikaḥ pudgalo 'pareṇa bodhisattvayānikena pudgalena sārdhaṃ kalahabhaṇḍanavigrahavivādān karoti, tatra mārasya pāpīyasa evaṃ bhavati, ubhāv apy etau dūrībhaviṣyataḥ, sarvākārajñatāyā ubhāv apy etau nābhisaṃbhotsyete 'nuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi naiṣa mārgaḥ sarvākārajñatāyā ya etaiḥ kulaputrair ārabdho, narakamārga eṣa tiryagyonimārga eṣa yamalokamārga eṣa ya etaiḥ kulaputrair ārabdhaḥ.

punar aparaṃ ānandāvyākṛto bodhisattvo vyākṛtasya bodhisattvasya mahāsattvasyāntike cittam āghātayiṣyati, kalahaṃ vā bhaṇḍanam (PSP_5:26) vā vigrahaṃ vā vivādaṃ vā kariṣyati, tena punas tāvata eva kalpān saṃnāhaḥ saṃnaddhavyaḥ yāvanti tasya tāni cittāny utpannāni kalahaṃ vā bhaṇḍanaṃ vā vigrahaṃ vā vivādaṃ vā kurvataḥ, saced asya sarvākārajñatāparibhyaktā bhavati.

evam ukte āyuṣmān ānando bhagavantam etad avocat: asti bhagavann eteṣāṃ cittotpādānāṃ niḥsaraṇam utāho tāvata eva kalpān saṃnāhaḥ saṃnaddhavyaḥ.

evam ukte bhagavān āyuṣmantam ānandam etad avocat: aniḥsaraṇo mayānanda dharmo deśitaḥ śrāvakayānikānāñ ca pudgalānāṃ pratyekabuddhayānikānāñ ca pudgalānāṃ, tatrānanda yo 'yaṃ bodhisattvayānikaḥ pudgalo bodhisattvayānikena pudgalena sārdhaṃ kalahaṃ vā bhaṇḍanaṃ vā vigrahaṃ vā kuryād yāvad vivaded vā ākrośed vā paribhāṣed vā kalahayitvā vā bhaṇḍayitvā vā vigrahayitvā vā vivādayitvā vā ākrośayitvā vā paribhāṣayitvā vā na pratideśayaty anuśayaṃ vahati anuśayabaddho viharati, nāham ānanda tasya pudgalasya niḥsaraṇaṃ vadāmi, avaśyaṃ tena tāvata eva kalpān saṃnāhaḥ saṃnaddhavyaḥ, saced asyāparityaktā sarvākārajñatā.

punar aparam ānanda bodhisattvo mahāsattvaḥ kalahayitvā bhaṇḍitvā vigrahayitvā vivaditvā ākroṣitvā paribhāṣitvā pratideśayati: mānuśayaṃ vahaty āyatyāṃ saṃvaram āpadyate durlabdhā me lābhā, yan mayā sarvasattvānāṃ bhāra āhartavyas tad ahaṃ mantrite pratimantrayāmi, yan mayā sarvasattvānāṃ saṃkramabhūtena bhavitavyaṃ so 'haṃ parasyāpriyaṃ mantrayāmi prativacanaṃ ca dadāmi. evam api mayā na vaktavyaṃ jaḍaiḍakamūkasadṛśena mayā bhavitavyaṃ, adhyāśayaś ca me na vikopayitavyo yan mayaite sattvāḥ parinirvāpayitavyā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya tad aham atra vyāpadye tad aham atra kṣubhyāmi na mayātra vyāpattavyaṃ na mayā kṣobhacittam utpādayitavyam. asyānanda bodhisattvasya mahāsattvasya māraḥ pāpīyān avatāraṃ na labhate.

punar aparam ānanda bodhisattvena mahāsattvena śrāvakayānikaiḥ pudgalaiḥ sārdhaṃ na sthātavyaṃ sacet tiṣṭhati tena na kasyacid antike vyāpattavyaṃ. tat kasya hetoḥ? tathā hi naitan mama pratirūpaṃ syāt, (PSP_5:27) yad aham eteṣām antike vyāpadye vā kṣubhyeyaṃ vā. tat kasya hetoḥ? tathā hi te mayānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvaduḥkhebhyaḥ parimocayitavyāḥ. iti saptamī

atha khalv āyuṣmān ānando bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena bodhisattvayānikānāṃ pudgalānām antike sthātavyam?

bhagavān āha: tadyathāpi nāmānanda śāstari, evaṃ bodhisattvena mahāsattvena bodhisattvayānikānāṃ pudgalānām antike sthātavyam. tat kasya hetoḥ? eṣa hi mama sahāyaka ekayānasamārūḍho, yathā caivaitena śikṣitavyaṃ tathā caiva mayā śikṣitavyaṃ yatra caitena śikṣitavyaṃ tatra caiva mayā śikṣitavyaṃ yad uta dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ sarvaśūnyatāsu saptatriṃśadbodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattisv āryasatyeṣu sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu pañcasv abhijñāsu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yāvat sarvākārajñatāyām apagatasarvākārajñatāpratisaṃyuktair manasikārair na mayātra śikṣitavyam. sacet punar eṣa bodhisattvo mahāsattvo 'virahito bhavati sarvākārajñatāpratisaṃyuktair manasikārair mayāpy evam eva śikṣitavyam. evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ samaśikṣo bhavati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamā bhagavan bodhisattvānāṃ mahāsattvānāṃ samatā yatra samatāyāṃ bodhisattvena mahāsattvena śikṣitavyam?

bhagavān āha: adhyātmaśūnyatā subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, rūpaṃ rūpeṇa śūnyaṃ, vedanā vedanayā śūnyā, saṃjñā saṃjñayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyam. evaṃ skandhadhātvāyatanāni skandhadhātvāyatanaiḥ śūnyāni, pratītyasamutpādaḥ pratītyasamutpādaiḥ śūnyaḥ, pratītyasamutpādāṅgāni pratītyasamutpādāṅgaiḥ śūnyāni, pāramitāḥ pāramitābhiḥ śūnyāḥ, saptatriṃśadbodhipakṣyā dharmāḥ saptatriśadbbodhipakṣyair dharmaiḥ śūnyāḥ, āryasatyāny (PSP_5:28) āryasatyaiḥ śūnyāni, apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattibhiḥ śūnyāḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni sarvavimokṣasamādhisamāpattidhāraṇīmukhaiḥ sūnyāni, trīṇi vimokṣamukhāni tribhir vimokṣamukhaiḥ śūnyāni, abhijñā abhijñābhiḥ śūnyā, daśabalāni daśabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ, āveṇikabuddhadharmā āveṇikābuddhadharmaiḥ śūnyāḥ, bodhir yāvad bodhyā śūnyā. iyaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ samatā, yatra samatāyāṃ sthitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. ity aṣṭamī

subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvo rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, rūpasya virāgāya nirodhāya śikṣate śikṣate sarvākārajñatāyai, rūpasyānutpādāya śikṣate śikṣate sarvākārajñatāyai, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, vijñānasya virāgāya nirodhāya śikṣate śikṣate sarvākārajñatāyai, vijñānasyānutpādāya śikṣate śikṣate sarvākārajñatāyai. evaṃ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ ca kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. sarvapāramitānāṃ sarvaśūnyatānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ caturṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ trayāṇāṃ vimokṣamukhānāṃ pañcānām abhijñanāṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. kiṃ punar bhagavan bodhisattvo mahāsattvo 'nuttarāyāḥ samyaksaṃbodheḥ kṣayāya śikṣate virāgāya śikṣate nirodhāya śikṣate 'nutpādāya śikṣate śikṣate sarvākārajñatāyai.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat subhūtiḥ sthavira evam āha, yad rūpasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, yad rūpasya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai, evaṃ vedanāsaṃjñāsaṃskārāṇāṃ, vijñānasya kṣayāya śikṣate śikṣate sarvākārajñatāyai, vijñānasya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. evaṃ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ ca kṣayāya virāgāya (PSP_5:29) nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. sarvapāramitānāṃ sarvaśūnyatānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāñ caturṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ trayāṇāṃ vimokṣamukhānāṃ pañcānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai. anuttarāyāḥ samyaksaṃbodheḥ kṣayāya virāgāya nirodhāyānutpādāya śikṣate śikṣate sarvākārajñatāyai iti. tat kiṃ manyase? subhūte yā rūpasya tathatā yā vedanāyās tathatā yā saṃjñāyās tathatā yā saṃskārāṇāṃ tathatā yā vijñānasya tathatā, evaṃ yā skandhadhātvāyatanānāṃ tathatā yā pratītyasamutpādasya tathatā yā pratītyasamutpādāṅgānāṃ tathatā yā pāramitānāṃ tathatā yā sarvaśūnyatānāṃ tathatā yā sarvavimokṣasamādhisamāpattidhāraṇīmukhānāṃ tathatā yā saptatriṃśad bodhipakṣyāṇāṃ dharmāṇāṃ tathatā yāpramāṇadhyānārūpyasamāpattīnāṃ tathatā yāryasatyānāṃ tathatā yā trayāṇāṃ vimokṣamukhānāṃ tathatā yā pañcānām abhijñānāṃ tathatā yā daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāṇāṃ tathatā yā samyaksaṃbodhes tathatā yā srotaāpannasya tathatā yā sakṛdāgāminas tathatā yānāgāminas tathatā yārhatas tathatā yā pratyekabuddhasya tathatā yā bodhisattvasya mahāsattvasya tathatā, yā tathāgatasya tathatā, yayā tathatayā tathāgataḥ prajñapyate, api nu sā tathatā kṣīyate vā virahyate vā nirudhyate vā prahīyate vā.

subhūtir āha: na bhagavan na sugata.

bhagavān āha: evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathatāyāṃ śikṣate śikṣate sarvākārajñatāyāṃ na ca tathatā kṣīyate vā virahyate vā nirudhyate vā prahīyate vā. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathatāyāṃ śikṣate śikṣate sarvākārajñatāyām. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathatāyāṃ śikṣate śikṣate ṣaṭsu pāramitāsu, śikṣate sarvāsu śūnyatāsu, śikṣate smṛtyupasthāneṣu, śikṣate samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu, śikṣate āryasatyeṣu, śikṣate 'pramāṇadhyānārūpyasamāpattiṣu, śikṣate sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu, śikṣate śūnyatānimittāpraṇihiteṣu, śikṣate pañcasv abhijñāsu, śikṣate daśabalavaiśāradyapratisaṃvitsu, (PSP_5:30) śikṣate 'ṣṭādaśasv āveṇikeṣu buddhadharmeṣu, śikṣate sarvākārajñatāyām. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvaśikṣāparamapāramitām anuprāpsyati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na śakyate māreṇa vā mārakāyikābhir vā devatābhir abhimarditum. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ kṣipram avinivartanīyatām anuprāpsyati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ svake paitṛke tathāgatagocare carati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo nāthakaraṇīyair dharmaiś carati buddhakṣetrapariśodhanaiḥ. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo mahāmaitryāṃ śikṣate mahākaruṇāyāṃ śikṣate buddhakṣetrapariśodhanāya śikṣate sattvaparipākāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas triparivartadvādaśākāradharmacakrapravartanatāyai śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvān parinirvāpayiṣyāmīti śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvas tathāgatavaṃśasyānupacchedāya śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo 'mṛtadhātudvāraṃ vivariṣyāmīti śikṣate, saṃskṛtadhātuṃ saṃdarśayiṣyāmīti śikṣate, na hi subhūte śakyaṃ hīnasattvair iha śikṣāyāṃ śikṣituṃ sarvasattvān saṃsārād uddhartukāmaḥ sa sattvo yo 'syāṃ śikṣāyāṃ śikṣate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na narakeṣūpapadyate, na tiryagyonau na yamaloke upapadyate, na pratyanteṣu janapadeṣūpapadyate na caṇḍālakuleṣūpapadyate, nānyeṣu nīceṣu nīcavṛttiṣu kutsiteṣu kuleṣūpapadyate, na kāṇo bhavati, na kuṇḍo bhavati, na laṅgo bhavati, na lallo bhavati, na vadhiro bhavati, na pakṣahato bhavati, na vikalendriyo bhavati, suparipūrṇendriyo bhavati, nāparipūrṇendriyo bhavati, na prāṇātipātiko bhavati, nādattādāyī bhavati, na kāmamithyācārī bhavati, na mṛṣāvādī bhavati, na paruṣavāg bhavati, na piśunavāg bhavati, nābaddhapralāpī bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādṛṣṭir bhavati, na mithyājīvena jīvikāṃ kalpayati, nābhūtaparigrahaṃ karoti, na duḥśīlaparigrāhako bhavati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na dīrghāyuṣkeṣu devesūveṣūpapadyate. tat kasya hetoḥ? tathā (PSP_5:31 ) hy asti tasyopāyakauśalyaṃ yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, apramāṇāni ca samāpadyate, ārūpyasamāpattīś ca samāpadyate, na ca dhyānānāṃ na cāpramāṇānāṃ na cārūpyasamāpattīnāṃ vaśenopapadyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ pariśuddhim adhigacchati, śrāvakabhūmeḥ pratyekabuddhabhūmer api pariśuddhim adhigacchati.

evam ukte āyuṣmān subhūtiḥ sthaviro bhagavantam etad avocat: yad bhagavan sarvadharmāḥ prakṛtipariśuddhās, tat katamasya dharmasya bodhisattvo mahāsattvaḥ pariśuddhim adhigacchati?

bhagavān āha: evam etat subhūte evam etat, yathā vadasi sarvadharmāḥ subhūte parakṛtipariśuddhāḥ, evaṃ pariśuddheṣu subhūte sarvadharmeṣu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ śikṣamāṇasya yā tatrāsaṃsīdanatā anavalīnatā, iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. tatsarvabālapṛthagjanā etān dharmān na jānanti na paśyanti, teṣāṃ sattvānāṃ kṛtena bodhisattvo mahāsattvo dānapāramitāyāṃ carati śīlapāramitāyāṃ carati kṣāntipāramitāyāṃ carati vīryapāramitāyāṃ carati dhyānapāramitāyāṃ carati prajñāpāramitāyāṃ carati, adhyātmaśūnyatāyāṃ carati yāvad abhāvasvabhāvaśūnyatāyāṃ carati, smṛtyupasthāneṣu carati, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caraty, āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu carati, sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, śūnyatānimittāpraṇihiteṣu carati, pañcasv abhijñāsu carati daśabalavaiśāradyapratisaṃvitsu carati, aṣṭādaśāveṇikeṣu buddhadharmeṣu carati sarvākārajñatāyāṃ carati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvadharmeṣu balavaiśāradyam anuprāpnoti. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvasattvacittacaritānāṃ pāraṃ gacchati. iti navamī

tadyathāpi nāma subhūte 'lpakās te mahāpṛthivīpradeśā yatra jāṃbūnadaṃ suvarṇaṃ jātarūpam utpadyate, evam eva subhūte 'lpakās te sattvā ya iha śikṣāyāṃ śikṣaṇte, yad uta prajñāpāramitāśikṣāyām ito bahutarakās te sattvā ye śrāvakapratyekabuddhabhūmau saṃprasthitāḥ. iti daśamī

tadyathāpi nāma subhūte 'lpakās te sattvā ye cakravartirājyasaṃvartanīyaṃ karma samādāya vartante, ataḥ prabhūtatarakās te sattvā (PSP_5:32) ye koṭṭarājyaṃ saṃvartanīyaṃ karma samadāya vartante. evam eva subhūte 'lpatarakās te sattvā ya imaṃ sarvākārajñatāmārgaṃ samāruhanti, ataḥ prabhūtatarakās te sattvā ye śrāvakapratyekabuddhamārgaṃ samāruhanti. ye 'pi te subhūte bodhisattvā mahāsattvā anuttarāyai samyaksaṃbodhaye saṃprasthitās tato 'lpakās te bodhisattvā mahāsattvā ye tathatāyai pratipadyante, ataḥ prabhūtatarakās te sattvā ye śrāvakapratyekabuddhatvāya sthāsyanti. ye 'pi te subhūte bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraḥ prajñāpāramitayāvirahitā ye 'vinivartanīyabhūmim avakramiṣyanti, ataḥ prabhūtatarakās te ye sattvāvinivartanīyabhūmin nāvakramiṣyanti, tasmāt tarhi subhūte bodhisattvena mahāsattvenāvinivartanīyabhūmim anuprāptukāmenāvinivartanīyabhūmau gaṇanāṃ gantukāmenehaiva gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyam. ity ekādaśī

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na mātsaryasahagataṃ cittam utpadyate, na dauḥśīlyasahagataṃ cittam utpadyate, na kṣobhasahagataṃ cittam utpadyate, na kauśīdyasahagataṃ cittam utpadyate, na vikṣiptasahagataṃ cittam utpadyate, na dauḥprajñāsahagataṃ cittam utpadyate, na rāgasahagataṃ cittam utpadyate, na dveṣasahagataṃ cittam utpadyate, na mohasahagataṃ cittam utpadyate, na khilasahagataṃ cittam utpadyate. iti dvādaśī

na rūpasahagataṃ cittam utpadyate, na vedanāsaṃjñāsaṃskārasahagataṃ cittam utpadyate, na vijñānasahagataṃ cittam utpadyate na skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgasahagataṃ cittam utpadyate, evaṃ na sarvaśūnyatāḥ sarvapāramitāḥ saptatriṃśadbodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitābhijñāsarvavimokṣasamādhisamāpattidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmasahagataṃ cittam utpadyate, na samyaksaṃbodhisaghagataṃ cittam utpadyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāñ caran na kañcid dharmam upalabhate, anupalambhamāno na kañcid dharmacittam utpādayati. evaṃ khalu subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ śikṣamāṇena bodhisattvena mahāsattvena sarvāḥ pāramitāḥ saṃgṛhītā bhavanti, sarvāḥ pāramitāḥ samudānītā bhavanti, sarvāḥ pāramitā (PSP_5:33) anugatā bhavanti. tat kasya hetoḥ? tathā hi subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ sarvāḥ pāramitā antargatā bhavanti. iti trayodaśī

tadyathāpi nāma subhūte satkāyadṛṣṭyāṃ dvāṣaṣṭidṛṣṭigatāny antargatāni bhavanti, evam eva subhūte bodhisattvasya mahāsattvasyeha gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ sarvāḥ pāramitā antargatā bhavanti. tadyathāpi nāma subhūte puruṣasya kālagatasya jīvitendriye niruddhe sarvāṇīndriyāṇi niruddhāni bhavanti. evam eva subhūte bodhisattvasya mahāsatvasyeha gambhīrāyāṃ prajñāpāramitāyāṃ carataḥ sarvāḥ pāramitā antargatā bhavanti, tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvapāramitānāṃ pāraṃ gantukāmena iha gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyam. iti caturdaśī

iha punaḥ subhūte gambhīrāyāṃ prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvasattvānām agratāyai śikṣate. tat kiṃ manyase? subhūte ye trisāhasramahāsāhasre lokadhātau sattvā api nu te bahavaḥ.

subhūtir āha: bahavo bhagavan jāṃbūdvīpakā eva tāvat sattvāḥ kaḥ punar vādo ye trisāhasramahāsāhasre lokadhātau sattvāḥ.

bhagavān āha: yāvantaḥ subhūte trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pūrvācaramamānuṣyakam ātmabhāvaṃ pratilabhyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeraṃs tāṃ sarvān ekaiko bodhisattvo yāvajjīvaṃ tiṣṭhaṃs tathāgatān arhataḥ samyaksaṃbuddhāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upatiṣṭhet. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ gambhīrāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. tat kasya hetoḥ? evaṃ maharddhikā hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā anuttarāyāḥ samyaksaṃbodher āhārikā. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvasattvānām anuttarena bhavitukāmena sarvasattvānām anāthānāṃ nāthena bhavitukāmenāśaraṇānāṃ śaraṇena bhavitukāmenāparāyaṇānāṃ parāyaṇena bhavitukāmenātrāṇānāṃ trāṇena (PSP_5:34) bhavitukāmenālayanānāṃ layanena bhavitukamenādvīpanāṃ dvipena bhavitukāmena buddhatvam anuprāputukāmena buddhaviṣayam anuprāptukāmena budddhavikrīḍitaṃ vikrīḍitukāmena, buddhasiṃhanādaṃ naditukāmena buddhaśaṃkhaṃ prapūrayitukāmena buddhasāṃkathyaṃ kartukāmena ihaiva gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ, prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo mahāsattvo na sā kācit saṃpattir yāṃ na pratilabhate yā tena na pratilabdhā syāt.

subhūtir āha: śrāvakasaṃpad api tena pratilabdhavyā pratyekabuddhasaṃpad api tena pratilabdhavyā.

bhagavān āha: śrāvakasaṃpad api tena subhūte pratilabdhavyā, pratyekabuddhasaṃpad api tena subhūte pratilabdhyā, tatra ca na sthātavyaṃ na pratiṣṭhātavyaṃ, jñānena ca darśanena ca dṛṣṭvātikramiṣyati bodhisattvaniyāmam avakramiṣyati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyā abhyāsī bhavaty anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ sadevamānuṣāsurasya lokasya dakṣiṇīyatāṃ gacchati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ ye tadanye dakṣiṇīyāḥ śrāvakapratyekabuddhās tān sarvān abhibhavitvā gacchati, sarvākārajñatāyāś cābhyāsī bhavati. evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvo na riñcati prajñāpāramitāṃ carati prajñāpāramitāyām avirahitaḥ prajñāpāramitayā, evaṃ caran subhūte bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyām aparihāṇadharmā veditavyāḥ, sarvākārajñatāyā dūrīkaroti śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vābhyāsī bhavaty anuttarāyāḥ samyaksaṃbodheḥ. iti pañcadaśī

sacet punas tasyaivaṃ bhavati, iyaṃ prajñāpāramitā, amuṣmin prajñāpāramitā, imāyai prajñāpāramitāyai sarvākārajñatām āvahiṣyāmīti, saced evaṃ jānāti na carati prajñāpāramitāyāṃ saced evaṃ prajñāpāramitāṃ na jānāti, iyaṃ prajñāpāramitā, amuṣmin prajñāpāramitā, imāyai prajñāpāramitāyai sarvākārajñatām āvahiṣyāmīti, tad api na jānāti na paśyati yasya vā prajñāpāramitā yena vā prajñāpāramitā yo vā prajñāpāramitayā niryāty evam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. sacet punar asyaivaṃ bhavati, neyaṃ prajñāpāramitā nāmuṣmin prajñāpāramitā (PSP_5:35) nānayā prajñāpāramitayā kaścid dharmo niryāsyati sthitatvād dharmadhātos tathatāyā bhūtakoṭer, evaṃ caran bodhisattvo mahāsattvaś carati prajñāpāramitāyām abhyāsī bhavaty anuttarāyāḥ samyaksaṃbodheḥ. iti ṣoḍaśī vivṛddhir ity uktā vivṛddhiḥ

atha khalu śakrasya devānām indrasyaitad abhavat: carann apīha bodhisattvo mahāsattvo dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāra, adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgesv āryasatyesv apramāṇadhyānārūpyasamāpattidhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu pañcasv abhijñāsu daśabalavaiśāradyapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu caran sarvasattvān abhibhavati, kaḥ punar vādo yadānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati. sulabdhās tair lābhāḥ sujīvitaṃ teṣāṃ sattvānāṃ yeṣāṃ sarvākārajñatāyāṃ cittaṃ kramati, kaḥ punar vādo yair anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ, spṛhaṇīyās te sattvā ye 'nuttarāyāḥ samyaksaṃbodheś cittam utpādayiṣyanti, spṛhaṇīyās te sattvā ye 'nuttarāyāṃ samyaksaṃbodhau cittam utpādayanti.

atha khalu śakro devānām indro māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāmad upasaṃkramya tair māndāravaiḥ puṣpais tathāgatam arhantaṃ samyaksaṃbuddham avakirati sma abhyavakirati sma prakirati sma, avakīryābhyavakīrya pravikīryaivaṃ vācam abhāṣata: ye bodhisattvayānikāḥ pudgalā anuttarāṃ samyaksaṃbodhim adhyālambante teṣām anena kuśalamūlenānuttarāṇāṃ buddhadharmāṇāṃ paripūrir bhavatu, trisarvajñatāsarvadharmāṇāṃ pripūrir bhavatu, eṣāṃ svayaṃbhūdharmāṇāṃ paripūrir bhavatu, eṣām anāsravadharmāṇāṃ paripūrir bhavatu. iti trisarvajñatvadharmānuttarā paripūrinirūḍhiḥ

na me bhagavann ekaś cittotpādo 'py utpadyate yad bodhisattvayānikaḥ pudgalo 'nuttarāyāṃ samyaksaṃbodhau saṃprasthito vivartetānuttarāyāḥ samyaksaṃbodher, na hi me bhagavann ekaś cittotpādo 'py utpadyate yad bodhisattvo mahāsattvo vivartya śrāvako vā pratyekabuddho vā bhaved, atha tarhi chandaṃ janayed anuttarāyāṃ samyaksaṃbodhau bhūyasyā mātrayā (PSP_5:36) praṇidhiṃ kurvītānuttarāyāṃ samyaksaṃbodhau, imāni saṃsarāvacarāṇi duḥkhāni dṛṣṭvārthakāmaḥ sukhakāmaḥ hitakāmaḥ sa sadevamānuṣāsurasya lokasya ya etaiś cittotpādaiḥ samanvāgato bodhisattvo mahāsattva evaṃ cintayati, kim iti vayaṃ tīrṇā atīrṇān sattvāṃs tārayema, kim iti vayaṃ muktā amuktān sattvān mocayema, kim iti vayam āśvastā anāśvastān sattvān āśvāsayema, kim iti vayaṃ parinirvṛtā aparinirvṛtān sattvān parinirvāpayemeti. kiyat sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavati yaḥ prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? caryāpratipannānāñ ca bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? avinivartanīyānāṃ ca bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? ekajātipratibaddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tāṃś cittotpādān anumodeta? ity aparityaktasattvārthā nirūḍhir ity uktā nirūḍhiḥ

evam ukte bhagavān śakraṃ devānām indram etad avocat: syāt kauśika cāturmahādvīpake lokadhātau palāgreṇa pramāṇaṃ na tv eva teṣām anumodanāsahagatānāṃś cittotpādānāṃ puṇyasya pramāṇaṃ, tiṣṭhatu kauśika cāturdvīpako lokadhātur evaṃ sāhasro lokadhātur evaṃ dvisāhasro madhyamo lokadhātuḥ, syāt khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau palāgreṇa pramāṇaṃ na tv eva teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyasya pramāṇaṃ, syāt khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau mahāsamudreṣu śatadhā bhinnayā vālāgrakoṭyā udakabindūnām utkṣipyamānānāṃ pramāṇaṃ na tv eva teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyasya pramāṇam.

evam ukte śakro devānām indro bhagavantam etad avocat: mārādhiṣṭhitās te bhagavan sattvā bhaviṣyanti, ya imāṃś cittotpādān nānumodiṣyante. mārapakṣikās te bhagavan sattvā bhaviṣyanti, mārabhavanāt te bhagavan sattvāś cyutā bhaviṣyanti, ya imāṃś cittotpādān nānumodiṣyante. mārabhavanāt te bhagavan sattvā ihāgatā bhaviṣyanti, ya imāṃś cittotpādān nānumodiṣyante. tat kasya hetoḥ? mārabhavanavidhvaṃsanakarās te bhagavan sattvā, yair ime cittotpādā abhinirhṛtā, ye 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayanti. anumoditavyās te bhagavaṃś cittotpādā, ye 'nuttarāyāṃ samyaksaṃbodhau cittāny utpādayanti. yair aparityakto buddho 'parityakto dharmo 'parityaktaḥ saṃghas, tair ime cittotpādā (PSP_5:37) anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayitavyā yathā na dvayaḥ saṃjñī nādvayaḥ saṃjñī.

bhagavān āha: evam etat kauśikaivam etat, yathā tvaṃ vadasi, ya imān kauśika cittotpādān anumodiṣyante te kṣipraṃ tathāgatam arhantaṃ samyaksaṃbuddham ārāgayiṣyanti ārāgayitvā na virāgayiṣyanti. evaṃ te ebhir anumodanāsahagataiś cittotpādakuśalamūlaiḥ samanvāgatā yatra yatropapatsyante tatra tatra satkṛtā bhaviṣyanti, gurukṛtā mānitāḥ pūjitā arcitā apacāyitā bhaviṣyanti. tatra te na jātv amanaāpāni rūpāṇi drakṣyanti, nāmanaāpān śabdān śroṣyanti, nāmanaāpān gandhān ghrāsyanti, nāmanaāpān rasān āsvādayiṣyanti, nāmanaāpān spraṣṭavyān sprakṣyanti, nāmanaāpān dharmān vijñāsyanti. na ca te jātu buddhair bhagavadbhir virahitā bhaviṣyanti, buddhakṣetreṇa ca buddhakṣetraṃ saṃkramiṣyanti, tāṃś ca buddhān bhagavataḥ paryupāsiṣyante, kuśalamūlañ cāvaropayiṣyanti. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś cāsaṃkhyeyānām aprameyāṇām aparimāṇānāṃ bodhisattvānāṃ mahāsattvānāṃ navayānasaṃprasthitānāṃ kuśalamūlāny anumoditāny anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmitāni, prathamabhūmisthitānāṃ kuśalamūlāny anumoditāni, dvitīyabhūmisthitānāṃ yāvad daśabhūmisthitānāṃ yāvad ekajātipratibaddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tāni kuśalamūlāny anumoditāni, taiś ca kuśalamūlair vibaddhamānair anuttarāyāḥ samyaksaṃbodher abhyāsī bhavanti. te 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyāprameyān asaṃkhyeyān aparimāṇasattvān parinirvāpayiṣyanti. tad anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā prathamacittotpādikānāṃ bodhisattvānāṃ mahāsattvānāṃ tāni kuśalamūlāny anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni, tathā ca pariṇāmayitavyāni yathā tac cittam anyatra cittena caren nānyatra cittena. ity uktā cittasaṃsthitiḥ

avinivartanīyānām ekajātipratibaddhānāṃ tāni kuśalamūlāny anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni, tathā ca pariṇāmayitavyāni yathā na dvayasaṃjñā nādvayasaṃjñā. iti sakalapravṛttipakṣādhiṣṭhānaḥ prathamo grāhyavikalpaḥ
(PSP_5:38)

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtiṃ sthaviram etad avocat: kiṃ punar āyuṣman subhūte prajñāpāramitaivāvikalpā, utāho dhyānapāramitāpy avikalpā, vīryapāramitāpy avikalpā, kṣāntipāramitāpy avikalpā, śīlapāramitāpy avikalpā, dānapāramitāpy avikalpā.

subhūtir āha: avikalpā āyuṣman śāriputra prajñāpāramitā, avikalpā dhyānapāramitā, avikalpā vīryapāramitā, avikalpā kṣāntipāramitā, avikalpā śīlapāramitā, avikalpā āyuṣman śāriputra dānapāramitā.

śāriputra āha: kiṃ punar āyuṣman subhūte rūpam avikalpaṃ, vedanā saṃjñā saṃskārā, vijñānam apy avikalpaṃ, cakṣuś cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśapratyayā vedanā avikalpā. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyā, mano manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśapratyayā vedanā avikalpā. kiṃ punar āyuṣman subhūte rūpam avikalpaṃ, śabdo gandho rasaḥ sprastavyaṃ, dharmā apy avikalpāḥ. kiṃ punar āyuṣman subhūte dhyānāni vā apramāṇāni vā ārūpyasamāpattayo vāvikalpāḥ smṛtyupasthānāni vā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā vā avikalpāḥ, śūnyatānimittāpraṇihitāryasatyābhijñā sarvavimokṣasamādhisamāpattidhāraṇīmukhāni vā sarvaśūnyatā vā sarvasamādhayo vā daśatathāgatabalāni vā catvāri vaiśāradyāni vā catasraḥ pratisaṃvido vā mahāmaitrī vā mahākaruṇā vāvikalpā yāvad aṣṭādaśāveṇikā buddhadharmā avikalpāḥ, buddho 'py avikalpaḥ bodhir apy avikalpā saṃskṛto dhātur apy avikalpo 'saṃskṛto dhātur apy avikalpaḥ.

subhūtir āha: sarvadharmā apy āyuṣmañ chāriputrāvikalpāḥ.

śāriputra āha: yady āyuṣman subhūte sarvadharmā avikalpāḥ, tat kuto 'yaṃ pañcagatikasya saṃsārasya saṃbhedaḥ? kuto vā narakatiryagyoniyamalokadevamanuṣyāṇāṃ vyavasthā? kuto vā prabhāvanā srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ buddhānāṃ bhagavatām?

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: yad ete āyuṣman śāriputra sattvā viparyāsa samutthitāḥ karmābhisaṃskurvanti kāyena vācā manasā vā, ato nidānaṃ vivartante, chandamūlakarmaparigṛhītā narakatiryagyoniyamalokadevamanuṣyāḥ, yat punar āyuṣmān śāriputra evam āha, kutaḥ srotaāpannāḥ prabhāvyante, sakṛdāgāminaḥ prabhāvyante, anāgāminaḥ prabhāvyante, arhantaḥ prabhāvyante pratyekabuddhāḥ (PSP_5:39) prabhāvyante, kato yāvad buddhā bhagavantaḥ prabhāvyante?

subhūtir āha: avikalpatayā āyuṣman śāriputra srotaāpanno 'vikalpaḥ, srotaāpattiphalam avikalpam, evaṃ sakṛdāgāmy anāgāmy arhattvam, avikalpaṃ pratyekabuddhatvaṃ, pratyekabodhir avikalpā, ato 'vikalpaḥ pratyekabuddhaḥ. ye 'pi te āyuṣman śāriputrābhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py āyuṣman śāriputra buddhā bhagavanto 'vikalpo vikalpaprahīṇās, tad anenāpi te āyuṣman śāriputra paryāyeṇaivaṃ veditavyaṃ, sarvadharmā avikalpā avikalpatathatāṃ pramāṇīkṛtya bhūtakoṭiṃ dharmadhātum. evaṃ khalv āyuṣman śāriputra bodhisattvena mahāsattvenāvikalpāyāṃ prajñāpāramitāyāṃ caritavyam, avikalpāyāṃ prajñāpāramitāyāṃ carann avikalpaṃ dharmam abhisaṃbudhyate. iti samastanivṛttipakṣādhiṣṭhāno dvitīyo grāhyavikalpaḥ

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: sāre batāyam āyuṣman subhūte carati bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati.

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: asāre batāyaṃ caraty āyuṣman śāriputra bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ carati. tat kasya hetoḥ? tathā hy āyuṣman śāriputrāsārā prajñāpāramitā, asārā dhyānapāramitā, asārā vīryapāramitā, asārā kṣāntipāramitā, asārā śīlapāramitā, asārā dānapāramitā, evaṃ yāvad asārā sarvākārajñatā. tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann asāram eva nopalabhate na samanupaśyati, kutaḥ punaḥ sāram upalapsyate, evaṃ yāvad asārāṃ sarvākārajñatāṃ, kutaḥ punaḥ sāram upalapsyate.

atha khalu saṃbahulānāṃ kāmāvacarāṇāṃ rūpāvacarāṇāñ ca devaputrāṇām etad abhavat: namaskartavyās te kulaputrāḥ kuladuhitaraś ca yair anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ, ye ceha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti, atra cārthe caranto na ca bhūtakoṭiṃ sākṣātkurvanti, asākṣātkurvataḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā na tiṣṭheyur, anena bhagavan paryāyeṇa namaskartavyās te bhagavan bodhisattvā mahāsattvā ya imāṃ dharmasamatāṃ na sākṣātkurvanti.

atha khalv āyuṣmān subhūtis tān devaputrān etad avocat: nedaṃ (PSP_5:40) devaputrā duṣkaraṃ bodhisattvānāṃ mahāsattvānāṃ ya imaṃ dharmasamatāṃ na sākṣātkurvanti, yasyāḥ sākṣātkṛtāyāḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā tiṣṭheyuḥ. idaṃ teṣāṃ devaputrā duṣkaraṃ yad asaṃkhyeyān aprameyān aparimāṇān sattvān parinirvāpayiṣyāma iti saṃnāhaṃ saṃnahyante, te ca sattvā atyantatayā nopalabhyante ye vinayitavyā iti. evañ caranto bodhisattvā mahāsattvāḥ saṃprasthitā anuttarāyāṃ samyaksaṃbodhau sarvasattvān vinayiṣyāma iti, ākāśaṃ sa vinayitavyaṃ manyeta yaḥ sattvān vinayitavyān manyeta. tat kasya hetoḥ? ākāśaviviktatayā sattvaviviktatā draṣṭavyā, ākāśaśūnyatayā sattvaśūnyatā draṣṭavyā, ākāśāsāratayā sattvāsāratā draṣṭavyā, ākāśatucchatayā sattvatucchatā draṣṭavyā iti. anenāpi devaputrāḥ paryāyeṇa duṣkarakārako bodhisattvo mahāsattvo yo 'saṃvidyamānānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate ākāśena sārdhaṃ sa vivaditavyaṃ manyeta yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhavyaṃ manyeta, sa ca saṃnāhaḥ saṃnaddho bodhisattvena mahāsattvena sattvāś ca nopalabhyante yeṣām arthāya saṃnāhaḥ saṃnaddhaḥ. tat kasya hetoḥ? sattvaviviktatayā saṃnāhaviviktatā draṣṭavyā. saced evaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati carati prajñāpāramitāyām. tat kasya hetoḥ? rūpaviviktatayā sattvaviviktatā, vedanāsaṃjñāsaṃskāravijñānaviviktatayā sattvaviviktatā, prajñāpāramitāviviktatayā rūpaviviktatā yāvad vistareṇa sarvākārajñatāviviktatā. sacet punar bodhisattvasya mahāsattvasya sarvadharmaviviktatāyāṃ bhāṣyamāṇāyāṃ cittaṃ nāvalīyate na saṃlīyate na saṃtrāsam āpadyate, carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām. iti dravyasatpṛthagjanapuruṣādhiṣṭhānaḥ prathamo grāhakavikalpaḥ

bhagavān āha: kena kāraṇena subhūte bodhisattvo mahāsattvo na saṃsīdati prajñāpāramitāyā?

subhūtir āha: asattvād bhagavan na saṃsīdati bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ, viviktatvāc chāntatvād anutpādatvād bhagavan na saṃsīdati bodhisattvo mahāsattvaḥ prajñāpāramitāyām, anena bhagavan kāraṇena bodhisattvo mahāsattvo na saṃsīdati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi bhagavan sa nopalabhyate yaḥ saṃsīdate, yena (PSP_5:41) vā saṃsīdate yatra vā saṃsīdate sarva ete dharmā nopalabhyante. saced bhagavann evaṃ bhāṣyamāṇe bodhisattvo mahāsattvo na saṃsīdati na viṣīdati nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi bhagavan sarva ete dharmā nopalabhyante yo vā saṃsīdet yena vā saṃsīdet yatra vā saṃsīdet, evaṃ carantaṃ bodhisattvaṃ mahāsattvaṃ sendrakā devāḥ sabrahmakāḥ saprajāpatayo devā namasyanti yaḥ prajñāpāramitāyāṃ carati.
evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na kevalaṃ subhūte sendrakair devaiḥ sabrahmakaiḥ saprajāpatikair devair namasyanīyo bodhisattvo mahāsattvo ya evaṃ prajñāpāramitāyāṃ carati, ye 'pi te 'tikrāntavarṇā devaputrāḥ śubhakṛtsnā vṛhatphalā yāvac chuddhāvāsakā devaputrās te 'pi subhūte namasyanti bodhisattvaṃ mahāsattvaṃ ya evaṃ prajñāpāramitāyāṃ carati.

ye 'pi te subhūte tathāgatā arhantaḥ samyaksaṃbuddhā asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti te 'pi subhūte tathāgatā arhantaḥ samyaksaṃbuddhās taṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ caran taṃ samanvāharanti. ayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dhyānapāramitāṃ paripūrayiṣyati, vīryapāramitāṃ paripūrayiṣyati, kṣāntipāramitāṃ paripūrayiṣyati, śīlapāramitāṃ paripūrayiṣyati, dānapāramitāṃ paripūrayiṣyati, adhyātmaśūnyatāṃ paripūrayiṣyati yāvad abhāvasvabhāvaśūnyatāṃ paripūrayiṣyati, saptatriṃśadbodhipakṣyān dharmān paripūrayiṣyati, daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān paripūrayiṣyati yāvat sarvākārajñatāṃ paripūrayiṣyati, yāvat punaḥ subhūte bodhisattvān mahāsattvān buddhā bhagavantaḥ prajñāpāramitāyāṃ carataḥ samanvāharanti, te bodhisattvā mahāsattvā buddhapratipannā dhārayitavyāḥ, yāvantaḥ subhūte gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarve mārāḥ pāpīyāṃso bhaveyur ekaikaś ca māraḥ pāpīyāṃs tāvata eva mārān pāpīyāso 'bhinirmimīte, te sarve 'pratibalās tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato 'ntarāyaṃ kartum.

dvābhyāṃ subhūte dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo (PSP_5:42) durdharṣo bhavati māraiḥ pāpīyobhiḥ. katamābhyāṃ dvābhyāṃ? sarvadharmāś ca śūnyatāto vyavalokitā bhavanti, sarvasattvāś cāparityaktā bhavanti. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvo durdharṣo bhavati māraiḥ pāpīyābhiḥ. aparābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhiḥ. katamābhyāṃ dvābhyām? yathāvādī tathākārī ca bhavati buddhāṃś ca bhagavataḥ samanvāharati. ābhyāṃ subhūte dvābhyāṃ dharmābhyāṃ samanvāgato bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran durdharṣo bhavati māraiḥ pāpīyobhiḥ. evañ carataḥ subhūte bodhisattvasya mahāsattvasya te devaputrā upasaṃkramitavyaṃ maṃsyante paryupāsyante paripraśnayanti, utsāhañ ca dadāti: kṣipraṃ tvaṃ kulaputra buddhabodhiṃ samanuprāpsyasi tasmāt tarhi tvaṃ kulaputra etenaiva vihāreṇa vihara yad uta śūnyatāvihāreṇānimittavihāreṇāpraṇihitavihāreṇa. tat kasya hetoḥ? etena tvaṃ kulaputra vihāreṇa viharann anāthānāṃ sattvānāṃ nātho bhaviṣyasi, asaraṇānāṃ śaraṇaṃ bhaviṣyasi, atrāṇānāṃ sattvānāṃ trāṇaṃ bhaviṣyasi, aparāyaṇānāṃ sattvānāṃ parāyaṇaṃ bhaviṣyasi, alayanānāṃ sattvānāṃ layanaṃ bhaviṣyasi, advīpānāṃ sattvānāṃ dvīpo bhaviṣyasi, andhabhūtānāṃ sattvānām āloko bhaviṣyasi. tat kasya hetoḥ? etena hi prajñāpāramitāvihāreṇāvirahitasya bodhisattvasya mahāsattvasyāmī guṇā bhavanti.

ye 'pi te 'saṃkhyeyeṣv aprameyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi bhikṣusaṃghaparivṛtā buddhā bhagavanto bodhisattvagaṇapuraskṛtā, yo 'sau prajñāpāramitāyāṃ caraty etair eva guṇaiḥ samanvāgato yad uta prajñāpāramitāguṇais tasya te buddhā bhagavanto nāmaṃ ca gotraṃ ca parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti.

tasya bodhisattvasya mahāsattvasya tadyathāpi nāmāham etarhi ratnaketor bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi, śikhinaś ca bodhisattvasya mahāsattvasya nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi.
(PSP_5:43)

ye 'pi te bodhisattvā mahāsatttvā akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caranti, anayā ca prajñāpāramitayāvirahitās teṣām ahaṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpo dharmaṃ deśayāmy udānaṃ codānayāmi.

ye 'pi te pūrvasyāṃ diśi buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tatra ye bodhisattvā mahāsattvā brahmacaryaṃ caranti, anayā prajñāpāramitayāvirahitās teṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayaty udānaṃ codānayanti. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhvam atra vidikṣu lokadhātuṣu, ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, tatra ye bodhisattvā mahāsattvā brahmacaryaṃ caranti, anayā prajñāpāramitayāvirahitās teṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti.

ye 'pi te bodhisattvā mahāsattvāḥ prathamacittotpādam upādāya bodhisattvamārgaṃ paripūrayamāṇā yāvat sarvākārajñatām anuprāpsyanti, teṣām api te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. tat kasya hetoḥ? evaṃ duṣkarakārakā hi subhūte bodhisattvā mahāsattvā bhavanti, ye buddhanetryavyavacchedāya pratipannāḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: katameṣāṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ nāmadheyaṃ parikīrtayamānarūpās te buddhā bhagavanto dharmaṃ deśayanty udānaṃ codānayanti vinivartanīyānāṃ vā avinivartanīyānāṃ vā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: santi subhūte bodhisattvā mahāsattvā avinivartanīyā ye prajñāpāramitāyāṃ caranti, santi vinivartanīyā bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ caranti, yeṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti. ye 'pi te ratnaketor bodhisattvasya mahāsattvasyānuśikṣamāṇarūpā bodhisattvacārikāṃ caranti teṣāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti.

punar aparaṃ subhūte ye 'pi te bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranti, sarvadharmā anutpattikā ity adhimuktā na cānutpattikair (PSP_5:44) dharmaiḥ kṣāntiḥ pratilabdhā, sarvadharmāḥ śūnyā ity adhimuktā na cānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, sarvadharmāḥ śāntā ity adhimuktāḥ sarvadharmā vigatā iti tucchakā iti vaśikā ity asārakā ity adhimuktā na cānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, eṣāṃ subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti.

yeṣāṃ te subhūte bodhisattvānāṃ mahāsattvānāṃ buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūupā dharmaṃ deśayanty udānaṃ codānayanti, teṣām api subhūte bodhisattvānāṃ mahāsattvānāṃ prahīṇā śrāvakabhūmiś ca pratyekabuddhabhūmiś ca pratikāṅkṣitavyā, vyākriyante ca te 'nuttarāyāṃ samyaksaṃbodhau.

yasya subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato buddhā bhagavanto nāmadheyaṃ parikīrtayamānarūpā dharmaṃ deśayanty udānaṃ codānayanti, sa bodhisattvo mahāsattvo 'vinivartanīyatāyāṃ sthāsyati yatra sthitvā sarvākārajñatām anuprāpsyati.
punar aparaṃ subhūte bodhisattvā mahāsattvā gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ śrutvā na kāṅkṣiṣyanti na vicikitsiṣyanti na dhandhāyiṣyanti. evam etad yathā tathāgatenārhatā samyaksaṃbuddhena bhāṣitety adhimokṣyante bodhim abhisaṃbhotsyate, kas tatra sthitvā dharmaṃ deśayiṣyati? nedaṃ sthānaṃ vidyate.

atha khalu śakro devānām indro bhagavantam etad avocat: gambhīreyaṃ bhagavan prajñāpāramitā duṣkarakārakā bhagavan bodhisattvā mahāsattvā ye 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ. tat kasya hetoḥ? na ca nāma bhagavan kaścit tathatāyāṃ tiṣṭhati nāpi kaścid anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate nāpi kaścid dharmaṃ deśayati. atha ca nāvalīyate na cāsya kāṅkṣāyitatvaṃ vā dhandhāyitatvaṃ vā bhavati. iti prajñaptisahāryapudgalādhiṣṭhāno dvitiyo grāhakavikalpaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan māyopamaṃ cittam anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tat kiṃ manyase? subhūte samanupaśyasi tvaṃ taṃ māyopamaṃ cittam.

subhūtir āha: na bhagavan, nāhaṃ bhagavan māyopamaṃ cittaṃ samanupaśyāmi.
(PSP_5:45)

bhagavān āha: tat kiṃ manyase? subhūte yatra na māyā, na māyopamaṃ cittaṃ tatra samanupaśyasi tvaṃ cittam.
subhūtir āha: na bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte 'nyatra māyāyā māyopamād vā cittāt taṃ dharmaṃ samanupaśyasi yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

subhūtir āha: na bhagavan, nāhaṃ bhagavan anyatra māyāyā māyopamād vā cittāt taṃ dharmaṃ samanupaśyāmi yo dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. so 'haṃ bhagavann anyaṃ dharmaṃ na samanupaśyan tatkatamaṃ dharmam upadekṣyāmy asti vā nāsti veti? yo dharmo 'tyantatayā vivikto na so 'stitāṃ vā nāstitāṃ vopaiti, yo dharmo 'tyantatayā vivikto na so 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, na cāsaṃvidyamāno dharmo 'nuttarāṃ samyaksaṃbodhim abhisaṃbohotsyate. tat kasya hetoḥ? tathā hi bhagavaṃs te dharmā na saṃvidyante ye saṃkliśyeyur vyavadāyeyur vā. tat kasya hetoḥ? tathā hi bhagavan prajñāpāramitātyantaviviktā, dhyānapāramitātyantaviviktā vīryapāramitātyantaviviktā, kṣāntipāramitātyantaviviktā, śīlapāramitātyantaviviktā, dānapāramitātyantaviviktā, evam adhyātmaśūnyatātryantaviviktā yāvad abhāvasvabhāvaśūnyatātyantaviviktā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā atyantaviviktāḥ, apramāṇadhyānārūpyasamāpattyāryasatyāny atyantaviviktāni, sarvavimokṣasamādhisamāpattidhāraṇīmukhāny atyantaviviktāni, pañcābhijñā atyantaviviktā, daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā atyantaviviktāḥ, anuttarāṃ samyaksaṃbodhir apy atyantaviviktā.

yaś cātyantavivikto dharmo na sa bhāvayitavyo vā vibhāvayitavyo vā, nāpi kasyacid dharmasyāhārikā prajñāpāramitātyantaviviktatvād, yady atyantaviviktā prajñāpāramitā tat kathaṃ bhagavan prajñāpāramitam āgamya bodhisattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? anuttarāpi samyaksaṃbodhir atyantaviviktā, kathaṃ viviktena viviktasyānubodhau bhavati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu (PSP_5:46) subhūte evam etat, atyantaviviktā hi subhūte prajñapāramitā, 'tyantaviviktā dhyānapāramitā, 'tyantaviviktā vīryapāramitā, 'tyantaviviktā kṣāntipāramitā, 'tyantaviviktā śīlapāramitā, 'tyantaviviktā dānapāramitā, atyantaviviktāḥ sarvaśūnyatāḥ, saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattaya āryasatyāni śūnyatānimittāpraṇihitāny abhijñāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā atyantaviviktā, anuttarā samayaksaṃbodhir atyantaviviktā yāvat sarvākārajñatā atyantaviviktā. yathā subhūte 'tyantaviviktā prajñāpāramitā yāvat sarvākārajñatā tathātyantaviviktām anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

sacet subhūte na prajñāpāramitātyantaviviktābhaviṣyad yāvat sarvākārajñatātyantaviviktā bhaviṣyan na prajñāpāramitābhaviṣyad yāvan na sarvākārajñatābhaviṣyad evaṃ na prajñapāramitā. ye ca punar evaṃ śroṣyanti akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike gambhīrāṃ prajñāpāramitāṃ teṣāṃ ca bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāntikād, ayam api bodhisattvayānikaḥ pudgala imāṃ prajñāpāramitām adhimokṣyate, imāṃ prajñāpāramitāṃ yathā tathāgatenārhatā samyaksaṃbuddhena bhāṣitā tathādhimucyamāno 'vinivartanīyatāyāṃ sthāsyati, evaṃ bahukaraṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāḥ śravaṇaṃ vadāmi, kaḥ punar vādo ye 'dhimokṣyante 'dhimucya tathatvāya sthāsyanti tathatvāya pratipatsyante tathatvāya sthitvā tathatvāya pratipadyamānās tiṣṭhanti sarvākārajñatāyām.

subhūtir āha: yat punar bhagavaṃs tathatāyāṃ sthitvā tathatāyāṃ pratipadyamāno na kaścid dharmam upalabhate tadā kathaṃ tiṣṭhati sarvākārajñatāyām?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yathā subhūte tathāgatanirmitas tiṣṭhati tathā tiṣṭhati sarvākārajñatāyām.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yat punar bhagavaṃs tathāgatanirmito na kaścid dharmam upalabhate, ko 'yaṃ tathatāyāṃ tiṣṭhati? ko vā tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? ko vā tathatāyāṃ sthitvā dharmaṃ deśayiṣyati? tathataiva tāvan nopalabhyate, kaḥ punar vādo yas tathatāyāṃ sthāsyati (PSP_5:47) tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate tathatāyāṃ sthitvā dharmaṃ deśayiṣyati.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadāyuṣmān subhūtir evam āha, tathāgatanirmito na kaścid dharmam upalabhate ko 'yaṃ tathatāyāṃ tiṣṭhati, ko vā tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ko yā tathatāyāṃ sthitvā dharman deśayiṣyati, tathataiva tāvan nopalabhyate, kaḥ punar vādo yas tathatāyāṃ sthāsyati tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate tathatāyāṃ sthitvā dharmaṃ deśayiṣyati. evam etat subhūte evam etat, tathā yathā vadasi, na subhūte tathāgatanirmitaḥ kaścid dharmam upalabhate yas tathatāyāṃ sthāsyati yas tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yas tathatāyāṃ sthitvā dharmaṃ deśayiṣyati tathataiva tāvan nopalabhyate, kaḥ punar vādo yas tathatāyāṃ sthāsyati tathatāyāṃ sthitvānuttarāṃ samysaksaṃbodhim abhisaṃbhotsyate tathatāyāṃ sthitvā dharmaṃ deśayiṣyantiti, nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? utpādād vā subhūte tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭir, neha subhūte tathatāyāṃ kaścit tiṣṭhati na tathatāyāṃ kaścid anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate na tathatāyāṃ kaścid dharmaṃ deśayati. tat kasya hetoḥ? na hy atra tathatāyāṃ dharma upalabhyate, yo vā tathatāyāṃ tiṣṭhet, yo vā tathatāyāṃ sthitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yo vā tathatāyā sthitvā dharmaṃ deśayiṣyati. tat kasya hetoḥ? tathataiva tāvan nopalabhyate, naivāsyotpāda upalabhyate na vyayo na sthitir nānyathātvam. yatrāsya dharmasya notpāda upalabhyate na vyayo na sthitir nānyathātvaṃ, kas tatra sthāsyati? ko vā tatra sthitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? tasmāt tarhi subhūte prajñāpāramitātyantaviviktā yāvat sarvākārajñatātyantaviviktā, tasmāt subhūte prajñapāramitām āgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, na ca vivekena viveko 'bhisaṃbhotsyate, abhisaṃbhotsyate ca, na ca tām anāgamya prajñāpāramitām abhisaṃbhotsyate.
(PSP_5:48)

subhūtir āha: gambhīre bhagavann arthe carati bodhisattvo mahāsattvaḥ.

bhagavān āha: evam etat subhūte evam etat, gambhīre 'rthe carati bodhisattvo mahāsattvo, duṣkarakārakaḥ subhūte bodhisattvo mahāsattvo, yo gambhīre 'rthe carati, tañ cārthaṃ na sākṣātkaroti yad uta śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā.

subhūtir āha: yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi tathā na kaścid duṣkarakārako bodhisattvo mahāsattvaḥ. tat kasya hetoḥ? tathā hi bhagavan so 'rtho nopalabhyate yaṃ sākṣātkuryāt. sāpi prajñāpāramitā nopalabhyate yayā sākṣātkuryāt, so 'pi dharmo nopalabhyate yaḥ sākṣātkuryād, anupalabhamāno bhagavan sarvadharmāṃs tat katamam arthaṃ sākṣātkariṣyati? katamāṃ prajñāpāramitāṃ sākṣātkariṣyati? katamaṃ dharmaṃ sākṣātkariṣyati yaṃ sākṣātkṛtvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate? iyaṃ bhagavann anupalambhacarir bodhisattvacarir yatra caran bodhisattvo mahāsattvaḥ sarvadharmair anandhakāratām anuprāpnoti.

saced bhagavann evaṃ bhāṣyamāṇe bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, evañ caraṃ bhagavan bodhisattvo mahāsattvaś carati prajñāpāramitāyāṃ, sa caran nimittam api na samanupaśyati, prajñāpāramitām api na samanupaśyati, anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyata iti na samanupaśyati.

tasya khalu punar bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, dūrīkariṣyāmi śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vāsanno 'smi sarvākārajñatāyāḥ. iti svabhāvavikalpaḥ

tadyathāpi nāma bhagavan nākāśasyaivaṃ bhavati kasyacid, ahaṃ dūre vābhyāse vā. tat kasya hetoḥ? abhedatvād bhagavann ākāśasya. evam eva bhagavan na prajñāpāramitāyā evaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre, anuttarā samyaksaṃbodhir abhyāse vā. tat kasya hetoḥ? avikalpatvād bhagavan prajñāpāramitāyāḥ. iti gotravikalpaḥ
(PSP_5:49)

tadyathāpi nāma bhagavan māyāpuruṣasya naivaṃ bhavati, māyākāro vā na mama dūre māyākāro mamābhyāse, yaḥ punar evaṃ janakāyaḥ saṃnipatitaḥ sa mama dūre nābhyāse. tat kasya hetoḥ? avikalpatvād bhagavan māyāpuruṣasya. evam eva bhagavan na prajñāpāramitāyā evaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir mamābhyāse. tat kasya hetoḥ? avikalpatvād bhagavan prajñāpāramitāyāḥ iti samudāgamavikalpaḥ

tadyathāpi nāma bhagavan pratibhāsasya naivaṃ bhavati, yenārambaṇena pratibhāsa utpannas tan mamābhyāse, ye punar atra nopasaṃkrāntā ādarśe vā udakapātre vā te mama dūre. tat kasya hetoḥ? avidyamānatvād bhagavan pratibhāsasya, evam eva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir abhyāse. tat kasya hetoḥ? avidyamānatvād bhagavan prajñāpāramitāyāḥ. ity ālambanavikalpaḥ

tadyathāpi nāma bhagavaṃs tathāgatasyārhataḥ samyaksaṃbuddhasya na kaścit priyo vāpriyo vā saṃvidyate. tat kasya hetoḥ? tathā hy asya svabhāvo nopalabhyate, evam eva bhagavan prajñāpāramitāyā na kaścit priyo vāpriyo vā saṃvidyate. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nopalabhyate. iti pratipakṣavikalpaḥ

tadyathāpi nāma bhagavaṃs tathāgato 'rhan samyaksaṃbuddhaḥ sarvavikalpaprahīṇa evam eva bhagavan prajñāpāramitā sarvavikalpaprahīṇā avikalpatām upādāya. iti svādhigamavikalpaḥ

tadyathāpi nāma bhagavaṃs tathāgatanirmitasya naivaṃ bhavati, śrāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir mamābhyāse. tat kasya hetoḥ? avikalpatvād bhagavaṃs tathāgatanirmitasya, evam eva bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, srāvakabhūmir vā pratyekabuddhabhūmir vā mama dūre 'nuttarā samyaksaṃbodhir abhyāse. tat kasya hetoḥ? avikalpatvād bhagavan prajñāpāramitāyāḥ. iti kartṛvikalpaḥ

tadyathāpi nāma bhagavaṃs tathāgatena yo nirmitaḥ sa yasya kṛtyasya kṛtena kṛtas tac ca kṛtyaṃ karoti sa ca nirmino 'vikalpo (PSP_5:50) nirvikalpaḥ. evam eva bhagavan yasya kṛtyasya kṛtena bodhisattvo mahāsattvaḥ prajñāpāramitāṃ bhāvayati tac ca kṛtyaṃ karoti sā ca prajñāpāramitāvikalpā nirvikalpā. iti kāritravikalpaḥ

tadyathāpi nāma bhagavan dakṣeṇa palagaṇḍena palagaṇḍāntevāsinā vā yantrayuktaḥ kṛtaḥ syāt strīvigraho vā puruṣavigraho vā hastivigraho vā balīvardavigraho vā, sa ca yantrayukto yasya kṛtyasya kṛtena kṛtas tac ca kṛtyaṃ karoti sa ca yantrayukto 'vikalpo nirvikalpaḥ. evam eva bhagavan yasya kṛtyasya kṛtena bodhisattvena mahāsattvena prajñāpāramitā bhāvyate tac ca kṛtyaṃ karoti sā prajñāpāramitā avikalpā nirvikalpā. iti kriyāsāphalyavikalpaḥ ity ukto navavidhaḥ prathamo grāhyavikalpaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiyacciraṃ saṃprasthitā bodhisattvā mahāsattvā ye 'nenopāyakauśalyena samanvāgatāḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etd avocat: asaṃkhyeyakalpakoṭīniyutaśatasahasrasaṃprasthitāḥ subhūte 'mī bodhisattvā mahāsattvā ye 'nenopāyakauśalyena samanvāgatāḥ.

subhūtir āha: kiyanto buddhā bhagavataḥ paryupāsitā bhagavaṃs tair bodhisattvair mahāsattvair ye 'nenopāyakauśalyena samanvāgatāḥ?

bhagavān āha: gaṅgānadīvālukopamā buddhā bhagavantaḥ paryupāsitās taiḥ kulaputrair vā kuladuhitṛbhir vā bhavitavyā ye 'nenopāyakauśalyena samanvāgatāḥ.

subhūtir āha: kiyat tair bhagavan kuśalamūlaṃ kṛtaṃ bodhisattvair mahāsattvair ye 'nenopāyakauśalyena samanvāgatāḥ?

bhagavān āha: prathamacittotpādam upādāya subhūte na sā kācid dānapāramitā yā tair bodhisattvair mahāsattvair na paripūritā, na sā kācic chīlapāramitā, na sā kācit kṣāntipāramitā, na sā kācid vīryapāramitā, na sā kācid dhyānapāramitā yā tair bodhisattvair mahāsattvair na paripūritā, na sā kācit prajñāpāramitā yā tair bodhisattvair mahāsattvair na paripūritā ye 'nenopāyakauśalyena samanvāgatāḥ.

subhūtir āha: āścaryam etad bhagavan bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalyena samanvāgatāḥ.
(PSP_5:51)

bhagavān āha: evam etat subhūte evam etat, āścaryam etat subhūte bodhisattvānāṃ mahāsattvānāṃ ye 'nenopāyakauśalyena samanvāgatāḥ. tadyathāpi nāma sūryācandramasau maṇḍale caturṣu dvīpeṣu kāryaṃ kurvāte caturo dvīpān anugacchataḥ, evam eva subhūte prajñāpāramitā pañcasu pāramitāsu karma karoti pañca pāramitā anugacchanti, prajñāpāramitāvirahitatvāt pañca pāramitāḥ pāramitānāmadheyaṃ labhante, prajñāpāramitāvirahitatvād na pāramitānāmadheyaṃ labhante. tadyathāpi nāma subhūte yathā rājā cakravartī virahitaḥ saptabhī ratnair na rājā cakravartīti nāmadheyaṃ labhate, evam eva subhūte pañca pāramitā virahitatvāt prajñāpāramitayā na pāramitānāmadheyaṃ labhante.
iti nyūnādhigamavikalpaḥ

tadyathāpi nāma subhūte apuruṣā strī sudharṣaṇā bhavati dhūrtakānām, evam eva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvāt sudharṣaṇā bhavanti māreṇa pāpīyasā mārakāyikābhir vā devatābhiḥ.
iti saṃparigraho 'bhāvavikalpaḥ

tadyathāpi nāma subhūte saṃgrāmāvacaraḥ puruṣaḥ saṃnāhasaṃnaddhaḥ saṃgrāme vartamāne durdharṣo bhavati rājanyair vā pratyarthikair vā pratyamitrair vā, evam eva subhūte pañca pāramitāḥ prajñāpāramitāvirahitatvād durdharṣā bhavanti māreṇa vā mārakāyikābhir vā devatābhir ādhimānikair vā pudgalair yāvad evaṃ bodhisattvacaṇḍālair vā pañca pāramitā durdharṣā bhavanti. iti pratipattivaikalyavikalpaḥ

tadyathāpi nāma subhūte koṭṭarājāno rājñaś cakravartino 'nuvidheyā bhavanti so 'yaṃ prātarupasthāno yo gacchanti, evam eva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti. iti parapratyayamāyitvavikalpaḥ

tadyathāpi nāma subhūte yāḥ kācit kunadyaḥ sarvās tā yena gaṅgānadī tenānugacchanti tā gaṅgānadyā sārdhaṃ mahāsamudram upayānti, evam eva pañca pāramitāḥ prajñāpāramitāparigṛhītā yena sarvākārajñatā tenānugacchanti. ity uddeśanivṛttivikalpaḥ

tadyathāpi nāma subhūte puruṣasya dakṣiṇo hastaḥ sarvakṛtyāni karoty, evam eva subhūte prajñāpāramitā draṣṭavyā, yathā ca vāmahasta (PSP_5:52) evaṃ pañca pāramitā draṣṭavyāḥ. iti prādeśikakāritravikalpaḥ
tadyathāpi nāma subhūte yac ca kunadīnāṃ yac ca mahānadīnām udakaṃ sarvaṃ taṃ mahāsamudrapraviṣṭam ekarasaṃ bhavaty, evam eva subhūte pañca pāramitāḥ prajñāpāramitāparigṛhītā anupraviṣṭāḥ pāramitā nāmadheyaṃ labhante. ity adhigamanānātvavikalpaḥ

tadyathāpi nāma subhūte rājñaś cakravartinaś caturaṅgasya balakāyasya cakraratnam agrato gacchati, tiṣṭhati ca yatra rājñaś cakravartinaś cakraratnaṃ tiṣṭhati tatra rājā cakravartī balakāyam arpayati na ca cakraratnaṃ sthānataś calati, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā pariṇāyikā yena sarvākārajñatā tenānugacchanti, tatra sthāsyanti tatra sthitvā sthānato nātikrāmanti. iti sthānaprasthānāsthānavikalpaḥ.

tadyathāpi nāma subhūte rājñaś cakravartinaś cakraratnaṃ sapariṇāyakaratnaṃ sagṛhapatiratnaṃ caturaṅgasya balakāyasyāgrato gacchaty, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitāgrato gacchaty agrato gatvā yena sarvākārajñatā tena tiṣṭhati. na ca prajñāpāramitāyā evaṃ bhavati, dānapāramitā mamānugacchec, chīlapāramitā mamānugacchet, kṣāntipāramitā mamānugacched, vīryapāramitā mamānugacched dhyānapāramitā mamānugacchet, naivaṃ dānapāramitāyā evaṃ bhavaty, ahaṃ prajñāpāramitām anugaccheyam iti, na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā evaṃ bhavaty, ahaṃ prajñāpāramitām anugaccheyam iti. tat kasya hetoḥ? svabhāva āsām akiṃcitsamarthaḥ svabhāvaḥ śūnyas tuccho marīcisamaḥ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadā bhagavan sarvadharmāḥ svabhāvaśūnyās tat kathaṃ bodhisattvo mahāsattvaḥ dānapāramitāyāṃ caran śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñapāramitāyāṃ carann anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya ṣaṭsu pāramitāsu carata evaṃ bhavati, viparyastacitto 'yaṃ lokasaṃniveśaḥ, sa na śakyo 'nupāyakauśalyena saṃsārataḥ parimoktuṃ, teṣāṃ sattvānām arthāya dānapāramitāyāṃ cariṣyāmi, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ cariṣyāmīti, sa teṣāṃ sattvānām (PSP_5:53) arthāyādhyātmabahirdhāvastu parityajati tasya ca parityajata evaṃ bhavati, na kiṃcit parityaktam. tat kasya hetoḥ? tathā hy etad vastu svabhāvaśūnyaṃ, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇo dānapāramitāṃ paripūrayati. teṣāñ ca sattvānām arthāya dauḥśīlyasyāvakāśaṃ na dadāti. tat kasya hetoḥ? na hy etan mama pratirūpaṃ syād yo 'ham anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ saṃprasthitaḥ prāṇātipātaṃ kuryām, evam adattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ piśunavacanaṃ paruṣavacanam abaddhapralāpam abhidhyāṃ vyāpādaṃ mithyādṛṣṭiṃ kuryāṃ, śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā prārthayeyaṃ, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇaḥ śīlapāramitāyāṃ carati. teṣām eva sattvānām arthāyaikacittotpādam api na kṣobhayati, evaṃ khalu subhūte bodhisatttvo mahāsattvo vyupaparīkṣamāṇaḥ kṣāntipāramitāyāñ carati. teṣām eva sattvānām arthāya kauśīdyacittaṃ notpādayati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavaty, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇo vīryapāramitāyāṃ carati. sa teṣām eva sattvānām arthāya vikṣiptacitto na bhavati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavaty, evaṃ khalu subhūte bodhisattvo mahāsattvo vyupaparīkṣamāṇo dhyānapāramitāyāṃ carati. sa teṣām eva sattvānām arthāya na jātu prajñāpāramitāvirahito bhavati, yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhavati. tat kasya hetoḥ? na hy anyathā śakyāḥ sattvāḥ paripācayitum anyatra prajñayety arthavaśenaivam arthaṃ prajñāpāramitāyāṃ carati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadā bhagavan pāramitānāṃ nāsti nānātvaṃ, katham iyaṃ prajñāpāramitā pañcānāṃ pāramitānām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate 'nuttarākhyāyate?

bhagavān āha: evam etat subhūte evam etat, na subhūte pāramitānāṃ kiñcit nānātvaṃ, yadi punaḥ prajñāpāramitā na bhāvyeta, nemāḥ pañca pāramitānāmadheyaṃ labheran prajñāpāramitāṃ punaḥ subhūte āgamya imāḥ pañca pāramitāḥ pāramitānāmadheyaṃ labhante tadyathāpi nāma subhūte nānāprakārā ātmabhāvāḥ sumeruṃ parvatarājam upasaṃkrāntā ekavarṇā (PSP_5:54) bhavanti yad uta tadvarṇāḥ, evam eva subhūte prajñāpāramitām āgamya pañca pāramitāḥ pāramitānāmadheyaṃ labhante, tāḥ sarvākārajñatām anupraviṣṭā ekavarṇā bhavanti, na viśeṣaḥ kaścit prajñāyate, iyaṃ dānapāramitā, iyaṃ śīlapāramitā, iyaṃ kṣāntipāramitā, iyaṃ vīryapāramitā, iyaṃ dhyānapāramitā, iyaṃ prajñāpāramitā. tat kasya hetoḥ? tathā hy āsāṃ svabhāvo nāsty anena kāraṇena svabhāvo na prajñāyate.

subhūtir āha: yadi bhagavann arthānupratipannasya kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā na prajñāyate, katham iyaṃ prajñāpāramitā āsāṃ pañcānāṃ pāramitānām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttāmākhyāyate anuttarākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate?

bhagavān āha: evam etat subhūte evam etat, arthānupratipannasya kasyacid dharmasya viśeṣo vā nānākaraṇaṃ vā na prajñāyate. api tu khalu punar lokavyavahārasaṃketam upādāya dānapāramitā prajñaptā, śīlapāramitā prajñaptā, kṣāntipāramitā prajñaptā, vīryapāramitā prajñaptā, dhyānapāramitā prajñaptā sattvānāṃ saṃsārataḥ parimocanāya. te ca sattvā na jāyante na mriyante na cyavante nopapadyante, sattvāsattayā sarvadharmāsattā veditavyā. anena subhūte kāraṇenāsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitāgrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate, tadyathāpi nāma subhūte yāḥ kāścana striyas tāsāṃ strīratnam agram ākhyāyate jyeṣṭham ākhyāyate śreṣṭham ākhyāyate varam ākhyāyate pravaram ākhyāyate praṇītam ākhyāyate uttamam ākhyāyate anuttamam ākhyāyate niruttamam ākhyāyate asamam ākhyāyate asamasamam ākhyāyate. evam eva subhūte prajñāpāramitā āsāṃ pañcānāṃ pāramitānām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate.

subhūtir āha: ka eṣa bhagavann abhiprāyo yat prajñāpāramitā agrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate (PSP_5:55) praṇītākhyāyate' uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate?

bhagavān āha: tathā hi subhūte prajñāpāramitā sarvān kuśalān dharmān gṛhītvā yena sarvākārajñatā tena sthāsyaty asthānayogena. iti pṛṣṭato niryāṇavikalpaḥ ity ukto navavidho dvitīyo grāhyavikalpaḥ

subhūtir āha: kiṃ punar bhagavan prajñāpāramitā kañcid dharmaṃ gṛhṇāti vā muñcati vā?

bhagavān āha: na subhūte prajñāpāramitā kañcid dharmaṃ gṛhṇāti vā muñcati vā. tat kasya hetoḥ? tathā hi subhūte sarvadharmā agṛhītā amuktāḥ.

subhūtir āha: tat katamān bhagavan sarvadharmān prajñāpāramitā na gṛhṇāti na muñcati?

bhagavān āha: rūpaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati, na vedanāṃ na saṃjñāṃ na saṃskārān, vijñānaṃ subhūte prajñāpāramitā na gṛhṇāti na muñcati. evaṃ skandhadhātvāyatanapratītyasamutpādaṃ pratītyasamutpādāṅgāni subhūte prajñāpāramitā na gṛhṇāti na muñcati. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāni sarvavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān anuttarāṃ samyaksaṃbodhiṃ subhūte prajñapāramitā na gṛhṇāti na muñcati. iti grahaṇamokṣaṇavikalpaḥ

subhūtir āha: kathaṃ bhagavan rūpam aparigṛhītaṃ bhavati, kathaṃ vedanā saṃjñā saṃskārāḥ, kathaṃ vijñānam aparigṛhītaṃ bhavati?

bhagavān āha: yaḥ subhūte rūpasyāmanasikāro vedanāyā amanasikāraḥ saṃjñāyā amanasikāraḥ saṃskārāṇām amanasikāro vijñānasyāmanasikāraḥ, yaḥ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāra amanasikāro, yaḥ sarvapāramitānāṃ sarvaśūnyatānāṃ, yaḥ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām amanasikāro, ya āryasatyāpramāṇadhyānārūpyasamāpattīnām amanasikāro, yaḥ śūnyatānimittāpraṇihitānāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānām (PSP_5:56) amanasikāro, yo 'bhijñādaśabalavaiśāradyapratisaṃvidām amanasikāro, ya āveṇikānāṃ buddhadharmāṇām amanasikāraḥ, yāvad yo 'nuttarāyāḥ samyaksaṃbodher amanasikāraḥ. evaṃ hy etat subhūte rūpam aparigṛhītaṃ bhavati yāvat sarvākārajñatā parigṛhītā bhavati.

subhūtir āha: yadi bhagavan rūpaṃ na manasikartavyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ na manasikartavyaṃ, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā na manasikartavyāni, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā na manasikartavyāḥ sarvākārajñatā na manasikartavyā tat kathaṃ bhagavan rūpam amanasikṛtvā, vedanāṃ saṃjñāṃ saṃskārān, vijñānam amanasikṛtvā, skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni vāmanasikṛtvā, sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāny apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān amanasikṛtvā sarvākārajñatām amanasikṛtvā kuśalamūlāni vivardhante? kuśalamūlaiś cāvivardhamānaiḥ kathaṃ pāramitāḥ paripūryante? pāramitā aparipūrya kathaṃ sarvākārajñatām anuprāpsyati?

bhagavān āha: yadā subhūte rūpaṃ na manasikariṣyati, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ na manasikariṣyati, skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni vā na manasikariṣyati, sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyān dharmān āryasatyāparamāṇadhyānārūpyasamāpattīr na manasikariṣyati, śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhābhijñā na manasikariṣyati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān na manasikariṣyati, yāvad anuttarāṃ samyaksaṃbodhiṃ na manasikariṣyati, tadā bodhisattvasya mahāsattvasya kuśalamūlāni vivardhiṣyante yāvat sarvākārajñatām anuprāpsyati. tat kasya hetoḥ? amanasikṛtvā hi rūpaṃ (PSP_5:57) vedanāṃ saṃjñāṃ saṃskārāṃ vijñanam amanasikṛtvā skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāny amanasikṛtvā sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃsadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikān buddhadharmān amanasikṛtvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.
iti manasikāravikalpaḥ
subhūtir āha: kim atra bhagavan kāraṇaṃ yena rūpam amanasikāraṃ, vedanā saṃjñā saṃskārā, vijñānam amanasikāram, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā manasikārāṇi, sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā amanasikārā, anuttarā samyaksaṃbodhir amanasikārā?

bhagavān āha: amanasikāreṇa hi na śliṣyate kāmadhātau na śliṣyate rūpadhātau na śliṣyate ārūpyadhātāv amanasikāreṇa na kvacic chliṣyate, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na kvacid dharme śliṣyate. iti traidhātukāśleṣavikalpaḥ

subhūtir āha: evaṃ caran bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na kvacit sthāsyati.

bhagavān āha: evaṃ caran subhūte bodhisattvo mahāsattvo rūpe na tiṣṭhati, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne na tiṣṭhati, evaṃ caran skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu na tiṣṭhati, sarvapāramitāsu sarvaśūnyatāsu saptatriṃśatsu bodhipakṣyeṣu dharmeṣv āryasatyāpramāṇadhyānārūpyasamāpattiṣu śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhābhijñāsu daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu na tiṣṭhaty, evaṃ caran subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyām api na tiṣṭhati. iti sthānavikalpaḥ

subhūtir āha: kim atra bhagavan kāraṇaṃ yena bodhisattvo mahāsattvaḥ tatrāpi na tiṣṭhati?

bhagavān āha: anabhiniveśena bodhisattvo mahāsattvo na kvacit (PSP_5:58) tiṣṭhati. tat kasya hetoḥ? tathā hi sarvadharmān na samanupaśyati yatrābhiniviśeta vā tiṣṭhed vā, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraty anabhiniveśyāsthānayogena. iti bhāvābhāvavikalpābhiniveśavikalpaḥ

sacet punar bodhisattvasya mahāsattvasyaivaṃ bhavati, ya evaṃ bhāvayaty evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayati, ahaṃ prajñāpāramitāyāṃ carāmy ahaṃ prajñāpāramitāṃ bhāvayāmi. saced evaṃ saṃjānīte dūrīkaroti prajñāpāramitāṃ, sa prajñāpāramitāyā dūrībhavati, dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā dānapāramitāyā dūrībhavati, adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā dūrībhavati, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgebhyo dūrībhavaty, āryasatyāpramāṇadhyānārūpyasamāpattivimokṣasamādhisamāpattidhāraṇīmukhābhijñāśūnyatānimittāpraṇihitadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmebhyo dūrībhavati. tat kasya hetoḥ? na hi prajñāpāramitā kvacid dharme 'bhiniviśate, na ca prajñāpāramitāyāḥ kaścid abhiniveśo 'sti. tat kasya hetoḥ? tathā hy asyāḥ svabhāvo nāsti yatrābhiniviśateḥ.

sacet punar bodhisattvo mahāsattvaḥ prajñāpāramitām api saṃjānīte cyuto bodhisattvo mahāsattvaḥ prajñapāramitāyā yaḥ prajñāpāramitāyāñ carati sarvadharmeṣu carati. saced asyaivaṃ bhavati, prajñāpāramitā pañca pāramitāḥ parigṛhṇāti, saptatriṃśadbodhipakṣyān dharmān āryasatyāpramāṇadhyānārūpyasamāpattīḥ parigṛhṇāti, śūnyatānimittāpraṇihitāny adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ parigṛhṇāti, vimokṣasamādhisamāpattidhāraṇīmukhāni parigṛhṇāti, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān parigṛhṇāti, sarvākārajñatāṃ parigṛhṇāti, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ, na khalu punaḥ prajñāpāramitāvirahitena śakyānuttarā samyaksaṃbodhir abhisaṃboddhum.

sacet punar asyaivaṃ bhavatīha prajñāpāramitāyāṃ vyākariṣyaty anuttarāyāṃ samyaksaṃbodhau cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. sacet punar asyaivaṃ bhavati, ya iha prajñāpāramitāyāṃ sthitvā dānapāramitām abhinirhariṣyati, śīlapāramitām abhinirhariṣyati, kṣāntipāramitām (PSP_5:59) abhinirhariṣyati, vīryapāramitām abhinirhariṣyati, dhyānapāramitām abhinirhariṣyati, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām abhinirhariṣyati, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān abhinirhariṣyaty, āryasatyāpramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhāny abhinirhariṣyati, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān abhinirhariṣyati, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. tat kasya hetoḥ? na hi prajñāpāramitācyutasya, dhyānapāramitāvīryapāramitākṣāntipāramitāśīlapāramitādānapāramitācyutasya śakyam abhinirharaṇāya, na hi smṛtypasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgacyutasya śakyam abhinirharaṇāya, na hy ādhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatācyutasya śakyam abhinirharaṇāya, na hy āryasatyāpramāṇadhyānārūpyasamāpattivimokṣasamādhisamāpattidhāraṇīmukhacyutasya śakyam abhinirharaṇāya, na hi śūnyatānimittāpraṇihitābhijñācyutasya śakyam abhinirharaṇāya, na hi daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmacyutasya śakyam abhinirharaṇāya, na hi sarvākārajñatā cyutasya śakyam abhinirharaṇāya, na hi mahāmaitrīmahākaruṇācyutasya śakyam abhinirharaṇāya.

sacet punar asyaivaṃ bhavati, aparigṛhītās tathāgatena sarvadharmāḥ svayam abhisaṃbuddhā abhisaṃbudhyākhyātā deśitāḥ prakāśitāś, cyuto bodhisattvo mahāsattvaḥ prajñāpāramitāyāḥ. tat kasya hetoḥ? na hi tathāgatena kaścid dharmo 'bhisaṃbuddhaḥ. tat kasya hetoḥ? dṛṣṭaṃ dharmaṃ na prajñapayati, kutaḥ punaḥ kañcid dharmam abhisaṃbhotsyate, nedaṃ sthānaṃ vidyate. iti vastuprajñaptivikalpaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ime doṣā na bhavanti?

bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evañ jānāti, anuktāḥ sarvadharmā aparigṛhītā, na cāśakto dharmo 'parigṛhītaḥ kaścid abhisaṃbudhyate, saced evañ carati carati prajñāpāramitāyāṃ, saced aparigrahadharmam abhinivaśate virahitaḥ prajñāpāramitayā. tat kasya hetoḥ? na hi prajñāpāramitābhiniveśena vartitavyā. iti śaktivikalpaḥ
(PSP_5:60)

subhūtir āha: kiṃ punar bhagavan prajñāpāramita prajñāpāramitayāvirahitā? dhyānapāramitā dhyānapāramitayāvirahitā, vīryapāramitā vīryapāramitayāvirahitā, kṣāntipāramitā kṣāntipāramitayāvirahitā, śīlapāramitā śīlapāramitayāvirahitā, dānapāramitā dānapāramitayāvirahitā, adhyātmaśūnyatā adhyātmaśūnyatayāvirahitā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayāvirahitā, smṛtyupasthānāni smṛtyupasthānair avirahitāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, mārgā mārgair avirahitā, āryasatyāny āryasatyair avirahitāny, apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhair avirahitāni, śūnyatānimittāpraṇihitāni śūnyatānimittāpraṇihitair avirahitāni, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmair avirahitāḥ, sarvākārajñatā sarvākārajñatayāvirahitā? saced bhagavan prajñāpāramitā prajñāpāramitayāvirahitā, evaṃ dhyānaṃ vīryaṃ kṣāntiḥ śīlaṃ, dānapāramitā dānapāramitayāvirahitā, yāvat sarvākārajñatā sarvākārajñatayāvirahitā. iti pratipakṣavikalpaḥ

tat kathaṃ prajñāpāramitābhinirhartavyā? evaṃ dhyānaṃ vīryaṃ kṣāntiḥ śīlaṃ, tat kathaṃ dānapāramitābhinirhartavyā? yāvat tat kathaṃ sarvākārajñatābhinirhartavyā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam iti nābhiniviśate, idaṃ rūpam asya rūpam, evaṃ vedanā saṃjñā saṃskārā, vijñānam iti nābhiniviśate, idaṃ vijñānam asya vijñānam. evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā nābhiniviśate, ime skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāny asya skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ceti, evaṃ yāvat sarvadharmān nābhiniviśate, ime sarvadharmā asya sarvadharmāḥ. rūpaṃ nityato vānityato vā duḥkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati, vedanā saṃjñā saṃskārā, vijñānaṃ nityato vānityato vā duṣkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ (PSP_5:61) pratītyasamutpādāṅgāni vā nityato vānityato vā duḥkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati, yāvat sarvākārajñatāṃ nityato vānityato vā duṣkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā na samanupaśyati. tat kasya hetoḥ? na hi dharmo nityato vānityato vā duṣkhato vā sukhato vātmato vānātmato vā śūnyato vāśūnyato vā viviktato vāviviktato vā saṃvidyate, na hi svabhāvaḥ svabhāvena śakyo 'bhinirharaṇāya.

sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ yāvat sarvākārajñatāyāṃ sthāsyati. tadyathāpi nāma subhūte rājñaś cakravartinaś caturaṅgabalakāyo yena yena sa rājā gacchati tena tenānuvartate, evam eva subhūte yena yena prajñāpāramitā gacchati tena tenemāḥ pañca pāramitā anuvartante, yena sarvākārajñatā tena sthāsyanti. iti yathecchagamanavyāghātavikalpaḥ
ity ukto navavidhaḥ prathamo grāhakavikalpaḥ

tadyathāpi nāma subhūte sārathiś caturaṅgam abhiruhya satmārgeṇa gacchati, evam eva subhūte āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitā sārathyaṃ karoti samyagmārgeṇa yena sarvākārajñatā tenānugacchati. ity uktā uddeśaniryāṇavikalpāḥ

subhūtir āha: katamo bhagavan bodhisattvānāṃ mahāsattvānāṃ mārgaḥ? katamo 'mārgaḥ?

bhagavān āha: śrāvakamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, pratyekabuddhamārgo bodhisattvānāṃ mahāsattvānām amārgaḥ, sarvākārajñatāmārgo bodhisattvānāṃ mahāsattvānāṃ mārgaḥ. imau subhūte bodhisattvānāṃ mahāsattvānāṃ mārgāmārgau. iti mārgāmārgajñānavikalpaḥ

subhūtir āha: mahākṛtyena bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā pratyupasthitā. evaṃ nayati praṇayati, ayaṃ mārgo 'yam amārga iti.

bhagavān āha: evam etat subhūte evam etat, mahākṛtyeneyaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā pratyupasthitā, evaṃ nayati (PSP_5:62) praṇayati, ayaṃ mārgo 'yam amārga iti. aprameyāṇam asaṃkhyeyānām aparimāṇānāṃ sattvānāṃ kṛtyena pratyupasthitā prajñāpāramitā, na kaścit subhūte praṇayati na rūpaṃ parigṛhṇāti, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ parigṛhṇāti, na śrāvakabhūmer vā na pratyekabudddhabhūmer vā pratyupasthitā, sā khalu punar iyaṃ prajñāpāramitā bodhisattvasya mahāsattvasya pariṇāyikānuttarāyāṃ samyaksaṃbodhau, śrāvakabhūmeś ca pratyekabuddhabhūmeś ca nopanāyikā, sarvākārajñatāyāś copanāyikā. evam iyaṃ prajñāpāramitā na kasyacid dharmasyotpādikā na nirodhikā dharmasthititāṃ pramāṇīkṛtya.

subhūtir āha: yadi bhagavan prajñāpāramitā na kasyacid dharmasyotpādikā na nirodhikā, tat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dānaṃ dātavyaṃ? kathaṃ śīlaṃ rakṣitavyaṃ, kathaṃ kṣāntir bhāvayitavyā, kathaṃ vīryam ārabdhavyaṃ, kathaṃ dhyānaṃ samāpattavyaṃ, kathaṃ prajñā bhāvayitavyā?

bhagavān āha: sarvākārajñatām ārambaṇīkṛtya dānaṃ dātavyaṃ, sarvākārajñatām ārambaṇīkṛtya śīlaṃ rakṣitavyaṃ, sarvākārajñatām ārambaṇīkṛtya kṣāntir bhāvayitavyā, sarvākārajñatām ārambaṇīkṛtya vīryam ārabdhavyaṃ, sarvākārajñatām ārambaṇīkṛtya dhyānaṃ samāpattavyaṃ, sarvākārajñatām ārambaṇīkṛtya prajñā bhāvayitavyā. tena bodhisattvena mahāsattvena tāni kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyāni. tathā ca pariṇāmayitavyāni yathāsya trividhā buddhir na bhavati, ka eṣa pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ bodhisattvasya mahāsattvasya imān kuśalān dharmān anuttarāyai samyaksaṃbodhaye pariṇāmayataḥ ṣaṭpāramitābhāvanā paripūriṅ gacchati yāvad bodhisattvasya mahāsattvasya maitrībhāvanā paripūriṅ gacchati yāvat sarvākārajñatābhāvanā paripūriṅ gacchati. yaḥ kaścid bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir avirahitaḥ sarvākārajñatayāvirahito bhavati, tasmād bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena ṣaṭsu pāramitāsu śikṣitavyaṃ ṣaṭsu pāramitāsu caritavyam. ṣaṭsu pāramitāsu caran bodhisattvo mahāsattvaḥ sarvān kuśalān dharmān paripūrya sarvākārajñatām anuprāpsyati, tasmād (PSP_5:63) bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ.
ity utpādanirodhavikalpaḥ

subhūtir āha: kathaṃ bhagavan bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ?

bhagavān āha: iha subhūte bodhisattvena mahāsattvenaivaṃ pratyavekṣitavyaṃ, rūpaṃ na saṃyuktaṃ na visaṃyuktaṃ, vedanā saṃjñā saṃskārā, vijñanaṃ na saṃyuktaṃ na visaṃyuktaṃ, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca na saṃyuktāni na visaṃyuktāni, evaṃ sarvapāramitāḥ sarvasūnyatāḥ saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāpramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāni sarvavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā na saṃyuktā na visaṃyuktāḥ, sarvākārajñatā na saṃyuktā na visaṃyuktā evaṃ khalu subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ.
iti saṃyogavisaṃyogavikalpaḥ

punar aparaṃ subhūte bodhisattvena mahāsattvena na rūpe sthāsyāmīti yogaḥ karaṇīyaḥ, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne sthāsyāmīti yogaḥ karaṇīyaḥ, evaṃ skandhadhātvāyatanapratītyasamutpādeṣu na sthāsyāmīti yogaḥ karaṇīyaḥ, na pratītyasamutpādāṅgeṣu na sthāsyāmīti yogaḥ karaṇīyaḥ, evaṃ na sarvapāramitāsu sthāsyāmīti yogaḥ karaṇīyaḥ, na sarvaśūnyatāsu na saptatriṃśatsu bodhipakṣyeṣu dharmeṣu nāryasatyāpramāṇadhyānārūpyasamādhisamāpattidhāraṇīmukheṣu na śūnyatānimittāpraṇihiteṣu nābhijñādaśabalavaiśāradyapratisaṃvitsu nāveṇikeṣu buddhadharmeṣu sthāsyāmīti yogaḥ karaṇīyaḥ, na sarvākārajñatāyāṃ sthāsyāmīti yogaḥ karaṇīyaḥ. tat kasya hetoḥ? na hi rūpaṃ vā kvacit sthitaṃ, na vedanā na saṃjñā na saṃskārā, na vijñānaṃ kvacit sthitaṃ, na skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vā kvacit sthitāni, evaṃ na pāramitā na śūnyatā na bodhipakṣyā dharmā nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni na vimokṣamukhāni nābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāḥ kvacit sthitā, na sarvākārajñatā kvacit sthitā. evam asthānayogena bodhisattvena mahāsattvenānuttarā samyaksaṃbodhir (PSP_5:64) abhisaṃbodhavyā. iti rūpādisthānavikalpaḥ

tadyathāpi nāma subhūte puruṣa āmraphalāni vā panasaphalaṃ vā bhakṣayitukāmaḥ syāt tenāmraphalaṃ panasaphalaṃ vāvaropayitavyam, avaropya codakaṃ kālānukālaṃ dātavyaṃ kelāyitavyaṃ, tasyānupūrveṇa saṃbaddhyamānasya stambasya sāmagrī labhamānasy āmraphalair vā panasaphalair vā sāmagrī bhaviṣyati, sa tāny āmraphalāni vā parasaphalāni vā bhakṣiṣyati. evam eva subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmaḥ ṣaṭsu pāramitāsu śikṣitvā sattvān dānenānugrahīṣyati śīlena kṣāntyā vīryeṇa dhyānena prajñayānugrahīṣyati sattvān saṃsārāt parimocayiṣyati.
iti gotravipraṇāśavikalpaḥ

tasmāt tarhi subhūte bodhisattvena mahāsattvenāparapraṇeyatāṃ gantukāmena, buddhakṣetraṃ pariśodhayitukāmena, bodhimaṇḍe nisīditukāmena, dharmacakraṃ pravartayitukāmena ṣaṭsu pāramitāsu śikṣitavyam.

subhūtir āha: prajñāpāramitayā bhagavan prajñāpāramitāyāṃ śikṣitavyam iti vadasi.

bhagavān āha: prajñāpāramitayā subhūte prajñāpāramitāyāṃ śikṣitavyam iti vadāmi, sarvadharmavaśitām anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam iti vadāmi. iti prārthanābhāvavikalpaḥ

tat kasya hetoḥ? eṣā hi prajñāpāramitā sarvadharmavaśitām anuprāpayati, eṣā hi prajñāpāramitā sarvadharmāṇāṃ mukhaṃ, tadyathāpi nāma subhūte mahāsamudraḥ sarvaratnānāṃ sarvasaritāṃ mukhaṃ, sarvanadījalāni samudre praviṣṭāny ekarasāni bhavanty, evam eva prajñāpāramitā sarvadharmāṇāṃ mukhaṃ, sarvadharmā hi prajñāpāramitā bhāvitāḥ prajñāpāramitā bhavanti, tasmāt tarhi śrāvakayānikair vā pratyekabuddhayānikair vā bodhisattvayānikair vā pudgalair ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ, tasmād bodhisattvena mahāsattvena dānapāramitāyāṃ śikṣitavyaṃ śīlapāramitāyāṃ śikṣitavyaṃ kṣāntipāramitāyāṃ śikṣitavyaṃ vīryapāramitāyāṃ śikṣitavyaṃ dhyānapāramitāyāṃ śikṣitavyaṃ prajñāpāramitāyāṃ śikṣitavyam, adhyātmaśūnyatāyāṃ śikṣitavyaṃ bahirdhāśūnyatāyāṃ śikṣitavyam adhyātmabahirdhāśūnyatāyāṃ śikṣitavyaṃ yāvad abhāvasvabhāvaśūnyatāyāṃ śikṣitavyaṃ, smṛtyupasthāneṣu śikṣitavyam, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu śikṣitavyam āryasatyāpramāṇadhyānārūpyasamāpattidhāraṇīmukheṣu (PSP_5:65) śikṣitavyaṃ śūnyatānimittāpraṇihiteṣu śikṣitavyaṃ daśabalavaiśāradyapratisaṃvitsu śikṣitavyam aṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣitavyaṃ sarvākārajñatāyāṃ śikṣitavyam. iti hetvabhāvavikalpaḥ

tadyathāpi nāma subhūte iṣvastrācāryo yathānurūpaṃ dhanur gṛhītvā durādharṣo bhavati pratyarthikānāṃ vā pratyamitrāṇāṃ vā, evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran durādharṣo bhavati mārair vā mārakāyikābhir vā devatābhis tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ, taṃ ca prajñāpāramitāyāṃ caran tam atītānāgatapratyutpannā buddhā bhagavantaḥ samanvāharanti.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan buddhā bhagavanto dānapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti? śīlapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, kṣāntipāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, vīryapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, dhyānapāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, prajñāpāramitāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, adhyātmaśūnyatāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, yāvad abhāvasvabhāvaśūnyatāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran tam āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran tam abhijñāsu śūnyatānimittāpraṇihiteṣu caran taṃ daśabalavaiśāradyapratisaṃvitsv āveṇikābuddhadharmeṣu caran taṃ, kathaṃ sarvākārajñatāyāṃ caran taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti?

evam utkte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte atītānāgatapratyutpannā buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāṃ caran taṃ samanvāharanti, tathā ca samanvāharanti yatra naiva dānaṃ na śīlan na kṣāntir na vīryan na dhyānaṃ na prajñopalabhyate. evam anupalambhena bodhisattvaṃ mahāsattvaṃ samanvāharanti, yatra nādhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhyante, yatra (PSP_5:66) nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny abhijñāśūnyatānimittāpraṇihitadaśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā nopalabhyante, yatra sarvākārajñatā nopalabhyate. evam anupalambhayogena bodhisattvaṃ mahāsattvaṃ samanvāharanti.

punar aparaṃ subhūte buddhā bhagavanto bodhisattvaṃ mahāsattvaṃ na rūpataḥ samanvāharanti, na vedanāto na saṃjñāto na saṃskārato, na vijñānataḥ samanvāharanti, na skandhato na dhātuto nāyatanato na pratītyasamutpādato na pratītyasamutpādāṅgataḥ samanvāharanti, na dānapāramitāto na śīlapāramitāto na kṣāntipāramitāto na vīryapāramitāto na dhyānapāramitāto na prajñāpāramitātaḥ samanvāharanti, nādhyātmaśūnyatāto yāvan nābhāvasvabhāvaśūnyatātaḥ samanvāharanti, na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgataḥ samanvāharanti, nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhataḥ samanvāharanti, na śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmataḥ samanvāharanti, na sarvākārajñatātaḥ samanvāharanti. iti pratyarthikadharmopalambhavikalpaḥ ity ukto navavidho dvitīyo grāhakavikalpaḥ

atha khalu subhūtiḥ sthaviraḥ śakran devānām indram etad avocat: yat tvaṃ kauśikaivaṃ vadasi gambhīreyaṃ bhagavan prajñāpāramitā, duṣkarakārakā bodhisattvā mahāsattvā yeṣāṃ gambhīreṣu dharmeṣu na bhavati kāṅkṣāyitatvaṃ vā dhanvāyitatvaṃ vā, śūnyeṣu kauśika sarvadharmeṣu kasyātra kāṅkṣāyitatvaṃ vā dhanvāyitvaṃ vā bhaviṣyati?
evam ukte śakro devānām indraḥ subhūtisthaviram etad avocat: yadyad eva subhūtiḥ sthaviro nirdiśati sarvan tac chūnyatām evārabhya nirdiśati na kvacit sajjati, tadyathāpi nāmeṣur antarīkṣe kṣipto na kvacit sajjati, evam eva subhūteḥ sthavirasya dharmadeśanā na kvacit sajjati.

atha khalu sakro devānām indro bhagavantam etad avocat: kaccid ahaṃ bhagavann evaṃ bhāṣamāṇa evam upadiśann uktavādī ca bhagavato dharmavādī ca dharmasya cānudharmaṃ samyag vyākurvan vyākaromi?

bhagavān āha: samyak khalu tvaṃ kauśika evaṃ bhāṣamāṇa evam upadiśaṃs tathāgatasyoktavādī ca dharmavādī ca dharmasya cānudharmaṃ (PSP_5:67) vyākurvan vyākaroṣi.

devendra āha: āścaryaṃ bhagavan yāvad eva subhūteḥ sthavirasya pratibhāti sarvan tac chūnyatāṃ caivārabhya pratibhāti, ānimittaṃ caivāpraṇihitaṃ caivārabhya pratibhāti, smṛtyupasthānāny ārabhya pratibhāti, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān ārabhya pratibhāti, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām ārabhya pratibhāti, yāvad anuttarāṃ samyaksaṃbodhim ārabhya pratibhāti.

evam ukte bhagavān śakran devānām indram etad avocat: subhūtiḥ kauśika sthaviraḥ śūnyatāyāṃ viharan dānapāramitāñ caiva nopalabhate, kaḥ punar vādo ye dānapāramitāyāṃ caranti śīlapāramitāyāṃ caranti kṣāntipāramitāyāṃ caranti vīryapāramitāyāṃ caranti dhyānapāramitāyāṃ caranti prajñāpāramitāñ caiva nopalabhate, kaḥ punar vādo ye prajñāpāramitāyāṃ caranti. smṛtyupasthānāny eva nopalabhate, kaḥ punar vādo ye smṛtyupasthānāni bhāvayanti, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṃś caiva nopalabhate, kaḥ punar vādo ye samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṃ bhāvayanti, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatān nopalabhate, kaḥ punar vādo ye 'dhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayanti, āryasatyāny eva nopalabhate, kaḥ punar vādo ya āryasatyāni bhāvayanti, apramāṇadhyānārūpyasamāpattīr nopalabhate, kaḥ punar vādo ye 'pramāṇadhyānārūpyasamāpattīr bhāvayanti, śūnyatānimittāpraṇihitāny eva nopalabhate, kaḥ punar vādo ye śūnyatānimittāpraṇihitāni bhāvayanti, dhyānavimokṣasamādhibsamāpattidhāraṇīmukhāny eva nopalabhate, kaḥ punar vādo ye dhyānavimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayanti, tathāgata balāny eva nopalabhate, kaḥ punar vādo ye balāni bhāvayanti vaiśāradyāny eva nopalabhate, kaḥ punar vādo ye vaiśāradyāny abhinirharanti, pratisaṃvida eva nopalabhate, kaḥ punar vādo ye pratisaṃvido 'bhinirharanti abhijñā eva nopalabhate, kaḥ punar vādo ye 'bhijñāṃ bhāvayanti, mahākaruṇām eva nopalabhate, kaḥ punar vādo ye mahākaruṇāvihāraṃ bhāvayanti, āveṇikān eva buddhadharmān nopalabhate, kaḥ punar vādo ye āveṇikāṃ buddhadharmān abhinirharanti, anuttarām eva samyaksaṃbodhin nopalabhate, kaḥ punar vādo ye 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, (PSP_5:68) sarvākārajñatam eva nopalabhate, kaḥ punar vādo ye sarvākārajñatām anuprāpnuvanti, tathāgatatvam eva nopalabhate, kaḥ punar vādo yas tathāgato bhavaty anutpādam eva nopalabhate, kaḥ punar vādo ye 'nutpādaṃ sākṣāt kurvanti, lakṣaṇāny eva nopalabhate, kaḥ punar vādo yeṣāṃ lakṣaṇāni kāye bhavanti, anuvyañjanāny eva nopalabhate, kaḥ punar vādo yeṣām anuvyañjanāni kāye bhavanti. tat kasya hetoḥ? sarvadharmaviviktavihārī kauśika subhūtiḥ, anupalambhavihārī śūnyatāvihāry ānimittavihāry apraṇihitavihārī kauśika ya eṣa subhūteḥ sthavirasya vihāraḥ sa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato vihārasya śatatamīm api kalān nopaiti sahasratamīm api śatasahasratamīm api kotītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy aupamyam apy upaniśām apy upaniṣadam api nopaiti. tat kasya hetoḥ? tathā hi tathāgatavihāraṃ sthāpayitvā bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato yo vihāraḥ sarvaśrāvakapratyekabuddhānāṃ ca ye vihārās teṣāṃ vihārāṇām ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato yo vihāraḥ so 'gra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate. tasmāt tarhi kauśika bodhisattvena mahāsattvenāgratāṃ gantukāmenānena vihāreṇa vihartavyaṃ yad uta prajñāpāramitāvihāreṇa. tat kasya hetoḥ? atra hi kauśika prajñāpāramitāyāñ caran bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūmim atikrāmati, bodhisattvaniyāmam avakrāmati, buddhadharmān paripūrayati, sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya tathāgato 'rhan samyaksaṃbuddhaḥ sarvavāsanānusaṃdhikleśaprahāno bhaviṣyati.

atha khalu tasyāṃ parṣadi devās trayastriṃśā māndāravāṇi puṣpāṇi gṛhītvā bhagavantam avakiranti smābhyavakiranti smābhiprakiranti sma. ṣaṣṭiñ ca bhikṣūṇāṃ śatam utsthāyāsanebhya ekāṃśañ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayām āsuḥ, teṣāṃ ca bhikṣūṇām añjalayaḥ praṇāmitā buddhānubhāvena māndāravaiḥ puṣpaiḥ paripūrṇā abhūvaṃs te ca māndāravaiḥ puṣpais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti smābhyavakiranti smābhiprakiranti (PSP_5:69) smāvakiranto 'bhyavakiranto 'bhiprakiranta evaṃ ca vācam udīrayanti sma: vayaṃ bhagavann etena kuśalamūlenaitenottamena vihāreṇa vihariṣyāmo yatra nāgatiḥ sarvaśrāvakapratyekabuddhānām iti.

atha khalu bhagavāṃs tasyā velāyāṃ teṣāṃ bhikṣūṇām adhyāśayaṃ viditvā smitaṃ praduṣkaroti sma. dharmatā khalu punar eṣāṃ buddhānāṃ bhagavatāṃ yadā smitaṃ prāduṣkurvanti tadā khalv anekavarṇā nānāvarṇā arciṣo bhagavato mukhadvārān niścaranti sma, tadyathā nīlāḥ pītā lohitā avadātā māñjiṣṭhā rajatavarṇās trisāhasramahāsāhasraṃ lokadhātum avabhāsya punar evāgatya buddhān bhagavatas triḥ pradakṣiṇīkṛtya bhagavato mūrdhany antarhitāḥ.

atha khalv āyuṣmān ānanda utthāyāsanād ekāṃśaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayaḥ? smitasya prāduṣkaraṇāya nāhetukan nāpratyayan tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti.

evam ukte bhagavān āyuṣmantaṃ ānanadam etad avocat: imāny ānanda ṣaṣṭir bhikṣuśatāny anāgate 'dhvani tārakopame kalpe 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, avakīrṇakusumanāmānas tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti, teṣāṃ khalu punar ānandāvakīrṇakusumanāmnāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ samasamo bhikṣusaṃgho bhaviṣyati, samasamaṃ buddhakṣetraṃ bhaviṣyati, samasamam āyuḥpramāṇaṃ bhaviṣyati, viṃśativarṣasahasraṃ yato yato 'bhiniṣkramiṣyanti abhiniṣkramya pravrajiṣyanti pravrajitvā yatra yatra vihariṣyanti tatra tatra pañcavarṇikānāṃ kusumānāṃ kusumavarṣāṇi pravarṣiṣyanti. tasmāt tarhy ānanda uttamena vihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ tathāgatavihāreṇa vihartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam.
ity anyeṣāṃ mahābodhau saṃdarśanāprathamaṃ kāraṇaro

yo hi kaścit kulaputro vā kuladuhitā vā iha gambhīrāyāṃ prajñāpāramitāyāṃ cariṣyati niṣṭhā tenānanda kulaputreṇa vā kuladuhitrā vā evaṃ gantavyā manuṣyebhyo vāhaṃ cyutvehopapannas tuṣitād vā devanikāyā cyutvehopapanna iti, manuṣyeṣv iyaṃ gambhīrā prajñāpāramitā vistareṇa (PSP_5:70) śrutā bhaviṣyati, tuṣiteṣu deveṣv iyaṃ gambhīrā prajñāpāramitā vistareṇa śrutā bhaviṣyati, tathāgatavyavalokayitās te ānanda bodhisattvā mahāsattvā bhaviṣyanti ya iha gambhīrāyāṃ prajñāpāramitāyāṃ cariṣyanti.

yaḥ kaścid ānandan kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyaty udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, bodhisattvayānikānāṃ vā pudgalānām imāṃ gambhīrāṃ prajñāpāramitām upadekṣyaty anuśāsiṣyati niṣṭhā tenānanda kulaputreṇa vā kuladuhitrā vānugantavyā saṃmukhaṃ mayā teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antikād iyaṃ gambhīrā prajñāpāramitā śrutābhūt, udgrahītā ca dhāritā ca vācitā ca paryavāptā cābhūt, teṣu ca tathāgateṣv arhatsu samyaksaṃbuddheṣu kuśalamūlam avaropitam abhūt, na śrāvakāṇām antike kuśalamūlam avaropitaṃ nāpi śrāvakāṇām antikād iyaṃ gambhīrā prajñāpāramitā śrutveti.

yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, arthataś ca dharmataś ca vinayataś cānugamiṣyati niṣṭhānanda tena kulaputreṇa vā kuladuhitrā vānugantavyā saṃmukhībhūto 'haṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām iti,

yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā na pratikrokṣyati na prativahiṣyati prasādaṃ pratilapsyate, pūrvajinakṛtādhikāraḥ sa ānanda kulaputro vā kuladuhitā vā veditavyaḥ, avaropitakuśalamūlaḥ, kalyāṇamitraparigṛhītaḥ, kiṃ cāpy ānanda yena kulaputreṇa vā kuladuhitrā vā tathāgatasyārhataḥ samyaksaṃbuddhasyāntike kuśalamūlam avaropitaṃ sa na tad visaṃvādayiṣyati śrāvakatvāya vā pratyekabuddhatvāya vā. api tu khalu punar ānanda supratisaṃviditena bodhisattvena mahāsattvena bhavitavyaṃ, dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā, sarvaśūnyatāsu saptatriṃśadbodhipakṣyeṣu dharmeṣv āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu sarvavimokṣasamādhisamāpattidhāraṇīmukheṣv abhijñāsu daśabalavaiśāradyapratisaṃvitsv āveṇikabuddhadharmeṣu caratā, sarvākārajñatāyāṃ caratā. supratisaṃvidito hy (PSP_5:71) ānanda bodhisattvo mahāsattvo dānapāramitāyāñ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ caran na śrāvakatvāya vā na pratyekabuddhatvāya vā sthāsyati. tasmāt tarhy ānandānuparīndāmi ta imāṃ gambhīrāṃ prajñāpāramitāṃ, sacet punas tvaṃ ānanda yo mayā dharmo deśitaḥ sthāpitvā prajñāpāramitāṃ sarvāntāṃ dharmadeśanām udgṛhya paryavāpya punar eva nāśayeḥ punar evotsṛjer na me tvam ānanda tāvatā aparāddhaḥ syāḥ, sacet tvam ānandemāṃ gambhīrāṃ prajñāpāramitām udgṛhya paryavāpya ekapadam api nāśayer utsṛjes tāvatā me tvaṃ ānandāparāddhaḥ syāḥ, sacet tvaṃ ānandemāṃ gambhīrāṃ prajñāpāramitām udgṛhya paryavāpya dve padam api punar eva nāśayeḥ punar evotsṛjes tāvatā me tvaṃ ānandāparāddhaḥ syāḥ. tasmāt tarhy ānandānuparīndāmi te tathemāṃ gambhīrāṃ prajñāpāramitāṃ paṭheyam udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā yoniśaś ca manasikartavyā bhavet, tvayā ca suvyaktena suparigṛhītenākṣarapadavyañjanena suniruktā ca suparigṛhītā ca kartavyā.

yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśaś ca manasikariṣyati tena kulaputreṇa vā kuladuhitrā vātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhir anuparigṛhītā bhaviṣyati, yo hy ānanda tarhi māṃ saṃmukhībhūtaḥ kulaputro vā kuladuhitā vā satkuryād gurukuryāt mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis teneyaṃ gambhīrā prajñāpāramitā udgṛhītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā yoniśaś ca manasikartavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ prajñāpāramitāṃ satkurvan tu gurukurvan mānayan pūjayan tena pūjito bhavāmi, atītānāgatapratyutpannāś ca buddhā bhagavantaḥ pūjitā bhavanti.

yaḥ kaścid ānanda kulaputro vā kuladuhitā vā, imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā gauravaṃ ca prema ca prasādaṃ (PSP_5:72) cotpādayiṣyati atītānāgatapratyutpannanāṃ buddhānāṃ bhagavatām antike tena gauravañ ca prema ca prasādaś cotpādito bhaviṣyati yathā te 'ham ānanda priyaś ca manaāpaś cāparityaktaś ca tatheyaṃ gambhīrā prajñāpāramitā priyā manaāpāparityaktā bhavatu yathā ekapadam api ta ito gambhīrāyā prajñāpāramitāyā na nāśayitavyaṃ, bahv api te 'ham ānanda bhāṣe prajñāpāramitāyā parīndanām ārabhya saṃkṣiptenānanda yādṛśas te 'haṃ śāstā tādṛśī te prajñāpāramitā śāstā, tasmāt tarhy ānanda prajñāpāramitā yā apramāṇāni parīndanāni, ahaṃ ca te ānandemāṃ gambhīrāṃ prajñāpāramitām anuparīndāmi, tasmāt tarhy ānanda sadevamānuṣāsurasya lokasyārocayāmi yasyāparityakto buddho 'parityakto dharmo 'parityaktaḥ saṃgho 'parityaktā atītānāgatapratyutpannā buddhā bhagavanto 'parityaktānuttarā samyaksaṃbodhis tasyeyaṃ gambhīrā prajñāpāramitāparityaktā bhavatu, iyam asmākam anuśāsanī.

yaḥ kaścid ānanda kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśaś ca manasikariṣyati, pareṣāñ cemāṃ gambhīrāṃ prajñāpāramitām anekaparyāyeṇa vistareṇākhyāsyati deśayiṣyati prajñāpayiṣyati prasthāpayiṣyati vivariṣyati vibhajiṣyaty uttānīkariṣyati saṃprakāśayiṣyati, sa khalu punar ānanda kulaputro vā kuladuhitā vā kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, abhyāsannaś ca bhaviṣyati sarvākārajñatāyāḥ. tat kasya hetoḥ? prajñāpāramitā nirjātā hy ānanda buddhānāṃ bhagavatām anuttarā samyaksaṃbodhiḥ. ye 'pi te ānandābhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām apy ānanda buddhānāṃ bhagavatāṃ prajñāpāramitā nirjātaivānuttarā samyaksaṃbodhiḥ. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās teṣām apy ānanda buddhānāṃ bhagavatāṃ prajñāpāramitā nirjātaivānuttarā samyaksaṃbodhiḥ. ye 'pi te ānandaitarhi pūrvasyān diśi dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhvaṃ vidikṣu daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām apy ānanda buddhānāṃ bhagavatāṃ prajñāpāramitā nirjātaivānuttarā samyaksaṃbodhiḥ. tasmāt tarhy ānanda (PSP_5:73) bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmena iha prajñāpāramitāyāṃ śikṣitavyam. tat kasya hetoḥ? eṣā hy ānanda bodhisattvānāṃ mahāsattvānāṃ mātājanayitrī yad uta prajñāpāramitā, ye kecid ānanda bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ śikṣiṣyante sarve te niryāsyanty anuttarāyāṃ samyaksaṃbodhau. tasmāt tarhy ānandemāṃ prajñāpāramitāṃ bhūyasyā mātrayānuparīndāmi. tat kasya hetoḥ? eṣā hy ānanda tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ dharmakośaḥ, akṣayo hy eṣa kośo yad uta prajñāpāramitākośaḥ. ye 'pi te ānanda pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adha ūrdhvaṃ vidikṣu daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti te 'py ānanda buddhā bhagavanta ita eva prajñāpāramitākośād deśayanti. ye 'pi te ānandātīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā abhūvaṃs te 'py asyām eva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā dharman deśitavantaḥ. ye 'pi te ānanda bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py asyām eva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante dharmañ ca deśayiṣyanti. ye 'pi te ānandātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śrāvakāḥ sarve te ihaiva prajñāpāramitāyāṃ śikṣitvā parinirvṛtāś ca parinirvānti ca parinirvāsyanti ca. iti mahābodhihetoḥ prajñāpāramitāparīndanādvitīyaṃ kāraṇam

sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmim ārabhya dharman deśayes tayā ca dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'rhattvaṃ sākṣātkuryur adyāpi tvayā mama śrāvakeṇa śrāvakakṛtyan na kṛtaṃ syāt. sacet me tvam ānanda bodhisattvasya mahāsattvasya ekam api prajñāpāramitā pratisaṃyuktaṃ padaṃ deśayeḥ prakāśayer, evam ahaṃ tvayā śrāvakenābhirādhito bhaveyaṃ, śrāvakeṇa śrāvakakṛtyaṃ kṛtaṃ syāt, tayā ca pūrvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheran mānuṣyakam ātmabhāvaṃ pratilabhyārhattvaṃ sākṣātkuryus teṣāñ cārhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu.
(PSP_5:74) tat kiṃ manyase? tvam ānandāpi nu tat puṇyakriyāvastu bahu.

ānanda āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa ānanda bahutaraṃ puṇyaṃ prasavet, yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktan dharman deśayed antaśa ekadivasam api, tiṣṭhatv ānanda ekadivasaṃ saced yāvad ardhadivasam api, tiṣṭhatv ardhadivasaṃ yāvat purobhaktam api, tiṣṭhatv ānanda purobhaktaṃ saced yāvan nālikāntaraṃ, saced yāvat kṣaṇaṃ vā yāval lavaṃ vā, tiṣṭhatv ānanda lavam antaśo nimeṣamātram api, ayaṃ ānanda tato bahutaraṃ puṇyaṃ prasavet. yaḥ śrāvakayānikaḥ pudgalo bodhisattvasya mahāsattvasya prajñāpāramitāpratisaṃyuktan dharman deśayet, sa sarvaśrāvakayānikānāṃ sarvapratyekabuddhayānikānāṃ pudgalānāṃ kuśalamūlam abhibhavati. saced ānanda bodhisattvo mahāsattvo bodhisattvayānikānāṃ pudgalānāṃ prajñāpāramitāpratisaṃyuktaṃ dharman deśayed antaśa ekadivasam apy ardhadivasam api purobhaktam api nālikāntaraṃ vā kṣaṇaṃ vā lavaṃ vā nimeṣamātram api, ayam ānanda bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ kuśalamūlam abhibhavati. tat kasya hetoḥ? tathā hi sa ātmanā cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmaḥ parāṃś cānuttarāyai samyaksaṃbodhaye saṃpraharṣayati samuttejayati samādāpayati niveśayati pratiṣṭhāpayati. evaṃ ānanda bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carañ caturṣu smṛtyupasthāneṣu caran samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu carann adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ carann apramāṇadhyānārūpyasamāpattiṣu carann āryasatyeṣu caran sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu caran śūnyatānimittāpraṇihiteṣu carann abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran sarvākārajñatāyāṃ caran kuśalamūlair vivardhamāno 'sthānam anavakāśo yad anuttarāyāḥ samyaksaṃbodheḥ parihāsyate nedaṃ sthānaṃ vidyate. asyāṃ khalu punaḥ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ catasraḥ pariṣado devamanuṣyayaksagandharvāsuragaruḍakiṃnaramahoragāś ca saṃnipatitāḥ saṃniṣanṇā abhūvan.
(PSP_5:75)

atha khalu bhagavāṃś catasṛṇāṃ parṣadāṃ puratas tathārūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yathārūpeṇarddhyabhisaṃskāreṇābhi saṃskṛtenākṣobhyaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyanti sma, bhikṣusaṃghaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ dharmaṃ deśayantaṃ sāgaropamāyāṃ parṣady akṣobhyāyāṃ sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptair bodhisattvayānikaiś ca pudgalaiḥ.

atha khalu bhagavān punar eva tam ṛddhyabhisaṃskāraṃ pratisaṃharati sma, yenarddhyabhisaṃskāreṇa pratisaṃhṛtena tāś catasraḥ pariṣado na bhūyaḥ paśyanti sma. tam aksobhyaṃ tathāgatam arhantāṃ samyaksaṃbuddhaṃ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā pudgalās tañ ca buddhakṣetram akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya na bhūyaḥ paśyanti sma. sa buddhapramukho bhikṣusaṃgho na bhūyaś cakṣurindriyasyāvabhāsam āgacchati. tat kasya hetoḥ? pratisaṃhṛto hi bhagavatā tathāgatena sa ṛddhyabhisaṃskāras tena bhūyo na paśyati sma.

atha khalu bhagavān āyuṣmantaṃ ānandam āmantrayate sma: evaṃ hy ānanda sarvadharmāś cakṣuṣo nābhāsam āgacchanti, na dharmo dharmasyābhāsam āgacchati, na dharmo dharmaṃ paśyati, na dharmo dharmaṃ jānāti. yathā punar eva so 'ksobhyas tathāgato 'rhan samyaksaṃbuddhas te ca śrāvakās te ca bodhisattvayānikāḥ kulaputrās tac ca buddhakṣetraṃ cakṣuṣo nābhāsam āgacchanti, evaṃ hy ānanda sarvadharmāś cakṣuṣo nābhāsam āgacchanti, na dharmo dharmasyābhāsam āgacchati, na dharmo dharmaṃ paśyati, na dharmo dharmaṃ jānāti. sarvadharmā hy ānandājānakā apaśyakā akriyāsamarthāḥ. tat kasya hetoḥ? nirīhakā agrāhyā ānanda sarvadharmā agrāhyā nirīhakatayā, acintyāḥ sarvadharmā māyāpuruṣopamā, avedakā hy ānanda sarvadharmā asāratām upādāya. evañ carann ānanda bodhisattvo mahāsattvaś carati prajñāpāramitāyān na kaṃcid dharmam abhiniviśate, evaṃ śikṣamāṇa ānanda bodhisattvo mahāsattvaś carati prajñāpāramitāyān na kaṃcid dharmam abhiniviśate, evaṃ (PSP_5:76) śikṣamāṇa ānanda bodhisattvo mahāsattvaḥ śikṣate prajñāpāramitayāṃ sarvapāramitānuprāptukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. eṣā hi śikṣā yāgrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate 'nuttamākhyāyate niruttamākhyāyate, sarvalokahitā sarvalokasukhā anāthānāṃ nāthakarī buddhānujñātā buddhapraśastā, yatra sthitvā tathāgatā arhantaḥ samyaksaṃbuddhā imaṃ trisāhasramahāsāhasralokadhātuṃ dakṣiṇena pāṇinotkṣipya punar eva nikṣipeyur na ca teṣām evaṃ bhavati utkṣipto vāyaṃ trisāhasramahāsāhasralokadhātuḥ nikṣipto veti. tat kasya hetoḥ? iyaṃ sānanda prajñāpāramitāśikṣā yatra śikṣitvā buddhānāṃ bhagavatām atītānāgatapratyutpanneṣu dharmeṣu asaṅgajñānadarśanam utpannaṃ yāvatya ānanda śikṣāḥ sarvāsām ānanda śikṣānām iyaṃ prajñāpāramitāśikṣāgrākhyāyate jyeṣṭhākhyāyate śreṣṭhākhyāyate varākhyāyate pravarākhyāyate praṇītākhyāyate uttamākhyāyate 'nuttamākhyāyate niruttamākhyāyate, ākāśasya ānanda pramāṇaṃ vā paryantaṃ vā udgṛhītavyaṃ manyeta yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā paryantaṃ vā grahītavyaṃ manyeta. tat kasya hetoḥ? apramāṇā hy ānanda prajñāpāramitā, na mayānanda prajñāpāramitāyāḥ pramāṇam ākhyātaṃ, nāmakāyapadakāyavyañjanakāyā hy ānanda pramāṇabaddhā, na prajñāpāramitā pramāṇabaddhā. iti mahābodhiprāptaye puṇyabāhulyalakṣaṇaṃ tṛtīyaṃ kāraṇam ity uktāni kāraṇāni

evam ukte āyuṣmān ānando bhagavantam etad avocat: kena kāraṇena bhagavan prajñāpāramitāpramāṇabaddhā?

bhagavān āha: akṣayatvād ānanda prajñāpāramitāpramāṇabaddhā viviktād ānanda prajñāpāramitā pramāṇabaddhā, ye 'pi te ānandābhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pi buddhā bhagavanta ita eva prajñāpāramitātaḥ prabhāvitā na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate, ye 'pi te ānanda bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pi buddhā bhagavanta ita eva prajñāpāramitātaḥ prabhāviṣyante na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate, ye 'pi te ānanda etarhi daśadiśi loke tathāgatā arhantaḥ (PSP_5:77) samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharman deśayanti te 'pi buddhā bhagavanta ita eva prajñāpāramitātaḥ prabhāvyante na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate. tat kasya hetoḥ? ākāśaṃ sa ānanda kṣayituṃ manyeta yaḥ prajñāpāramitāyāḥ kṣayaṃ manyeta na ca prajñāpāramitā kṣīṇā kṣīyate kṣeṣyate, na dhyānapāramitā kṣīyate na vīryapāramitā kṣīyate na kṣāntipāramitā kṣīyate na śīlapāramitā kṣīyate na dānapāramitā kṣīṇā kṣīyate kṣaṣyate, adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na kṣīṇā na kṣīyate na kṣeṣyate, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā na kṣīṇā na kṣīyante na kṣeṣyante, āryasatyāpramāṇadhyānārūpyasamāpattayo na kṣīṇā na kṣīyante na kṣeṣyante, śūnyatānimittāpraṇihitābhijñā na kṣīṇā na kṣīyante na kṣeṣyante, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni na kṣīṇā na kṣīyante na kṣeṣyante daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikābuddhadharmā na kṣīṇā na kṣīyante na kṣeṣyante, sarvākārajñatā na kṣīṇā na kṣīyate na kṣeṣyate. na hi teṣāṃ dharmāṇām utpādo 'sti yeṣām utpādo nāsti, kutas teṣāṃ kṣayaḥ prajñāsyate? ity uktā kṣayānutpādajñānātmikā mahābodhiḥ

atha khalu bhagavāñ jihvendriyaṃ nirṇāmya sarvāvantaṃ mukhamaṇḍalaṃ jihvendriyeṇācchādayitvāyuṣmantaṃ ānandam etad avocat: tat kiṃ manyase? ānandāpi nu īdṛśaṃ jihvendriyaṃ vitathavādi anyathāvādi syāt.

ānanda āha: na bhagavan na sugata.

bhagavān āha: tasmāt tarhy ānanda imāṃ prajñāpāramitāṃ catasṛṇāṃ parṣadāṃ vistareṇākhyāhi deśaya prajñāpaya prasthāpaya vibhaja vibhāvayottānīkuru saṃprakāśaya, ihaivānanda gambhīrāyāṃ prajñāpāramitāyāṃ sarvadharmā vistareṇopadiṣṭā yatra śrāvakayānikaiś ca pratyekabuddhayānikaiś ca bodhisattvayānikaiś ca pudgalaiḥ śikṣitavyaṃ, yatra yathānuśikṣamāṇāḥ svakasvakāsu bhūmiṣu sthāsyante, (PSP_5:78) iyaṃ punar ānanda gambhīrā prajñāpāramitā sarvākṣarapraveśa sarvānakṣarapraveśā, iyam ānanda gambhīrā prajñāpāramitā sarvadhāraṇīnāṃ mukhaṃ, yair dhāraṇīmukhair bodhisattvair mahāsattvaiḥ śikṣitavyaṃ, dhāraṇīṃ dhārayatāṃ bodhisattvānāṃ mahāsattvānāṃ sarvāḥ pratibhānapratisaṃvido bhaviṣyantiyam ānanda gambhīrā prajñāpāramitā, 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvadharma ukto mayā, tasmāt tarhy ānandārocayāmi te prativedayāmi te, ya imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ bodhiṃ dhārayiṣyati, iyaṃ sānanda prajñāpāramitā dhāraṇy uktā mayā, tāṃ tvaṃ prajñāpāramitādhāraṇīṃ dhārayan sarvadharmān dhārayasi. ity uktaṃ mahābodhau saṃpratyayakāraṇam

atha khalv āyuṣmataḥ subhūter etad abhavat: gambhīrā bateyaṃ tathāgatānāṃ bodhiḥ, yan nūnam ahaṃ tathāgataṃ paripṛccheyam.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: akṣayā hi bhagavan prajñāpāramitā.

bhagavān āha: ākāśākṣayatvāt subhūte akṣayā prajñāpāramitā.

subhūtir āha: kathaṃ bhagavan prajñāpāramitābhinirhartavyā?

bhagavān āha: rūpākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, vedanāsaṃjñāsaṃskāravijñānākṣayatvāt subhūte prajñāpāramitābhinir hartavyā. evaṃ skandhadhātvāyatanākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, pratītyasamutpādākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, pratītyasamutpādāṅgākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, dānapāramitākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, evaṃ śīlapāramitākṣayatvāt kṣāntipāramitākṣayatvād vīryapāramitākṣayatvād dhyānapāramitākṣayatvāt prajñāpāramitākṣayatvāt subhūte prajñāpāramitābhinirhartavyā, smṛtyupasthānākṣayatvena samyakprahāṇākṣayatvena ṛddhipādākṣayatvena indriyākṣayatvena balākṣayatvena bodhyaṅgākṣayatvenāryāṣṭāṅgamārgākṣayatvena subhūte prajñāpāramitābhinirhartavyā, adhyātmaśūnyatākṣayatvena bahirdhāśūnyatāksyatvenādhyātmabahirdhāśūnyatākṣayatvena yāvad abhāvasvabhāvaśūnyatākṣayatvena subhūte prajñāpāramitābhinirhartavyā, āryasatyākṣayatvenāpramāṇadhyānārūpyasamāpattyakṣayatvena (PSP_5:79) subhūte prajñāpāramitābhinirhartavyā śūnyatānimittāpraṇihitākṣayatvena pañcābhijñākṣayatvena subhūte prajñāpāramitābhinirhartavyā, sarvavimokṣasamādhisamāpattidhāraṇīmukhākṣayatvena subhūte prajñāpāramitābhinirhartavyā, daśabalākṣayatvena caturvaiśāradyākṣayatvena pratisaṃvidakṣayatvenāṣṭādaśāveṇikābuddha dharmākṣayatvena subhūte prajñāpāramitābhinirhartavyā, sarvākārajñatākṣayatvena subhūte prajñāpāramitābhinirhartavyā.

punar aparaṃ subhūte rūpākāśākṣayatvena bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vedanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, saṃjñākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, saṃskārākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vijñānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, skandhākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, dhātvākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, āyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, pratītyasamutpādākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, avidyākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, saṃskārākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vijñānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, nāmarūpākāśākṣayatvena subhūte bodhisattvena mahāsavena prajñāpāramitābhinirhartavyā, ṣaḍāyatanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, sparśākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, vedanākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, tṛṣṇākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, upādānākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, bhavākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, jātyākāśākṣayatvena subhūte bodhisattvena (PSP_5:80) mahāsattvena prajñāpāramitābhinirhartavya, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsākāśākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitābhinirhartavyā, iyaṃ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādavyavalokanā ādyantavivarjitā, āveṇiko 'yaṃ bodhisattvasya mahāsattvasya dharmo bodhimaṇḍaniṣaṇṇasya yad evaṃ pratītyasamutpādaṃ vyavalokayaty, evaṃ vyavalokayan pratītyasamutpādaṃ sarvajñajñānaṃ pratilapsyate. yaḥ kaścit subhūte bodhisattvo mahāsattvo 'nenākāśākṣayābhinirhāreṇa prajñāpāramitāyāṃ caran pratītyasamutpādaṃ vyavalokayiṣyati, na sa śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati, so 'nuttarāyāṃ samyaksaṃbodhau sthāsyati. yaḥ kaścit subhūte bodhisattvayānikaḥ kulaputro vā kuladuhitā vā vivartiṣyaty anuttarāyāḥ samyaksaṃbodheḥ, sa sarva imaṃ prajñāpāramitāmanasikāram anāgamya vivartiṣyati, na saṃjñāsyate kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākāśākṣayābhinirhāreṇa pratītyasamutpādo vyavalokayitavyaḥ? katham abhinirhartavya? iti. ye kecit subhūte bodhisattvayānikāḥ pudgalā vivartante sarve ta idam upāyakauśalyam anāgamya vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. ye kecit subhūte bodhisattvā mahāsattvā na vivartante 'nuttarāyāḥ samyaksaṃbodheḥ sarve ta imāṃ prajñāpāramitām āgamya na vivartante 'nuttarāyāḥ samyaksaṃbodher upāyakauśalyena. evaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattven ākāśākṣayābhinirhāreṇa prajñāpāramitā vyavalokayitavyā abhinirhartavyā.

evaṃ khalu subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃcid dharmaṃ samanupaśyati, ahetukam utpadyamānan na kaṃcid dharmaṃ samanupaśyati, nirudhyamānan na kaṃcid dharmam ātmataḥ samanupaśyati na sattvato na jīvato na jantuto na poṣato na puruṣato na pudgalato na manujato na mānavato na kārakato notthāpakato na samutthāpakato na vedakato na vedāpakato na jānakato na jānāpakato na paśyakato na paśyāpakato, na nityato nānityataḥ samanupaśyati na sukhato na duṣkhato nātmakato nānātmakato na śāntato nāśāntataḥ.

evaṃ khalu subhūte bodhisattvena mahāsattvena pratītyasamutpādo (PSP_5:81) vyavalokayitavyaḥ prajñāpāramitāyāñ caratā, yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carati tasmin samaye rūpaṃ na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā, vedanā saṃjñā saṃskārā, vijñānaṃ na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. evaṃ vyastasamastān skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni vā na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. evaṃ sarvapāramitān na samanupaśyati, sarvaśūnyatān na samanupaśyati, saptatriṃśadbodhipakṣyān dharmān na samanupaśyati, āryasatyāpramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitān sarvavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duṣkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. sarvākārajñatān na samanupaśyati nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śāntaṃ vā aśāntaṃ vā śubhaṃ vā aśubhaṃ vā. yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati tasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitān na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇa prajñāpāramitāṃ na samanupaśyati, dhyānapāramitān na samanupaśyati, vīryapāramitān na samanupaśyati, kṣāntipāramitān na samanupaśyati, śīlapāramitān na samanupaśyati, dānapāramitān na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇa yāvad dānapāramitāṃ samanupaśyet. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāny āryāstāṅgamārgan na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇāryāṣṭāṅgamārgaṃ samanupaśyet. adhyātmaśūnyatāṃ bahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇa yāvad abhāvasvabhāvaśūnyatāṃ samanupaśyed āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattīr na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattīḥ (PSP_5:82) samanupaśyet. śūnyatānimittāpraṇihitāṃ na samanupaśyati, tam api dharman na samanupaśyati, yena dharmeṇa śūnyatānimittāpraṇihitān samanupaśyet. sarvavimokṣasamādhisamāpattidhāraṇīmukhāni na samanupaśyati, tam api dharman1 na samanupaśyati yena dharmeṇa sarvavimokṣasamādhisamāpattidhāraṇīmukhāni samanupaśyet. abhijñādaśabalavaiśāradyapratisaṃvido na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇābhijñadaśabalavaiśāradyapratisaṃvidaḥ samanupaśyet. aṣṭādaśāveṇikān buddhadharmān na samanupaśyati, tam api dharmān na samanupaśyati yena dharmeṇāṣṭādaśāveṇikān buddhadharmān samanupaśyet. anuttarāṃ samyaksaṃbodhin na samanupaśyati, tam api dharman na samanupaśyati yena dharmeṇānuttarāṃ samyaksaṃbodhiṃ samanupaśyet.

evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ sarvadharmān anupalabhamānena. yasmin samaye subhūte bodhisattvo mahāsattvaḥ sarvadharmān anupalabhamānaḥ prajñāpāramitāyāṃ carati tasmin samaye māraḥ pāpīyāṃ śokaśalyasamarpito bhavati, tadyathāpi nāma subhūte puruṣasya mātāpitarau kālagatau bhavataḥ sa tena duṣkhena śokaśalyasamarpito bhavati parameṇa śokaśalyena samanvāgataḥ, evam eva subhūte māraḥ pāpīyāṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ sarvadharmān anupalabhamānasya śokasalyasamarpito bhavati parameṇa śokaśalyena samanvāgataḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: eka eva bhagavan māraḥ pāpīyān paramaśokaśalyena samanvāgato bhavati, utāho ye trisāhasramahāsāhasre lokadhātau mārāḥ pāpīyāṃsas te sarve parameṇa śokaśalyena samanvāgatā bhavanti, svakasvakeṣv āsaneṣu na ramante?
bhagavān āha: sarva eva subhūte mārāḥ pāpīyāṃsaḥ parameṇa śokaśalyena samanvāgatā bhavanti, svakasvakeṣv āsaneṣu na ramante, yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇāvirahito bhavati, evaṃ viharataḥ subhūte bodhisattvasya mahāsattvasya sadevamānuṣāsuraloko 'vatāran na labhate yatra gṛhītvā viheṭhayet, tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāvihāreṇa vihartavyam. ity uktam akṣayākāraṃ kṣayajñānam anutpādākāram anutpādajñānam
(PSP_5:83)

prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati, śīlapāramitā bhāvanāparipūriṃ gacchati, kṣāntipāramitā bhāvanāparipūriṃ gacchati, vīryapāramitā bhāvanāparipūriṃ gacchati, dhyānapāramitā bhāvanāparipūriṃ gacchati, prajñāpāramitā bhāvanāparipūriṃ gacchati. prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya sarvāḥ pāramitā bhāvanāparipūriṃ gacchanti

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā bhāvanāparipūriṃ gacchati, śīlapāramitā bhāvanāparipūriṃ gacchati, kṣāntipāramitā bhāvanāparipūriṃ gacchati, vīryapāramitā bhāvanāparipūriṃ gacchati, dhyānapāramitā bhāvanāparipūriṃ gacchati, prajñāpāramitā bhāvanāparipūriṃ gacchati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan dānan dadāti, evaṃ khalu subhūte bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan śīlaṃ rakṣati, evaṃ khalu subhūte bodhisattvasya mahāsattvasya śīlapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan kṣāntyā saṃpādayati, evaṃ khalu subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan vīryam ārabhate, evaṃ khalu subhūte bodhisattvasya mahāsattvasya vīryapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisatttvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan dhyānaṃ samāpadyate, evaṃ khalu subhūte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipūriṃ gacchati. iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ pariṇāmayan prajñāṃ bhāvayati, evaṃ khalu subhūte bodhisattvasya mahāsattvasya prajñāpāramitā bhāvanāparipūriṃ gacchati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti?
(PSP_5:84)

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadataḥ sarvākārajñatāyāṃ pariṇāmayataḥ sattveṣu maitraṃ kāyakarma maitraṃ vākkarma maitraṃ manaḥkarma pratyupasthitaṃ bhavati, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadato yad idaṃ pratigrāhakā ākrośanti vā paribhāṣante vā, asatyābhiś ca paruṣābhir vāgbhiḥ samudācaranti, na ca teṣām antike cittam āghātayati, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan boddhisattvo mahāsattvo dānapāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā danan dadatas te pratigrāhakā yady ākrośanti vā paribhāṣante vā asatyāṃ vā paruṣāṃ vā vācaṃ samudācaranti tasyākruṣyamāṇasya vā paribhāṣyamāṇasya vā, asatyayā vā paruṣayā vā vācā samudācaryamāṇasya dānabuddhir eva bhavati, parityāgabuddhir eva bhavati, dātavyañ caiva mayā dānan, na mayā na dātavyaṃ sa kāyikañ ca caitasikañ ca vīryaṃ sa vyañjanayati, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadato dānaṃ parityajataḥ sarvākārajñatāyāṃ pariṇāmayate, na śrāvakabhūmau vā na pratyekabuddhabhūmau vā cittaṃ pariṇāmayaty, anyatra sarvākārajñatārambaṇam eva cittaṃ pravartate, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti.
(PSP_5:85)

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ sthitvā dānan dadato dānaṃ parityajataḥ, tasya māyābuddhir eva dāne pratyupasthitā bhavati, tena ca dānena na kasyacit sattvasyopakāraṃ vāpakāraṃ vā paśyaty, evaṃ khalu subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā pprajñāpāramitāṃ parigṛhṇāti.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito yaḥ kāyikaś ca vācikaś ca caitasikaś ca saṃvaras tena saṃvarena na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā parāmṛṣati, tatra ca śīlapāramitāyāṃ sthito na sattvān jīvitād vyaparopayati, nādattam ādadāti, na kāmeṣu mithyā carati, na mṛṣāvāg bhavati, na paruṣavāg bhavati na piśunāṃ vācaṃ bhāṣate, na saṃbhinnapralāpī bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādṛṣṭir bhavati, sa tatra śīlapāramitāyāṃ sthito yad dānan dadāty annam annārthikānāṃ pānaṃ pānārthikānāṃ yānaṃ yānārthikānāṃ vastraṃ vastrārthikānāṃ mālyaṃ mālyārthikānāṃ vilepanaṃ vilepanārthikānāṃ śayanaṃ śayanārthikānām upāśrayam upāśrayārthikānāṃ pradīpaṃ pradīpārthikānāṃ upakaraṇam upakaraṇārthikānām anyatarānyatarāṇi mānuṣyakāṇi sarvapariṣkāropakaraṇāni dadāti, tac ca dānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathā na śrāvakapratyekabuddhabhūmau vā pariṇāmayati, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsatttvasya śīlapāramitāyāṃ sthitasya sarvasattvā aṅgapratyaṅgāni cchitvā cchitvā gaccheyus tatra bodhisattvasya mahāsattvasya ekacittotpādo 'pi na kṣubhyate na vyāpadyate 'nyatra cāsyaivaṃ bhavati, sulabdhā me lābhā (PSP_5:86) yatra hi nāma mama sattvā aṅgapratyaṅgāni cchitvā cchitvā gaccheyur, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti.
subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo na kāyena na cittena vīryaṃ srasayati, sarvasattvā mayottārayitavyāḥ saṃsārataḥ amṛte dhātau pratiṣṭhāpayitavyāḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ dhyānaṃ samāpadyate tṛtīyaṃ dhyānaṃ samāpadyate caturthaṃ dhyānaṃ samāpadyate, na ca śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vādhyālambate 'nyatra cāsyaivaṃ bhavati, iha mayā dhyānapāramitāyāṃ sthitvā sarvasattvāḥ saṃsārād uttārayitavyāḥ, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito dhyānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthito na kañcid dharmaṃ saṃskṛtaṃ vāsaṃskṛtaṃ vā paśyati, na nimittan nānimittaṃ paśyati, na kasyacid dharmasyāsti tvaṃ vā nāsti tvaṃ vā paśyaty anyatra sarvadharmatathatān na vyativartante, tayā ca prajñāpāramitayopāyakauśalyena na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā pataty, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya (PSP_5:87) prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya sarvasattvā yady ākrośayeyuḥ paribhāṣerann aṅgapratyaṅgāni cācchidyus tatra bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ sthitasyaivaṃ bhavati, dātavyaṃ mayaiteṣāṃ sattvānāṃ dānaṃ, na mayaiteṣāṃ sattvānāṃ dānaṃ na dātavyaṃ, sa teṣāṃ sattvānām annam annārthikānāṃ dadāti, pānaṃ pānārthikānāṃ dadāti, yānaṃ yānārthikānāṃ dadāti, śayanāsanavastrahiraṇyasuvarṇamaṇimuktāvaiḍūryamarakataśaṃkhaśilāpravālavajrendranīlasarvaratnaglānapratyayabhaiṣajyapariṣkārādīni dadāti yāvad anyatarānyatarāṇi mānuṣyakāṇi pariṣkāropakaraṇāni dadāti, tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā sarvākārajñatāyāṃ pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo nmahāsattvaḥ kṣāntipāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣanṇo 'trāntare na kaścit sattvo jīvitād vyaparopito na daihikī bodhyaṅgatāghātadoṣakriyā vā utpāditā, nādattam ādadāti, na kāmamithyācārī bhavati, na mṛṣāvāg bhavati, na paruṣavāg bhavati, na piśunavāg bhavati, nābaddhapralāpī bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādṛṣṭir bhavati, na cāsya srāvakapratyekabuddhabhūmau cittaṃ krāmati, tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ka eṣa pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ (PSP_5:88) sthitvā vīryaṃ sa vyañjanayati, nāhaṃ yojanaṃ vā gatvā yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭī niyutaśatasahasraṃ vā, lokadhātuṃ vā lokadhātuśataṃ vā lokadhātusahasraṃ vā lokadhātuśatasahasraṃ vā lokadhātuniyutaśatasahasraṃ vā lokadhātukoṭīṃ vā lokadhātukoṭīśataṃ vā lokadhātukoṭīsahasraṃ vā lokadhātukoṭīśatasahasraṃ vā lokadhātukoṭīniyutaśatasahasraṃ vā gatvā tatrāntaśa ekasattvam api śaraṇagamanaśikṣāpadeṣu na pratiṣṭhāpayeyaṃ srotaāpattiphale vā sakṛdāgāmiphale vā anāgāmiphale vā arhattvaphale vā na pratiṣṭhāpayeyaṃ pratyekabodhau vā na pratiṣṭhāpayeyam anuttarāyāṃ vā samyaksaṃbodhau na pratiṣṭhāpayeyaṃ, tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣānatipāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā prathamaṃ dhyānam upasaṃpadya viharati, dvitīyaṃ dhyānam upasaṃpadya viharati, tṛtīyaṃ dhyānam upasaṃpadya viharati, caturthaṃ dhyānam upasaṃpadya viharati, utpannotpannāṃś cittacetasikān dharmān kuśalamūlopasaṃhitān sarvasattveṣu sādhāraṇān kṛtvā sarvākārajñatāyāṃ pariṇāmayati, tathā ca pariṇāmayati, yathā dhyānāni ca dhyānāṅgāni ca tasmin samaye nopalabhate. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā tasmin samaye dharme dharmānupaśyī viharati, viviktavihāreṇa vā śāntākāreṇa vākṣayākāreṇa vā na ca tāṃ dharmatāṃ sākṣātkaroti, yāvac ca na bodhimaṇḍe niṣaṇṇo bhavati, tatra ca niṣadya (PSP_5:89) sarvākārajñatām anuprāpsyati, utthāya dharmacakraṃ pravartayiṣyati, tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti, tathā ca parigṛhṇāti yathā nodgṛhṇāti tāvan notsṛjati.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā kāyena cittena caran na nikṣipati, avaśyañ caiva mayānuttarā samyaksaṃbodhir abhisaṃboddhavyā, na mayā nābhisaṃboddhavyānuttarā samyaksaṃbodhiḥ, sattvānāṃ ca kṛtena yojanaṃ vā yojanaśataṃ vā yojanasahasraṃ vā yojanaśatasahasraṃ vā yojanakoṭīniyutaśatasahasraṃ vā lokadhātuṃ vā lokadhātuśataṃ vā lokadhātusahasraṃ vā lokadhātuśatasahasraṃ vā lokadhātukoṭīniyutaśatasahasraṃ vā gatvā vīryapāramitāyāṃ sthitvāntaśa ekasattvam apy anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, saced bodhisattvayānikaṃ pudgalaṃ labheta taṃ bodhicaryāsu pratiṣṭhāpayati. śrāvakayānikaṃ pudgalaṃ śrāvakatvāya pratiṣṭhāpayati, pratyekabuddhayānikaṃ pudgalaṃ pratyekabodhau pratiṣṭhāpayaty, antaśa ekasattvam api daśakuśaleṣu karmapatheṣu samādāpayati, sa tad dharmadānaṃ dattvā āmiṣadānena sattvān saṃtarpayati. sa tat kuśalamūlaṃ na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti?
(PSP_5:90)
bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya, yāvad bodhimaṇḍa etasminn antare, ātmanā ca prāṇātipātāt prativirato bhavati, parāṃś ca prāṇātipātaprativiratau samādāpayati, prāṇātipātavirateś ca varṇaṃ bhāṣate, ye cānye prāṇātipātāt prativiratā bhavanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā cādattādānāt prativirato bhavati, parāṃś cādattādānaprativiratau samādāpayati, adattādānavirateś ca varṇaṃ bhāṣate, ye cānye 'dattādānāt prativiratā bhavanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. ātmanā ca kāmamithyācārāt prativirato bhavati, parāṃś ca kāmamithyācāraprativiratau samādāpayati, kāmamithyācāravirateś ca varṇaṃ bhāṣate, ye cānye kāmamithyācārāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca mṛṣāvādāt prativirato bhavati, parāṃś ca mṛṣāvādaviratau samādāpayati, mṛṣāvādavirateś ca varṇaṃ bhāṣate, ye cānye mṛṣāvādāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca paruṣavacanāt prativirato bhavati, parāṃś ca paruṣavacanaviratau samādāpayati, paruṣavacanavirateś ca varṇaṃ bhāṣate, ye cānye paruṣavacanāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca piśunavacanāt prativirato bhavati, parāṃś ca piśunavacanaviratau samādāpayati, piśunavacanavirateś ca varṇaṃ bhāsate, ye cānye piśunavacanāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā cābaddhapralāpāt prativirato bhavati, parāṃś cābaddhapralāpaviratau samādāpayati, abaddhapralāpavirateś ca varṇaṃ bhāṣate, ye 'pi cānye 'baddhapralāpāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā cābhidhyāyāḥ prativirato bhavati, parāṃś cābhidhyāviratau samādāpayati, abhidhyāvirateś ca varṇaṃ bhāṣate, ye 'pi cānye 'bhidhyāyāḥ prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca vyāpādāt prativirato bhavati, parāṃś ca vyāpādaviratau samādāpayati, vyāpādavirateś ca varṇaṃ bhāṣate, ye 'pi cānye vyāpādāt prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. ātmanā ca mithyādṛṣṭeḥ prativirato bhavati, parāṃś ca mithyādṛṣṭiviratau samādāpayati, mithyādṛṣṭivirateś ca varṇaṃ bhāṣate, (PSP_5:91) ye 'pi cānye mithyādṛṣṭeḥ prativiratā bhavanti, teṣām api varṇavādī bhavati samanujñaḥ. sa tayā śīlapāramitayā na kāmadhātuṃ prārthayati, na rūpadhātuṃ prārthayati, nārūpyadhātuṃ prārthayati, na śrāvakabhūmiṃ prārthayati, na pratyekabuddhabhūmiṃ prārthayati, anyatra tat kuśalamūlaṃ sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na pravartate, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya manuṣyabhūto vāmanuṣyabhūto vā cittavikṣepaṃ vā kuryād aṅgapratyaṅgāni cchitvā ādāya gacchet, tatra bodhisattvasya mahāsattvasya vīryapāramitāyāṃ sthitasya naivaṃ bhavati, ko me cchinatti vā bhinatti vā harati vā, 'nyatra cāsyaivaṃ bhavati, sulabdhā me lābhā yeṣām evāham arthāya kāyaṃ pariharāmi, te caivāgamyāṅgapratyaṅgāni cchitvā gacchanti, dharmatā cāsya prakṛtyā sumanasikṛtā bhavati, tāni ca kuśalamūlāni na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarva sattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣako viharati, smṛtimān saṃprajānaṃ sukhaṃ ca kāye na (PSP_5:92) pratisaṃvedayati yat tad āryā ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa sukhasya ca prahāṇād duṣkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhañ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvasattveṣu sukhasaṃjñāmanasikārād maitrīm apramāṇām upasaṃpadya viharati, sa sarvasattveṣu duṣkhasaṃjñāmanasikārāt karuṇām apramāṇām upasaṃpadya viharati, sa sarvasattveṣu pramuditāsaṃjñāmanasikārād muditām apramāṇām upasaṃpadya viharati, sa sarvasattveṣu sukhaduḥkhasaṃjñāmanasikārād upekṣām apramāṇām upasaṃpadya viharati. sa rūpe audārikasaṃjñāyāḥ prahāṇād ākāśasaṃjñāyāś ca manasikārād ākāśānantyāyatanam upasaṃpadya viharati, sa vijñāne śāntasaṃjñāyā manasikārād vijñānānantyāyatanam upasaṃpadya viharati, sa ākiṃcanyāyataneṣu śāntasaṃjñāmanasikārād ākiṃcanyāyatanam upasaṃpadya viharati, sa naivasaṃjñānāsaṃjñāyāḥ śāntasaṃjñāyā manasikārād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. sa teṣām apramāṇānāñ cārūpyasamāpattīnāṃ ca vipākan na pratigṛhṇāty, anyatra yatra sarvasattvānām arthe kartavyaḥ, tatropapadyate sa tān sattvān ṣaṭsu pāramitāsu paripācayati dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhāṃś ca bhagavataḥ paryupāste paripṛcchati paripraśnīkurute kuśalamūlāvaropanatayā, tāni ca kuśalamūlāni sarvasattveṣu sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā na dānapāramitān dravyataḥ samanupaśyati na bhāvato na nimittato na śīlapāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na kṣāntipāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na vīryapāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na
(PSP_5:93) dhyānapāramitāṃ dravyataḥ samanupaśyati na bhāvato na nimittato, na prajñāpāramitāṃ dravyataḥ samanupsaśyati na bhāvato na nimittataḥ. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāni mārgaṃ na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, āryasatyāprmāṇadhyānārūpyasamāpattīr na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, śūnyatānimittāpraṇihitāni pañcābhijñā na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, daśabalaviśāradyapratisaṃvidāveṇikābuddhadharmān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, sarvākārajñatān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ, sarvadharmān na dravyataḥ samanupaśyati na bhāvato na nimittataḥ. sa evaṃ paśyan na kvacid dharmaniketaṃ karoti, sa yathā vādī tathā kārī ca bhavati, sa tāni kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā prajñāpāramitāṃ parigṛhṇāti.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc caitasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣako viharati, smṛtimān saṃprajānaṃ sukhaṃ ca kāye na pratisaṃvedayati yat tad āryā ācakṣate upeksakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa sukhasya ca prahāṇāt duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhañ (PSP_5:94) caturthaṃ dhyānam upasaṃpadya viharati. evam ākāśānantyāyatanasamāpattiṃ vijñānānantyāyatanasamāpattim ākiṃcanyāyatanasamāpattiṃ naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, tatra dhyānapāramitāyāṃ sthito 'vikṣiptamānasas teṣāṃ sattvānām āmiṣadānaṃ dharmadānaṃ ca dadāti, parāṃś cāmiṣadāne dharmadāne ca samādāpayati, āmiṣadānasya dharmadānasya ca varṇaṃ bhāṣate, ye 'pi cānye āmiṣadānaṃ dharmadānañ ca dadāti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. tac ca kuśalamūlaṃ na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito dānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ sthitasya na rāgasahagataṃ cittam utpadyate, na doṣasahagataṃ cittam utpadyate, na mohasahagataṃ cittam utpadyate, na vicikitsāsahagataṃ cittam utpadyate, anyatra sarvākārajñatā pratisaṃyuktair manasikārair viaharati tac ca kuśalamūlaṃ na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati tathā ca pariṇāmayati, yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ śīlapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ phenapiṇḍopamaṃ rūpaṃ pratyavekṣate, budbdopamāṃ vedanāṃ pratyavekṣate, marīcyupamāṃ saṃjñāṃ pratyavekṣate, kadalyupamān saṃskārān pratyavekṣate, māyopamaṃ vijñānaṃ pratyavekṣate. tasyaivaṃ pratyavekṣamāṇasya pañcaskandheṣv asārakasaṃjñā pratyupasthitā bhavati, tasyaivaṃ (PSP_5:95) pratyavekṣamāṇasyaivaṃ bhavati, kasya vā rūpaṃ, kasya vā vedanā, kasya vā saṃjñā, kasya vā saṃskārāḥ, kasya vā vijñānaṃ, tasyaivaṃ pratyavekṣamāṇasyaivaṃ bhavati, ko vātrākruṣyate vā paribhāṣyate vā, ākruṣyamāṇasya vā paribhāṣyamāṇasya vā na vyāpāda utpadyate. sa tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ kṣāntipāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalamūlair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati. prīteś ca virāgād upekṣako viharati, smṛtimān saṃprajānaṃ sukhañ ca kāye na pratisaṃvedayati, yat tad āryā ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati, sa dhyānānāṃ dhyānāṅgānāṃ nimittaṃ na gṛhṇāti, sa evaṃ samāhitacitto 'nekavidham ṛddhividhiṃ pratyanubhavati, vistareṇa kartavyaṃ, yāvad divyena śrotradhātunā ubhau śabdau śṛṇoti divyañ ca mānuṣyakañ ca, sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ prajānāti, vistareṇa yāvad anuttaraṃ cittam iti yathābhūtaṃ prajānāty, anekavidhaṃ pūrvanivāsam anusmarati, vistareṇa yāvad divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena yāvad yathākarmopagān sattvān paśyati, sa iha pañcasv abhijñāsu pratiṣṭhāya buddhakṣetreṇa buddhakṣetraṃ gacchati, buddhān bhagavataḥ paryupāste paripṛcchati paripraśnīkaroti kuśalamūlāny avaropayati, buddhakṣetrañ ca pariśodhayati, tāni (PSP_5:96) ca kuśalamulāni na śrāvakabhūmau vā na pratyekabuddhabhūmau vā pariṇāmayaty, anyatra sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito vīryapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito rūpaṃ nopalabhate, vedanāṃ saṃjñāṃ saṃskārān, vijñānaṃ nopalabhate, skandhadhātvāyatanāni nopalabhate, pratītyasamutpādaṃ pratītyasamutpādāṅgāni nopalabhate, dānapāramitāṃ nopalabhate, śīlapāramitāṃ nopalabhate, kṣāntipāramitāṃ nopalabhate, vīryapāramitāṃ nopalabhate, dhyānapāramitāṃ nopalabhate, prajñāpāramitāṃ nopalabhate, smṛtyupasthānāni nopalabhate, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāny āryāṣṭāṅgamārgān nopalabhate, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ nopalabhate, āryasatyāpramāṇadhyānārūpyasamāpattīḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān nopalabhate, saṃskṛtadhātun nopalabhate, asaṃskṛtadhātun nopalabhate, anupalabhamāno nābhisaṃskaroty, anabhisaṃskurvāṇo notpādayaty, anutpādayamāno na nirodhayati. tat kasya hetoḥ? tathā hi subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmasthititā dharmaniyāmatā sā naivotpadyate na nirudhyate, so 'vikṣiptacittasarvākārajñatāpratisaṃyuktair manasikārair avirahito bhavati. tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitaḥ prajñāpāramitāṃ parigṛhṇāti.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dānapāramitāṃ paripūrayati?
(PSP_5:97)

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvadharmāḥ śūnyā iti samanupaśyati. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ sarvadharmāḥ śūnyā iti samanupaśyati? iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatādhyātmaśūnyateti nopalabhate, bahirdhāśūnyatā bahirdhāśūnyateti nopalabhate adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyateti nopalabhate, yāvad abhāvaśūnyatā yāvad abhāvasvabhāvaśūnyateti nopalabhate. sa āsu śūnyatāsu sthitvā bodhisattvo mahāsattvo rūpan nopalabhate śūnyam iti vā aśūnyam iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ nopalabhate śūnyam iti vā aśūnyam iti vā, skandhadhātvāyatanāni nopalabhate śūnyānīti vā aśūnyānīti vā, pratītyasamutpādaṃ pratītyasamutpādāṅgāni vā nopalabhate śūnyānīti vā aśūnyānīti vā, sarvapāramitā nopalabhate śūnyā iti vā aśūnyā iti vā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhate śūnyā iti vā aśūnyā iti vā, āryasatyāpramāṇadhyānārūpyasamāpattayo nopalabhate sūnyā iti vā aśūnyā iti vā, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni nopalabhate śūnyānīti vā aśūnyānīti vā, śūnyatānimittāpraṇihitāni nopalabhate śūnyānīti vā aśūnyānīti vā, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā nopalabhate śūnyā iti vā aśūnyā iti vā, anuttarā samyaksaṃbodhir nopalabhate śūnyeti vā aśūnyeti vā, saṃskṛto vā dhātur asaṃskṛto vā dhātur nopalabhate śūnya iti vā aśūnya iti vā. sa iha prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo yadyad eva dānan dadāty annaṃ vā pānaṃ vā śayanaṃ vā āvasathaṃ vā glānapratyayabhaiṣajyapariṣkāraṃ vā vastraṃ vā suvarṇaṃ vā rūpyaṃ vā maṇimuktāśaṅkhaśilāpravālādīni vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapaṭākā vā yāvad anyatarānyatarāṇi mānuṣyakāṇi pariṣkāropakaraṇāni dadāti. sa tad dānaṃ śūnyam ity aśūnyam iti nopalabhate, yo vā dadāti yasyaivā dadāti tad api śūnyam iti aśūnyam iti nopalabhate, tasya mātsaryacittasya codgrahacittasya vāvakāśo na bhavati. tat kasya hetoḥ? sarva ete dharmāḥ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya (PSP_5:98) vikalpā eva bhavanti, prathamacittotpadam upādāya yāvad bodhimaṇḍaniṣaṇṇasya yathā caiva tathāgatasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na mātsaryacittaṃ vodgrahacittaṃ votpadyate, tathaiva bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato mātsaryacittaṃ vā udgrahacittaṃ vā nopapadyate, evam eva subhūte bodhisattvānāṃ mahāsattvānāṃ śāstā yad uta prajñāpāramitā, tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dānapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsatttvaḥ prajñāpāramitāyāṃ sthitvā na śrāvakapratyekabuddhabhūmicittānām avakāśaṃ dadāti. tat kasya hetoḥ? tathā hi sa śrāvakapratyekabuddhabhūmin nopalabhate, tad api cittan nopalabhate, yac chrāvakabhūmau vā pratyekabuddhabhūmau vā pariṇāmayati, sa prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣadanāt, prāṇātipātaprahāṇāya cittam utpādayati, ātmanā ca prāṇātipātāt prativirato bhavati, parāṃś ca prāṇātipātaviratau samādāpayati, prāṇātipātavirateś ca varṇaṃ bhāṣate, ye 'pi cānye prāṇātipātāt prativiratā bhavanti teṣām api varṇavādī bhavati samanujñaḥ. evam adattādānāt kāmamithyācārāt mṛṣāvādāt paruṣavacanāt piśunavacanād abaddhapralāpād abhidhyāyā vyāpādāt, mithyādṛṣṭeḥ prativirato bhavati, parāṃś ca mithyādṛṣṭiviratau samādāpayati, mithyādṛṣṭivirateś ca varṇaṃ bhāsate, ye 'pi cānye mithyādṛṣṭeḥ prativiratā bhavanti teṣām api varṇavādī bhavati samanujñaḥ. tena ca śīlena na kaścid dharmaṃ parāmṛśati śrāvakatvaṃ vā pratyekabuddhatvaṃ vā, prāg evānyad vā tāni ca kuśalamūlāni sarvasattveṣu sādhāraṇāni kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā (PSP_5:99) pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā śīlapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ sthitasyānulomikī kṣāntir utpadyate, tasyaivaṃ bhavati, iha na kaścid dharma utpadyate vā nirudhyate vā mriyate vā ākruṣyate vā paribhāṣyate vā cchidyate vā bhidyate vā hanyate vā tasya prathamacittotpādam upādāya yāvad bodhimaṇḍaniṣaṇṇasya yadi sarvasattvā āgamyākroṣayur vā paribhāṣeran vā loṣṭadaṇḍaśastraprahārān dadyuś cchidyur bhidyur vā, tatra cāsyaivaṃ bhavati, aho dharmāṇāṃ dharmatā, na iha kaścid dharma ākruṣyate vā paribhāṣyate vā cchidyate vā bhidyate vā hanyate vā, sa tāni kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā parinamayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā kṣāntipāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā vīryapāramitāṃ parigarhnāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā caturbhir ṛddhipādair upāyakauśalyena samanvāgataḥ kāyikañ ca caitasikañ ca vīryaṃ saṃjanayyānyaṃ lokadhātum api gatvā, lokadhātuśatam api gatvā, lokadhātusahasram api gatvā lokadhātuśatasahasram api gatvā lokadhātukoṭīniyutaśatasahasram api gatvā sattvānāṃ dharmaṃ deśayati. dānapāramitāyāṃ pratiṣṭhāpayati, śīlapāramitāyāṃ pratiṣṭhāpayati, kṣāntipāramitāyāṃ pratiṣṭhāpayati, vīryapāramitāyāṃ pratiṣṭhāpayati, dhyānapāramitāyāṃ pratiṣṭhāpayati, prajñāpāramitāyāṃ pratiṣṭhāpayati. saptatriṃśadbodhipakṣyeṣu dharmeṣu pratiṣṭhāpayati, srotaāpattiphale pratiṣṭhāpayati, sakṛdāgāmiphale pratiṣṭhāpayati, anāgāmiphale pratiṣṭhāpayati, arhattve pratiṣṭhāpayati pratyekabodhau pratiṣṭhāpayati, yāvad anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, tathā ca pratiṣṭhāpayati, yathā na saṃskṛte dhātau pratiṣṭhāpayati, nāsaṃskṛte dhātau pratiṣṭhāpayati tac ca kuśalamūlaṃ sarvasattveṣu (PSP_5:100) sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati, tathā ca pariṇāmayati, yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā vīryapāramitāṃ parigṛhṇāti.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā, tathāgatasamādhiṃ sthāpayitvā, yāvantaḥ kecit samādhayaḥ śrāvakasamādhir vā pratyekabuddhasamādhir vā tān sarvān samāpadyate ca vyuttiṣṭhate ca, samādhau sthitvā aṣṭau vimokṣān anulomaṃ pratilomaṃ samāpadyate ca vyuttiṣṭhate ca. katamān aṣṭau vimokṣān? iha subhūte bodhisattvo mahāsattvo 'dhyātmaṃ rūpasaṃjñī bahirdhārūpāṇi paśyaty, ayaṃ prathamo vimokṣaḥ. adhyātmam arūpasaṃjñī bahirdhārūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ. śūnyatvenādhimuktaḥ śūnyatve cādhimukto bhavaty ayaṃ tṛtīyo vimokṣaḥ. sukhasya ca prahāṇād duṣkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamād nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharaty, ayaṃ caturtho vimokṣaḥ. sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharaty, ayaṃ pañcamo vimokṣaḥ. sa sarvaśo vijñānānantyāyatanasamatikramād ākiṃcanyāyatanam upasaṃpadya viharaty, ayaṃ ṣaṣṭho vimokṣaḥ. sa sarvaśa ākiṃcanyāyatanasamatikramād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharaty, ayaṃ saptamo vimokṣaḥ. sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharaty, ayam aṣṭamo vimokṣaḥ. itīmān aṣṭau vimokṣān anulomaṃ pratilomaṃ samāpadyate ca vyuttiṣṭhate ca, tatra samādhau sthitvā navānupūrvavihārasamāpattiīr anulomapratilomaṃ samāpadyate ca vyuttiṣṭhate ca. katamā navānupūrvavihārasamāpattīr? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ (PSP_5:101) savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati, prīteś ca virāgād upekṣako viharati smṛtimān saṃprajānan sukhaṃ kāye na pratisaṃvedayate, yat tad āryā ācakṣate, upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharati. sa sukhasya ca prahāṇād duṣkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṃgamād aduṣkhāsukham upekṣāsmṛtipariśuddhiṃ caturthaṃ dhyānam upasaṃpadya viharati. sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamād nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati. sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati. sa sarvaśo vijñānānantyāyatanasamatikramād nāsti kiṃcid ity ākiṃcanyāyatanam upasaṃpadya viharati. sa sarvaśa ākiṃcanyāyatanasamatikramād naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati. sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikrayāt saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati. evam imā navānupūrvavihārasamāpattīr anulomapratilomaṃ samāpadyate ca vyuttiṣṭhate ca, imān aṣṭa vimokṣān imāś ca navānupūrvavihārasamāpattīr vibhaṅgaṃ kṛtvā imaṃ siṃhavijṛmbhitaṃ nāma samādhiṃ samāpadyate, tatra ca samādhau sthitvā dvādaśāṅgapratītyasamutpādam anulomapratilomaṃ pratyavekṣate. katamāni dvādaśāṅgāni? iha subhūte bodhisattvo mahāsattvo 'vidyāpratyayāḥ saṃskārā iti pratyavekṣate, evaṃ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpamb nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayam upādānam, upādānapratyayo bhavo, bhavapratyayā jātiḥ, jātipratyayaṃ jarāmaraṇaṃ, jarāmaraṇapratyayāḥ śokaparidevaduḥkhadaurmanasyopāyāsā iti pratyavekṣate. evam asya kevalasya mahato duṣkhaskandhasya loke samudayo bhavatīti pratyavekṣate. jarāmaraṇe tasminn asati śokaparidevaduṣkhadaurmanasyopāyāsā na bhavantīti pratyavekṣate, evaṃ jātāv asatyāṃ jarāmaraṇan na bhavati, bhave 'sati jātir na bhavati, upādāne 'sati bhavo na bhavati, tṛṣṇāyām asatyām upādānan (PSP_5:102) na bhavati, vedanāyam asatyāṃ tṛṣṇā na bhavati, sparśe 'sati vedanā na bhavati, ṣaḍāyatane 'sati sparśo na bhavati, nāmarūpe 'sati ṣaḍāyatanan na bhavati, vijñāne 'sati nāmarūpan na bhavati, saṃskāreṣv asatsu vijñānan na bhavati, avidyāyām asatyāṃ saṃskārā na bhavantīti pratyavekṣate. evam asya kevalasya mahatā duṣkhaskandhasya loke nirodho bhavatīti pratyavekṣate. evam imaṃ dvādaśāṅgaṃ pratītyasamutpādam anulomapratilomaṃ pratyavekṣate, tāni ca kuśalamūlāni sarvasattvaiḥ sārdhaṃ sādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā dhyānapāramitāṃ parigṛhṇāti. ity ukto darśanamārgaḥ

katamaś ca subhūte bodhisattvasya mahāsattvasya siṃhavijṛmbhitaḥ samādhir? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati. evaṃ dvitīyaṃ dhyānam upasaṃpadya viharati, tṛtīyaṃ dhyānam upasaṃpadya viharati caturthaṃ dhyānam upasaṃpadya viharati, ākāśānantyāyatanasamāpattiṃ vijñānānantyāyatanasamāpattiṃ ākiṃcanyāyatanasamāpattin naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati, nirodhasamāpatter vyutthāya naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate, naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthāyākiṃcanyāyatanasamāpattiṃ samāpadyate, ākiṃcanyāyatanasamāpatter vyutthāya vijñānānantyāyatanasamāpattiṃ samāpadyate, vijñānānantyāyatanasamāpatter vyutthāyākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthāya caturthaṃ dhyānam upasaṃpadyate, caturthād dhyānād vyutthāya tṛtīyaṃ dhyānaṃ samāpadyate, tṛtīyād dhyānād vyutthāya dvitīyaṃ dhyānaṃ samāpadyate, dvitīyād dhyānād vyutthāya prathamaṃ dhyānaṃ samāpadyate. sa imaṃ siṃhavijṛmbhitaṃ samādhiṃ vibhaṅgaṃ kṛtvāvaskandakaṃ samādhiṃ samāpadyate. katamaś ca subhūte bodhisattvasya mahāsattvasyāvaskandakaḥ samādhir? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ (PSP_5:103) pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, prathamād dhyānād vyutthito dvitīyaṃ dhyānaṃ upasaṃpadya viharati, dvitīyād dhyānād vyutthitas tṛtīyaṃ dhyānam upasaṃpadya viharati, tṛtīyād dhyānād vyutthitaś caturthaṃ dhyānam upasaṃpadya viharati, caturthyād dhyānād vyutthita ākāśānantyāyatanasamāpattim upasaṃpadya viharati, ākāśānantyāyatanasamāpatter vyutthito vijñānānantyāyatanasamāpattim upasaṃpadya viharati, vijñānānantyāyatanasamāpatter vyutthita ākiṃcanyāyatanasamāpattim upasaṃpadya viharati, ākiṃcanyāyatanasamāpatter vyutthito naivasaṃjñānāsaṃjñāyatanasamāpattim upasaṃpadya viharati, naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthitaḥ saṃjñāvedayitanirodhasamāpattim upasaṃpadya viharati. nirodhasamāpatter vyutthitaḥ prathamaṃ dhyānaṃ samāpadyate, prathamād dhyānād vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito dvitīyaṃ dhyānaṃ samāpadyate dvitīyād dhyānād vyutthito nirodhasamāpittiṃ samāpadyate, nirodhasamāpatter vyutthitas tṛtīyaṃ dhyānaṃ samāpadyate, tṛtīyād dhyānād vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthitaś caturthaṃ dhyānaṃ samāpadyate, caturthād dhyānād vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthita ākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito vijñānānantyāyatanasamāpattiṃ samāpadyate, vijñānānantyāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthita ākiṃcanyāyatanasamāpattiṃ samāpadyate, ākiṃcanyāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate, naivasaṃjñāsaṃjñāyatanasamāpatter vyutthito nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito naivasaṃjñānāsaṃjñāyatānasamāpattiṃ samāpadyate naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād nirodhasamāpattiṃ samāpadyate, nirodhasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate, naivasaṃjñānāsaṃjñāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād (PSP_5:104) vijñanānantyāyatanasamāpattiṃ samāpadyate, vijñanānantyāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād ākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād ākāśānantyāyatanasamāpattiṃ samāpadyate, ākāśānantyāyatanasamāpatter vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittāc caturthaṃ dhyānaṃ samāpadyate, caturthād dhyānād vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittāt tṛtīyaṃ dhyānaṃ samāpadyate, tṛtīyād dhyānād vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittād dvitīyaṃ dhyānaṃ samāpadyate, dvitīyād dhyānād vyutthito 'samāhite citte tiṣṭhaty, asamāhitāc cittāt prathamaṃ dhyānaṃ samāpadyate, prathamād dhyānād vyutthito 'samāhite citte tiṣṭhati. sa ihāvaskandake samādhau sthitvā sarvadharmasamatām anuprāpnoti, tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathāsya trividhā buddhir na bhavati, ko vā pariṇāmayati, kiṃ vā pariṇāmayati, kutra vā pariṇāmayati. evaṃ khalu subhūte bodhisattvo mahāsattvo 'vaskandakasamāpattiṃ samāpadyate ca vyuttiṣṭhate ca.
ity ukto bhāvanāmārgaḥ

subhūtir āha: bahuṣu sthāneṣu śikṣitavyaṃ bodhisattvena mahāsattvena na kvacic chikṣitavyam.

bhagavān āha: evam etat subhūte evam etat, bahuṣu sthāneṣu śikṣitavyaṃ bodhisattvena mahāsattvena na kvacic chikṣitavyam. tat kasya hetoḥ? tathā hi te dharmā nopalabhyante yatra bodhisattvena mahāsattvena śikṣitavyam.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yat punar bhagavaṃs tathāgatena me saṃkṣiptena ca vistareṇa ca dharmā bhāṣitāḥ, tatra bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmenemāḥ ṣaṭ pāramitāḥ saṃkṣiptena ca vistareṇa ca paryavāptavyāḥ paryavāpya yāvad vācā parijitāḥ kartavyā yāvad vācā parijitāḥ kṛtvā manasā pratyavekṣitavyā, tathā ca cittacetasikā dharmā na pravartante, asmin punaḥ saṃkṣepavistare śikṣamāṇo bodhisattvo mahāsattvaḥ ṣaṇnāṃ pāramitānāṃ sarvadharmāṇāñ ca saṃkṣepavistaraṃ jñāsyati.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ (PSP_5:105) saṃkṣepavistaraṃ jñāsyati?

bhagavān āha: rūpasya vā vedanāyā vā saṃjñāyā vā saṃskārāṇāṃ vā vijñānasya vā saṃkṣiptavistarañ ca tathatāṃ jānānaḥ. evaṃ skandhadhātvāyatanapratītyasamutpādasya vā pratītyasamutpādāṅgānāṃ vā saṃkṣiptavistaraṃ tathatāṃ jānānaḥ, evaṃ sarvapāramitānāṃ vā saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ vā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ vā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ vā sarvākārajñatāyā vā saṃkṣiptavistaraṃ tathatāṃ jānānaḥ, sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati.

subhūtir āha: katamā sā bhagavaṃs tathatā?

bhagavān āha: yasyās tathatāyā notpādaḥ prajñāyate, na sthitir nānyathātvaṃ prajñāyate iyaṃ sā tathatā yatra bodhisattvena mahāsattvena śikṣitavyam. evaṃ bhūtakoṭiṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati.

subhūtir āha: katamā sā bhagavan bhūtakoṭiḥ?
bhagavān āha: akoṭir bhūtakoṭir atra koṭyāṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati, evaṃ dharmadhātuṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati.

subhūtir āha: katamo 'sau bhagavan dharmadhātuḥ?

bhagavān āha: ākāśadhātur dharmadhātur yasya dhātor na cchedaḥ prajñāyate na paricchedaḥ. evaṃ ca dharmadhātuṃ jānāno bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñāsyati.

subhūtir āha: kathaṃ bhagavan sarvadharmāṇāṃ saṃkṣiptavistaraṃ jñātavyam?

bhagavān āha: yathā sarvadharmā na saṃyuktā na visaṃyuktāḥ.

subhūtir āha: katame bhagavan sarvadharmā ye na saṃyuktā na visaṃyuktāḥ?

bhagavān āha: rūpan na saṃyuktaṃ na visaṃyuktaṃ, vedanā saṃjñā saṃskārāḥ, vijñānan na saṃyuktan na visaṃyuktam, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca na saṃyuktāni na (PSP_5:106) visaṃyuktāni, evaṃ yāvat saṃskṛto dhātur asaṃskṛto dhatur na saṃyukto na visaṃyuktaḥ. tat kasya hetoḥ? na hy asyāsti svabhāvo yaḥ saṃyujyate vā visaṃyujyate vā yaś cāsvabhāvaḥ so 'bhāvo, yaś cābhāvaḥ so 'bhāvena sārdhaṃ na saṃyukto na visaṃyukta, evaṃ bodhisattvena mahāsattvena sarvadharmā jñātavyāḥ.

subhūtir āha: ayaṃ punar bhagavann abhisaṃkṣepo bodhisattvasya mahāsattvasyātra hi bhagavann abhisaṃkṣepapāramitāyām ādikarmikeṇa bodhisattvena mahāsattvena śikṣitavyaṃ, yāvad daśasu bhūmiṣu sthitenehaivābhisaṃkṣepe śikṣitavyam, ihaiva punar abhisaṃkṣepe śikṣimāṇo bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ saṃkṣepavistaraṃ jñāsyati.

bhagavān āha: tīkṣṇendriyasyāpi bodhisattvasya mahāsattvasyāyaṃ praveśo, ṛddhīndriyasyāpi bodhisattvasya mahāsattvasyāyaṃ praveśo, madhyendriyasyāpi bodhisattvasya mahāsattvasyāpy ayaṃ praveśaḥ, kasyacin na praveśaḥ śikṣitukāmasya bodhisattvasya mahāsattvasyāyaṃ praveśo, na khalu kuśīdasyāyaṃ praveśo na hīnavīryasya muṣitasmṛter na vikṣiptacittasyāyaṃ praveśaḥ ārabdhavīryasyākuśīdasyopasthitasmṛter ayaṃ praveśaḥ śikṣitukāmasya cāvinivartanīyabhūmau sarvākārajñatām anuprāptukāmasya cāyaṃ praveśaḥ. iti saṃkṣepavistarājñānavikalpau

saced yathopadiṣṭāyāṃ prajñāpāramitāyāṃ śikṣiṣyate śikṣitvā dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitām anuprāpsyati, adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān anuprāpsyaty, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāny anuprāpsyati, śūnyatānimittāpraṇihitābhijñā anuprāpsyati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān anuprāpsyati, sarvākārajñatām anuprāpsyati. tasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato yāni kānicit mārakarmāṇy utpatsyante, utpadyamānāny eva tāni prahāsyanti, tasmād upāyakauśalyaṃ parigṛhītukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati prajñāpāramitāṃ bhāvayati, prajñāpāramitāyāṃ yogam āpadyate, tasmin samaye 'saṃkhyeyeṣu lokadhātuṣu ye buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ (PSP_5:107) ca deśayanti te taṃ bodhisattvaṃ mahāsattvaṃ samanvāharanti prajñāpāramitāyāṃ carantam. tat kasya hetoḥ? ato nirjātā hi subhūte 'tītānāgatapratyutpannā buddhā bhagavanto yad uta ṣaḍbhyaḥ pāramitābhyaḥ, tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ pratikāṅkṣitavyam, aham apy enān dharmān anuprāpsyāmi ye tair atītānāgatapratyutpannair buddhair bhagavadbhir anuprāptāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ yogam āpattavyam, evaṃ prayujyamāno bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena sarvākārajñatāmanasikārāvirahitena bhavitavyam. sacet punaḥ subhūte bodhisattvo mahāsattva evaṃ caran prajñāpāramitāyām antaśo 'cchaṭāsaṃghātamātrakam api prajñāpāramitāṃ bhāvayiṣyati, sa khhalu punar bodhisattvo mahāsattvo bahutarapuṇyaṃ prasaviṣyati, na tv eva ye trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva dānena saṃtarpayec chīle pratiṣṭhāpayet kṣāntau pratiṣṭhāpayed vīrye pratiṣṭhāpayet samādhau pratiṣṭhāpayet prajñāyāṃ pratiṣṭhāpayed vimuktau pratiṣṭhāpayed vimuktijñānadarśane pratiṣṭhāpayet, srotaāpattiphale pratiṣṭhāpayet sakṛdāgāmiphale pratiṣṭhāpayed anāgāmiphale pratiṣṭhāpayed arhattve pratiṣṭhāpayet pratyekabodhau pratiṣṭhāpayet. tat kasya hetoḥ? ato nirjātā hi subhūte dānaśīlakṣāntivīryasamādhiprajñāvimuktivimuktijñānadarśanāni srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ. ye 'pi te buddhā bhagavanto daśadiglokadhātuṣu tiṣṭhanti dhriyante yāpayanti, te 'pito nirjātā yad uta prajñāpāramitātaḥ. ye 'pi te subhūte ' tītānāgatapratyutpannā buddhā bhagavantas te 'pīta eva prabhāvitā yad uta prajñāpāramitātaḥ.

punar aparaṃ subhūte yo bodhisattvo mahāsattvo muhūrtaṃ vā divasaṃ vā divasaśataṃ vā saṃvatsaraṃ vā saṃvatsaraśataṃ vā kalpaṃ vā kalpaśataṃ vā yāvad asaṃkhyeyān api kalpāni māṃ prajñāpāramitāṃ sarvākārajñatāpratisaṃyuktair manasikārair bhāvayiṣyati, sa bahutaraṃ puṇyaṃ prasaviṣyati. na tv eva ye gaṅgānadīvālukāsameṣu lokadhātuṣu sattvās tān kaścid eva dānena saṃtarpayec chīle kṣāntau vīrye samādhau prajñāyāṃ vimuktau vimuktijñānadarśane ca pratiṣṭhāpayet, (PSP_5:108) srotaāpattiphale pratiṣṭhāpayet, sakṛdāgāmiphale pratiṣṭhāpayet, anāgāmiphale pratiṣṭhāpayet, arhattve pratiṣṭhāpayet, pratyekabodhau pratiṣṭhāpayet. tat kasya hetoḥ? ato nirjātā hi te buddhā bhagavanto yair idaṃ dānamayaṃ puṇyakriyāvastuprajñāptaṃ, śīlamayaṃ bhāvanāmayaṃ puṇyakriyāvastuprajñāptaṃ, kṣāntivīryasamādhiprajñāvimuktivimuktijñānadarśanaṃ prajñāptaṃ, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ prajñāptam.
iti buddhaiḥ sānāthyābhāvavikalpaḥ

yaḥ punar aparaṃ bodhisattvo mahāsattva evaṃ yathopadiṣṭāyāṃ prajñāpāramitāyāṃ sthitaḥ, sa khalu punar bodhisattvo mahāsattvo 'vinivartanīyaḥ pratikāṅkṣitavyaḥ. tathāgatasamanvāgataḥ sa bodhisattvo mahāsattvaḥ, upāyakauśalyena samanvāgato bahubuddhakoṭīniyutaśatasahasraparyupāsitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. avaropitakuśalamūlaḥ sa bodhisattvo mahāsattvaḥ, kalyāṇamitraparigṛhītaḥ sa bodhisattvo mahāsattvaḥ, ṣaṭpāramitāvatīrṇaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. viṃśatiśūnyatābhāvitaḥ sa bodhisattvo mahāsattvaḥ, saptatriṃśad bodhipakṣyadharmabhāvitaḥ sa bodhisattvo mahāsattvaḥ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhabhāvitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmabhāvitaḥ sa bodhisattvo mahāsattvaḥ, ṣaḍ abhijñāpratilabdhaḥ sa bodhisattvo mahāsattvaḥ, kumārabhūtaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. abhiprāyaparipūrṇaḥ sa bodhisattvo mahāsattvaḥ, buddhair avirahitaḥ sa bodhisattvo mahāsattvaḥ, kuśalamūlair avirahitaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. anākṣiptapratibhānaḥ sa bodhisattvo mahāsattvaḥ, dhāraṇīpratilabdhaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. rūpapariniṣpattis tasya pratikāṅkṣitavyā, vyākaraṇasaṃpanno gotrasaṃpannaḥ saṃcintyabhavaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. ākārapraveśakuśalo 'nakṣarapraveśakuśalo vyavahārakuśalaḥ sa bodhisattvo mahāsattvaḥ pratikāṅkṣitavyaḥ. avyavahārakuśala ekādhivacanakuśalo dvyadhivacanakuśalas tryadhivacanakuśalaḥ puruṣādhivacanakuśalo rūpakuśalo, vedanākuśalaḥ saṃjñākuśalaḥ saṃskārakuśalo vijñānakuśalaḥ skandhadhātvāyatanakuśalaḥ pratītyasamutpādakuśalaḥ pratītyasamutpādāṅgakuśalo (PSP_5:109) yāvan nirvāṇakuśalo dharmadhātulakṣaṇakuśalaḥ saṃskāralakṣaṇakuśalaḥ saṃskṛtalakṣaṇakuśalo 'saṃskṛtalakṣaṇakuśalo lakṣaṇālakṣaṇakuśalo bhāvakuśalo 'bhāvakuśalaḥ svabhāvakuśalaḥ parabhāvakuśalaḥ sayogakuśalo viyogakuśalaḥ saṃprayuktakuśalo viprayuktakuśalaḥ, tathatākuśalo 'vitathatākuśalo 'nanyatathatākuśalo dharmatākuśalo dharmadhātukuśalo dharmaniyāmatākuśalo dharmasthititākuśalo bhūtakoṭikuśalaḥ pratyayakuśalaḥ saṃpratyayakuśalo dhyānakuśalo 'pramāṇakuśala ārūpyasamāpattikuśalaḥ ṣaṭpāramitākuśalaś catuḥsmṛtyupasthānakuśalaḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgakuśalo vimokṣasamādhisamāpattidhāraṇīmukhakuśalaḥ śūnyatānimittāpraṇihitakuśalo 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmakuśalaḥ sarvākārajñatākuśalaḥ saṃskṛtadhātukuśalo 'saṃskṛtadhātukuśalo 'dhātukuśalo rūpamanasikārakuśalo vedanāsaṃjñāsaṃskāravijñānamanasikārakuśalaḥ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgamanasikārakuśalaḥ saptatriṃśadbodhipakṣya dharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhamanasikārakuśalaḥ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmamanasikārakuśalaḥ, sarvākārajñatā manasikārakuśalaḥ. rūpaṃ rūpeṇa śūnyam iti kuśalaḥ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānena śūnyam iti kuśalaḥ, skandhadhātvāyatanāni skandhadhātvāyatanaiḥ śūnyānīti kuśalaḥ, pratītyasamutpādaḥ pratītyasamutpādena śūnya iti kuśalaḥ, pratītyasamutpādāṅgāni pratītyasamutpādāṅgaiḥ śūnyānīti kuśalaḥ, sarvapāramitāḥ sarvapāramitābhiḥ śūnyā iti kuśalaḥ, sarvaśūnyatāḥ sarvaśūnyatābhiḥ śūnyā iti kuśalaḥ, bodhipakṣyā dharmā bodhipakṣyair dharmaiḥ śūnyāḥ iti kuśalaḥ, āryasatyāny āryasatyaiḥ śūnyānīti kuśalaḥ, apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattibhiḥ śūnyā iti kuśalaḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni sarvavimokṣasamādhisamāpattidhāraṇīmukhaiḥ sūnyānīti kuśalaḥ, abhijñā abhijñābhiḥ śūnyā iti kuśalo, daśabalavaiśāradyapratisaṃvido daśabalavaiśāradyapratisaṃvidbhiḥ śūnyā iti kuśalaḥ, śūnyatānimittāpraṇihitāni śūnyatānimittāpraṇihitaiḥ śūnyānīti kusalaḥ, aṣṭādaśāveṇikabuddhadharmā aṣṭādaśāveṇikair buddhadharmaiḥ śūnyā iti kuśalaḥ, anuttarā samyaksaṃbodhir anuttarayā samyaksaṃbodhyā (PSP_5:110) śūnyeti kuśalaḥ, pratiprasrabdhamārgakuśalo 'pratiprasrabdhamārgakuśalaḥ utpādanirodhakuśalaḥ sthityanyathātvakuśalo rāgakuśalo dveṣakuśalo mohakuśalo dṛṣṭikuśalo 'dṛṣṭikuśalo mithyādṛṣṭikuśalo 'mithyādṛṣṭikuśalo yāvat sarvadṛṣṭikuśalo nāmarūpakuśalo 'nāmarūpakuśala ārambaṇakuśala ādhipatyakuśalo hetukuśalaḥ pratyayakuśalo lakṣaṇakuśalo 'lakṣaṇakuśalo duḥkhakuśalo 'duḥkhakuśalaḥ samudayakuśalo 'samudayakuśalo nirodhakuśalo mārgakuśalo narakakuśalo narakamārgakuśalaḥ tiryagyonikuśalas tiryagyonimārgakuśalo yamalokakuśalo yamalokamārgakuśalo manuṣyakuśalo manuṣyamārgakuśalo devakuśalo devamārgakuśalaḥ srotaāpattiphalakuśalaḥ srotaāpattiphalamārgakuśalaḥ, sakṛdāgāmiphalakuśalaḥ sakṛdāgāmiphalamārgakuśalaḥ, anāgāmiphalakuśalo 'nāgāmiphalamārgakuśalaḥ, arhattvaphalakuśalo 'rhattvaphalamārgakuśalaḥ, pratyekabodhikuśalaḥ pratyekabodhimārgakuśalaḥ, mārgākārajñatākuśalo mārgākārajñatāmārgakuśalaḥ, sarvākārajñatākuśalaḥ sarvākārajñatāmārgakuśalaḥ, indriyakuśala indriyamārgakuśalaḥ, tīkṣṇamārgakuśalo javanaprajñākuśalo nairvedhikaprajñākuśalaḥ pṛthakpṛthakprajñākuśalo samantaprajñākuśalo 'tītārthakuśalo 'nāgatārthakuśalaḥ pratyutpannārthakuśala upāyakuśalaḥ sattvāśayakuśalo 'dhyāśayakuśalo 'rthakuśalo vyañjanakuśalas tristhānavyavasthānakuśalaḥ, itīme 'nuśaṃsāḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ.
iti prayogamārgābhāvavikalpaḥ

prajñāpāramitām abhinirharataḥ. iti darśanamārgābhāvavikalpaḥ

prajñāpāramitāṃ bhāvayantaḥ. iti bhāvanāmārgābhāvavikalpaḥ

subhūtir āha: kathaṃ bhagavan prajñāpāramitāyāñ caritavyaṃ? kathaṃ prajñāpāramitābhinirhartavyā? kathaṃ prajñāpāramitā bhāvayitavyā?

bhagavān āha: rūpaśāntatayā subhūte rūpavaśikatayā rūpatucchatayā rūpāsāratayā prajñāpāramitāyāṃ caritavyaṃ, vedanāsaṃjñāsaṃskāravijñānaśāntatayā vijñānavaśikatayā vijñānatucchatayā vijñānāsāratayā prajñāpāramitāyāṃ caritavyam. evaṃ skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ śāntatayā vaśikatayā tucchatayā (PSP_5:111) asāratayā prajñāpāramitāyāṃ caritavyam. iti prayogamārgājñānavikalpaḥ

yat punaḥ subhūte evaṃ vadasi, kathaṃ prajñāpāramitābhinirhartavyeti, ākāśaśūnyatābhinirhāratayā prajñāpāramitābhinirhartavyā. iti darśanamārgājñānavikalpaḥ

yat punaḥ subhūte evaṃ vadasi, kathaṃ prajñāpāramitā bhāvayitavyeti, ākāśaśūnyatābhāvanayā prajñāpāramitā bhāvayitavyā.
iti bhāvanāmārgajñānavikalpaḥ
ity ukto navavidhaḥ prathamo grāhyavikalpaḥ

subhūtir āha: kiyac ciraṃ sa bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ cīrṇo bhavati?

bhagavān āha: prathamacittotpādam upādāya,
iti bodhicittānutpādavikalpaḥ

yāvad bodhimaṇḍam eva manasikaroty, evaṃ prajñāpāramitāyāṃ caritavyam, evaṃ prajñāpāramitābhinirharttavyā bhāvayitavyā.
iti bodhimaṇḍāmanasikāravikalpaḥ

subhūtir āha: kiṃ punar bhagavaṃś cittāntarānām avakāśan dadatā prajñāpāramitāyāṃ caritavyam?

bhagavān āha: anyeṣāṃ subhūte manasikārāṇām avakāśam adadatā prajñāpāramitāyāṃ caritavyaṃ, prajñāpāramitābhinirhartavyā, prajñāpāramitā bhāvayitavyā.
iti śrāvakapratyekabuddhayānāmanasikāravikalpaḥ

sarvākārajñatāmanasikārāvipraṇāśa eva subhūte prajñāpāramitācaryā, tathā ca caritavyā tathā cābhinirhartavyā tathā ca bhāvayitavyā, yathā cittacaitasikā dharmā na pravartate.

subhūtir āha: kiṃ punar bhagavan prajñāpāramitāyāṃ caran prajñāpāramitām abhinirharan prajñāpāramitāṃ bhāvayan sarvākārajñatām anuprāpsyati?

bhagavān āha: na subhūte. iti samyaksaṃbodher amanasikāravikalpaḥ

subhūtir āha: bhāvayan punaḥ sarvākārajñatām anuprāpsyati?

bhagavān āha: na subhūte. iti bhāvanāvikalpaḥ

subhūtir āha: abhāvayan punaḥ sarvākārajñatām anuprāpsyati?

bhagavān āha: na subhūte. ity abhāvanāvikalpaḥ
(PSP_5:112)

subhūtir āha: naiva bhāvayan nābhāvayan sarvākārajñatām anuprāpsyati?

bhagavān āha: na subhūte. iti naivabhāvanānābhāvanāvikalpaḥ

subhūtir āha: tat kathaṃ bhagavan sarvākārajñatām anuprāpsyati?

bhagavān āha: yathā tathatā.
subhūtir āha: kathaṃ tathatā?

bhagavān āha: yathā hi bhūtakoṭiḥ.

subhūtir āha: kathaṃ bhūtakoṭiḥ?

bhagavān āha: yathā dharmadhātuḥ. iti yathāvikalpaḥ
ity ukto navavidho dvitīyo grāhyavikalpaḥ

subhūtir āha: kathaṃ dharmadhātuḥ?

bhagavān āha: yathātmadhātuḥ sattvadhātur jīvadhātur jantudhātuḥ poṣadhātuḥ puruṣadhātuḥ pudgaladhātuḥ.

subhūtir āha: kathaṃ bhagavan tathatā bhūtakoṭidharmadhātur ātmadhātuḥ sattvadhātur jīvadhātur jantudhātuḥ poṣadhātuḥ puruṣadhātuḥ pudgaladhātuḥ?

bhagavān āha: tat kiṃ manyase? subhūte api nu sa ātmā vā sattvo vā jīvo vā jantur vā poso vā puruṣo vā pudgalo vā upalabhyate.

subhūtir āha: na bhagavan.

bhagavān āha: anupalabhamānaḥ subhūte ātmānaṃ vā sattvaṃ vā jīvaṃ vā jantuṃ vā poṣaṃ vā puruṣaṃ vā pudgalaṃ vā, kathaṃ sattvadhātuṃ vā yāvat pudgaladhātuṃ vā prajñāpayiṣyati. evaṃ prajñāpāramitām apy aprajñapayamānaḥ sarvadharmān apy aprajñapayamānaḥ sarvākārajñatām anuprāpsyati.

subhūtir āha: kiṃ punar bhagavann aprajñapanīyā prajñāpāramitā? aprajñapanīyā dhyānapāramitā, aprajñapanīyā vīryapāramitā, aprajñapanīyā kṣāntipāramitā, aprajñapanīyā śīlapāramitā, aprajñapanīyā dānapāramitā?

bhagavān āha: aprajñapanīyā subhūte prajñāpāramitā, yāvat sarvadharmāḥ saṃskṛtā vāsaṃskṛtā vā śrāvakadharmā vā pratyekabuddhadharmā vā yāvad buddhadharmā vā.

subhūtir āha: yadi bhagavann aprajñapanīyāḥ sarvadharmāḥ, kutaḥ (PSP_5:113) punar bhagavan nārakāḥ prajñāyante, tiryagyonigatāḥ prajñāyante, yamalokā vā prajñāyante, manuṣyā vā prajñāyante, devā vā prajñāyante, srotaāpannā vā sakṛdāgāmino vānāgāmino vārhanto vā pratyekabuddhā vā samyaksaṃbuddhā vā prajñāyante.

bhagavān āha: kat kiṃ manyase? subhūte 'pi nu sattvaprajñāptir upalabhyate.

subhūtir āha: na bhagavan.

bhagavān āha: anupalabhamānaḥ subhūte sattvaṃ kuto nārakaṃ prajñāpayiṣyati tiryagyonigatān, yamalokaṃ vā manuṣyaṃ vā devaṃ vā srotaāpannān vā sakṛdāgāmino vā anāgāmino vā arhato vā pratyekabuddhān vā samyaksaṃbuddhān vā kutaḥ prajñāpayiṣyati? evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratāprajñapanīyeṣu dharmeṣu śikṣitavyam. iti sattvaprajñāptivikalpaḥ

subhūtir āha: na nu bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe śikṣitavyaṃ, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne śikṣitavyaṃ, skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu ca śikṣitavyaṃ, sarvākārajñatāyāṃ śikṣitavyaṃ, sarvapāramitāsu sarvaśūnyatāsu śikṣitavyaṃ, saptatriṃśadbodhipakṣyeṣu dharmeṣu śikṣitavyam, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣitavyaṃ, śūnyatānimittāpraṇihiteṣu śikṣitavyam, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu śikṣitavyaṃ, sarvākārajñatāyāṃ śikṣitavyam.
iti dharmaprajñāptivikalpaḥ

bhagavān āha: rūpeṣu subhūte śikṣitavyam anutkṣepāprakṣepatayā, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāneṣu śikṣitavyam anutkṣepāprakṣepatayā, skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu ca śikṣitavyam anutkṣepāprakṣepatayā, sarvapāramitāsu sarvaśūnyatāsu śikṣitavyam anutkṣepāprakṣepatayā, saptatriṃśadbodhipakṣeṣu dharmeṣu śikṣitavyam anutkṣepāprakṣepatayā, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu śikṣitavyam anutkṣepāprakṣepatayā, śūnyatānimittāpraṇihiteṣu śikṣitavyam anutkṣepāprakṣepatayā, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu (PSP_5:114) śikṣitavyam anutkṣepāprakṣepatayā sarvākārajñatāyāṃ śikṣitavyam anutkṣepāprakṣepatayā.

subhūtir āha: kathaṃ bhagavan rūpe anutkṣepāprakṣepatayā śikṣitavyaṃ? vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, kathaṃ bhagavan vijñāne 'nutkṣepāprakṣepatayā śikṣitavyaṃ? yāvat sarvākārajñatāyām anutkṣepāprakṣepatayā śikṣitavyam?

bhagavān āha: anutpādato 'nirodhataḥ śikṣitavyam.

subhūtir āha: kathaṃ bhagavan anutpādato 'nirodhataḥ śikṣitavyam?

bhagavān āha: anabhisaṃskāratayā śikṣitavyam.

subhūtir āha: kathaṃ bhagavann anabhisaṃskāratayā śikṣitavyam?

bhagavān āha: svalakṣaṇaśūnyān dharmān samanupaśyann anabhisaṃskāratayā śikṣitavyam.

subhūtir āha: kathaṃ bhagavan svalakṣaṇaśūnyāḥ sarvadharmā iti śikṣitavyam?

bhagavān āha: rūpaṃ rūpeṇa śūnyaṃ draṣṭavyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānena śūnyaṃ draṣṭavyam, evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo, mano manasā śūnyaṃ draṣṭavyam, evaṃ rūpaṃ śabdagandharasasparṣṭavyadharmāḥ śabdagandharasasparṣṭavyadharmaiḥ śūnyā draṣṭavyāḥ, cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ draṣṭavyam, evaṃ śrotraghrāṇajihvākāyamanovijñānaṃ manovijñānena śūnyaṃ draṣṭavyaṃ, cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyo draṣṭavyaḥ, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo manaḥsaṃsparśena śūnyo draṣṭavyaḥ, cakṣuḥsaṃsparśapratyayā vedanā cakṣuḥsaṃsparśapratyayayā vedanayā śūnyā draṣṭavyā, evaṃ śrotrasaṃsparśapratyayā vedanā, ghrāṇasaṃsparśapratyayā vedanā, jihvāsaṃsparśapratyayā vedanā, kāyasaṃsparśapratyayā vedanā, manaḥsaṃsparśapratyayā vedanā manaḥsaṃsparśapratyayayā vedanayā śūnyā draṣṭavyā, dānapāramitā dānapāramitayā śūnyā draṣṭavyā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitā prajñāpāramitayā śūnyā draṣṭavyā, adhyātmaśūnyatādhyātmaśūnyatayā śūnyā draṣṭavyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā draṣṭavyā adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā draṣṭavyā, yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā draṣṭavyā, āryasatyāny (PSP_5:115) āryasatyaiḥ śūnyāni draṣṭavyāni, dhyānāni dhyānaiḥ śūnyāni draṣṭavyāni, apramāṇāny apramāṇaiḥ śūnyāni draṣṭvyāni, ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyā draṣṭavyāḥ, vimokṣamukhāni vimokṣamukhaiḥ śūnyāni draṣṭavyāni, navānupūrvavihārasamāpattayo navānupūrvavihārasamāpattibhiḥ śūnyā draṣṭavyāḥ, samādhayaḥ samādhibhiḥ śūnyā draṣṭavyāḥ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni draṣṭavyāni, śūnyatānimittāpraṇihitāni śūnyatānimittāpraṇihitaiḥ śūnyāni draṣṭavyāni, smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni draṣṭavyāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni samyakprahāṇarddhipādendriyabalabodhyaṅgaiḥ śūnyāni draṣṭavyāni, mārgā mārgaiḥ śūnyā draṣṭavyāḥ, abhijñā abhijñābhiḥ śūnyā draṣṭavyā, daśabalāni daśabalaiḥ śūnyāni draṣṭavyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni draṣṭavyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyā draṣṭavyāḥ, āveṇikā buddhadharmā āveṇikaiḥ buddhadharmaiḥ śūnyā draṣṭavyāḥ, anuttarā samyaksaṃbodhir anuttarayā samyaksaṃbodhyā śūnyā draṣṭavyā. evaṃ khalu subhūte bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu caritavyam.

subhūtir āha: yadi bhagavan rūpaṃ rūpeṇa śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānena śūnyam. evaṃ yāvad anuttarā samyaksaṃbodhir anuttarayā samyaksaṃbodhyā śūnyā. tat kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carir bhavati?

bhagavān āha: acariḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitācariḥ.

subhūtir āha: kena kāraṇena bhagavann acariḥ?

bhagavān āha: tathā hi subhūte sā prajñāpāramitā nopalabhyate, bodhisattvo 'pi nopalabhyate, carir api nopalabhyate, yo vā carito, yena vā carito, yatra vā caritas, tad api nopalabhyate. evaṃ hi subhūte acarir bodhisattvasya mahāsattvasya prajñāpāramitācarir yatraite sarvaprapañcā nopalabhyante.

subhūtir āha: yadi bhagavan na cariḥ prajñāpāramitācarir bhavati, tat kathaṃ bhagavann ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam?

bhagavān āha: iha subhūte bodhisattvena mahāsattvena prathamacittotpādam upādāyānupalambheṣu sarvadharmeṣu śikṣitavyaṃ, tena dānan dadatā (PSP_5:116) anupalambhayogena dānan dātavyaṃ, śīlaṃ rakṣatā anupalambhayogena śīlaṃ rakṣitavyaṃ, kṣāntyā saṃpādayatānupalambhayogena kṣāntiḥ saṃpādayitavyā, vīryam ārabhamāṇenānupalambhayogena vīryam ārabdhavyaṃ, samādhiṃ samāpadyamānenānupalambhayogena samādhiḥ samāpattavyaḥ, prajñāṃ bhāvayatānupalambhayogena prajñā bhāvayitavyā, adhyātmaśūnyatāṃ bhāvayatānupalambhayogena bahirdhāśūnyatāṃ bhāvayatānupalambhayogenādhyātmabahirdhāśūnyatāṃ bhāvayatānupalambhayogena, yāvad abhāvasvabhāvaśūnyatāṃ bhāvayatānupalambhayogenābhāvasvabhāvaśūnyatā bhāvayitavyā. smṛtyupasthānāni bhāvayatānupalambhayogena smṛtyupasthānāni bhāvayi tavyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāny āryāṣṭāṅgamārgaṃ bhāvayatānupalambhayogenāryāṣṭāṅgamārgo bhāvayitavyaḥ, āryasatyāni bhāvayatānupalambhayogenāryasatyāni bhāvayitavyāni, apramāṇadhyānārūpyasamāpattīr bhāvayatānupalambhayogenāpramāṇadhyānārūpya samāpattayo bhāvayitavyāḥ, śūnyatānimittāpraṇihitāni bhāvayatānupalambhayogena śūnyatānimittāpraṇihitāni bhāvayitavyāni, vimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayatānupalambhayogena vimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayitavyāni, abhijñā bhāvayatānupalambhayogenābhijñā bhāvayitavyāḥ, daśabalavaiśāradyapratisaṃvido bhāvayatānupalambhayogena daśabalavaiśāradyapratisaṃvido bhāvayitavyāḥ, āveṇikān buddhadharmān bhāvayatānupalambhayogena āveṇikā buddhadharmā bhāvayitavyāḥ, sarvākārajñatāṃ bhāvayatānupalambhayogena sarvākārajñatā bhāvayitavyā.

subhūtir āha: kiyatā bhagavann upalambho bhavati? kiyatā bhagavann anupalambho bhavati?

bhagavān āha: yāvad dvayan tāvad upalambho, yāvad advayan tāvad anupalambhaḥ.

subhūtir āha: kiyatā bhagavan dvayaṃ vā advayaṃ vā bhavati?

bhagavān āha: yāvac cakṣurūpaṃ yāvat manodharmāś ca, yāvad bodhiś ca budddhaś ca, idaṃ subhūte dvayaṃ, yāvan na cakṣurūpaṃ, yāvan na manodharmāś ca, na bodhiś ca na buddhaś ca, idaṃ subhūte 'dvayam.
iti śūnyatvavikalpaḥ

subhūtir āha: kiṃ punar bhagavann upalambho 'nupalambhaḥ, athānupalambha upalambhaḥ?
(PSP_5:117)

bhagavan āha: na subhūte upalambho 'nupalambhaḥ, nāpy anupalambha upalambhaḥ, api tu khalu punaḥ subhūte upalambhānupalabdhisamatānupalambhaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvenānupalambhasamatāyāṃ śikṣitavyam. evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyām anupalambhiko bhavati.

subhūtir āha: yadi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran naivopalambhe sajjati nānupalambhe, kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūmer bhūmiḥ paripūrayitavyā, bhūmer bhūmiṃ paripūrya sarvākārajñatānuprāptavyā?

bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upalambhe sthitvā bhūmer bhūmiṃ paripūrayati, na copalarabhe sthitvā śaktyā bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūmer bhūmiṃ paripūrayitum. tat kasya hetoḥ? anupalambhā hi prajñāpāramitā, anupalambhā hi bodhiḥ, so 'pi nopalabhyate yaḥ prajñāpāramitāyāṃ carati. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caritavyam. iti śaktivikalpaḥ

subhūtir āha: yadi bhagavan prajñāpāramitā nopalabhyate. tat kathaṃ bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā dharmeṣu pravicayaḥ kartavyaḥ? idaṃ rūpaṃ, iyaṃ vedanā, iyaṃ saṃjñā, ime saṃskārā, idaṃ vijñānam, imāni skandhadhātvāyatanāni, ayaṃ pratītyasamutpāda, imāni pratītyasamutpādāṅgāni, imā pāramitāḥ, imāni śūnyatāmukhāni, ime bodhipakṣyā dharmāḥ, imā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ, imāni śūnyatānimittāpraṇihitāni, imāni vimokṣasamādhisamāpattidhāraṇīmukhāni, imā abhijñā daśabalavaiśāradyapratisaṃvidaḥ, ime āveṇikā buddhadharmāḥ, iyam anuttarā samyaksaṃbodhiḥ.

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tathā dharmeṣu pravicayaṃ karoti, yathā kurvan rūpaṃ nopalabhate, vedanā saṃjñā saṃskārān, vijñānaṃ nopalabhate, skandhadhātvāyatanāni nopalabhate, pratītyasamutpādaṃ nopalabhate, pratītyasamutpādāṅgāni nopalabhate, pāramitā nopalabhate, śūnyatāmukhāni nopalabhate, bodhipakṣyān dharmān nopalabhate, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni nopalabhate, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān nopalabhate, (PSP_5:118) 'nuttarāṃ samyaksṃabodhin nopalabhate. iti dharmapravicayavikalpaḥ

subhūtir āha: yadi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran rūpaṃ nopalabhate, vedanāṃ saṃjñāṃ saṃskārān, vijñānan nopalabhate, yāvad anuttarāṃ samyaksaṃbodhin nopalabhate. tat kathaṃ dānapāramitāṃ paripūrya śīlapāramitāṃ paripūrya kṣāntipāramitāṃ paripūrya vīryapāramitāṃ paripūrya dhyānapāramitāṃ paripūrya prajñāpāramitāṃ paripūrya bodhisattvaniyāmam avakramiṣyati, bodhisattvaniyāmam avakramya buddhakṣetraṃ pariśodhayiṣyati, buddhakṣetraṃ pariśodhya sattvān paripācayiṣyati, sattvān paripācya sarvākārajñatām anuprāpsyati sarvākārajñatām anuprāpya dharmacakraṃ pravartayiṣyati, dharmacakraṃ pravartya buddhakṛtyaṃ kariṣyati, buddhakṛtyaṃ kṛtvā sattvān saṃsārāt parimocayiṣyati?

bhagavān āha: na subhūte bodhisattvo rūpasya kṛtena prajñāpāramitāyāṃ carati, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya kṛtena prajñāpāramitāyāṃ carati, na skandhadhātvāyatanānāṃ na pratītyasamutpādasya na pratītyasamutpādāṅgānāṃ kṛtena prajñāpāramitāyāṃ carati, na pāramitānāṃ kṛtena, na śūnyatāmukhānāṃ na bodhipakṣyānāṃ dharmāṇāṃ kṛtena, nāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ kṛtena, na śūnyatānimittāparanihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ kṛtena, nānuttarāyāḥ samyaksaṃbodheḥ kṛtena prajñāpāramitāyāṃ carati.

subhūtir āha: kasyedānīṃ kṛtena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati?

bhagavān āha: na kasyacit kṛtena bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati. tat kasya hetoḥ? tathā hi subhūte 'kṛtā avikṛtā anabhisaṃskṛtāḥ sarvadharmāḥ, sāpi prajñāpāramitākṛtā avikṛtānabhisaṃskṛtā, bodhisattvo 'py akṛto 'vikṛto 'nabhisaṃskṛtaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam akṛtāvikṛtānabhisaṃskṛtānabhisaṃskārayogena.
iti vastūddeśavikalpaḥ

subhūtir āha: yadi bhagavann akṛtā avikṛtā anabhisaṃskṛtāḥ sarvadharmāḥ, kathaṃ yeṣāṃ bhagavaṃs trayāṇāṃ yānānāṃ vyavasthānaṃ bhavati? śrāvakayānasya pratyekabuddhayānasya mahāyānasya ca.
(PSP_5:119)

bhagavān āha: na subhūte 'kṛtānām avikṛtānām anabhisaṃskṛtānāṃ dharmāṇāṃ kiṃcid vyavasthānam upalabhyate, anabhisaṃskṛtānām anabhisaṃcetayitānāṃ dharmāṇāṃ vyavasthānaṃ ca nopalabhyate. tat kasya hetoḥ? tathā hi bālo 'śrutavān pṛthagjano rūpe 'bhiniviṣṭo, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne 'bhiniviṣṭaḥ, skandhadhātvāyataneṣv abhiniviṣṭaḥ, pratītyasamutpāde 'bhiniviṣṭaḥ, pratītyasamutpādāṅgeṣv abhiniviṣṭaḥ, pāramitāsv abhiniviṣṭaḥ, śūnyatāmukhesv abhiniviṣṭo, bodhipakṣyeṣu dharmeṣv abhiniviṣṭaḥ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣv abhiniviṣṭaḥ, śūnyatānimittāpraṇihitesv abhiniviṣṭo, 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣv abhiniviṣṭaḥ, sarvākārajñatāyām abhiniviṣṭo, rūpaṃ manyate rūpam upalabhate, vedanāṃ saṃjñāṃ saṃskārān, vijñānaṃ manyate vijñānam upalabhate, skandhadhātvāyatanāni manyate skandhadhātvāyatanāny upalabhate, pratītyasamutpādaṃ manyate pratītyasamutpādam upalabhate, pratītyasamutpādāṅgāni manyate pratītyasamutpādāṅgāny upalabhate, pāramitā manyate pāramitā upalabhate, śūnyatāmukhāni manyate śūnyatāmukhāny upalabhate, bodhipakṣyān dharmān manyate bodhipakṣyān dharmān upalabhate, āryasatyāni manyate āryasatyāny upalabhate, apramāṇadhyānārūpyasamāpattīr manyate 'pramāṇadhyānārūpyasamāpattīr upalabhate, śūnyatānimittāpraṇihitāni manyate śūnyatānimittāpraṇihitāny upalabhate, aṣṭavimokṣanavānupūrvavihārasamāpattīr manyate 'ṣṭavimokṣanavānupūrvavihārasamāpattīr upalabhate, samādhidhāraṇīmukhāni manyate samādhidhāraṇīmukhāny upalabhate, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān manyate 'bhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān upalabhate, bodhiṃ manyate bodhim upalabhate. tasyaivaṃ bhavaty, ahaṃ bodhim abhisaṃbhotsye, ahaṃ sattvān parimocayiṣyāmi saṃsārataḥ. tat kasya hetoḥ? tathā hi subhūte yad buddhena pañcabhiś cakṣurbhir nopalabdhaṃ rūpaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ nopalabdhaṃ, skandhadhātvāyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni ca nopalabdhāni, pāramitāḥ śūnyatāmukhāni bodhipakṣyā dharmā nopalabdhāḥ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni nopalabdhāni, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā (PSP_5:120) nopalabdhāḥ, anuttarā samyaksaṃbodhir api nopalabdhā, tatsamohapuruṣo buddhvā vākhyāya sattvān icchati saṃsārāt parimocayitum.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavān evam āha, tathāgatenārhatā samyaksaṃbuddhena pañcabhiś cakṣurbhir nopalabdhās te sattvā yān āsaṃsārāt parimocayed iti. tat katham idānīṃ bhagavatānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvās triṣu rāśiṣu vyākṛtāḥ samyaktvaniyatā vā mithyātvaniyatā vāniyatā vā?

bhagavān āha: na mayā subhūte 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya kathaṃcid api sattva upalabdhaḥ, samyaktvaniyato vā mithyātvaniyato vāniyato vā, api tu khalu punaḥ subhūte ya ime sattvā adravye dravyasaṃjñinas tāṃs tato abhūtagrahād dhārayāmi lokavyavahāreṇa naḥ punaḥ paramārthena.

subhūtir āha: na punar bhagavatā paramārthe sthitvā bodhir abhisaṃbuddhā?

bhagavān āha: na subhūte.

subhūtir āha: yadi bhagavatā naiva paramārthe sthitvānuttarā samyaksaṃbodhir abhisaṃbuddhā, nāpy ṛddhiparyāye sthitvānuttarā samyaksaṃbodhir abhisaṃbuddhā, katham idānīṃ bhagavatā tathāgatenārhatā samyaksaṃbuddhena bodhir abhisaṃbuddhā bhavati?

bhagavān āha: anabhisaṃbuddhā subhūte tathāgatenānuttarā samyaksaṃbodhiḥ, sā ca na kvacit sthitā saṃskṛte vā dhātāv asaṃskṛte vā dhātau. tadyathāpi nāma subhūte tathāgatanirmito na kvacit sthitaḥ saṃskṛte vā dhātāv asaṃskṛte vā dhātau, sa ca tathāgatanirmito gacchati cāgacchati ca tiṣṭhati ca niṣīdati ca, sa dānapāramitāyāṃ carec, chīlapāramitāyāṃ caret, kṣāntipāramitāyāṃ cared, vīryapāramitāyāṃ cared, dhyānapāramitāyāṃ caret, prajñāpāramitāyāṃ carec, catvāri dhyānāny upasaṃpadya viharec, caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ pañcabhir abhijñābhiś caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatāsamādhinā animittasamādhināpraṇihitasamādhinā (PSP_5:121) adhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā, aṣṭavimokṣair navānupūrvavihārasamāpattibhir daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiḥ mahāmaitryā mahākaruṇayā samādhidhāraṇīmukhair aṣṭādaśabhir āveṇikair buddhadharmair dharmacakrapravartanatayā ca viharet, sa ca nirmito 'parimāṇān sattvān abhinirmāya triṣu rāśiṣu vyākuryāt. tat kiṃ manyase? subhūte 'pi nu tena kaścit sattvas triṣu rāśiṣu vyākṛtaḥ.

subhūtir āha: na bhagavan.

bhagavān āha: evam eva subhūte tathāgatena sarvadharmā nirmitopamā jñātā, na ca kaścit sattvo vinītaḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā bhāvayitavyā, tadyathāpi nāma tathāgatanirmitena.

subhūtir āha: api nu bhagavan sarvadharmā nirmitopamāḥ.

bhagavān āha: evam etat subhūte evam etat.

subhūtir āha: yadi bhagavan sarvadharmā nirmitopamās tathāgatasya nirmitasya ca kaḥ prativiśeṣaḥ? kiṃ vā nānākaraṇaṃ? ko vābhiprāyaḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: tathāgatasya ca subhūte nirmitasya ca na kaścid viśeṣo, na kiṃcit nānākaraṇam upalabhyate, nirviśeṣaḥ subhūte tathāgataś ca nirmitaś ca. tat kasya hetoḥ? tathā hi yat tathāgataḥ karma karoti, tan nirmitaḥ karma karoti.

subhūtir āha: kaccit punar bhagavan na sati tathāgate nirmitaḥ karma karoti?

bhagavān āha: karoti subhūte.

subhūtir āha: kathaṃ yathā punar bhagavan na sati tathāgate tathāgatanirmitaḥ karma karoti?

bhagavān āha: tadyathāpi nāma subhūte sacet tathāgato bhavyasattvam anupalabhamāno nirmitan nirmāya parinirvṛtaḥ, tena ca nirmitenārdhakalpaṃ buddhakṛtyaṃ sa paścād buddhakṛtyaṃ kṛtvā parinirvṛta iti janaḥ saṃjānīte, na ca nirmitānāṃ kaścid utpādo na nirvāṇam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, (PSP_5:122) yad uta nirmitopamān sarvadharmān adhimucyate. iti yānatrayavikalpaḥ

subhūtir āha: yadi bhagavan nirmitasya tathāgatasya ca viśeṣo nāsti dakṣiṇā pariśuddhiḥ kathaṃ bhaviṣyati? ya ime bhagavaṃs tathāgate dakṣiṇāṃ pratiṣṭhāpayanti, sā na jātu kṣīyate yāvat te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyante, evam eva ye nirmite dakṣiṇāṃ pratiṣṭhāpayanti, sā na jātu kṣīyate yāvat te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyanti.

bhagavān āha: yayā subhūte dharmatayā tathāgataḥ sadevakasya lokasya dakṣiṇīyo bhavati, tayaiva dharmatayā nirmito 'pi sadevasya lokasya dakṣiṇīyaḥ. tiṣṭhatu tāvat subhūte tathāgatapratiṣṭhāpitā dakṣiṇā, tiṣṭhatu nirmitapratiṣṭhāpitā dakṣiṇā yaḥ kaścit subhūte kulaputro vā kuladuhitā vā tathāgataṃ maitratayā manasikariṣyati, sarvo 'sau tasya kuśalamūlasya paryantam adhigamya duṣkhasyāntaṃ kariṣyati. tiṣṭhatu maitraṃ vā manasikāro yaḥ kaścit subhūte kulaputro vā kuladuhitā vā ākāśe puṣpāṇi kṣepsyati tathāgataṃ manasikṛtvā sarvo 'sau tasya kuśalamūlasya paryantam adhigamya duṣkhasyāntaṃ kariṣyati: tiṣṭhatu subhūte maitraṃ vā manasikāras, tiṣṭhatv ākāśe puṣpāṇi yaḥ kaścit subhūte kulaputro vā kuladuhitā vā namo buddhānām iti manasikariṣyati, sarvo 'sāv anupūrveṇa duḥkhasyāntaṃ kariṣyati. evaṃ maharddhikā subhūte tathāgatapratiṣṭhāpitā dakṣiṇā, evaṃ mahānuśaṃsā, tad anena te subhūte paryāyeṇaivaṃ veditavyaṃ, tathāgatasya ca tathāgatanirmitasya ca na kiṃcit nānākaraṇam upalabhyate dharmāṇāṃ dharmatāṃ pramāṇīkṛtyam. iti dakṣiṇāviśuddhivikalpaḥ

evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, dharmāṇāṃ dharmatāyām avataritavyaṃ, sā ca dharmatā na vikopayitavyā, iyaṃ prajñāpāramitāyā dharmateti na vikopayitavyā, evaṃ dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā iyaṃ dānapāramitāyā dharmateti na vikopayitavyā, evaṃ yāvat sarvadharmeṣv ime sarvadharmā iyaṃ sarvadharmāṇāṃ dharmateti na vikopayitavyā.

subhūtir āha: yadi bhagavan sarvadharmāṇān dharmatā na vikopayitavyā, yat punar bhagavaṃs tathāgatena vikopitaṃ rūpam idam, iyaṃ vedanā (PSP_5:123) iyaṃ saṃjñā, ime saṃskārā, idaṃ vijñānaṃ, ime skandhā, ime dhātavaḥ, imāny āyatanāni, ayaṃ pratītyasamutpādaḥ, imāni pratītyasamutpādāṅgāni, ime bāhyādhyātmikā dharmā nirdiṣṭāḥ, evaṃ kuśalā dharmā evam akuśalā dharmāḥ sāsravā anāsravā laukikā lokottarās sādhāraṇā asādhāraṇāḥ saṃskṛtā asaṃskṛtā dharmā nirdiṣṭāḥ, tan mā haiva bhagavatā dharmāṇāṃ dharmatā vikopitā bhavet?

bhagavān āha: na subhūte, nāmanimittā hi te dharmā nirdiṣṭā dharmāṇāṃ sūcanakṛtā, kathaṃ paro 'vatariṣyatiti na dharmāṇān dharmatā vikopitā bhavet.

subhūtir āha: yadi bhagavan nāmanimittā hi te dharmā nirdiṣṭāḥ pareṣām avatāraṇāya, kathaṃ bhagavarm anāmakā animittāḥ sarvadharmā nāma nimittena vyāhṛtāḥ? iti caryāvikopanavikalpaḥ
ity ukto navavidhaḥ prathamagrāhakavikalpaḥ

bhagavān āha: na subhūte vyavahāro nāmanimittam abhiniveśo vā nātra subhūte nāmni vyavaharāmi, na nimitte 'nimitte 'bhiniveśo vā. na hi subhūte tathāgataśrāvako vā nāmni nimitte vābhiniviśate. na hi subhūte nāma nāmny abhiniviśate, na nimittan nimitte 'bhiniviśate, na śūnyatā śūnyatāyām abhiniviśate, nānimittam ānimitte 'bhiniviśate, nāpraṇihitam apraṇihite 'bhiniviśate, na tathatā tathatāyām abhiniviśate, na bhūtakoṭir bhūtakoṭyām abhiniviśate, na dharmadhātur dharmadhātāv abhiniviśate, nāsaṃskṛtam asaṃskṛte 'bhiniviśate, evam ete sarvadharmā nāmamātraṃ, na hy ete nāmamātre 'vatiṣṭhante. evaṃ khalu subhūte bodhisattvena mahāsattvena nāmamātre sthitvā prajñāpāramitāyāṃ caritavyaṃ, tatra ca nābhiniveṣṭavyam.

subhūtir āha: yadi bhagavan nāmamātram idaṃ sarvasaṃskṛtaṃ, kasyedānīṃ kṛtena bodhisattvo mahāsattvo bodhaye cittam utpādyānekavidhāṃ saṃsāracārikāṃ pratyanubhavati, bodhisattvacaryāñ caran dānaṃ dadāti, śīlaṃ rakṣati, kṣāntyā saṃpādayati, vīryam ārabhate, dhyānaṃ samāpadyate, prajñāṃ bhāvayati, śūnyatāyāṃ carati, apramāṇadhyānārūpyavimokṣasamādhisamāpattiṣu viharati, smṛtyupasthāneṣu viharati, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu viharati, śūnyatānimittāpraṇihitasamādhiṃ (PSP_5:124) samāpadyate, āryasatyāni bhāvayati, vimokṣasamādhisamāpattiṃ dhāraṇīmukhāni samāpadyate, abhijñā bhāvayati, daśabhis tathāgatabalair viharati, caturvaiśāradyaiś catasṛbhiḥ pratisaṃvidbhiḥ, aṣṭādaśabhir āveṇikair buddhadharmair viharati, mahāmaitrīṃ mahākaruṇāṃ paripūrayati?

bhagavān āha: yaṃ subhūtir evam āha, yadi nāmamātram idaṃ sarvasaṃskṛtaṃ, tat kasyedānīṃ kṛtena bodhisattvo mahāsattvo bodhaye cittam utpādyānekavidhāṃ saṃsāracārikāṃ pratyanubhavatīti, yasmāt subhūte nāmamātram idaṃ sarvasaṃskṛtaṃ, tac ca nāma nāmnā śūnyaṃ nimittaṃ nimittena śūnyaṃ, tasmād bodhisattvo mahāsattvo bodhisattvacārikāṃ caran sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, dharmacakraṃ pravartya sattvāṃs tribhir yānaiḥ parinirvāpayati, tasya ca nāmanimittasya notpādo na nirodho na sthitir na sthiter anyathātvaṃ prajñāyate.
iti sāmānyena dvitīyo grāhakavikalpopakṣepaḥ

subhūtir āha: sarvākārajñatā sarvākārajñateti bhagavan vadasi.

bhagavān āha: sarvākārajñatā sarvākārajñateti vadāmi.

subhūtir āha: kathaṃ punar bhagavan sarvākārajñatā tathāgatena nirdiṣṭā, mārgākārajñatāpi tathāgatena nirdiṣṭā, sarvajñatāpi tathāgatena nirdiṣṭā? āsāṃ bhagavaṃs tisṛṇāṃ sarvajñatānāṃ kiṃ nānākaraṇam?

bhagavān āha: sarvākārajñatā subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya, mārgajñatā subhūte bodhisattvānāṃ mahāsattvānāṃ, sarvajñatā subhūte sarvaśrāvakapratyekabuddhānām.

subhūtir āha: kena kāraṇena bhagavan sarvākārajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya?

bhagavān āha: yāvantaḥ subhūte ākārā liṅgāni nimittāni yair ākārair yair liṅgair yair nimittais te dharmāḥ sūcyante, te ākārās tāni liṅgāni tāni nimittāni tathāgatenānubaddhāni tenocyate tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākārajñatā. iti sarvākārajñatāsaṃmohavikalpaḥ

subhūtir āha: kena kāraṇena bhagavan mārgajñatā bodhisattvānāṃ mahāsattvānām?
(PSP_5:125)

bhagavān āha: sarvamārgāḥ subhūte bodhisattvena mahāsattvena notpādayitavyāḥ, sarvamārgā jñātavyāḥ, yaś ca śrāvakāṇāṃ mārgo, yaś ca pratyekabuddhānāṃ mārgo, ye ca bodhimārgās te ca mārgāḥ paripūrayitavyāḥ taiś ca mārge mārgakaraṇīyaṃ kartavyan na cānena bhūtakoṭiḥ sākṣātkartavyā.

subhūtir āha: kiṃ punar bhagavan bodhisattvena mahāsattvena bhūtakoṭir na sākṣātkartavyā?

bhagavān āha: nāparipūrya praṇidhānaṃ nāparipācya sattvān nāpariśodhya buddhakṣetran tena bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā, tena kāraṇenocyate bodhisattvānāṃ mahāsattvānāṃ mārgajñatā. iti mārgākārajñatāsaṃmohavikalpaḥ

subhūtir āha: kena kāraṇena bhagavan sarvajñatā sarvaśrāvakapratyekabuddhānām?

bhagavān āha: etāvad eva subhūte sarvaṃ yāvad evādhyātmikāś ca bāhyāś ca dharmās te ca sarvaśrāvakapratyekabuddhair jñātā, na punaḥ sarvamārgeṇa sarvākāreṇa. iti sarvajñatāsaṃmohavikalpaḥ

subhūtir āha: kiṃ punar bhagavan bodhisattvena mahāsattvena mārge sthitvā bhūtakoṭiḥ sākṣātkartavyā?

bhagavān āha: na subhūte.

subhūtir āha: amārge sthitvā?

bhagavān āha: na subhūte.

subhūtir āha: mārge amārge sthitvā?

bhagavān āha: na subhūte.
subhūtir āha: naivamārge nāmārge sthitvā?

bhagavān āha: na subhūte.

subhūtir āha: tat katham idānīṃ bhagavan bodhisattvena mahāsattvena bhūtakoṭiḥ sākṣātkartavyā?

bhagavān āha: tat kiṃ manyase? subhūte api nu tava mārge sthitasyānupādāyāsravebhyaś cittaṃ vimuktam.

subhūtir āha: na bhagavan.

bhagavān āha: tavāmārge sthitasya?

subhūtir āha: na bhagavan.

bhagavān āha: tava mārge 'mārge sthitasya?
(PSP_5:126)

subhūtir āha: na bhagavan.

bhagavān āha: tava naiva mārge nāmārge sthitasya?

subhūtir āha: na bhagavan, api tu khalu punar me bhagavaṃś cittaṃ vimuktaṃ yathā na kvacit sthitvā syām.

bhagavān āha: evam etat subhūte bodhisattvena mahāsattvena na kvacit sthitvā bhūtakoṭiḥ sākṣātkartavyā.

subhūtir āha: yāḥ punar imā bhagavan sarvākārajñatā ca mārgajñatā ca sarvajñatā ca kaccid bhagavann āsāṃ tisṛṇāṃ sarvajñatānāṃ kleśaprahāṇasya nānātvam asti, asya sāvaśeṣaprahāṇam, asyānavaśeṣaprahāṇam?

bhagavān āha: na subhūte kleśaprahāṇasya nānātvam asti, asti punas tathāgatasya sarvavāsanānusaṃdhikleśaprahāṇaṃ, na punaḥ śrāvakasya sarvavāsanānusaṃdhikleśaprahāṇam.

subhūtir āha: kiṃ punar bhagavan sarvajñatāyām anuprāptāyām aśeṣaprahāṇam asaṃskṛtaṃ bhavati?

bhagavān āha: evam etat subhūte evam etat.

subhūtir āha: kiṃ punar bhagavann asaṃskṛtasya nānātvam upalabhyate?

bhagavān āha: na subhūte 'saṃskṛtasya nānātvam upalabhyate.

subhūtir āha: yadi nopalabhyate kuta etan nirdiśyate? asya vāsanānusaṃdhikleśaprahāṇam, asya na vāsanānusaṃdhikleśaprahāṇam iti.
bhagavān āha: na subhūte vāsanānusaṃdhikleśaprahāṇaṃ, api nu teṣāṃ rāgadoṣamohaprahāṇam asti, kāyavāgvikārās tu pravartante, te tu bālapṛthagjanānām anarthāya pravartante, na tu śrāvakāṇāṃ, te tathāgatasya na santi.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvo mārgaḥ, abhāvo nirvāṇaṃ, tat kutaḥ punar bhagavan nirdiśyate? ayaṃ srotaāpanno 'yaṃ sakṛdāgāmy ayam anāgāmy ayam arhann ayaṃ pratyekabuddho 'yan tathāgato 'rhan samyaksaṃbuddhaḥ.

bhagavān āha: na khalu subhūte asaṃskṛtaṃ bhāvayati api tu lokavyavahāraṃ pramāṇīkṛtyocyate na punaḥ paramārthena śakyā prabhāvanā. tat kasya hetoḥ? na hi tatrāsti vākpathaprajñāptir, api tu khalu punar yaiḥ pūrvānto vyavacchinnas teṣāṃ paścimā koṭiprajñāptā.

subhūtir āha: svalakṣaṇaśūnyānāṃ bhagavan sarvadharmāṇāṃ (PSP_5:127) kutaḥ punaḥ purvā koṭiḥ prajñāyate.

bhagavān āha: evam etat subhūte evam etat, svalakṣaṇaśūnyānāṃ subhūte sarvadharmāṇāṃ pūrvā koṭir na prajñāyate, kutaḥ punaḥ paścimā koṭiḥ prajñāyate, nedaṃ sthānaṃ vidyate, api tu khalu punaḥ subhūte ye te sattvāḥ svalakṣaṇaśūnyān dharmān na jānanti, teṣām evaṃ nirdiṣṭam iyaṃ pūrvā koṭir iyaṃ paścimā koṭir, na punaḥ svalakṣaṇaśūnyeṣu dharmeṣu pūrvā koṭir na paścimā koṭir upalabhyate, evaṃ khalu subhūte bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu prajñāpāramitāyāṃ caritavyaṃ, svalakṣaṇaśūnyeṣu dharmeṣu caran na kvacid abhiniviśate 'dhyātmikeṣu vā bāhyeṣu vā saṃskṛteṣu vāsaṃskṛteṣu vā śrāvakadharmeṣu vā pratyekabuddhadharmeṣu vā.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: prajñāpāramitā prajñāpāramiteti bhagavann ucyate, kenārthena prajñāpāramitety ucyate?

bhagavān āha: paramapāramitaiṣā subhūte sarvadharmāṇām agamanārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte etayā prajñāpāramitayā sarvaśrāvakapratyekabuddhā bodhisattvāś ca mahāsattvās tathāgatā arhantaḥ samyaksaṃbuddhāḥ pāraṅgatās tenārthena prajñāpāramitety ucyate. api tu khalu punaḥ subhūte paramārthena yo 'rthaḥ sarvadharmāṇām abhinnaḥ, sa iha prajñāpāramitāyāṃ tais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, sarvadharmeṣu pāro nopalabdhas tenārthenocyate prajñāpāramitā. iti mārgasaṃmohavikalpaḥ

api tu khalu punaḥ subhūte prajñāpāramitāyāṃ tathatāntargatā, bhūtakoṭir antargatā, dharmadhātur antargataḥ tenocyate prajñāpāramiteti. api tu khalu punaḥ subhūte neyaṃ prajñāpāramitā kenacid dharmeṇa saṃyuktā vā visaṃyuktā vā sanidarśanā vānidarśanā vā sapratighā vāpratighā vā. tat kasya hetoḥ? tathā hīyaṃ prajñāpāramitārūpānidarśanāpratighaikalakṣaṇā yad utālakṣaṇatvāt.
iti tathatādiṣu saṃyogaviyogasaṃmohavikalpaḥ

api tu khalu punaḥ subhūte iyaṃ prajñāpāramitā sarvadharmāṇāṃ cārikā sarvapratibhānānāṃ sarvālokānām anācchedyeyaṃ subhūte prajñāpāramitā māreṇa vā mārakāyikābhir devatābhiḥ śrāvakapratyekabuddha (PSP_5:128) yānikair vā pudgalair, yāvan na kenacid anyatīrthikaiḥ pratyamitrair vā iyaṃ prajñāpāramitā śakyā cchettuṃ bodhisattvasya mahāsattvasya. tat kasya hetoḥ? tathā hi te 'tra prajñāpāramitāyāṃ nopalabhyante sarva evaivaṃ khalu punaḥ subhūte bodhisattvena mahāsattvena prajñāpāramitāyām arthe caritavyam. ity asamatvasaṃmohavikalpaḥ

punar aparaṃ subhūte bodhisattvena mahāsattveneha gambhīrāyāṃ prajñāpāramitāyām arthe caritavyam anityārthe caritavyaṃ, duḥkhārthe caritavyam, anātmārthe caritavyaṃ, śāntārthe caritavyaṃ, duḥkhajñānārthe caritavyaṃ, samudayajñānārthe caritavyaṃ, nirodhajñānārthe caritavyaṃ, mārgajñatārthe caritavyaṃ, duḥkhaparijñatārthe samudayaprahāṇārthe nirodhasākṣātkriyārthe mārgajñatārthe anvayajñānārthe caritavyaṃ, dharmajñatārthe 'saṃvṛttijñānārthe parijayajñānārthe yathārutajñānārthe caritavyam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyām arthe caritavyam. iti duḥkhādiṣu saṃmohavikalpaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann iha gambhīrāyāṃ prajñāpāramitāyām arthaś cānarthaś ca nopalabhyate, tat kathaṃ bodhisattvena mahāsattveneha gambhīrāyāṃ prajñāpāramitāyām arthe caritavyam?

bhagavān āha: iha subhūte bodhisattvena mahāsattvena gambhīre 'rthe prajñāpāramitārthe carataivaṃ caritavyaṃ, rāgo me 'rtho 'nartha iti na caritavyaṃ, dveṣo me 'rtho 'nartha iti na caritavyaṃ, moho me 'rtho 'nartha iti na caritavyaṃ, mithyādṛṣṭir me 'rtho 'nartha iti na caritavyaṃ, dṛṣṭigato me 'rtho 'nartha iti na caritavyam, idaṃ dṛṣṭigato me 'rtho 'nartha iti na caritavyam. tat kasya hetoḥ? na hi rāgadveṣamohānāṃ tathatā kasyacid artham anarthaṃ karoti, na dṛṣṭigatānāṃ tathatā kasyacid artham anarthaṃ karoti. rūpaṃ me 'rtho 'nartha iti na caritavyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ me 'rtho 'nartha iti na caritavyaṃ, evaṃ skandhadhātvāyatanāni me 'rtho 'nartha iti na caritavyaṃ, pratītyasamutpādo me 'rtho 'nartha iti na caritavyaṃ, pratītyasamutpādāṅgāni me 'rtho 'nartha iti na caritavyaṃ, pāramitā me 'rtho 'nartha iti na caritavyaṃ, śūnyatāmukhāni me 'rtho 'nartha iti na caritavyaṃ, bodhipakṣyā me dharmā artho 'nartha iti na caritavyaṃ, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhāni (PSP_5:129) me 'rtho 'nartha iti na caritavyaṃ, śūnyatānimittāpraṇihitāni me 'rtho 'nartha iti na caritavyam, abhijñādaśabalavaiśāradyapratisaṃvido me 'rtho 'nartha iti na caritavyam, āveṇikābuddhadharmā me 'rtho 'nartha iti na caritavyam, anuttarā me samyaksaṃbodhir artho 'nartha iti na caritavyam. tat kasya hetoḥ? tathā hi subhūte tathāgatenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya na kaścid dharma upalabdho yo 'rthaṃ vā kuryād anarthaṃ vā kuryād, api nu khalu punaḥ subhūte utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā sā naiva kasyacid arthaṃ vā karoty anarthaṃ vā, evaṃ khalu subhūte bodhisattvena mahāsattvenārthānartho varjayitvā prajñāpāramitāyāṃ caritavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kena kāraṇena bhagavan prajñāpāramitā nānarthakarī nārthakarī?

bhagavān āha: tathā hi subhūte saṃskṛtadharmāṇām asaṃskṛtadharmāṇām akāraṇaṃ prajñāpāramitā, tena kāraṇena prajñāpāramitā na kasyacid arthaṃ vā karoty anarthaṃ vā.

subhūtir āha: punar bhagavann asaṃskṛto 'rthaḥ sarvāryāṇāṃ buddhānāṃ buddhaśrāvakāṇāṃ vā.

bhagavān āha: asaṃskṛto 'rthaḥ sarvāryāṇāṃ buddhānāṃ buddhaśrāvakāṇāṃ ca, pratyupasthito na punar apakāreṇa vopakāreṇa vā, tadyathāpi nāma subhūte ākāśasya tathatā na kasyacid apakāreṇa vopakāreṇa vā pratyupasthitā, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitā na kasyacid dharmasyāpakāreṇa vopakāreṇa vā pratyupasthitā.

subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvo 'saṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpsyati?

bhagavān āha: iha punaḥ subhūte bodhisattvo mahāsattvo 'saṃskṛtāyāṃ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatām anuprāpsyati, na punar dvayayogena. iti kleśaprakṛtisaṃmohavikalpaḥ

subhūtir āha: kiṃ punar bhagavann advayadharmo 'dvayadharmam anuprāpnoti?
bhagavān āha: na subhūte.

subhūtir āha: kiṃ punar bhagavan dvayadharmo 'dvayadharmam anuprāpnoti?
(PSP_5:130)

bhagavān āha: na subhūte.

subhūtir āha: katham idānīṃ bhagavann anuprāpyate?

bhagavān āha: yathā nādvayo na dvayo dharma upalabhyate.

subhūtir āha: kathaṃ bhagavan nādvayo na dvayo dharma upalabhyate?

bhagavān āha: anupalambhaṃ prati na rūpam anupalambhena prāpnoti, na vedanān na saṃjñān na saṃskārān, na vijñānam anupalambhena prāpnoti. iti dvayābhāvasaṃmohavikalpaḥ
ity ukto navavidho dvitīyo grāhakavikalpaḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: gambhīrā bhagavan prajñāpāramitā duṣkarakārakā bhagavan bodhisattvā mahāsattvā ye 'nuttarāyāṃ samyaksaṃbodhau prasthitā na ca nāmasattva upalabhyate na sattvaprajñāptis, teṣāṃ ca sattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum abhisaṃprasthitāḥ. tadyathāpi nāma bhagavan kaścid eva puruṣa ākāśe apratiṣṭhāne stambam icched dhāpayitum, evam eva bhagavan bodhisattvo mahāsattvaḥ sattvānāṃ kṛtenecchet sarvākārajñatām anuprāptum.

bhagavān āha: evam etat subhūte evam etat, duṣkarakārakā bodhisattvā mahāsattvā ye sattvānāṃ kṛtaśaḥ sarvākārajñatārtham abhipratiṣṭhante, tāñ ca sarvākārajñatām anubudhya sarvasattvān saṃsārāt parimocayiṣyanti. iti sarvākārajñatāyā abhāvālambanajñānam

tadyathāpi nāma subhūte puruṣaḥ stambam icched vāpanāya sa ca puruṣas tasya stambasya na mūlaṃ jānīyād na śākhāṃ na tvacchedaṃ na pattraṃ na palāśaṃ na puṣpaṃ jānīyāt, sa tasya stambasya kāṇḍaṃ vāpayeta vāpayitvā kālena kālaṃ gopāyatodakaṃ dadyād arthaṃ tasya tat kāṇḍam anupūrveṇa śākhāsaṃpannañ ca bhavet, pattrasaṃpannañ ca bhavet, puṣpasaṃpannañ ca bhavet, phalasaṃpannañ ca bhavet, sa tasya stambasya pattrāṇy anubhuñjīt, puṣpāṇi ca phalāni cānubhuñjīta. evam eva subhūte bodhisattvā mahāsattvāḥ sarvasattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum abhisaṃprasthitā anupūrveṇa ṣaṭsu pāramitāsu carantaḥ sarvākārajñatām anuprāpsyanti, tataḥ sarvasattvānāṃ pattrapuṣpaphalopajīvyā bhavanti. tatredaṃ subhūte pattraṃ bodhisattvānāṃ mahāsattvānāṃ yad āgamya sattvās tribhyo 'pāyebhyaḥ parimucyante. tatredaṃ puṣpaṃ yad āgamya kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu gṛhapatimahāśālakuleṣu (PSP_5:131) vā cāturmahārājakāyikeṣu deveṣūpapadyante trayastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratisu paranirmitavaśavartiṣu brahmapārṣadyeṣu yāvan naivasaṃjñānāsaṃjñāyataneṣu upapadyante. tatredaṃ phalaṃ yad āgamya sattvāḥ srotaāpattiphale pratiṣṭhante, sakṛdāgāmiphale pratiṣṭhante, 'nāgāmiphale pratiṣṭhante, arhattve pratiṣṭhante, pratyekabodhau pratiṣṭhante, tad eva ca phalam āgamya sattvāḥ sarvākārajñatam anuprāpnuvanti, sarvasattvānāṃ phalaśālino bhavanti, tatra ye dakṣiṇāṃ pratiṣṭhāpayanti te sarve 'nupūrveṇa tribhir yānaiḥ parinirvānti, yad uta śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, anuttarām api samyaksaṃbodhim abhisaṃbudhyante, na ca tatra sattvaḥ prajñāyate, na ca sattvaprajñāptis te ca sattvā ātmagrāhataḥ parimocyante. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ, na ceha kaścit sattvo vā sattvaprajñāptir vopalabhyate, yeṣāṃ sattvānām ahaṃkṛte na sarvākārajñatām anuprāpsyāmīti.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: tathāgata eva bodhisattvo mahāsattvo veditavyaḥ. tat kasya hetoḥ? tathā hi bhagavan bodhisattvaṃ mahāsattvam āgamya sarvanarakā ucchidyante, sarvatiryagyonayaḥ sarvayamalokā ucchidyante, sarvākṣaṇāḥ sarvadāridrāṇy ucchidyante, sarvahīnagataya ucchidyante, sarvakāmadhātur ucchidyante, sarvo rūpadhātur ucchidyante, sarva ārūpyadhātur ucchidyante.

bhagavān āha: evam etat subhūte evam etat, tathāgata evam eva subhūte bodhisattvo mahāsattvo veditavyaḥ. sacet punaḥ subhūte bodhisattvo mahāsattvo 'nuttarāyai samyaksaṃbodhaye nābhipratiṣṭhet, nātītānāgatapratyutpannā buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhā nābhisaṃbhotsyante nābhisaṃbudhyante. na pratyekabuddhānāṃ loke prādurbhāvo bhaviṣyati, nārhatāṃ loke prādurbhāvo bhaviṣyati, nānāgāmināṃ loke prādurbhāvo bhaviṣyati, na sakṛdāgāmināṃ loke prādurbhāvo bhaviṣyati, srotaāpannānāṃ loke prādurbhāvo na bhaviṣyati. na sarvanarakā ucchetsyante, na sarvatiryagyonayo na sarvayamalokā ucchetsyanti, na sarvākṣaṇā na sarvadāridrāṇy ucchetsyanti, na sarvahīnagatayo na kāmadhātur na rūpadhātur nārūpyadhātur ucchetsyati. api tu khalu punar bhagavan yāvat tathāgata eva bodhisattvo mahāsattvo (PSP_5:132) veditavyaḥ.

bhagavān āha: evam etat subhūte evam etat, tathāgata eva bodhisattvo mahāsattvo veditavyaḥ. tat kasya hetoḥ? yayaiva hi subhūte tathatayā tathāgataḥ prajñapyate, tayaiva tathatayā sarvāryāḥ prajñapyante, tayaiva tathatayā rūpaṃ prajñapyate, tayaiva tathatayā vedanā saṃjñā saṃskārāḥ prajñapyante, tayaiva tathatayā vijñānaṃ prajñapyate, tayaiva tathatayā skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ca prajñapyante, evaṃ yāvat tayaiva tathatayā saṃskṛto dhātur asaṃskṛtaś ca dhātuḥ prajñapyate, tayaiva tathatayā sarvasattvatathatā tathāgatatathatā ca prajñapyate, tathāgatatathatāyāṃ bodhisattvo mahāsattvaḥ śikṣitvā sarvākārajñatām anuprāpsyati, tasmāt tathāgatas tathāgata ity ucyate, anena subhūte paryāyeṇa bodhisattvo mahāsattvas tathāgata eva veditavyaḥ tathatāṃ pramāṇīkṛtya. evaṃ khalu subhūte prajñāpāramitāyāṃ śikṣitvā bodhisattvo mahāsattvaḥ sarvasattvānām indriyakuśalo bhaviṣyatīndriyaparāparakauśalyam anuprāpsyati, sarvasattvānāṃ karmasvakatāṃ jñāsyati, sarvasattvānāṃ karmasvakatāṃ jñātvā praṇidhijñānaṃ paripūrayiṣyati, praṇidhijñānaṃ paripūrya triṣv andhasu jñānaṃ viśodhayiṣyati, triṣv andhasu jñānaṃ viśodhya bodhisattvacaryā caran sattvānām arthaṃ kariṣyati, sattvānām arthaṃ kṛtvā buddhakṣetraṃ pariśodhayiṣyati, buddhakṣetraṃ pariśodhya sarvākārajñatām anuprāpsyati, sarvākārajñatām anuprāpya dharmacakraṃ pravartayiṣyati, dharmacakraṃ pravartya sattvās triṣu yāneṣu pratiṣṭhāpayiṣyati, sattvāṃs triṣu yāneṣu pratiṣṭhāpyānupadhiśese nirvāṇadhātau parinirvāpayiṣyati. evaṃ khalu subhūte bodhisattvena mahāsattvena sarvaguṇānuśaṃsā saṃpaśyamānenātmanaś ca parasya cānuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: namaskaraṇīyā bhagavan bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti.

bhagavān āha: evam etat subhūte evam etat, yathā vadasi, namaskaraṇīyās te subhūte bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ caranti.
iti yathoktabhāvanāmārgajñatālambanavataḥ sarvaguṇasaṃpadaḥ

subhūtir āha: kiyat sa bhagavan prathamacittotpādiko bodhisattvo mahāsattvaḥ puṇyaṃ prasavati, yaḥ sarvasattvānāṃ kṛtaśo 'nuttarāṃ (PSP_5:133) samyaksaṃbodhim abhisaṃboddhukāmaḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yāvantaḥ subhūte sāhasre lokadhātau sattvās tān sarvān kvacid eva śrāvakabhūmau vā pratyekabuddhabhūmau vā pratiṣṭhāpayed, api nu sa sattvo bahupuṇyaṃ prasavet?

subhūtir āha: bahu bhagavan bahu sugata, aprameyaṃ bhagavann aprameyaṃ sugata.
bhagavān āha: yac ca khalu subhūte sāhasre lokadhātau śrāvakayānikānāṃ sattvānāṃ vā pratyekabuddhayānikānāṃ vā puṇyakriyāvastu, yac ca sāhasre lokadhātau sattvānāṃ śrāvakapratyekabuddhabhūmipratiṣṭhāpanapuṇyakriyāvastu, tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyakriyāvastunaḥ śatatamīm api kalān nopaiti, sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatataraīm api koṭīsahasratamīm api kotīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalān nopaiti. tat kasya hetoḥ? bodhisattvaprasūtā hi śrāvakapratyekabuddhayānikā, na punaḥ śrāvakapratyekabuddhaprasūto bodhisattvo mahāsattvaḥ. evaṃ yāvat trisāhasramahāsāhasre lokadhātau śrāvakayānikānāṃ sattvānāṃ vā pratyekabuddhayānikānāṃ vā puṇyakriyāvastu, yac ca trisāhasramahāsāhasre lokadhātau sattvānāṃ śrāvakapratyekabuddhapratiṣṭhāpanapuṇyakriyāvastu, tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyakriyāvastunaḥ śatatamīm api kalān nopaiti, yāvat kotīniyutaśatasahasratamīm api kalān nopaiti. tat kasya hetoḥ? bodhisattvaprasūtā hi śrāvakapratyekabuddhayānikā, na punaḥ śrāvakapratyekabuddhaprasūto bodhisattvo mahāsattvaḥ. tiṣṭhantu śrāvakapratyekabuddhabhūmipratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramāhāsāhasre lokadhātau sattvās te sarve śuklavidarśanābhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti; tiṣṭhantu śuklavidarśanābhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve gotrabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu gotrabhūmau (PSP_5:134) pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsahasre lokadhātau sattvās te sarve 'ṣṭamakabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puṇyaskandhasya śatatamīm api kalān nopaiti, yāvat koṭīniyutasatasahasratamīm api kalān nopaiti. tiṣṭhantu 'ṣṭamakabhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve darśanabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu darśanabhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve tanubhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti: tiṣṭhantu tanubhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve vītarāgabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu vītarāgabhūmau pratiṣṭhāpitāḥ sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve kṛtāvibhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu kṛtāvibhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve pratyekabuddhabhūmau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tat prathamacittotpādikasya bodhisattvasya mahāsattvasya śatatamīm api kalān nopaiti, yāvat kotīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭhantu pratyekabuddhabhūmau pratiṣṭhāpitāḥ, sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvaniyāmāvakrāntau pratiṣṭhāpitā bhaveyus teṣāṃ yat puṇyaṃ tad bodhisattvapratipannakasya puṇyasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. tiṣṭḥantu bodhisattvaniyāmāvakrāntau pratiṣṭhāpitāḥ, sacet subhūte ye (PSP_5:135) trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvapratipannakā bhaveyus, teṣāṃ yat puṇyaṃ tat tathāgatasyārhataḥ samyaksaṃbuddhasya śatatamīm api kalān nopaiti, yāvat koṭīniyutaśatasahasratamīm api kalān nopaiti. ity ānantaryasamādhiḥ

subhūtir āha: prathamacittotpādikena bhagavan bodhisattvena mahāsattvena kiṃ manasikartavyam?

bhagavān āha: prathamacittotpādikena subhūte bodhisattvena mahāsattvena sarvākārajñatā manasikartavyā.
iti sarvākārajñatālakṣaṇabuddhatvam

subhūtir āha: sarvākārajñatā kiṃ bhagavann abhāvasvabhāvā? sarvākārajñatāyāś ca bhagavan kim ārambaṇam? kim ādhipateyaṃ? kim ākāraṃ? kiṃ lakṣaṇam?

bhagavān āha: sarvākārajñatā subhūte abhāvasvabhāvālakṣaṇānimittānābhogānābhāsānutpādā, yat punaḥ subhūtir evam āha, sarvākārajñatāyāḥ kim ārambaṇaṃ, kim ādhipateyaṃ, kim ākāraṃ, kiṃ lakṣaṇam iti. sarvākārajñatāyāḥ subhūte abhāva ārambaṇaṃ, smṛtir adhipatiḥ, śānta ākāro, 'lakṣaṇaṃ lakṣaṇaṃ, sarvākārajñatāyāḥ subhūte idam ārambaṇam ayam adhipatir ayam ākāra idaṃ lakṣaṇam.
iti sarvākārajñatāyām ālambanādhipatyākārā
ity ukta ānantaryasamādhiḥ

kiṃ punar bhagavan sarvākārajñataivābhāvaḥ? utāho rūpam apy abhāvaḥ, vedanā saṃjñā saṃskārā, vijñānam apy abhāvaḥ? skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni vābhāvaḥ? evam adhyātmikā vā bāhyā dharmā abhāvaḥ? catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ śūnyatāsamādhiḥ, animittasamādhiḥ, apraṇihitasamādhiḥ, aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā prathamā abhijñā dvitīyā abhijñā tṛtīyā abhijñā caturthy abhijñā pañcamy abhijñā ṣaṣṭhy abhijñā saṃskṛto dhātur asaṃskṛto dhātur abhāvaḥ?
(PSP_5:136)

bhagavān āha: sarvākārajñatāpi subhūte abhāvo, rūpaṃ vedanā saṃjñā saṃskārā, vijñānam api subhūte abhāvaḥ, evaṃ skandhadhātvāyatanapratītyasamutpādā pratītyasamutpādāṅgāni vā abhāvaḥ, evam adhyātmikā bāhyāś ca dharmāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgalmārgā apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitāryasatyābhijñāḥ sarvapāramitāḥ, sarvaśūnyatā daśabalavaiśāradyapratisaṃvida āveṇikabuddhadharmā api subhūte abhāvaḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā abhāvaḥ, saṃskṛto dhātur asaṃskṛto dhātur abhāvaḥ. tat kasya hetoḥ? tathā hi subhūte tasyāḥ sarvākārajñatāyāḥ svabhāvo nāsti, yasya khalu punaḥ subhūte svabhāvo nāsti so 'bhāvaḥ.

subhūtir āha: kena kāraṇena bhagavan sarvākārajñatāyāḥ svabhāvo nāsti?

bhagavān āha: nāsti subhūte sāṃyogikaḥ svabhāvaḥ, yasya subhūte sāṃyogikaḥ svabhāvo nāsti so 'bhāvaḥ. anena subhūte paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ. ity ālambanopapattau vipratipattiḥ

api tu khalu punaḥ subhūte tathatāvitathatānanyatathatābhūtakoṭisvabhāvāḥ sarvadharmāḥ, dharmatādharmadhātudharmasthititādharmaniyāmatāsvabhāvāḥ sarvadharmāḥ, anenāpi subhūte paryāyeṇa evaṃ veditavyam abhāvasvabhāvāḥ sarvadharmāḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ, katamenopāyakauśalyena samanvāgataḥ prathamacittotpādiko bodhisattvo mahhāsattvo dānapāramitāyāṃ carati, buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati? śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati, prathame dhyāne carati, dvitīye dhyāne carati, tṛtīye dhyāne carati, caturthe dhyāne carati, maitryāṃ karuṇāyāṃ muditāyām upekṣāyām ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattāv ākiṃcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau caraty, adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūunyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carati, smṛtyupasthāna samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carati, āryasatyeṣu śūnyatāsamādhāv animittasamādhāv apraṇihitasamādhāv (PSP_5:137) aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu dhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikabuddhadharmeṣu sarvākārajñatāyāṃ carati, buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati?

bhagavān āha: etad eva subhūte bodhisattvasya mahāsattvasyopāyakauśalyaṃ veditavyaṃ yad abhāvasvabhāveṣu sarvadharmeṣu parijayaṃ karoti, buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati, tac ca buddhakṣetraṃ tāṃś ca sattvān abhāvasvabhāvān jānāti. sa khalu punaḥ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran bodhimārge parijayaṃ karoti, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caran bodhimārge parijayaṃ karoti, adhyātmaśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran bodhimārge parijayaṃ karoty, āryasatyeṣu caran śūnyatānimittāpraṇihitasamādhau caran maitrīkaraṇāmuditopekṣāsu caran bodhimārge parijayaṃ karoti, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu caran bodhimārge parijayaṃ karoti, taṃ ca bodhimārgam abhāvasvabhāvaṃ jānāti. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārge parijayaṃ kurvan, yāvad daśabhis tathāgatabalaiḥ samanvāgato bhavati, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā sarvākārajñatājñānena ca samanvāgato bhavati, ime subhūte bodhaye mārgāḥ, sa ebhir bodhimārgaiḥ pāramitāḥ paripūrayati, pāramitāḥ paripūrya sarvan tad ekalakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpsyati, tasya tatrāvasthāyāṃ sarvavāsanānusaṃdhikleśāḥ prahāsyante, anutpattikaprahāṇāḥ. ity ālambanasvabhāvādhāraṇavipratipattiḥ

sa buddhacakṣuṣā trisāhasramahāsāhasraṃ lokadhātuṃ vyavalokya bhāvam api nopalabhate prāg evābhāvam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam abhāvasvabhāvaiḥ sarvadharmair idaṃ subhūte bodhisattvasya mahāsattvasyopāyakauśalyaṃ, yad bhāva iti nopalabhyate prāg evābhāva iti. sa khalu punaḥ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ caran dānaṃ dadāti, sa tad dānam abhāva iti saṃjānīte, pratigrāhakam apy abhāva iti saṃjānīte, tam api bodhisattvam (PSP_5:138) abhāva iti saṃjanīte. evaṃ śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran, prajñāpāramitāyāṃ caraṃs tām api prajñāpāramitām abhāva iti saṃjānīte, yeṣāṃ prajñā bhāvyate tān apy abhāva iti saṃjānīte, yo 'pi bhāvayati tam apy abhāva iti saṃjānīte. evam adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carann apramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran, śūnyatānimittāpraṇihiteṣu carann abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran, sarvākārajñatāyāṃ caraṃs tām apy abhāva iti saṃjānīte, yo 'py abhisaṃbudhyate tam apy abhāva iti saṃjānīte, yenāpy abhisaṃbudhyate tam apy abhāva iti saṃjānīte. tat kasya hetoḥ? yathaiva hīyam abhāvasvabhāvā tathaiva sarvadhrmā abhāvasvabhāvās, te ca buddhair akṛtāḥ śrāvakair akārakāḥ, sarvadharmāḥ kārakarahitāḥ.

subhūtir āha: nanu bhagavan dharmair eva dharmā virahitāḥ?

bhagavān āha: evam etat subhūte evam etat, dharmair eva subhūte dharmā virahitāḥ.

subhūtir āha: yadi bhagavan dharmair eva dharmā virahitāḥ, kathaṃ bhagavan virahito dharmo virahitaṃ dharmaṃ saṃjānīte bhāvaṃ vā abhāvaṃ vā? na hi bhāvo dharmo bhāvaṃ dharmaṃ saṃjānīte, na hy abhāvo dharmo 'bhāvaṃ dharmaṃ saṃjānīte, na hi bhāvo dharmo 'bhāvaṃ dharmaṃ saṃjānīte, na hy abhāvo dharmo bhāvaṃ dharmaṃ saṃjānīte. evam asaṃjānāneṣu dharmeṣu kuta evaṃ bhavati? bodhisattvasya mahāsattvasya bhāva iti vābhāva iti vā lokasaṃvṛtim upādāya bodhisattvo mahāsattvo bhāva iti vābhāva iti vā nirdiśati, na punaḥ paramārthena.
iti sarvākārajñatājñāne vipratipattiḥ

subhūtir āha: kiṃ punar bhagavann anyā lokasaṃvṛtir anyaḥ paramārthaḥ?
bhagavān āha: na subhūte 'nyā lokasaṃvṛtir anyaḥ paramārthaḥ, yaiva lokasaṃvṛtes tathatā saiva paramārthasya tathatā, tān te sattvā evaṃtathatān na jānanti na paśyanti, teṣām arthāya lokasaṃvṛtyā nirdiśyate bhāva iti vābhāva iti vā. api tu khalu punaḥ subhūte ya ete sattvāḥ pañcabhiḥ skandhair bhāvasaṃjñino abhāva iti na jānanti, (PSP_5:139) abhāvasaṃjñino bhāva iti na jānanti, teṣām arthāyaivaṃ nirdiśyate dharmāṇāṃ prabhedatām upādāya katham api bhāvam abhāvaṃ vā jñāsyanti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam. iti satyadvaye vipratipattiḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: bodhisattvacaryā bodhisattvacaryeti bhagavann ucyate kasyaitad adhivacanam?

bhagavān āha: bodhisattvacaryeti subhūte bodhaye caryaiṣā bodhicārikā tasmād bodhisattvacaryety ucyate.

subhūtir āha: kva sā bhagavan bodhisattvasya mahāsavasya bodhisattvacaryā?

bhagavān āha: rūpaṃ śūnyam iti carati, vedanā saṃjñā saṃskārā, vijñānaṃ śūnyam iti carati, evaṃ skandhadhātvāyatanāni śūnyānīti carati, pratītyasamutpādaḥ pratītyasamutpādāṅgāni ca śūnyānīti carati, evam ādhyātmikabāhyair āyatanair dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati, adhyātmaśūnyatāyāṃ carati, bahirdhāsūnyatāyāṃ carati, adhyātmabahirdhāśūnyatāyāṃ carati, yāvad abhāvasvabhāvaśūnyatāyāṃ carati, prathame dhyāne carati, dvitīye dhyāne carati, tṛtīye dhyāne carati, caturthe dhyāne carati, maitrīkaruṇāmuditopekṣāyāṃ carati, ākāśānantyāyatanasamāpattau vijñānānantyāyatanasamāpattāv ākiṃcanyāyatanasamāpattau naivasaṃjñānāsaṃjñāyatanasamāpattau carati, caturṣu smṛtyupasthāneṣu carati, caturṣu samyakprahāneṣu carati, caturṣv ṛddhipādeṣu carati, pañcasv indriyeṣu carati, pañcasu baleṣu carati, saptasu bodhyaṅgeṣu carati, āryāṣṭāṅgamārgeṣu carati, śūnyatānimittāpraṇihitasamādhau caraty, aṣṭasu vimokṣeṣu carati, navānupūrvavihārasamāpattiṣu carati, caturṣv āryasatyeṣu carati, daśasu tathāgatabaleṣu carati, caturṣu vaiśāradyeṣu carati, catasṛṣu pratisaṃvitsu carati, aṣṭādaśasv āveṇikābuddhadharmeṣu carati, pañcasv abhijñāsu carati, sarvasamādhiṣu carati, sarvadhāraṇīmukheṣu carati, buddhakṣetraṃ pariśodhanāya carati, sattvaparipācanāya carati, pratibhāneṣu carati, akṣarābhinirhāraḥ śūnya iti carati, akṣarapraveśaḥ śūnya iti carati, anakṣarapraveśaḥ śūnya iti carati, śūkṣmapraveśeṣu carati, dhāraṇyāṃ carati, saṃskṛtadhātau carati, asaṃskṛtadhātau (PSP_5:140) carati, evam atra carati yathā bodhim advayī karoti na dvaidhī karoti. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhaye carati. iti prayoge vipratipattiḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: buddho buddha iti bhagavann ucyate, kasyaitad adhivacanaṃ buddha iti?

bhagavān āha: bhūtārtho buddha ity ucyate. api tu khalu punaḥ subhūte bhūtā asya dharmā abhisaṃbuddhās tasmād buddha ity ucyate, bhūto 'syārthaḥ pratividdhas tasmād buddha ity ucyate. api tu khalu punaḥ subhūte sarvadharmā yathāvadabhisaṃbuddhās tasmād buddha ity ucyate. iti buddharatne vipratipattiḥ

subhūtir āha: bodhir iti bhagavan kasyaitad adhivacanam?

bhagavān āha: bodhir iti subhūte śūnyatāyā etad adhivacanaṃ, tathatāyā etad adhivacanaṃ, dharmatāyā etad adhivacanaṃ, bhūtakoṭer etad adhivacanaṃ, dharmadhātor etad adhivacanam. api tu khalu punaḥ subhūte nāmadheyamātram etad bodhir iti. api tu khalu punaḥ subhūte abhedārtho bodhyarthaḥ. api tu khalu punaḥ subhūte bodhis tathatāvitathatānanyatathatānanyathībhāvas tasmād bodhir ity ucyate. api tu khalu punaḥ subhūte nāmanimittamātram etad bodhir iti tasmād bodhir ucyate. api tu khalu punaḥ subhūte buddhānām eva bhagavatām eṣā bodhis tasmād bodhir ity ucyate. api tu khalu punaḥ subhūte buddhair eṣā bhagavadbhir abhisaṃbuddhās tasmād bodhir ity ucyate. iti dharmaratne vipratipattiḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavan bodhisattvo mahāsattva imā yair bodhaye carati, sa kiṃ ṣaṭsu pāramitāsu carati, saptatriṃśatsu bodhipakṣyeṣu dharmeṣu carati, sarvaśūnyatāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, śūnyatānimittāpraṇihiteṣu caraty, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, sarvākārajñatāyāṃ carati, kasya dharmasyāgame vā caraty apagame vā hānau vā vṛddhau vā utpādāya vā nirodhāya vā saṃkleśāya vyavadānāya vā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yaḥ subhūte bodhisattvo mahāsattva imā yair bodhaye carati, sa na ṣaṭsu pāramitāsu carati, na saptatriṃśatsu bodhipakṣeṣu dharmeṣu carati, na sarvaśūnyatāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu (PSP_5:141) carati, na śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, na sarvākārajñatāyāṃ carati, na kasyacid dharmasyāgame vā caraty apagame vā hānau vā vṛddhau vā utpādāya vā nirodhāya vā saṃkleśāya vyavadānāya vā. na hi subhūte bodhisattvasya mahāsattvasya bodhiḥ prajñāpāramitāyāṃ carata ārambaṇayogena pratyupasthitā ācaye vā apacaye vā hānau vā vṛddhau vā utpādāya vā nirodhāya vā saṃkleśāya vā vyavadānāya vā pratyupasthitā.

subhūtir āha: yadi bhagavan bodhisattvasya mahyāsattvasya bodhir na kasyacid dharmasyārambaṇayogena pratyupasthitā, tat katham idānīṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitāṃ parigṛhṇāti, śīlapāramitāṃ parigṛhṇāti, kṣāntipāramitāṃ parigṛhṇāti, vīryapāramitāṃ parigṛhṇāti, dhyānapāramitāṃ parigṛhṇāti, prajñāpāramitāṃ parigṛhṇāti, adhyātmaśūnyatāyāṃ carati, yāvad abhāvasvabhāvaśūnyatāyāṃ carati, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carati, śūnyatānimittāpraṇihitavimokṣamukheṣu caraty, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, mahākaruṇāyāṃ carati, daśasu bodhisattvabhūmiṣu carati, śrāvakapratyekabuddhabhūmim atikrāmati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na hi subhūte bodhisattvasya mahāsattvasya dvayena bodhisattvacarir, na hi bodhisattvo mahāsattvo dvayena dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, na dvayena prajñāpāramitāyāṃ carati, na dvayenādhyātmaśūnyatāyāṃ carati, bahirdhāśūnyatāyāṃ carati, adhyātmabahirdhāśūnyatāyāṃ carati, yāvad abhāvasvabhāvaśūnyatāyāṃ carati, na dvayena smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu carati, na dvayenāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu carati, na dvayena śūnyatānimittāpraṇihiteṣu carati, na dvayenābhjñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu carati, na dvayena sarvākārajñatāyāṃ carati.

subhūtir āha: yadi bhagavan dānapāramitāyāṃ na dvayena caraty, evaṃ śīlakṣāntivīryadhyānapāramitāyāṃ prajñāpāramitāyāṃ na dvayena carati, sarvaśūnyatā bodhipakṣyadharmāryasatyāpramāṇa dhyānārūpya vimokṣasamādhisamāpattidhāraṇimukheṣu (PSP_5:142) na dvayena carati, śūnyatānimittāpraṇihitābbhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na dvayena carati, sarvākārajñatāyāṃ na dvayena carati, tat katham idānīṃ bodhisattvo mahāsattvaḥ kuśalamūlair vivardhate prathamacittotpādam upādāya yāvat paścimakaś cittotpādaḥ kuśalamūlair vivardhate?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: ye subhūte dvayena caranti na te vivardhante kuśalamūlair dharmaiḥ. tat kasya hetoḥ? dvaye niśritya hi subhūte sarvabālapṛthagjanās te na vivardhate kuśalamūlair dharmair, bodhisattvo mahāsattvaḥ punar advayena carati tena prathamacittotpādam upādāya kuśalamūlair dharmair vivardhate, yāvat paścimakaś cittotpādaḥ kuśalamūlair dharmair vivardhate. tenānavamardanīyo bhavati sadevamānuṣāsureṇa lokena, yair akuśalair dharmair avamarditaḥ samānaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vāpated ity ebhiś cānyaiś cākuśalair dharmaiḥ saṃhriyamāṇo dānapāramitāyāṃ caran na kuśalair dharmair vivardhate, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, prajñāpāramitāyāṃ caran na kuśalair dharmair vivardhate, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran na kuśalair dharmair vivardhate, adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ caran na kuśalair dharmair vivardhate, āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukheṣu caran na kuśalair dharmair vivardhate, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran na kuśalair dharmair vivardhate, sarvākārajñatāyāṃ caran na kuśalair dharmair vivardhate. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam.
subhūtir āha: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ kuśalamūlānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati?

bhagavān āha: na subhūte bodhisattvo mahāsattvaḥ kuśalamūlānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāpy akuśalamūlānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāparyupāsya budddhān bhagavataḥ, nāparipūrya kuśalamūlāni, kalyāṇamitrair aparigṛhīto bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāptum.

subhūtir āha: kathaṃ bhagavan paryupāsya buddhān bhagavataḥ kuśalamulāni (PSP_5:143) paripūrya kalyāṇamitraparigṛhīto bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya tathāgatān arhataḥ samyaksaṃbuddhān paryupāste, yaṃ ca te buddhā bhagavanto dharmaṃ bhāṣante sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ jātakaṃ saṃgrahavaipulyādbhutadharmāvadānopadeśāṃs tān sarvān udgṛhṇāty udgṛhya kāyena vācā suparijitān kṛtvā manasā tatprekṣitān karoti, dṛṣṭyā supratividdhān karoti, dhāraṇīṃ pratilabhate, dhāraṇyāṃ pratilabdhāyāṃ pratisaṃvid utpādayati, pratisaṃvidbhir utpāditābhis tasya jātivyativṛttasyāpi te dharmā na jātu vipraṇasyanti yāvat sarvākārajñatām anuprāpnoti, tatra tais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kuṣalamūlāny avaropayati, taiś ca kuśalamūlaiḥ parigṛhīto na jātv apāyair vākṣaṇair votpadyate, taiś ca kuśalair āśayapariśuddhiṃ parigṛhṇāti, yayā āśayapariśuddhyā buddhakṣetraṃ pariśodhayati, sattvāṃś ca paripācayati, taiś ca kuśalamūlaiḥ parigṛhītaḥ kalyāṇamitraiś ca na jātu virahito bhavati buddhair bhagavadbhir bodhisattvair mahāsattvaiḥ śrāvakaiś ca ye buddhayānasya varṇaṃ bhāṣante, evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā buddhā bhagavantaḥ paryupāsitavyāḥ, kuśalamūlaṃ ca parigṛhītavyaṃ, kalyāṇamitrāṇi ca sevitavyāni.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yaḥ punar bhagavan bodhisattvo mahāsattvo nāpi buddhān bhagavataḥ paryupāste, nāpi kuśalamūlāni paripūrayet, nāpi kalyāṇamitraparigṛhīto bhavet, mā haiva bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnuyāt.

bhagavān āha: na khalu subhūte buddhān bhagavato 'paryupāsyānavaropitakuśalamūlaḥ kalyāṇamitrair aparigṛhītaḥ sarvākārajñatām anuprāpnuyāt. tat kasya hetoḥ? buddhān eva tāvad bhagavataḥ paryupāsya kuśalamūlāny avaropya kalyāṇamitrāṇi ca sevitvā bhajitvā paryupāsyaivaṃ kuśalamūlasamanvāgato bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāptum asamarthaḥ prāg eva buddhān bhagavato 'paryupāsya kuśalamūlāny anavaropya kalyāṇamitrair aparigṛhītaḥ sarvākārajñatām anuprāpnuyād iti nedaṃ sthānaṃ vidyate, tasmāt tarhi subhūte bodhisattvena mahāsattvena (PSP_5:144) buddhā bhagavantaḥ paryupāsitavyāḥ, kuśalamulāni cāvaropitavyāni kalyāṇamitrāṇi ca sevitavyāni bhaktavyāni paryupāsitavyāni.

subhūtir āha: kena kāraṇena bhagavan bodhisattvo mahāsattvo buddhāṃś ca bhagavataḥ paryupāsya kuśalamūlāni cāvaropya kalyāṇamitrāṇi ca sevitvā bhaktvā paryupāsya sarvākārajñatām anuprāpnuyāt?

bhagavān āha: upāyakauśalyavirahitatvāt, ye nopāyena śruto bhavati teṣāṃ buddhānāṃ bhagavatām antikāt sadharmas tāni ca kuśalamūlāni nāvaropitāni tāni ca kalyāṇamitrāṇi sevitāni bhaktitāni paryupāsitāni yāny asyopāyam upadiśanti tena virahitatvāt.
iti saṃgharatne vipratipattiḥ

subhūtir āha: katamad bhagavann upāyakauśalyaṃ, yenopāyakauśalyena samanvāgato bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya dānapāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair dānaṃ dadāti buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyo vā, sarvākārajñatāpratisaṃyuktair manasikāraiḥ samanvāgato na cāsya dānasaṃjñā bhavati, na pratigrāhakasaṃjñā, na dānapatisaṃjñā. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, kuśalair dharmair vivardhamāno dānapāramitāyāṃ carati, dānapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca dānaphalam upajīvati yad dānaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā dānapāramitāyāṃ carati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlaṃ rakṣati, tasya naiva rāge cittaṃ patati na doṣe na mohe nānuśaye na paryutthāne patati, nānyeṣv akuśaleṣu dharmeṣu patati, ye bodhaye paripanthakās tadyathā mātsaryacittaṃ vā dauḥśīlyacittaṃ vā kṣubdhacittaṃ vā kauśīdyacittaṃ vā hīnacittaṃ vā bhrāntacittaṃ (PSP_5:145) vā dauṣprajñacittaṃ vā mānātimāno 'dhimāno 'smimānaḥ śrāvakapratyekabuddhacittaṃ vā. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāñ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, kuśalair dharmair vivardhamānaḥ śīlapāramitāyāṃ carati, sa śīlapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca śīlaphalam upajīvati yac chīlaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā śīlapāramitāyāṃ carati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārais tāṃ kṣāntiṃ bhāvayati, sa svakeṣv api prāṇeṣu vyavaropyamāneṣu na pratidahyate, na pratikruṣyati na vyāpādopanāham upanahyati, sa jīvitād vyaparopyamāno 'pi sarvasve vāpahriyamāṇe dāre vākṛṣyamāṇe mṛṣāvāda ucyamānaḥ piśunaṃ paruṣaṃ saṃbhinnaṃ vocyamāna ākruṣyamāṇo vā tāḍyamāno vā cchidyamāno vā na kṣubhyati sattvānām eva hitam utpādayati. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, sa dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiñcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate sa kuśalair dharmair vivardhamānaḥ kṣāntipāramitāyāṃ carati, sa kṣāntipāramitāyāṃ caran sarvasattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca kṣāntiphalam upajīvati yat kṣāntiphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā kṣāntipāramitāyāṃ carati.

punar aparaṃ subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair vīryam ārabhate, dṛḍhasaṃnāho dṛḍhaparākramo na kauśīdyaṃ vā alasacittaṃ votpādayati, sa bodher arthāya duḥkham api na gaṇapatidakṣo 'nalaso 'pi śaktibhir vāryamāṇo manuṣyaduṣkham asuraduḥkhaṃ tiryagyoniduḥkhaṃ narakaduṣkham api na gaṇapatir api śaktibhir vāryamāṇaḥ. tat (PSP_5:146) kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno vīryapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca vīryaphalam upajīvati yad vīryaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā vīryapāramitāyāṃ carati.

punar aparaṃ subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair dhyānaṃ samāpadyate, cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī bhavati, yathāvikaraṇam evaṃ cakṣurindriyeṇāsaṃvarasaṃvṛtaṃ viharantam abhidhyā daurmanasyāḥ pāpakā akuśalā dharmāś cittam anuśraveyuḥ, teṣāṃ saṃvarāya pratipadyate rakṣati cakṣurindriyam evaṃ śrotreṇa śabdān śrutvā, ghrāṇena gandhān āghrāya, jihvayā rasān āsvādya, kāyena spraṣṭavyaṃ spṛṣṭvā, manasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyañjanagrāhī bhavati, yathāvikaraṇam evaṃ manaindriyenāsaṃvarasaṃvṛtaṃ viharantam abhidhyā daurmanasyāḥ pāpakā akuśalā dharmāś cittam anuśraveyuḥ, teṣāṃ saṃvarāya pratipadyate, rakṣati manaindriyaṃ, sa gacchann api tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi bhāṣamāno 'pi tūṣṇībhūto 'pi samāhitāvasthāṃ na jahāti na vijahāti, sa bhavaty ahastalolo 'pādalolo 'mukharo 'prakīrṇavāg avikṣiptacakṣur avikṣiptendriyo 'nuddhato 'capalo 'rabhaso 'bhrāntakāyo 'bhrāntacittaḥ, śāntakāyaḥ śāntavāk śāntacitto rahasyarahasi vāvikalpiteryāpatho yaiḥ kecid apy annapānaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃtuṣṭaḥ surabhaḥ supoṣyaḥ kalyāṇācāragocaraḥ saṃgaṇikāyā api vivekagocaraḥ lābhe 'lābhe ca sa nirvikāro 'nunnatāvanataḥ sukhe duṣkhe stutau nindāyāṃ yaśasyayaśasi jīvite ca maraṇe ca samo nirvikāro 'nunnatāvanataḥ, śatrau ca mitre ca sādhau cāsādhau ca manaāpavartiny amanaāpavartiny āryeṣu śabdesv anāryeṣu (PSP_5:147) śabdeṣu vivikteṣu vyavakīrṇeṣu ca samo nirvikāro 'nunnatāvanataḥ priyāpriyeṣu rūpeṣv anurodhavirodhāpagaḥ. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno dhyānapāramitāyāṃ carati, sa dhyānapāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na dhyānaphalam upajīvati yad dhyānaphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā dhyānapāramitāyāṃ carati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair na duṣprajño bhavati na parapraṇeyo 'haṃkāramamakāravigataḥ, ātmasattva jīvajantu poṣapuruṣa pudgalamanujamānavakārakavedakajānakapaśyakavigataś ca bhavati sarvadṛṣṭivigataḥ sarvaśūnyatāvigato nirvikalpo nirvikāraḥ. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, kuśalair dharmair vivardhamānaḥ prajñāpāramitāyāṃ carati, sa prajñāpāramitāyāṃ caran sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca prajñāphalam upajīvati yat prajñāphalaṃ saṃsāre paribhuñjītānyatra sattvaparitrāṇatayā sattvaparimocanatayā prajñāpāramitāyāṃ carati.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate, dvitīyaṃ dhyānaṃ samāpadyate, tṛtīyaṃ dhyānaṃ samāpadyate, caturthaṃ dhyānaṃ samāpadyate, caturapramāṇārūpyasamāpattīḥ samāpadyate, prathamacittotpādam upādāya sarvākārajñatāpratisaṃyuktair manasikārair na ca teṣāṃ vipākaṃ parigṛhṇāti. tat kasya hetoḥ? tathā hi sa tenopāyakauśalyena samanvāgato bhavati, yenopāyakauśalyena samanvāgatas tāni ca dhyānāny apramāṇārūpyasamāpattīḥ samāpadyamānaḥ sa (PSP_5:148) svalakṣaṇaśūnyān dharmān jānāti, asadbhutān apariniṣpannan anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāñ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāñ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno dhyānāpramāṇārūpyasamāpattīś ca samāpadyate.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran darśanabhāvanāprahātavye 'smin mārge carati, na srotaāpattiphalam anuprāpnoti, na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvam anuprāpnoti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān sarvadharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamānaḥ saptatriṃśadbodhipakṣyeṣu dharmeṣu carati, bodhipakṣyeṣu dharmeṣu caran śrāvakapratyekabuddhabhūmim atikramatīyaṃ subhūte bodhisattvasya mahāsattvasyānutpattikair dharmaiḥ kṣāntiḥ.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aṣṭavimokṣān samāpadyate, sa navānupūrvavihārasamāpattīś catvāry āryasatyāni bhāvayati, śūnyatānimittāpraṇihitāni ca samāpadyate, na ca srotaāpattiphalam anuprāpnoti, na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvam anuprāpnoti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, sa dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamathatāṃ sarvadharmāṇāṃ saṃskāralakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno vimokṣasamādhisamāpattyāryasatyaśūnyatānimittāpraṇihiteṣu carati, sa vimokṣasamādhisamāpattyāryasatyaśūnyatānimittāpraṇihiteṣu caran śrāvakapratyekabuddhabhūmim avakrāmatīyaṃ subhūte bodhisattvasya mahāsattvasyānutpattikadharmavyākaraṇakṣāntiḥ.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran daśasu tathāgatabaleṣu parijayaṃ karoti, caturṣu vaiśāradyeṣu (PSP_5:149) catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ ca, na ca tāvat sarvākārajñatām anuprāpnoti, yāvad buddhakṣetraṃ na pariśodhitaṃ bhavati, sarvasattvāś ca na paripācitā bhavanti. tat kasya hetoḥ? tathā hi sa svalakṣaṇaṃ śūnyān dharmān jānāti, asadbhūtān apariniṣpannān anabhinirvṛttāṃś ca sarvadharmān paśyati, dharmāṇāṃ ca dharmalakṣaṇam avatarati, akiṃcitsamarthatāṃ ca sarvadharmāṇāṃ saṃskāraṃ lakṣaṇam avatarati, so 'nenopāyakauśalyena samanvāgataḥ kuśalair dharmair vivardhate, sa kuśalair dharmair vivardhamāno daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmeṣu mahāmaitryāṃ mahākaruṇāyāṃ caran buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati. evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: paramabuddhimanto bhagavan bodhisattvā mahāsattvā bhavanti, ya evaṃ gambhīreṣu dharmeṣu caranti, vipākaṃ ca na pratigṛhṇanti.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, paramabuddhimantaḥ subhūte bodhisattvā mahāsattvā ya evaṃ gambhīreṣu dharmeṣu caranti, vipākaṃ ca na pratigṛhṇanti. tat kasya hetoḥ? tathā hi subhūte bodhisattvā mahāsattvāḥ svabhāvato na calanti.

subhūtir āha: kasmāt svabhāvān na calanti?

bhagavān āha: abhāvato na calanti, yat punar āyuṣmān subūtir evam āha katamasmāt svabhāvān na calanti, rūpasya svabhāvato na calanti, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, vijñānasya svabhāvato na calanti, skandhadhātvāyatanapratītyasamutpādasvabhāvān na calanti, pratītya samutpādāṅgasvabhāvān na calanti, dānapāramitāyāḥ svabhāvān na calanti, śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ svabhāvān na calanti, adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyāḥ svabhāvān na calanti, apramāṇasvabhāvād dhyānārūpyasamāpattisvabhāvāt smṛtyupasthānasvabhāvāt samyakprahāṇarddhipādendriyabalabodhyaṅgasvabhāvād āryāṣṭāṅgamārgasvabhāvān na calanti, śūnyatānimittāpraṇihitasvabhāvān na calanti, āryasatyasvabhāvād abhijñāsvabhāvād (PSP_5:150) vimokṣasamādhisamāpattidharaṇīmukhasvabhāvān na calanti, daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmasvabhāvān na calanti mahāmaitrīmahākaruṇāsvabhāvān na calanti. tat kasya hetoḥ? tathā hi subhūte ya eṣa dharmo niḥsvabhāvaḥ so 'bhāvaḥ.
ity upāyakauśale vipratipattiḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: tat kiṃ punar bhagavann abhāvenābhāvaḥ śakyo 'bhisaṃboddhum?

bhagavān āha: na subhūte.

subhūtir āha: tat kiṃ punar bhagavan bhāvena bhāvaḥ śakyo 'bhisaṃboddhum?

bhagavān āha: na subhūte.

subhūtir āha: tat kiṃ bhagavann abhāvena bhāvaḥ śakyo 'bhisaṃboddhum?

bhagavān āha: na subhūte.

subhūtir āha: tat kiṃ bhagavan bhāvenābhāvaḥ śakyo 'bhisaṃboddhum?

bhagavān āha: na subhūte.

subhūtir āha: tan mā haiva bhagavan na prāptir nābhisamayo bhaviṣyati? yadi nābhāvenābhāvasyābhisamayo, na bhāvena bhāvasyābhisamayo, nābhāvena bhāvasyābhisamayo, na bhāvenābhāvasyābhisamayaḥ.

bhagavān āha: asyābhisamayo na punar anena catuḥprakārābhinihāreṇa.

subhūtir āha: katham idānīṃ bhagavann abhisamayaḥ?

bhagavān āha: naivābhāvo na bhāvaḥ, sa tādṛśo 'bhisamayo yatraite prapañcā na saṃvidyante, aprapañco niṣprapañcābhisamayaḥ.
ity abhisamaye vipratipattiḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvasya mahāsattvasya prapañcaḥ?

bhagavān āha: rūpan nityam anityam iti vā bodhisattvasya mahāsattvasya prapañcaḥ, vedanā saṃjñā saṃskārā, vijñānaṃ nityam anityam iti vā prapañcaḥ, rūpaṃ sukhaṃ duḥkham iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ sukhaṃ duḥkham iti vā prapañcaḥ, rūpam ātmānātmeti, vedanā saṃjñā saṃskārā, vijñānam ātmānātmeti prapañcaḥ, rūpaṃ śāntam aśāntam iti vā, vedanā saṃjñā saṃskārā, vijñānaṃ śāntam aśāntam iti vā prapañcaḥ, rūpaṃ parijñeyam aparijñeyam iti vā prapañcaḥ, vedanā saṃjñā (PSP_5:151) saṃskārā, vijñānaṃ parijñeyam aparijñeyam iti vā prapañcaḥ, evaṃ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgāni ca nityānityasukhaduṣkhātmānātmaśāntāśāntaparijñeyāparijñeyam iti vā prapañcaḥ. duṣkham āryasatyaṃ parijñeyam iti prapañcaḥ, samudayaḥ prahātavya iti prapañcaḥ, nirodhaḥ sākṣātkartavya iti prapañcaḥ, mārge bhāvayitavya iti prapañcaḥ, catvāri dhyānāni bhāvayitavyānīti prapañcaḥ, catvāry apramāṇāni bhāvayitavyānīti prapañcaḥ, catasra ārūpyasamāpattayo bhāvayitavyā iti prapañcaḥ, catvāri smṛtyupasthānāni bhāvayitavyānīti prapañcaḥ, catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni bhāvayitavyānīti prapañcaḥ, āryāṣṭāṅgamārgo bhāvayitavya iti prapañcaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayitavyānīti prapañcaḥ, aṣṭavimokṣanavānupūrvavihārasamāpattayo bhāvayitavyā iti prapañcaḥ, srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvam atikramiṣyāmīti prapañcaḥ, pratyekāṃ bodhim atikramiṣyāmīti prapañcaḥ, daśabodhisattvabhūmiḥ paripūrayiṣyāmīti prapañcaḥ, bodhisattvaniyāmam avakramiṣyāmīti prapañcaḥ, buddhakṣetraṃ pariśodhayiṣyāmīti prapañcaḥ, sattvān paripācayiṣyāmīti prapañcaḥ, dānapāramitāyāñ cariṣyāmīti prapañcaḥ, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, prajñāpāramitāyāṃ cariṣyāmīti prapañcaḥ, adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ bhāvayiṣyāmīti prapañcaḥ, catvāri vaiśāradyāni daśatathāgatabalāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān utpādayiṣyāmīti prapañcaḥ, sarvākārajñatām anuprāpsyāmīti prapañcaḥ, sarvavāsanānusaṃdhikleśān prahāsyāmīti prapañcaḥ. tasmād bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ nityam anityam ity aprapañcan na prapañcayati, sukhaṃ duḥkham iti, ātmānātmeti, śāntam aśāntam iti, parijñeyam aparijñeyam ity aprapañcan na prapañcayati, vedanā saṃjñā saṃskārā, vijñānaṃ nityam anityam aprapañcan na prapañcayati, sukhaṃ duḥkham ity, ātmānātmeti, śāntam aśāntam iti, parijñeyam aparijñeyam ity aprapañcan na prapañcayati. evaṃ skandhadhātvāyatanapratītyasamutpādān pratītyasamutpādāṅgāni ca nityam anityam iti, sukhaṃ duḥkham (PSP_5:152) iti, ātmānatmeti, śāntam aśāntam iti, parijñeyam aparijñeyam iti vāprapañcan na prapañcayati. evaṃ sarvapāramitāḥ sarvaśūnyatā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānitmittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmān sarvān aprapañcān na prapañcayati, srotaāpannasakṛdāgāmyanāgāmyarhattvapratyekabuddhabodhim atikramiṣyāmity aprapañcan na prapañcayati. sarvākārajñatām atikramiṣyāmity aprapañcan na prapañcayati. tat kasya hetoḥ? na hi svabhāvaḥ svabhāvaṃ prapañcayati, abhāvo vābhāvaṃ prapañcayati, na hi svabhāvo 'bhāvaṃ vā sthāpayitvā anyat kiñcid upalabhate, yaṃ vā prapañcayet, yatra vā prapañcayet, yena vā prapañcayet. tasmāt tarhi subhūte niṣprapañcaṃ rūpaṃ, vedanā saṃjñā saṃskārā, niṣprapañcaṃ vijñānaṃ, niṣprapañcāḥ skandhadhātvāyatanapratītyasamutpādāḥ, pratītyasamutpādāṅgāni ca niṣprapañcāni, sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny āryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣānavānupūrvavihārasamāpattayo niṣprapañcāḥ, śūnyatā nimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvido niṣprapañcāḥ, aṣṭādaśāveṇikā buddhadharmā niṣprapañcāḥ, daśabodhisattvabhūmayo niṣprapañcāḥ, anuttarā samyaksaṃbodhir niṣprapañcā. evaṃ khalu subhūte bodhisattvena mahāsattvena niṣprapañcena prajñāpāramitāyāṃ caritavyam.

subhūtir āha: kathaṃ bhagavan rūpaṃ niṣprapañcaṃ yāvad vijñānaṃ niḥprapañcaṃ peyālaṃ yāvad bodhir niṣprapañcā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: nāsti subhūte rūpasya svabhāvo, nāsti vedanāyā nāsti saṃjñāyā nāsti saṃskārāṇāṃ nāsti vijñānasya svabhāvo, nāsti skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ svabhāvo nāsti pāramitānāṃ svabhāvo nāsti śūnyatāmukhānāṃ svabhāvaḥ. evaṃ nāsti bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ svabhāvo nāsti sarvākārajñatāyāḥ svabhāvo, yasya svabhāvaṃ nāsti so 'prapañco 'nena subhūte kāraṇena niṣprapañcaṃ rūpaṃ, vedanā saṃjñā saṃskārāḥ, niṣprapañcaṃ vijñānaṃ, niṣprapañcāḥ skandhadhātvāyatanapratītyasamutpādāḥ, (PSP_5:153) pratītyasamutpādāṅgāni ca niṣprapañcāni, sarvāḥ pāramitāḥ sarvaśūnyatā bodhipakṣyā dharmā niṣprapañcāḥ, āryasatyāpramāṇadhyānārūpyasamāpattayo vimokṣasamādhisamāpattidhāraṇīmukhāni niṣprapañcāni, śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmā niṣprapañcāḥ, daśabodhisattvabhūmayo niṣprapañcāḥ, sarvākārajñatā niṣprapañcā. evaṃ khalu subhūte bodhi sattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattvaniyāmam avakrāmati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan na kasyacid dharmasya svabhāva upalabhate, tat katamena mārgeṇa bodhisattvo mahāsattvo bodhisattvaniyāmam avakrāmati? kiṃ śrāvakamārgeṇa vā pratyekabuddhamārgeṇa vā buddhamārgeṇa vā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: na subhūte śrāvakamārgeṇa vā bodhisattvo mahāsattvo bodhisattvaniyāmam avakrāmati na pratyekabuddhamārgeṇa vā na buddhamārgeṇa vā. api tu khalu punaḥ subhūte bodhisattvo mahāsattvaḥ sarvamārgeṣu śikṣitvā bodhisattvaniyāmam avakrāmati, tadyathāpi nāma subhūte arhan sarvamārgeṣu śikṣitvā samyaktvaniyāmam avakrāmati, na ca tāvat phalaṃ prāpnoti, yāvan na phalamārgam utpādayati. evam eva subhūte bodhisattvo mahāsattvaḥ sarvamārgān utpādya bodhisattvaniyāmam avakrāmati, na ca tāvat sarvākārajñatām anuprāpnoti, yāvan na vajropamaḥ samādhiḥ pratilabdho bhavati, tataḥ sa ekalakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti. iti viparyāse vipratipattiḥ
evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaḥ sarvamārgān paripūrya bodhisattvaniyāmam avakrāmati, nanu bhagavann anyo 'ṣṭamakasya mārgaḥ, anyaḥ srotaāpannasyānyaḥ sakṛdāgāmitāyāḥ pratipannakasyānyaḥ sakṛdāgāmino 'nyo 'nāgāmitāyāḥ pratipannakasyānyo 'nāgāmino 'nyo 'rhattvapratipannakasyānyo 'rhato mārgaḥ, anyaḥ pratyekabuddhasyānyas tathāgatasyārhataḥ samyaksaṃbuddhasya mārgaḥ? yadi bhagavann anya eva mārgaḥ, tat kathaṃ bodhisattvo mahāsattvaḥ sarvamārgān paripūrya bodhisattvaniyāmam avakrāmati? (PSP_5:154) yadi bhagavan bodhisattvena mahāsattvena sarvamārgāḥ paripurayitavyāḥ, mā khalu bhagavan bodhisattvo mahāsattvo 'ṣṭamakamārgam utpādyāṣṭamako bhaviṣyati, darśanamārgam utpādya srotaāpanno bhaviṣyati, bhāvanāmārgam utpādya sakṛdāgāmitāyai pratipannakaḥ sakṛdāgāmī bhaviṣyaty, anāgāmitāyai pratipannako anāgāmī bhaviṣyati, arhattvapratipannako 'rhan bhaviṣyati, pratyekabuddhamārgam utpādya pratyekabuddho bhaviṣyaty, asthānaṃ bhagavann anavakāśo yad bodhisattvo mahāsattvo 'ṣṭamakamārgam utpādyāṣṭamakaḥ, syād aṣṭamako bhūtvā bodhisattvaniyāmam avakrāmed iti, nedaṃ sthānaṃ vidyate, bodhisattvaniyāmam avakrāmya sarvākārajñatām anuprāpnuyād iti, nedaṃ sthānaṃ vidyate, evaṃ srotaāpattiphalaṃ prāpya sakṛdāgāmiphalaṃ prāpyānāgāmiphalaṃ prāpyārhattvaṃ prāpya pratyekāṃ bodhiṃ prāpya bodhisattvaniyāmam avakrāmed iti, nedaṃ sthānaṃ vidyate, bodhisattvaniyāmam avakramya sarvākārajñatām anuprāpnuyād iti, nedaṃ sthānaṃ vidyate. tat kathaṃ bhagavan jānīyāma vayaṃ bodhisattvo mahāsattvaḥ sarvamārgān utpādya bodhisattvaniyāmam avakrāmatiti?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, asthānaṃ subhūte anavakāśo yad bodhisattvo mahāsattvo 'ṣṭamako bhūtvā srotaāpattiphalaṃ prāpya sakṛdāgāmiphalaṃ prāpyānāgāmiphalaṃ prāpyārhattvaṃ prāpya pratyekāṃ bodhiṃ prāpya bodhisattvaniyāmam avakrāmed iti, nedaṃ sthānaṃ vidyate, bodhisattvaniyāmam avakramya sarvākārajñatām anuprāpnuyād iti, nedaṃ sthānaṃ vidyate.

subhūtir āha: kathaṃ bhagavann etān mārgān prāpya bodhisattvo mahāsattvaḥ sarvākārajñatām anuprāpnoti?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu carann aṣṭau bhūmīr jñānena ca darśanena cātikrāmati. katamā aṣṭa? yad uta śuklavidarśanābhūmir gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanūbhūmir vītarāgabhūmiḥ kṛtāvībhūmiḥ pratyekabuddhabhūmir, ayaṃ bhūminirdeśaḥ. sa imā aṣṭau bhūmīr jñānena darśanena cātikramya mārgajñatayā bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya (PSP_5:155) sarvākārajñatājñānena sarvavāsanānusaṃdhikleśān prajahāti. tat kasya hetoḥ? tathā hi subhūte yad aṣṭamakasya jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yaṃ srotaāpannasya jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yat sakṛdāgāmino jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yad anāgāmino jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yad arhato jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntir, yat pratyekabuddhasya jñānañ ca prahāṇañ ca sā bodhisattvasya mahāsattvasya kṣāntiḥ. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sarvamārgān sarvaśrāvakapratyekabuddhānāṃ paripūrya mārgajñatayā bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya sarvākārajñatājñānena ca sarvavāsanānusaṃdhikleśān prajahāti. evaṃ khalu subhūte bodhisattvena mahāsattvena sarvamārgān paripūryānuttarā samyaksaṃbodhir abhisaṃbodhavyā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ phalopabhogena bhavitavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: ya ime bhagavan mārgā ākhyātāḥ śrāvakamārgaḥ pratyekabuddhamārgo buddhamārgaḥ, eṣāṃ katamo 'yaṃ bhagavan mārgajñatāmārgaḥ?

bhagavān āha: iha subhūte bodhisattvena mahāsattvena sarvamārgākārajñatāviśuddhir utpādayitavyā, tatreyaṃ subhūte sarvadharmā mārgākārajñatāviśuddhiḥ. yair ākārair yair liṅgair yair nimittaiḥ sarvamārgākārajñatā visuddhir bhavati, te ākārās tāni liṅgāni tāni nimittāni bodhisattvena mahāsattvenābhisaṃboddhavyāni, abhisaṃbudhya pareṣām ākhyātavyāni nirdeśayitavyāni prakāśayitavyāni prajñepayitavyāni prasthāpayitavyāni, vivaritavyāni parebhyo vinayārthāya yathā pare jānīyur iti. tatra bodhisattvena mahāsattvena sarvasattvarutasaṃketaghoṣāḥ samudānayitavyā uccārayitavyāś ca, yai rutasaṃketaghoṣaiḥ trisāhasre mahāsāhasre lokadhātau vijñāpayati yadidaṃ pratiśrutkopamā jñānena. tad anena subhūte paryāyeṇa bodhisattvena mahāsattvena sarvamārgākārajñatā paripūrayitavyā, sarvamārgākārajñatāṃ paripūrya sattvānām āśayo jñātavyaḥ, nairayikānāṃ sattvānāṃ nairayiko mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ tataś ca nairayikamārgān nivārayitavyāḥ, hetuto nivārayitavyāḥ, phalato nivārayitavyāḥ, tiryagyonigatānāṃ (PSP_5:156) sattvānāṃ tiryagmārgo jñātavyo hetur jñātavyo phalaṃ jñātavyaṃ tataś ca tiryagmārgān nivārayitavyāḥ, hetuto nivārayitavyāḥ, phalato nivārayitavyāḥ. evaṃ kiṃnarāṇāṃ mahoragānāṃ nāgānāṃ yakṣāṇāṃ rākṣasānāṃ gandharvāṇām asurāṇāṃ garuḍānāṃ guhyakānāṃ cāraṇānāṃ vidyādharāṇāṃ siddhānāṃ sādhyānāṃ manuṣyāṇāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ, cāturmahārājakānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyaṃ, brahmapāriṣadyānāṃ devānāṃ brahmapurohitānāṃ mahābrahmāṇo mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyam, ābhāsvarāṇāṃ parīttābhānām apramāṇābhānāṃ parīttaśubhānāṃ apramāṇaśubhānāṃ śubhakṛtsnānām anubhrakānāṃ puṇyaprasavānāṃ bṛhatphalānām asaṃjñisattvānāṃ śuddhāvāsānām aspṛhāṇām atapānāṃ sudṛśānāṃ sudarśanānāṃ akaniṣṭhānāṃ devānāṃ, ākāśānantyāyatanānāṃ devānāṃ vijñānānantyāyatanānām ākiṃcanyāyatanānāṃ naivasaṃjñānāsaṃjñāyatanānāṃ devānāṃ mārgo jñātavyo hetur jñātavyaḥ phalaṃ jñātavyam. catvāri smṛtyupasthānāni bhāvayitavyāni, catvāri samyakprahāṇāni jñātavyāni, catvāra ṛddhipādāḥ jñātavyāḥ, pañcendriyāṇi jñātavyāni, pañcabalāni jñātavyāni, saptabodhyaṅgāni jñātavyāni, āryāṣṭāṅgamārgo jñātavyaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni jñātavyāni, āryasatyāpramāṇadhyānārūpyasamāpattayo jñātavyāḥ, aṣṭavimokṣanavānupūrvavihārasamāpattayo jñātavyāḥ, sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni jñātavyāni, pañcābhijñā jñātavyāḥ, daśabodhisattvabhūmayo jñātavyāḥ, daśatathāgatabalāni jñātavyāni, catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā jñātavyāḥ, mahāmaitrī mahākaruṇā jñātavyā. yaiś ca mārgair ye sattvāḥ srotaāpattiphale pratiṣṭhāpayitavyāḥ tān srotaāpattiphale pratiṣṭhāpayati, ye sakṛdāgāmiphale pratiṣṭhāpayitavyāḥ tān sakṛdāgāmiphale pratiṣṭhāpayati, ye anāgāmiphale pratiṣṭhāpayitavyāḥ tān anāgāmiphale pratiṣṭhāpayati, ye 'rhattve pratiṣṭhāpayitavyās tān arhattve pratiṣṭhāpayati, ye pratyekāyāṃ bodhau pratiṣṭhāpayitavyā tān pratyekāyāṃ bodhau pratiṣṭhāpayati, ye 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitavyās tān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati, iyaṃ subhūte sarvamārgākārajñatā (PSP_5:157) bodhisattvasya mahāsattvasya yatra bodhisattvo mahāsattvaḥ śikṣitvā sattvānām āśayam avatarati, sattvānām āśayam avatīrya tathā dharmaṃ deśayati yathāsya sā dharmadeśanāmoghākṣaṇā bhavati. tat kasya hetoḥ? tathā hy asya puruṣendriye parāparajñānaṃ suvibhaktaṃ suvijñātaṃ ca bhavati, sattvānāṃ gatiṃ cyutim upapattiṃ ca prajānāti. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam, atra hi prajñāpāramitāyāṃ caritavyaṃ sarvadharmā antargatā, ye kecid bodhipakṣyā dharmā, yatra bodhisattvair mahāsattvaiś caritavyaṃ śrāvakayānikair vā pratyekabuddhayānikair vā caritavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan ye bodhipakṣyā dharmā yāvad yā bodhiḥ sarva ete dharmā na saṃyuktā na visaṃyuktāḥ, arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ, tat kathaṃ bhagavan bodhipakṣyā dharmā bodher āhārikā bhavanti? evaṃ bhagavan na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā dharmā na kasyacid dharmasyāhārikā vāpahārikā vā, tadyathāpi nāma bhagavann ākāśan na kasyacid dharmasyāhārakaṃ vāpahārakaṃ vā. evam eva bhagavan svalakṣaṇaśūnyā dharmā na kasyacid dharmasyāhārakā vāpahārakā vā.

bhagavān āha: evam etat subhūte evam etat, na subhūte svalakṣaṇaśūnyā dharmāḥ kasyacid dharmasyāhārakā vāpahārakā vā, ye vā subhūte sattvāḥ svalakṣaṇaśūnyān dharmān na jānanti, teṣām arthāyaivaṃ nirdiśyate, ime bodhipakṣyā dharmā bodher āhārakā bhavanti.
iti mārge vipratipattiḥ

api tu khalu subhūte yañ ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ ye ca skandhā ye ca dhātavo yāni cāyatanāni yaś ca pratītyasamutpādo yāni ca pratītyasamutpādāṅgāni yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryapāramitā yā ca dhyānapāramitā yā ca prajñāpāramitā yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāva śūnyatā yac ca prathamaṃ dhyānaṃ yac ca dvitīyaṃ dhyānaṃ yac ca tṛtīyaṃ dhyānaṃ yac ca caturthaṃ dhyānaṃ, yac cākāśānantyāyatanaṃ yac ca vijñānānantyāyatanaṃ yac cākiṃcanyāyatanaṃ yac ca naivasaṃjñānā saṃjñāyatanaṃ yā ca mahāmaitrī yā ca mahākaruṇā yā ca mahāmuditā yā ca (PSP_5:158) mahopekṣā ye ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā yā ca śūnyatā yac cānimittaṃ yac cāpraṇihitaṃ ye cāṣṭavimokṣā yāś ca navānupūrvavihārasamāpattayo yāni cāryasātyāni yāś cābhijñā ye ca samādhayo yāni ca dhāraṇīmukhāni yāś ca daśabodhisattvabhūmayo yāni ca daśatathāgatabalāni yāni ca catvāri vaiśāradyāni yāś ca catasraḥ pratisaṃvido ye cāṣṭādaśāveṇikā buddhadharmā yā ca mahākaruṇā yā ca yāvat sarvākārajñatā, ārye 'smin dharmavinaye sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. te ca khalu punaḥ subhūte tathāgatena sattvānām avatāraṇārthāya lokavyavahāreṇa vyavakṛtās te dharmā prajñāpayitavyāḥ, na punaḥ paramārthena. tatra subhūte bodhisattvena mahāsattvena sarvatra śikṣitavyaṃ jñānena ca darśanena ca śikṣitvā kecid dharmāḥ pratibodhavyāḥ kecin na pratibodhavyāḥ

subhūtir āha: katame dharmā bodhisattvena mahāsattvena jñānena ca darśanena ca śikṣitvā na pratibodhavyāḥ? katame dharmāḥ pratibodhavyāḥ?

bhagavān āha: śrāvakabhūmiḥ pratyekabuddhabhūmiś ca śikṣitvā jñānena ca darśanena ca na pratibodhavyā, sarvākārajñatā jñānena ca darśanena ca pratibodhavyā, sarvākārajñatājñānena sarvākāraiḥ sarvadharmāś ca pratibodhavyāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena ārye 'smin dharmavinaye prajñāpāramitāyāṃ śikṣitavyam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āryo dharmavinayo 'nāryo dharmavinaya iti bhagavann ucyate, katamo bhagavann āryo dharmavinayaḥ? katamo bhagavann anāryo dharmavinayaḥ? kiyatā bhagavann āryo dharmavinayaḥ? kiyatā bhagavann anāryo dharmavinaya ity ucyate?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte śrāvakāḥ pratyekabuddhā bodhisattvāś ca mahāsattvāś ca tathāgatā arhantaḥ samyaksaṃbuddhā rāgena na saṃyuktā na visaṃyuktā, doṣeṇa na saṃyuktā na visaṃyuktā, mohena na saṃyuktā na visaṃyuktā, satkāyadṛṣṭyā na saṃyuktā na visaṃyuktā, vicikitsayā na saṃyuktā na visaṃyuktāḥ, śīlavrataparāmarśena na saṃyuktā na visaṃyuktāḥ, kāmarāgavyāpādair na saṃyuktā na visaṃyuktā, rūparāgārūpyarāgair na saṃyuktā na visaṃyuktā, avidyayā na saṃyuktā na visaṃyuktā, mānena na saṃyuktā na visaṃyuktā, (PSP_5:159) auddhatyena na saṃyuktā na visaṃyuktāḥ, prathamena dhyānena na saṃyuktā na visaṃyuktā, dvitīyena dhyānena tṛtīyena dhyānena, caturthena dhyānena na saṃyuktā na visaṃyuktā, maitryā karuṇayā muditayopekṣayā na saṃyuktā na visaṃyuktāḥ, ākāśānantyāyatanena vijñānānantyāyatanenākiṃcanyāyatanena naivasaṃjñānāsaṃjñāyatanena na saṃyuktā na visaṃyuktāḥ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṇa na saṃyuktā na visaṃyuktā, āryasatyaiḥ śūnyatānimittāpraṇihitair na saṃyuktā na visaṃyuktāḥ, aṣṭavimokṣair navānupūrvavihārasamāpattibhiḥ pañcabhir abhijñābhir na saṃyuktā na visaṃyuktāḥ, samādhibhidhāraṇīmukhair na saṃyuktā na visaṃyuktāḥ, dānapāramitayā na saṃyuktā na visaṃyuktāḥ, śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā, prajñāpāramitayā na saṃyuktā na visaṃyuktāḥ, adhyātmaśūnyatayā na saṃyuktā na visaṃyuktā, bahirdhāśūnyatayā na saṃyuktā na visaṃyuktā, adhyātmabahirdhāśūnyatayā na saṃyuktā na visaṃyuktā, yāvad abhāvasvabhāvaśūnyatayā na saṃyuktā na visaṃyuktāḥ, daśabhis tathāgatabalair na saṃyuktā na visaṃyuktāḥ, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśābhir āveṇikair buddhadharmair na saṃyuktā na visaṃyuktāḥ, saṃskṛtadhātāv asaṃskṛtadhātau na saṃyuktā na visaṃyuktāḥ. tat kasya hetoḥ? tathā hi sarvadharmā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ, te arūpiṇo 'rūpibhiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā, anidarśanā nidarśanaiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā, apratighā apratighaiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā, alakṣaṇā alakṣaṇaiḥ sārdhaṃ na saṃyuktā vā na visaṃyuktā vā. iti vipakṣapratipakṣayor vipratipattiḥ

imā subhūte 'rūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā pāramitā bodhisattvānāṃ mahāsattvānāṃ yatra bodhisattvair mahāsattvaiḥ śikṣitavyaṃ, yatra śikṣitvā na kasyacid dharmasya lakṣaṇam upalabhyate.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: na punar bhagavan rūpalakṣaṇe śikṣitavyaṃ na vedanālakṣaṇe na saṃjñālakṣaṇe na saṃskāralakṣaṇe na vijñānalakṣaṇe śikṣitavyaṃ, na cakṣuḥśrotraghrāṇajihvākāyamanolakṣaṇe śikṣitavyaṃ, na rūpaśabdagandharasaspraṣṭavyadharmalakṣaṇe śikṣitavyaṃ, na pṛthivīdhātulakṣaṇe śikṣitavyaṃ, nābdhātulakṣaṇe na tejodhātulakṣaṇe na vāyudhātulakṣaṇe nākāśadhātulakṣaṇe (PSP_5:160) na vijñānadhātulakṣaṇe śikṣitavyaṃ, na dānaparamitālakṣaṇe śikṣitavyaṃ, na śīlapāramitālakṣaṇe na kṣāntipāramitālakṣaṇe na vīryapāramitālakṣaṇe na dhyānapāramitālakṣaṇe na prajñāpāramitālakṣaṇe śikṣitavyaṃ, nādhyātmaśūnyatālakṣaṇe na bahirdhāśūnyatālakṣaṇe nādhyātmabahirdhāśūnyatālakṣaṇe na yāvad abhāvasvabhāvaśūnyatālakṣaṇe śikṣitavyaṃ, na prathamadhyānalakṣaṇe śikṣitavyaṃ, na dvitīyadhyānalakṣaṇe na tṛtīyadhyānalakṣaṇe na caturthadhyānalakṣaṇe śikṣitavyaṃ, na mahāmaitrīlakṣaṇe na mahākaruṇālakṣaṇe na muditālakṣaṇe nopekṣālakṣaṇe śikṣitavyaṃ, nākāśānantyāyatanalakṣaṇe na vijñānānantyāyatanalakṣaṇe nākiṃcanyāyatanalakṣaṇe naivasaṃjñānāsaṃjñāyatanalakṣaṇe śikṣitavyaṃ, na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgalakṣaṇe śikṣitayaṃ, na śūnyatānimittāpraṇihitalakṣaṇe śikṣitavyaṃ, nāryasatyalakṣaṇe śikṣitavyaṃ, nāṣṭavimokṣalakṣaṇe śikṣitavyaṃ, na navānupūrvavihārasamāpattilakṣaṇe śikṣitavyaṃ, nābhijñālakṣaṇe śikṣitavyaṃ, na samādhilakṣaṇe śikṣitavyaṃ, na dhāraṇīmukhalakṣaṇe śikṣitavyaṃ, na daśatathāgatabalalakṣaṇe śikṣitavyaṃ, na caturvaiśāradyalakṣaṇe śikṣitavyaṃ, na catuḥpratisaṃvillakṣaṇe śikṣitavyaṃ, na yāvad aṣṭādaśāveṇikabuddhadharmalakṣaṇe śikṣitavyaṃ, na duḥkhāryasatyalakṣaṇe śikṣitavyaṃ, na samudayāryasatyalakṣaṇe śikṣitavyaṃ, na nirodhāryasatyalakṣaṇe śikṣitavyaṃ, na mārgāryasatyalakṣaṇe śikṣitavyaṃ, nārye 'smin dharmavinaye lakṣaṇe śikṣitavyaṃ, nānulomapratilomapratītyasamutpādalakṣaṇe śikṣitavyaṃ, na saṃskṛtadhātulakṣaṇe śikṣitavyaṃ, nāsaṃskṛtadhātulakṣaṇe śikṣitavyam.

subhūtir āha: yadi bhagavann eteṣāṃ dharmāṇāṃ lakṣaṇe na śikṣitavyaṃ, kathaṃ bhagavan na śikṣitvā bodhisattvo mahāsattvo dharmāṇāṃ dharmalakṣaṇe śrāvakapratyekabuddhabhūmim atikramiṣyati? śrāvakapratyekabudddhabhūmim anatikramya kathaṃ bodhisattvaniyāmam avakramiṣyati? bodhisattvaniyāmam anavakramya kathaṃ sarvākārajñatām anuprāpsyati? sarvākārajñatām ananuprāpya kathaṃ dharmacakraṃ pravartayiṣyati? dharmacakram apravartya kathaṃ sattvān saṃsārāt parimocayiṣyati śrāvakayānena vā pratyekabuddhayānena vā buddhayānena vā?
(PSP_5:161)

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadi subhūte kasyacid dharmasya lakṣaṇaṃ syāt, tadā bodhisattvena mahāsattvena lakṣaṇe śikṣitavyaṃ syād, yasmāt tarhi sarvadharmā alakṣaṇā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇās tasmāt tad bodhisattvena mahāsattvena nāpi lakṣaṇe śikṣitavyam. tat kasya hetoḥ? yadi pūrvaṃ lakṣaṇam abhaviṣyat paścād alakṣaṇaṃ na bhaved, yasmāt tarhi subhūte pūrvam eva te sarvadharmā alakṣaṇās tasmāt tarhy apy alakṣaṇās, tasmād bodhisattvena mahāsattvena nāpi lakṣaṇe śikṣitavyaṃ, nāpy alakṣaṇe śikṣitavyam. tat kasya hetoḥ? utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthita evaiṣa lakṣaṇadhātuḥ.
iti lakṣaṇe vipratipattiḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann alakṣaṇāḥ sarvadharmā na vilakṣaṇāḥ, ekalakṣaṇā yad utālakṣaṇās, tat kathaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā bhavati? na hi bhagavann avibhāvya prajñāpāramitāṃ bodhisattvena mahāsattvena śakyā śrāvakabhūmir vā pratyekabuddhabhūmir vā atikramitum, anatikramya śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā na śakyo bodhisattvena mahāsattvena bodhisattvaniyāmam avakramituṃ, bodhisattvaniyāmam anavakramya na śakyānutpattikair dharmaiḥ kṣāntir utpādayitum, anutpattikair dharmaiḥ kṣāntim anutpādya na śakyā bodhisattvābhijñā utpādayituṃ, bodhisattvābhijñānutpādya na śakyaṃ buddhakṣetraṃ pariśodhayituṃ, buddhakṣetram apariśodhya na śakyāḥ sattvān paripācāyituṃ, sattvān aparipācya na śakyā sarvākārajñatām anuprāptuṃ, sarvākārajñatām ananuprāpya na śakyaṃ dharmacakraṃ pravartayituṃ, dharmacakram apravartya na śakyāḥ sattvāḥ srotaāpattiphale pratiṣṭhāpayituṃ, na sakṛdāgāmiphale nānāgāmiphale nārhattve pratiṣṭhāpayituṃ, na pratyekabodhau pratiṣṭhāpayituṃ, nānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayituṃ, nāpi śakyāḥ sattvā dānamaye puṇyakriyāvastūni pratiṣṭhāpayituṃ, na śīlamaye puṇyakriyāvastūni pratiṣṭhāpayituṃ, na bhāvanāmaye puṇyakriyāvastūni pratiṣṭhāpayitum.
evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, alakṣaṇāḥ subhūte sarvadharmā na vilakṣaṇāḥ.
(PSP_5:162)

subhūtir āha: katham alakṣaṇasya dharmasya prajñāpāramitābhavanā bhavati?

bhagavān āha: na subhūte prajñāpāramitābhāvanā bodhisattvasya mahāsāttvasyaikalakṣaṇā anekalakṣaṇā, alakṣaṇā bhāvanā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā bhavati.

subhūtir āha: kathaṃ bhagavann alakṣaṇā bhāvanā prajñāpāramitābhāvanā bhavati?

bhagavān āha: sarvadharmabhāvanāvibhāvanā prajñāpāramitābhāvanā bhavati.

subhūtir āha: kathaṃ bhagavan sarvadharmabhāvanāvibhāvanā prajñāpāramitābhāvanā bhavati?

bhagavān āha: rūpabhāvanāvibhāvanā prajñāpāramitābhāvanā, vedanā saṃjñā saṃskārā, vijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣurbhāvanāvibhāvanā prajñāpāramitābhāvanā, evaṃ śrotraghrāṇajihvākāyamanobhāvanāvibhāvanā prajñāpāramitābhāvanā, rūpabhāvanāvibhāvanā prajñāpāramitābhāvanā, evaṃ śabdagandharasaspraṣṭavyadharmabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣurvijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣuḥsaṃsparśabhāvanāvibhāvanā prajñāpāramitābhāvanā, cakṣuḥsaṃsparśapratyayavedanābhāvanāvibhāvanā prajñāpāramitābhāvanā, evaṃ śrotraghrāṇajihvākāyamanovijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, manaḥsaṃsparśabhāvanāvibhāvanā prajñāpāramitābhāvanā, manaḥsaṃsparśapratyayavedanābhāvanāvibhāvanā prajñāpāramitābhāvanā, pṛthivīdhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, abdhātubhāvanāvibhāvanā prajñāpāramitābhāvanā tejodhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, vāyudhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, ākāśadhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, vijñānadhātubhāvanāvibhāvanā prajñāpāramitābhāvanā, pratītyasamutpādabhāvanāvibhāvanā prajñāpāramitābhāvanā, avidyābhāvanāvibhāvanā prajñāpāramitābhāvanā, saṃskārabhāvanāvibhāvanā, vijñānabhāvanāvibhāvanā, nāmarūpabhāvanāvibhāvanā, ṣaḍāyatanabhāvanā vibhāvanā, sparśabhāvanā vibhāvanā, vedanābhāvanā vibhāvanā, tṛṣṇābhāvanāvibhāvanā, upādānabhāvanāvibhāvanā, bhavabhāvanāvibhāvanā, jātibhāvanāvibhāvanā, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabhāvanāvibhāvanā prajñāpāramitābhāvanā, āyūhaniryūhabhāvanāvibhāvanā prajñāpāramitābhāvanā, prathamadhyānabhavanāvibhāvanā (PSP_5:163) prajñāpāramitābhāvanā, dvitīyadhyānabhāvanāvibhāvanā tṛtīyadhyānabhāvanāvibhāvanā caturthadhyānabhāvanāvibhāvanā prajñāpāramitābhāvanā, maitrībhāvanāvibhāvanā prajñāpāramitābhāvanā, karuṇābhāvanāvibhāvanā prajñāpāramitābhāvanā, muditābhāvanāvibhāvanā prajñāpāramitābhāvanā, upekṣābhāvanāvibhāvanā prajñāpāramitābhāvanā, ākāśānantyāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, vijñānānantyāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, ākiṃcanyāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, naivasaṃjñānāsaṃjñāyatanabhāvanāvibhāvanā prajñāpāramitābhāvanā, buddhānusmṛtibhāvanāvibhāvanā prajñāpāramitābhāvanā, dharmānusmṛtibhāvanāvibhāvanā, saṃghānusmṛtibhāvanāvibhāvanā, śīlānusmṛtibhāvanāvibhāvanā, tyāgānusmṛtibhāvanāvibhāvanā, devānusmṛtibhāvanāvibhāvanā prajñāpāramitābhāvanā, upāyānusmṛtibhāvanāvibhāvanā, anupāyānusmṛtibhāvanāvibhāvanā prajñāpāramitābhāvanā, anityasaṃjñābhāvanāvibhāvanā duṣkhasaṃjñābhāvanāvibhāvanā, anātmasaṃjñābhāvanāvibhāvanā, ātmasaṃjñābhāvanāvibhāvanā, sattvasaṃjñābhāvanāvibhāvanā, jīvasaṃjñābhāvanāvibhāvanā, jantusaṃjñābhāvanāvibhāvanā, poṣasaṃjñābhāvanāvibhāvanā, puruṣasaṃjñābhāvanāvibhāvanā, pudgalasaṃjñābhāvanāvibhāvanā, manujasaṃjñābhāvanāvibhāvanā, mānavasaṃjñābhāvanāvibhāvanā, kārakasaṃjñābhāvanāvibhāvanā, vedakasaṃjñābhāvanāvibhāvanā, jānakasaṃjñābhāvanāvibhāvanā, paśyakasaṃjñābhāvanāvibhāvanā prajñāpāramitābhāvanā, nityānityasaṃjñābhāvanāvibhāvanā prajñāpāramitābhāvanā, śubhāśubhasaṃjñābhāvanāvibhāvanā, duḥkhāduḥkhasaṃjñābhāvanāvibhāvanā śāntāśāntasaṃjñābhāvanāvibhāvanā prajñāpāramitābhāvanā, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgabhāvanāvibhāvanā prajñāpāramitābhāvanā, śūnyatānimittāpraṇihitabhāvanāvibhāvanā prajñāpāramitābhāvanā, aṣṭavimokṣanavānupūrvavihārasamāpattibhāvanāvibhāvanā prajñāpāramitābhāvanā, savitarkasavicārasamādhyavitarkāvicārasamādhibhāvanāvibhāvanā prajñāpāramitābhāvanā, duṣkhāryasatyabhāvanāvibhāvanā prajñāpāramitābhāvanā, samudayāryasatyabhāvanāvibhāvanā, nirodhāryasatyabhāvanāvibhāvanā, mārgāryasatyabhāvanāvibhāvanā prajñāpāramitābhāvanā, duṣkhāryasatyajñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, samudayāryasatyajñānabhāvanāvibhāvanā, nirodhāryasatyajñānabhāvanāvibhāvanā, mārgāryasatyajñānabhāvanāvibhāvanā, kṣayajñānabhāvanāvibhāvanā, anutpādajñānabhāvanāvibhāvanā, (PSP_5:164) dharmajñānabhāvanāvibhāvanā, anvayajñānabhāvanāvibhavanā, ātmajñānabhāvanāvibhāvanā, saṃvṛtijñānabhāvanāvibhāvanā, parijayajñānabhāvanāvibhāvanā, yathārutajñānabhāvanāvibhāvanā prajñāpāramitābhāvanā, dānapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, śīlapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, kṣāntipāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, vīryapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, dhyānapāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, prajñāpāramitābhāvanāvibhāvanā prajñāpāramitābhāvanā, adhyātmaśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, bahirdhāśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, adhyātmabahirdhāśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, yāvad abhāvasvabhāvaśūnyatābhāvanāvibhāvanā prajñāpāramitābhāvanā, abhijñābhāvanāvibhāvanā prajñāpāramitābhāvanā, daśatathāgatabalabhāvanāvibhāvanā prajñāpāramitābhāvanā, caturṇāṃ vaiśāradyānāṃ bhāvanāvibhāvanā, catasṛṇāṃ pratisaṃvidāṃ bhāvanāvibhāvanā, aṣṭādaśāveṇikabuddhadharmāṇāṃ bhāvanāvibhāvanā prajñāpāramitābhāvanā, samādhidhāraṇīmukhānāṃ bhāvanāvibhāvanā prajñāpāramitābhāvanā, mahākaruṇābhāvanāvibhāvanā prajñāpāramitābhāvanā, srotaāpattiphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, sakṛdāgāmiphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, anāgāmiphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, arhattvaphalabhāvanāvibhāvanā prajñāpāramitābhāvanā, pratyekabodhibhāvanāvibhāvanā prajñāpāramitābhāvanā, sarvākārajñatābhāvanāvibhāvanā prajñāpāramitābhāvanā, sarvavāsanānusaṃdhikleśaprahāṇabhāvanāvibhāvanā prajñāpāramitābhāvanā.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavan rūpabhāvanāvibhāvanā prajñāpāramitābhāvanā? vedanā saṃjñā saṃskārāḥ, kathaṃ vijñānabhāvanāvibhāvanā prajñāpāramitābhāvanā? evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ bodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā mahākaruṇā sarvākārajñatā, ātmasattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakaḥ nityānityasukhaduṣkhaśāntāśāntaśubhāśubhaḥ, srotaāpattiphalaṃ (PSP_5:165) sakṛdāgāmiphalam anāgāmiphalam arhattvaphalaṃ pratyekabodhir yāvat kathaṃ bhagavan sarvavāsanānusaṃdhikleśaprahāṇabhāvanāvibhāvanā prajñāpāramitābhāvanā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ bhāva iti na bhāvayati, vedanā saṃjñā saṃskārā, vijñānaṃ bhāva iti na bhāvayati. tat kasya hetoḥ? nāsti subhūte bhāvasaṃjñinaḥ prajñāpāramitābhāvanā, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatā bodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāḥ sarvākārajñatā bhāva iti na bhāvayati, rāgadoṣamohā bhāva iti na bhāvayati, anuśayaparyutthānāni bhāva iti na bhāvayati. tat kasya hetoḥ? nāsti subhūte bhāvasaṃjñinaḥ prajñāpāramitābhāvanā, nāsti subhūte bhāvasaṃjñino dānapāramitābhāvanā, śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitābhāvanā. tat kasya hetoḥ? tathā hi subhūte bhāve eṣo 'ham iti saṃjñā, dāne śīle kṣāntau vīrye dhyāne, prajñāyām eṣo 'ham iti saṃjñā, yo dvābhyām antābhyāṃ saktas tasya nāsti vimokṣo, nāsti subhūte bhāvasaṃjñinaḥ smṛtyupasthānabhāvanā na samyakprahāṇabhāvanā narddhipādabhāvanā nendriyabhāvanā na balabhāvanā na bodhyaṅgabhāvanā nāryāṣṭāṅgamārgabhāvanā na duḥkhāryasatyabhāvanā na samudayāryasatyabhāvanā na nirodhāryasatyabhāvanā na mārgāryasatyabhāvanā na śūnyatābhāvanā nānimittabhāvanā nāpraṇihitabhāvanā nāpramāṇadhyānārūpyasamāpattibhāvanā nāṣṭavimokṣabhāvanā na navānupūrvavihārasamāpattibhāvanā na sarvaśūnyatābhāvanā na samādhidhāraṇīmukhabhāvanā nābhijñābhāvanā na daśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmabhāvanā na mahākaruṇābhāvanā na sarvākārajñatābhāvanā. tat kasya hetoḥ? tathā hi sa bhāve saktaḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: tat kim iti bhagavan bhāvaḥ? kim ity abhāvaḥ?

bhagavān āha: dvayaṃ subhūte bhāvaḥ, advayam abhāvaḥ.

subhūtir āha: kim iti bhagavan dvayaṃ? kim ity advayam?

bhagavān āha: rūpasaṃjñinaḥ subhūte dvayaṃ, vedanāsaṃjñāsaṃskāravijñānasaṃjñino dvayaṃ, cakṣuḥsaṃjñinaḥ, evaṃ śrotraghrāṇajihvākāyamanaḥsaṃjñinaḥ, rūpasaṃjñinaḥ, evaṃ śabdagandharasaspraṣṭavyadharmasaṃjñinaḥ, (PSP_5:166) cakṣurvijñānasaṃjñinaś cakṣuḥsaṃsparśasaṃjñinaś cakṣuḥsaṃsparśapratyayavedanāsaṃjñinaḥ, evaṃ śrotraghrāṇajihvākāyamanovijñānasaṃjñino manaḥsaṃsparśasaṃjñino manaḥsaṃsparśapratyayavedanāsaṃjñinaḥ, pṛthivīdhātusaṃjñinaḥ, evam abdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātusaṃjñinaḥ pratītyasamutpādasaṃjñinaḥ avidyāsaṃjñinaḥ, evaṃ saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasaṃjñinaḥ, pāramitāsaṃjñinaḥ, sarvaśūnyatāsaṃjñinaḥ, bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhasaṃjñinaḥ, śūnyatānimittāpraṇihitasaṃjñinaḥ, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmasaṃjñinaḥ, srotaāpannasaṃjñinaḥ, sakṛdāgāmyanāgāmyarhatsaṃjñinaḥ, pratyekabuddhasaṃjñino bodhisattvasaṃjñino 'nuttarasamyaksaṃbuddhasaṃjñinaḥ, saṃskṛtadhātusaṃjñino 'saṃskṛtadhātusaṃjñino, yāvat subhūte sarvasaṃjñino dvayaṃ, yāvad asarvasaṃjñino 'dvayaṃ, yāvad dvayaṃ tāvad bhāvo, yāvad bhāvaṃ tāvat saṃskārā, yāvat saṃskārās tāvat sattvā na parimucyante jātyā jarayā vyādhinā maraṇena śokaparidevaduḥkhadaurmanasyopāyāsaiḥ. tad anena subhūte paryāyeṇaivaṃ veditavyaṃ, nāsti dvayasaṃjñino dānaṃ, nāsti śīlaṃ nāsti kṣāntir nāsti vīryaṃ nāsti dhyānaṃ nāsti prajñā nāsti mārgo nāsti jñānaṃ nāsty abhisamayo nāsty antaśo 'nulomikī kṣāntiḥ. kutaḥ punā rūpasya parijñā, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, kuto vijñānasya parijñā, kutaḥ skandhadhātvāyatanapratītyasamutpādāṅgānāṃ parijñā, kutaḥ pāramitānāṃ parijñā, kutaḥ śūnyatāmukhānāṃ parijñā, kutaḥ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ parijñā, kutaḥ āryasatyāpramāṇadhyānārūpyavimokṣasamādhisamāpattidhāraṇīmukhānāṃ parijñā, kutaḥ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ parijñā, kutaḥ sarvākārajñatāyāḥ parijñā yasya nāsti mārgabhāvanā, kutas tasya srotaāpattiphalaṃ, kutas tasya sakṛdāgāmiphalaṃ, kutas tasyānāgāmiphalaṃ, kutas tasyārhatvaphalaṃ, kutas tasya pratyekabuddhatvaṃ, kutas tasya sarvavāsanānusaṃdhikleśaprahāṇam.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavan bhāvasaṃjñina ānulomikī kṣāntir nāsti kutaḥ punaḥ prāptiḥ kuto 'bhisamayaḥ? kiṃ punar bhagavann abhāvasaṃjñina ānulomikī kṣāntiḥ? (PSP_5:167) śuklavidarśanābhūmir vā gotrabhūmir vā aṣṭamakabhūmir vā darśanabhūmir vā tanūbhūmir vā vītarāgabhūmir vā kṛtāvībhūmir vā pratyekabuddhabhūmir vā bodhisattvabhūmir vā, yā ca mārgabhāvanām āgamya kleśān prajahīta śrāvakabhūmipratisaṃyuktān vā pratyekabuddhabhūmipratisaṃyuktān vā, yaiḥ kleśair āvṛto bodhisattvaniyāmam avakrāmet, bodhisattvaniyāmam avakrāman sarvākārajñatām anuprāpnuyāt, sarvākārajñatām anuprāpnuvan sarvavāsanānusaṃdhikleśān prajahīta. punar bhagavan nābhāvasaṃjñinaḥ kasyacid dharmasya sthānaṃ vā nirodho vā utpādo vā bhavati, na cānutpādyainān dharmān sarvākārajñatānuprāptum.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etan, nābhāvasaṃjñina ānulomikī kṣāntir, na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanūbhūmir na vītarāgabhūmir na kṛtāvībhūmir na pratyekabuddhabhūmir na bodhisattvabhūmir, na sā mārgabhāvanāyāṃ mārgabhāvanām āgamya kleśān prajahīta śrāvakabhūmipratisaṃyuktān vā pratyekabuddhabhūmipratisaṃyuktān vā, yaiḥ kleśair āvṛto bodhisattvaniyāmam avakrāmet, bodhisattvaniyāmam avakrāman sarvākārajñatām anuprāpnuyāt, sarvākārajñatām anuprāpnuvan sarvavāsanānusaṃdhikleśān prajahīta.

subhūtir āha: kiṃ punar bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhāvasaṃjñā vā bhāvaty abhavasaṃjñā vā, rūpasaṃjñā vā vedanāsaṃjñā vā saṃjñāsaṃjñā vā saṃskārasaṃjñā vā vijñānasaṃjñā vā, skandhadhātvāyatanapratītyasamutpādasaṃjñā vā pratītyasamutpādāṅgasaṃjñā vā pāramitāsaṃjñā vā sarvaśūnyatāsaṃjñā vā bodhipakṣyadharmāryasatyasaṃjñā vā pramāṇadhyānārūpyavimokṣasamādhisamāpattisaṃjñā vā dhāraṇīmukhasaṃjñā vā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmasaṃjñā vā, rāgasaṃjñā vā rāgaprahāṇasaṃjñā vā doṣasaṃjñā vā doṣaprahāṇasaṃjñā vā mohasaṃjñā vā mohaprahāṇasaṃjñā vā, avidyāsaṃjñā vāvidyāprahāṇasaṃjñā vā saṃskārasaṃjñā vā saṃskāraprahāṇasaṃjñā vā vijñānasaṃjñā vā vijñānaprahāṇasaṃjñā vā nāmarūpasaṃjñā vā nāmarūpaprahāṇasaṃjñā vā ṣaḍāyatanasaṃjñā vā ṣaḍāyatanaprahāṇasaṃjñā vā sparśasaṃjñā vā sparśaprahāṇasaṃjñā vā vedanāsaṃjñā vā vedanāprahāṇasaṃjñā vā (PSP_5:168) tṛṣṇāsaṃjñā vā tṛṣṇāprahāṇasaṃjñā vopādānasaṃjñā vopādānaprahāṇasaṃjñā vā bhavasaṃjñā vā bhavaprahāṇasaṃjñā vā jātisaṃjñā vā jātiprahāṇasaṃjñā vā jarāmaraṇasaṃjñā vā jarāmaraṇaprahāṇasaṃjñā vā, śokaparidevasaṃjñā vā śokaparidevaprahāṇasaṃjñā vā duṣkhasaṃjñā vā duṣkhaprahāṇasaṃjñā vā daurmanasyopāyāsasaṃjñā vā daurmanasyopāyāsaprahāṇasaṃjñā vā, duḥkhasaṃjñā vā duḥkhaprahāṇasaṃjñā vā samudayasaṃjñā vā samudayaprahāṇasaṃjñā vā nirodhasaṃjñā vā nirodhaprahāṇasaṃjñā vā mārgasaṃjñā vā mārgaprahāṇasaṃjñā vā, sarvākārajñatāsaṃjñā vā sarvākārajñatāprahāṇasaṃjñā vā sarvavāsanānusaṃdhikleśasaṃjñā vā sarvavāsanānusaṃdhikleśaprahāṇasaṃjñā vā.

bhagavān āha: na subhūte, naitat subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kvacid dharme bhāvasaṃjñā vābhāvasaṃjñā vā, eṣaiva subhūte bodhisattvasya mahāsattvasyānulomikī kṣāntir yatra nāsti bhāvasaṃjñā vābhāvasaṃjñā vā, eṣaivāsya mārgabhāvanā yatra nāsti bhāvasaṃjñā nābhāvasaṃjñā, etad evāsya phalaṃ yatra nāsti bhāvasaṃjñā nābhāvasaṃjñā. abhāvaḥ khalu punaḥ subhūte bodhisattvasya mahāsattvasya mārgaḥ, abhāvaś caivābhisamayas, tad anenāpi subhūte paryāyeṇaivaṃ veditavyam, abhāvasvabhāvāḥ sarvadharmāḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāḥ sarvadharmāḥ, kathaṃ bhagavann abhāvasvabhāvāḥ sarvadharmās tathāgatenābhisaṃbuddhāḥ, yeṣām abhisaṃbodhāya sarvadharmeṣu ca vaśavartitā visayavartitā cānuprāptā?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: ihāhaṃ subhūte pūrvaṃ bodhisattvacaryāṃ caran ṣaṭsu pāramitāsu caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vyahārṣaṃ, yāvac caturthaṃ dhyānam upasaṃpadya vyahārṣaṃ, teṣāñ ca dhyānānāṃ dhyānāṅgānāṃ ca nimittam anudgṛhṇaṃs taiś ca dhyānair dhyānāṅgaiś ca na manye, dhyānāni dhyānāṅgāni ca nāsvādayāmi, dhyānāni dhyānāṅgāni ca nopalabhe. so 'han tāni catvāri dhyānāny ākāraviśuddhāny upasaṃpadyotsāhaṃ dhyānaṃ vipākaṃ kṛtvā vābhijñājñānasākṣātkriyāyai cittam abhinirṇāmayāmi, divyaśrotrajñānasākṣātkriyāyai, cetaḥparyāyajñānasākṣātkriyāyai, pūrvanivāsānusmṛtijñānasākṣātkriyāyai, divyacakṣurjñānasākṣātkriyāyai (PSP_5:169) cittam abhinirṇāmayāmi, so 'han tāsāṃ sākṣātkriyānāṃ nimittam anudgṛhṇaṃs tābhir abhijñābhir na manye, tāś ca paṃcābhijñā nāsvādayāmi nopalabhe, so 'han tāḥ pañcābhijñā ākāśasamāḥ paśyāmi samāpadye, so 'haṃ punaḥ subhūte ekalakṣaṇasamāyuktayā prajñayānuttarāṃ samyaksaṃbodhim abhisaṃbudhya yāvad idaṃ duṣkhaṃ, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipad iti, daśabhis tathāgatabalaiḥ samanvāgataś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ samanvāgataḥ sattvāṃs triṣu rāśiṣu vyākaromi.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavaṃs tathāgatenārhatā samyaksaṃbuddhenābhāvasvabhāvāni catvāri dhyānāny utpāditāni ṣaḍ abhijñā utpāditāḥ sattvāsattayā ca sattvās triṣu rāśiṣu vyākṛtāḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sacet subhūte kāmānāṃ vā pāpakānām akuśalānāṃ dharmāṇāṃ svabhāvo vā bhāvo vābhāvo vā bhaviṣyan, nāhaṃ subhūte pūrvaṃ bodhisattvacaryāṃ caran nābhāvasvabhāvān pāpakān akuśalān dharmān viditvā prathamaṃ dhyānam upasaṃpadya vyahārṣaṃ, yasmāt tarhi subhūte kāmānāṃ svabhāvo vābhāvo vā bhāvo vā nāsti, pāpakānām akuśalānāṃ dharmāṇāṃ svabhāvo vābhāvo vā bhāvo vā nāsty anyatrābhāvasvabhāvāt, tasmād ahaṃ pūrvaṃ bodhisattvacaryāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vyahārṣaṃ, evaṃ yāvac caturthaṃ dhyānam upasaṃpadya vyahārṣam. sacet subhūte abhijñānāṃ svabhāvo vābhāvo vā bhāvo vā abhaviṣyan, nāhaṃ subhūte sarvābhijñā abhāvasvabhāvā iti viditvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsye yāvat sattvāṃs tribhyo rāśibhyo na vyupaśamayiṣye, yasmāt tarhi subhūte sarvābhijñānāṃ svabhāvo vābhāvo vā bhāvo vā nāsty anyatrābhāvasvabhāvāt, tasmāt tathāgato 'rhan samyaksaṃbuddhaḥ sarvābhijñā abhāvasvabhāvā iti viditvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ syāṃ, sattvāś ca triṣu rāśiṣu vyākṛtāḥ.
iti bhāvanāyāṃ vipratipattiḥ
(PSP_5:170)
ity uktā vipratipattayaḥ
ity ukto mūrdhābhisamayaḥ

āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ mūrdhābhisamayādhikāraḥ śikṣāpariśuddhiparivartaḥ pañcamaḥ