Pancavimsatisahasrika Prajnaparamita, V = PSP5 Based on the edition by Takayasu Kimura: Pa¤caviü÷atisāhasrikā Praj¤āpāramitā V. Tokyo : Sankibo Busshorin 1992. Input by Klaus Wille, G”ttingen (January 2007) REFERENCE SYSTEM: PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<(PSP_5:1)># pa¤caviü÷atisāhasrikā praj¤āpāramitā V punar aparaü subhåte bodhisattvo mahāsattvaū sacet svapnāntaragato 'pi svapnopamāü÷ caiva sarvadharmān vyavalokayati, prati÷rutkopamān marãcyupamān pratibhāsopamān nirmitakopamān gandharvanagaropamāü÷ ca sarvadharmān vyavalokayati na ca sākųātkaroti, idaü subhåte bodhisattvasya mahāsattvasyāvinivartanãyalakųaõaü veditavyam. iti prathamaü liīgam punar aparaü subhåte svapnāntaragato 'pi bodhisattvo mahāsattvaū ÷rāvakabhåmau vā pratyekabuddhabhåmau vā traidhātuke vā na spįhayati na cittam utpādayati nānu÷aüsayati, idam api subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasyāvinivartanãyalakųaõaü veditavyam. iti dvitãyam punar aparaü subhåte bodhisattvo mahāsattvaū sacet svapnāntaragatas tathāgatam aneka÷ataparivāram anekasahasraparivāram aneka÷atasahasraparivāram anekakoņãniyuta÷atasahasraparivāraü bhikųubhikųuõãbhir upāsakopāsikābhir devanāgayakųagandharvāsuragaruķakiünaramahoragaiū parivįtaü puraskįtaü tathāgatam arhantaü samyaksaübuddhaü dharmaü de÷ayantaü pa÷yati, sa taü dharmaü ÷rutvā tasya dharmasyārtham ājanāti dharmānudharmapratipanno viharati samayapratipanno 'nudharmacārã, idam api subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasyāvinivartanãyalakųaõaü veditavyam. iti tįtãyam punar aparaü subhåte bodhisattvo mahāsattvaū svapnāntaragataū sacet tathāgataü pa÷yed vaihāyasam atyudgamya bhikųusaüghasya dharmaü de÷ayantaü dvātriü÷adbhir mahāpuruųalakųaõaiū samalaükįtaü vyāmaprabham įddhiprātihārya¤ ca nidar÷ayantan nirmitāü÷ ca nirmiõvantan tāü÷ caiva nirmitān anyeųu lokadhātuųu buddhakįtyaü kurvataū, idam api subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasyāvinivartanãyasya lakųaõaü veditavyam. iti caturtham #<(PSP_5:2)># punar aparaü subhåte bodhisattvo mahāsattvaū svapnāntaragato 'pi nottrasyati na saütrasyati na saütrāsam āpadyate grāmaghāte vartamāne nagaraghāte vartamāne 'gnidāhe vartamāne, vyāķamįgān vā dįųņvā tadanyān vā caõķamįgajātãr dįųņvā pipāsitān dįųņvā bubhuksitān dįųņvā mātāpitįmaraõaü vā dįųņvā bhrātįbhaginãmaraõaü vā dįųņvā putraduhitįmaraõaü vā dįųņvā mitrāmātyaj¤ātisālohitamaraõaü vā dįųņvā na ÷okabhayabhairavasaütrāsam utpādayati, tata÷ ca svapnāt samanantaravibuddhasya samānasyaivaü bhavati, svapnopamaü sarvam idaü traidhātukaü, mayāpy anuttarāü samyaksaübodhim abhisaübuddhya svapnopamaü sarvatraidhātukam iti dharmo de÷ayitavyaū, idam api subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasyāvinivartanãyalakųaõaü veditavyam. iti pa¤camam punar aparaü subhåte kathaü vij¤āyate yathāvinivartanãyasya bodhisattvasya mahāsattvasyānuttarāü samyaksaübodhim abhisaübuddhasya tatra buddhakųetre sarveõa sarvaü sarvathā sarvaü trayo 'pāyā na bhaviųyantiti? sacet subhåte bodhisattvo mahāsattvaū svapnāntaragato nārakaü vā sattvaü dįųņvā tiryagyonigataü vā sattvaü dįųņvā yāmalokikaü vā sattvaü dįųņvā, evaü smįtiü pratilabhate yena smįtilabdhasya caivaü bhavati, tathā kariųyāmi tathā pratipatsye yathā me tatra buddhakųetre 'nuttarāü samyaksaübodhim abhisaübuddhasya sarveõa sarvaü sarvathā sarvaü trayo 'pāyā na bhaviųyanti. tat kasya hetoū? tathā hi ya÷ ca svapno ya÷ cāhaü sarva ime dharmā advayā advaidhãkārāū, idam api subhåte bodhisattvasya mahāsattvasyāvinivartanãyalakųaõaü veditavyam. iti saųņham punar aparaü subhåte 'vinivartanãyo bodhisattvo mahāsatttvaū svapnāntaragato vā prativibuddho vā nagaradāhe vartamāne, evaü samanvāharati, yena mayā svapnāntaragatena vā prativibuddhena vā ya ākārā yāni liīgāni yāni nimittāni dįųņāni yair ākārair yair liīgair yair nimittaiū samanvāgato bodhisattvo mahāsattvo 'vinivartanãyo bhavati, yadi ta ākārās tāni liīgāni tāni nimittāni mama saüvidyante tair avaivartiko bodhisattvo mahāsattva evaü satyādhiųņhānaü karoti, #<(PSP_5:3)># yena satyena satyavacanenāhaü vyākįto 'nuttarāyāü samyaksaübodhau tena satyena satyavacanenāyaü nagaradāha upa÷āmyatu ÷ãtãbhavatv astaü gacchatu. saced upa÷āmyati ÷ãtãbhavaty astaü gacchati veditavyaü subhåte vyākįto batāyaü bodhisattvo mahāsattvo 'nuttarāyāü samyaksaübodhāv avinivartanãyatāyai. sacet punaū subhåte agniskandho 'tikramitvā gįhād gįhaü dahati rathyāyā rathyā dahaty anyad gįhaü dahaty anyad gįhaü na dahaty anyāü rathyāü dahaty anyāü rathyāü na dahati veditavyaü subhåte bodhisattvena mahāsattvena dharmaü pratyākhyānasaüvartanãyam etaiū sattvaiū karmopacitaü yenaiteųāü sattvānām ekaü gįhaü dahyate, ekaü gįhaü na dahyate, teųām etad dįųņadhārmikam eva karma vipacyate, ayaü subhåte hetur ayaü pratyayo 'vinivartanãyānāü bodhisattvānāü mahāsattvānāü yair hetubhir yaiū pratyayair avinivartanãyo bodhisattvo mahāsattvo veditavyaū. iti saptamam punar aparaü subhåte yair ākārair yair liīgair yair nimittaiū samanvāgato 'vinivartanãyo bodhisattvo mahāsattvo veditavyas tān ākārāüs tāni liīgāni tāni nimittāni de÷ayiųyāmi. sacet subhåte ka÷cid eva strã vā puruųo vāmanuųyeõādhiųņhito bhavet, tatra bodhisattvena mahāsattvena evaü samanvāhartavyaü, saced ahaü vyākįtas tathāgatair arhadbhiū samyaksaübuddhair anuttarāyai samyaksaübodhaye, pari÷uddha÷ ca me 'dhyā÷ayo yathāham anuttarāü samyaksaübodhim abhisaübodhukāmo yathāham anuttarāü samyaksaübodhim abhisaübhotsye, pari÷uddha÷ ca me manasikāro 'nuttarāyai samyaksaübodhaye, apagataü me ÷rāvakacittam apagataü me pratyekabuddhacittam, apagatena ÷rāvakapratyekabuddhacittena mayānuttarā samyaksaübodhir abhisaübodhavyā, nāham anuttarāü samyaksaübodhim abhisaübhotsye, abhisaübhotsya evāham anuttarāü samyaksaübodiü ye 'pi te 'saükhyeyeųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti teųāü tathāgatānām arhatāü samyaksaübuddhānāü nāsti kiücid adįųņaü vā÷rutaü vāviditaü vāsākųātkįtaü vānabhisaübuddhaü vā yathā te buddhā bhagavantaū prajānanti pa÷yanti mamādhyā÷ayara iti hy anuttarāü samyaksaübodhim abhisaübhotsya etena satyena satyavacanenāyaü strã vā puruųo vā yenāmanuųyeõa gįhãto viheņhito vā so #<(PSP_5:4)># manuųyo 'pakrāmatu. sacet punaū subhåte so 'manuųyas tato nāpakrāmati tasya bodhisattvasya mahāsattvasyaivaü bhāųamāõasya veditavyam etat subhåte nāyaü vyākįto bodhisattvo mahāsattvas tair pårvakais tathagatair arhadbhiū samyaksaübuddhair anuttarāyai samyaksaübodhaye. sacet punaū subhåte bodhisattvasya mahāsattvasyaivaü bhāųamāõasya so 'manuųyas tato 'pakrāmati veditavyaü subhåte bodhisattvena mahāsattvena vyākįto 'yaü bodhisattvo mahāsattvas taiū pårvakais tathāgatair arhadbhiū samyaksaübuddhair anuttarāyai samyaksaübodhaye. ebhiū subhåte ākārair ebhir liīgair ebhir nimittaiū samanvāgato 'vinivartanãyo bodhisattvo mahāsattvo veditavyaū. punar aparaü subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasya ųaņsu pāramitāsu carata upāyakau÷alyavirahitasyācaritāvina÷ caturųu smįtyupasthāneųu samyakprahāõarddhipādendriyabalabodhyaīgeųv āryāųņāīge ca mārge caturųv āryasatyeųu ÷ånyatānimittāpraõihiteųu bodhisattvaniyāmam anavakrāntasya satyādhiųņhānena māraū pāpãyān upasaükramiųyati saced bodhisattvasyaivaü bhavati, yena satyena satyavacanenāhaü vyākįto 'nuttarāyāü samyaksaübodhau, tena satyena satyavacanenāyam amanuųyabhåta ito 'pakrāmatv ity evaü satyādhiųņhānaü kariųyati. tatra māraū pāpãyān autsukyam āpatsyate katham amanuųya ito 'pakrāmed? iti. tat kasya hetoū? tathā hi māraū pāpãyān balavattaraü ca tejovattaraü ca tatrautsukyam āpatsyate katham ayam amanuųya ito 'pakrāmed iti, evaü mārādhiųņhānena sa tato 'pakrāmiųyati, evaü ca tasya bodhisattvasya mahāsattvasya bhaviųyati, mamaiųo 'nubhāvenāmanuųya ito 'pakrānto, na punar evaü j¤āsyati mārānubhāvenaiųo 'manuųya ito 'pakrānta iti. sa tenānyān bodhisattvān mahāsattvān avamaüsyate ullāpayiųyaty uccagghayiųyati paüsayiųyaty, ahaü vyākįto 'nuttarāyai samyaksaübodhaye taiū pårvakais tathāgatair arhadbhiū samyaksaübuddhair ete punar anye na vyākįtā anuttarāyai samyaksaübodhaye. sa tena tāvanmātrakeõa māraü vivardhayiųyati, dårãkariųyati sarvākāraj¤atāü dårãkariųyaty anuttaraü buddhaj¤ānam. sa tathāråpo bodhisattvo mahāsattvas tāvanmātrakeõānupāyaku÷alo #<(PSP_5:5)># 'bhimānam utpādayiųyati, tasya dve bhåmi pratikāīkųitavye. katame dve? yad uta ÷rāvakabhåmir vā pratyekabuddhabhåmir vā. evaü satyādhiųņhānena bodhisattvasya mahāsattvasya mārakarmotpatsyate, tatra sa kalyāõamitrāõi na seviųyate na bhajiųyate na paryupāsiųyate tad eva mārabandhanam āgāķhãkariųyati. tat kasya hetoū? yathāpi nāma ųaņsu pāramitāsv acaritatvād upāyakau÷alena vāparigįhãtatvād, evaü hi subhåte bodhisattvena mahāsattvena satyādhiųņhānena mārakarma veditavyam. kathaü ca punaū subhåte bodhisattvasya mahāsattvasya ųaņsu pāramitāsv acaritāvino yāvad bodhisattvaniyāmam anavakrāntasya satyādhiųņhānena māraū pāpãyān upasaükramiųyati? iha subhåte māraū pāpãyān anyatareõa veųeõopasaükramya bodhisattvaü mahāsattvam evaü vakųyati: vyākįtas tvaü kulaputra tathāgatenārhatā samyaksaübuddhenānuttarāyai samyaksaübodhaye, amuko 'nvayas te, idan te nāmadheyam, idan te pitur nāmadheyam, idan te mātur nāmadheyam idan te putraduhitįbhaginãnāmadheyam, idan te mitrāmātyaj¤ātisālohitānāü yāvad āsaptamamātāmahapitāmahayugasya nāmadheyam upadekųyati, āmuųmāt tvaü janapadād āmuųmāt tvaü nagarād amuųmād di÷as tvam āgato, 'muųmin janapade tvaü jāto 'musmiü grāme vā nagare vā. sacet prakįtyā mįduko bhaviųyati sa tam evaü vakųyati: pårvam api tvam evaü mįduka evābhåū, sacet sa tãkųõo bhaviųyati sa tam evaü vakųyati: pårvam api tvam evaü tãkųõa evābhåū, saced āraõyako bhaviųyati, sacet piõķapātiko bhaviųyati, sacet pāü÷ukåliko bhaviųyati, sacet khalupunaūpa÷cādbhaktiko bhaviųyati saced ekā÷aniko bhaviųyati sacet prasthavpiõķiko bhaviųyati, sacec chmā÷āniko bhaviųyati, saced abhyavakā÷iko bhaviųyati, saced vįkųamåliko bhaviųyati, sacen naiųadyiko bhaviųyati, saced yathāsaüstariko bhaviųyati, sacet traicãvariko bhaviųyati, saced alpeccho bhaviųyati, sacet saütuųņo bhaviųyati, sacet pravivikto bhaviųyati, saced apagatapādamrakųaõo bhaviųyati, sacen mandabhāųyo bhaviųyati, sa tam evaü vakųyati: pårvam api tvaü mandabhāųya evābhåū, sacen mandamantro bhaviųyati, pårvam api tvaü mandamantra evābhåū. tat kasya #<(PSP_5:6)># hetoū? tathā hi tavaivaüråpā dhåtaguõāū saüvidyante ni÷cayena te pårvam apy eta eva dhåtagunāū saülekhā abhåvan. so 'nena ca pårvakeõa nāmāpade÷ena gotrāpade÷ena ca pratyutpannadhåtaguõāpade÷ena ca manyanām utpādayiųyati. tam enaü māraū pāpãyān upasaükramyaivaü vakųyati: vyākįtas tvaü kulaputra tathāgatair arhadbhiū samyaksaübuddhair anuttarāyai samyaksaübodhaye 'vinivartanãyatāyāü yathā te dhåtaguõāū saüvidyante. kadācid bhikųuveųeõopasaükramiųyati, kadācid gįhapativeųeõopasaükramiųyati, kadācid mātįveųeõopasaükramiųyati, kadācit pitįveųeõopasaükramiųyati, kadācid bhrātįveųeõopasaükramiųyati, kadācid bhaginãveųeõopasaükramiųyati, kadācid brāhmaõaveųeõopasaükramiųyati, kadācid mitrāmātyaj¤ātisālohitaveųeõopasaükramiųyaty upasaükramyaivaü vakųyati: vyākįtas tvaü kulaputra tathāgatenārhatā samyaksaübuddhenānuttarāyai samyaksaübodhaye. tat kasya hetoū? tathā hi tavāmã guõāū saüvidyante 'vinivartanãyānāü bodhisattvānāü mahāsattvānām. ye ca te mayā subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasya ākārā liīgāni nimittāny ākhyātās te tasya bodhisattvasya mahāsattvasya na saüvidyante. veditavyaü subhåte tadanyair bodhisattvair mahāsattvair mārādhiųņhito batāyaü bodhisattvo mahāsattvaū. tat kasya hetoū? tathā hi ya ākārā yāni liīgāni yāni nimittāny 'vinivartanãyasya bodhisattvasya mahāsattvasya te cāsya na saüvidyante. anena ca nāmāpade÷ena tad anyān bodhisattvān mahāsattvān avamaüsyate uccagghyayiųyaty ullāpayiųyati kutsayiųyati paüsayiųyati, idam api subhåte nāmāpade÷ena nāmādhiųņhānena bodhisattvena mahāsattvena mārakarma veditavyam. punar aparaü subhåte bodhisattvena mahāsattvena nāmādhiųņhānena mārakarma veditavyam. tat kasya hetoū? tathā hi subhåte bodhisattvo mahāsattvaū ųaņsu pāramitāsu caritaū sattvānāü nāma na jānāti, råpaü na jānāti, vedanāü saüj¤āü saüskārān, vij¤ānaü na jānāti. tasya māraū pāpãyān nāmādhiųņhānena vyākariųyati, yāvat te 'nuttarāü samyaksaübodhim abhisaübuddhasyedaü nāma bhaviųyati, yat tena nāmadheyam anuvitarkitaü bhaviųyaty anuvicāritam. tatra duųpraj¤ājātãyasya bodhisattvasya mahāsattvasyānupāyaku÷alasyaivaü bhaviųyati: yathā ca mama cittotpāda utpannaū, yac ca mayā nāmadheyaü manasānuvitarkitam anuvicāritam, #<(PSP_5:7)># idaü mamānuttarāü samyaksaübodhim abhisaübuddhasya nāmadheyaü bhaviųyati. tathā tathā māraū pāpãyān nirdekųyati mārakāyikā vā devatā mārādhiųņhito vā bhikųus tasyaivaü bhaviųyati: yathā ca mama cittotpāda utpanno, yathā ca mama nāmadheyaü, yathā cānena bhikųunā nirdiųņaü sameti nāma sameti me nāmnā vyākįto 'haü tais tathāgatair arhadbhiū samyaksaübuddhair anuttarāyai samyaksaübodhaye. ye ca mayā subhåte 'vinivartanãyasya bodhisattvasya mahāsattvasyākārā liīgāni nimittāny ākhyātāni tasya bodhisattvasya mahāsattvasya na saüvidyante, tai÷ cākārair liīgair nimittair virahitaū, so 'nena ca nāmāpade÷ena manyanām utpādayiųyati, sa tadanyān bodhisattvān mahāsattvān avamaüsyate, sa tayā manyanayā abhimanyatayā dårãbhaviųyaty anuttarāyāū samyaksaübodhes tasyopāyakau÷alyavirahitasya praj¤ā pāramitāvirahitasya kalyāõamitravirahitasya pāpamitraparigįhãtasya dve bhåmã pratikāīksitavye yad uta ÷rāvakabhåmir vā pratyekabuddhabhåmir vā. atha vā ciraü suciraü saüdhāvya saüsįtyemām eva praj¤āpāramitām āgamyānuttarāü samyaksaübodhim abhisaübhotsyate. sacet sa priyān bodhisattvān mahāsattvān na kalyāõamitrāõy abhãkųõaü lapsyate dar÷anāya na cainān paryupāsiųyate, sacet tenaivātmabhāvapratilābhena tān pårvakāü÷ cittotpādān na vigarhiųyati na pratide÷ayiųyati tasya dve bhåmã pratikāīkųitavye yad uta ÷rāvakabhåmir vā pratyekabuddhabhåmir vā. tadyathāpi nāma subhåte bhikųu÷ catasįõāü målāpattãnām anyatarānyatarām āpattim āpadyābhikųur bhavaty a÷ramaõo '÷ākyaputrãyaū. so 'bhavyas tenaiva cātmabhāvena caturõāü ÷rāmaõyaphalānām anyatarānyataraü ÷rāmaõyaphalam anuprāptum. evam eva subhåte ayaü tato gurutara÷ cittotpādo yo 'yaü nāmāpade÷ena bodhisattvasya mahāsattvasya manyanāsahagata÷ cittotpāda utpannas, tena ca nāmāpade÷amātreõānyān bodhisattvān mahāsattvān avamaüsyate, ayaü tato gurutara÷ cittotpādo veditavyaū. tiųņhantu subhåte catasro gurukā målāpattayaū, pa¤cabhyo 'pi subhåte ānantaryebhyaū karmabhyo gurutaro 'yaü cittotpādo yo 'yaü #<(PSP_5:8)># bodhisattvasya mahāsattvasya nāmāpade÷ena manyanāsahagata÷ cittotpāda utpannas, tena ca nāmāpade÷amātreõānyān bodhisattvān mahāsattvān avamaüsyate, ayaü tato gurutara÷ cittotpādo veditavyaū. iti hi subhåte imāni tāni nāmāni nāmāpade÷enotpadyamānāni mārakarmāõi såkųmāõi bhavanti. punar aparaü subhåte vivekaguõena bodhisattvasya mahāsattvasya māraū pāpãyān hy upasaükramiųyaty upasaükramyaivaü vakųyati: vivekasya tathāgato varõavādã. nāhaü subhåte evaü vivekaü vadāmi bodhisattvasya mahāsattvasya yad utāraõyāni vanaprasthāni prāntāni ÷ayanāsanāni. subhåtir āha: kataraū punar bhagavan bodhisattvasya mahāsattvasyānyo viveko yadi nāraõyāni vanaprasthāni prāntāni ÷ayanāsanāni? kathaüråpo bhagavann anyo viveko bodhisattvasya mahāsattvasya? bhagavān āha: sacet subhåte bodhisattvo mahāsattvaū ÷rāvakapratisaüyuktair manasikārair vivikto bhavati, pratyekabuddhapratisaüyuktair manasikārair vivikto bhavati, bodhisattvo mahāsattvo nāraõyavanaprasthaprānta÷ayanāsanair viharati, vivikta÷ caiva viharati bodhisattvo mahāsattvaū, yo 'yaü mayā subhåte viveko 'nuj¤āto bodhisattvasya mahāsattvasya. anena ca vivekena rātriüdivaü viharati vivikta÷ caiva viharati bodhisattvo mahāsatvo yad uta bodhisattvavivekena nāraõyavanaprasthaprānta÷ayanāsanair viharati vivikta eva viharati bodhisattvo mahāsattvo, grāmānte 'pi vā viharann anena vivekena vivikta÷ caiva viharati bodhisattvo mahāsattvaū, ya÷ ca mayā subhåte viveko 'nuj¤āto bodhisattvasya mahāsattvasya. ya¤ ca punaū sa māraū pāpãyān vivekam upadekųyaty araõyavanaprasthaprānta÷ayanāsanair viharati, sa tena vivekena saükãrõa÷ caiva samānaū ÷rāvakapratisaüyuktair manasikāraiū viharati pratyekabuddhapratisaüyuktair manasikārair viharati praj¤āpāramitāyām anabhiyuktaū sarvākāraj¤atāü na paripårayati. evaü so 'nena vihāreõa viharann apari÷uddhadharmamanasikāra÷ caiva samānas tadanyān api bodhisattvān mahāsattvān avamaüsyate ye te grāmānte viharanti pari÷uddhadharmamanasikārāū ÷rāvakacittair asaükãrõāū pratyekabuddhacittair asaükãrõā #<(PSP_5:9)># ihānyaiū pāpakai÷ cittotpādair asaükirõā dhyānavimokųasamādhisamāpattidhāraõãmukhasatyābhij¤āparipåriü gatāū. atha ca punaū so 'nupāyaku÷alo bodhisattvo mahāsattvaū, kiü cāpi yojana÷atikeųv aņavãkāntāreųv apagatavyādamįgapakųiųv apagatacaurakāntāreųv apagatabhį÷aparõarākųasānuvicariteųu tatra madhye vā saükalpayed varųaü vā varųa÷ataü vā varųasahasraü vā varųa÷atasahasraü vā varųakoņã÷ataü vā varųakoņãsahasraü vā varųakoņã÷atasahasraü vā tato vā uttari, imaü ca vivekan na jānāti yena vivekena bodhisattvo mahāsattvo 'dhyā÷ayasaüprasthito viharati, saükãrõa÷ caiva viharati bodhisattvo mahāsattvaū saükliųņa÷ caiva tatra viveke ni÷rita ālãno 'dhyavasito na me sa tāvanmātrakeõa cittam abhirādhayati, ya÷ ca mayā viveka ākhyātas tasmin viveke na saüdį÷yate. tam enaü māraū pāpãyān upasaükramyopary antarãkųe sthitvaivaü vadati: sādhu sādhu kulaputra eųa vivekas tathāgatenākhyāto yena viharasy evaü tvaü kųipram anuttarāü samyaksaübodhim abhisaübhotsyase. sa tato vivekāt punar anyān vivekān avamanyamānas tadanyān bodhisattvayānikān bhikųån pe÷alān kalyāõadharmano 'vamaüsyate saükãrõavihāreõa bateme viharanty āyuųmanta iti. ye ca viviktavihāreõa viharanti bodhisattvā mahāsattvās tān saükãrõavihāreõa codayiųyati smārayiųyati avamaüsyate, ye ca saükãrõavihāreõa viharanti tān viviktavihāreõa samudācariųyati tatra ca gauravam utpādayiųyati, yatra ca gauravam utpādayitavyaü tatra mānam utpādayiųyati. tat kasya hetoū? aham amanuųyai÷ codye, aham amanuųyaiū smārye, eųa vihāro yena vihāreõāhaü viharāmi, kaü grāmāntavihāriõam amanuųyāū smārayiųyanti? ayaü bodhisattvas tadanyān bodhisattvayānikān kulaputrān paüsayiųyaty avamaüsyate ullāpayiųyati kutsayiųyati. ayaü subhåte bodhisattvacaõķālo veditavyaū, bodhisattvadåųã veditavyaū, bodhisattvaprativarõiko veditavyaū, cauraū sadevamānuųāsurasya lokasya, cauraū ÷ramaõaveųeõa, cauro bodhisattvayānikārāü kulaputrāõāü, tajjātikaū pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaū. tat kasya hetoū? ādhimānikā hi subhåte tathāråpāū pudgalā veditavyāū. ity aųņamam #<(PSP_5:10)># yasya khalu punar bodhisattvasya mahāsattvasyāparityaktā sarvākāraj¤atā, aparityaktā anuttarā samyaksaübodhis tena bodhisattvena mahāsattvenādhyā÷ayenānuttarāü samyaksaübodhim abhisaüboddhukāmena, sarvasattvānām arthaü kartukāmena bodhisattvena mahāsattvena tajjātãyaū pudgalo na sevitavyo na bhaktavyo na paryupāsitavyaū. api tu khalu svakāryayogam anuyuktena vihartavyaü nityodvignamānasena saüsāra uttrastamānasenāsaüsįųņena traidhātukena. tatra caiva maitry utpādayitavyā tatra caivānukampākaruõotpādayitavyā muditotpādayitavyā upekųotpādayitavyā, tathā ca kariųyāmi yathaite mama doųāū sarveõa sarvaü sarvathā sarvaü na bhaviųyanti notpatsyante, saced utpatsyante kųipram eva prahāsyāmãti ÷ikųā karaõãyā. ayaü subhåte bodhisattvānāü mahāsattvānāü svayamabhij¤āya parākramo veditavyaū. punar aparaü subhåte bodhisattvena mahāsattvenādhyā÷ayenānuttarāü samyaksaübodhim abhisaüboddhukāmena kalyāõamitrāõi sevitavyāni bhaktavyāni paryupāsitavyāni. evam ukte āyuųmān subhåtir bhagavantam etad avocat: kāni punar bhagavan bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: buddhā bhagavantaū subhåte bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni, bodhisattvā mahāsattvā÷ ca subhåte bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni, ÷rāvakā api subhåte bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni. ye ca ųaņ pāramitā ākhyāsyanti de÷ayiųyanti praj¤apayiųyanti prasthāpayiųyanti vivariųyanti vibhajiųyanti uttānãkariųyanti saüprakā÷ayiųyanti, ime 'pi subhåte bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni. ųaņ pāramitāū subhåte bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni, catvāri smįtyupasthānāni samyakprahāõarddhipādendriyabalabodhyaīgamārgāū sarva÷ånyatā āryasatyāny apramāõadhyānāråpyasamāpattayaū ÷ånyatānimittāpraõihitābhij¤āū sarvavimokųasamādhisamāpattidhāraõãmukhāni da÷a balāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni. tathatābhåtakoņidharmadhātu bodhisattvānāü mahāsattvānāü kalyāõamitrāõi veditavyāni. ųaņ pāramitāū ÷āstāro veditavyāū ųaņ pāramitā mārgaū ųaņ pāramitā ālokaū ųaņ pāramitā #<(PSP_5:11)># ulkā ųaņ pāramitā avabhāsaū ųaņ pāramitā bhåmiū ųaņ pāramitāū ÷araõaü ųaņ pāramitā layanaü ųaņ pāramitāū parāyaõaü ųaņ pāramitā mātā ųaņ pāramitāū pitā. catvāri smįtyupasthānāni samyakprahāõarddhipādendriyabalabodhyaīgamārgasarva÷ånyatāsarvavimokųasamādhisamāpattidhāraõãmukhāni āryasatyāny apramāõadhyānāråpyasamāpattayaū ÷ånyatānimittāpraõihitābhij¤ā da÷a balāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmāū sarvākāraj¤atāyai yāvat sarvavāsanānusaüdhikle÷aprahāõāya saüvartante. tat kasya hetoū? tathā hi subhåte ye 'pi te 'bhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām api buddhānāü bhagavatām ime caiva saptatriü÷ad bodhipakųyā dharmā mātāpitarāv abhåtām. ye 'pi te subhåte bhaviųyanty anāgate 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām api buddhānāü bhagavatām ime caiva saptatriü÷ad bodhipakųyā dharmā mātāpitarau bhaviųyataū. ye 'pi te subhåte etarhi da÷a di÷i loke buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharma¤ ca de÷ayanti teųām api subhåte buddhānāü bhagavatām ime caiva saptatriü÷ad bodhipakųyā dharmā mātāpitarau bhavataū. tat kasya hetoū? tathā hi subhåte 'to nirjātā hy atãtānāgatapratyutpannā buddhā bhagavantaū tasmāt tarhi subhåte bodhisattvena mahāsattvenānuttarāü samyaksaübodhim abhisaüboddhukāmenāparapraõeyatāü gantukāmenāparapraõeyatāyāü sthātukāmena sarvasattvānāü saü÷ayāü÷ chrotukāmena buddhakųetraü pari÷odhayitukāmena sarvasattvān paripācayitukāmena caturbhiū saügrahavastubhiū sattvāū saügrahãtavyāū. katamai÷ caturbhir? dānena priyavadyatayārthakriyayā samānārthatayā. idam apy ahaü subhåte 'rthava÷aü pa÷yann evaü vadāmi: ete bodhisattvānāü mahāsattvānāü ÷āstāro mātāpitarau layanaü trāõaü dvãpaū ÷araõaü yad utema eva saptatriü÷ad bodhipakųyā dharmāū. iti navamam tasmāt tarhi subhåte bodhisattvena mahāsattvenāparapraõeyatāü gantukāmenāparapraõeyatāyāü sthātukāmena sarvasattvānāü saü÷ayāü÷ chrotukāmena buddhakųetraü pari÷odhayitukāmena sarvasattvān paripācayitukāmena ihaiva praj¤āpāramitāyāü ÷ikųitavyam. tat kasya hetoū? atra hi praj¤āpāramitāyāü sarvadharmā vistareõopadiųņā yatra bodhisattvena mahāsattvena ÷ikųitavyam. iti da÷amam evam ukte āyuųmān subhåtir bhagavantam etad avocat: kiülakųaõā #<(PSP_5:12)># bhagavan praj¤āpāramitā? bhagavān āha: asaīgalakųaõā subhåte praj¤āpāramitā na subhåte praj¤āpāramitā lakųaõan na praj¤āpāramitāyāū ki¤cil lakųaõam. subhåtir āha: syād bhagavan paryāyo yena lakųaõena praj¤āpāramitā saüvidyate tenaiva lakųaõena sarvadharmāū saüvidyeran. bhagavān āha: evam etad yena lakųaõena subhåte praj¤āpāramitā saüvidyate tenaiva lakųaõena sarvadharmāū saüvidyante. tat kasya hetoū? sarvadharmā hi subhåte viviktā asvabhāvāū svabhāva÷ånyāū, anena subhåte paryāyeõa yena lakųaõena praj¤āpāramitā saüvidyate tenaiva lakųaõena sarvadharmāū saüvidyante yad uta viviktalakųaõena ÷ånyatālakųaõena. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavan sarvadharmāū sarvadharmaviviktāū sarvadharmāū sarvadharmaiū ÷ånyās, tat kathaü bhagavan sattvānāü saükle÷aü vyavadānaü praj¤āyate? na bhagavan viviktaü vā ÷ånyatā vā saükli÷yate vā vyavadāyate vā, na viviktaü vā ÷ånyatā vānuttarāü samyaksaübodhim abhisaübudhyate, na vivikte vā ÷ånyatāyāü vā ka÷cid dharma upalabhyate, yo bodhim abhisaübudhyetāsya caivaü bhagavan bhagavato bhāųitasya katham arthaü jānãyām? iti. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: tat kiü manyase? subhåte, api nu dãrgharātram ime sattvā ahaükāramamakāre caranti. subhåtir āha: evam etad bhagavann evam etat sugata, dãrgharātram ime sattvā ahaükāramamakāre caranti. bhagavān āha: tat kiü manyase? subhåte, api tv ahaükāramamakārau viviktāv api tv ahaükāramamakārau ÷ånyau. subhåtir āha: vivikto bhagavan ÷ånyaū sugata. bhagavān āha: tat kiü manyase? subhåte, ahaükāramamakāreõa sattvāū saüsāre saüdhāvanti saüsaranti. subhåtir āha: evam etad bhagavann evam etat sugata, ahaükāramamakāreõa bhagavan sattvāū saüsāre saüdhāvanti saüsaranti. bhagavān āha: evaü khalu subhåte sattvānāü saükle÷aū praj¤āyate saüsāre saüdhāvatāü saüsaratāü, yatra subhåte nāhaükāro na mamakāras tatra nodgraho 'nena te sattvāū saüsāre na saüdhāvanti na saüsaranti. #<(PSP_5:13)># evaü khalu subhåte sattvānāü vyavadānaü praj¤āyate saüsāre na saüdhāvatāü na saüsaratām, api tu khalu punar na ka÷cit tatra saükli÷yate vā vyavadāyate vā, evaü khalu subhåte saükle÷o vyavadāna¤ ca praj¤āyate. ity ekāda÷am evam ukte āyuųmān subhåtir bhagavantam etad avocat: evaü caran bhagavan bodhisattvo mahāsattvo na råpe carati, na vedanāyāü na saüj¤āyāü na saüskāreųu, na vij¤āne carati, na skandheųu carati na dhātuųu carati nāyataneųu carati na pratãtyasamutpāde carati na pratãtyasamutpādāīgesu carati na smįtyupasthāneųu carati na samyakprahāõarddhipādendriyabalabodhyaīgeųu na mārgeųu carati nāryasatyeųu nāpramāõadhyānāråpyasamāpattiųu carati na sarvavimokųasamādhisamāpattidhāraõãmukheųu carati na ÷ånyatānimittāpraõihiteųu carati na pa¤casv abhij¤āsu carati na balavai÷āradyeųu carati na pratisaüvitsu carati nāveõikeųu buddhadharmeųu carati na sarvākāraj¤atāyāü carati. tat kasya hetoū? tathā hi te dharmā nopalabhyante yo vā careta yena vā careta yatra vā careta, evaü caran bhagavan bodhisattvo mahāsattvo 'nabhibhavanãyo bhavati sadevamānuųāsureõa lokena. eva¤ caran punar bhagavan bodhisattvo mahāsattvaū sarva÷rāvakapratyekabuddhair na ÷akyo 'bhibhavitum. tat kasya hetoū? tathā hi so 'nabhibhåte sthāne sthito yad uta bodhisattvaniyāme 'nabhibhåto hi bhagavan bodhisattvo mahāsattvaū sarvākāraj¤atāmanasikārair viharann, eva¤ caran punar bhagavan bodhisattvo mahāsattvaū sarvākāraj¤atāyā abhyā÷ãbhavati. iti dvāda÷am ity uktaü liīgam bhagavān āha: kat kiü manyase? subhåte ye jāmbådvãpakāū sattvās te sarvamānuųyakam ātmabhāvaü pratilabheran pratilabhyānuttarāü samyaksaübodhim abhisaübuddhyeraüs tān ka÷cid eva kulaputro vā kuladuhitā vā yāvajjãvaü satkuryād gurukuryād mānayet påjayet, tac ca ku÷alamålam anuttarāyai samyaksaübodhaye parināmayet. tat kiü manyase? subhåte, api nu sa kulaputro vā kuladuhitā vā tatonidānaü bahupuõyaü prasavet. subhåtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataū sa subhåte kulaputro vā kuladuhitā vā bahutaraü #<(PSP_5:14)># puõyaü prasavet, ya imāü praj¤āpāramitāü pareųām ākhyāyed de÷ayet praj¤apayet prasthāpayed vivįõuyād vibhajed vibhāvayeta uttānãkuryāt saüprakā÷ayet praj¤āpāramitāpratisaüyuktair manasikārair vihared, evaü yāvantas trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pårvācaramaü mānuųyakam ātmabhāvaü pratilabheraüs, tān ka÷cid eva kulaputro vā kuladuhitā vā da÷asu ku÷aleųu karmapatheųu pratiųņhāpayec, caturųu dhyāneųu caturųv apramāõeųu catasįųv āråpyasamāpattiųu srotaāpattiphale pratiųņhāpayet sakįdāgāmiphale anāgāmiphale 'rhattve pratiųņhāpayet pratyekabodhau pratiųņhāpayed anuttarāyāü samyaksaübodhau pratiųņhāpayet tac ca ku÷alamålam anuttarāyai samyaksaübodhaye pariõāmayet. tat kiü manyase? subhåte, api nu sa kulaputro vā kuladuhitā vā tatonidānaü bahupuõyaü prasavet. subhåtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataū sa subhåte kulaputro vā kuladuhitā vā bahutaraü puõyaü prasavet, ya imāü praj¤āpāramitāü pareųām ākhyāyed de÷ayet praj¤apayet prasthāpayed vivįõuyād vibhajed vibhāvayeta uttānãkuryāt saüprakā÷ayet sarvākāraj¤atāpratisaüyuktair manasikārair vihared, evaü bodhisattvo mahāsattvaū sarvasattvānāü dakųiõãyatāü gacchati. tat kasya hetoū? tathā hi na kasyacit sattvasya tādį÷o vihāro yathā bodhisattvasya mahāsattvasya sthāpayitvā tathāgatam arhantaü samyaksaübuddham. tat kasya hetoū? tathā hi te kulaputrā vā kuladuhitaro vā praj¤āpāramitāyāü caranto mahāmaitrãm abhinirharanti, te praj¤āpāramitāyā¤ carantaū sarvasattvān vadhyagatān samanupa÷yanti te mahākaruõāü pratilabhante, te tena vihāreõa viharanto muditayā pramodante te mahāmuditām abhinirharanti, te tena nimittena sārdhaü na saüvasanti te mahopekųāü pratilabhante, ayaü subhåte bodhisattvānāü mahāsattvānāü mahān praj¤āloko yad uta praj¤āpāramitā dhyānapāramitā vãryapāramitā kųāntipāramitā ÷ãlapāramitā dānapāramitālokaū. anabhisaübuddhā api te kulaputrā bodhisattvānāü mahāsattvānāü dakųiõãyatāü gacchanti, na ca vivartante 'nuttarāyāū samyaksaübodher yeųā¤ ca paribhu¤jate #<(PSP_5:15)># cãvarapiõķapātra÷ayanāsanaglānapratyayabhaiųajyapariųkārān praj¤āpāramitā pratisaüyuktair manasikārair viharanto dāyakadānapatãnāü dakųiõāü ÷odhayanti sarvākāraj¤atāyā÷ cābhyā÷ãbhavanti. tasmāt tarhi subhåte bodhisattvena mahāsattvenāmogharāųņrapiõķaü paribhoktukāmena, sarvasattvānāü panthānam upadeųņukāmena, vipulam eva bhāsaü kartukāmena, bandhanagatān sattvān parimocayitukāmena, sarvasattvānām anuttaraü praj¤ācakųur vi÷odhayitukāmena praj¤āpāramitā pratisaüyuktair manasikārair vihartavyam. saced bodhisattvo mahāsattva etān praj¤āpāramitāpratisaüyuktān manasikārān manasikuryād iti, tena praj¤āpāramitāpratisaüyuktā caiva kathā kathayitavyā. iti prathamā vivįddhiū tena praj¤āpāramitāpratisaüyuktāü kathāü kathayitvā praj¤āpāramitāpratisaüyuktā÷ caiva manasikārā manasikartavyās, tena praj¤āpāramitāpratisaüyuktair mānasikārair viharatānyeųāü manasikārāõām avakā÷o na dātavyas, tathā ca kartavyaü yathā taiū praj¤āpāramitāpratisaüyuktair manasikārair anikųiptadhuro rātriüdivaü viharet, tadyathāpi nāma subhåte puruųeõa maõiratnam apratilabdhapårvaü syāt so 'pareõa samayena pratilabhet, sa tat maõiratnaü pratilabhyodāreõa prãtiprāmodyena samanvāgato bhavet, tasya saha pratilabdhantaü maõiratnaü punar eva na÷yet sa tatonidānaü mahatā duūkhadaurmanasyena saüyukto bhavet, tasya satatasamitaü maõiratnaü pratisaüyuktā eva manasikārāū pravarteran, aho batāhaü tena maõiratnena viyukta iti. evaü subhåte bodhisattvena mahāsattvena ratnam idam iti sarvākāraj¤atāpratisaüyuktair manasikārair avirahitena bhavitavyam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadā punar bhagavan sarvamanasikārāū svabhāvena virahitāū, sarvamanasikārāū svabhāvena ÷ånyās, tadā kathaü bhagavan bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktair manasikārair avirahito bhavati? na hy avirahito 'pi bodhisattvo mahāsattva upalabhyate manasikārā vā sarvākāraj¤atā vā. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: sacet subhåte bodhisattvo mahāsattva evaü jānāti, virahitāū sarvadharmāū svabhāvena te na ÷rāvakair na pratyekabuddhair na buddhair bhagavadbhiū kįtāū, sthitā÷ caivaiteųāü dharmāõāü dharmasthititā dharmaniyāmatā dharmatā dharmadhātus #<(PSP_5:16)># tathatā avitathatā ananyatathatā bhåtakoņir, avirahito bodhisattvo mahāsattvaū praj¤āpāramitayā bhavati. tat kasya hetoū? tathā hi subhåte praj¤āpāramitā svabhāvena viviktā svabhāvena ÷ånyā, sā nāpi vivardhate nāpi parihãyate. iti dvitãyā subhåtir āha: saced bhagavan praj¤āpāramitā svabhāvena viviktā svabhāvena sånyā, tat kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann anuttarāü samyaksaübodhim abhisaübudhyate? bhagavān āha: na subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran vivardhate vā parihãyate vā, na bhåtakoņã vivardhate vā parihãyate vā, na dharmadhātur vivardhate vā parihãyate vā. tat kasya hetoū? na hi praj¤āpāramitā ekā vā dve vā. sacet subhåte bodhisattvasya mahāsattvasyaivaü bhāųyamāõe cittaü nāvalãyate na saülãyate nottrasyati na saütrasyati na saütrāsam āpadyate, niųņhā tatra gantavyā, sthito 'yaü bodhisattvo mahāsattvo 'vinivartanãyadhātau, caraty ayaü bodhisattvo mahāsattvaū praj¤āpāramitāyām. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kiü punar bhagavan yā praj¤āpāramitāyāū ÷ånyatā riktatā tucchatā va÷ikatā asārakatā sā praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavann anyatra praj¤āpāramitāyāū ka÷cid dharma upalabhyate yaū praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan praj¤āpāramitā praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan ÷ånyatā praj¤apāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavann anyatra ÷ånyatāyāū ka÷cid dharma upalabhyate yaū praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan råpaü praj¤āpāramitāyāü carati, vedanā saüj¤ā saüskārā, vij¤ānaü praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. #<(PSP_5:17)># subhåtir āha: kiü punar bhagavan skandhadhātava āyatanāni pratãtyasamutpādaū pratãtyasamutpādāīgāni ca praj¤āpāramitāyāü caranti? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan ųaņ pāramitāū praj¤āpāramitāyāü caranti? evaü sarva÷ånyatāū saptatriü÷ad bodhipakųyā dharmā āryasatyāny apramāõadhyānāråpyasamāpattayaū sarvavimokųasamādhisamāpattidhāraõãmukhāni ÷ånyatānimittāpraõihitābhij¤āda÷atathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņada÷āveõikā buddhadharmāū praj¤āpāramitāyāü caranti? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan yā råpasya ÷ånyatā riktatā tucchatā va÷ikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhåtakoņã sā praj¤āpāramitāyāü caranti? bhagavān āha: na subhåte. subhåtir āha: vedanāyāū saüj¤āyāū saüskārāõāü, kiü punar bhagavan yā vij¤ānasya ÷ånyatā riktatā tucchatā va÷ikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhåtakoņiū sā praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan yā skandhadhātvāyatanapratãtyasamutpādasya pratãtyasamutpādāīgānā¤ ca ÷ånyatā riktatā tucchatā va÷ikatā asārakatā tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhåtakoņã sā praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavann anyā ųaõõāü pāramitānāü ÷ånyatā saptatriü÷adbodhipakųyāõāü dharmāõām āryasatyānām apramāõadhyānāråpyasamāpattãnāü sarvavimokųasamādhisamāpattidhāraõãmukhānāü ÷ånyatānimittāpraõihitānāü pa¤cānām abhij¤ānāü da÷ānāü tathāgatabalānāü caturõāü vai÷āradyānāü catasįõāü pratisaüvidām aųņāda÷ānām āveõikānāü #<(PSP_5:18)># buddhadharmāõāü ca ÷ånyatā riktatā tucchatā va÷ikatā asārakatā, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhåtakoņiū sā praj¤āpāramitāyāü carati? bhagavān āha: na subhåte. subhåtir āha: sacet punar bhagavann ete dharmā na caranti praj¤āpāramitāyāü, kathaü carantaū punar bhagavan bodhisattvā mahāsattvā÷ caranti praj¤āpāramitāyām? bhagavān āha: tat kiü manyase? subhåte samanupa÷yasi tvaü taü dharmaü yo dharmaū praj¤āpāramitāyā¤ carati. subhåtir āha: na bhagavan. bhagavān āha: tat kiü manyase? subhåte samanupa÷yasi tvaü tāü praj¤āpāramitāü yatra bodhisattvā mahāsattvā÷ caranti. subhåtir āha: na bhagavan. bhagavān āha: tat kiü manyase? subhåte yat tvaü dharmaü na samanupa÷yasi ka÷cit sa dharma upalabhyate. subhåtir āha: na bhagavan. bhagavān āha: tat kiü manyase? subhåte yo dharmo nopalabhyate, api nu sa utpadyate vā nirudhyate vā. subhåtir āha: na bhagavan. bhagavān āha: iyaü subhåte bodhisattvānāü mahāsattvānām anutpattikeųu dharmeųu kųāntir, evaüråpayā subhåte kųāntyā samanvāgato bodhisattvo mahāsattvo vyākriyate 'nuttarāyāü samyaksaübodhau, iyaü subhåte tathāgatasya vai÷āradyapratisaüvit yāü pratisaüvidyamāno bodhisattvo mahāsattva evaü caran ghaņamāno vyāyacchamāno 'nuttaraü samyaksaübodhij¤ānaü mahāj¤ānaü sarvākāraj¤atāj¤ānaü nānuprāpnuyād iti nedaü sthānaü vidyate. tat kasya hetoū? tathā hi tena bodhisattvena mahāsattvenānutpattikair dharmaiū kųāntiū pratilabdhā tathā hi tan nimno bhaviųyati yāvad anuttarāü samyaksaübodhim abhisaübhotsyate. iti tįtãyā evam ukte āyuųmān subhåtir bhagavantam etad avocat: kiü punar bhagavan sarvadharmāõām anutpattaye vyākariųyate bodhisattvo mahāsattvo 'nuttarāyāü samyaksaübodhau? bhagavān āha: no hidaü subhåte. #<(PSP_5:19)># subhåtir āha: kiü punar bhagavann utpattaye bodhisattvo mahāsattvo vyākariųyate anuttarāyāü samyaksaübodhau? bhagavān āha: na subhåte. subhåtir āha: saced bhagavan nānutpattaye naivotpattaye bodhisattvo mahāsattvo vyākariųyate 'nuttarāyāü samyaksaübodhau, tat kathaü bhagavan vyākaraõaü bhavati bodhisattvānāü mahāsattvānām anuttarāyāü samyaksaübodhau? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: tat kiü manyase? subhåte samanupa÷yasi tvaü taü dharmaü yo vyākįto 'nuttarāyāü samyaksaübodhau. subhåtir āha: na bhagavan. nāhaü bhagavaüs taü dharmaü samanupa÷yāmi yo dharmo vyākįto 'nuttarāyāü samyaksaübodhau, tam apy ahaü dharman na samanupa÷yāmi yo dharmo 'bhisaübudhyeta yena vābhisaübudhyate. bhagavān āha: evam etat subhåte evam etat, sarvadharmān anupalabhamānasya bodhisattvasya mahāsattvasya naivaü bhavati, aham abhisaübhotsya idam abhisaübhotsye. tat kasya hetoū? tathā hi subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū sarvā ete vikalpā na bhavanti. tat kasya hetoū? avikalpā hi subhåte praj¤āpāramitā. iti caturthã atha khalu ÷akro devānām indro bhagavantam etad avocat: gambhãreyaü bhagavan praj¤āpāramitā durdį÷ā duranubodhātarkāvacanā yāvat såkųüā nipuõā bhagavan praj¤āpāramitātyantaviviktatvād, na te bhagavan sattvā avarakeõa ku÷alamålena samanvāgatā bhaviųyanti, ya imāü gambhãrāü praj¤āpāramitām udgrahãųyanti dhārayiųyanti vācayiųyanti paryavāpsyanti tathatvāya ca pratipatsyante, na cānyeųāü cittacaitasikānāü dharmāõām avakā÷aü dāsyanti yāvad anuttarāü samyaksaübodhim abhisaübhotsyante. bhagavān āha: evam etat kau÷ikaivam etat, na te kau÷ika sattvā avarakeõa ku÷alamålena samanvāgatā bhaviųyanti, ya imāü gambhãrāü praj¤āpāramitām udgrahãųyanti dhārayiųyanti vācayiųyanti paryavāpsyanti tahatvāya ca pratipatsyante, na cānyeųāü cittacaitasikānāü dharmāõām avakā÷aü dāsyanti yāvad anuttarāü samyaksaübodhim abhisaübhotsyante. tat kiü manyase? kau÷ika yāvanto jāübudvãpakāū sattvās te sarve da÷abhiū #<(PSP_5:20)># ku÷alaiū karmapathaiū samanvāgatā bhaveyu÷ caturbhir dhyānai÷ caturbhir apramāõai÷ catasįbhir āråpyasamāpattibhiū pa¤cabhir abhij¤ābhir, ya÷ ca kulaputro vā kuladuhitā vā imāü gambhãrāü praj¤āpāramitām udgįhõãyād dhārayed vācayet paryavāpnuyāt tathatvāya pratipadyeta, asya kau÷ika ku÷alamålasya eųa pårvakaū ku÷alamålābhisaüskāraū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api koņãtamãm api koņã÷atatamãm api koņãsahasratamãm api koņã÷atasahasratamãm api koņãniyata÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy aupamyam apy upaniųām apy upaniųadam api nopaiti. atha khalv anyataro bhikųuū ÷akraü devānām indraü etad avocat: abhibhåtas tvaü kau÷ika tena kulaputreõa vā kuladuhitrā vā te ca jāübådvãpakāū sattvāū da÷aku÷alakarmapathasamanvāgatā÷ caturdhyānasamanvāgatā÷ caturapramāõasamanvāgatā÷ caturāråpyasamāpattisamanvāgatāū pa¤cābhij¤āsamanvāgatāū, ya imāü praj¤āpāramitām anikųiptacittenodgrahãųyati dhārayiųyati vācayiųyati paryavāpsyati tathatvāya ca pratipatsyate anyeųā¤ ca cittacaitasikānāü dharmāõām avakā÷aü na dāsyati yāvad anuttarāü samyaksaübodhim abhisaübhotsyate. evam ukte ÷akro devānām indras taü bhikųum etad avocat: ekacittotpādenaivāhaü bhikųo tena bodhisattvena mahāsattvena te ca jāmbådvãpakāū sattvā da÷aku÷alakarmapathasamanvāgatā÷ caturdhyānasamanvāgatā÷ caturapramāõasamanvāgatā÷ caturāråpyasamāpattisamanvāgatāū pa¤cābhij¤āsamanvāgatā abhibhåtāū, kaū punar vādo ya imāü gambhãrāü praj¤āpāramitām udgrahãųyanti dhārayiųyanti vācayiųyanti paryavāpsyanti tathatvāya pratipatsyante, te sadevamānuųāsuralokam abhibhåya niryāsyanti sadevamānuųāsuralokam abhibhavanto gacchanti bodhisattvā mahāsattvāū. na kevalaü sadevamānuųāsuralokam abhibhavanto gacchanti bodhisattvā māhāsattvāū, ye 'pi te srotaāpannāū sakįdāgāmino 'nāgāmino 'rhantaū pratyekabuddhās tān api sarvān abhibhavanto gacchanti bodhisattvā mahāsattvāū. na kevalaü srotaāpannān sakįdāgāmino 'nāgāmino 'rhataū pratyekabuddhān, ye 'pi te bodhisattvā mahāsattvā dānapāramitāyā¤ caranti upāyakau÷alyavirahitāū praj¤āpāramitāvirahitās tān apy abhibhavanto gacchanti bodhisattvā mahāsattvāū. #<(PSP_5:21)># na kevalaü ye dānapāramitāyāü caranti, ye 'pi te ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyā¤ caranti upāyakau÷alyavirahitāū praj¤āpāramitāvirahitās tān apy abhibhavanto gacchanti bodhisattvā mahāsattvāū. na kevalaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü caranti, ye 'pi te praj¤āpāramitāyāü caranty upāyakau÷alyavirahitāū praj¤āpāramitāvirahitās tān apy abhibhavanto gacchanti bodhiasattvā mahāsattvāū. ye bodhisattvā mahāsattvā yathopadiųņāyāü praj¤āpāramitāyāü caranti te sadevamānuųāsureõa lokena na ÷akyā abhibhavituü praj¤āpāramitāyāü, ya÷ carati bodhisattvo mahāsattvo yathānu÷iųņaü praj¤āpāramitām anuvartate, 'yaü bodhisattvo mahāsattvas tathāgatavaü÷asyānupacchedāya sthito, 'yaü bodhisattvo mahāsattvas tathāgatānāü na dårãkaroty, ayaü bodhisattvo mahāsattva evaü pratipadyamāno na virāgayati bodhimaõķam, ayaü bodhisattvo mahāsattvaū sattvān saüsãdayamānān uddhartukāmo, 'yaü bodhisattvo mahāsattva evaü ÷ikųamāõo bodhisattva÷ikųāyāü ÷ikųate na ÷rāvaka÷ikųāyāü ÷ikųate na pratyekabuddha÷ikųāyāü ÷ikųate. iti paīcamã evaü ÷ikųamāõaü bodhisattvaü mahāsattvaü catvāro mahārājās tam upasaükramitavyaü maüsyante, upasaükramyaivaü vakųyanti: ÷ãghraü ÷ikųasva imāni tāni catvāri pātrāõi yāni tvayā pratigrahãtavyāni bodhimaõķaniųaõõenānuttarāü samyaksaübodhim abhisaübuddhena yāni parigįhãtāni pårvakais tathāgateair arhadbhiū samyaksaübuddhaiū. evaü ÷ikųamāõaü bodhisattvaü mahāsattvaü praj¤āpāramitāyāü tam upasaükramitavyaü maüsyante, sārdhaü devais trayastriü÷aiū suyāma÷ ca devaputra upasaükramyamitavyaü maüsyate, sārdhaü suyāmair devaputraiū saütuųito 'pi devaputra upasaükramitavyaü maüsyate, sārdhaü saütuųitair devaputrair nirmāõarati÷ ca devaputra upasaükramitavyaü maüsyate, sārdhaü nirmāõaratibhir devaputraiū paranirmitava÷avarty api devaputra upasaükramitavyaü maüsyate sārdhaü paranirmitava÷avartibhir devaputrair upasaükramitavyaü maüsyate, evaü brahmāpi sahāüpatir upasaükramitavyaü maüsyate, sārdhaü brahmapārųadyair devaputrair brahmapurohitair #<(PSP_5:22)># mahābrahmaiū ābhāsvaro 'pi devaputra upasaükramitavyaü maüsyate sārdhaü ābhāsvarair devaputrair upasaükramitavyaü maüsyate, evaü parãttābhā apramāõābhā ābhāsvarāū, parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā, anabhrakāū puõyaprasavā bįhatphalā, asaüj¤isattvāū ÷uddhāvāsā aspįhā atapāū sudį÷āū sudar÷anā yāvad akaniųņhā devaputrā upasaükramitavyaü maüsyante. yo bodhisattvo mahāsattva iha gambhãrāyāü praj¤āpāramitāyāü cariųyati, tathāgatair api so 'rhadbhiū samyaksaübuddhair bodhisattvo mahāsattvo nityaü samanvāhįto bhaviųyati, ya iha gambhãrāyāü praj¤āpāramitāyāü caraty, evaü ya÷ carati bodhisattvo mahāsattvo iha gambhãrāyāü praj¤āpāramitāyāü yāni tāni laukikāni duūkhāni paropakramikāni kāye utpatsyante tāni tasya sarveõa sarvaü sarvathā sarvaü kāye notpatsyante na nipatiųyanti. ayaü subhåte dįųņadhārmiko guõo bhaviųyati bodhisattvasya mahāsattvasya iha gambhãrāyāü praj¤āpāramitāyāü carato yāni vā tāni sāünipātikāni glānyāni, tadyathāpi nāma cakųurogaū ÷rotrarogo ghrāõarogo jihvārogo dantarogaū kāya÷ålaü cittasålam, evam a÷ãtiroga÷atāni caturadhikāni sarveõa sarvaü sarvathā sarvaü kāye notpatsyante na nipatiųyanti. ayaü tasya bodhisattvasya mahāsattvasya dįųņadhārmiko guõaū pratikāīkųitavya iha gambhãrāyāü praj¤āpāramitāyāü carataū. iti ųaųņhã atha khalv āyuųmata ānandasyaitad abhavat: kim ayaü ÷akro devānām indraū svakena pratibhānena praj¤āpāramitām upadi÷ati utāho buddhānubhāveneti? atha khalu ÷akro devānām indra āyuųmata ānandasya cetasaiva cetaūparivitarkam āj¤āyāyuųmantam ānandam etad avocat: buddhānubhāva eųa bhadantānanda veditavyo yad ahaü praj¤āpāramitām upadi÷āmi. atha khalu bhagavān āyuųmantaü ānandam āmantrayate sma: evam etad ānandaivam etat, tathāgatasyaiųo 'nubhāvas tathāgatasyaitad adhiųņhānaü yac chakro devānām indraū praj¤āpāramitām upadi÷ati. yasminn ānanda samaye bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųate praj¤āpāramitāyāü yogam āpadyate praj¤āpāramitāü bhāvayati, tasmin samaye ye trisāhasramahāsāhasre lokadhātau mārāū pāpãyāüsas te sarve saü÷ayaprāptā bhavanti: kim ayaü bodhisattvo bhåtakoņiü sākųātkariųyati #<(PSP_5:23)># bhåtakoņiü sākųātkįtvā srotaāpattiphalaü vā sākųātkariųyati sakįdāgāmiphalaü vānāgāmiphalaü vārhattvaü vā sākųātkariųyati pratyekāü bodhiü prāpsyati, utāho 'nuttarāü samyaksaübodhim abhisaübhotsyate? punar aparam ānanda yasmin samaye bodhisattvo mahāsattvaū praj¤āpāramitayāvirahito bhavati tasmin samaye māraū pāpãyā¤ choka÷alyaviddho bhavati. punar aparam ānanda bodhisattvasya māraū pāpãyān ulkāpātān utprekųyati bhayaü janayiųyaty, apy eva nāmāsya bodhisattvasya mahāsattvasyāvalãnatā vā bhaved romaharųo vā bhaved avalãnacittatā vā bhaved ekacittotpādasyāpi vikųobhanaü bhaviųyati sarvākāraj¤atāü manasikurvataū. atha khalv āyuųmān ānando bhagavantam etad avocat: kiü punar bhagavan sarveųāü bodhisattvānāü mahāsattvānāü māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū? bhagavān āha: na khalv ānanda sarveųāü bodhisattvānāü mahāsattvānāü māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū, keųāücid ānanda bodhisattvānāü mahāsattvānāü māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū keųāücin nopasaükramiųyati. ānanda āha: kiyadråpāõāü bhagavan bodhisattvānāü mahāsattvānāü māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū kiyadråpāõāü nopasaükramiųyati? bhagavān āha: yair ānanda bodhisattvaiū pårvāntata iyaü gambhãrā praj¤āpāramitā bhāųyamāõā pratikųiptā cittena nādhimuktā teųāü māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū. punar aparam ānanda ya imāü gambhãrāü praj¤āpāramitāü bhāųyamāõāü ÷rutvā bodhisattvaū saü÷ayaprāpto 'bhåt, syād veyaü praj¤āpāramitā na vā syād ity asyāpy ānanda bodhisattvasya māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū. punar aparam ānanda yo bodhisattvaū kalyāõamitravirahito bhavati so 'saüpa÷yamānaū kalyāõamitrānãmāü gambhãrāü praj¤āpāraraitāü na ÷įõoty a÷įõvan na jānāty ajānānas tathatāyai na pratipatsyate, kathaü praj¤āpāramitā bhāvayitavyety asyāpy ānanda bodhisattvasya māraū pāpãyān upasaükramiųyati viheņhanābhiprāyaū. #<(PSP_5:24)># punar aparam ānanda praj¤āpāramitāvirahito yo bodhisattvo 'saddharmaparigrahaü karoty asyāpy ānanda bodhisattvasya māraū pāpãyān upasaükramiųyati avatāraü ca lapsyate. punar aparaü ānanda praj¤āpāramitāvirahito yo bodhisattvo 'saddharmasya varõaü bhāųiųyate tatra mārasya pāpãyasa evaü bhaviųyati, sahāya eųo mama yo 'saddharmasya varõaü bhāųiųyate, bahånām apy eųa bodhisattvayānikānāü pudgalānāü sahāyo labdho yo 'saddharmasya varõaü bhāųiųyate, ayaü mamābhiprāyaü paripårayiųyaty, ayaü bodhisattvayānikaū pudgalo 'py ābhyāü dvābhyāü bhåmibhyām anyatarasyāü bhåmau sthāsyati yad uta ÷rāvakabhåmau vā pratyekabuddhabhåmau vā. punar aparam ānanda evaüråpasya bodhisattvasya māraū pāpãyān avatāraü lapsyate yo bodhisattva iha gambhãrāyāü praj¤apāramitāyāü bhāųyamāõāyām evaü vakųyati: gambhãreyaü praj¤āpāramitā, kiü te etayā gambhãrayā praj¤āpāramitayā ÷rutayā bhāųitayā vācitayā paryavāptayā dhāritayā? aham api tāvad asyām āgādhaü na labhe kutaū punas tvaü lapsyase, asyāpy ānanda bodhisattvasya māraū pāpãyān avatāraü lapsyate. punar aparam ānanda yasmin samaye bodhisattvo 'nyataraü bodhisattvam avamaüsyate: ahaü dānapāramitāyāü carāmi na tvaü dānapāramitāyā¤ carasi, ahaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü carāmi na tvaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü carasi, ahaü praj¤āpāramitāyāü carāmi na tvaü praj¤āpāramitāyāü carasi, asyāpy ānanda bodhisattvasya māraū pāpãyān avatāraü lapsyate. punar aparam ānanda yasmin samaye bodhisattvo ātmānam utkįųņaü manyate tasminn ānanda samaye māraū pāpãyāüs tuųņo bhavaty udagro bhavaty āttamanāū pramuditaū prãtisaumanasyajāto bhavati, asyāpy ānanda bodhisattvasya māraū pāpãyān avatāraü lapsyate. punar aparam ānanda yasmin samaye bodhisattvo nāmagrahaõato vā gotragrahaõato vā parikãrtito bhavati sa tena nāmagrahaõena vā gotragrahaõena vā tadanyān bodhisattvān pe÷alān kalyāõadharmaõo 'vamaüsyate, ātmānam utkarųayati parān paü÷ayati, te cāsya guõā na saüvidyante ye 'vinivartanãyānāü bodhisattvānāü mahāsattvānām ākārā liīgāni nimittāni. #<(PSP_5:25)># sa tair akārair liīgair nimittair asaüvidyamānaiū kle÷am utpādayati, ātmānam utkarųayati parān paü÷ayati: na tvam atra bodhisattvayāne saüdį÷yase yathāham atra bodhisattvayāne bodhisattvagotre saüdį÷ye. sa tenādhimānena bodhisattvayānikān pudgalān kutsayiųyati paü÷ayiųyati. tatra mārasya pāpãyasa evaü bhaviųyati, a÷ånyaü me bhavanaü bhaviųyaty utsadā bhaviųyanti mahānarakās, tiryagyonir yamalokaū pretaviųayaū. tathātathā ca māraū pāpãyāüs tān bodhisattvān adhiųņhāsyati yathādeyavacanā bhaviųyanti teųāü tayādeyavacanatayā bahujanaū ÷rotavyaü maüsyante, teųāü ÷rutvā dįųņvānukįtim āpatsyante, te ÷rutvā dįųņvānukįtim āpadyamānās tathatāyai na ÷ikųiųyante, te tathatāyai na ÷ikųamāõās te tathatāyai na pratipadyamānāū kle÷aü vivardhayiųyanti, te viparyastayā cittasaütatyā yadyad eva karmārapsyante kāyena vā vācā vā manasā vā, sarvaü tad aniųņatvāyākāntatvāyāmanaāpatvāya saüvartiųyati. evaü te mahānarakā utsadā bhaviųyanti, tiryagyonir yamalokaū pretaviųaya utsado bhaviųyati, mārabhavanāny utsadāni bhaviųyanti. imaü ānandārthava÷aü saüpa÷yamāno māraū pāpãyān āttamanā bhavati pramuditaū prãtisaumanasyajātaū. punar aparaü ānanda saced bodhisattvayānikaū pudgalaū ÷rāvakayānikena pudgalena sārdhaü vivadati, tatra mārasya pāpãyasa evaü bhavati, dårãkariųyati batāyaü kulaputraū sarvākāraj¤atāü nāyam abhyāsã bhaviųyati sarvākāraj¤atāyāū. tat kasya hetoū? naite kalahabhaõķanavigrahavivādā mārgaū sarvākāraj¤tāyā narakamārga eųa tiryagyonimārga eųa yamalokamārga eųa naiųa mārgaū sarvākāraj¤atāyāū. punar aparaü ānanda saced bodhisattvayānikaū pudgalo 'pareõa bodhisattvayānikena pudgalena sārdhaü kalahabhaõķanavigrahavivādān karoti, tatra mārasya pāpãyasa evaü bhavati, ubhāv apy etau dårãbhaviųyataū, sarvākāraj¤atāyā ubhāv apy etau nābhisaübhotsyete 'nuttarāü samyaksaübodhim. tat kasya hetoū? tathā hi naiųa mārgaū sarvākāraj¤atāyā ya etaiū kulaputrair ārabdho, narakamārga eųa tiryagyonimārga eųa yamalokamārga eųa ya etaiū kulaputrair ārabdhaū. punar aparaü ānandāvyākįto bodhisattvo vyākįtasya bodhisattvasya mahāsattvasyāntike cittam āghātayiųyati, kalahaü vā bhaõķanam #<(PSP_5:26)># vā vigrahaü vā vivādaü vā kariųyati, tena punas tāvata eva kalpān saünāhaū saünaddhavyaū yāvanti tasya tāni cittāny utpannāni kalahaü vā bhaõķanaü vā vigrahaü vā vivādaü vā kurvataū, saced asya sarvākāraj¤atāparibhyaktā bhavati. evam ukte āyuųmān ānando bhagavantam etad avocat: asti bhagavann eteųāü cittotpādānāü niūsaraõam utāho tāvata eva kalpān saünāhaū saünaddhavyaū. evam ukte bhagavān āyuųmantam ānandam etad avocat: aniūsaraõo mayānanda dharmo de÷itaū ÷rāvakayānikānā¤ ca pudgalānāü pratyekabuddhayānikānā¤ ca pudgalānāü, tatrānanda yo 'yaü bodhisattvayānikaū pudgalo bodhisattvayānikena pudgalena sārdhaü kalahaü vā bhaõķanaü vā vigrahaü vā kuryād yāvad vivaded vā ākro÷ed vā paribhāųed vā kalahayitvā vā bhaõķayitvā vā vigrahayitvā vā vivādayitvā vā ākro÷ayitvā vā paribhāųayitvā vā na pratide÷ayaty anu÷ayaü vahati anu÷ayabaddho viharati, nāham ānanda tasya pudgalasya niūsaraõaü vadāmi, ava÷yaü tena tāvata eva kalpān saünāhaū saünaddhavyaū, saced asyāparityaktā sarvākāraj¤atā. punar aparam ānanda bodhisattvo mahāsattvaū kalahayitvā bhaõķitvā vigrahayitvā vivaditvā ākroųitvā paribhāųitvā pratide÷ayati: mānu÷ayaü vahaty āyatyāü saüvaram āpadyate durlabdhā me lābhā, yan mayā sarvasattvānāü bhāra āhartavyas tad ahaü mantrite pratimantrayāmi, yan mayā sarvasattvānāü saükramabhåtena bhavitavyaü so 'haü parasyāpriyaü mantrayāmi prativacanaü ca dadāmi. evam api mayā na vaktavyaü jaķaiķakamåkasadį÷ena mayā bhavitavyaü, adhyā÷aya÷ ca me na vikopayitavyo yan mayaite sattvāū parinirvāpayitavyā anuttarāü samyaksaübodhim abhisaübudhya tad aham atra vyāpadye tad aham atra kųubhyāmi na mayātra vyāpattavyaü na mayā kųobhacittam utpādayitavyam. asyānanda bodhisattvasya mahāsattvasya māraū pāpãyān avatāraü na labhate. punar aparam ānanda bodhisattvena mahāsattvena ÷rāvakayānikaiū pudgalaiū sārdhaü na sthātavyaü sacet tiųņhati tena na kasyacid antike vyāpattavyaü. tat kasya hetoū? tathā hi naitan mama pratiråpaü syāt, #<(PSP_5:27)># yad aham eteųām antike vyāpadye vā kųubhyeyaü vā. tat kasya hetoū? tathā hi te mayānuttarāü samyaksaübodhim abhisaübudhya sarvaduūkhebhyaū parimocayitavyāū. iti saptamã atha khalv āyuųmān ānando bhagavantam etad avocat: kathaü bhagavan bodhisattvena mahāsattvena bodhisattvayānikānāü pudgalānām antike sthātavyam? bhagavān āha: tadyathāpi nāmānanda ÷āstari, evaü bodhisattvena mahāsattvena bodhisattvayānikānāü pudgalānām antike sthātavyam. tat kasya hetoū? eųa hi mama sahāyaka ekayānasamāråķho, yathā caivaitena ÷ikųitavyaü tathā caiva mayā ÷ikųitavyaü yatra caitena ÷ikųitavyaü tatra caiva mayā ÷ikųitavyaü yad uta dānapāramitāyāü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü sarva÷ånyatāsu saptatriü÷adbodhipakųyeųu dharmeųv apramāõadhyānāråpyasamāpattisv āryasatyeųu sarvavimokųasamādhisamāpattidhāraõãmukheųu ÷ånyatānimittāpraõihiteųu pa¤casv abhij¤āsu da÷asu tathāgatabaleųu caturųu vai÷āradyeųu catasįųu pratisaüvitsv aųņāda÷asv āveõikeųu buddhadharmeųu yāvat sarvākāraj¤atāyām apagatasarvākāraj¤atāpratisaüyuktair manasikārair na mayātra ÷ikųitavyam. sacet punar eųa bodhisattvo mahāsattvo 'virahito bhavati sarvākāraj¤atāpratisaüyuktair manasikārair mayāpy evam eva ÷ikųitavyam. evaü ÷ikųamāõo bodhisattvo mahāsattvaū sama÷ikųo bhavati. atha khalv āyuųmān subhåtir bhagavantam etad avocat: katamā bhagavan bodhisattvānāü mahāsattvānāü samatā yatra samatāyāü bodhisattvena mahāsattvena ÷ikųitavyam? bhagavān āha: adhyātma÷ånyatā subhåte bodhisattvānāü mahāsattvānāü samatā, bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā, råpaü råpeõa ÷ånyaü, vedanā vedanayā ÷ånyā, saüj¤ā saüj¤ayā ÷ånyā, saüskārāū saüskāraiū ÷ånyāū, vij¤ānaü vij¤ānena ÷ånyam. evaü skandhadhātvāyatanāni skandhadhātvāyatanaiū ÷ånyāni, pratãtyasamutpādaū pratãtyasamutpādaiū ÷ånyaū, pratãtyasamutpādāīgāni pratãtyasamutpādāīgaiū ÷ånyāni, pāramitāū pāramitābhiū ÷ånyāū, saptatriü÷adbodhipakųyā dharmāū saptatri÷adbbodhipakųyair dharmaiū ÷ånyāū, āryasatyāny #<(PSP_5:28)># āryasatyaiū ÷ånyāni, apramāõadhyānāråpyasamāpattayo 'pramāõadhyānāråpyasamāpattibhiū ÷ånyāū, sarvavimokųasamādhisamāpattidhāraõãmukhāni sarvavimokųasamādhisamāpattidhāraõãmukhaiū sånyāni, trãõi vimokųamukhāni tribhir vimokųamukhaiū ÷ånyāni, abhij¤ā abhij¤ābhiū ÷ånyā, da÷abalāni da÷abalaiū ÷ånyāni, vai÷āradyāni vai÷āradyaiū ÷ånyāni, pratisaüvidaū pratisaüvidbhiū ÷ånyāū, āveõikabuddhadharmā āveõikābuddhadharmaiū ÷ånyāū, bodhir yāvad bodhyā ÷ånyā. iyaü subhåte bodhisattvānāü mahāsattvānāü samatā, yatra samatāyāü sthitvā bodhisattvā mahāsattvā anuttarāü samyaksaübodhim abhisaübudhyante. ity aųņamã subhåtir āha: kiü punar bhagavan bodhisattvo mahāsattvo råpasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, råpasya virāgāya nirodhāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, råpasyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, vedanāyāū saüj¤āyāū saüskārāõāü, vij¤ānasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, vij¤ānasya virāgāya nirodhāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, vij¤ānasyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. evaü skandhadhātvāyatanapratãtyasamutpādasya pratãtyasamutpādāīgānāü ca kųayāya virāgāya nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. sarvapāramitānāü sarva÷ånyatānāü saptatriü÷adbodhipakųyāõāü dharmāõāü caturõām āryasatyānām apramāõadhyānāråpyasamāpattãnāü ÷ånyatānimittāpraõihitānāü sarvavimokųasamādhisamāpattidhāraõãmukhānāü trayāõāü vimokųamukhānāü pa¤cānām abhij¤anāü da÷abalavai÷āradyapratisaüvidāveõikabuddhadharmāõāü kųayāya virāgāya nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. kiü punar bhagavan bodhisattvo mahāsattvo 'nuttarāyāū samyaksaübodheū kųayāya ÷ikųate virāgāya ÷ikųate nirodhāya ÷ikųate 'nutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: yat subhåtiū sthavira evam āha, yad råpasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, yad råpasya virāgāya nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, evaü vedanāsaüj¤āsaüskārāõāü, vij¤ānasya kųayāya ÷ikųate ÷ikųate sarvākāraj¤atāyai, vij¤ānasya virāgāya nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. evaü skandhadhātvāyatanapratãtyasamutpādasya pratãtyasamutpādāīgānāü ca kųayāya virāgāya #<(PSP_5:29)># nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. sarvapāramitānāü sarva÷ånyatānāü saptatriü÷adbodhipakųyāõāü dharmāõā¤ caturõām āryasatyānām apramāõadhyānāråpyasamāpattãnāü sarvavimokųasamādhisamāpattidhāraõãmukhānāü trayāõāü vimokųamukhānāü pa¤cānām abhij¤ānāü da÷ānāü tathāgatabalānāü caturõāü vai÷āradyānāü catasįõāü pratisaüvidām aųņāda÷ānām āveõikānāü buddhadharmāõāü kųayāya virāgāya nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai. anuttarāyāū samyaksaübodheū kųayāya virāgāya nirodhāyānutpādāya ÷ikųate ÷ikųate sarvākāraj¤atāyai iti. tat kiü manyase? subhåte yā råpasya tathatā yā vedanāyās tathatā yā saüj¤āyās tathatā yā saüskārāõāü tathatā yā vij¤ānasya tathatā, evaü yā skandhadhātvāyatanānāü tathatā yā pratãtyasamutpādasya tathatā yā pratãtyasamutpādāīgānāü tathatā yā pāramitānāü tathatā yā sarva÷ånyatānāü tathatā yā sarvavimokųasamādhisamāpattidhāraõãmukhānāü tathatā yā saptatriü÷ad bodhipakųyāõāü dharmāõāü tathatā yāpramāõadhyānāråpyasamāpattãnāü tathatā yāryasatyānāü tathatā yā trayāõāü vimokųamukhānāü tathatā yā pa¤cānām abhij¤ānāü tathatā yā da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmāõāü tathatā yā samyaksaübodhes tathatā yā srotaāpannasya tathatā yā sakįdāgāminas tathatā yānāgāminas tathatā yārhatas tathatā yā pratyekabuddhasya tathatā yā bodhisattvasya mahāsattvasya tathatā, yā tathāgatasya tathatā, yayā tathatayā tathāgataū praj¤apyate, api nu sā tathatā kųãyate vā virahyate vā nirudhyate vā prahãyate vā. subhåtir āha: na bhagavan na sugata. bhagavān āha: evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvas tathatāyāü ÷ikųate ÷ikųate sarvākāraj¤atāyāü na ca tathatā kųãyate vā virahyate vā nirudhyate vā prahãyate vā. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvas tathatāyāü ÷ikųate ÷ikųate sarvākāraj¤atāyām. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvas tathatāyāü ÷ikųate ÷ikųate ųaņsu pāramitāsu, ÷ikųate sarvāsu ÷ånyatāsu, ÷ikųate smįtyupasthāneųu, ÷ikųate samyakprahāõarddhipādendriyabalabodhyaīgamārgeųu, ÷ikųate āryasatyeųu, ÷ikųate 'pramāõadhyānāråpyasamāpattiųu, ÷ikųate sarvavimokųasamādhisamāpattidhāraõãmukheųu, ÷ikųate ÷ånyatānimittāpraõihiteųu, ÷ikųate pa¤casv abhij¤āsu, ÷ikųate da÷abalavai÷āradyapratisaüvitsu, #<(PSP_5:30)># ÷ikųate 'ųņāda÷asv āveõikeųu buddhadharmeųu, ÷ikųate sarvākāraj¤atāyām. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarva÷ikųāparamapāramitām anuprāpsyati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo na ÷akyate māreõa vā mārakāyikābhir vā devatābhir abhimarditum. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū kųipram avinivartanãyatām anuprāpsyati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū svake paitįke tathāgatagocare carati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo nāthakaraõãyair dharmai÷ carati buddhakųetrapari÷odhanaiū. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo mahāmaitryāü ÷ikųate mahākaruõāyāü ÷ikųate buddhakųetrapari÷odhanāya ÷ikųate sattvaparipākāya ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvas triparivartadvāda÷ākāradharmacakrapravartanatāyai ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarvasattvān parinirvāpayiųyāmãti ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvas tathāgatavaü÷asyānupacchedāya ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo 'mįtadhātudvāraü vivariųyāmãti ÷ikųate, saüskįtadhātuü saüdar÷ayiųyāmãti ÷ikųate, na hi subhåte ÷akyaü hãnasattvair iha ÷ikųāyāü ÷ikųituü sarvasattvān saüsārād uddhartukāmaū sa sattvo yo 'syāü ÷ikųāyāü ÷ikųate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo na narakeųåpapadyate, na tiryagyonau na yamaloke upapadyate, na pratyanteųu janapadeųåpapadyate na caõķālakuleųåpapadyate, nānyeųu nãceųu nãcavįttiųu kutsiteųu kuleųåpapadyate, na kāõo bhavati, na kuõķo bhavati, na laīgo bhavati, na lallo bhavati, na vadhiro bhavati, na pakųahato bhavati, na vikalendriyo bhavati, suparipårõendriyo bhavati, nāparipårõendriyo bhavati, na prāõātipātiko bhavati, nādattādāyã bhavati, na kāmamithyācārã bhavati, na mįųāvādã bhavati, na paruųavāg bhavati, na pi÷unavāg bhavati, nābaddhapralāpã bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādįųņir bhavati, na mithyājãvena jãvikāü kalpayati, nābhåtaparigrahaü karoti, na duū÷ãlaparigrāhako bhavati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo na dãrghāyuųkeųu devesåveųåpapadyate. tat kasya hetoū? tathā #<(PSP_5:31 )># hy asti tasyopāyakau÷alyaü yenopāyakau÷alyena samanvāgato bodhisattvo mahāsattvo dhyānāni ca samāpadyate, apramāõāni ca samāpadyate, āråpyasamāpattã÷ ca samāpadyate, na ca dhyānānāü na cāpramāõānāü na cāråpyasamāpattãnāü va÷enopapadyate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarvadharmāõāü pari÷uddhim adhigacchati, ÷rāvakabhåmeū pratyekabuddhabhåmer api pari÷uddhim adhigacchati. evam ukte āyuųmān subhåtiū sthaviro bhagavantam etad avocat: yad bhagavan sarvadharmāū prakįtipari÷uddhās, tat katamasya dharmasya bodhisattvo mahāsattvaū pari÷uddhim adhigacchati? bhagavān āha: evam etat subhåte evam etat, yathā vadasi sarvadharmāū subhåte parakįtipari÷uddhāū, evaü pari÷uddheųu subhåte sarvadharmeųu bodhisattvasya mahāsattvasya praj¤āpāramitāyāü ÷ikųamāõasya yā tatrāsaüsãdanatā anavalãnatā, iyaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā. tatsarvabālapįthagjanā etān dharmān na jānanti na pa÷yanti, teųāü sattvānāü kįtena bodhisattvo mahāsattvo dānapāramitāyāü carati ÷ãlapāramitāyāü carati kųāntipāramitāyāü carati vãryapāramitāyāü carati dhyānapāramitāyāü carati praj¤āpāramitāyāü carati, adhyātma÷ånyatāyāü carati yāvad abhāvasvabhāva÷ånyatāyāü carati, smįtyupasthāneųu carati, samyakprahāõarddhipādendriyabalabodhyaīgamārgeųu caraty, āryasatyeųv apramāõadhyānāråpyasamāpattiųu carati, sarvavimokųasamādhisamāpattidhāraõãmukheųu carati, ÷ånyatānimittāpraõihiteųu carati, pa¤casv abhij¤āsu carati da÷abalavai÷āradyapratisaüvitsu carati, aųņāda÷āveõikeųu buddhadharmeųu carati sarvākāraj¤atāyāü carati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarvadharmeųu balavai÷āradyam anuprāpnoti. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarvasattvacittacaritānāü pāraü gacchati. iti navamã tadyathāpi nāma subhåte 'lpakās te mahāpįthivãprade÷ā yatra jāübånadaü suvarõaü jātaråpam utpadyate, evam eva subhåte 'lpakās te sattvā ya iha ÷ikųāyāü ÷ikųaõte, yad uta praj¤āpāramitā÷ikųāyām ito bahutarakās te sattvā ye ÷rāvakapratyekabuddhabhåmau saüprasthitāū. iti da÷amã tadyathāpi nāma subhåte 'lpakās te sattvā ye cakravartirājyasaüvartanãyaü karma samādāya vartante, ataū prabhåtatarakās te sattvā #<(PSP_5:32)># ye koņņarājyaü saüvartanãyaü karma samadāya vartante. evam eva subhåte 'lpatarakās te sattvā ya imaü sarvākāraj¤atāmārgaü samāruhanti, ataū prabhåtatarakās te sattvā ye ÷rāvakapratyekabuddhamārgaü samāruhanti. ye 'pi te subhåte bodhisattvā mahāsattvā anuttarāyai samyaksaübodhaye saüprasthitās tato 'lpakās te bodhisattvā mahāsattvā ye tathatāyai pratipadyante, ataū prabhåtatarakās te sattvā ye ÷rāvakapratyekabuddhatvāya sthāsyanti. ye 'pi te subhåte bodhisattvayānikāū kulaputrāū kuladuhitaraū praj¤āpāramitayāvirahitā ye 'vinivartanãyabhåmim avakramiųyanti, ataū prabhåtatarakās te ye sattvāvinivartanãyabhåmin nāvakramiųyanti, tasmāt tarhi subhåte bodhisattvena mahāsattvenāvinivartanãyabhåmim anuprāptukāmenāvinivartanãyabhåmau gaõanāü gantukāmenehaiva gambhãrāyāü praj¤āpāramitāyāü ÷ikųitavyam. ity ekāda÷ã punar aparaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato na mātsaryasahagataü cittam utpadyate, na dauū÷ãlyasahagataü cittam utpadyate, na kųobhasahagataü cittam utpadyate, na kau÷ãdyasahagataü cittam utpadyate, na vikųiptasahagataü cittam utpadyate, na dauūpraj¤āsahagataü cittam utpadyate, na rāgasahagataü cittam utpadyate, na dveųasahagataü cittam utpadyate, na mohasahagataü cittam utpadyate, na khilasahagataü cittam utpadyate. iti dvāda÷ã na råpasahagataü cittam utpadyate, na vedanāsaüj¤āsaüskārasahagataü cittam utpadyate, na vij¤ānasahagataü cittam utpadyate na skandhadhātvāyatanapratãtyasamutpādapratãtyasamutpādāīgasahagataü cittam utpadyate, evaü na sarva÷ånyatāū sarvapāramitāū saptatriü÷adbodhipakųyadharmāryasatyāpramāõadhyānāråpyasamāpatti÷ånyatānimittāpraõihitābhij¤āsarvavimokųasamādhisamāpattidhāraõãmukhada÷abalavai÷āradyapratisaüvidāveõikabuddhadharmasahagataü cittam utpadyate, na samyaksaübodhisaghagataü cittam utpadyate. tat kasya hetoū? tathā hi subhåte bodhisattvo mahāsattva iha gambhãrāyāü praj¤āpāramitāyā¤ caran na ka¤cid dharmam upalabhate, anupalambhamāno na ka¤cid dharmacittam utpādayati. evaü khalu subhåte iha gambhãrāyāü praj¤āpāramitāyāü ÷ikųamāõena bodhisattvena mahāsattvena sarvāū pāramitāū saügįhãtā bhavanti, sarvāū pāramitāū samudānãtā bhavanti, sarvāū pāramitā #<(PSP_5:33)># anugatā bhavanti. tat kasya hetoū? tathā hi subhåte iha gambhãrāyāü praj¤āpāramitāyāü sarvāū pāramitā antargatā bhavanti. iti trayoda÷ã tadyathāpi nāma subhåte satkāyadįųņyāü dvāųaųņidįųņigatāny antargatāni bhavanti, evam eva subhåte bodhisattvasya mahāsattvasyeha gambhãrāyāü praj¤āpāramitāyāü carataū sarvāū pāramitā antargatā bhavanti. tadyathāpi nāma subhåte puruųasya kālagatasya jãvitendriye niruddhe sarvāõãndriyāõi niruddhāni bhavanti. evam eva subhåte bodhisattvasya mahāsatvasyeha gambhãrāyāü praj¤āpāramitāyāü carataū sarvāū pāramitā antargatā bhavanti, tasmāt tarhi subhåte bodhisattvena mahāsattvena sarvapāramitānāü pāraü gantukāmena iha gambhãrāyāü praj¤āpāramitāyāü ÷ikųitavyam. iti caturda÷ã iha punaū subhåte gambhãrāyāü praj¤āpāramitāyāü ÷ikųamāõo bodhisattvo mahāsattvaū sarvasattvānām agratāyai ÷ikųate. tat kiü manyase? subhåte ye trisāhasramahāsāhasre lokadhātau sattvā api nu te bahavaū. subhåtir āha: bahavo bhagavan jāübådvãpakā eva tāvat sattvāū kaū punar vādo ye trisāhasramahāsāhasre lokadhātau sattvāū. bhagavān āha: yāvantaū subhåte trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pårvācaramamānuųyakam ātmabhāvaü pratilabhyānuttarāü samyaksaübodhim abhisaübudhyeraüs tāü sarvān ekaiko bodhisattvo yāvajjãvaü tiųņhaüs tathāgatān arhataū samyaksaübuddhāü÷ cãvarapiõķapāta÷ayanāsanaglānapratyayabhaiųajyapariųkārair upatiųņhet. tat kiü manyase? subhåte 'pi nu sa bodhisattvo mahāsattvas tatonidānaü bahupuõyaü prasavet. subhåtir āha: bahu bhagavan bahu sugata. bhagavān āha: ataū sa subhåte kulaputro vā kuladuhitā vā bahutaraü puõyaü prasaviųyati, ya imāü gambhãrāü praj¤āpāramitām udgįhãųyati dhārayiųyati vācayiųyati paryavāpsyati yoni÷a÷ ca manasikariųyati. tat kasya hetoū? evaü maharddhikā hi subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitā anuttarāyāū samyaksaübodher āhārikā. tasmāt tarhi subhåte bodhisattvena mahāsattvena sarvasattvānām anuttarena bhavitukāmena sarvasattvānām anāthānāü nāthena bhavitukāmenā÷araõānāü ÷araõena bhavitukāmenāparāyaõānāü parāyaõena bhavitukāmenātrāõānāü trāõena #<(PSP_5:34)># bhavitukāmenālayanānāü layanena bhavitukamenādvãpanāü dvipena bhavitukāmena buddhatvam anuprāputukāmena buddhaviųayam anuprāptukāmena budddhavikrãķitaü vikrãķitukāmena, buddhasiühanādaü naditukāmena buddha÷aükhaü prapårayitukāmena buddhasāükathyaü kartukāmena ihaiva gambhãrāyāü praj¤āpāramitāyāü ÷ikųitavyaü, praj¤āpāramitāyāü ÷ikųamāõo bodhisattvo mahāsattvo na sā kācit saüpattir yāü na pratilabhate yā tena na pratilabdhā syāt. subhåtir āha: ÷rāvakasaüpad api tena pratilabdhavyā pratyekabuddhasaüpad api tena pratilabdhavyā. bhagavān āha: ÷rāvakasaüpad api tena subhåte pratilabdhavyā, pratyekabuddhasaüpad api tena subhåte pratilabdhyā, tatra ca na sthātavyaü na pratiųņhātavyaü, j¤ānena ca dar÷anena ca dįųņvātikramiųyati bodhisattvaniyāmam avakramiųyati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyā abhyāsã bhavaty anuttarāü samyaksaübodhim abhisaübhotsyate. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū sadevamānuųāsurasya lokasya dakųiõãyatāü gacchati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvaū ye tadanye dakųiõãyāū ÷rāvakapratyekabuddhās tān sarvān abhibhavitvā gacchati, sarvākāraj¤atāyā÷ cābhyāsã bhavati. evaü ÷ikųamāõaū subhåte bodhisattvo mahāsattvo na ri¤cati praj¤āpāramitāü carati praj¤āpāramitāyām avirahitaū praj¤āpāramitayā, evaü caran subhåte bodhisattvo mahāsattva iha gambhãrāyāü praj¤āpāramitāyām aparihāõadharmā veditavyāū, sarvākāraj¤atāyā dårãkaroti ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vābhyāsã bhavaty anuttarāyāū samyaksaübodheū. iti pa¤cada÷ã sacet punas tasyaivaü bhavati, iyaü praj¤āpāramitā, amuųmin praj¤āpāramitā, imāyai praj¤āpāramitāyai sarvākāraj¤atām āvahiųyāmãti, saced evaü jānāti na carati praj¤āpāramitāyāü saced evaü praj¤āpāramitāü na jānāti, iyaü praj¤āpāramitā, amuųmin praj¤āpāramitā, imāyai praj¤āpāramitāyai sarvākāraj¤atām āvahiųyāmãti, tad api na jānāti na pa÷yati yasya vā praj¤āpāramitā yena vā praj¤āpāramitā yo vā praj¤āpāramitayā niryāty evam anuttarāü samyaksaübodhim abhisaübhotsyate. sacet punar asyaivaü bhavati, neyaü praj¤āpāramitā nāmuųmin praj¤āpāramitā #<(PSP_5:35)># nānayā praj¤āpāramitayā ka÷cid dharmo niryāsyati sthitatvād dharmadhātos tathatāyā bhåtakoņer, evaü caran bodhisattvo mahāsattva÷ carati praj¤āpāramitāyām abhyāsã bhavaty anuttarāyāū samyaksaübodheū. iti ųoķa÷ã vivįddhir ity uktā vivįddhiū atha khalu ÷akrasya devānām indrasyaitad abhavat: carann apãha bodhisattvo mahāsattvo dānapāramitāyāü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāra, adhyātma÷ånyatāyāü yāvad abhāvasvabhāva÷ånyatāyāü, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgesv āryasatyesv apramāõadhyānāråpyasamāpattidhāraõãmukheųu ÷ånyatānimittāpraõihiteųu pa¤casv abhij¤āsu da÷abalavai÷āradyapratisaüvitsv aųņāda÷āveõikeųu buddhadharmeųu caran sarvasattvān abhibhavati, kaū punar vādo yadānuttarāü samyaksaübodhim abhisaübuddho bhaviųyati. sulabdhās tair lābhāū sujãvitaü teųāü sattvānāü yeųāü sarvākāraj¤atāyāü cittaü kramati, kaū punar vādo yair anuttarāyāü samyaksaübodhau cittam utpāditaü, spįhaõãyās te sattvā ye 'nuttarāyāū samyaksaübodhe÷ cittam utpādayiųyanti, spįhaõãyās te sattvā ye 'nuttarāyāü samyaksaübodhau cittam utpādayanti. atha khalu ÷akro devānām indro māndāravāõi puųpāõi gįhãtvā yena bhagavāüs tenopasaükrāmad upasaükramya tair māndāravaiū puųpais tathāgatam arhantaü samyaksaübuddham avakirati sma abhyavakirati sma prakirati sma, avakãryābhyavakãrya pravikãryaivaü vācam abhāųata: ye bodhisattvayānikāū pudgalā anuttarāü samyaksaübodhim adhyālambante teųām anena ku÷alamålenānuttarāõāü buddhadharmāõāü paripårir bhavatu, trisarvaj¤atāsarvadharmāõāü pripårir bhavatu, eųāü svayaübhådharmāõāü paripårir bhavatu, eųām anāsravadharmāõāü paripårir bhavatu. iti trisarvaj¤atvadharmānuttarā paripåriniråķhiū na me bhagavann eka÷ cittotpādo 'py utpadyate yad bodhisattvayānikaū pudgalo 'nuttarāyāü samyaksaübodhau saüprasthito vivartetānuttarāyāū samyaksaübodher, na hi me bhagavann eka÷ cittotpādo 'py utpadyate yad bodhisattvo mahāsattvo vivartya ÷rāvako vā pratyekabuddho vā bhaved, atha tarhi chandaü janayed anuttarāyāü samyaksaübodhau bhåyasyā mātrayā #<(PSP_5:36)># praõidhiü kurvãtānuttarāyāü samyaksaübodhau, imāni saüsarāvacarāõi duūkhāni dįųņvārthakāmaū sukhakāmaū hitakāmaū sa sadevamānuųāsurasya lokasya ya etai÷ cittotpādaiū samanvāgato bodhisattvo mahāsattva evaü cintayati, kim iti vayaü tãrõā atãrõān sattvāüs tārayema, kim iti vayaü muktā amuktān sattvān mocayema, kim iti vayam ā÷vastā anā÷vastān sattvān ā÷vāsayema, kim iti vayaü parinirvįtā aparinirvįtān sattvān parinirvāpayemeti. kiyat sa bhagavan kulaputro vā kuladuhitā vā puõyaü prasavati yaū prathamayānasaüprasthitānāü bodhisattvānāü mahāsattvānāü tāü÷ cittotpādān anumodeta? caryāpratipannānā¤ ca bodhisattvānāü mahāsattvānāü tāü÷ cittotpādān anumodeta? avinivartanãyānāü ca bodhisattvānāü mahāsattvānāü tāü÷ cittotpādān anumodeta? ekajātipratibaddhānāü bodhisattvānāü mahāsattvānāü tāü÷ cittotpādān anumodeta? ity aparityaktasattvārthā niråķhir ity uktā niråķhiū evam ukte bhagavān ÷akraü devānām indram etad avocat: syāt kau÷ika cāturmahādvãpake lokadhātau palāgreõa pramāõaü na tv eva teųām anumodanāsahagatānāü÷ cittotpādānāü puõyasya pramāõaü, tiųņhatu kau÷ika cāturdvãpako lokadhātur evaü sāhasro lokadhātur evaü dvisāhasro madhyamo lokadhātuū, syāt khalu punaū kau÷ika trisāhasramahāsāhasre lokadhātau palāgreõa pramāõaü na tv eva teųām anumodanāsahagatānāü cittotpādānāü puõyasya pramāõaü, syāt khalu punaū kau÷ika trisāhasramahāsāhasre lokadhātau mahāsamudreųu ÷atadhā bhinnayā vālāgrakoņyā udakabindånām utkųipyamānānāü pramāõaü na tv eva teųām anumodanāsahagatānāü cittotpādānāü puõyasya pramāõam. evam ukte ÷akro devānām indro bhagavantam etad avocat: mārādhiųņhitās te bhagavan sattvā bhaviųyanti, ya imāü÷ cittotpādān nānumodiųyante. mārapakųikās te bhagavan sattvā bhaviųyanti, mārabhavanāt te bhagavan sattvā÷ cyutā bhaviųyanti, ya imāü÷ cittotpādān nānumodiųyante. mārabhavanāt te bhagavan sattvā ihāgatā bhaviųyanti, ya imāü÷ cittotpādān nānumodiųyante. tat kasya hetoū? mārabhavanavidhvaüsanakarās te bhagavan sattvā, yair ime cittotpādā abhinirhįtā, ye 'nuttarāyāü samyaksaübodhau pariõāmayanti. anumoditavyās te bhagavaü÷ cittotpādā, ye 'nuttarāyāü samyaksaübodhau cittāny utpādayanti. yair aparityakto buddho 'parityakto dharmo 'parityaktaū saüghas, tair ime cittotpādā #<(PSP_5:37)># anumodyānuttarāyai samyaksaübodhaye pariõāmayitavyā yathā na dvayaū saüj¤ã nādvayaū saüj¤ã. bhagavān āha: evam etat kau÷ikaivam etat, yathā tvaü vadasi, ya imān kau÷ika cittotpādān anumodiųyante te kųipraü tathāgatam arhantaü samyaksaübuddham ārāgayiųyanti ārāgayitvā na virāgayiųyanti. evaü te ebhir anumodanāsahagatai÷ cittotpādaku÷alamålaiū samanvāgatā yatra yatropapatsyante tatra tatra satkįtā bhaviųyanti, gurukįtā mānitāū påjitā arcitā apacāyitā bhaviųyanti. tatra te na jātv amanaāpāni råpāõi drakųyanti, nāmanaāpān ÷abdān ÷roųyanti, nāmanaāpān gandhān ghrāsyanti, nāmanaāpān rasān āsvādayiųyanti, nāmanaāpān spraųņavyān sprakųyanti, nāmanaāpān dharmān vij¤āsyanti. na ca te jātu buddhair bhagavadbhir virahitā bhaviųyanti, buddhakųetreõa ca buddhakųetraü saükramiųyanti, tāü÷ ca buddhān bhagavataū paryupāsiųyante, ku÷alamåla¤ cāvaropayiųyanti. tat kasya hetoū? tathā hi taiū kulaputraiū kuladuhitįbhi÷ cāsaükhyeyānām aprameyāõām aparimāõānāü bodhisattvānāü mahāsattvānāü navayānasaüprasthitānāü ku÷alamålāny anumoditāny anumodyānuttarāyāü samyaksaübodhau pariõāmitāni, prathamabhåmisthitānāü ku÷alamålāny anumoditāni, dvitãyabhåmisthitānāü yāvad da÷abhåmisthitānāü yāvad ekajātipratibaddhānāü bodhisattvānāü mahāsattvānāü tāni ku÷alamålāny anumoditāni, tai÷ ca ku÷alamålair vibaddhamānair anuttarāyāū samyaksaübodher abhyāsã bhavanti. te 'nuttarāü samyaksaübodhim abhisaübudhyāprameyān asaükhyeyān aparimāõasattvān parinirvāpayiųyanti. tad anena kau÷ika paryāyeõa tena kulaputreõa vā kuladuhitrā vā prathamacittotpādikānāü bodhisattvānāü mahāsattvānāü tāni ku÷alamålāny anumodyānuttarāyāü samyaksaübodhau pariõāmayitavyāni, tathā ca pariõāmayitavyāni yathā tac cittam anyatra cittena caren nānyatra cittena. ity uktā cittasaüsthitiū avinivartanãyānām ekajātipratibaddhānāü tāni ku÷alamålāny anumodyānuttarāyāü samyaksaübodhau pariõāmayitavyāni, tathā ca pariõāmayitavyāni yathā na dvayasaüj¤ā nādvayasaüj¤ā. iti sakalapravįttipakųādhiųņhānaū prathamo grāhyavikalpaū #<(PSP_5:38)># atha khalv āyuųmān ÷āriputra āyuųmantaü subhåtiü sthaviram etad avocat: kiü punar āyuųman subhåte praj¤āpāramitaivāvikalpā, utāho dhyānapāramitāpy avikalpā, vãryapāramitāpy avikalpā, kųāntipāramitāpy avikalpā, ÷ãlapāramitāpy avikalpā, dānapāramitāpy avikalpā. subhåtir āha: avikalpā āyuųman ÷āriputra praj¤āpāramitā, avikalpā dhyānapāramitā, avikalpā vãryapāramitā, avikalpā kųāntipāramitā, avikalpā ÷ãlapāramitā, avikalpā āyuųman ÷āriputra dānapāramitā. ÷āriputra āha: kiü punar āyuųman subhåte råpam avikalpaü, vedanā saüj¤ā saüskārā, vij¤ānam apy avikalpaü, cakųu÷ cakųurvij¤ānaü cakųuūsaüspar÷a÷ cakųuūsaüspar÷apratyayā vedanā avikalpā. evaü ÷rotraü ghrāõaü jihvā kāyā, mano manovij¤ānaü manaūsaüspar÷o manaūsaüspar÷apratyayā vedanā avikalpā. kiü punar āyuųman subhåte råpam avikalpaü, ÷abdo gandho rasaū sprastavyaü, dharmā apy avikalpāū. kiü punar āyuųman subhåte dhyānāni vā apramāõāni vā āråpyasamāpattayo vāvikalpāū smįtyupasthānāni vā samyakprahāõarddhipādendriyabalabodhyaīgamārgā vā avikalpāū, ÷ånyatānimittāpraõihitāryasatyābhij¤ā sarvavimokųasamādhisamāpattidhāraõãmukhāni vā sarva÷ånyatā vā sarvasamādhayo vā da÷atathāgatabalāni vā catvāri vai÷āradyāni vā catasraū pratisaüvido vā mahāmaitrã vā mahākaruõā vāvikalpā yāvad aųņāda÷āveõikā buddhadharmā avikalpāū, buddho 'py avikalpaū bodhir apy avikalpā saüskįto dhātur apy avikalpo 'saüskįto dhātur apy avikalpaū. subhåtir āha: sarvadharmā apy āyuųma¤ chāriputrāvikalpāū. ÷āriputra āha: yady āyuųman subhåte sarvadharmā avikalpāū, tat kuto 'yaü pa¤cagatikasya saüsārasya saübhedaū? kuto vā narakatiryagyoniyamalokadevamanuųyāõāü vyavasthā? kuto vā prabhāvanā srotaāpannānāü sakįdāgāminām anāgāminām arhatāü pratyekabuddhānāü bodhisattvānāü mahāsattvānāü buddhānāü bhagavatām? evam ukte āyuųmān subhåtir āyuųmantaü ÷āriputram etad avocat: yad ete āyuųman ÷āriputra sattvā viparyāsa samutthitāū karmābhisaüskurvanti kāyena vācā manasā vā, ato nidānaü vivartante, chandamålakarmaparigįhãtā narakatiryagyoniyamalokadevamanuųyāū, yat punar āyuųmān ÷āriputra evam āha, kutaū srotaāpannāū prabhāvyante, sakįdāgāminaū prabhāvyante, anāgāminaū prabhāvyante, arhantaū prabhāvyante pratyekabuddhāū #<(PSP_5:39)># prabhāvyante, kato yāvad buddhā bhagavantaū prabhāvyante? subhåtir āha: avikalpatayā āyuųman ÷āriputra srotaāpanno 'vikalpaū, srotaāpattiphalam avikalpam, evaü sakįdāgāmy anāgāmy arhattvam, avikalpaü pratyekabuddhatvaü, pratyekabodhir avikalpā, ato 'vikalpaū pratyekabuddhaū. ye 'pi te āyuųman ÷āriputrābhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās te 'py āyuųman ÷āriputra buddhā bhagavanto 'vikalpo vikalpaprahãõās, tad anenāpi te āyuųman ÷āriputra paryāyeõaivaü veditavyaü, sarvadharmā avikalpā avikalpatathatāü pramāõãkįtya bhåtakoņiü dharmadhātum. evaü khalv āyuųman ÷āriputra bodhisattvena mahāsattvenāvikalpāyāü praj¤āpāramitāyāü caritavyam, avikalpāyāü praj¤āpāramitāyāü carann avikalpaü dharmam abhisaübudhyate. iti samastanivįttipakųādhiųņhāno dvitãyo grāhyavikalpaū atha khalv āyuųmān ÷āriputra āyuųmantaü subhåtim etad avocat: sāre batāyam āyuųman subhåte carati bodhisattvo mahāsattvo yaū praj¤āpāramitāyāü carati. evam ukte āyuųmān subhåtir āyuųmantaü ÷āriputram etad avocat: asāre batāyaü caraty āyuųman ÷āriputra bodhisattvo mahāsattvo yaū praj¤āpāramitāyāü carati. tat kasya hetoū? tathā hy āyuųman ÷āriputrāsārā praj¤āpāramitā, asārā dhyānapāramitā, asārā vãryapāramitā, asārā kųāntipāramitā, asārā ÷ãlapāramitā, asārā dānapāramitā, evaü yāvad asārā sarvākāraj¤atā. tat kasya hetoū? tathā hi bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann asāram eva nopalabhate na samanupa÷yati, kutaū punaū sāram upalapsyate, evaü yāvad asārāü sarvākāraj¤atāü, kutaū punaū sāram upalapsyate. atha khalu saübahulānāü kāmāvacarāõāü råpāvacarāõā¤ ca devaputrāõām etad abhavat: namaskartavyās te kulaputrāū kuladuhitara÷ ca yair anuttarāyāü samyaksaübodhau cittam utpāditaü, ye ceha gambhãrāyāü praj¤āpāramitāyāü yathopadiųņāyāü caranti, atra cārthe caranto na ca bhåtakoņiü sākųātkurvanti, asākųātkurvataū ÷rāvakabhåmau vā pratyekabuddhabhåmau vā na tiųņheyur, anena bhagavan paryāyeõa namaskartavyās te bhagavan bodhisattvā mahāsattvā ya imāü dharmasamatāü na sākųātkurvanti. atha khalv āyuųmān subhåtis tān devaputrān etad avocat: nedaü #<(PSP_5:40)># devaputrā duųkaraü bodhisattvānāü mahāsattvānāü ya imaü dharmasamatāü na sākųātkurvanti, yasyāū sākųātkįtāyāū ÷rāvakabhåmau vā pratyekabuddhabhåmau vā tiųņheyuū. idaü teųāü devaputrā duųkaraü yad asaükhyeyān aprameyān aparimāõān sattvān parinirvāpayiųyāma iti saünāhaü saünahyante, te ca sattvā atyantatayā nopalabhyante ye vinayitavyā iti. eva¤ caranto bodhisattvā mahāsattvāū saüprasthitā anuttarāyāü samyaksaübodhau sarvasattvān vinayiųyāma iti, ākā÷aü sa vinayitavyaü manyeta yaū sattvān vinayitavyān manyeta. tat kasya hetoū? ākā÷aviviktatayā sattvaviviktatā draųņavyā, ākā÷a÷ånyatayā sattva÷ånyatā draųņavyā, ākā÷āsāratayā sattvāsāratā draųņavyā, ākā÷atucchatayā sattvatucchatā draųņavyā iti. anenāpi devaputrāū paryāyeõa duųkarakārako bodhisattvo mahāsattvo yo 'saüvidyamānānāü sattvānāü kįta÷aū saünāhaü saünahyate ākā÷ena sārdhaü sa vivaditavyaü manyeta yaū sattvānāü kįta÷aū saünāhaü saünaddhavyaü manyeta, sa ca saünāhaū saünaddho bodhisattvena mahāsattvena sattvā÷ ca nopalabhyante yeųām arthāya saünāhaū saünaddhaū. tat kasya hetoū? sattvaviviktatayā saünāhaviviktatā draųņavyā. saced evaü bhāųyamāõe bodhisattvo mahāsattvo na saüsãdati carati praj¤āpāramitāyām. tat kasya hetoū? råpaviviktatayā sattvaviviktatā, vedanāsaüj¤āsaüskāravij¤ānaviviktatayā sattvaviviktatā, praj¤āpāramitāviviktatayā råpaviviktatā yāvad vistareõa sarvākāraj¤atāviviktatā. sacet punar bodhisattvasya mahāsattvasya sarvadharmaviviktatāyāü bhāųyamāõāyāü cittaü nāvalãyate na saülãyate na saütrāsam āpadyate, carati bodhisattvo mahāsattvaū praj¤āpāramitāyām. iti dravyasatpįthagjanapuruųādhiųņhānaū prathamo grāhakavikalpaū bhagavān āha: kena kāraõena subhåte bodhisattvo mahāsattvo na saüsãdati praj¤āpāramitāyā? subhåtir āha: asattvād bhagavan na saüsãdati bodhisattvo mahāsattvaū praj¤āpāramitāyāü, viviktatvāc chāntatvād anutpādatvād bhagavan na saüsãdati bodhisattvo mahāsattvaū praj¤āpāramitāyām, anena bhagavan kāraõena bodhisattvo mahāsattvo na saüsãdati praj¤āpāramitāyām. tat kasya hetoū? tathā hi bhagavan sa nopalabhyate yaū saüsãdate, yena #<(PSP_5:41)># vā saüsãdate yatra vā saüsãdate sarva ete dharmā nopalabhyante. saced bhagavann evaü bhāųyamāõe bodhisattvo mahāsattvo na saüsãdati na viųãdati nāvalãyate na saülãyate nottrasyati na saütrasyati na saütrāsam āpadyate carati praj¤āpāramitāyām. tat kasya hetoū? tathā hi bhagavan sarva ete dharmā nopalabhyante yo vā saüsãdet yena vā saüsãdet yatra vā saüsãdet, evaü carantaü bodhisattvaü mahāsattvaü sendrakā devāū sabrahmakāū saprajāpatayo devā namasyanti yaū praj¤āpāramitāyāü carati. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: na kevalaü subhåte sendrakair devaiū sabrahmakaiū saprajāpatikair devair namasyanãyo bodhisattvo mahāsattvo ya evaü praj¤āpāramitāyāü carati, ye 'pi te 'tikrāntavarõā devaputrāū ÷ubhakįtsnā vįhatphalā yāvac chuddhāvāsakā devaputrās te 'pi subhåte namasyanti bodhisattvaü mahāsattvaü ya evaü praj¤āpāramitāyāü carati. ye 'pi te subhåte tathāgatā arhantaū samyaksaübuddhā asaükhyeyeųv aprameyeųu lokadhātuųu tiųņhanti dhriyante yāpayanti te 'pi subhåte tathāgatā arhantaū samyaksaübuddhās taü bodhisattvaü mahāsattvaü praj¤āpāramitāyāü caran taü samanvāharanti. ayaü bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran dhyānapāramitāü paripårayiųyati, vãryapāramitāü paripårayiųyati, kųāntipāramitāü paripårayiųyati, ÷ãlapāramitāü paripårayiųyati, dānapāramitāü paripårayiųyati, adhyātma÷ånyatāü paripårayiųyati yāvad abhāvasvabhāva÷ånyatāü paripårayiųyati, saptatriü÷adbodhipakųyān dharmān paripårayiųyati, da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān paripårayiųyati yāvat sarvākāraj¤atāü paripårayiųyati, yāvat punaū subhåte bodhisattvān mahāsattvān buddhā bhagavantaū praj¤āpāramitāyāü carataū samanvāharanti, te bodhisattvā mahāsattvā buddhapratipannā dhārayitavyāū, yāvantaū subhåte gaīgānadãvālukopameųu lokadhātuųu sattvās te sarve mārāū pāpãyāüso bhaveyur ekaika÷ ca māraū pāpãyāüs tāvata eva mārān pāpãyāso 'bhinirmimãte, te sarve 'pratibalās tasya bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato 'ntarāyaü kartum. dvābhyāü subhåte dharmābhyāü samanvāgato bodhisattvo mahāsattvo #<(PSP_5:42)># durdharųo bhavati māraiū pāpãyobhiū. katamābhyāü dvābhyāü? sarvadharmā÷ ca ÷ånyatāto vyavalokitā bhavanti, sarvasattvā÷ cāparityaktā bhavanti. ābhyāü subhåte dvābhyāü dharmābhyāü samanvāgato bodhisattvo mahāsattvo durdharųo bhavati māraiū pāpãyābhiū. aparābhyāü subhåte dvābhyāü dharmābhyāü samanvāgato bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran durdharųo bhavati māraiū pāpãyobhiū. katamābhyāü dvābhyām? yathāvādã tathākārã ca bhavati buddhāü÷ ca bhagavataū samanvāharati. ābhyāü subhåte dvābhyāü dharmābhyāü samanvāgato bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran durdharųo bhavati māraiū pāpãyobhiū. eva¤ carataū subhåte bodhisattvasya mahāsattvasya te devaputrā upasaükramitavyaü maüsyante paryupāsyante paripra÷nayanti, utsāha¤ ca dadāti: kųipraü tvaü kulaputra buddhabodhiü samanuprāpsyasi tasmāt tarhi tvaü kulaputra etenaiva vihāreõa vihara yad uta ÷ånyatāvihāreõānimittavihāreõāpraõihitavihāreõa. tat kasya hetoū? etena tvaü kulaputra vihāreõa viharann anāthānāü sattvānāü nātho bhaviųyasi, asaraõānāü ÷araõaü bhaviųyasi, atrāõānāü sattvānāü trāõaü bhaviųyasi, aparāyaõānāü sattvānāü parāyaõaü bhaviųyasi, alayanānāü sattvānāü layanaü bhaviųyasi, advãpānāü sattvānāü dvãpo bhaviųyasi, andhabhåtānāü sattvānām āloko bhaviųyasi. tat kasya hetoū? etena hi praj¤āpāramitāvihāreõāvirahitasya bodhisattvasya mahāsattvasyāmã guõā bhavanti. ye 'pi te 'saükhyeyeųv aprameyeųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti te 'pi bhikųusaüghaparivįtā buddhā bhagavanto bodhisattvagaõapuraskįtā, yo 'sau praj¤āpāramitāyāü caraty etair eva guõaiū samanvāgato yad uta praj¤āpāramitāguõais tasya te buddhā bhagavanto nāmaü ca gotraü ca parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti. tasya bodhisattvasya mahāsattvasya tadyathāpi nāmāham etarhi ratnaketor bodhisattvasya mahāsattvasya nāmadheyaü parikãrtayamānaråpo dharmaü de÷ayāmy udānaü codānayāmi, ÷ikhina÷ ca bodhisattvasya mahāsattvasya nāmadheyaü parikãrtayamānaråpo dharmaü de÷ayāmy udānaü codānayāmi. #<(PSP_5:43)># ye 'pi te bodhisattvā mahāsatttvā akųobhyasya tathāgatasyārhataū samyaksaübuddhasyāntike brahmacaryaü caranti, anayā ca praj¤āpāramitayāvirahitās teųām ahaü bodhisattvānāü mahāsattvānāü nāmadheyaü parikãrtayamānaråpo dharmaü de÷ayāmy udānaü codānayāmi. ye 'pi te pårvasyāü di÷i buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti, tatra ye bodhisattvā mahāsattvā brahmacaryaü caranti, anayā praj¤āpāramitayāvirahitās teųāü te buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayaty udānaü codānayanti. evaü dakųiõasyāü pa÷cimāyām uttarasyām adha årdhvam atra vidikųu lokadhātuųu, ye buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti, tatra ye bodhisattvā mahāsattvā brahmacaryaü caranti, anayā praj¤āpāramitayāvirahitās teųāü te buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti. ye 'pi te bodhisattvā mahāsattvāū prathamacittotpādam upādāya bodhisattvamārgaü paripårayamāõā yāvat sarvākāraj¤atām anuprāpsyanti, teųām api te buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti. tat kasya hetoū? evaü duųkarakārakā hi subhåte bodhisattvā mahāsattvā bhavanti, ye buddhanetryavyavacchedāya pratipannāū. evam ukte āyuųmān subhåtir bhagavantam etad avocat: katameųāü bhagavan bodhisattvānāü mahāsattvānāü nāmadheyaü parikãrtayamānaråpās te buddhā bhagavanto dharmaü de÷ayanty udānaü codānayanti vinivartanãyānāü vā avinivartanãyānāü vā? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: santi subhåte bodhisattvā mahāsattvā avinivartanãyā ye praj¤āpāramitāyāü caranti, santi vinivartanãyā bodhisattvā mahāsattvā ye praj¤āpāramitāyāü caranti, yeųāü te buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti. ye 'pi te ratnaketor bodhisattvasya mahāsattvasyānu÷ikųamāõaråpā bodhisattvacārikāü caranti teųāü te buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti. punar aparaü subhåte ye 'pi te bodhisattvā mahāsattvāū praj¤āpāramitāyāü caranti, sarvadharmā anutpattikā ity adhimuktā na cānutpattikair #<(PSP_5:44)># dharmaiū kųāntiū pratilabdhā, sarvadharmāū ÷ånyā ity adhimuktā na cānutpattikeųu dharmeųu kųāntiū pratilabdhā, sarvadharmāū ÷āntā ity adhimuktāū sarvadharmā vigatā iti tucchakā iti va÷ikā ity asārakā ity adhimuktā na cānutpattikeųu dharmeųu kųāntiū pratilabdhā, eųāü subhåte bodhisattvānāü mahāsattvānāü te buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti. yeųāü te subhåte bodhisattvānāü mahāsattvānāü buddhā bhagavanto nāmadheyaü parikãrtayamānaråupā dharmaü de÷ayanty udānaü codānayanti, teųām api subhåte bodhisattvānāü mahāsattvānāü prahãõā ÷rāvakabhåmi÷ ca pratyekabuddhabhåmi÷ ca pratikāīkųitavyā, vyākriyante ca te 'nuttarāyāü samyaksaübodhau. yasya subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato buddhā bhagavanto nāmadheyaü parikãrtayamānaråpā dharmaü de÷ayanty udānaü codānayanti, sa bodhisattvo mahāsattvo 'vinivartanãyatāyāü sthāsyati yatra sthitvā sarvākāraj¤atām anuprāpsyati. punar aparaü subhåte bodhisattvā mahāsattvā gambhãrāyāü praj¤āpāramitāyāü bhāųyamāõāyāü ÷rutvā na kāīkųiųyanti na vicikitsiųyanti na dhandhāyiųyanti. evam etad yathā tathāgatenārhatā samyaksaübuddhena bhāųitety adhimokųyante bodhim abhisaübhotsyate, kas tatra sthitvā dharmaü de÷ayiųyati? nedaü sthānaü vidyate. atha khalu ÷akro devānām indro bhagavantam etad avocat: gambhãreyaü bhagavan praj¤āpāramitā duųkarakārakā bhagavan bodhisattvā mahāsattvā ye 'nuttarāü samyaksaübodhim abhisaüboddhukāmāū. tat kasya hetoū? na ca nāma bhagavan ka÷cit tathatāyāü tiųņhati nāpi ka÷cid anuttarāü samyaksaübodhim abhisaübudhyate nāpi ka÷cid dharmaü de÷ayati. atha ca nāvalãyate na cāsya kāīkųāyitatvaü vā dhandhāyitatvaü vā bhavati. iti praj¤aptisahāryapudgalādhiųņhāno dvitiyo grāhakavikalpaū atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan māyopamaü cittam anuttarāü samyaksaübodhim abhisaübudhyate? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: tat kiü manyase? subhåte samanupa÷yasi tvaü taü māyopamaü cittam. subhåtir āha: na bhagavan, nāhaü bhagavan māyopamaü cittaü samanupa÷yāmi. #<(PSP_5:45)># bhagavān āha: tat kiü manyase? subhåte yatra na māyā, na māyopamaü cittaü tatra samanupa÷yasi tvaü cittam. subhåtir āha: na bhagavan. bhagavān āha: tat kiü manyase? subhåte 'nyatra māyāyā māyopamād vā cittāt taü dharmaü samanupa÷yasi yo dharmo 'nuttarāü samyaksaübodhim abhisaübhotsyate. subhåtir āha: na bhagavan, nāhaü bhagavan anyatra māyāyā māyopamād vā cittāt taü dharmaü samanupa÷yāmi yo dharmo 'nuttarāü samyaksaübodhim abhisaübhotsyate. so 'haü bhagavann anyaü dharmaü na samanupa÷yan tatkatamaü dharmam upadekųyāmy asti vā nāsti veti? yo dharmo 'tyantatayā vivikto na so 'stitāü vā nāstitāü vopaiti, yo dharmo 'tyantatayā vivikto na so 'nuttarāü samyaksaübodhim abhisaübhotsyate, na cāsaüvidyamāno dharmo 'nuttarāü samyaksaübodhim abhisaübohotsyate. tat kasya hetoū? tathā hi bhagavaüs te dharmā na saüvidyante ye saükli÷yeyur vyavadāyeyur vā. tat kasya hetoū? tathā hi bhagavan praj¤āpāramitātyantaviviktā, dhyānapāramitātyantaviviktā vãryapāramitātyantaviviktā, kųāntipāramitātyantaviviktā, ÷ãlapāramitātyantaviviktā, dānapāramitātyantaviviktā, evam adhyātma÷ånyatātryantaviviktā yāvad abhāvasvabhāva÷ånyatātyantaviviktā, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgā atyantaviviktāū, apramāõadhyānāråpyasamāpattyāryasatyāny atyantaviviktāni, sarvavimokųasamādhisamāpattidhāraõãmukhāny atyantaviviktāni, pa¤cābhij¤ā atyantaviviktā, da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmā atyantaviviktāū, anuttarāü samyaksaübodhir apy atyantaviviktā. ya÷ cātyantavivikto dharmo na sa bhāvayitavyo vā vibhāvayitavyo vā, nāpi kasyacid dharmasyāhārikā praj¤āpāramitātyantaviviktatvād, yady atyantaviviktā praj¤āpāramitā tat kathaü bhagavan praj¤āpāramitam āgamya bodhisattvo 'nuttarāü samyaksaübodhim abhisaübhotsyate? anuttarāpi samyaksaübodhir atyantaviviktā, kathaü viviktena viviktasyānubodhau bhavati? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: sādhu sādhu #<(PSP_5:46)># subhåte evam etat, atyantaviviktā hi subhåte praj¤apāramitā, 'tyantaviviktā dhyānapāramitā, 'tyantaviviktā vãryapāramitā, 'tyantaviviktā kųāntipāramitā, 'tyantaviviktā ÷ãlapāramitā, 'tyantaviviktā dānapāramitā, atyantaviviktāū sarva÷ånyatāū, saptatriü÷adbodhipakųyā dharmā apramāõadhyānāråpyasamāpattaya āryasatyāni ÷ånyatānimittāpraõihitāny abhij¤āū sarvavimokųasamādhisamāpattidhāraõãmukhada÷abalavai÷āradyapratisaüvidāveõikabuddhadharmā atyantaviviktā, anuttarā samayaksaübodhir atyantaviviktā yāvat sarvākāraj¤atā atyantaviviktā. yathā subhåte 'tyantaviviktā praj¤āpāramitā yāvat sarvākāraj¤atā tathātyantaviviktām anuttarāü samyaksaübodhim abhisaübhotsyate. sacet subhåte na praj¤āpāramitātyantaviviktābhaviųyad yāvat sarvākāraj¤atātyantaviviktā bhaviųyan na praj¤āpāramitābhaviųyad yāvan na sarvākāraj¤atābhaviųyad evaü na praj¤apāramitā. ye ca punar evaü ÷roųyanti akųobhyasya tathāgatasyārhataū samyaksaübuddhasyāntike gambhãrāü praj¤āpāramitāü teųāü ca bodhisattvayānikānāü kulaputrāõāü kuladuhitįõāü cāntikād, ayam api bodhisattvayānikaū pudgala imāü praj¤āpāramitām adhimokųyate, imāü praj¤āpāramitāü yathā tathāgatenārhatā samyaksaübuddhena bhāųitā tathādhimucyamāno 'vinivartanãyatāyāü sthāsyati, evaü bahukaraü subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitāyāū ÷ravaõaü vadāmi, kaū punar vādo ye 'dhimokųyante 'dhimucya tathatvāya sthāsyanti tathatvāya pratipatsyante tathatvāya sthitvā tathatvāya pratipadyamānās tiųņhanti sarvākāraj¤atāyām. subhåtir āha: yat punar bhagavaüs tathatāyāü sthitvā tathatāyāü pratipadyamāno na ka÷cid dharmam upalabhate tadā kathaü tiųņhati sarvākāraj¤atāyām? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: yathā subhåte tathāgatanirmitas tiųņhati tathā tiųņhati sarvākāraj¤atāyām. atha khalv āyuųmān subhåtir bhagavantam etad avocat: yat punar bhagavaüs tathāgatanirmito na ka÷cid dharmam upalabhate, ko 'yaü tathatāyāü tiųņhati? ko vā tathatāyāü sthitvānuttarāü samyaksaübodhim abhisaübhotsyate? ko vā tathatāyāü sthitvā dharmaü de÷ayiųyati? tathataiva tāvan nopalabhyate, kaū punar vādo yas tathatāyāü sthāsyati #<(PSP_5:47)># tathatāyāü sthitvānuttarāü samyaksaübodhim abhisaübhotsyate tathatāyāü sthitvā dharmaü de÷ayiųyati. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: yadāyuųmān subhåtir evam āha, tathāgatanirmito na ka÷cid dharmam upalabhate ko 'yaü tathatāyāü tiųņhati, ko vā tathatāyāü sthitvānuttarāü samyaksaübodhim abhisaübhotsyate, ko yā tathatāyāü sthitvā dharman de÷ayiųyati, tathataiva tāvan nopalabhyate, kaū punar vādo yas tathatāyāü sthāsyati tathatāyāü sthitvānuttarāü samyaksaübodhim abhisaübhotsyate tathatāyāü sthitvā dharmaü de÷ayiųyati. evam etat subhåte evam etat, tathā yathā vadasi, na subhåte tathāgatanirmitaū ka÷cid dharmam upalabhate yas tathatāyāü sthāsyati yas tathatāyāü sthitvānuttarāü samyaksaübodhim abhisaübhotsyate, yas tathatāyāü sthitvā dharmaü de÷ayiųyati tathataiva tāvan nopalabhyate, kaū punar vādo yas tathatāyāü sthāsyati tathatāyāü sthitvānuttarāü samysaksaübodhim abhisaübhotsyate tathatāyāü sthitvā dharmaü de÷ayiųyantiti, nedaü sthānaü vidyate. tat kasya hetoū? utpādād vā subhåte tathāgatānām anutpādād vā tathāgatānāü sthitaivaiųā tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhåtakoņir, neha subhåte tathatāyāü ka÷cit tiųņhati na tathatāyāü ka÷cid anuttarāü samyaksaübodhim abhisaübudhyate na tathatāyāü ka÷cid dharmaü de÷ayati. tat kasya hetoū? na hy atra tathatāyāü dharma upalabhyate, yo vā tathatāyāü tiųņhet, yo vā tathatāyāü sthitvānuttarāü samyaksaübodhim abhisaübhotsyate, yo vā tathatāyā sthitvā dharmaü de÷ayiųyati. tat kasya hetoū? tathataiva tāvan nopalabhyate, naivāsyotpāda upalabhyate na vyayo na sthitir nānyathātvam. yatrāsya dharmasya notpāda upalabhyate na vyayo na sthitir nānyathātvaü, kas tatra sthāsyati? ko vā tatra sthitvā bodhisattvo mahāsattvo 'nuttarāü samyaksaübodhim abhisaübhotsyate? tasmāt tarhi subhåte praj¤āpāramitātyantaviviktā yāvat sarvākāraj¤atātyantaviviktā, tasmāt subhåte praj¤apāramitām āgamya bodhisattvo mahāsattvo 'nuttarāü samyaksaübodhim abhisaübhotsyate, na ca vivekena viveko 'bhisaübhotsyate, abhisaübhotsyate ca, na ca tām anāgamya praj¤āpāramitām abhisaübhotsyate. #<(PSP_5:48)># subhåtir āha: gambhãre bhagavann arthe carati bodhisattvo mahāsattvaū. bhagavān āha: evam etat subhåte evam etat, gambhãre 'rthe carati bodhisattvo mahāsattvo, duųkarakārakaū subhåte bodhisattvo mahāsattvo, yo gambhãre 'rthe carati, ta¤ cārthaü na sākųātkaroti yad uta ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vā. subhåtir āha: yathāhaü bhagavato bhāųitasyārtham ājānāmi tathā na ka÷cid duųkarakārako bodhisattvo mahāsattvaū. tat kasya hetoū? tathā hi bhagavan so 'rtho nopalabhyate yaü sākųātkuryāt. sāpi praj¤āpāramitā nopalabhyate yayā sākųātkuryāt, so 'pi dharmo nopalabhyate yaū sākųātkuryād, anupalabhamāno bhagavan sarvadharmāüs tat katamam arthaü sākųātkariųyati? katamāü praj¤āpāramitāü sākųātkariųyati? katamaü dharmaü sākųātkariųyati yaü sākųātkįtvānuttarāü samyaksaübodhim abhisaübhotsyate? iyaü bhagavann anupalambhacarir bodhisattvacarir yatra caran bodhisattvo mahāsattvaū sarvadharmair anandhakāratām anuprāpnoti. saced bhagavann evaü bhāųyamāõe bodhisattvasya mahāsattvasya cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü nottrasyati na saütrasyati na saütrāsam āpadyate, eva¤ caraü bhagavan bodhisattvo mahāsattva÷ carati praj¤āpāramitāyāü, sa caran nimittam api na samanupa÷yati, praj¤āpāramitām api na samanupa÷yati, anuttarāü samyaksaübodhim abhisaübhotsyata iti na samanupa÷yati. tasya khalu punar bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati, dårãkariųyāmi ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vāsanno 'smi sarvākāraj¤atāyāū. iti svabhāvavikalpaū tadyathāpi nāma bhagavan nākā÷asyaivaü bhavati kasyacid, ahaü dåre vābhyāse vā. tat kasya hetoū? abhedatvād bhagavann ākā÷asya. evam eva bhagavan na praj¤āpāramitāyā evaü bhavati, ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre, anuttarā samyaksaübodhir abhyāse vā. tat kasya hetoū? avikalpatvād bhagavan praj¤āpāramitāyāū. iti gotravikalpaū #<(PSP_5:49)># tadyathāpi nāma bhagavan māyāpuruųasya naivaü bhavati, māyākāro vā na mama dåre māyākāro mamābhyāse, yaū punar evaü janakāyaū saünipatitaū sa mama dåre nābhyāse. tat kasya hetoū? avikalpatvād bhagavan māyāpuruųasya. evam eva bhagavan na praj¤āpāramitāyā evaü bhavati, ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre 'nuttarā samyaksaübodhir mamābhyāse. tat kasya hetoū? avikalpatvād bhagavan praj¤āpāramitāyāū iti samudāgamavikalpaū tadyathāpi nāma bhagavan pratibhāsasya naivaü bhavati, yenārambaõena pratibhāsa utpannas tan mamābhyāse, ye punar atra nopasaükrāntā ādar÷e vā udakapātre vā te mama dåre. tat kasya hetoū? avidyamānatvād bhagavan pratibhāsasya, evam eva bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati, ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre 'nuttarā samyaksaübodhir abhyāse. tat kasya hetoū? avidyamānatvād bhagavan praj¤āpāramitāyāū. ity ālambanavikalpaū tadyathāpi nāma bhagavaüs tathāgatasyārhataū samyaksaübuddhasya na ka÷cit priyo vāpriyo vā saüvidyate. tat kasya hetoū? tathā hy asya svabhāvo nopalabhyate, evam eva bhagavan praj¤āpāramitāyā na ka÷cit priyo vāpriyo vā saüvidyate. tat kasya hetoū? tathā hy asyāū svabhāvo nopalabhyate. iti pratipakųavikalpaū tadyathāpi nāma bhagavaüs tathāgato 'rhan samyaksaübuddhaū sarvavikalpaprahãõa evam eva bhagavan praj¤āpāramitā sarvavikalpaprahãõā avikalpatām upādāya. iti svādhigamavikalpaū tadyathāpi nāma bhagavaüs tathāgatanirmitasya naivaü bhavati, ÷rāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre 'nuttarā samyaksaübodhir mamābhyāse. tat kasya hetoū? avikalpatvād bhagavaüs tathāgatanirmitasya, evam eva bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati, srāvakabhåmir vā pratyekabuddhabhåmir vā mama dåre 'nuttarā samyaksaübodhir abhyāse. tat kasya hetoū? avikalpatvād bhagavan praj¤āpāramitāyāū. iti kartįvikalpaū tadyathāpi nāma bhagavaüs tathāgatena yo nirmitaū sa yasya kįtyasya kįtena kįtas tac ca kįtyaü karoti sa ca nirmino 'vikalpo #<(PSP_5:50)># nirvikalpaū. evam eva bhagavan yasya kįtyasya kįtena bodhisattvo mahāsattvaū praj¤āpāramitāü bhāvayati tac ca kįtyaü karoti sā ca praj¤āpāramitāvikalpā nirvikalpā. iti kāritravikalpaū tadyathāpi nāma bhagavan dakųeõa palagaõķena palagaõķāntevāsinā vā yantrayuktaū kįtaū syāt strãvigraho vā puruųavigraho vā hastivigraho vā balãvardavigraho vā, sa ca yantrayukto yasya kįtyasya kįtena kįtas tac ca kįtyaü karoti sa ca yantrayukto 'vikalpo nirvikalpaū. evam eva bhagavan yasya kįtyasya kįtena bodhisattvena mahāsattvena praj¤āpāramitā bhāvyate tac ca kįtyaü karoti sā praj¤āpāramitā avikalpā nirvikalpā. iti kriyāsāphalyavikalpaū ity ukto navavidhaū prathamo grāhyavikalpaū atha khalv āyuųmān subhåtir bhagavantam etad avocat: kiyacciraü saüprasthitā bodhisattvā mahāsattvā ye 'nenopāyakau÷alyena samanvāgatāū? evam ukte bhagavān āyuųmantaü subhåtim etd avocat: asaükhyeyakalpakoņãniyuta÷atasahasrasaüprasthitāū subhåte 'mã bodhisattvā mahāsattvā ye 'nenopāyakau÷alyena samanvāgatāū. subhåtir āha: kiyanto buddhā bhagavataū paryupāsitā bhagavaüs tair bodhisattvair mahāsattvair ye 'nenopāyakau÷alyena samanvāgatāū? bhagavān āha: gaīgānadãvālukopamā buddhā bhagavantaū paryupāsitās taiū kulaputrair vā kuladuhitįbhir vā bhavitavyā ye 'nenopāyakau÷alyena samanvāgatāū. subhåtir āha: kiyat tair bhagavan ku÷alamålaü kįtaü bodhisattvair mahāsattvair ye 'nenopāyakau÷alyena samanvāgatāū? bhagavān āha: prathamacittotpādam upādāya subhåte na sā kācid dānapāramitā yā tair bodhisattvair mahāsattvair na paripåritā, na sā kācic chãlapāramitā, na sā kācit kųāntipāramitā, na sā kācid vãryapāramitā, na sā kācid dhyānapāramitā yā tair bodhisattvair mahāsattvair na paripåritā, na sā kācit praj¤āpāramitā yā tair bodhisattvair mahāsattvair na paripåritā ye 'nenopāyakau÷alyena samanvāgatāū. subhåtir āha: ā÷caryam etad bhagavan bodhisattvānāü mahāsattvānāü ye 'nenopāyakau÷alyena samanvāgatāū. #<(PSP_5:51)># bhagavān āha: evam etat subhåte evam etat, ā÷caryam etat subhåte bodhisattvānāü mahāsattvānāü ye 'nenopāyakau÷alyena samanvāgatāū. tadyathāpi nāma såryācandramasau maõķale caturųu dvãpeųu kāryaü kurvāte caturo dvãpān anugacchataū, evam eva subhåte praj¤āpāramitā pa¤casu pāramitāsu karma karoti pa¤ca pāramitā anugacchanti, praj¤āpāramitāvirahitatvāt pa¤ca pāramitāū pāramitānāmadheyaü labhante, praj¤āpāramitāvirahitatvād na pāramitānāmadheyaü labhante. tadyathāpi nāma subhåte yathā rājā cakravartã virahitaū saptabhã ratnair na rājā cakravartãti nāmadheyaü labhate, evam eva subhåte pa¤ca pāramitā virahitatvāt praj¤āpāramitayā na pāramitānāmadheyaü labhante. iti nyånādhigamavikalpaū tadyathāpi nāma subhåte apuruųā strã sudharųaõā bhavati dhårtakānām, evam eva subhåte pa¤ca pāramitāū praj¤āpāramitāvirahitatvāt sudharųaõā bhavanti māreõa pāpãyasā mārakāyikābhir vā devatābhiū. iti saüparigraho 'bhāvavikalpaū tadyathāpi nāma subhåte saügrāmāvacaraū puruųaū saünāhasaünaddhaū saügrāme vartamāne durdharųo bhavati rājanyair vā pratyarthikair vā pratyamitrair vā, evam eva subhåte pa¤ca pāramitāū praj¤āpāramitāvirahitatvād durdharųā bhavanti māreõa vā mārakāyikābhir vā devatābhir ādhimānikair vā pudgalair yāvad evaü bodhisattvacaõķālair vā pa¤ca pāramitā durdharųā bhavanti. iti pratipattivaikalyavikalpaū tadyathāpi nāma subhåte koņņarājāno rāj¤a÷ cakravartino 'nuvidheyā bhavanti so 'yaü prātarupasthāno yo gacchanti, evam eva subhåte pa¤ca pāramitāū praj¤āpāramitāparigįhãtā yena sarvākāraj¤atā tenānugacchanti. iti parapratyayamāyitvavikalpaū tadyathāpi nāma subhåte yāū kācit kunadyaū sarvās tā yena gaīgānadã tenānugacchanti tā gaīgānadyā sārdhaü mahāsamudram upayānti, evam eva pa¤ca pāramitāū praj¤āpāramitāparigįhãtā yena sarvākāraj¤atā tenānugacchanti. ity udde÷anivįttivikalpaū tadyathāpi nāma subhåte puruųasya dakųiõo hastaū sarvakįtyāni karoty, evam eva subhåte praj¤āpāramitā draųņavyā, yathā ca vāmahasta #<(PSP_5:52)># evaü pa¤ca pāramitā draųņavyāū. iti prāde÷ikakāritravikalpaū tadyathāpi nāma subhåte yac ca kunadãnāü yac ca mahānadãnām udakaü sarvaü taü mahāsamudrapraviųņam ekarasaü bhavaty, evam eva subhåte pa¤ca pāramitāū praj¤āpāramitāparigįhãtā anupraviųņāū pāramitā nāmadheyaü labhante. ity adhigamanānātvavikalpaū tadyathāpi nāma subhåte rāj¤a÷ cakravartina÷ caturaīgasya balakāyasya cakraratnam agrato gacchati, tiųņhati ca yatra rāj¤a÷ cakravartina÷ cakraratnaü tiųņhati tatra rājā cakravartã balakāyam arpayati na ca cakraratnaü sthānata÷ calati, evam eva subhåte āsāü pa¤cānāü pāramitānāü praj¤āpāramitā pariõāyikā yena sarvākāraj¤atā tenānugacchanti, tatra sthāsyanti tatra sthitvā sthānato nātikrāmanti. iti sthānaprasthānāsthānavikalpaū. tadyathāpi nāma subhåte rāj¤a÷ cakravartina÷ cakraratnaü sapariõāyakaratnaü sagįhapatiratnaü caturaīgasya balakāyasyāgrato gacchaty, evam eva subhåte āsāü pa¤cānāü pāramitānāü praj¤āpāramitāgrato gacchaty agrato gatvā yena sarvākāraj¤atā tena tiųņhati. na ca praj¤āpāramitāyā evaü bhavati, dānapāramitā mamānugacchec, chãlapāramitā mamānugacchet, kųāntipāramitā mamānugacched, vãryapāramitā mamānugacched dhyānapāramitā mamānugacchet, naivaü dānapāramitāyā evaü bhavaty, ahaü praj¤āpāramitām anugaccheyam iti, na ÷ãlapāramitāyā na kųāntipāramitāyā na vãryapāramitāyā na dhyānapāramitāyā evaü bhavaty, ahaü praj¤āpāramitām anugaccheyam iti. tat kasya hetoū? svabhāva āsām akiücitsamarthaū svabhāvaū ÷ånyas tuccho marãcisamaū. atha khalv āyuųmān subhåtir bhagavantam etad avocat: yadā bhagavan sarvadharmāū svabhāva÷ånyās tat kathaü bodhisattvo mahāsattvaū dānapāramitāyāü caran ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤apāramitāyāü carann anuttarāü samyaksaübodhim abhisaübudhyate? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya ųaņsu pāramitāsu carata evaü bhavati, viparyastacitto 'yaü lokasaünive÷aū, sa na ÷akyo 'nupāyakau÷alyena saüsārataū parimoktuü, teųāü sattvānām arthāya dānapāramitāyāü cariųyāmi, ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü cariųyāmãti, sa teųāü sattvānām #<(PSP_5:53)># arthāyādhyātmabahirdhāvastu parityajati tasya ca parityajata evaü bhavati, na kiücit parityaktam. tat kasya hetoū? tathā hy etad vastu svabhāva÷ånyaü, evaü khalu subhåte bodhisattvo mahāsattvo vyupaparãkųamāõo dānapāramitāü paripårayati. teųā¤ ca sattvānām arthāya dauū÷ãlyasyāvakā÷aü na dadāti. tat kasya hetoū? na hy etan mama pratiråpaü syād yo 'ham anuttarāü samyaksaübodhim abhisaüboddhuü saüprasthitaū prāõātipātaü kuryām, evam adattādānaü kāmamithyācāraü mįųāvādaü pi÷unavacanaü paruųavacanam abaddhapralāpam abhidhyāü vyāpādaü mithyādįųņiü kuryāü, ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vā prārthayeyaü, evaü khalu subhåte bodhisattvo mahāsattvo vyupaparãkųamāõaū ÷ãlapāramitāyāü carati. teųām eva sattvānām arthāyaikacittotpādam api na kųobhayati, evaü khalu subhåte bodhisatttvo mahāsattvo vyupaparãkųamāõaū kųāntipāramitāyā¤ carati. teųām eva sattvānām arthāya kau÷ãdyacittaü notpādayati, yāvan nānuttarāü samyaksaübodhim abhisaübuddho bhavaty, evaü khalu subhåte bodhisattvo mahāsattvo vyupaparãkųamāõo vãryapāramitāyāü carati. sa teųām eva sattvānām arthāya vikųiptacitto na bhavati, yāvan nānuttarāü samyaksaübodhim abhisaübuddho bhavaty, evaü khalu subhåte bodhisattvo mahāsattvo vyupaparãkųamāõo dhyānapāramitāyāü carati. sa teųām eva sattvānām arthāya na jātu praj¤āpāramitāvirahito bhavati, yāvan nānuttarāü samyaksaübodhim abhisaübuddho bhavati. tat kasya hetoū? na hy anyathā ÷akyāū sattvāū paripācayitum anyatra praj¤ayety arthava÷enaivam arthaü praj¤āpāramitāyāü carati. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadā bhagavan pāramitānāü nāsti nānātvaü, katham iyaü praj¤āpāramitā pa¤cānāü pāramitānām agrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate praõãtākhyāyate uttamākhyāyate 'nuttarākhyāyate? bhagavān āha: evam etat subhåte evam etat, na subhåte pāramitānāü ki¤cit nānātvaü, yadi punaū praj¤āpāramitā na bhāvyeta, nemāū pa¤ca pāramitānāmadheyaü labheran praj¤āpāramitāü punaū subhåte āgamya imāū pa¤ca pāramitāū pāramitānāmadheyaü labhante tadyathāpi nāma subhåte nānāprakārā ātmabhāvāū sumeruü parvatarājam upasaükrāntā ekavarõā #<(PSP_5:54)># bhavanti yad uta tadvarõāū, evam eva subhåte praj¤āpāramitām āgamya pa¤ca pāramitāū pāramitānāmadheyaü labhante, tāū sarvākāraj¤atām anupraviųņā ekavarõā bhavanti, na vi÷eųaū ka÷cit praj¤āyate, iyaü dānapāramitā, iyaü ÷ãlapāramitā, iyaü kųāntipāramitā, iyaü vãryapāramitā, iyaü dhyānapāramitā, iyaü praj¤āpāramitā. tat kasya hetoū? tathā hy āsāü svabhāvo nāsty anena kāraõena svabhāvo na praj¤āyate. subhåtir āha: yadi bhagavann arthānupratipannasya kasyacid dharmasya vi÷eųo vā nānākaraõaü vā na praj¤āyate, katham iyaü praj¤āpāramitā āsāü pa¤cānāü pāramitānām agrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate praõãtākhyāyate uttāmākhyāyate anuttarākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate? bhagavān āha: evam etat subhåte evam etat, arthānupratipannasya kasyacid dharmasya vi÷eųo vā nānākaraõaü vā na praj¤āyate. api tu khalu punar lokavyavahārasaüketam upādāya dānapāramitā praj¤aptā, ÷ãlapāramitā praj¤aptā, kųāntipāramitā praj¤aptā, vãryapāramitā praj¤aptā, dhyānapāramitā praj¤aptā sattvānāü saüsārataū parimocanāya. te ca sattvā na jāyante na mriyante na cyavante nopapadyante, sattvāsattayā sarvadharmāsattā veditavyā. anena subhåte kāraõenāsāü pa¤cānāü pāramitānāü praj¤āpāramitāgrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate praõãtākhyāyate uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate, tadyathāpi nāma subhåte yāū kā÷cana striyas tāsāü strãratnam agram ākhyāyate jyeųņham ākhyāyate ÷reųņham ākhyāyate varam ākhyāyate pravaram ākhyāyate praõãtam ākhyāyate uttamam ākhyāyate anuttamam ākhyāyate niruttamam ākhyāyate asamam ākhyāyate asamasamam ākhyāyate. evam eva subhåte praj¤āpāramitā āsāü pa¤cānāü pāramitānām agrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate praõãtākhyāyate uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate. subhåtir āha: ka eųa bhagavann abhiprāyo yat praj¤āpāramitā agrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate #<(PSP_5:55)># praõãtākhyāyate' uttamākhyāyate anuttamākhyāyate niruttamākhyāyate asamākhyāyate asamasamākhyāyate? bhagavān āha: tathā hi subhåte praj¤āpāramitā sarvān ku÷alān dharmān gįhãtvā yena sarvākāraj¤atā tena sthāsyaty asthānayogena. iti pįųņato niryāõavikalpaū ity ukto navavidho dvitãyo grāhyavikalpaū subhåtir āha: kiü punar bhagavan praj¤āpāramitā ka¤cid dharmaü gįhõāti vā mu¤cati vā? bhagavān āha: na subhåte praj¤āpāramitā ka¤cid dharmaü gįhõāti vā mu¤cati vā. tat kasya hetoū? tathā hi subhåte sarvadharmā agįhãtā amuktāū. subhåtir āha: tat katamān bhagavan sarvadharmān praj¤āpāramitā na gįhõāti na mu¤cati? bhagavān āha: råpaü subhåte praj¤āpāramitā na gįhõāti na mu¤cati, na vedanāü na saüj¤āü na saüskārān, vij¤ānaü subhåte praj¤āpāramitā na gįhõāti na mu¤cati. evaü skandhadhātvāyatanapratãtyasamutpādaü pratãtyasamutpādāīgāni subhåte praj¤āpāramitā na gįhõāti na mu¤cati. evaü sarvapāramitāū sarva÷ånyatāū saptatriü÷adbodhipakųyān dharmān āryasatyāpramāõadhyānāråpyasamāpattayaū ÷ånyatānimittāpraõihitāni sarvavimokųasamādhisamāpattidhāraõãmukhāny abhij¤āda÷abalavai÷āradyapratisaüvidāveõikān buddhadharmān anuttarāü samyaksaübodhiü subhåte praj¤apāramitā na gįhõāti na mu¤cati. iti grahaõamokųaõavikalpaū subhåtir āha: kathaü bhagavan råpam aparigįhãtaü bhavati, kathaü vedanā saüj¤ā saüskārāū, kathaü vij¤ānam aparigįhãtaü bhavati? bhagavān āha: yaū subhåte råpasyāmanasikāro vedanāyā amanasikāraū saüj¤āyā amanasikāraū saüskārāõām amanasikāro vij¤ānasyāmanasikāraū, yaū skandhadhātvāyatanapratãtyasamutpādasya pratãtyasamutpādāīgānāra amanasikāro, yaū sarvapāramitānāü sarva÷ånyatānāü, yaū saptatriü÷adbodhipakųyāõāü dharmāõām amanasikāro, ya āryasatyāpramāõadhyānāråpyasamāpattãnām amanasikāro, yaū ÷ånyatānimittāpraõihitānāü sarvavimokųasamādhisamāpattidhāraõãmukhānām #<(PSP_5:56)># amanasikāro, yo 'bhij¤āda÷abalavai÷āradyapratisaüvidām amanasikāro, ya āveõikānāü buddhadharmāõām amanasikāraū, yāvad yo 'nuttarāyāū samyaksaübodher amanasikāraū. evaü hy etat subhåte råpam aparigįhãtaü bhavati yāvat sarvākāraj¤atā parigįhãtā bhavati. subhåtir āha: yadi bhagavan råpaü na manasikartavyaü, vedanā saüj¤ā saüskārā, vij¤ānaü na manasikartavyaü, evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni vā na manasikartavyāni, sarvapāramitāū sarva÷ånyatāū sarvabodhipakųyā dharmā āryasatyāpramāõadhyānāråpyasamāpattayaū ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhāny abhij¤āda÷abalavai÷āradyapratisaüvidāveõikā buddhadharmā na manasikartavyāū sarvākāraj¤atā na manasikartavyā tat kathaü bhagavan råpam amanasikįtvā, vedanāü saüj¤āü saüskārān, vij¤ānam amanasikįtvā, skandhadhātvāyatanapratãtyasamutpādān pratãtyasamutpādāīgāni vāmanasikįtvā, sarvapāramitāū sarva÷ånyatāū saptatriü÷adbodhipakųyān dharmān āryasatyāny apramāõadhyānāråpyasamāpattãū ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhāny abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān amanasikįtvā sarvākāraj¤atām amanasikįtvā ku÷alamålāni vivardhante? ku÷alamålai÷ cāvivardhamānaiū kathaü pāramitāū paripåryante? pāramitā aparipårya kathaü sarvākāraj¤atām anuprāpsyati? bhagavān āha: yadā subhåte råpaü na manasikariųyati, na vedanāü na saüj¤āü na saüskārān, na vij¤ānaü na manasikariųyati, skandhadhātvāyatanapratãtyasamutpādān pratãtyasamutpādāīgāni vā na manasikariųyati, sarvapāramitāū sarva÷ånyatāū saptatriü÷adbodhipakųyān dharmān āryasatyāparamāõadhyānāråpyasamāpattãr na manasikariųyati, ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhābhij¤ā na manasikariųyati, da÷abalavai÷āradyapratisaüvidāveõikabuddhadharmān na manasikariųyati, yāvad anuttarāü samyaksaübodhiü na manasikariųyati, tadā bodhisattvasya mahāsattvasya ku÷alamålāni vivardhiųyante yāvat sarvākāraj¤atām anuprāpsyati. tat kasya hetoū? amanasikįtvā hi råpaü #<(PSP_5:57)># vedanāü saüj¤āü saüskārāü vij¤anam amanasikįtvā skandhadhātvāyatanapratãtyasamutpādān pratãtyasamutpādāīgāny amanasikįtvā sarvapāramitāū sarva÷ånyatāū saptatriüsadbodhipakųyān dharmān āryasatyāpramāõadhyānāråpyasamāpattãū ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhābhij¤āda÷abalavai÷āradyapratisaüvidāveõikān buddhadharmān amanasikįtvānuttarāü samyaksaübodhim abhisaübhotsyate. iti manasikāravikalpaū subhåtir āha: kim atra bhagavan kāraõaü yena råpam amanasikāraü, vedanā saüj¤ā saüskārā, vij¤ānam amanasikāram, evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni vā manasikārāõi, sarvapāramitāū sarva÷ånyatāū saptatriü÷adbodhipakųyā dharmā āryasatyāpramāõadhyānāråpyasamāpattayaū ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhāny abhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmā amanasikārā, anuttarā samyaksaübodhir amanasikārā? bhagavān āha: amanasikāreõa hi na ÷liųyate kāmadhātau na ÷liųyate råpadhātau na ÷liųyate āråpyadhātāv amanasikāreõa na kvacic chliųyate, evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na kvacid dharme ÷liųyate. iti traidhātukā÷leųavikalpaū subhåtir āha: evaü caran bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü na kvacit sthāsyati. bhagavān āha: evaü caran subhåte bodhisattvo mahāsattvo råpe na tiųņhati, vedanāyāü saüj¤āyāü saüskāreųu, vij¤āne na tiųņhati, evaü caran skandhadhātvāyatanapratãtyasamutpādeųu pratãtyasamutpādāīgeųu na tiųņhati, sarvapāramitāsu sarva÷ånyatāsu saptatriü÷atsu bodhipakųyeųu dharmeųv āryasatyāpramāõadhyānāråpyasamāpattiųu ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhābhij¤āsu da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu na tiųņhaty, evaü caran subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyām api na tiųņhati. iti sthānavikalpaū subhåtir āha: kim atra bhagavan kāraõaü yena bodhisattvo mahāsattvaū tatrāpi na tiųņhati? bhagavān āha: anabhinive÷ena bodhisattvo mahāsattvo na kvacit #<(PSP_5:58)># tiųņhati. tat kasya hetoū? tathā hi sarvadharmān na samanupa÷yati yatrābhinivi÷eta vā tiųņhed vā, evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caraty anabhinive÷yāsthānayogena. iti bhāvābhāvavikalpābhinive÷avikalpaū sacet punar bodhisattvasya mahāsattvasyaivaü bhavati, ya evaü bhāvayaty evaü carati sa praj¤āpāramitāyāü carati sa praj¤āpāramitāü bhāvayati, ahaü praj¤āpāramitāyāü carāmy ahaü praj¤āpāramitāü bhāvayāmi. saced evaü saüjānãte dårãkaroti praj¤āpāramitāü, sa praj¤āpāramitāyā dårãbhavati, dhyānapāramitāyā vãryapāramitāyāū kųāntipāramitāyāū ÷ãlapāramitāyā dānapāramitāyā dårãbhavati, adhyātma÷ånyatāyā yāvad abhāvasvabhāva÷ånyatāyā dårãbhavati, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgebhyo dårãbhavaty, āryasatyāpramāõadhyānāråpyasamāpattivimokųasamādhisamāpattidhāraõãmukhābhij¤ā÷ånyatānimittāpraõihitada÷abalavai÷āradyapratisaüvidāveõikabuddhadharmebhyo dårãbhavati. tat kasya hetoū? na hi praj¤āpāramitā kvacid dharme 'bhinivi÷ate, na ca praj¤āpāramitāyāū ka÷cid abhinive÷o 'sti. tat kasya hetoū? tathā hy asyāū svabhāvo nāsti yatrābhinivi÷ateū. sacet punar bodhisattvo mahāsattvaū praj¤āpāramitām api saüjānãte cyuto bodhisattvo mahāsattvaū praj¤apāramitāyā yaū praj¤āpāramitāyā¤ carati sarvadharmeųu carati. saced asyaivaü bhavati, praj¤āpāramitā pa¤ca pāramitāū parigįhõāti, saptatriü÷adbodhipakųyān dharmān āryasatyāpramāõadhyānāråpyasamāpattãū parigįhõāti, ÷ånyatānimittāpraõihitāny adhyātma÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü parigįhõāti, vimokųasamādhisamāpattidhāraõãmukhāni parigįhõāti, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmān parigįhõāti, sarvākāraj¤atāü parigįhõāti, cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyāū, na khalu punaū praj¤āpāramitāvirahitena ÷akyānuttarā samyaksaübodhir abhisaüboddhum. sacet punar asyaivaü bhavatãha praj¤āpāramitāyāü vyākariųyaty anuttarāyāü samyaksaübodhau cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyāū. sacet punar asyaivaü bhavati, ya iha praj¤āpāramitāyāü sthitvā dānapāramitām abhinirhariųyati, ÷ãlapāramitām abhinirhariųyati, kųāntipāramitām #<(PSP_5:59)># abhinirhariųyati, vãryapāramitām abhinirhariųyati, dhyānapāramitām abhinirhariųyati, adhyātma÷ånyatāü yāvad abhāvasvabhāva÷ånyatām abhinirhariųyati, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgān abhinirhariųyaty, āryasatyāpramāõadhyānāråpyasamāpattãū ÷ånyatānimittāpraõihitavimokųasamādhisamāpattidhāraõãmukhāny abhinirhariųyati, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān abhinirhariųyati, cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyāū. tat kasya hetoū? na hi praj¤āpāramitācyutasya, dhyānapāramitāvãryapāramitākųāntipāramitā÷ãlapāramitādānapāramitācyutasya ÷akyam abhinirharaõāya, na hi smįtypasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgacyutasya ÷akyam abhinirharaõāya, na hy ādhyātma÷ånyatā yāvad abhāvasvabhāva÷ånyatācyutasya ÷akyam abhinirharaõāya, na hy āryasatyāpramāõadhyānāråpyasamāpattivimokųasamādhisamāpattidhāraõãmukhacyutasya ÷akyam abhinirharaõāya, na hi ÷ånyatānimittāpraõihitābhij¤ācyutasya ÷akyam abhinirharaõāya, na hi da÷abalavai÷āradyapratisaüvidāveõikabuddhadharmacyutasya ÷akyam abhinirharaõāya, na hi sarvākāraj¤atā cyutasya ÷akyam abhinirharaõāya, na hi mahāmaitrãmahākaruõācyutasya ÷akyam abhinirharaõāya. sacet punar asyaivaü bhavati, aparigįhãtās tathāgatena sarvadharmāū svayam abhisaübuddhā abhisaübudhyākhyātā de÷itāū prakā÷itā÷, cyuto bodhisattvo mahāsattvaū praj¤āpāramitāyāū. tat kasya hetoū? na hi tathāgatena ka÷cid dharmo 'bhisaübuddhaū. tat kasya hetoū? dįųņaü dharmaü na praj¤apayati, kutaū punaū ka¤cid dharmam abhisaübhotsyate, nedaü sthānaü vidyate. iti vastupraj¤aptivikalpaū atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata ime doųā na bhavanti? bhagavān āha: yadā subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann eva¤ jānāti, anuktāū sarvadharmā aparigįhãtā, na cā÷akto dharmo 'parigįhãtaū ka÷cid abhisaübudhyate, saced eva¤ carati carati praj¤āpāramitāyāü, saced aparigrahadharmam abhiniva÷ate virahitaū praj¤āpāramitayā. tat kasya hetoū? na hi praj¤āpāramitābhinive÷ena vartitavyā. iti ÷aktivikalpaū #<(PSP_5:60)># subhåtir āha: kiü punar bhagavan praj¤āpāramita praj¤āpāramitayāvirahitā? dhyānapāramitā dhyānapāramitayāvirahitā, vãryapāramitā vãryapāramitayāvirahitā, kųāntipāramitā kųāntipāramitayāvirahitā, ÷ãlapāramitā ÷ãlapāramitayāvirahitā, dānapāramitā dānapāramitayāvirahitā, adhyātma÷ånyatā adhyātma÷ånyatayāvirahitā yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayāvirahitā, smįtyupasthānāni smįtyupasthānair avirahitāni, evaü samyakprahāõarddhipādendriyabalabodhyaīgāni, mārgā mārgair avirahitā, āryasatyāny āryasatyair avirahitāny, apramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāny apramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhair avirahitāni, ÷ånyatānimittāpraõihitāni ÷ånyatānimittāpraõihitair avirahitāni, da÷abalavai÷āradyapratisaüvidāveõikabuddhadharmā da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmair avirahitāū, sarvākāraj¤atā sarvākāraj¤atayāvirahitā? saced bhagavan praj¤āpāramitā praj¤āpāramitayāvirahitā, evaü dhyānaü vãryaü kųāntiū ÷ãlaü, dānapāramitā dānapāramitayāvirahitā, yāvat sarvākāraj¤atā sarvākāraj¤atayāvirahitā. iti pratipakųavikalpaū tat kathaü praj¤āpāramitābhinirhartavyā? evaü dhyānaü vãryaü kųāntiū ÷ãlaü, tat kathaü dānapāramitābhinirhartavyā? yāvat tat kathaü sarvākāraj¤atābhinirhartavyā? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpam iti nābhinivi÷ate, idaü råpam asya råpam, evaü vedanā saüj¤ā saüskārā, vij¤ānam iti nābhinivi÷ate, idaü vij¤ānam asya vij¤ānam. evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni vā nābhinivi÷ate, ime skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāny asya skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni ceti, evaü yāvat sarvadharmān nābhinivi÷ate, ime sarvadharmā asya sarvadharmāū. råpaü nityato vānityato vā duūkhato vā sukhato vātmato vānātmato vā ÷ånyato vā÷ånyato vā viviktato vāviviktato vā na samanupa÷yati, vedanā saüj¤ā saüskārā, vij¤ānaü nityato vānityato vā duųkhato vā sukhato vātmato vānātmato vā ÷ånyato vā÷ånyato vā viviktato vāviviktato vā na samanupa÷yati, evaü skandhadhātvāyatanapratãtyasamutpādāū #<(PSP_5:61)># pratãtyasamutpādāīgāni vā nityato vānityato vā duūkhato vā sukhato vātmato vānātmato vā ÷ånyato vā÷ånyato vā viviktato vāviviktato vā na samanupa÷yati, yāvat sarvākāraj¤atāü nityato vānityato vā duųkhato vā sukhato vātmato vānātmato vā ÷ånyato vā÷ånyato vā viviktato vāviviktato vā na samanupa÷yati. tat kasya hetoū? na hi dharmo nityato vānityato vā duųkhato vā sukhato vātmato vānātmato vā ÷ånyato vā÷ånyato vā viviktato vāviviktato vā saüvidyate, na hi svabhāvaū svabhāvena ÷akyo 'bhinirharaõāya. sa khalu punaū subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthito dhyānapāramitāyāü vãryapāramitāyāü kųāntipāramitāyāü ÷ãlapāramitāyāü dānapāramitāyāü yāvat sarvākāraj¤atāyāü sthāsyati. tadyathāpi nāma subhåte rāj¤a÷ cakravartina÷ caturaīgabalakāyo yena yena sa rājā gacchati tena tenānuvartate, evam eva subhåte yena yena praj¤āpāramitā gacchati tena tenemāū pa¤ca pāramitā anuvartante, yena sarvākāraj¤atā tena sthāsyanti. iti yathecchagamanavyāghātavikalpaū ity ukto navavidhaū prathamo grāhakavikalpaū tadyathāpi nāma subhåte sārathi÷ caturaīgam abhiruhya satmārgeõa gacchati, evam eva subhåte āsāü pa¤cānāü pāramitānāü praj¤āpāramitā sārathyaü karoti samyagmārgeõa yena sarvākāraj¤atā tenānugacchati. ity uktā udde÷aniryāõavikalpāū subhåtir āha: katamo bhagavan bodhisattvānāü mahāsattvānāü mārgaū? katamo 'mārgaū? bhagavān āha: ÷rāvakamārgo bodhisattvānāü mahāsattvānām amārgaū, pratyekabuddhamārgo bodhisattvānāü mahāsattvānām amārgaū, sarvākāraj¤atāmārgo bodhisattvānāü mahāsattvānāü mārgaū. imau subhåte bodhisattvānāü mahāsattvānāü mārgāmārgau. iti mārgāmārgaj¤ānavikalpaū subhåtir āha: mahākįtyena bhagavan bodhisattvānāü mahāsattvānāü praj¤āpāramitā pratyupasthitā. evaü nayati praõayati, ayaü mārgo 'yam amārga iti. bhagavān āha: evam etat subhåte evam etat, mahākįtyeneyaü subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitā pratyupasthitā, evaü nayati #<(PSP_5:62)># praõayati, ayaü mārgo 'yam amārga iti. aprameyāõam asaükhyeyānām aparimāõānāü sattvānāü kįtyena pratyupasthitā praj¤āpāramitā, na ka÷cit subhåte praõayati na råpaü parigįhõāti, na vedanāü na saüj¤āü na saüskārān, na vij¤ānaü parigįhõāti, na ÷rāvakabhåmer vā na pratyekabudddhabhåmer vā pratyupasthitā, sā khalu punar iyaü praj¤āpāramitā bodhisattvasya mahāsattvasya pariõāyikānuttarāyāü samyaksaübodhau, ÷rāvakabhåme÷ ca pratyekabuddhabhåme÷ ca nopanāyikā, sarvākāraj¤atāyā÷ copanāyikā. evam iyaü praj¤āpāramitā na kasyacid dharmasyotpādikā na nirodhikā dharmasthititāü pramāõãkįtya. subhåtir āha: yadi bhagavan praj¤āpāramitā na kasyacid dharmasyotpādikā na nirodhikā, tat kathaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dānaü dātavyaü? kathaü ÷ãlaü rakųitavyaü, kathaü kųāntir bhāvayitavyā, kathaü vãryam ārabdhavyaü, kathaü dhyānaü samāpattavyaü, kathaü praj¤ā bhāvayitavyā? bhagavān āha: sarvākāraj¤atām ārambaõãkįtya dānaü dātavyaü, sarvākāraj¤atām ārambaõãkįtya ÷ãlaü rakųitavyaü, sarvākāraj¤atām ārambaõãkįtya kųāntir bhāvayitavyā, sarvākāraj¤atām ārambaõãkįtya vãryam ārabdhavyaü, sarvākāraj¤atām ārambaõãkįtya dhyānaü samāpattavyaü, sarvākāraj¤atām ārambaõãkįtya praj¤ā bhāvayitavyā. tena bodhisattvena mahāsattvena tāni ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõaü kįtvānuttarāyāü samyaksaübodhau pariõāmayitavyāni. tathā ca pariõāmayitavyāni yathāsya trividhā buddhir na bhavati, ka eųa pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü bodhisattvasya mahāsattvasya imān ku÷alān dharmān anuttarāyai samyaksaübodhaye pariõāmayataū ųaņpāramitābhāvanā paripåriī gacchati yāvad bodhisattvasya mahāsattvasya maitrãbhāvanā paripåriī gacchati yāvat sarvākāraj¤atābhāvanā paripåriī gacchati. yaū ka÷cid bodhisattvo mahāsattvaū ųaķbhiū pāramitābhir avirahitaū sarvākāraj¤atayāvirahito bhavati, tasmād bodhisattvena mahāsattvenānuttarāü samyaksaübodhim abhisaüboddhukāmena ųaņsu pāramitāsu ÷ikųitavyaü ųaņsu pāramitāsu caritavyam. ųaņsu pāramitāsu caran bodhisattvo mahāsattvaū sarvān ku÷alān dharmān paripårya sarvākāraj¤atām anuprāpsyati, tasmād #<(PSP_5:63)># bodhisattvena mahāsattvena ųaņsu pāramitāsu yogaū karaõãyaū. ity utpādanirodhavikalpaū subhåtir āha: kathaü bhagavan bodhisattvena mahāsattvena ųaņsu pāramitāsu yogaū karaõãyaū? bhagavān āha: iha subhåte bodhisattvena mahāsattvenaivaü pratyavekųitavyaü, råpaü na saüyuktaü na visaüyuktaü, vedanā saüj¤ā saüskārā, vij¤anaü na saüyuktaü na visaüyuktaü, evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni ca na saüyuktāni na visaüyuktāni, evaü sarvapāramitāū sarvasånyatāū saptatriü÷adbodhipakųyā dharmāū, āryasatyāpramāõadhyānāråpyasamāpattayaū ÷ånyatānimittāpraõihitāni sarvavimokųasamādhisamāpattidhāraõãmukhābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmā na saüyuktā na visaüyuktāū, sarvākāraj¤atā na saüyuktā na visaüyuktā evaü khalu subhåte bodhisattvena mahāsattvena ųaņsu pāramitāsu yogaū karaõãyaū. iti saüyogavisaüyogavikalpaū punar aparaü subhåte bodhisattvena mahāsattvena na råpe sthāsyāmãti yogaū karaõãyaū, na vedanāyāü na saüj¤āyāü na saüskāreųu, na vij¤āne sthāsyāmãti yogaū karaõãyaū, evaü skandhadhātvāyatanapratãtyasamutpādeųu na sthāsyāmãti yogaū karaõãyaū, na pratãtyasamutpādāīgeųu na sthāsyāmãti yogaū karaõãyaū, evaü na sarvapāramitāsu sthāsyāmãti yogaū karaõãyaū, na sarva÷ånyatāsu na saptatriü÷atsu bodhipakųyeųu dharmeųu nāryasatyāpramāõadhyānāråpyasamādhisamāpattidhāraõãmukheųu na ÷ånyatānimittāpraõihiteųu nābhij¤āda÷abalavai÷āradyapratisaüvitsu nāveõikeųu buddhadharmeųu sthāsyāmãti yogaū karaõãyaū, na sarvākāraj¤atāyāü sthāsyāmãti yogaū karaõãyaū. tat kasya hetoū? na hi råpaü vā kvacit sthitaü, na vedanā na saüj¤ā na saüskārā, na vij¤ānaü kvacit sthitaü, na skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni vā kvacit sthitāni, evaü na pāramitā na ÷ånyatā na bodhipakųyā dharmā nāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāni na vimokųamukhāni nābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmāū kvacit sthitā, na sarvākāraj¤atā kvacit sthitā. evam asthānayogena bodhisattvena mahāsattvenānuttarā samyaksaübodhir #<(PSP_5:64)># abhisaübodhavyā. iti råpādisthānavikalpaū tadyathāpi nāma subhåte puruųa āmraphalāni vā panasaphalaü vā bhakųayitukāmaū syāt tenāmraphalaü panasaphalaü vāvaropayitavyam, avaropya codakaü kālānukālaü dātavyaü kelāyitavyaü, tasyānupårveõa saübaddhyamānasya stambasya sāmagrã labhamānasy āmraphalair vā panasaphalair vā sāmagrã bhaviųyati, sa tāny āmraphalāni vā parasaphalāni vā bhakųiųyati. evam eva subhåte bodhisattvo mahāsattvo 'nuttarāü samyaksaübodhim abhisaübodhukāmaū ųaņsu pāramitāsu ÷ikųitvā sattvān dānenānugrahãųyati ÷ãlena kųāntyā vãryeõa dhyānena praj¤ayānugrahãųyati sattvān saüsārāt parimocayiųyati. iti gotravipraõā÷avikalpaū tasmāt tarhi subhåte bodhisattvena mahāsattvenāparapraõeyatāü gantukāmena, buddhakųetraü pari÷odhayitukāmena, bodhimaõķe nisãditukāmena, dharmacakraü pravartayitukāmena ųaņsu pāramitāsu ÷ikųitavyam. subhåtir āha: praj¤āpāramitayā bhagavan praj¤āpāramitāyāü ÷ikųitavyam iti vadasi. bhagavān āha: praj¤āpāramitayā subhåte praj¤āpāramitāyāü ÷ikųitavyam iti vadāmi, sarvadharmava÷itām anuprāptukāmena praj¤āpāramitāyāü ÷ikųitavyam iti vadāmi. iti prārthanābhāvavikalpaū tat kasya hetoū? eųā hi praj¤āpāramitā sarvadharmava÷itām anuprāpayati, eųā hi praj¤āpāramitā sarvadharmāõāü mukhaü, tadyathāpi nāma subhåte mahāsamudraū sarvaratnānāü sarvasaritāü mukhaü, sarvanadãjalāni samudre praviųņāny ekarasāni bhavanty, evam eva praj¤āpāramitā sarvadharmāõāü mukhaü, sarvadharmā hi praj¤āpāramitā bhāvitāū praj¤āpāramitā bhavanti, tasmāt tarhi ÷rāvakayānikair vā pratyekabuddhayānikair vā bodhisattvayānikair vā pudgalair ihaiva praj¤āpāramitāyāü ÷ikųitavyaü, tasmād bodhisattvena mahāsattvena dānapāramitāyāü ÷ikųitavyaü ÷ãlapāramitāyāü ÷ikųitavyaü kųāntipāramitāyāü ÷ikųitavyaü vãryapāramitāyāü ÷ikųitavyaü dhyānapāramitāyāü ÷ikųitavyaü praj¤āpāramitāyāü ÷ikųitavyam, adhyātma÷ånyatāyāü ÷ikųitavyaü bahirdhā÷ånyatāyāü ÷ikųitavyam adhyātmabahirdhā÷ånyatāyāü ÷ikųitavyaü yāvad abhāvasvabhāva÷ånyatāyāü ÷ikųitavyaü, smįtyupasthāneųu ÷ikųitavyam, evaü samyakprahāõarddhipādendriyabalabodhyaīgamārgeųu ÷ikųitavyam āryasatyāpramāõadhyānāråpyasamāpattidhāraõãmukheųu #<(PSP_5:65)># ÷ikųitavyaü ÷ånyatānimittāpraõihiteųu ÷ikųitavyaü da÷abalavai÷āradyapratisaüvitsu ÷ikųitavyam aųņāda÷asv āveõikeųu buddhadharmeųu ÷ikųitavyaü sarvākāraj¤atāyāü ÷ikųitavyam. iti hetvabhāvavikalpaū tadyathāpi nāma subhåte iųvastrācāryo yathānuråpaü dhanur gįhãtvā durādharųo bhavati pratyarthikānāü vā pratyamitrāõāü vā, evam eva subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran durādharųo bhavati mārair vā mārakāyikābhir vā devatābhis tasmāt tarhi subhåte bodhisattvena mahāsattvenānuttarāü samyaksaübodhim abhisaübodhukāmena praj¤āpāramitāyāü ÷ikųitavyaü, taü ca praj¤āpāramitāyāü caran tam atãtānāgatapratyutpannā buddhā bhagavantaū samanvāharanti. evam ukte āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan buddhā bhagavanto dānapāramitāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti? ÷ãlapāramitāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, kųāntipāramitāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, vãryapāramitāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, dhyānapāramitāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, praj¤āpāramitāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, adhyātma÷ånyatāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, yāvad abhāvasvabhāva÷ånyatāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgeųu caran tam āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu caran tam abhij¤āsu ÷ånyatānimittāpraõihiteųu caran taü da÷abalavai÷āradyapratisaüvitsv āveõikābuddhadharmeųu caran taü, kathaü sarvākāraj¤atāyāü caran taü bodhisattvaü mahāsattvaü samanvāharanti? evam utkte bhagavān āyuųmantaü subhåtim etad avocat: iha subhåte atãtānāgatapratyutpannā buddhā bhagavanto bodhisattvaü mahāsattvaü praj¤āpāramitāyāü caran taü samanvāharanti, tathā ca samanvāharanti yatra naiva dānaü na ÷ãlan na kųāntir na vãryan na dhyānaü na praj¤opalabhyate. evam anupalambhena bodhisattvaü mahāsattvaü samanvāharanti, yatra nādhyātma÷ånyatā yāvad abhāvasvabhāva÷ånyatā smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgā nopalabhyante, yatra #<(PSP_5:66)># nāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāny abhij¤ā÷ånyatānimittāpraõihitada÷abalavai÷āradyapratisaüvidāveõikā buddhadharmā nopalabhyante, yatra sarvākāraj¤atā nopalabhyate. evam anupalambhayogena bodhisattvaü mahāsattvaü samanvāharanti. punar aparaü subhåte buddhā bhagavanto bodhisattvaü mahāsattvaü na råpataū samanvāharanti, na vedanāto na saüj¤āto na saüskārato, na vij¤ānataū samanvāharanti, na skandhato na dhātuto nāyatanato na pratãtyasamutpādato na pratãtyasamutpādāīgataū samanvāharanti, na dānapāramitāto na ÷ãlapāramitāto na kųāntipāramitāto na vãryapāramitāto na dhyānapāramitāto na praj¤āpāramitātaū samanvāharanti, nādhyātma÷ånyatāto yāvan nābhāvasvabhāva÷ånyatātaū samanvāharanti, na smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgataū samanvāharanti, nāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhataū samanvāharanti, na ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmataū samanvāharanti, na sarvākāraj¤atātaū samanvāharanti. iti pratyarthikadharmopalambhavikalpaū ity ukto navavidho dvitãyo grāhakavikalpaū atha khalu subhåtiū sthaviraū ÷akran devānām indram etad avocat: yat tvaü kau÷ikaivaü vadasi gambhãreyaü bhagavan praj¤āpāramitā, duųkarakārakā bodhisattvā mahāsattvā yeųāü gambhãreųu dharmeųu na bhavati kāīkųāyitatvaü vā dhanvāyitatvaü vā, ÷ånyeųu kau÷ika sarvadharmeųu kasyātra kāīkųāyitatvaü vā dhanvāyitvaü vā bhaviųyati? evam ukte ÷akro devānām indraū subhåtisthaviram etad avocat: yadyad eva subhåtiū sthaviro nirdi÷ati sarvan tac chånyatām evārabhya nirdi÷ati na kvacit sajjati, tadyathāpi nāmeųur antarãkųe kųipto na kvacit sajjati, evam eva subhåteū sthavirasya dharmade÷anā na kvacit sajjati. atha khalu sakro devānām indro bhagavantam etad avocat: kaccid ahaü bhagavann evaü bhāųamāõa evam upadi÷ann uktavādã ca bhagavato dharmavādã ca dharmasya cānudharmaü samyag vyākurvan vyākaromi? bhagavān āha: samyak khalu tvaü kau÷ika evaü bhāųamāõa evam upadi÷aüs tathāgatasyoktavādã ca dharmavādã ca dharmasya cānudharmaü #<(PSP_5:67)># vyākurvan vyākaroųi. devendra āha: ā÷caryaü bhagavan yāvad eva subhåteū sthavirasya pratibhāti sarvan tac chånyatāü caivārabhya pratibhāti, ānimittaü caivāpraõihitaü caivārabhya pratibhāti, smįtyupasthānāny ārabhya pratibhāti, samyakprahāõarddhipādendriyabalabodhyaīgamārgān ārabhya pratibhāti, adhyātma÷ånyatāü yāvad abhāvasvabhāva÷ånyatām ārabhya pratibhāti, yāvad anuttarāü samyaksaübodhim ārabhya pratibhāti. evam ukte bhagavān ÷akran devānām indram etad avocat: subhåtiū kau÷ika sthaviraū ÷ånyatāyāü viharan dānapāramitā¤ caiva nopalabhate, kaū punar vādo ye dānapāramitāyāü caranti ÷ãlapāramitāyāü caranti kųāntipāramitāyāü caranti vãryapāramitāyāü caranti dhyānapāramitāyāü caranti praj¤āpāramitā¤ caiva nopalabhate, kaū punar vādo ye praj¤āpāramitāyāü caranti. smįtyupasthānāny eva nopalabhate, kaū punar vādo ye smįtyupasthānāni bhāvayanti, samyakprahāõarddhipādendriyabalabodhyaīgamārgāü÷ caiva nopalabhate, kaū punar vādo ye samyakprahāõarddhipādendriyabalabodhyaīgamārgāü bhāvayanti, adhyātma÷ånyatāü yāvad abhāvasvabhāva÷ånyatān nopalabhate, kaū punar vādo ye 'dhyātma÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü bhāvayanti, āryasatyāny eva nopalabhate, kaū punar vādo ya āryasatyāni bhāvayanti, apramāõadhyānāråpyasamāpattãr nopalabhate, kaū punar vādo ye 'pramāõadhyānāråpyasamāpattãr bhāvayanti, ÷ånyatānimittāpraõihitāny eva nopalabhate, kaū punar vādo ye ÷ånyatānimittāpraõihitāni bhāvayanti, dhyānavimokųasamādhibsamāpattidhāraõãmukhāny eva nopalabhate, kaū punar vādo ye dhyānavimokųasamādhisamāpattidhāraõãmukhāni bhāvayanti, tathāgata balāny eva nopalabhate, kaū punar vādo ye balāni bhāvayanti vai÷āradyāny eva nopalabhate, kaū punar vādo ye vai÷āradyāny abhinirharanti, pratisaüvida eva nopalabhate, kaū punar vādo ye pratisaüvido 'bhinirharanti abhij¤ā eva nopalabhate, kaū punar vādo ye 'bhij¤āü bhāvayanti, mahākaruõām eva nopalabhate, kaū punar vādo ye mahākaruõāvihāraü bhāvayanti, āveõikān eva buddhadharmān nopalabhate, kaū punar vādo ye āveõikāü buddhadharmān abhinirharanti, anuttarām eva samyaksaübodhin nopalabhate, kaū punar vādo ye 'nuttarāü samyaksaübodhim abhisaübudhyante, #<(PSP_5:68)># sarvākāraj¤atam eva nopalabhate, kaū punar vādo ye sarvākāraj¤atām anuprāpnuvanti, tathāgatatvam eva nopalabhate, kaū punar vādo yas tathāgato bhavaty anutpādam eva nopalabhate, kaū punar vādo ye 'nutpādaü sākųāt kurvanti, lakųaõāny eva nopalabhate, kaū punar vādo yeųāü lakųaõāni kāye bhavanti, anuvya¤janāny eva nopalabhate, kaū punar vādo yeųām anuvya¤janāni kāye bhavanti. tat kasya hetoū? sarvadharmaviviktavihārã kau÷ika subhåtiū, anupalambhavihārã ÷ånyatāvihāry ānimittavihāry apraõihitavihārã kau÷ika ya eųa subhåteū sthavirasya vihāraū sa bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato vihārasya ÷atatamãm api kalān nopaiti sahasratamãm api ÷atasahasratamãm api kotãtamãm api koņã÷atatamãm api koņãsahasratamãm api koņã÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy aupamyam apy upani÷ām apy upaniųadam api nopaiti. tat kasya hetoū? tathā hi tathāgatavihāraü sthāpayitvā bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato yo vihāraū sarva÷rāvakapratyekabuddhānāü ca ye vihārās teųāü vihārāõām ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato yo vihāraū so 'gra ākhyāyate, ÷reųņha ākhyāyate, jyeųņha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praõãta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttama ākhyāyate. tasmāt tarhi kau÷ika bodhisattvena mahāsattvenāgratāü gantukāmenānena vihāreõa vihartavyaü yad uta praj¤āpāramitāvihāreõa. tat kasya hetoū? atra hi kau÷ika praj¤āpāramitāyā¤ caran bodhisattvo mahāsattvaū ÷rāvakapratyekabuddhabhåmim atikrāmati, bodhisattvaniyāmam avakrāmati, buddhadharmān paripårayati, sarvākāraj¤atām anuprāpsyati, sarvākāraj¤atām anuprāpya tathāgato 'rhan samyaksaübuddhaū sarvavāsanānusaüdhikle÷aprahāno bhaviųyati. atha khalu tasyāü parųadi devās trayastriü÷ā māndāravāõi puųpāõi gįhãtvā bhagavantam avakiranti smābhyavakiranti smābhiprakiranti sma. ųaųņi¤ ca bhikųåõāü ÷atam utsthāyāsanebhya ekāü÷a¤ cãvaraü prāvįtya dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamayām āsuū, teųāü ca bhikųåõām a¤jalayaū praõāmitā buddhānubhāvena māndāravaiū puųpaiū paripårõā abhåvaüs te ca māndāravaiū puųpais tathāgatam arhantaü samyaksaübuddham avakiranti smābhyavakiranti smābhiprakiranti #<(PSP_5:69)># smāvakiranto 'bhyavakiranto 'bhiprakiranta evaü ca vācam udãrayanti sma: vayaü bhagavann etena ku÷alamålenaitenottamena vihāreõa vihariųyāmo yatra nāgatiū sarva÷rāvakapratyekabuddhānām iti. atha khalu bhagavāüs tasyā velāyāü teųāü bhikųåõām adhyā÷ayaü viditvā smitaü praduųkaroti sma. dharmatā khalu punar eųāü buddhānāü bhagavatāü yadā smitaü prāduųkurvanti tadā khalv anekavarõā nānāvarõā arciųo bhagavato mukhadvārān ni÷caranti sma, tadyathā nãlāū pãtā lohitā avadātā mā¤jiųņhā rajatavarõās trisāhasramahāsāhasraü lokadhātum avabhāsya punar evāgatya buddhān bhagavatas triū pradakųiõãkįtya bhagavato mårdhany antarhitāū. atha khalv āyuųmān ānanda utthāyāsanād ekāü÷aü cãvaraü prāvįtya dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat: ko bhagavan hetuū? kaū pratyayaū? smitasya prāduųkaraõāya nāhetukan nāpratyayan tathāgatā arhantaū samyaksaübuddhāū smitaü prāduųkurvanti. evam ukte bhagavān āyuųmantaü ānanadam etad avocat: imāny ānanda ųaųņir bhikųu÷atāny anāgate 'dhvani tārakopame kalpe 'nuttarāü samyaksaübodhim abhisaübhotsyante, avakãrõakusumanāmānas tathāgatā arhantaū samyaksaübuddhā bhaviųyanti, teųāü khalu punar ānandāvakãrõakusumanāmnāü tathāgatānām arhatāü samyaksaübuddhānāü samasamo bhikųusaügho bhaviųyati, samasamaü buddhakųetraü bhaviųyati, samasamam āyuūpramāõaü bhaviųyati, viü÷ativarųasahasraü yato yato 'bhiniųkramiųyanti abhiniųkramya pravrajiųyanti pravrajitvā yatra yatra vihariųyanti tatra tatra pa¤cavarõikānāü kusumānāü kusumavarųāõi pravarųiųyanti. tasmāt tarhy ānanda uttamena vihāreõa vihartukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü tathāgatavihāreõa vihartukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam. ity anyeųāü mahābodhau saüdar÷anāprathamaü kāraõaro yo hi ka÷cit kulaputro vā kuladuhitā vā iha gambhãrāyāü praj¤āpāramitāyāü cariųyati niųņhā tenānanda kulaputreõa vā kuladuhitrā vā evaü gantavyā manuųyebhyo vāhaü cyutvehopapannas tuųitād vā devanikāyā cyutvehopapanna iti, manuųyeųv iyaü gambhãrā praj¤āpāramitā vistareõa #<(PSP_5:70)># ÷rutā bhaviųyati, tuųiteųu deveųv iyaü gambhãrā praj¤āpāramitā vistareõa ÷rutā bhaviųyati, tathāgatavyavalokayitās te ānanda bodhisattvā mahāsattvā bhaviųyanti ya iha gambhãrāyāü praj¤āpāramitāyāü cariųyanti. yaū ka÷cid ānandan kulaputro vā kuladuhitā vā imāü gambhãrāü praj¤āpāramitāü ÷roųyaty udgrahãųyati dhārayiųyati vācayiųyati paryavāpsyati yoni÷a÷ ca manasikariųyati, bodhisattvayānikānāü vā pudgalānām imāü gambhãrāü praj¤āpāramitām upadekųyaty anu÷āsiųyati niųņhā tenānanda kulaputreõa vā kuladuhitrā vānugantavyā saümukhaü mayā teųāü tathāgatānām arhatāü samyaksaübuddhānām antikād iyaü gambhãrā praj¤āpāramitā ÷rutābhåt, udgrahãtā ca dhāritā ca vācitā ca paryavāptā cābhåt, teųu ca tathāgateųv arhatsu samyaksaübuddheųu ku÷alamålam avaropitam abhåt, na ÷rāvakāõām antike ku÷alamålam avaropitaü nāpi ÷rāvakāõām antikād iyaü gambhãrā praj¤āpāramitā ÷rutveti. yaū ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gambhãrāü praj¤āpāramitām udgrahãųyati dhārayiųyati vācayiųyati paryavāpsyati, arthata÷ ca dharmata÷ ca vinayata÷ cānugamiųyati niųņhānanda tena kulaputreõa vā kuladuhitrā vānugantavyā saümukhãbhåto 'haü tathāgatānām arhatāü samyaksaübuddhānām iti, yaū ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gambhãrāü praj¤āpāramitāü bhāųyamāõāü ÷rutvā na pratikrokųyati na prativahiųyati prasādaü pratilapsyate, pårvajinakįtādhikāraū sa ānanda kulaputro vā kuladuhitā vā veditavyaū, avaropitaku÷alamålaū, kalyāõamitraparigįhãtaū, kiü cāpy ānanda yena kulaputreõa vā kuladuhitrā vā tathāgatasyārhataū samyaksaübuddhasyāntike ku÷alamålam avaropitaü sa na tad visaüvādayiųyati ÷rāvakatvāya vā pratyekabuddhatvāya vā. api tu khalu punar ānanda supratisaüviditena bodhisattvena mahāsattvena bhavitavyaü, dānapāramitāyāü caratā ÷ãlapāramitāyāü caratā kųāntipāramitāyāü caratā vãryapāramitāyāü caratā dhyānapāramitāyāü caratā praj¤āpāramitāyāü caratā, sarva÷ånyatāsu saptatriü÷adbodhipakųyeųu dharmeųv āryasatyeųv apramāõadhyānāråpyasamāpattiųu sarvavimokųasamādhisamāpattidhāraõãmukheųv abhij¤āsu da÷abalavai÷āradyapratisaüvitsv āveõikabuddhadharmeųu caratā, sarvākāraj¤atāyāü caratā. supratisaüvidito hy #<(PSP_5:71)># ānanda bodhisattvo mahāsattvo dānapāramitāyā¤ caran ÷ãlapāramitāyāü caran kųāntipāramitāyāü caran vãryapāramitāyāü caran dhyānapāramitāyāü caran praj¤āpāramitāyāü caran na ÷rāvakatvāya vā na pratyekabuddhatvāya vā sthāsyati. tasmāt tarhy ānandānuparãndāmi ta imāü gambhãrāü praj¤āpāramitāü, sacet punas tvaü ānanda yo mayā dharmo de÷itaū sthāpitvā praj¤āpāramitāü sarvāntāü dharmade÷anām udgįhya paryavāpya punar eva nā÷ayeū punar evotsįjer na me tvam ānanda tāvatā aparāddhaū syāū, sacet tvam ānandemāü gambhãrāü praj¤āpāramitām udgįhya paryavāpya ekapadam api nā÷ayer utsįjes tāvatā me tvaü ānandāparāddhaū syāū, sacet tvaü ānandemāü gambhãrāü praj¤āpāramitām udgįhya paryavāpya dve padam api punar eva nā÷ayeū punar evotsįjes tāvatā me tvaü ānandāparāddhaū syāū. tasmāt tarhy ānandānuparãndāmi te tathemāü gambhãrāü praj¤āpāramitāü paņheyam udgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā yoni÷a÷ ca manasikartavyā bhavet, tvayā ca suvyaktena suparigįhãtenākųarapadavya¤janena suniruktā ca suparigįhãtā ca kartavyā. yaū ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gambhãrāü praj¤āpāramitām udgįhãųyati dhārayiųyati vācayiųyati paryavāpsyati pravartayiųyati yoni÷a÷ ca manasikariųyati tena kulaputreõa vā kuladuhitrā vātãtānāgatapratyutpannānāü buddhānāü bhagavatāü bodhir anuparigįhãtā bhaviųyati, yo hy ānanda tarhi māü saümukhãbhåtaū kulaputro vā kuladuhitā vā satkuryād gurukuryāt mānayet påjayet puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākābhis teneyaü gambhãrā praj¤āpāramitā udgįhãtavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā yoni÷a÷ ca manasikartavyā satkartavyā gurukartavyā mānayitavyā påjayitavyā puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākābhiū praj¤āpāramitāü satkurvan tu gurukurvan mānayan påjayan tena påjito bhavāmi, atãtānāgatapratyutpannā÷ ca buddhā bhagavantaū påjitā bhavanti. yaū ka÷cid ānanda kulaputro vā kuladuhitā vā, imāü gambhãrāü praj¤āpāramitāü bhāųyamāõāü ÷rutvā gauravaü ca prema ca prasādaü #<(PSP_5:72)># cotpādayiųyati atãtānāgatapratyutpannanāü buddhānāü bhagavatām antike tena gaurava¤ ca prema ca prasāda÷ cotpādito bhaviųyati yathā te 'ham ānanda priya÷ ca manaāpa÷ cāparityakta÷ ca tatheyaü gambhãrā praj¤āpāramitā priyā manaāpāparityaktā bhavatu yathā ekapadam api ta ito gambhãrāyā praj¤āpāramitāyā na nā÷ayitavyaü, bahv api te 'ham ānanda bhāųe praj¤āpāramitāyā parãndanām ārabhya saükųiptenānanda yādį÷as te 'haü ÷āstā tādį÷ã te praj¤āpāramitā ÷āstā, tasmāt tarhy ānanda praj¤āpāramitā yā apramāõāni parãndanāni, ahaü ca te ānandemāü gambhãrāü praj¤āpāramitām anuparãndāmi, tasmāt tarhy ānanda sadevamānuųāsurasya lokasyārocayāmi yasyāparityakto buddho 'parityakto dharmo 'parityaktaū saügho 'parityaktā atãtānāgatapratyutpannā buddhā bhagavanto 'parityaktānuttarā samyaksaübodhis tasyeyaü gambhãrā praj¤āpāramitāparityaktā bhavatu, iyam asmākam anu÷āsanã. yaū ka÷cid ānanda kulaputro vā kuladuhitā vā imāü gambhãrāü praj¤āpāramitām udgįhãųyati dhārayiųyati vācayiųyati paryavāpsyati pravartayiųyati yoni÷a÷ ca manasikariųyati, pareųā¤ cemāü gambhãrāü praj¤āpāramitām anekaparyāyeõa vistareõākhyāsyati de÷ayiųyati praj¤āpayiųyati prasthāpayiųyati vivariųyati vibhajiųyaty uttānãkariųyati saüprakā÷ayiųyati, sa khalu punar ānanda kulaputro vā kuladuhitā vā kųipram anuttarāü samyaksaübodhim abhisaübhotsyate, abhyāsanna÷ ca bhaviųyati sarvākāraj¤atāyāū. tat kasya hetoū? praj¤āpāramitā nirjātā hy ānanda buddhānāü bhagavatām anuttarā samyaksaübodhiū. ye 'pi te ānandābhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām apy ānanda buddhānāü bhagavatāü praj¤āpāramitā nirjātaivānuttarā samyaksaübodhiū. ye 'pi te bhaviųyanty anāgate 'dhvani tathāgatā arhantaū samyaksaübuddhās teųām apy ānanda buddhānāü bhagavatāü praj¤āpāramitā nirjātaivānuttarā samyaksaübodhiū. ye 'pi te ānandaitarhi pårvasyān di÷i dakųiõasyāü pa÷cimāyām uttarasyām adha årdhvaü vidikųu da÷adiglokadhātuųu tathāgatā arhantaū samyaksaübuddhās tiųņhanti dhriyante yāpayanti dharma¤ ca de÷ayanti, teųām apy ānanda buddhānāü bhagavatāü praj¤āpāramitā nirjātaivānuttarā samyaksaübodhiū. tasmāt tarhy ānanda #<(PSP_5:73)># bodhisattvena mahāsattvenānuttarāü samyaksaübodhim abhisaübodhukāmena iha praj¤āpāramitāyāü ÷ikųitavyam. tat kasya hetoū? eųā hy ānanda bodhisattvānāü mahāsattvānāü mātājanayitrã yad uta praj¤āpāramitā, ye kecid ānanda bodhisattvā mahāsattvāū praj¤āpāramitāyāü ÷ikųiųyante sarve te niryāsyanty anuttarāyāü samyaksaübodhau. tasmāt tarhy ānandemāü praj¤āpāramitāü bhåyasyā mātrayānuparãndāmi. tat kasya hetoū? eųā hy ānanda tathāgatānām arhatāü samyaksaübuddhānāü dharmako÷aū, akųayo hy eųa ko÷o yad uta praj¤āpāramitāko÷aū. ye 'pi te ānanda pårvasyāü di÷i dakųiõasyāü pa÷cimāyām uttarasyām adha årdhvaü vidikųu da÷adiglokadhātuųu tathāgatā arhantaū samyaksaübuddhās tiųņhanti dhriyante yāpayanti dharma¤ ca de÷ayanti te 'py ānanda buddhā bhagavanta ita eva praj¤āpāramitāko÷ād de÷ayanti. ye 'pi te ānandātãte 'dhvani tathāgatā arhantaū samyaksaübuddhā abhåvaüs te 'py asyām eva praj¤āpāramitāyāü ÷ikųitvānuttarāü samyaksaübodhim abhisaübuddhā dharman de÷itavantaū. ye 'pi te ānanda bhaviųyanty anāgate 'dhvani tathāgatā arhantaū samyaksaübuddhās te 'py asyām eva praj¤āpāramitāyāü ÷ikųitvānuttarāü samyaksaübodhim abhisaübhotsyante dharma¤ ca de÷ayiųyanti. ye 'pi te ānandātãtānāgatapratyutpannānāü buddhānāü bhagavatāü ÷rāvakāū sarve te ihaiva praj¤āpāramitāyāü ÷ikųitvā parinirvįtā÷ ca parinirvānti ca parinirvāsyanti ca. iti mahābodhihetoū praj¤āpāramitāparãndanādvitãyaü kāraõam sacet tvam ānanda ÷rāvakayānikānāü pudgalānāü ÷rāvakabhåmim ārabhya dharman de÷ayes tayā ca dharmade÷anayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'rhattvaü sākųātkuryur adyāpi tvayā mama ÷rāvakeõa ÷rāvakakįtyan na kįtaü syāt. sacet me tvam ānanda bodhisattvasya mahāsattvasya ekam api praj¤āpāramitā pratisaüyuktaü padaü de÷ayeū prakā÷ayer, evam ahaü tvayā ÷rāvakenābhirādhito bhaveyaü, ÷rāvakeõa ÷rāvakakįtyaü kįtaü syāt, tayā ca pårvikayā dharmade÷anayā ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'pårvācaramaü mānuųyakam ātmabhāvaü pratilabheran mānuųyakam ātmabhāvaü pratilabhyārhattvaü sākųātkuryus teųā¤ cārhatāü yad dānamayaü puõyakriyāvastu ÷ãlamayaü puõyakriyāvastu bhāvanāmayaü puõyakriyāvastu. #<(PSP_5:74)># tat kiü manyase? tvam ānandāpi nu tat puõyakriyāvastu bahu. ānanda āha: bahu bhagavan bahu sugata. bhagavān āha: ataū sa ānanda bahutaraü puõyaü prasavet, yaū ÷rāvakayānikaū pudgalo bodhisattvasya mahāsattvasya praj¤āpāramitāpratisaüyuktan dharman de÷ayed anta÷a ekadivasam api, tiųņhatv ānanda ekadivasaü saced yāvad ardhadivasam api, tiųņhatv ardhadivasaü yāvat purobhaktam api, tiųņhatv ānanda purobhaktaü saced yāvan nālikāntaraü, saced yāvat kųaõaü vā yāval lavaü vā, tiųņhatv ānanda lavam anta÷o nimeųamātram api, ayaü ānanda tato bahutaraü puõyaü prasavet. yaū ÷rāvakayānikaū pudgalo bodhisattvasya mahāsattvasya praj¤āpāramitāpratisaüyuktan dharman de÷ayet, sa sarva÷rāvakayānikānāü sarvapratyekabuddhayānikānāü pudgalānāü ku÷alamålam abhibhavati. saced ānanda bodhisattvo mahāsattvo bodhisattvayānikānāü pudgalānāü praj¤āpāramitāpratisaüyuktaü dharman de÷ayed anta÷a ekadivasam apy ardhadivasam api purobhaktam api nālikāntaraü vā kųaõaü vā lavaü vā nimeųamātram api, ayam ānanda bodhisattvo mahāsattvaū sarva÷rāvakapratyekabuddhayānikānāü kulaputrāõāü kuladuhitįõāü ku÷alamålam abhibhavati. tat kasya hetoū? tathā hi sa ātmanā cānuttarāü samyaksaübodhim abhisaüboddhukāmaū parāü÷ cānuttarāyai samyaksaübodhaye saüpraharųayati samuttejayati samādāpayati nive÷ayati pratiųņhāpayati. evaü ānanda bodhisattvo mahāsattvaū ųaņsu pāramitāsu cara¤ caturųu smįtyupasthāneųu caran samyakprahāõarddhipādendriyabalabodhyaīgeųu carann adhyātma÷ånyatāyāü caran bahirdhā÷ånyatāyāü caran yāvad abhāvasvabhāva÷ånyatāyāü carann apramāõadhyānāråpyasamāpattiųu carann āryasatyeųu caran sarvavimokųasamādhisamāpattidhāraõãmukheųu caran ÷ånyatānimittāpraõihiteųu carann abhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmeųu caran sarvākāraj¤atāyāü caran ku÷alamålair vivardhamāno 'sthānam anavakā÷o yad anuttarāyāū samyaksaübodheū parihāsyate nedaü sthānaü vidyate. asyāü khalu punaū praj¤āpāramitāyāü bhāųyamāõāyāü catasraū pariųado devamanuųyayaksagandharvāsuragaruķakiünaramahoragā÷ ca saünipatitāū saüniųanõā abhåvan. #<(PSP_5:75)># atha khalu bhagavāü÷ catasįõāü parųadāü puratas tathāråpam įddhyabhisaüskāram abhisaüskįtavān yathāråpeõarddhyabhisaüskāreõābhi saüskįtenākųobhyaü tathāgatam arhantaü samyaksaübuddhaü pa÷yanti sma, bhikųusaüghaparivįtaü bodhisattvagaõapuraskįtaü dharmaü de÷ayantaü sāgaropamāyāü parųady akųobhyāyāü sarvair arhadbhiū kųãõāsravair niūkle÷air va÷ãbhåtaiū suvimuktacittaiū suvimuktapraj¤air ājāneyair mahānāgaiū kįtakįtyaiū kįtakaraõãyair apahįtabhārair anuprāptasvakārthaiū parikųãõabhavasaüyojanaiū samyagāj¤āsuvimuktacittaiū sarvacetova÷iparamapāramiprāptair bodhisattvayānikai÷ ca pudgalaiū. atha khalu bhagavān punar eva tam įddhyabhisaüskāraü pratisaüharati sma, yenarddhyabhisaüskāreõa pratisaühįtena tā÷ catasraū pariųado na bhåyaū pa÷yanti sma. tam aksobhyaü tathāgatam arhantāü samyaksaübuddhaü ÷rāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā pudgalās ta¤ ca buddhakųetram akųobhyasya tathāgatasyārhataū samyaksaübuddhasya na bhåyaū pa÷yanti sma. sa buddhapramukho bhikųusaügho na bhåya÷ cakųurindriyasyāvabhāsam āgacchati. tat kasya hetoū? pratisaühįto hi bhagavatā tathāgatena sa įddhyabhisaüskāras tena bhåyo na pa÷yati sma. atha khalu bhagavān āyuųmantaü ānandam āmantrayate sma: evaü hy ānanda sarvadharmā÷ cakųuųo nābhāsam āgacchanti, na dharmo dharmasyābhāsam āgacchati, na dharmo dharmaü pa÷yati, na dharmo dharmaü jānāti. yathā punar eva so 'ksobhyas tathāgato 'rhan samyaksaübuddhas te ca ÷rāvakās te ca bodhisattvayānikāū kulaputrās tac ca buddhakųetraü cakųuųo nābhāsam āgacchanti, evaü hy ānanda sarvadharmā÷ cakųuųo nābhāsam āgacchanti, na dharmo dharmasyābhāsam āgacchati, na dharmo dharmaü pa÷yati, na dharmo dharmaü jānāti. sarvadharmā hy ānandājānakā apa÷yakā akriyāsamarthāū. tat kasya hetoū? nirãhakā agrāhyā ānanda sarvadharmā agrāhyā nirãhakatayā, acintyāū sarvadharmā māyāpuruųopamā, avedakā hy ānanda sarvadharmā asāratām upādāya. eva¤ carann ānanda bodhisattvo mahāsattva÷ carati praj¤āpāramitāyān na kaücid dharmam abhinivi÷ate, evaü ÷ikųamāõa ānanda bodhisattvo mahāsattva÷ carati praj¤āpāramitāyān na kaücid dharmam abhinivi÷ate, evaü #<(PSP_5:76)># ÷ikųamāõa ānanda bodhisattvo mahāsattvaū ÷ikųate praj¤āpāramitayāü sarvapāramitānuprāptukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam. eųā hi ÷ikųā yāgrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate praõãtākhyāyate uttamākhyāyate 'nuttamākhyāyate niruttamākhyāyate, sarvalokahitā sarvalokasukhā anāthānāü nāthakarã buddhānuj¤ātā buddhapra÷astā, yatra sthitvā tathāgatā arhantaū samyaksaübuddhā imaü trisāhasramahāsāhasralokadhātuü dakųiõena pāõinotkųipya punar eva nikųipeyur na ca teųām evaü bhavati utkųipto vāyaü trisāhasramahāsāhasralokadhātuū nikųipto veti. tat kasya hetoū? iyaü sānanda praj¤āpāramitā÷ikųā yatra ÷ikųitvā buddhānāü bhagavatām atãtānāgatapratyutpanneųu dharmeųu asaīgaj¤ānadar÷anam utpannaü yāvatya ānanda ÷ikųāū sarvāsām ānanda ÷ikųānām iyaü praj¤āpāramitā÷ikųāgrākhyāyate jyeųņhākhyāyate ÷reųņhākhyāyate varākhyāyate pravarākhyāyate praõãtākhyāyate uttamākhyāyate 'nuttamākhyāyate niruttamākhyāyate, ākā÷asya ānanda pramāõaü vā paryantaü vā udgįhãtavyaü manyeta yaū praj¤āpāramitāyāū pramāõaü vā paryantaü vā grahãtavyaü manyeta. tat kasya hetoū? apramāõā hy ānanda praj¤āpāramitā, na mayānanda praj¤āpāramitāyāū pramāõam ākhyātaü, nāmakāyapadakāyavya¤janakāyā hy ānanda pramāõabaddhā, na praj¤āpāramitā pramāõabaddhā. iti mahābodhiprāptaye puõyabāhulyalakųaõaü tįtãyaü kāraõam ity uktāni kāraõāni evam ukte āyuųmān ānando bhagavantam etad avocat: kena kāraõena bhagavan praj¤āpāramitāpramāõabaddhā? bhagavān āha: akųayatvād ānanda praj¤āpāramitāpramāõabaddhā viviktād ānanda praj¤āpāramitā pramāõabaddhā, ye 'pi te ānandābhåvann atãte 'dhvani tathāgatā arhantaū samyaksaübuddhās te 'pi buddhā bhagavanta ita eva praj¤āpāramitātaū prabhāvitā na ca praj¤āpāramitā kųãõā kųãyate kųeųyate, ye 'pi te ānanda bhaviųyanty anāgate 'dhvani tathāgatā arhantaū samyaksaübuddhās te 'pi buddhā bhagavanta ita eva praj¤āpāramitātaū prabhāviųyante na ca praj¤āpāramitā kųãõā kųãyate kųeųyate, ye 'pi te ānanda etarhi da÷adi÷i loke tathāgatā arhantaū #<(PSP_5:77)># samyaksaübuddhās tiųņhanti dhriyante yāpayanti dharman de÷ayanti te 'pi buddhā bhagavanta ita eva praj¤āpāramitātaū prabhāvyante na ca praj¤āpāramitā kųãõā kųãyate kųeųyate. tat kasya hetoū? ākā÷aü sa ānanda kųayituü manyeta yaū praj¤āpāramitāyāū kųayaü manyeta na ca praj¤āpāramitā kųãõā kųãyate kųeųyate, na dhyānapāramitā kųãyate na vãryapāramitā kųãyate na kųāntipāramitā kųãyate na ÷ãlapāramitā kųãyate na dānapāramitā kųãõā kųãyate kųaųyate, adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā na kųãõā na kųãyate na kųeųyate, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgā na kųãõā na kųãyante na kųeųyante, āryasatyāpramāõadhyānāråpyasamāpattayo na kųãõā na kųãyante na kųeųyante, ÷ånyatānimittāpraõihitābhij¤ā na kųãõā na kųãyante na kųeųyante, sarvavimokųasamādhisamāpattidhāraõãmukhāni na kųãõā na kųãyante na kųeųyante da÷atathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikābuddhadharmā na kųãõā na kųãyante na kųeųyante, sarvākāraj¤atā na kųãõā na kųãyate na kųeųyate. na hi teųāü dharmāõām utpādo 'sti yeųām utpādo nāsti, kutas teųāü kųayaū praj¤āsyate? ity uktā kųayānutpādaj¤ānātmikā mahābodhiū atha khalu bhagavā¤ jihvendriyaü nirõāmya sarvāvantaü mukhamaõķalaü jihvendriyeõācchādayitvāyuųmantaü ānandam etad avocat: tat kiü manyase? ānandāpi nu ãdį÷aü jihvendriyaü vitathavādi anyathāvādi syāt. ānanda āha: na bhagavan na sugata. bhagavān āha: tasmāt tarhy ānanda imāü praj¤āpāramitāü catasįõāü parųadāü vistareõākhyāhi de÷aya praj¤āpaya prasthāpaya vibhaja vibhāvayottānãkuru saüprakā÷aya, ihaivānanda gambhãrāyāü praj¤āpāramitāyāü sarvadharmā vistareõopadiųņā yatra ÷rāvakayānikai÷ ca pratyekabuddhayānikai÷ ca bodhisattvayānikai÷ ca pudgalaiū ÷ikųitavyaü, yatra yathānu÷ikųamāõāū svakasvakāsu bhåmiųu sthāsyante, #<(PSP_5:78)># iyaü punar ānanda gambhãrā praj¤āpāramitā sarvākųaraprave÷a sarvānakųaraprave÷ā, iyam ānanda gambhãrā praj¤āpāramitā sarvadhāraõãnāü mukhaü, yair dhāraõãmukhair bodhisattvair mahāsattvaiū ÷ikųitavyaü, dhāraõãü dhārayatāü bodhisattvānāü mahāsattvānāü sarvāū pratibhānapratisaüvido bhaviųyantiyam ānanda gambhãrā praj¤āpāramitā, 'tãtānāgatapratyutpannānāü buddhānāü bhagavatāü sarvadharma ukto mayā, tasmāt tarhy ānandārocayāmi te prativedayāmi te, ya imāü gambhãrāü praj¤āpāramitām udgrahãųyati dhārayiųyati vācayiųyati paryavāpsyati yoni÷a÷ ca manasikariųyati so 'tãtānāgatapratyutpannānāü buddhānāü bhagavatāü bodhiü dhārayiųyati, iyaü sānanda praj¤āpāramitā dhāraõy uktā mayā, tāü tvaü praj¤āpāramitādhāraõãü dhārayan sarvadharmān dhārayasi. ity uktaü mahābodhau saüpratyayakāraõam atha khalv āyuųmataū subhåter etad abhavat: gambhãrā bateyaü tathāgatānāü bodhiū, yan nånam ahaü tathāgataü paripįccheyam. atha khalv āyuųmān subhåtir bhagavantam etad avocat: akųayā hi bhagavan praj¤āpāramitā. bhagavān āha: ākā÷ākųayatvāt subhåte akųayā praj¤āpāramitā. subhåtir āha: kathaü bhagavan praj¤āpāramitābhinirhartavyā? bhagavān āha: råpākųayatvāt subhåte praj¤āpāramitābhinirhartavyā, vedanāsaüj¤āsaüskāravij¤ānākųayatvāt subhåte praj¤āpāramitābhinir hartavyā. evaü skandhadhātvāyatanākųayatvāt subhåte praj¤āpāramitābhinirhartavyā, pratãtyasamutpādākųayatvāt subhåte praj¤āpāramitābhinirhartavyā, pratãtyasamutpādāīgākųayatvāt subhåte praj¤āpāramitābhinirhartavyā, dānapāramitākųayatvāt subhåte praj¤āpāramitābhinirhartavyā, evaü ÷ãlapāramitākųayatvāt kųāntipāramitākųayatvād vãryapāramitākųayatvād dhyānapāramitākųayatvāt praj¤āpāramitākųayatvāt subhåte praj¤āpāramitābhinirhartavyā, smįtyupasthānākųayatvena samyakprahāõākųayatvena įddhipādākųayatvena indriyākųayatvena balākųayatvena bodhyaīgākųayatvenāryāųņāīgamārgākųayatvena subhåte praj¤āpāramitābhinirhartavyā, adhyātma÷ånyatākųayatvena bahirdhā÷ånyatāksyatvenādhyātmabahirdhā÷ånyatākųayatvena yāvad abhāvasvabhāva÷ånyatākųayatvena subhåte praj¤āpāramitābhinirhartavyā, āryasatyākųayatvenāpramāõadhyānāråpyasamāpattyakųayatvena #<(PSP_5:79)># subhåte praj¤āpāramitābhinirhartavyā ÷ånyatānimittāpraõihitākųayatvena pa¤cābhij¤ākųayatvena subhåte praj¤āpāramitābhinirhartavyā, sarvavimokųasamādhisamāpattidhāraõãmukhākųayatvena subhåte praj¤āpāramitābhinirhartavyā, da÷abalākųayatvena caturvai÷āradyākųayatvena pratisaüvidakųayatvenāųņāda÷āveõikābuddha dharmākųayatvena subhåte praj¤āpāramitābhinirhartavyā, sarvākāraj¤atākųayatvena subhåte praj¤āpāramitābhinirhartavyā. punar aparaü subhåte råpākā÷ākųayatvena bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, vedanākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, saüj¤ākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, saüskārākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, vij¤ānākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, skandhākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, dhātvākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, āyatanākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, pratãtyasamutpādākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, avidyākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, saüskārākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, vij¤ānākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, nāmaråpākā÷ākųayatvena subhåte bodhisattvena mahāsavena praj¤āpāramitābhinirhartavyā, ųaķāyatanākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, spar÷ākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, vedanākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, tįųõākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, upādānākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, bhavākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, jātyākā÷ākųayatvena subhåte bodhisattvena #<(PSP_5:80)># mahāsattvena praj¤āpāramitābhinirhartavya, jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsākā÷ākųayatvena subhåte bodhisattvena mahāsattvena praj¤āpāramitābhinirhartavyā, iyaü subhåte bodhisattvasya mahāsattvasya pratãtyasamutpādavyavalokanā ādyantavivarjitā, āveõiko 'yaü bodhisattvasya mahāsattvasya dharmo bodhimaõķaniųaõõasya yad evaü pratãtyasamutpādaü vyavalokayaty, evaü vyavalokayan pratãtyasamutpādaü sarvaj¤aj¤ānaü pratilapsyate. yaū ka÷cit subhåte bodhisattvo mahāsattvo 'nenākā÷ākųayābhinirhāreõa praj¤āpāramitāyāü caran pratãtyasamutpādaü vyavalokayiųyati, na sa ÷rāvakabhåmau vā pratyekabuddhabhåmau vā patiųyati, so 'nuttarāyāü samyaksaübodhau sthāsyati. yaū ka÷cit subhåte bodhisattvayānikaū kulaputro vā kuladuhitā vā vivartiųyaty anuttarāyāū samyaksaübodheū, sa sarva imaü praj¤āpāramitāmanasikāram anāgamya vivartiųyati, na saüj¤āsyate kathaü praj¤āpāramitāyāü caratā bodhisattvena mahāsattvenākā÷ākųayābhinirhāreõa pratãtyasamutpādo vyavalokayitavyaū? katham abhinirhartavya? iti. ye kecit subhåte bodhisattvayānikāū pudgalā vivartante sarve ta idam upāyakau÷alyam anāgamya vivartante 'nuttarāyāū samyaksaübodheū. ye kecit subhåte bodhisattvā mahāsattvā na vivartante 'nuttarāyāū samyaksaübodheū sarve ta imāü praj¤āpāramitām āgamya na vivartante 'nuttarāyāū samyaksaübodher upāyakau÷alyena. evaü praj¤āpāramitāyāü caratā bodhisattvena mahāsattven ākā÷ākųayābhinirhāreõa praj¤āpāramitā vyavalokayitavyā abhinirhartavyā. evaü khalu subhåte bodhisattvo mahāsattvaū pratãtyasamutpādaü vyavalokayan na kaücid dharmaü samanupa÷yati, ahetukam utpadyamānan na kaücid dharmaü samanupa÷yati, nirudhyamānan na kaücid dharmam ātmataū samanupa÷yati na sattvato na jãvato na jantuto na poųato na puruųato na pudgalato na manujato na mānavato na kārakato notthāpakato na samutthāpakato na vedakato na vedāpakato na jānakato na jānāpakato na pa÷yakato na pa÷yāpakato, na nityato nānityataū samanupa÷yati na sukhato na duųkhato nātmakato nānātmakato na ÷āntato nā÷āntataū. evaü khalu subhåte bodhisattvena mahāsattvena pratãtyasamutpādo #<(PSP_5:81)># vyavalokayitavyaū praj¤āpāramitāyā¤ caratā, yasmin samaye subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ carati tasmin samaye råpaü na samanupa÷yati nityaü vā anityaü vā sukhaü vā duųkhaü vā ātmā vā anātmā vā ÷āntaü vā a÷āntaü vā ÷ubhaü vā a÷ubhaü vā, vedanā saüj¤ā saüskārā, vij¤ānaü na samanupa÷yati nityaü vā anityaü vā sukhaü vā duųkhaü vā ātmā vā anātmā vā ÷āntaü vā a÷āntaü vā ÷ubhaü vā a÷ubhaü vā. evaü vyastasamastān skandhadhātvāyatanapratãtyasamutpādān pratãtyasamutpādāīgāni vā na samanupa÷yati nityaü vā anityaü vā sukhaü vā duųkhaü vā ātmā vā anātmā vā ÷āntaü vā a÷āntaü vā ÷ubhaü vā a÷ubhaü vā. evaü sarvapāramitān na samanupa÷yati, sarva÷ånyatān na samanupa÷yati, saptatriü÷adbodhipakųyān dharmān na samanupa÷yati, āryasatyāpramāõadhyānāråpyasamāpattãū ÷ånyatānimittāpraõihitān sarvavimokųasamādhisamāpattidhāraõãmukhābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmān na samanupa÷yati nityaü vā anityaü vā sukhaü vā duųkhaü vā ātmā vā anātmā vā ÷āntaü vā a÷āntaü vā ÷ubhaü vā a÷ubhaü vā. sarvākāraj¤atān na samanupa÷yati nityaü vā anityaü vā sukhaü vā duūkhaü vā ātmā vā anātmā vā ÷āntaü vā a÷āntaü vā ÷ubhaü vā a÷ubhaü vā. yasmin samaye subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati tasmin samaye bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran praj¤āpāramitān na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõa praj¤āpāramitāü na samanupa÷yati, dhyānapāramitān na samanupa÷yati, vãryapāramitān na samanupa÷yati, kųāntipāramitān na samanupa÷yati, ÷ãlapāramitān na samanupa÷yati, dānapāramitān na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõa yāvad dānapāramitāü samanupa÷yet. evaü smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgāny āryāstāīgamārgan na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõāryāųņāīgamārgaü samanupa÷yet. adhyātma÷ånyatāü bahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõa yāvad abhāvasvabhāva÷ånyatāü samanupa÷yed āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattãr na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattãū #<(PSP_5:82)># samanupa÷yet. ÷ånyatānimittāpraõihitāü na samanupa÷yati, tam api dharman na samanupa÷yati, yena dharmeõa ÷ånyatānimittāpraõihitān samanupa÷yet. sarvavimokųasamādhisamāpattidhāraõãmukhāni na samanupa÷yati, tam api dharman1 na samanupa÷yati yena dharmeõa sarvavimokųasamādhisamāpattidhāraõãmukhāni samanupa÷yet. abhij¤āda÷abalavai÷āradyapratisaüvido na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõābhij¤ada÷abalavai÷āradyapratisaüvidaū samanupa÷yet. aųņāda÷āveõikān buddhadharmān na samanupa÷yati, tam api dharmān na samanupa÷yati yena dharmeõāųņāda÷āveõikān buddhadharmān samanupa÷yet. anuttarāü samyaksaübodhin na samanupa÷yati, tam api dharman na samanupa÷yati yena dharmeõānuttarāü samyaksaübodhiü samanupa÷yet. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü sarvadharmān anupalabhamānena. yasmin samaye subhåte bodhisattvo mahāsattvaū sarvadharmān anupalabhamānaū praj¤āpāramitāyāü carati tasmin samaye māraū pāpãyāü ÷oka÷alyasamarpito bhavati, tadyathāpi nāma subhåte puruųasya mātāpitarau kālagatau bhavataū sa tena duųkhena ÷oka÷alyasamarpito bhavati parameõa ÷oka÷alyena samanvāgataū, evam eva subhåte māraū pāpãyāü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū sarvadharmān anupalabhamānasya ÷okasalyasamarpito bhavati parameõa ÷oka÷alyena samanvāgataū. evam ukte āyuųmān subhåtir bhagavantam etad avocat: eka eva bhagavan māraū pāpãyān parama÷oka÷alyena samanvāgato bhavati, utāho ye trisāhasramahāsāhasre lokadhātau mārāū pāpãyāüsas te sarve parameõa ÷oka÷alyena samanvāgatā bhavanti, svakasvakeųv āsaneųu na ramante? bhagavān āha: sarva eva subhåte mārāū pāpãyāüsaū parameõa ÷oka÷alyena samanvāgatā bhavanti, svakasvakeųv āsaneųu na ramante, yadā subhåte bodhisattvo mahāsattvaū praj¤āpāramitāvihāreõāvirahito bhavati, evaü viharataū subhåte bodhisattvasya mahāsattvasya sadevamānuųāsuraloko 'vatāran na labhate yatra gįhãtvā viheņhayet, tasmāt tarhi subhåte bodhisattvena mahāsattvenānuttarāü samyaksaübodhim abhisaüboddhukāmena praj¤āpāramitāvihāreõa vihartavyam. ity uktam akųayākāraü kųayaj¤ānam anutpādākāram anutpādaj¤ānam #<(PSP_5:83)># praj¤āpāramitāvihāreõa viharato bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipåriü gacchati, ÷ãlapāramitā bhāvanāparipåriü gacchati, kųāntipāramitā bhāvanāparipåriü gacchati, vãryapāramitā bhāvanāparipåriü gacchati, dhyānapāramitā bhāvanāparipåriü gacchati, praj¤āpāramitā bhāvanāparipåriü gacchati. praj¤āpāramitāyāü carato bodhisattvasya mahāsattvasya sarvāū pāramitā bhāvanāparipåriü gacchanti atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato dānapāramitā bhāvanāparipåriü gacchati, ÷ãlapāramitā bhāvanāparipåriü gacchati, kųāntipāramitā bhāvanāparipåriü gacchati, vãryapāramitā bhāvanāparipåriü gacchati, dhyānapāramitā bhāvanāparipåriü gacchati, praj¤āpāramitā bhāvanāparipåriü gacchati? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyāü pariõāmayan dānan dadāti, evaü khalu subhåte bodhisattvasya mahāsattvasya dānapāramitā bhāvanāparipåriü gacchati. iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyāü pariõāmayan ÷ãlaü rakųati, evaü khalu subhåte bodhisattvasya mahāsattvasya ÷ãlapāramitā bhāvanāparipåriü gacchati. iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyāü pariõāmayan kųāntyā saüpādayati, evaü khalu subhåte bodhisattvasya mahāsattvasya kųāntipāramitā bhāvanāparipåriü gacchati. iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyāü pariõāmayan vãryam ārabhate, evaü khalu subhåte bodhisattvasya mahāsattvasya vãryapāramitā bhāvanāparipåriü gacchati. iha subhåte bodhisatttvo mahāsattvaū sarvākāraj¤atāyāü pariõāmayan dhyānaü samāpadyate, evaü khalu subhåte bodhisattvasya mahāsattvasya dhyānapāramitā bhāvanāparipåriü gacchati. iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāyāü pariõāmayan praj¤āü bhāvayati, evaü khalu subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā bhāvanāparipåriü gacchati. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvo mahāsattvo dānapāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti? #<(PSP_5:84)># bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānapāramitāyāü sthitvā dānan dadataū sarvākāraj¤atāyāü pariõāmayataū sattveųu maitraü kāyakarma maitraü vākkarma maitraü manaūkarma pratyupasthitaü bhavati, evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dānapāramitāyāü sthitvā kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānapāramitāyāü sthitvā dānan dadato yad idaü pratigrāhakā ākro÷anti vā paribhāųante vā, asatyābhi÷ ca paruųābhir vāgbhiū samudācaranti, na ca teųām antike cittam āghātayati, evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitvā kųāntipāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan boddhisattvo mahāsattvo dānapāramitāyāü sthitvā vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānapāramitāyāü sthitvā danan dadatas te pratigrāhakā yady ākro÷anti vā paribhāųante vā asatyāü vā paruųāü vā vācaü samudācaranti tasyākruųyamāõasya vā paribhāųyamāõasya vā, asatyayā vā paruųayā vā vācā samudācaryamāõasya dānabuddhir eva bhavati, parityāgabuddhir eva bhavati, dātavya¤ caiva mayā dānan, na mayā na dātavyaü sa kāyika¤ ca caitasika¤ ca vãryaü sa vya¤janayati, evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitvā vãryapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dānapāramitāyāü sthitvā dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānapāramitāyāü sthitvā dānan dadato dānaü parityajataū sarvākāraj¤atāyāü pariõāmayate, na ÷rāvakabhåmau vā na pratyekabuddhabhåmau vā cittaü pariõāmayaty, anyatra sarvākāraj¤atārambaõam eva cittaü pravartate, evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitvā dhyānapāramitāü parigįhõāti. #<(PSP_5:85)># subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dānapāramitāyāü sthitvā praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dānapāramitāyāü sthitvā dānan dadato dānaü parityajataū, tasya māyābuddhir eva dāne pratyupasthitā bhavati, tena ca dānena na kasyacit sattvasyopakāraü vāpakāraü vā pa÷yaty, evaü khalu subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitvā ppraj¤āpāramitāü parigįhõāti. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito yaū kāyika÷ ca vācika÷ ca caitasika÷ ca saüvaras tena saüvarena na ÷rāvakabhåmiü vā na pratyekabuddhabhåmiü vā parāmįųati, tatra ca ÷ãlapāramitāyāü sthito na sattvān jãvitād vyaparopayati, nādattam ādadāti, na kāmeųu mithyā carati, na mįųāvāg bhavati, na paruųavāg bhavati na pi÷unāü vācaü bhāųate, na saübhinnapralāpã bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādįųņir bhavati, sa tatra ÷ãlapāramitāyāü sthito yad dānan dadāty annam annārthikānāü pānaü pānārthikānāü yānaü yānārthikānāü vastraü vastrārthikānāü mālyaü mālyārthikānāü vilepanaü vilepanārthikānāü ÷ayanaü ÷ayanārthikānām upā÷rayam upā÷rayārthikānāü pradãpaü pradãpārthikānāü upakaraõam upakaraõārthikānām anyatarānyatarāõi mānuųyakāõi sarvapariųkāropakaraõāni dadāti, tac ca dānaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathā na ÷rāvakapratyekabuddhabhåmau vā pariõāmayati, evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito dānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsatttvasya ÷ãlapāramitāyāü sthitasya sarvasattvā aīgapratyaīgāni cchitvā cchitvā gaccheyus tatra bodhisattvasya mahāsattvasya ekacittotpādo 'pi na kųubhyate na vyāpadyate 'nyatra cāsyaivaü bhavati, sulabdhā me lābhā #<(PSP_5:86)># yatra hi nāma mama sattvā aīgapratyaīgāni cchitvā cchitvā gaccheyur, evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo na kāyena na cittena vãryaü srasayati, sarvasattvā mayottārayitavyāū saüsārataū amįte dhātau pratiųņhāpayitavyāū, evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito vãryapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamaü dhyānaü samāpadyate dvitãyaü dhyānaü samāpadyate tįtãyaü dhyānaü samāpadyate caturthaü dhyānaü samāpadyate, na ca ÷rāvakabhåmiü vā na pratyekabuddhabhåmiü vādhyālambate 'nyatra cāsyaivaü bhavati, iha mayā dhyānapāramitāyāü sthitvā sarvasattvāū saüsārād uttārayitavyāū, evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito dhyānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthito na ka¤cid dharmaü saüskįtaü vāsaüskįtaü vā pa÷yati, na nimittan nānimittaü pa÷yati, na kasyacid dharmasyāsti tvaü vā nāsti tvaü vā pa÷yaty anyatra sarvadharmatathatān na vyativartante, tayā ca praj¤āpāramitayopāyakau÷alyena na ÷rāvakabhåmiü vā na pratyekabuddhabhåmiü vā pataty, evaü khalu subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya #<(PSP_5:87)># prathamacittotpādam upādāya yāvad bodhimaõķaniųaõõasya sarvasattvā yady ākro÷ayeyuū paribhāųerann aīgapratyaīgāni cācchidyus tatra bodhisattvasya mahāsattvasya kųāntipāramitāyāü sthitasyaivaü bhavati, dātavyaü mayaiteųāü sattvānāü dānaü, na mayaiteųāü sattvānāü dānaü na dātavyaü, sa teųāü sattvānām annam annārthikānāü dadāti, pānaü pānārthikānāü dadāti, yānaü yānārthikānāü dadāti, ÷ayanāsanavastrahiraõyasuvarõamaõimuktāvaiķåryamarakata÷aükha÷ilāpravālavajrendranãlasarvaratnaglānapratyayabhaiųajyapariųkārādãni dadāti yāvad anyatarānyatarāõi mānuųyakāõi pariųkāropakaraõāni dadāti, tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā sarvākāraj¤atāyāü pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na pravartate, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā dānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo nmahāsattvaū kųāntipāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya yāvad bodhimaõķaniųanõo 'trāntare na ka÷cit sattvo jãvitād vyaparopito na daihikã bodhyaīgatāghātadoųakriyā vā utpāditā, nādattam ādadāti, na kāmamithyācārã bhavati, na mįųāvāg bhavati, na paruųavāg bhavati, na pi÷unavāg bhavati, nābaddhapralāpã bhavati, nābhidhyālur bhavati, na vyāpannacitto bhavati, na mithyādįųņir bhavati, na cāsya srāvakapratyekabuddhabhåmau cittaü krāmati, tāni ca ku÷alamålāni sarvasattvasādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na pravartate, ka eųa pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü #<(PSP_5:88)># sthitvā vãryaü sa vya¤janayati, nāhaü yojanaü vā gatvā yojana÷ataü vā yojanasahasraü vā yojana÷atasahasraü vā yojanakoņã niyuta÷atasahasraü vā, lokadhātuü vā lokadhātu÷ataü vā lokadhātusahasraü vā lokadhātu÷atasahasraü vā lokadhātuniyuta÷atasahasraü vā lokadhātukoņãü vā lokadhātukoņã÷ataü vā lokadhātukoņãsahasraü vā lokadhātukoņã÷atasahasraü vā lokadhātukoņãniyuta÷atasahasraü vā gatvā tatrānta÷a ekasattvam api ÷araõagamana÷ikųāpadeųu na pratiųņhāpayeyaü srotaāpattiphale vā sakįdāgāmiphale vā anāgāmiphale vā arhattvaphale vā na pratiųņhāpayeyaü pratyekabodhau vā na pratiųņhāpayeyam anuttarāyāü vā samyaksaübodhau na pratiųņhāpayeyaü, tāni ca ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati tathā ca pariõāmayati yathāsya trividhā buddhir na pravartate, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū kųānatipāramitāyāü sthitvā vãryapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā prathamaü dhyānam upasaüpadya viharati, dvitãyaü dhyānam upasaüpadya viharati, tįtãyaü dhyānam upasaüpadya viharati, caturthaü dhyānam upasaüpadya viharati, utpannotpannāü÷ cittacetasikān dharmān ku÷alamålopasaühitān sarvasattveųu sādhāraõān kįtvā sarvākāraj¤atāyāü pariõāmayati, tathā ca pariõāmayati, yathā dhyānāni ca dhyānāīgāni ca tasmin samaye nopalabhate. evaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā dhyānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā tasmin samaye dharme dharmānupa÷yã viharati, viviktavihāreõa vā ÷āntākāreõa vākųayākāreõa vā na ca tāü dharmatāü sākųātkaroti, yāvac ca na bodhimaõķe niųaõõo bhavati, tatra ca niųadya #<(PSP_5:89)># sarvākāraj¤atām anuprāpsyati, utthāya dharmacakraü pravartayiųyati, tāni ca ku÷alamålāni sarvasattvasādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na pravartate, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā praj¤āpāramitāü parigįhõāti, tathā ca parigįhõāti yathā nodgįhõāti tāvan notsįjati. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā kāyena cittena caran na nikųipati, ava÷ya¤ caiva mayānuttarā samyaksaübodhir abhisaüboddhavyā, na mayā nābhisaüboddhavyānuttarā samyaksaübodhiū, sattvānāü ca kįtena yojanaü vā yojana÷ataü vā yojanasahasraü vā yojana÷atasahasraü vā yojanakoņãniyuta÷atasahasraü vā lokadhātuü vā lokadhātu÷ataü vā lokadhātusahasraü vā lokadhātu÷atasahasraü vā lokadhātukoņãniyuta÷atasahasraü vā gatvā vãryapāramitāyāü sthitvānta÷a ekasattvam apy anuttarāyāü samyaksaübodhau pratiųņhāpayati, saced bodhisattvayānikaü pudgalaü labheta taü bodhicaryāsu pratiųņhāpayati. ÷rāvakayānikaü pudgalaü ÷rāvakatvāya pratiųņhāpayati, pratyekabuddhayānikaü pudgalaü pratyekabodhau pratiųņhāpayaty, anta÷a ekasattvam api da÷aku÷aleųu karmapatheųu samādāpayati, sa tad dharmadānaü dattvā āmiųadānena sattvān saütarpayati. sa tat ku÷alamålaü na ÷rāvakabhåmau vā na pratyekabuddhabhåmau vā pariõāmayaty, anyatra sarvasattvaiū sārdhaü sādhāraõaü kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na pravartate, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā dānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti? #<(PSP_5:90)># bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya, yāvad bodhimaõķa etasminn antare, ātmanā ca prāõātipātāt prativirato bhavati, parāü÷ ca prāõātipātaprativiratau samādāpayati, prāõātipātavirate÷ ca varõaü bhāųate, ye cānye prāõātipātāt prativiratā bhavanti, teųāü ca varõavādã bhavati samanuj¤aū. ātmanā cādattādānāt prativirato bhavati, parāü÷ cādattādānaprativiratau samādāpayati, adattādānavirate÷ ca varõaü bhāųate, ye cānye 'dattādānāt prativiratā bhavanti, teųāü ca varõavādã bhavati samanuj¤aū. ātmanā ca kāmamithyācārāt prativirato bhavati, parāü÷ ca kāmamithyācāraprativiratau samādāpayati, kāmamithyācāravirate÷ ca varõaü bhāųate, ye cānye kāmamithyācārāt prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā ca mįųāvādāt prativirato bhavati, parāü÷ ca mįųāvādaviratau samādāpayati, mįųāvādavirate÷ ca varõaü bhāųate, ye cānye mįųāvādāt prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā ca paruųavacanāt prativirato bhavati, parāü÷ ca paruųavacanaviratau samādāpayati, paruųavacanavirate÷ ca varõaü bhāųate, ye cānye paruųavacanāt prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā ca pi÷unavacanāt prativirato bhavati, parāü÷ ca pi÷unavacanaviratau samādāpayati, pi÷unavacanavirate÷ ca varõaü bhāsate, ye cānye pi÷unavacanāt prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā cābaddhapralāpāt prativirato bhavati, parāü÷ cābaddhapralāpaviratau samādāpayati, abaddhapralāpavirate÷ ca varõaü bhāųate, ye 'pi cānye 'baddhapralāpāt prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā cābhidhyāyāū prativirato bhavati, parāü÷ cābhidhyāviratau samādāpayati, abhidhyāvirate÷ ca varõaü bhāųate, ye 'pi cānye 'bhidhyāyāū prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā ca vyāpādāt prativirato bhavati, parāü÷ ca vyāpādaviratau samādāpayati, vyāpādavirate÷ ca varõaü bhāųate, ye 'pi cānye vyāpādāt prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. ātmanā ca mithyādįųņeū prativirato bhavati, parāü÷ ca mithyādįųņiviratau samādāpayati, mithyādįųņivirate÷ ca varõaü bhāųate, #<(PSP_5:91)># ye 'pi cānye mithyādįųņeū prativiratā bhavanti, teųām api varõavādã bhavati samanuj¤aū. sa tayā ÷ãlapāramitayā na kāmadhātuü prārthayati, na råpadhātuü prārthayati, nāråpyadhātuü prārthayati, na ÷rāvakabhåmiü prārthayati, na pratyekabuddhabhåmiü prārthayati, anyatra tat ku÷alamålaü sarvasattvaiū sārdhaü sādhāraõaü kįtvānuttarāyāü samyaksaübodhau pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na pravartate, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad bodhimaõķaniųaõõasya manuųyabhåto vāmanuųyabhåto vā cittavikųepaü vā kuryād aīgapratyaīgāni cchitvā ādāya gacchet, tatra bodhisattvasya mahāsattvasya vãryapāramitāyāü sthitasya naivaü bhavati, ko me cchinatti vā bhinatti vā harati vā, 'nyatra cāsyaivaü bhavati, sulabdhā me lābhā yeųām evāham arthāya kāyaü pariharāmi, te caivāgamyāīgapratyaīgāni cchitvā gacchanti, dharmatā cāsya prakįtyā sumanasikįtā bhavati, tāni ca ku÷alamålāni na ÷rāvakabhåmau vā na pratyekabuddhabhåmau vā pariõāmayaty, anyatra sarva sattvaiū sārdhaü sādhāraõāni kįtvānuttarāyāü samyaksaübodhau pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā kųāntipāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. vitarkavicārāõāü vyupa÷amād adhyātmaü saüprasādāc cetasa ekotãbhāvād avitarkam avicāraü samādhijaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharati. prãte÷ ca virāgād upekųako viharati, smįtimān saüprajānaü sukhaü ca kāye na #<(PSP_5:92)># pratisaüvedayati yat tad āryā ācakųate, upekųakaū smįtimān sukhavihārã tįtãyaü dhyānam upasaüpadya viharati. sa sukhasya ca prahāõād duųkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduųkhāsukham upekųāsmįtipari÷uddha¤ caturthaü dhyānam upasaüpadya viharati. sa sarvasattveųu sukhasaüj¤āmanasikārād maitrãm apramāõām upasaüpadya viharati, sa sarvasattveųu duųkhasaüj¤āmanasikārāt karuõām apramāõām upasaüpadya viharati, sa sarvasattveųu pramuditāsaüj¤āmanasikārād muditām apramāõām upasaüpadya viharati, sa sarvasattveųu sukhaduūkhasaüj¤āmanasikārād upekųām apramāõām upasaüpadya viharati. sa råpe audārikasaüj¤āyāū prahāõād ākā÷asaüj¤āyā÷ ca manasikārād ākā÷ānantyāyatanam upasaüpadya viharati, sa vij¤āne ÷āntasaüj¤āyā manasikārād vij¤ānānantyāyatanam upasaüpadya viharati, sa ākiücanyāyataneųu ÷āntasaüj¤āmanasikārād ākiücanyāyatanam upasaüpadya viharati, sa naivasaüj¤ānāsaüj¤āyāū ÷āntasaüj¤āyā manasikārād naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharati. sa teųām apramāõānā¤ cāråpyasamāpattãnāü ca vipākan na pratigįhõāty, anyatra yatra sarvasattvānām arthe kartavyaū, tatropapadyate sa tān sattvān ųaņsu pāramitāsu paripācayati dānapāramitāyāü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü, buddhakųetreõa buddhakųetraü saükrāmati, buddhāü÷ ca bhagavataū paryupāste paripįcchati paripra÷nãkurute ku÷alamålāvaropanatayā, tāni ca ku÷alamålāni sarvasattveųu sādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā dhyānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā na dānapāramitān dravyataū samanupa÷yati na bhāvato na nimittato na ÷ãlapāramitāü dravyataū samanupa÷yati na bhāvato na nimittato, na kųāntipāramitāü dravyataū samanupa÷yati na bhāvato na nimittato, na vãryapāramitāü dravyataū samanupa÷yati na bhāvato na nimittato, na #<(PSP_5:93)># dhyānapāramitāü dravyataū samanupa÷yati na bhāvato na nimittato, na praj¤āpāramitāü dravyataū samanupsa÷yati na bhāvato na nimittataū. evaü smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgāni mārgaü na dravyataū samanupa÷yati na bhāvato na nimittataū, adhyātma÷ånyatāü bahirdhā÷ånyatām adhyātmabahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatān na dravyataū samanupa÷yati na bhāvato na nimittataū, āryasatyāprmāõadhyānāråpyasamāpattãr na dravyataū samanupa÷yati na bhāvato na nimittataū, ÷ånyatānimittāpraõihitāni pa¤cābhij¤ā na dravyataū samanupa÷yati na bhāvato na nimittataū, sarvavimokųasamādhisamāpattidhāraõãmukhāni na dravyataū samanupa÷yati na bhāvato na nimittataū, da÷abalavi÷āradyapratisaüvidāveõikābuddhadharmān na dravyataū samanupa÷yati na bhāvato na nimittataū, sarvākāraj¤atān na dravyataū samanupa÷yati na bhāvato na nimittataū, sarvadharmān na dravyataū samanupa÷yati na bhāvato na nimittataū. sa evaü pa÷yan na kvacid dharmaniketaü karoti, sa yathā vādã tathā kārã ca bhavati, sa tāni ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā praj¤āpāramitāü parigįhõāti. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāü sthito dānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. vitarkavicārāõāü vyupa÷amād adhyātmaü saüprasādāc caitasa ekotãbhāvād avitarkam avicāraü vivekajaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharati. prãte÷ ca virāgād upekųako viharati, smįtimān saüprajānaü sukhaü ca kāye na pratisaüvedayati yat tad āryā ācakųate upeksakaū smįtimān sukhavihārã tįtãyaü dhyānam upasaüpadya viharati. sa sukhasya ca prahāõāt duūkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduųkhāsukham upekųāsmįtipari÷uddha¤ #<(PSP_5:94)># caturthaü dhyānam upasaüpadya viharati. evam ākā÷ānantyāyatanasamāpattiü vij¤ānānantyāyatanasamāpattim ākiücanyāyatanasamāpattiü naivasaüj¤ānāsaüj¤āyatanasamāpattim upasaüpadya viharati, tatra dhyānapāramitāyāü sthito 'vikųiptamānasas teųāü sattvānām āmiųadānaü dharmadānaü ca dadāti, parāü÷ cāmiųadāne dharmadāne ca samādāpayati, āmiųadānasya dharmadānasya ca varõaü bhāųate, ye 'pi cānye āmiųadānaü dharmadāna¤ ca dadāti, teųāü ca varõavādã bhavati samanuj¤aū. tac ca ku÷alamålaü na ÷rāvakabhåmau vā na pratyekabuddhabhåmau vā pariõāmayaty, anyatra sarvasattvaiū sārdhaü sādhāraõaü kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito dānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya dhyānapāramitāyāü sthitasya na rāgasahagataü cittam utpadyate, na doųasahagataü cittam utpadyate, na mohasahagataü cittam utpadyate, na vicikitsāsahagataü cittam utpadyate, anyatra sarvākāraj¤atā pratisaüyuktair manasikārair viaharati tac ca ku÷alamålaü na ÷rāvakabhåmau vā na pratyekabuddhabhåmau vā pariõāmayaty anyatra sarvasattvaiū sārdhaü sādhāraõaü kįtvānuttarāyai samyaksaübodhaye pariõāmayati tathā ca pariõāmayati, yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū ÷ãlapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū phenapiõķopamaü råpaü pratyavekųate, budbdopamāü vedanāü pratyavekųate, marãcyupamāü saüj¤āü pratyavekųate, kadalyupamān saüskārān pratyavekųate, māyopamaü vij¤ānaü pratyavekųate. tasyaivaü pratyavekųamāõasya pa¤caskandheųv asārakasaüj¤ā pratyupasthitā bhavati, tasyaivaü #<(PSP_5:95)># pratyavekųamāõasyaivaü bhavati, kasya vā råpaü, kasya vā vedanā, kasya vā saüj¤ā, kasya vā saüskārāū, kasya vā vij¤ānaü, tasyaivaü pratyavekųamāõasyaivaü bhavati, ko vātrākruųyate vā paribhāųyate vā, ākruųyamāõasya vā paribhāųyamāõasya vā na vyāpāda utpadyate. sa tat ku÷alamålaü sarvasattvasādhāraõaü kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū kųāntipāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāü sthito vãryapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo viviktaü kāmair viviktaü pāpakair aku÷alamålair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. vitarkavicārāõāü vyupa÷amād adhyātmaü saüprasādāc cetasa ekotãbhāvād avitarkam avicāraü vivekajaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharati. prãte÷ ca virāgād upekųako viharati, smįtimān saüprajānaü sukha¤ ca kāye na pratisaüvedayati, yat tad āryā ācakųate, upekųakaū smįtimān sukhavihārã tįtãyaü dhyānam upasaüpadya viharati. sukhasya ca prahāõād duūkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduūkhāsukham upekųāsmįtipari÷uddhaü caturthaü dhyānam upasaüpadya viharati, sa dhyānānāü dhyānāīgānāü nimittaü na gįhõāti, sa evaü samāhitacitto 'nekavidham įddhividhiü pratyanubhavati, vistareõa kartavyaü, yāvad divyena ÷rotradhātunā ubhau ÷abdau ÷įõoti divya¤ ca mānuųyaka¤ ca, sa parasattvānāü parapudgalānāü cetasaiva cittaü prajānāti, vistareõa yāvad anuttaraü cittam iti yathābhåtaü prajānāty, anekavidhaü pårvanivāsam anusmarati, vistareõa yāvad divyena cakųuųā vi÷uddhenātikrāntamānuųyakena yāvad yathākarmopagān sattvān pa÷yati, sa iha pa¤casv abhij¤āsu pratiųņhāya buddhakųetreõa buddhakųetraü gacchati, buddhān bhagavataū paryupāste paripįcchati paripra÷nãkaroti ku÷alamålāny avaropayati, buddhakųetra¤ ca pari÷odhayati, tāni #<(PSP_5:96)># ca ku÷alamulāni na ÷rāvakabhåmau vā na pratyekabuddhabhåmau vā pariõāmayaty, anyatra sarvasattvaiū sārdhaü sādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito vãryapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito råpaü nopalabhate, vedanāü saüj¤āü saüskārān, vij¤ānaü nopalabhate, skandhadhātvāyatanāni nopalabhate, pratãtyasamutpādaü pratãtyasamutpādāīgāni nopalabhate, dānapāramitāü nopalabhate, ÷ãlapāramitāü nopalabhate, kųāntipāramitāü nopalabhate, vãryapāramitāü nopalabhate, dhyānapāramitāü nopalabhate, praj¤āpāramitāü nopalabhate, smįtyupasthānāni nopalabhate, evaü samyakprahāõarddhipādendriyabalabodhyaīgāny āryāųņāīgamārgān nopalabhate, adhyātma÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü nopalabhate, āryasatyāpramāõadhyānāråpyasamāpattãū sarvavimokųasamādhisamāpattidhāraõãmukhāni ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān nopalabhate, saüskįtadhātun nopalabhate, asaüskįtadhātun nopalabhate, anupalabhamāno nābhisaüskaroty, anabhisaüskurvāõo notpādayaty, anutpādayamāno na nirodhayati. tat kasya hetoū? tathā hi subhåte utpādād vā tathāgatānām anutpādād vā tathāgatānāü sthitaivaiųā dharmāõāü dharmasthititā dharmaniyāmatā sā naivotpadyate na nirudhyate, so 'vikųiptacittasarvākāraj¤atāpratisaüyuktair manasikārair avirahito bhavati. tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitaū praj¤āpāramitāü parigįhõāti. atha khalv āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā dānapāramitāü paripårayati? #<(PSP_5:97)># bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran sarvadharmāū ÷ånyā iti samanupa÷yati. kathaü ca subhåte bodhisattvo mahāsattvaū sarvadharmāū ÷ånyā iti samanupa÷yati? iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann adhyātma÷ånyatādhyātma÷ånyateti nopalabhate, bahirdhā÷ånyatā bahirdhā÷ånyateti nopalabhate adhyātmabahirdhā÷ånyatādhyātmabahirdhā÷ånyateti nopalabhate, yāvad abhāva÷ånyatā yāvad abhāvasvabhāva÷ånyateti nopalabhate. sa āsu ÷ånyatāsu sthitvā bodhisattvo mahāsattvo råpan nopalabhate ÷ånyam iti vā a÷ånyam iti vā, vedanā saüj¤ā saüskārā, vij¤ānaü nopalabhate ÷ånyam iti vā a÷ånyam iti vā, skandhadhātvāyatanāni nopalabhate ÷ånyānãti vā a÷ånyānãti vā, pratãtyasamutpādaü pratãtyasamutpādāīgāni vā nopalabhate ÷ånyānãti vā a÷ånyānãti vā, sarvapāramitā nopalabhate ÷ånyā iti vā a÷ånyā iti vā, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgā nopalabhate ÷ånyā iti vā a÷ånyā iti vā, āryasatyāpramāõadhyānāråpyasamāpattayo nopalabhate sånyā iti vā a÷ånyā iti vā, sarvavimokųasamādhisamāpattidhāraõãmukhāni nopalabhate ÷ånyānãti vā a÷ånyānãti vā, ÷ånyatānimittāpraõihitāni nopalabhate ÷ånyānãti vā a÷ånyānãti vā, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmā nopalabhate ÷ånyā iti vā a÷ånyā iti vā, anuttarā samyaksaübodhir nopalabhate ÷ånyeti vā a÷ånyeti vā, saüskįto vā dhātur asaüskįto vā dhātur nopalabhate ÷ånya iti vā a÷ånya iti vā. sa iha praj¤āpāramitāyāü caran bodhisattvo mahāsattvo yadyad eva dānan dadāty annaü vā pānaü vā ÷ayanaü vā āvasathaü vā glānapratyayabhaiųajyapariųkāraü vā vastraü vā suvarõaü vā råpyaü vā maõimuktā÷aīkha÷ilāpravālādãni vā puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapaņākā vā yāvad anyatarānyatarāõi mānuųyakāõi pariųkāropakaraõāni dadāti. sa tad dānaü ÷ånyam ity a÷ånyam iti nopalabhate, yo vā dadāti yasyaivā dadāti tad api ÷ånyam iti a÷ånyam iti nopalabhate, tasya mātsaryacittasya codgrahacittasya vāvakā÷o na bhavati. tat kasya hetoū? sarva ete dharmāū praj¤āpāramitāyāü carato bodhisattvasya mahāsattvasya #<(PSP_5:98)># vikalpā eva bhavanti, prathamacittotpadam upādāya yāvad bodhimaõķaniųaõõasya yathā caiva tathāgatasyānuttarāü samyaksaübodhim abhisaübuddhasya na mātsaryacittaü vodgrahacittaü votpadyate, tathaiva bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato mātsaryacittaü vā udgrahacittaü vā nopapadyate, evam eva subhåte bodhisattvānāü mahāsattvānāü ÷āstā yad uta praj¤āpāramitā, tāni ca ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõaü kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā dānapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsatttvaū praj¤āpāramitāyāü sthitvā na ÷rāvakapratyekabuddhabhåmicittānām avakā÷aü dadāti. tat kasya hetoū? tathā hi sa ÷rāvakapratyekabuddhabhåmin nopalabhate, tad api cittan nopalabhate, yac chrāvakabhåmau vā pratyekabuddhabhåmau vā pariõāmayati, sa prathamacittotpādam upādāya yāvad bodhimaõķaniųadanāt, prāõātipātaprahāõāya cittam utpādayati, ātmanā ca prāõātipātāt prativirato bhavati, parāü÷ ca prāõātipātaviratau samādāpayati, prāõātipātavirate÷ ca varõaü bhāųate, ye 'pi cānye prāõātipātāt prativiratā bhavanti teųām api varõavādã bhavati samanuj¤aū. evam adattādānāt kāmamithyācārāt mįųāvādāt paruųavacanāt pi÷unavacanād abaddhapralāpād abhidhyāyā vyāpādāt, mithyādįųņeū prativirato bhavati, parāü÷ ca mithyādįųņiviratau samādāpayati, mithyādįųņivirate÷ ca varõaü bhāsate, ye 'pi cānye mithyādįųņeū prativiratā bhavanti teųām api varõavādã bhavati samanuj¤aū. tena ca ÷ãlena na ka÷cid dharmaü parāmį÷ati ÷rāvakatvaü vā pratyekabuddhatvaü vā, prāg evānyad vā tāni ca ku÷alamålāni sarvasattveųu sādhāraõāni kįtvānuttarāyāü samyaksaübodhau pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā #<(PSP_5:99)># pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā ÷ãlapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā kųāntipāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü sthitasyānulomikã kųāntir utpadyate, tasyaivaü bhavati, iha na ka÷cid dharma utpadyate vā nirudhyate vā mriyate vā ākruųyate vā paribhāųyate vā cchidyate vā bhidyate vā hanyate vā tasya prathamacittotpādam upādāya yāvad bodhimaõķaniųaõõasya yadi sarvasattvā āgamyākroųayur vā paribhāųeran vā loųņadaõķa÷astraprahārān dadyu÷ cchidyur bhidyur vā, tatra cāsyaivaü bhavati, aho dharmāõāü dharmatā, na iha ka÷cid dharma ākruųyate vā paribhāųyate vā cchidyate vā bhidyate vā hanyate vā, sa tāni ku÷alamålāni sarvasattvasādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā parinamayati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā kųāntipāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā vãryapāramitāü parigarhnāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā caturbhir įddhipādair upāyakau÷alyena samanvāgataū kāyika¤ ca caitasika¤ ca vãryaü saüjanayyānyaü lokadhātum api gatvā, lokadhātu÷atam api gatvā, lokadhātusahasram api gatvā lokadhātu÷atasahasram api gatvā lokadhātukoņãniyuta÷atasahasram api gatvā sattvānāü dharmaü de÷ayati. dānapāramitāyāü pratiųņhāpayati, ÷ãlapāramitāyāü pratiųņhāpayati, kųāntipāramitāyāü pratiųņhāpayati, vãryapāramitāyāü pratiųņhāpayati, dhyānapāramitāyāü pratiųņhāpayati, praj¤āpāramitāyāü pratiųņhāpayati. saptatriü÷adbodhipakųyeųu dharmeųu pratiųņhāpayati, srotaāpattiphale pratiųņhāpayati, sakįdāgāmiphale pratiųņhāpayati, anāgāmiphale pratiųņhāpayati, arhattve pratiųņhāpayati pratyekabodhau pratiųņhāpayati, yāvad anuttarāyāü samyaksaübodhau pratiųņhāpayati, tathā ca pratiųņhāpayati, yathā na saüskįte dhātau pratiųņhāpayati, nāsaüskįte dhātau pratiųņhāpayati tac ca ku÷alamålaü sarvasattveųu #<(PSP_5:100)># sārdhaü sādhāraõaü kįtvānuttarāyāü samyaksaübodhau pariõāmayati, tathā ca pariõāmayati, yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā vãryapāramitāü parigįhõāti. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā dhyānapāramitāü parigįhõāti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā, tathāgatasamādhiü sthāpayitvā, yāvantaū kecit samādhayaū ÷rāvakasamādhir vā pratyekabuddhasamādhir vā tān sarvān samāpadyate ca vyuttiųņhate ca, samādhau sthitvā aųņau vimokųān anulomaü pratilomaü samāpadyate ca vyuttiųņhate ca. katamān aųņau vimokųān? iha subhåte bodhisattvo mahāsattvo 'dhyātmaü råpasaüj¤ã bahirdhāråpāõi pa÷yaty, ayaü prathamo vimokųaū. adhyātmam aråpasaüj¤ã bahirdhāråpāõi pa÷yaty ayaü dvitãyo vimokųaū. ÷ånyatvenādhimuktaū ÷ånyatve cādhimukto bhavaty ayaü tįtãyo vimokųaū. sukhasya ca prahāõād duųkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduųkhāsukham upekųāsmįtipari÷uddhaü caturthaü dhyānam upasaüpadya viharati. sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām astaügamād nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharaty, ayaü caturtho vimokųaū. sa sarva÷a ākā÷ānantyāyatanasamatikramād anantaü vij¤ānam iti vij¤ānānantyāyatanam upasaüpadya viharaty, ayaü pa¤camo vimokųaū. sa sarva÷o vij¤ānānantyāyatanasamatikramād ākiücanyāyatanam upasaüpadya viharaty, ayaü ųaųņho vimokųaū. sa sarva÷a ākiücanyāyatanasamatikramād naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharaty, ayaü saptamo vimokųaū. sa sarva÷o naivasaüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayitanirodham upasaüpadya viharaty, ayam aųņamo vimokųaū. itãmān aųņau vimokųān anulomaü pratilomaü samāpadyate ca vyuttiųņhate ca, tatra samādhau sthitvā navānupårvavihārasamāpattiãr anulomapratilomaü samāpadyate ca vyuttiųņhate ca. katamā navānupårvavihārasamāpattãr? iha subhåte bodhisattvo mahāsattvo viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü #<(PSP_5:101)># savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati, vitarkavicārāõāü vyupa÷amād adhyātmaü saüprasādāc cetasa ekotãbhāvād avitarkam avicāraü vivekajaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharati, prãte÷ ca virāgād upekųako viharati smįtimān saüprajānan sukhaü kāye na pratisaüvedayate, yat tad āryā ācakųate, upekųakaū smįtimān sukhavihārã tįtãyaü dhyānam upasaüpadya viharati. sa sukhasya ca prahāõād duųkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaügamād aduųkhāsukham upekųāsmįtipari÷uddhiü caturthaü dhyānam upasaüpadya viharati. sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām astaügamād nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharati. sa sarva÷a ākā÷ānantyāyatanasamatikramād anantaü vij¤ānam iti vij¤ānānantyāyatanam upasaüpadya viharati. sa sarva÷o vij¤ānānantyāyatanasamatikramād nāsti kiücid ity ākiücanyāyatanam upasaüpadya viharati. sa sarva÷a ākiücanyāyatanasamatikramād naivasaüj¤ānāsaüj¤āyatanam upasaüpadya viharati. sa sarva÷o naivasaüj¤ānāsaüj¤āyatanasamatikrayāt saüj¤āvedayitanirodhasamāpattim upasaüpadya viharati. evam imā navānupårvavihārasamāpattãr anulomapratilomaü samāpadyate ca vyuttiųņhate ca, imān aųņa vimokųān imā÷ ca navānupårvavihārasamāpattãr vibhaīgaü kįtvā imaü siühavijįmbhitaü nāma samādhiü samāpadyate, tatra ca samādhau sthitvā dvāda÷āīgapratãtyasamutpādam anulomapratilomaü pratyavekųate. katamāni dvāda÷āīgāni? iha subhåte bodhisattvo mahāsattvo 'vidyāpratyayāū saüskārā iti pratyavekųate, evaü saüskārapratyayaü vij¤ānaü vij¤ānapratyayaü nāmaråpamb nāmaråpapratyayaü ųaķāyatanaü ųaķāyatanapratyayaū spar÷aū, spar÷apratyayā vedanā, vedanāpratyayā tįųõā, tįųõāpratyayam upādānam, upādānapratyayo bhavo, bhavapratyayā jātiū, jātipratyayaü jarāmaraõaü, jarāmaraõapratyayāū ÷okaparidevaduūkhadaurmanasyopāyāsā iti pratyavekųate. evam asya kevalasya mahato duųkhaskandhasya loke samudayo bhavatãti pratyavekųate. jarāmaraõe tasminn asati ÷okaparidevaduųkhadaurmanasyopāyāsā na bhavantãti pratyavekųate, evaü jātāv asatyāü jarāmaraõan na bhavati, bhave 'sati jātir na bhavati, upādāne 'sati bhavo na bhavati, tįųõāyām asatyām upādānan #<(PSP_5:102)># na bhavati, vedanāyam asatyāü tįųõā na bhavati, spar÷e 'sati vedanā na bhavati, ųaķāyatane 'sati spar÷o na bhavati, nāmaråpe 'sati ųaķāyatanan na bhavati, vij¤āne 'sati nāmaråpan na bhavati, saüskāreųv asatsu vij¤ānan na bhavati, avidyāyām asatyāü saüskārā na bhavantãti pratyavekųate. evam asya kevalasya mahatā duųkhaskandhasya loke nirodho bhavatãti pratyavekųate. evam imaü dvāda÷āīgaü pratãtyasamutpādam anulomapratilomaü pratyavekųate, tāni ca ku÷alamålāni sarvasattvaiū sārdhaü sādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā dhyānapāramitāü parigįhõāti. ity ukto dar÷anamārgaū katama÷ ca subhåte bodhisattvasya mahāsattvasya siühavijįmbhitaū samādhir? iha subhåte bodhisattvo mahāsattvo viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati. evaü dvitãyaü dhyānam upasaüpadya viharati, tįtãyaü dhyānam upasaüpadya viharati caturthaü dhyānam upasaüpadya viharati, ākā÷ānantyāyatanasamāpattiü vij¤ānānantyāyatanasamāpattiü ākiücanyāyatanasamāpattin naivasaüj¤ānāsaüj¤āyatanasamāpattim upasaüpadya viharati, saüj¤āvedayitanirodhasamāpattim upasaüpadya viharati, nirodhasamāpatter vyutthāya naivasaüj¤ānāsaüj¤āyatanasamāpattiü samāpadyate, naivasaüj¤ānāsaüj¤āyatanasamāpatter vyutthāyākiücanyāyatanasamāpattiü samāpadyate, ākiücanyāyatanasamāpatter vyutthāya vij¤ānānantyāyatanasamāpattiü samāpadyate, vij¤ānānantyāyatanasamāpatter vyutthāyākā÷ānantyāyatanasamāpattiü samāpadyate, ākā÷ānantyāyatanasamāpatter vyutthāya caturthaü dhyānam upasaüpadyate, caturthād dhyānād vyutthāya tįtãyaü dhyānaü samāpadyate, tįtãyād dhyānād vyutthāya dvitãyaü dhyānaü samāpadyate, dvitãyād dhyānād vyutthāya prathamaü dhyānaü samāpadyate. sa imaü siühavijįmbhitaü samādhiü vibhaīgaü kįtvāvaskandakaü samādhiü samāpadyate. katama÷ ca subhåte bodhisattvasya mahāsattvasyāvaskandakaū samādhir? iha subhåte bodhisattvo mahāsattvo viviktaü kāmair viviktaü #<(PSP_5:103)># pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati, prathamād dhyānād vyutthito dvitãyaü dhyānaü upasaüpadya viharati, dvitãyād dhyānād vyutthitas tįtãyaü dhyānam upasaüpadya viharati, tįtãyād dhyānād vyutthita÷ caturthaü dhyānam upasaüpadya viharati, caturthyād dhyānād vyutthita ākā÷ānantyāyatanasamāpattim upasaüpadya viharati, ākā÷ānantyāyatanasamāpatter vyutthito vij¤ānānantyāyatanasamāpattim upasaüpadya viharati, vij¤ānānantyāyatanasamāpatter vyutthita ākiücanyāyatanasamāpattim upasaüpadya viharati, ākiücanyāyatanasamāpatter vyutthito naivasaüj¤ānāsaüj¤āyatanasamāpattim upasaüpadya viharati, naivasaüj¤ānāsaüj¤āyatanasamāpatter vyutthitaū saüj¤āvedayitanirodhasamāpattim upasaüpadya viharati. nirodhasamāpatter vyutthitaū prathamaü dhyānaü samāpadyate, prathamād dhyānād vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthito dvitãyaü dhyānaü samāpadyate dvitãyād dhyānād vyutthito nirodhasamāpittiü samāpadyate, nirodhasamāpatter vyutthitas tįtãyaü dhyānaü samāpadyate, tįtãyād dhyānād vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthita÷ caturthaü dhyānaü samāpadyate, caturthād dhyānād vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthita ākā÷ānantyāyatanasamāpattiü samāpadyate, ākā÷ānantyāyatanasamāpatter vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthito vij¤ānānantyāyatanasamāpattiü samāpadyate, vij¤ānānantyāyatanasamāpatter vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthita ākiücanyāyatanasamāpattiü samāpadyate, ākiücanyāyatanasamāpatter vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthito naivasaüj¤ānāsaüj¤āyatanasamāpattiü samāpadyate, naivasaüj¤āsaüj¤āyatanasamāpatter vyutthito nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthito naivasaüj¤ānāsaüj¤āyatānasamāpattiü samāpadyate naivasaüj¤ānāsaüj¤āyatanasamāpatter vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittād nirodhasamāpattiü samāpadyate, nirodhasamāpatter vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittād naivasaüj¤ānāsaüj¤āyatanasamāpattiü samāpadyate, naivasaüj¤ānāsaüj¤āyatanasamāpatter vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittād #<(PSP_5:104)># vij¤anānantyāyatanasamāpattiü samāpadyate, vij¤anānantyāyatanasamāpatter vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittād ākā÷ānantyāyatanasamāpattiü samāpadyate, ākā÷ānantyāyatanasamāpatter vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittād ākā÷ānantyāyatanasamāpattiü samāpadyate, ākā÷ānantyāyatanasamāpatter vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittāc caturthaü dhyānaü samāpadyate, caturthād dhyānād vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittāt tįtãyaü dhyānaü samāpadyate, tįtãyād dhyānād vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittād dvitãyaü dhyānaü samāpadyate, dvitãyād dhyānād vyutthito 'samāhite citte tiųņhaty, asamāhitāc cittāt prathamaü dhyānaü samāpadyate, prathamād dhyānād vyutthito 'samāhite citte tiųņhati. sa ihāvaskandake samādhau sthitvā sarvadharmasamatām anuprāpnoti, tāni ca ku÷alamålāni sarvasattvasādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati, tathā ca pariõāmayati yathāsya trividhā buddhir na bhavati, ko vā pariõāmayati, kiü vā pariõāmayati, kutra vā pariõāmayati. evaü khalu subhåte bodhisattvo mahāsattvo 'vaskandakasamāpattiü samāpadyate ca vyuttiųņhate ca. ity ukto bhāvanāmārgaū subhåtir āha: bahuųu sthāneųu ÷ikųitavyaü bodhisattvena mahāsattvena na kvacic chikųitavyam. bhagavān āha: evam etat subhåte evam etat, bahuųu sthāneųu ÷ikųitavyaü bodhisattvena mahāsattvena na kvacic chikųitavyam. tat kasya hetoū? tathā hi te dharmā nopalabhyante yatra bodhisattvena mahāsattvena ÷ikųitavyam. atha khalv āyuųmān subhåtir bhagavantam etad avocat: yat punar bhagavaüs tathāgatena me saükųiptena ca vistareõa ca dharmā bhāųitāū, tatra bodhisattvena mahāsattvenānuttarāü samyaksaübodhim abhisaüboddhukāmenemāū ųaņ pāramitāū saükųiptena ca vistareõa ca paryavāptavyāū paryavāpya yāvad vācā parijitāū kartavyā yāvad vācā parijitāū kįtvā manasā pratyavekųitavyā, tathā ca cittacetasikā dharmā na pravartante, asmin punaū saükųepavistare ÷ikųamāõo bodhisattvo mahāsattvaū ųaõnāü pāramitānāü sarvadharmāõā¤ ca saükųepavistaraü j¤āsyati. subhåtir āha: kathaü bhagavan bodhisattvo mahāsattvaū sarvadharmāõāü #<(PSP_5:105)># saükųepavistaraü j¤āsyati? bhagavān āha: råpasya vā vedanāyā vā saüj¤āyā vā saüskārāõāü vā vij¤ānasya vā saükųiptavistara¤ ca tathatāü jānānaū. evaü skandhadhātvāyatanapratãtyasamutpādasya vā pratãtyasamutpādāīgānāü vā saükųiptavistaraü tathatāü jānānaū, evaü sarvapāramitānāü vā saptatriü÷atāü bodhipakųyāõāü dharmāõāü vā āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhānāü vā ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikānāü buddhadharmāõāü vā sarvākāraj¤atāyā vā saükųiptavistaraü tathatāü jānānaū, sarvadharmāõāü saükųiptavistaraü j¤āsyati. subhåtir āha: katamā sā bhagavaüs tathatā? bhagavān āha: yasyās tathatāyā notpādaū praj¤āyate, na sthitir nānyathātvaü praj¤āyate iyaü sā tathatā yatra bodhisattvena mahāsattvena ÷ikųitavyam. evaü bhåtakoņiü jānāno bodhisattvo mahāsattvaū sarvadharmāõāü saükųiptavistaraü j¤āsyati. subhåtir āha: katamā sā bhagavan bhåtakoņiū? bhagavān āha: akoņir bhåtakoņir atra koņyāü ÷ikųamāõo bodhisattvo mahāsattvaū sarvadharmāõāü saükųiptavistaraü j¤āsyati, evaü dharmadhātuü jānāno bodhisattvo mahāsattvaū sarvadharmāõāü saükųiptavistaraü j¤āsyati. subhåtir āha: katamo 'sau bhagavan dharmadhātuū? bhagavān āha: ākā÷adhātur dharmadhātur yasya dhātor na cchedaū praj¤āyate na paricchedaū. evaü ca dharmadhātuü jānāno bodhisattvo mahāsattvaū sarvadharmāõāü saükųiptavistaraü j¤āsyati. subhåtir āha: kathaü bhagavan sarvadharmāõāü saükųiptavistaraü j¤ātavyam? bhagavān āha: yathā sarvadharmā na saüyuktā na visaüyuktāū. subhåtir āha: katame bhagavan sarvadharmā ye na saüyuktā na visaüyuktāū? bhagavān āha: råpan na saüyuktaü na visaüyuktaü, vedanā saüj¤ā saüskārāū, vij¤ānan na saüyuktan na visaüyuktam, evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni ca na saüyuktāni na #<(PSP_5:106)># visaüyuktāni, evaü yāvat saüskįto dhātur asaüskįto dhatur na saüyukto na visaüyuktaū. tat kasya hetoū? na hy asyāsti svabhāvo yaū saüyujyate vā visaüyujyate vā ya÷ cāsvabhāvaū so 'bhāvo, ya÷ cābhāvaū so 'bhāvena sārdhaü na saüyukto na visaüyukta, evaü bodhisattvena mahāsattvena sarvadharmā j¤ātavyāū. subhåtir āha: ayaü punar bhagavann abhisaükųepo bodhisattvasya mahāsattvasyātra hi bhagavann abhisaükųepapāramitāyām ādikarmikeõa bodhisattvena mahāsattvena ÷ikųitavyaü, yāvad da÷asu bhåmiųu sthitenehaivābhisaükųepe ÷ikųitavyam, ihaiva punar abhisaükųepe ÷ikųimāõo bodhisattvo mahāsattvaū sarvadharmāõāü saükųepavistaraü j¤āsyati. bhagavān āha: tãkųõendriyasyāpi bodhisattvasya mahāsattvasyāyaü prave÷o, įddhãndriyasyāpi bodhisattvasya mahāsattvasyāyaü prave÷o, madhyendriyasyāpi bodhisattvasya mahāsattvasyāpy ayaü prave÷aū, kasyacin na prave÷aū ÷ikųitukāmasya bodhisattvasya mahāsattvasyāyaü prave÷o, na khalu ku÷ãdasyāyaü prave÷o na hãnavãryasya muųitasmįter na vikųiptacittasyāyaü prave÷aū ārabdhavãryasyāku÷ãdasyopasthitasmįter ayaü prave÷aū ÷ikųitukāmasya cāvinivartanãyabhåmau sarvākāraj¤atām anuprāptukāmasya cāyaü prave÷aū. iti saükųepavistarāj¤ānavikalpau saced yathopadiųņāyāü praj¤āpāramitāyāü ÷ikųiųyate ÷ikųitvā dānapāramitāü ÷ãlapāramitāü kųāntipāramitāü vãryapāramitāü dhyānapāramitāü praj¤āpāramitām anuprāpsyati, adhyātma÷ånyatāü bahirdhā÷ånyatām adhyātmabahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgān anuprāpsyaty, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāny anuprāpsyati, ÷ånyatānimittāpraõihitābhij¤ā anuprāpsyati, da÷abalavai÷āradyapratisaüvidāveõikabuddhadharmān anuprāpsyati, sarvākāraj¤atām anuprāpsyati. tasya khalu punaū subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato yāni kānicit mārakarmāõy utpatsyante, utpadyamānāny eva tāni prahāsyanti, tasmād upāyakau÷alyaü parigįhãtukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam. yasmin samaye bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati praj¤āpāramitāü bhāvayati, praj¤āpāramitāyāü yogam āpadyate, tasmin samaye 'saükhyeyeųu lokadhātuųu ye buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharma¤ #<(PSP_5:107)># ca de÷ayanti te taü bodhisattvaü mahāsattvaü samanvāharanti praj¤āpāramitāyāü carantam. tat kasya hetoū? ato nirjātā hi subhåte 'tãtānāgatapratyutpannā buddhā bhagavanto yad uta ųaķbhyaū pāramitābhyaū, tasmāt tarhi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü carataivaü pratikāīkųitavyam, aham apy enān dharmān anuprāpsyāmi ye tair atãtānāgatapratyutpannair buddhair bhagavadbhir anuprāptāū. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü carataivaü yogam āpattavyam, evaü prayujyamāno bodhisattvo mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübhotsyate. tasmāt tarhi subhåte bodhisattvena mahāsattvena sarvākāraj¤atāmanasikārāvirahitena bhavitavyam. sacet punaū subhåte bodhisattvo mahāsattva evaü caran praj¤āpāramitāyām anta÷o 'cchaņāsaüghātamātrakam api praj¤āpāramitāü bhāvayiųyati, sa khhalu punar bodhisattvo mahāsattvo bahutarapuõyaü prasaviųyati, na tv eva ye trisāhasramahāsāhasre lokadhātau sattvās tān ka÷cid eva dānena saütarpayec chãle pratiųņhāpayet kųāntau pratiųņhāpayed vãrye pratiųņhāpayet samādhau pratiųņhāpayet praj¤āyāü pratiųņhāpayed vimuktau pratiųņhāpayed vimuktij¤ānadar÷ane pratiųņhāpayet, srotaāpattiphale pratiųņhāpayet sakįdāgāmiphale pratiųņhāpayed anāgāmiphale pratiųņhāpayed arhattve pratiųņhāpayet pratyekabodhau pratiųņhāpayet. tat kasya hetoū? ato nirjātā hi subhåte dāna÷ãlakųāntivãryasamādhipraj¤āvimuktivimuktij¤ānadar÷anāni srotaāpattiphalaü sakįdāgāmiphalam anāgāmiphalam arhattvaü pratyekabodhiū. ye 'pi te buddhā bhagavanto da÷adiglokadhātuųu tiųņhanti dhriyante yāpayanti, te 'pito nirjātā yad uta praj¤āpāramitātaū. ye 'pi te subhåte ' tãtānāgatapratyutpannā buddhā bhagavantas te 'pãta eva prabhāvitā yad uta praj¤āpāramitātaū. punar aparaü subhåte yo bodhisattvo mahāsattvo muhårtaü vā divasaü vā divasa÷ataü vā saüvatsaraü vā saüvatsara÷ataü vā kalpaü vā kalpa÷ataü vā yāvad asaükhyeyān api kalpāni māü praj¤āpāramitāü sarvākāraj¤atāpratisaüyuktair manasikārair bhāvayiųyati, sa bahutaraü puõyaü prasaviųyati. na tv eva ye gaīgānadãvālukāsameųu lokadhātuųu sattvās tān ka÷cid eva dānena saütarpayec chãle kųāntau vãrye samādhau praj¤āyāü vimuktau vimuktij¤ānadar÷ane ca pratiųņhāpayet, #<(PSP_5:108)># srotaāpattiphale pratiųņhāpayet, sakįdāgāmiphale pratiųņhāpayet, anāgāmiphale pratiųņhāpayet, arhattve pratiųņhāpayet, pratyekabodhau pratiųņhāpayet. tat kasya hetoū? ato nirjātā hi te buddhā bhagavanto yair idaü dānamayaü puõyakriyāvastupraj¤āptaü, ÷ãlamayaü bhāvanāmayaü puõyakriyāvastupraj¤āptaü, kųāntivãryasamādhipraj¤āvimuktivimuktij¤ānadar÷anaü praj¤āptaü, srotaāpattiphalaü sakįdāgāmiphalam anāgāmiphalam arhattvaü pratyekabuddhatvaü praj¤āptam. iti buddhaiū sānāthyābhāvavikalpaū yaū punar aparaü bodhisattvo mahāsattva evaü yathopadiųņāyāü praj¤āpāramitāyāü sthitaū, sa khalu punar bodhisattvo mahāsattvo 'vinivartanãyaū pratikāīkųitavyaū. tathāgatasamanvāgataū sa bodhisattvo mahāsattvaū, upāyakau÷alyena samanvāgato bahubuddhakoņãniyuta÷atasahasraparyupāsitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. avaropitaku÷alamålaū sa bodhisattvo mahāsattvaū, kalyāõamitraparigįhãtaū sa bodhisattvo mahāsattvaū, ųaņpāramitāvatãrõaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. viü÷ati÷ånyatābhāvitaū sa bodhisattvo mahāsattvaū, saptatriü÷ad bodhipakųyadharmabhāvitaū sa bodhisattvo mahāsattvaū, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhabhāvitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmabhāvitaū sa bodhisattvo mahāsattvaū, ųaķ abhij¤āpratilabdhaū sa bodhisattvo mahāsattvaū, kumārabhåtaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. abhiprāyaparipårõaū sa bodhisattvo mahāsattvaū, buddhair avirahitaū sa bodhisattvo mahāsattvaū, ku÷alamålair avirahitaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. anākųiptapratibhānaū sa bodhisattvo mahāsattvaū, dhāraõãpratilabdhaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. råpapariniųpattis tasya pratikāīkųitavyā, vyākaraõasaüpanno gotrasaüpannaū saücintyabhavaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. ākāraprave÷aku÷alo 'nakųaraprave÷aku÷alo vyavahāraku÷alaū sa bodhisattvo mahāsattvaū pratikāīkųitavyaū. avyavahāraku÷ala ekādhivacanaku÷alo dvyadhivacanaku÷alas tryadhivacanaku÷alaū puruųādhivacanaku÷alo råpaku÷alo, vedanāku÷alaū saüj¤āku÷alaū saüskāraku÷alo vij¤ānaku÷alaū skandhadhātvāyatanaku÷alaū pratãtyasamutpādaku÷alaū pratãtyasamutpādāīgaku÷alo #<(PSP_5:109)># yāvan nirvāõaku÷alo dharmadhātulakųaõaku÷alaū saüskāralakųaõaku÷alaū saüskįtalakųaõaku÷alo 'saüskįtalakųaõaku÷alo lakųaõālakųaõaku÷alo bhāvaku÷alo 'bhāvaku÷alaū svabhāvaku÷alaū parabhāvaku÷alaū sayogaku÷alo viyogaku÷alaū saüprayuktaku÷alo viprayuktaku÷alaū, tathatāku÷alo 'vitathatāku÷alo 'nanyatathatāku÷alo dharmatāku÷alo dharmadhātuku÷alo dharmaniyāmatāku÷alo dharmasthititāku÷alo bhåtakoņiku÷alaū pratyayaku÷alaū saüpratyayaku÷alo dhyānaku÷alo 'pramāõaku÷ala āråpyasamāpattiku÷alaū ųaņpāramitāku÷ala÷ catuūsmįtyupasthānaku÷alaū samyakprahāõarddhipādendriyabalabodhyaīgamārgaku÷alo vimokųasamādhisamāpattidhāraõãmukhaku÷alaū ÷ånyatānimittāpraõihitaku÷alo 'bhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmaku÷alaū sarvākāraj¤atāku÷alaū saüskįtadhātuku÷alo 'saüskįtadhātuku÷alo 'dhātuku÷alo råpamanasikāraku÷alo vedanāsaüj¤āsaüskāravij¤ānamanasikāraku÷alaū skandhadhātvāyatanapratãtyasamutpādapratãtyasamutpādāīgamanasikāraku÷alaū saptatriü÷adbodhipakųya dharmāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhamanasikāraku÷alaū ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmamanasikāraku÷alaū, sarvākāraj¤atā manasikāraku÷alaū. råpaü råpeõa ÷ånyam iti ku÷alaū, vedanā saüj¤ā saüskārā, vij¤ānaü vij¤ānena ÷ånyam iti ku÷alaū, skandhadhātvāyatanāni skandhadhātvāyatanaiū ÷ånyānãti ku÷alaū, pratãtyasamutpādaū pratãtyasamutpādena ÷ånya iti ku÷alaū, pratãtyasamutpādāīgāni pratãtyasamutpādāīgaiū ÷ånyānãti ku÷alaū, sarvapāramitāū sarvapāramitābhiū ÷ånyā iti ku÷alaū, sarva÷ånyatāū sarva÷ånyatābhiū ÷ånyā iti ku÷alaū, bodhipakųyā dharmā bodhipakųyair dharmaiū ÷ånyāū iti ku÷alaū, āryasatyāny āryasatyaiū ÷ånyānãti ku÷alaū, apramāõadhyānāråpyasamāpattayo 'pramāõadhyānāråpyasamāpattibhiū ÷ånyā iti ku÷alaū, sarvavimokųasamādhisamāpattidhāraõãmukhāni sarvavimokųasamādhisamāpattidhāraõãmukhaiū sånyānãti ku÷alaū, abhij¤ā abhij¤ābhiū ÷ånyā iti ku÷alo, da÷abalavai÷āradyapratisaüvido da÷abalavai÷āradyapratisaüvidbhiū ÷ånyā iti ku÷alaū, ÷ånyatānimittāpraõihitāni ÷ånyatānimittāpraõihitaiū ÷ånyānãti kusalaū, aųņāda÷āveõikabuddhadharmā aųņāda÷āveõikair buddhadharmaiū ÷ånyā iti ku÷alaū, anuttarā samyaksaübodhir anuttarayā samyaksaübodhyā #<(PSP_5:110)># ÷ånyeti ku÷alaū, pratiprasrabdhamārgaku÷alo 'pratiprasrabdhamārgaku÷alaū utpādanirodhaku÷alaū sthityanyathātvaku÷alo rāgaku÷alo dveųaku÷alo mohaku÷alo dįųņiku÷alo 'dįųņiku÷alo mithyādįųņiku÷alo 'mithyādįųņiku÷alo yāvat sarvadįųņiku÷alo nāmaråpaku÷alo 'nāmaråpaku÷ala ārambaõaku÷ala ādhipatyaku÷alo hetuku÷alaū pratyayaku÷alo lakųaõaku÷alo 'lakųaõaku÷alo duūkhaku÷alo 'duūkhaku÷alaū samudayaku÷alo 'samudayaku÷alo nirodhaku÷alo mārgaku÷alo narakaku÷alo narakamārgaku÷alaū tiryagyoniku÷alas tiryagyonimārgaku÷alo yamalokaku÷alo yamalokamārgaku÷alo manuųyaku÷alo manuųyamārgaku÷alo devaku÷alo devamārgaku÷alaū srotaāpattiphalaku÷alaū srotaāpattiphalamārgaku÷alaū, sakįdāgāmiphalaku÷alaū sakįdāgāmiphalamārgaku÷alaū, anāgāmiphalaku÷alo 'nāgāmiphalamārgaku÷alaū, arhattvaphalaku÷alo 'rhattvaphalamārgaku÷alaū, pratyekabodhiku÷alaū pratyekabodhimārgaku÷alaū, mārgākāraj¤atāku÷alo mārgākāraj¤atāmārgaku÷alaū, sarvākāraj¤atāku÷alaū sarvākāraj¤atāmārgaku÷alaū, indriyaku÷ala indriyamārgaku÷alaū, tãkųõamārgaku÷alo javanapraj¤āku÷alo nairvedhikapraj¤āku÷alaū pįthakpįthakpraj¤āku÷alo samantapraj¤āku÷alo 'tãtārthaku÷alo 'nāgatārthaku÷alaū pratyutpannārthaku÷ala upāyaku÷alaū sattvā÷ayaku÷alo 'dhyā÷ayaku÷alo 'rthaku÷alo vya¤janaku÷alas tristhānavyavasthānaku÷alaū, itãme 'nu÷aüsāū subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū. iti prayogamārgābhāvavikalpaū praj¤āpāramitām abhinirharataū. iti dar÷anamārgābhāvavikalpaū praj¤āpāramitāü bhāvayantaū. iti bhāvanāmārgābhāvavikalpaū subhåtir āha: kathaü bhagavan praj¤āpāramitāyā¤ caritavyaü? kathaü praj¤āpāramitābhinirhartavyā? kathaü praj¤āpāramitā bhāvayitavyā? bhagavān āha: råpa÷āntatayā subhåte råpava÷ikatayā råpatucchatayā råpāsāratayā praj¤āpāramitāyāü caritavyaü, vedanāsaüj¤āsaüskāravij¤āna÷āntatayā vij¤ānava÷ikatayā vij¤ānatucchatayā vij¤ānāsāratayā praj¤āpāramitāyāü caritavyam. evaü skandhadhātvāyatanapratãtyasamutpādasya pratãtyasamutpādāīgānāü ÷āntatayā va÷ikatayā tucchatayā #<(PSP_5:111)># asāratayā praj¤āpāramitāyāü caritavyam. iti prayogamārgāj¤ānavikalpaū yat punaū subhåte evaü vadasi, kathaü praj¤āpāramitābhinirhartavyeti, ākā÷a÷ånyatābhinirhāratayā praj¤āpāramitābhinirhartavyā. iti dar÷anamārgāj¤ānavikalpaū yat punaū subhåte evaü vadasi, kathaü praj¤āpāramitā bhāvayitavyeti, ākā÷a÷ånyatābhāvanayā praj¤āpāramitā bhāvayitavyā. iti bhāvanāmārgaj¤ānavikalpaū ity ukto navavidhaū prathamo grāhyavikalpaū subhåtir āha: kiyac ciraü sa bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran praj¤āpāramitāyāü cãrõo bhavati? bhagavān āha: prathamacittotpādam upādāya, iti bodhicittānutpādavikalpaū yāvad bodhimaõķam eva manasikaroty, evaü praj¤āpāramitāyāü caritavyam, evaü praj¤āpāramitābhinirharttavyā bhāvayitavyā. iti bodhimaõķāmanasikāravikalpaū subhåtir āha: kiü punar bhagavaü÷ cittāntarānām avakā÷an dadatā praj¤āpāramitāyāü caritavyam? bhagavān āha: anyeųāü subhåte manasikārāõām avakā÷am adadatā praj¤āpāramitāyāü caritavyaü, praj¤āpāramitābhinirhartavyā, praj¤āpāramitā bhāvayitavyā. iti ÷rāvakapratyekabuddhayānāmanasikāravikalpaū sarvākāraj¤atāmanasikārāvipraõā÷a eva subhåte praj¤āpāramitācaryā, tathā ca caritavyā tathā cābhinirhartavyā tathā ca bhāvayitavyā, yathā cittacaitasikā dharmā na pravartate. subhåtir āha: kiü punar bhagavan praj¤āpāramitāyāü caran praj¤āpāramitām abhinirharan praj¤āpāramitāü bhāvayan sarvākāraj¤atām anuprāpsyati? bhagavān āha: na subhåte. iti samyaksaübodher amanasikāravikalpaū subhåtir āha: bhāvayan punaū sarvākāraj¤atām anuprāpsyati? bhagavān āha: na subhåte. iti bhāvanāvikalpaū subhåtir āha: abhāvayan punaū sarvākāraj¤atām anuprāpsyati? bhagavān āha: na subhåte. ity abhāvanāvikalpaū #<(PSP_5:112)># subhåtir āha: naiva bhāvayan nābhāvayan sarvākāraj¤atām anuprāpsyati? bhagavān āha: na subhåte. iti naivabhāvanānābhāvanāvikalpaū subhåtir āha: tat kathaü bhagavan sarvākāraj¤atām anuprāpsyati? bhagavān āha: yathā tathatā. subhåtir āha: kathaü tathatā? bhagavān āha: yathā hi bhåtakoņiū. subhåtir āha: kathaü bhåtakoņiū? bhagavān āha: yathā dharmadhātuū. iti yathāvikalpaū ity ukto navavidho dvitãyo grāhyavikalpaū subhåtir āha: kathaü dharmadhātuū? bhagavān āha: yathātmadhātuū sattvadhātur jãvadhātur jantudhātuū poųadhātuū puruųadhātuū pudgaladhātuū. subhåtir āha: kathaü bhagavan tathatā bhåtakoņidharmadhātur ātmadhātuū sattvadhātur jãvadhātur jantudhātuū poųadhātuū puruųadhātuū pudgaladhātuū? bhagavān āha: tat kiü manyase? subhåte api nu sa ātmā vā sattvo vā jãvo vā jantur vā poso vā puruųo vā pudgalo vā upalabhyate. subhåtir āha: na bhagavan. bhagavān āha: anupalabhamānaū subhåte ātmānaü vā sattvaü vā jãvaü vā jantuü vā poųaü vā puruųaü vā pudgalaü vā, kathaü sattvadhātuü vā yāvat pudgaladhātuü vā praj¤āpayiųyati. evaü praj¤āpāramitām apy apraj¤apayamānaū sarvadharmān apy apraj¤apayamānaū sarvākāraj¤atām anuprāpsyati. subhåtir āha: kiü punar bhagavann apraj¤apanãyā praj¤āpāramitā? apraj¤apanãyā dhyānapāramitā, apraj¤apanãyā vãryapāramitā, apraj¤apanãyā kųāntipāramitā, apraj¤apanãyā ÷ãlapāramitā, apraj¤apanãyā dānapāramitā? bhagavān āha: apraj¤apanãyā subhåte praj¤āpāramitā, yāvat sarvadharmāū saüskįtā vāsaüskįtā vā ÷rāvakadharmā vā pratyekabuddhadharmā vā yāvad buddhadharmā vā. subhåtir āha: yadi bhagavann apraj¤apanãyāū sarvadharmāū, kutaū #<(PSP_5:113)># punar bhagavan nārakāū praj¤āyante, tiryagyonigatāū praj¤āyante, yamalokā vā praj¤āyante, manuųyā vā praj¤āyante, devā vā praj¤āyante, srotaāpannā vā sakįdāgāmino vānāgāmino vārhanto vā pratyekabuddhā vā samyaksaübuddhā vā praj¤āyante. bhagavān āha: kat kiü manyase? subhåte 'pi nu sattvapraj¤āptir upalabhyate. subhåtir āha: na bhagavan. bhagavān āha: anupalabhamānaū subhåte sattvaü kuto nārakaü praj¤āpayiųyati tiryagyonigatān, yamalokaü vā manuųyaü vā devaü vā srotaāpannān vā sakįdāgāmino vā anāgāmino vā arhato vā pratyekabuddhān vā samyaksaübuddhān vā kutaū praj¤āpayiųyati? evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratāpraj¤apanãyeųu dharmeųu ÷ikųitavyam. iti sattvapraj¤āptivikalpaū subhåtir āha: na nu bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā råpe ÷ikųitavyaü, vedanāyāü saüj¤āyāü saüskāreųu, vij¤āne ÷ikųitavyaü, skandhadhātvāyatanapratãtyasamutpādeųu pratãtyasamutpādāīgeųu ca ÷ikųitavyaü, sarvākāraj¤atāyāü ÷ikųitavyaü, sarvapāramitāsu sarva÷ånyatāsu ÷ikųitavyaü, saptatriü÷adbodhipakųyeųu dharmeųu ÷ikųitavyam, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu ÷ikųitavyaü, ÷ånyatānimittāpraõihiteųu ÷ikųitavyam, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu ÷ikųitavyaü, sarvākāraj¤atāyāü ÷ikųitavyam. iti dharmapraj¤āptivikalpaū bhagavān āha: råpeųu subhåte ÷ikųitavyam anutkųepāprakųepatayā, vedanāyāü saüj¤āyāü saüskāreųu, vij¤āneųu ÷ikųitavyam anutkųepāprakųepatayā, skandhadhātvāyatanapratãtyasamutpādeųu pratãtyasamutpādāīgeųu ca ÷ikųitavyam anutkųepāprakųepatayā, sarvapāramitāsu sarva÷ånyatāsu ÷ikųitavyam anutkųepāprakųepatayā, saptatriü÷adbodhipakųeųu dharmeųu ÷ikųitavyam anutkųepāprakųepatayā, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu ÷ikųitavyam anutkųepāprakųepatayā, ÷ånyatānimittāpraõihiteųu ÷ikųitavyam anutkųepāprakųepatayā, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu #<(PSP_5:114)># ÷ikųitavyam anutkųepāprakųepatayā sarvākāraj¤atāyāü ÷ikųitavyam anutkųepāprakųepatayā. subhåtir āha: kathaü bhagavan råpe anutkųepāprakųepatayā ÷ikųitavyaü? vedanāyāü saüj¤āyāü saüskāreųu, kathaü bhagavan vij¤āne 'nutkųepāprakųepatayā ÷ikųitavyaü? yāvat sarvākāraj¤atāyām anutkųepāprakųepatayā ÷ikųitavyam? bhagavān āha: anutpādato 'nirodhataū ÷ikųitavyam. subhåtir āha: kathaü bhagavan anutpādato 'nirodhataū ÷ikųitavyam? bhagavān āha: anabhisaüskāratayā ÷ikųitavyam. subhåtir āha: kathaü bhagavann anabhisaüskāratayā ÷ikųitavyam? bhagavān āha: svalakųaõa÷ånyān dharmān samanupa÷yann anabhisaüskāratayā ÷ikųitavyam. subhåtir āha: kathaü bhagavan svalakųaõa÷ånyāū sarvadharmā iti ÷ikųitavyam? bhagavān āha: råpaü råpeõa ÷ånyaü draųņavyaü, vedanā saüj¤ā saüskārā, vij¤ānaü vij¤ānena ÷ånyaü draųņavyam, evaü cakųuū ÷rotraü ghrāõaü jihvā kāyo, mano manasā ÷ånyaü draųņavyam, evaü råpaü ÷abdagandharasasparųņavyadharmāū ÷abdagandharasasparųņavyadharmaiū ÷ånyā draųņavyāū, cakųurvij¤ānaü cakųurvij¤ānena ÷ånyaü draųņavyam, evaü ÷rotraghrāõajihvākāyamanovij¤ānaü manovij¤ānena ÷ånyaü draųņavyaü, cakųuūsaüspar÷aū cakųuūsaüspar÷ena ÷ånyo draųņavyaū, evaü ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o manaūsaüspar÷ena ÷ånyo draųņavyaū, cakųuūsaüspar÷apratyayā vedanā cakųuūsaüspar÷apratyayayā vedanayā ÷ånyā draųņavyā, evaü ÷rotrasaüspar÷apratyayā vedanā, ghrāõasaüspar÷apratyayā vedanā, jihvāsaüspar÷apratyayā vedanā, kāyasaüspar÷apratyayā vedanā, manaūsaüspar÷apratyayā vedanā manaūsaüspar÷apratyayayā vedanayā ÷ånyā draųņavyā, dānapāramitā dānapāramitayā ÷ånyā draųņavyā, evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā, praj¤āpāramitā praj¤āpāramitayā ÷ånyā draųņavyā, adhyātma÷ånyatādhyātma÷ånyatayā ÷ånyā draųņavyā, bahirdhā÷ånyatā bahirdhā÷ånyatayā ÷ånyā draųņavyā adhyātmabahirdhā÷ånyatā adhyātmabahirdhā÷ånyatayā ÷ånyā draųņavyā, yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayā ÷ånyā draųņavyā, āryasatyāny #<(PSP_5:115)># āryasatyaiū ÷ånyāni draųņavyāni, dhyānāni dhyānaiū ÷ånyāni draųņavyāni, apramāõāny apramāõaiū ÷ånyāni draųņvyāni, āråpyasamāpattaya āråpyasamāpattibhiū ÷ånyā draųņavyāū, vimokųamukhāni vimokųamukhaiū ÷ånyāni draųņavyāni, navānupårvavihārasamāpattayo navānupårvavihārasamāpattibhiū ÷ånyā draųņavyāū, samādhayaū samādhibhiū ÷ånyā draųņavyāū, dhāraõãmukhāni dhāraõãmukhaiū ÷ånyāni draųņavyāni, ÷ånyatānimittāpraõihitāni ÷ånyatānimittāpraõihitaiū ÷ånyāni draųņavyāni, smįtyupasthānāni smįtyupasthānaiū ÷ånyāni draųņavyāni, evaü samyakprahāõarddhipādendriyabalabodhyaīgāni samyakprahāõarddhipādendriyabalabodhyaīgaiū ÷ånyāni draųņavyāni, mārgā mārgaiū ÷ånyā draųņavyāū, abhij¤ā abhij¤ābhiū ÷ånyā draųņavyā, da÷abalāni da÷abalaiū ÷ånyāni draųņavyāni, vai÷āradyāni vai÷āradyaiū ÷ånyāni draųņavyāni, pratisaüvidaū pratisaüvidbhiū ÷ånyā draųņavyāū, āveõikā buddhadharmā āveõikaiū buddhadharmaiū ÷ånyā draųņavyāū, anuttarā samyaksaübodhir anuttarayā samyaksaübodhyā ÷ånyā draųņavyā. evaü khalu subhåte bodhisattvena mahāsattvena svalakųaõa÷ånyeųu dharmeųu caritavyam. subhåtir āha: yadi bhagavan råpaü råpeõa ÷ånyaü, vedanā saüj¤ā saüskārā, vij¤ānaü vij¤ānena ÷ånyam. evaü yāvad anuttarā samyaksaübodhir anuttarayā samyaksaübodhyā ÷ånyā. tat kathaü bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carir bhavati? bhagavān āha: acariū subhåte bodhisattvasya mahāsattvasya praj¤āpāramitācariū. subhåtir āha: kena kāraõena bhagavann acariū? bhagavān āha: tathā hi subhåte sā praj¤āpāramitā nopalabhyate, bodhisattvo 'pi nopalabhyate, carir api nopalabhyate, yo vā carito, yena vā carito, yatra vā caritas, tad api nopalabhyate. evaü hi subhåte acarir bodhisattvasya mahāsattvasya praj¤āpāramitācarir yatraite sarvaprapa¤cā nopalabhyante. subhåtir āha: yadi bhagavan na cariū praj¤āpāramitācarir bhavati, tat kathaü bhagavann ādikarmikeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam? bhagavān āha: iha subhåte bodhisattvena mahāsattvena prathamacittotpādam upādāyānupalambheųu sarvadharmeųu ÷ikųitavyaü, tena dānan dadatā #<(PSP_5:116)># anupalambhayogena dānan dātavyaü, ÷ãlaü rakųatā anupalambhayogena ÷ãlaü rakųitavyaü, kųāntyā saüpādayatānupalambhayogena kųāntiū saüpādayitavyā, vãryam ārabhamāõenānupalambhayogena vãryam ārabdhavyaü, samādhiü samāpadyamānenānupalambhayogena samādhiū samāpattavyaū, praj¤āü bhāvayatānupalambhayogena praj¤ā bhāvayitavyā, adhyātma÷ånyatāü bhāvayatānupalambhayogena bahirdhā÷ånyatāü bhāvayatānupalambhayogenādhyātmabahirdhā÷ånyatāü bhāvayatānupalambhayogena, yāvad abhāvasvabhāva÷ånyatāü bhāvayatānupalambhayogenābhāvasvabhāva÷ånyatā bhāvayitavyā. smįtyupasthānāni bhāvayatānupalambhayogena smįtyupasthānāni bhāvayi tavyāni. evaü samyakprahāõarddhipādendriyabalabodhyaīgāny āryāųņāīgamārgaü bhāvayatānupalambhayogenāryāųņāīgamārgo bhāvayitavyaū, āryasatyāni bhāvayatānupalambhayogenāryasatyāni bhāvayitavyāni, apramāõadhyānāråpyasamāpattãr bhāvayatānupalambhayogenāpramāõadhyānāråpya samāpattayo bhāvayitavyāū, ÷ånyatānimittāpraõihitāni bhāvayatānupalambhayogena ÷ånyatānimittāpraõihitāni bhāvayitavyāni, vimokųasamādhisamāpattidhāraõãmukhāni bhāvayatānupalambhayogena vimokųasamādhisamāpattidhāraõãmukhāni bhāvayitavyāni, abhij¤ā bhāvayatānupalambhayogenābhij¤ā bhāvayitavyāū, da÷abalavai÷āradyapratisaüvido bhāvayatānupalambhayogena da÷abalavai÷āradyapratisaüvido bhāvayitavyāū, āveõikān buddhadharmān bhāvayatānupalambhayogena āveõikā buddhadharmā bhāvayitavyāū, sarvākāraj¤atāü bhāvayatānupalambhayogena sarvākāraj¤atā bhāvayitavyā. subhåtir āha: kiyatā bhagavann upalambho bhavati? kiyatā bhagavann anupalambho bhavati? bhagavān āha: yāvad dvayan tāvad upalambho, yāvad advayan tāvad anupalambhaū. subhåtir āha: kiyatā bhagavan dvayaü vā advayaü vā bhavati? bhagavān āha: yāvac cakųuråpaü yāvat manodharmā÷ ca, yāvad bodhi÷ ca budddha÷ ca, idaü subhåte dvayaü, yāvan na cakųuråpaü, yāvan na manodharmā÷ ca, na bodhi÷ ca na buddha÷ ca, idaü subhåte 'dvayam. iti ÷ånyatvavikalpaū subhåtir āha: kiü punar bhagavann upalambho 'nupalambhaū, athānupalambha upalambhaū? #<(PSP_5:117)># bhagavan āha: na subhåte upalambho 'nupalambhaū, nāpy anupalambha upalambhaū, api tu khalu punaū subhåte upalambhānupalabdhisamatānupalambhaū. evaü khalu subhåte bodhisattvena mahāsattvenānupalambhasamatāyāü ÷ikųitavyam. evaü ÷ikųamāõo bodhisattvo mahāsattvaū praj¤āpāramitāyām anupalambhiko bhavati. subhåtir āha: yadi bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran naivopalambhe sajjati nānupalambhe, kathaü bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā bhåmer bhåmiū paripårayitavyā, bhåmer bhåmiü paripårya sarvākāraj¤atānuprāptavyā? bhagavān āha: na subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann upalambhe sthitvā bhåmer bhåmiü paripårayati, na copalarabhe sthitvā ÷aktyā bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā bhåmer bhåmiü paripårayitum. tat kasya hetoū? anupalambhā hi praj¤āpāramitā, anupalambhā hi bodhiū, so 'pi nopalabhyate yaū praj¤āpāramitāyāü carati. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyā¤ caritavyam. iti ÷aktivikalpaū subhåtir āha: yadi bhagavan praj¤āpāramitā nopalabhyate. tat kathaü bodhisattvena mahāsattvena praj¤āpāramitāyā¤ caratā dharmeųu pravicayaū kartavyaū? idaü råpaü, iyaü vedanā, iyaü saüj¤ā, ime saüskārā, idaü vij¤ānam, imāni skandhadhātvāyatanāni, ayaü pratãtyasamutpāda, imāni pratãtyasamutpādāīgāni, imā pāramitāū, imāni ÷ånyatāmukhāni, ime bodhipakųyā dharmāū, imā āryasatyāpramāõadhyānāråpyasamāpattayaū, imāni ÷ånyatānimittāpraõihitāni, imāni vimokųasamādhisamāpattidhāraõãmukhāni, imā abhij¤ā da÷abalavai÷āradyapratisaüvidaū, ime āveõikā buddhadharmāū, iyam anuttarā samyaksaübodhiū. bhagavān āha: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caraüs tathā dharmeųu pravicayaü karoti, yathā kurvan råpaü nopalabhate, vedanā saüj¤ā saüskārān, vij¤ānaü nopalabhate, skandhadhātvāyatanāni nopalabhate, pratãtyasamutpādaü nopalabhate, pratãtyasamutpādāīgāni nopalabhate, pāramitā nopalabhate, ÷ånyatāmukhāni nopalabhate, bodhipakųyān dharmān nopalabhate, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāni nopalabhate, ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmān nopalabhate, #<(PSP_5:118)># 'nuttarāü samyaksüabodhin nopalabhate. iti dharmapravicayavikalpaū subhåtir āha: yadi bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran råpaü nopalabhate, vedanāü saüj¤āü saüskārān, vij¤ānan nopalabhate, yāvad anuttarāü samyaksaübodhin nopalabhate. tat kathaü dānapāramitāü paripårya ÷ãlapāramitāü paripårya kųāntipāramitāü paripårya vãryapāramitāü paripårya dhyānapāramitāü paripårya praj¤āpāramitāü paripårya bodhisattvaniyāmam avakramiųyati, bodhisattvaniyāmam avakramya buddhakųetraü pari÷odhayiųyati, buddhakųetraü pari÷odhya sattvān paripācayiųyati, sattvān paripācya sarvākāraj¤atām anuprāpsyati sarvākāraj¤atām anuprāpya dharmacakraü pravartayiųyati, dharmacakraü pravartya buddhakįtyaü kariųyati, buddhakįtyaü kįtvā sattvān saüsārāt parimocayiųyati? bhagavān āha: na subhåte bodhisattvo råpasya kįtena praj¤āpāramitāyāü carati, na vedanāyā na saüj¤āyā na saüskārāõāü, na vij¤ānasya kįtena praj¤āpāramitāyāü carati, na skandhadhātvāyatanānāü na pratãtyasamutpādasya na pratãtyasamutpādāīgānāü kįtena praj¤āpāramitāyāü carati, na pāramitānāü kįtena, na ÷ånyatāmukhānāü na bodhipakųyānāü dharmāõāü kįtena, nāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhānāü kįtena, na ÷ånyatānimittāparanihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmāõāü kįtena, nānuttarāyāū samyaksaübodheū kįtena praj¤āpāramitāyāü carati. subhåtir āha: kasyedānãü kįtena bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati? bhagavān āha: na kasyacit kįtena bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati. tat kasya hetoū? tathā hi subhåte 'kįtā avikįtā anabhisaüskįtāū sarvadharmāū, sāpi praj¤āpāramitākįtā avikįtānabhisaüskįtā, bodhisattvo 'py akįto 'vikįto 'nabhisaüskįtaū. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam akįtāvikįtānabhisaüskįtānabhisaüskārayogena. iti vastådde÷avikalpaū subhåtir āha: yadi bhagavann akįtā avikįtā anabhisaüskįtāū sarvadharmāū, kathaü yeųāü bhagavaüs trayāõāü yānānāü vyavasthānaü bhavati? ÷rāvakayānasya pratyekabuddhayānasya mahāyānasya ca. #<(PSP_5:119)># bhagavān āha: na subhåte 'kįtānām avikįtānām anabhisaüskįtānāü dharmāõāü kiücid vyavasthānam upalabhyate, anabhisaüskįtānām anabhisaücetayitānāü dharmāõāü vyavasthānaü ca nopalabhyate. tat kasya hetoū? tathā hi bālo '÷rutavān pįthagjano råpe 'bhiniviųņo, vedanāyāü saüj¤āyāü saüskāreųu, vij¤āne 'bhiniviųņaū, skandhadhātvāyataneųv abhiniviųņaū, pratãtyasamutpāde 'bhiniviųņaū, pratãtyasamutpādāīgeųv abhiniviųņaū, pāramitāsv abhiniviųņaū, ÷ånyatāmukhesv abhiniviųņo, bodhipakųyeųu dharmeųv abhiniviųņaū, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųv abhiniviųņaū, ÷ånyatānimittāpraõihitesv abhiniviųņo, 'bhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųv abhiniviųņaū, sarvākāraj¤atāyām abhiniviųņo, råpaü manyate råpam upalabhate, vedanāü saüj¤āü saüskārān, vij¤ānaü manyate vij¤ānam upalabhate, skandhadhātvāyatanāni manyate skandhadhātvāyatanāny upalabhate, pratãtyasamutpādaü manyate pratãtyasamutpādam upalabhate, pratãtyasamutpādāīgāni manyate pratãtyasamutpādāīgāny upalabhate, pāramitā manyate pāramitā upalabhate, ÷ånyatāmukhāni manyate ÷ånyatāmukhāny upalabhate, bodhipakųyān dharmān manyate bodhipakųyān dharmān upalabhate, āryasatyāni manyate āryasatyāny upalabhate, apramāõadhyānāråpyasamāpattãr manyate 'pramāõadhyānāråpyasamāpattãr upalabhate, ÷ånyatānimittāpraõihitāni manyate ÷ånyatānimittāpraõihitāny upalabhate, aųņavimokųanavānupårvavihārasamāpattãr manyate 'ųņavimokųanavānupårvavihārasamāpattãr upalabhate, samādhidhāraõãmukhāni manyate samādhidhāraõãmukhāny upalabhate, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān manyate 'bhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān upalabhate, bodhiü manyate bodhim upalabhate. tasyaivaü bhavaty, ahaü bodhim abhisaübhotsye, ahaü sattvān parimocayiųyāmi saüsārataū. tat kasya hetoū? tathā hi subhåte yad buddhena pa¤cabhi÷ cakųurbhir nopalabdhaü råpaü, vedanā saüj¤ā saüskārā, vij¤ānaü nopalabdhaü, skandhadhātvāyatanāni pratãtyasamutpādaū pratãtyasamutpādāīgāni ca nopalabdhāni, pāramitāū ÷ånyatāmukhāni bodhipakųyā dharmā nopalabdhāū, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāni nopalabdhāni, ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmā #<(PSP_5:120)># nopalabdhāū, anuttarā samyaksaübodhir api nopalabdhā, tatsamohapuruųo buddhvā vākhyāya sattvān icchati saüsārāt parimocayitum. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yad bhagavān evam āha, tathāgatenārhatā samyaksaübuddhena pa¤cabhi÷ cakųurbhir nopalabdhās te sattvā yān āsaüsārāt parimocayed iti. tat katham idānãü bhagavatānuttarāü samyaksaübodhim abhisaübudhya sattvās triųu rā÷iųu vyākįtāū samyaktvaniyatā vā mithyātvaniyatā vāniyatā vā? bhagavān āha: na mayā subhåte 'nuttarāü samyaksaübodhim abhisaübudhya kathaücid api sattva upalabdhaū, samyaktvaniyato vā mithyātvaniyato vāniyato vā, api tu khalu punaū subhåte ya ime sattvā adravye dravyasaüj¤inas tāüs tato abhåtagrahād dhārayāmi lokavyavahāreõa naū punaū paramārthena. subhåtir āha: na punar bhagavatā paramārthe sthitvā bodhir abhisaübuddhā? bhagavān āha: na subhåte. subhåtir āha: yadi bhagavatā naiva paramārthe sthitvānuttarā samyaksaübodhir abhisaübuddhā, nāpy įddhiparyāye sthitvānuttarā samyaksaübodhir abhisaübuddhā, katham idānãü bhagavatā tathāgatenārhatā samyaksaübuddhena bodhir abhisaübuddhā bhavati? bhagavān āha: anabhisaübuddhā subhåte tathāgatenānuttarā samyaksaübodhiū, sā ca na kvacit sthitā saüskįte vā dhātāv asaüskįte vā dhātau. tadyathāpi nāma subhåte tathāgatanirmito na kvacit sthitaū saüskįte vā dhātāv asaüskįte vā dhātau, sa ca tathāgatanirmito gacchati cāgacchati ca tiųņhati ca niųãdati ca, sa dānapāramitāyāü carec, chãlapāramitāyāü caret, kųāntipāramitāyāü cared, vãryapāramitāyāü cared, dhyānapāramitāyāü caret, praj¤āpāramitāyāü carec, catvāri dhyānāny upasaüpadya viharec, caturbhir apramāõai÷ catasįbhir āråpyasamāpattibhiū pa¤cabhir abhij¤ābhi÷ caturbhiū smįtyupasthānai÷ caturbhiū samyakprahāõai÷ caturbhir įddhipādaiū pa¤cabhir indriyaiū pa¤cabhir balaiū saptabhir bodhyaīgair āryāųņāīgena mārgeõa ÷ånyatāsamādhinā animittasamādhināpraõihitasamādhinā #<(PSP_5:121)># adhyātma÷ånyatayā bahirdhā÷ånyatayā adhyātmabahirdhā÷ånyatayā yāvad abhāvasvabhāva÷ånyatayā, aųņavimokųair navānupårvavihārasamāpattibhir da÷abhis tathāgatabalai÷ caturbhir vai÷āradyai÷ catasįbhiū pratisaüvidbhiū mahāmaitryā mahākaruõayā samādhidhāraõãmukhair aųņāda÷abhir āveõikair buddhadharmair dharmacakrapravartanatayā ca viharet, sa ca nirmito 'parimāõān sattvān abhinirmāya triųu rā÷iųu vyākuryāt. tat kiü manyase? subhåte 'pi nu tena ka÷cit sattvas triųu rā÷iųu vyākįtaū. subhåtir āha: na bhagavan. bhagavān āha: evam eva subhåte tathāgatena sarvadharmā nirmitopamā j¤ātā, na ca ka÷cit sattvo vinãtaū. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitā bhāvayitavyā, tadyathāpi nāma tathāgatanirmitena. subhåtir āha: api nu bhagavan sarvadharmā nirmitopamāū. bhagavān āha: evam etat subhåte evam etat. subhåtir āha: yadi bhagavan sarvadharmā nirmitopamās tathāgatasya nirmitasya ca kaū prativi÷eųaū? kiü vā nānākaraõaü? ko vābhiprāyaū? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: tathāgatasya ca subhåte nirmitasya ca na ka÷cid vi÷eųo, na kiücit nānākaraõam upalabhyate, nirvi÷eųaū subhåte tathāgata÷ ca nirmita÷ ca. tat kasya hetoū? tathā hi yat tathāgataū karma karoti, tan nirmitaū karma karoti. subhåtir āha: kaccit punar bhagavan na sati tathāgate nirmitaū karma karoti? bhagavān āha: karoti subhåte. subhåtir āha: kathaü yathā punar bhagavan na sati tathāgate tathāgatanirmitaū karma karoti? bhagavān āha: tadyathāpi nāma subhåte sacet tathāgato bhavyasattvam anupalabhamāno nirmitan nirmāya parinirvįtaū, tena ca nirmitenārdhakalpaü buddhakįtyaü sa pa÷cād buddhakįtyaü kįtvā parinirvįta iti janaū saüjānãte, na ca nirmitānāü ka÷cid utpādo na nirvāõam. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü, #<(PSP_5:122)># yad uta nirmitopamān sarvadharmān adhimucyate. iti yānatrayavikalpaū subhåtir āha: yadi bhagavan nirmitasya tathāgatasya ca vi÷eųo nāsti dakųiõā pari÷uddhiū kathaü bhaviųyati? ya ime bhagavaüs tathāgate dakųiõāü pratiųņhāpayanti, sā na jātu kųãyate yāvat te sattvā anupadhi÷eųanirvāõadhātau parinirvāsyante, evam eva ye nirmite dakųiõāü pratiųņhāpayanti, sā na jātu kųãyate yāvat te sattvā anupadhi÷eųanirvāõadhātau parinirvāsyanti. bhagavān āha: yayā subhåte dharmatayā tathāgataū sadevakasya lokasya dakųiõãyo bhavati, tayaiva dharmatayā nirmito 'pi sadevasya lokasya dakųiõãyaū. tiųņhatu tāvat subhåte tathāgatapratiųņhāpitā dakųiõā, tiųņhatu nirmitapratiųņhāpitā dakųiõā yaū ka÷cit subhåte kulaputro vā kuladuhitā vā tathāgataü maitratayā manasikariųyati, sarvo 'sau tasya ku÷alamålasya paryantam adhigamya duųkhasyāntaü kariųyati. tiųņhatu maitraü vā manasikāro yaū ka÷cit subhåte kulaputro vā kuladuhitā vā ākā÷e puųpāõi kųepsyati tathāgataü manasikįtvā sarvo 'sau tasya ku÷alamålasya paryantam adhigamya duųkhasyāntaü kariųyati: tiųņhatu subhåte maitraü vā manasikāras, tiųņhatv ākā÷e puųpāõi yaū ka÷cit subhåte kulaputro vā kuladuhitā vā namo buddhānām iti manasikariųyati, sarvo 'sāv anupårveõa duūkhasyāntaü kariųyati. evaü maharddhikā subhåte tathāgatapratiųņhāpitā dakųiõā, evaü mahānu÷aüsā, tad anena te subhåte paryāyeõaivaü veditavyaü, tathāgatasya ca tathāgatanirmitasya ca na kiücit nānākaraõam upalabhyate dharmāõāü dharmatāü pramāõãkįtyam. iti dakųiõāvi÷uddhivikalpaū evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü, dharmāõāü dharmatāyām avataritavyaü, sā ca dharmatā na vikopayitavyā, iyaü praj¤āpāramitāyā dharmateti na vikopayitavyā, evaü dhyānapāramitāyā vãryapāramitāyāū kųāntipāramitāyāū ÷ãlapāramitāyā iyaü dānapāramitāyā dharmateti na vikopayitavyā, evaü yāvat sarvadharmeųv ime sarvadharmā iyaü sarvadharmāõāü dharmateti na vikopayitavyā. subhåtir āha: yadi bhagavan sarvadharmāõān dharmatā na vikopayitavyā, yat punar bhagavaüs tathāgatena vikopitaü råpam idam, iyaü vedanā #<(PSP_5:123)># iyaü saüj¤ā, ime saüskārā, idaü vij¤ānaü, ime skandhā, ime dhātavaū, imāny āyatanāni, ayaü pratãtyasamutpādaū, imāni pratãtyasamutpādāīgāni, ime bāhyādhyātmikā dharmā nirdiųņāū, evaü ku÷alā dharmā evam aku÷alā dharmāū sāsravā anāsravā laukikā lokottarās sādhāraõā asādhāraõāū saüskįtā asaüskįtā dharmā nirdiųņāū, tan mā haiva bhagavatā dharmāõāü dharmatā vikopitā bhavet? bhagavān āha: na subhåte, nāmanimittā hi te dharmā nirdiųņā dharmāõāü såcanakįtā, kathaü paro 'vatariųyatiti na dharmāõān dharmatā vikopitā bhavet. subhåtir āha: yadi bhagavan nāmanimittā hi te dharmā nirdiųņāū pareųām avatāraõāya, kathaü bhagavarm anāmakā animittāū sarvadharmā nāma nimittena vyāhįtāū? iti caryāvikopanavikalpaū ity ukto navavidhaū prathamagrāhakavikalpaū bhagavān āha: na subhåte vyavahāro nāmanimittam abhinive÷o vā nātra subhåte nāmni vyavaharāmi, na nimitte 'nimitte 'bhinive÷o vā. na hi subhåte tathāgata÷rāvako vā nāmni nimitte vābhinivi÷ate. na hi subhåte nāma nāmny abhinivi÷ate, na nimittan nimitte 'bhinivi÷ate, na ÷ånyatā ÷ånyatāyām abhinivi÷ate, nānimittam ānimitte 'bhinivi÷ate, nāpraõihitam apraõihite 'bhinivi÷ate, na tathatā tathatāyām abhinivi÷ate, na bhåtakoņir bhåtakoņyām abhinivi÷ate, na dharmadhātur dharmadhātāv abhinivi÷ate, nāsaüskįtam asaüskįte 'bhinivi÷ate, evam ete sarvadharmā nāmamātraü, na hy ete nāmamātre 'vatiųņhante. evaü khalu subhåte bodhisattvena mahāsattvena nāmamātre sthitvā praj¤āpāramitāyāü caritavyaü, tatra ca nābhiniveųņavyam. subhåtir āha: yadi bhagavan nāmamātram idaü sarvasaüskįtaü, kasyedānãü kįtena bodhisattvo mahāsattvo bodhaye cittam utpādyānekavidhāü saüsāracārikāü pratyanubhavati, bodhisattvacaryā¤ caran dānaü dadāti, ÷ãlaü rakųati, kųāntyā saüpādayati, vãryam ārabhate, dhyānaü samāpadyate, praj¤āü bhāvayati, ÷ånyatāyāü carati, apramāõadhyānāråpyavimokųasamādhisamāpattiųu viharati, smįtyupasthāneųu viharati, samyakprahāõarddhipādendriyabalabodhyaīgamārgeųu viharati, ÷ånyatānimittāpraõihitasamādhiü #<(PSP_5:124)># samāpadyate, āryasatyāni bhāvayati, vimokųasamādhisamāpattiü dhāraõãmukhāni samāpadyate, abhij¤ā bhāvayati, da÷abhis tathāgatabalair viharati, caturvai÷āradyai÷ catasįbhiū pratisaüvidbhiū, aųņāda÷abhir āveõikair buddhadharmair viharati, mahāmaitrãü mahākaruõāü paripårayati? bhagavān āha: yaü subhåtir evam āha, yadi nāmamātram idaü sarvasaüskįtaü, tat kasyedānãü kįtena bodhisattvo mahāsattvo bodhaye cittam utpādyānekavidhāü saüsāracārikāü pratyanubhavatãti, yasmāt subhåte nāmamātram idaü sarvasaüskįtaü, tac ca nāma nāmnā ÷ånyaü nimittaü nimittena ÷ånyaü, tasmād bodhisattvo mahāsattvo bodhisattvacārikāü caran sarvākāraj¤atām anuprāpsyati, sarvākāraj¤atām anuprāpya dharmacakraü pravartayati, dharmacakraü pravartya sattvāüs tribhir yānaiū parinirvāpayati, tasya ca nāmanimittasya notpādo na nirodho na sthitir na sthiter anyathātvaü praj¤āyate. iti sāmānyena dvitãyo grāhakavikalpopakųepaū subhåtir āha: sarvākāraj¤atā sarvākāraj¤ateti bhagavan vadasi. bhagavān āha: sarvākāraj¤atā sarvākāraj¤ateti vadāmi. subhåtir āha: kathaü punar bhagavan sarvākāraj¤atā tathāgatena nirdiųņā, mārgākāraj¤atāpi tathāgatena nirdiųņā, sarvaj¤atāpi tathāgatena nirdiųņā? āsāü bhagavaüs tisįõāü sarvaj¤atānāü kiü nānākaraõam? bhagavān āha: sarvākāraj¤atā subhåte tathāgatasyārhataū samyaksaübuddhasya, mārgaj¤atā subhåte bodhisattvānāü mahāsattvānāü, sarvaj¤atā subhåte sarva÷rāvakapratyekabuddhānām. subhåtir āha: kena kāraõena bhagavan sarvākāraj¤atā tathāgatasyārhataū samyaksaübuddhasya? bhagavān āha: yāvantaū subhåte ākārā liīgāni nimittāni yair ākārair yair liīgair yair nimittais te dharmāū såcyante, te ākārās tāni liīgāni tāni nimittāni tathāgatenānubaddhāni tenocyate tathāgatasyārhataū samyaksaübuddhasya sarvākāraj¤atā. iti sarvākāraj¤atāsaümohavikalpaū subhåtir āha: kena kāraõena bhagavan mārgaj¤atā bodhisattvānāü mahāsattvānām? #<(PSP_5:125)># bhagavān āha: sarvamārgāū subhåte bodhisattvena mahāsattvena notpādayitavyāū, sarvamārgā j¤ātavyāū, ya÷ ca ÷rāvakāõāü mārgo, ya÷ ca pratyekabuddhānāü mārgo, ye ca bodhimārgās te ca mārgāū paripårayitavyāū tai÷ ca mārge mārgakaraõãyaü kartavyan na cānena bhåtakoņiū sākųātkartavyā. subhåtir āha: kiü punar bhagavan bodhisattvena mahāsattvena bhåtakoņir na sākųātkartavyā? bhagavān āha: nāparipårya praõidhānaü nāparipācya sattvān nāpari÷odhya buddhakųetran tena bodhisattvena mahāsattvena bhåtakoņiū sākųātkartavyā, tena kāraõenocyate bodhisattvānāü mahāsattvānāü mārgaj¤atā. iti mārgākāraj¤atāsaümohavikalpaū subhåtir āha: kena kāraõena bhagavan sarvaj¤atā sarva÷rāvakapratyekabuddhānām? bhagavān āha: etāvad eva subhåte sarvaü yāvad evādhyātmikā÷ ca bāhyā÷ ca dharmās te ca sarva÷rāvakapratyekabuddhair j¤ātā, na punaū sarvamārgeõa sarvākāreõa. iti sarvaj¤atāsaümohavikalpaū subhåtir āha: kiü punar bhagavan bodhisattvena mahāsattvena mārge sthitvā bhåtakoņiū sākųātkartavyā? bhagavān āha: na subhåte. subhåtir āha: amārge sthitvā? bhagavān āha: na subhåte. subhåtir āha: mārge amārge sthitvā? bhagavān āha: na subhåte. subhåtir āha: naivamārge nāmārge sthitvā? bhagavān āha: na subhåte. subhåtir āha: tat katham idānãü bhagavan bodhisattvena mahāsattvena bhåtakoņiū sākųātkartavyā? bhagavān āha: tat kiü manyase? subhåte api nu tava mārge sthitasyānupādāyāsravebhya÷ cittaü vimuktam. subhåtir āha: na bhagavan. bhagavān āha: tavāmārge sthitasya? subhåtir āha: na bhagavan. bhagavān āha: tava mārge 'mārge sthitasya? #<(PSP_5:126)># subhåtir āha: na bhagavan. bhagavān āha: tava naiva mārge nāmārge sthitasya? subhåtir āha: na bhagavan, api tu khalu punar me bhagavaü÷ cittaü vimuktaü yathā na kvacit sthitvā syām. bhagavān āha: evam etat subhåte bodhisattvena mahāsattvena na kvacit sthitvā bhåtakoņiū sākųātkartavyā. subhåtir āha: yāū punar imā bhagavan sarvākāraj¤atā ca mārgaj¤atā ca sarvaj¤atā ca kaccid bhagavann āsāü tisįõāü sarvaj¤atānāü kle÷aprahāõasya nānātvam asti, asya sāva÷eųaprahāõam, asyānava÷eųaprahāõam? bhagavān āha: na subhåte kle÷aprahāõasya nānātvam asti, asti punas tathāgatasya sarvavāsanānusaüdhikle÷aprahāõaü, na punaū ÷rāvakasya sarvavāsanānusaüdhikle÷aprahāõam. subhåtir āha: kiü punar bhagavan sarvaj¤atāyām anuprāptāyām a÷eųaprahāõam asaüskįtaü bhavati? bhagavān āha: evam etat subhåte evam etat. subhåtir āha: kiü punar bhagavann asaüskįtasya nānātvam upalabhyate? bhagavān āha: na subhåte 'saüskįtasya nānātvam upalabhyate. subhåtir āha: yadi nopalabhyate kuta etan nirdi÷yate? asya vāsanānusaüdhikle÷aprahāõam, asya na vāsanānusaüdhikle÷aprahāõam iti. bhagavān āha: na subhåte vāsanānusaüdhikle÷aprahāõaü, api nu teųāü rāgadoųamohaprahāõam asti, kāyavāgvikārās tu pravartante, te tu bālapįthagjanānām anarthāya pravartante, na tu ÷rāvakāõāü, te tathāgatasya na santi. atha khalv āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavann abhāvo mārgaū, abhāvo nirvāõaü, tat kutaū punar bhagavan nirdi÷yate? ayaü srotaāpanno 'yaü sakįdāgāmy ayam anāgāmy ayam arhann ayaü pratyekabuddho 'yan tathāgato 'rhan samyaksaübuddhaū. bhagavān āha: na khalu subhåte asaüskįtaü bhāvayati api tu lokavyavahāraü pramāõãkįtyocyate na punaū paramārthena ÷akyā prabhāvanā. tat kasya hetoū? na hi tatrāsti vākpathapraj¤āptir, api tu khalu punar yaiū pårvānto vyavacchinnas teųāü pa÷cimā koņipraj¤āptā. subhåtir āha: svalakųaõa÷ånyānāü bhagavan sarvadharmāõāü #<(PSP_5:127)># kutaū punaū purvā koņiū praj¤āyate. bhagavān āha: evam etat subhåte evam etat, svalakųaõa÷ånyānāü subhåte sarvadharmāõāü pårvā koņir na praj¤āyate, kutaū punaū pa÷cimā koņiū praj¤āyate, nedaü sthānaü vidyate, api tu khalu punaū subhåte ye te sattvāū svalakųaõa÷ånyān dharmān na jānanti, teųām evaü nirdiųņam iyaü pårvā koņir iyaü pa÷cimā koņir, na punaū svalakųaõa÷ånyeųu dharmeųu pårvā koņir na pa÷cimā koņir upalabhyate, evaü khalu subhåte bodhisattvena mahāsattvena svalakųaõa÷ånyeųu dharmeųu praj¤āpāramitāyāü caritavyaü, svalakųaõa÷ånyeųu dharmeųu caran na kvacid abhinivi÷ate 'dhyātmikeųu vā bāhyeųu vā saüskįteųu vāsaüskįteųu vā ÷rāvakadharmeųu vā pratyekabuddhadharmeųu vā. evam ukte āyuųmān subhåtir bhagavantam etad avocat: praj¤āpāramitā praj¤āpāramiteti bhagavann ucyate, kenārthena praj¤āpāramitety ucyate? bhagavān āha: paramapāramitaiųā subhåte sarvadharmāõām agamanārthena praj¤āpāramitety ucyate. api tu khalu punaū subhåte etayā praj¤āpāramitayā sarva÷rāvakapratyekabuddhā bodhisattvā÷ ca mahāsattvās tathāgatā arhantaū samyaksaübuddhāū pāraīgatās tenārthena praj¤āpāramitety ucyate. api tu khalu punaū subhåte paramārthena yo 'rthaū sarvadharmāõām abhinnaū, sa iha praj¤āpāramitāyāü tais tathāgatair arhadbhiū samyaksaübuddhaiū, sarvadharmeųu pāro nopalabdhas tenārthenocyate praj¤āpāramitā. iti mārgasaümohavikalpaū api tu khalu punaū subhåte praj¤āpāramitāyāü tathatāntargatā, bhåtakoņir antargatā, dharmadhātur antargataū tenocyate praj¤āpāramiteti. api tu khalu punaū subhåte neyaü praj¤āpāramitā kenacid dharmeõa saüyuktā vā visaüyuktā vā sanidar÷anā vānidar÷anā vā sapratighā vāpratighā vā. tat kasya hetoū? tathā hãyaü praj¤āpāramitāråpānidar÷anāpratighaikalakųaõā yad utālakųaõatvāt. iti tathatādiųu saüyogaviyogasaümohavikalpaū api tu khalu punaū subhåte iyaü praj¤āpāramitā sarvadharmāõāü cārikā sarvapratibhānānāü sarvālokānām anācchedyeyaü subhåte praj¤āpāramitā māreõa vā mārakāyikābhir devatābhiū ÷rāvakapratyekabuddha #<(PSP_5:128)># yānikair vā pudgalair, yāvan na kenacid anyatãrthikaiū pratyamitrair vā iyaü praj¤āpāramitā ÷akyā cchettuü bodhisattvasya mahāsattvasya. tat kasya hetoū? tathā hi te 'tra praj¤āpāramitāyāü nopalabhyante sarva evaivaü khalu punaū subhåte bodhisattvena mahāsattvena praj¤āpāramitāyām arthe caritavyam. ity asamatvasaümohavikalpaū punar aparaü subhåte bodhisattvena mahāsattveneha gambhãrāyāü praj¤āpāramitāyām arthe caritavyam anityārthe caritavyaü, duūkhārthe caritavyam, anātmārthe caritavyaü, ÷āntārthe caritavyaü, duūkhaj¤ānārthe caritavyaü, samudayaj¤ānārthe caritavyaü, nirodhaj¤ānārthe caritavyaü, mārgaj¤atārthe caritavyaü, duūkhaparij¤atārthe samudayaprahāõārthe nirodhasākųātkriyārthe mārgaj¤atārthe anvayaj¤ānārthe caritavyaü, dharmaj¤atārthe 'saüvįttij¤ānārthe parijayaj¤ānārthe yathārutaj¤ānārthe caritavyam. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyām arthe caritavyam. iti duūkhādiųu saümohavikalpaū atha khalv āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavann iha gambhãrāyāü praj¤āpāramitāyām artha÷ cānartha÷ ca nopalabhyate, tat kathaü bodhisattvena mahāsattveneha gambhãrāyāü praj¤āpāramitāyām arthe caritavyam? bhagavān āha: iha subhåte bodhisattvena mahāsattvena gambhãre 'rthe praj¤āpāramitārthe carataivaü caritavyaü, rāgo me 'rtho 'nartha iti na caritavyaü, dveųo me 'rtho 'nartha iti na caritavyaü, moho me 'rtho 'nartha iti na caritavyaü, mithyādįųņir me 'rtho 'nartha iti na caritavyaü, dįųņigato me 'rtho 'nartha iti na caritavyam, idaü dįųņigato me 'rtho 'nartha iti na caritavyam. tat kasya hetoū? na hi rāgadveųamohānāü tathatā kasyacid artham anarthaü karoti, na dįųņigatānāü tathatā kasyacid artham anarthaü karoti. råpaü me 'rtho 'nartha iti na caritavyaü, vedanā saüj¤ā saüskārā, vij¤ānaü me 'rtho 'nartha iti na caritavyaü, evaü skandhadhātvāyatanāni me 'rtho 'nartha iti na caritavyaü, pratãtyasamutpādo me 'rtho 'nartha iti na caritavyaü, pratãtyasamutpādāīgāni me 'rtho 'nartha iti na caritavyaü, pāramitā me 'rtho 'nartha iti na caritavyaü, ÷ånyatāmukhāni me 'rtho 'nartha iti na caritavyaü, bodhipakųyā me dharmā artho 'nartha iti na caritavyaü, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhāni #<(PSP_5:129)># me 'rtho 'nartha iti na caritavyaü, ÷ånyatānimittāpraõihitāni me 'rtho 'nartha iti na caritavyam, abhij¤āda÷abalavai÷āradyapratisaüvido me 'rtho 'nartha iti na caritavyam, āveõikābuddhadharmā me 'rtho 'nartha iti na caritavyam, anuttarā me samyaksaübodhir artho 'nartha iti na caritavyam. tat kasya hetoū? tathā hi subhåte tathāgatenānuttarāü samyaksaübodhim abhisaübudhya na ka÷cid dharma upalabdho yo 'rthaü vā kuryād anarthaü vā kuryād, api nu khalu punaū subhåte utpādād vā tathāgatānām anutpādād vā tathāgatānāü sthitaivaiųā dharmāõāü dharmatā dharmadhātur dharmasthititā dharmaniyāmatā sā naiva kasyacid arthaü vā karoty anarthaü vā, evaü khalu subhåte bodhisattvena mahāsattvenārthānartho varjayitvā praj¤āpāramitāyāü caritavyam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: kena kāraõena bhagavan praj¤āpāramitā nānarthakarã nārthakarã? bhagavān āha: tathā hi subhåte saüskįtadharmāõām asaüskįtadharmāõām akāraõaü praj¤āpāramitā, tena kāraõena praj¤āpāramitā na kasyacid arthaü vā karoty anarthaü vā. subhåtir āha: punar bhagavann asaüskįto 'rthaū sarvāryāõāü buddhānāü buddha÷rāvakāõāü vā. bhagavān āha: asaüskįto 'rthaū sarvāryāõāü buddhānāü buddha÷rāvakāõāü ca, pratyupasthito na punar apakāreõa vopakāreõa vā, tadyathāpi nāma subhåte ākā÷asya tathatā na kasyacid apakāreõa vopakāreõa vā pratyupasthitā, evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā na kasyacid dharmasyāpakāreõa vopakāreõa vā pratyupasthitā. subhåtir āha: kiü punar bhagavan bodhisattvo mahāsattvo 'saüskįtāyāü praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atām anuprāpsyati? bhagavān āha: iha punaū subhåte bodhisattvo mahāsattvo 'saüskįtāyāü praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atām anuprāpsyati, na punar dvayayogena. iti kle÷aprakįtisaümohavikalpaū subhåtir āha: kiü punar bhagavann advayadharmo 'dvayadharmam anuprāpnoti? bhagavān āha: na subhåte. subhåtir āha: kiü punar bhagavan dvayadharmo 'dvayadharmam anuprāpnoti? #<(PSP_5:130)># bhagavān āha: na subhåte. subhåtir āha: katham idānãü bhagavann anuprāpyate? bhagavān āha: yathā nādvayo na dvayo dharma upalabhyate. subhåtir āha: kathaü bhagavan nādvayo na dvayo dharma upalabhyate? bhagavān āha: anupalambhaü prati na råpam anupalambhena prāpnoti, na vedanān na saüj¤ān na saüskārān, na vij¤ānam anupalambhena prāpnoti. iti dvayābhāvasaümohavikalpaū ity ukto navavidho dvitãyo grāhakavikalpaū evam ukte āyuųmān subhåtir bhagavantam etad avocat: gambhãrā bhagavan praj¤āpāramitā duųkarakārakā bhagavan bodhisattvā mahāsattvā ye 'nuttarāyāü samyaksaübodhau prasthitā na ca nāmasattva upalabhyate na sattvapraj¤āptis, teųāü ca sattvānāü kįta÷o 'nuttarāü samyaksaübodhim abhisaüboddhum abhisaüprasthitāū. tadyathāpi nāma bhagavan ka÷cid eva puruųa ākā÷e apratiųņhāne stambam icched dhāpayitum, evam eva bhagavan bodhisattvo mahāsattvaū sattvānāü kįtenecchet sarvākāraj¤atām anuprāptum. bhagavān āha: evam etat subhåte evam etat, duųkarakārakā bodhisattvā mahāsattvā ye sattvānāü kįta÷aū sarvākāraj¤atārtham abhipratiųņhante, tā¤ ca sarvākāraj¤atām anubudhya sarvasattvān saüsārāt parimocayiųyanti. iti sarvākāraj¤atāyā abhāvālambanaj¤ānam tadyathāpi nāma subhåte puruųaū stambam icched vāpanāya sa ca puruųas tasya stambasya na målaü jānãyād na ÷ākhāü na tvacchedaü na pattraü na palā÷aü na puųpaü jānãyāt, sa tasya stambasya kāõķaü vāpayeta vāpayitvā kālena kālaü gopāyatodakaü dadyād arthaü tasya tat kāõķam anupårveõa ÷ākhāsaüpanna¤ ca bhavet, pattrasaüpanna¤ ca bhavet, puųpasaüpanna¤ ca bhavet, phalasaüpanna¤ ca bhavet, sa tasya stambasya pattrāõy anubhu¤jãt, puųpāõi ca phalāni cānubhu¤jãta. evam eva subhåte bodhisattvā mahāsattvāū sarvasattvānāü kįta÷o 'nuttarāü samyaksaübodhim abhisaüboddhum abhisaüprasthitā anupårveõa ųaņsu pāramitāsu carantaū sarvākāraj¤atām anuprāpsyanti, tataū sarvasattvānāü pattrapuųpaphalopajãvyā bhavanti. tatredaü subhåte pattraü bodhisattvānāü mahāsattvānāü yad āgamya sattvās tribhyo 'pāyebhyaū parimucyante. tatredaü puųpaü yad āgamya kųatriyamahā÷ālakuleųu brāhmaõamahā÷ālakuleųu gįhapatimahā÷ālakuleųu #<(PSP_5:131)># vā cāturmahārājakāyikeųu deveųåpapadyante trayastriü÷eųu yāmeųu tuųiteųu nirmāõaratisu paranirmitava÷avartiųu brahmapārųadyeųu yāvan naivasaüj¤ānāsaüj¤āyataneųu upapadyante. tatredaü phalaü yad āgamya sattvāū srotaāpattiphale pratiųņhante, sakįdāgāmiphale pratiųņhante, 'nāgāmiphale pratiųņhante, arhattve pratiųņhante, pratyekabodhau pratiųņhante, tad eva ca phalam āgamya sattvāū sarvākāraj¤atam anuprāpnuvanti, sarvasattvānāü phala÷ālino bhavanti, tatra ye dakųiõāü pratiųņhāpayanti te sarve 'nupårveõa tribhir yānaiū parinirvānti, yad uta ÷rāvakayānena vā pratyekabuddhayānena vā mahāyānena vā, anuttarām api samyaksaübodhim abhisaübudhyante, na ca tatra sattvaū praj¤āyate, na ca sattvapraj¤āptis te ca sattvā ātmagrāhataū parimocyante. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü, na ceha ka÷cit sattvo vā sattvapraj¤āptir vopalabhyate, yeųāü sattvānām ahaükįte na sarvākāraj¤atām anuprāpsyāmãti. evam ukte āyuųmān subhåtir bhagavantam etad avocat: tathāgata eva bodhisattvo mahāsattvo veditavyaū. tat kasya hetoū? tathā hi bhagavan bodhisattvaü mahāsattvam āgamya sarvanarakā ucchidyante, sarvatiryagyonayaū sarvayamalokā ucchidyante, sarvākųaõāū sarvadāridrāõy ucchidyante, sarvahãnagataya ucchidyante, sarvakāmadhātur ucchidyante, sarvo råpadhātur ucchidyante, sarva āråpyadhātur ucchidyante. bhagavān āha: evam etat subhåte evam etat, tathāgata evam eva subhåte bodhisattvo mahāsattvo veditavyaū. sacet punaū subhåte bodhisattvo mahāsattvo 'nuttarāyai samyaksaübodhaye nābhipratiųņhet, nātãtānāgatapratyutpannā buddhā bhagavanto 'nuttarāü samyaksaübodhim abhisaübuddhā nābhisaübhotsyante nābhisaübudhyante. na pratyekabuddhānāü loke prādurbhāvo bhaviųyati, nārhatāü loke prādurbhāvo bhaviųyati, nānāgāmināü loke prādurbhāvo bhaviųyati, na sakįdāgāmināü loke prādurbhāvo bhaviųyati, srotaāpannānāü loke prādurbhāvo na bhaviųyati. na sarvanarakā ucchetsyante, na sarvatiryagyonayo na sarvayamalokā ucchetsyanti, na sarvākųaõā na sarvadāridrāõy ucchetsyanti, na sarvahãnagatayo na kāmadhātur na råpadhātur nāråpyadhātur ucchetsyati. api tu khalu punar bhagavan yāvat tathāgata eva bodhisattvo mahāsattvo #<(PSP_5:132)># veditavyaū. bhagavān āha: evam etat subhåte evam etat, tathāgata eva bodhisattvo mahāsattvo veditavyaū. tat kasya hetoū? yayaiva hi subhåte tathatayā tathāgataū praj¤apyate, tayaiva tathatayā sarvāryāū praj¤apyante, tayaiva tathatayā råpaü praj¤apyate, tayaiva tathatayā vedanā saüj¤ā saüskārāū praj¤apyante, tayaiva tathatayā vij¤ānaü praj¤apyate, tayaiva tathatayā skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni ca praj¤apyante, evaü yāvat tayaiva tathatayā saüskįto dhātur asaüskįta÷ ca dhātuū praj¤apyate, tayaiva tathatayā sarvasattvatathatā tathāgatatathatā ca praj¤apyate, tathāgatatathatāyāü bodhisattvo mahāsattvaū ÷ikųitvā sarvākāraj¤atām anuprāpsyati, tasmāt tathāgatas tathāgata ity ucyate, anena subhåte paryāyeõa bodhisattvo mahāsattvas tathāgata eva veditavyaū tathatāü pramāõãkįtya. evaü khalu subhåte praj¤āpāramitāyāü ÷ikųitvā bodhisattvo mahāsattvaū sarvasattvānām indriyaku÷alo bhaviųyatãndriyaparāparakau÷alyam anuprāpsyati, sarvasattvānāü karmasvakatāü j¤āsyati, sarvasattvānāü karmasvakatāü j¤ātvā praõidhij¤ānaü paripårayiųyati, praõidhij¤ānaü paripårya triųv andhasu j¤ānaü vi÷odhayiųyati, triųv andhasu j¤ānaü vi÷odhya bodhisattvacaryā caran sattvānām arthaü kariųyati, sattvānām arthaü kįtvā buddhakųetraü pari÷odhayiųyati, buddhakųetraü pari÷odhya sarvākāraj¤atām anuprāpsyati, sarvākāraj¤atām anuprāpya dharmacakraü pravartayiųyati, dharmacakraü pravartya sattvās triųu yāneųu pratiųņhāpayiųyati, sattvāüs triųu yāneųu pratiųņhāpyānupadhi÷ese nirvāõadhātau parinirvāpayiųyati. evaü khalu subhåte bodhisattvena mahāsattvena sarvaguõānu÷aüsā saüpa÷yamānenātmana÷ ca parasya cānuttarāyāü samyaksaübodhau cittam utpādayitavyam. atha khalv āyuųmān subhåtir bhagavantam etad avocat: namaskaraõãyā bhagavan bodhisattvā mahāsattvāū sadevamānuųāsureõa lokena ya iha gambhãrāyāü praj¤āpāramitāyāü yathopadiųņāyāü caranti. bhagavān āha: evam etat subhåte evam etat, yathā vadasi, namaskaraõãyās te subhåte bodhisattvā mahāsattvāū sadevamānuųāsureõa lokena ya iha gambhãrāyāü praj¤āpāramitāyāü yathopadiųņāyāü caranti. iti yathoktabhāvanāmārgaj¤atālambanavataū sarvaguõasaüpadaū subhåtir āha: kiyat sa bhagavan prathamacittotpādiko bodhisattvo mahāsattvaū puõyaü prasavati, yaū sarvasattvānāü kįta÷o 'nuttarāü #<(PSP_5:133)># samyaksaübodhim abhisaüboddhukāmaū? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: yāvantaū subhåte sāhasre lokadhātau sattvās tān sarvān kvacid eva ÷rāvakabhåmau vā pratyekabuddhabhåmau vā pratiųņhāpayed, api nu sa sattvo bahupuõyaü prasavet? subhåtir āha: bahu bhagavan bahu sugata, aprameyaü bhagavann aprameyaü sugata. bhagavān āha: yac ca khalu subhåte sāhasre lokadhātau ÷rāvakayānikānāü sattvānāü vā pratyekabuddhayānikānāü vā puõyakriyāvastu, yac ca sāhasre lokadhātau sattvānāü ÷rāvakapratyekabuddhabhåmipratiųņhāpanapuõyakriyāvastu, tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puõyakriyāvastunaū ÷atatamãm api kalān nopaiti, sahasratamãm api ÷atasahasratamãm api koņãtamãm api koņã÷atataraãm api koņãsahasratamãm api kotã÷atasahasratamãm api koņãniyuta÷atasahasratamãm api kalān nopaiti. tat kasya hetoū? bodhisattvaprasåtā hi ÷rāvakapratyekabuddhayānikā, na punaū ÷rāvakapratyekabuddhaprasåto bodhisattvo mahāsattvaū. evaü yāvat trisāhasramahāsāhasre lokadhātau ÷rāvakayānikānāü sattvānāü vā pratyekabuddhayānikānāü vā puõyakriyāvastu, yac ca trisāhasramahāsāhasre lokadhātau sattvānāü ÷rāvakapratyekabuddhapratiųņhāpanapuõyakriyāvastu, tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puõyakriyāvastunaū ÷atatamãm api kalān nopaiti, yāvat kotãniyuta÷atasahasratamãm api kalān nopaiti. tat kasya hetoū? bodhisattvaprasåtā hi ÷rāvakapratyekabuddhayānikā, na punaū ÷rāvakapratyekabuddhaprasåto bodhisattvo mahāsattvaū. tiųņhantu ÷rāvakapratyekabuddhabhåmipratiųņhāpitāū, sacet subhåte ye trisāhasramāhāsāhasre lokadhātau sattvās te sarve ÷uklavidar÷anābhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti; tiųņhantu ÷uklavidar÷anābhåmau pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve gotrabhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti. tiųņhantu gotrabhåmau #<(PSP_5:134)># pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsahasre lokadhātau sattvās te sarve 'ųņamakabhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya puõyaskandhasya ÷atatamãm api kalān nopaiti, yāvat koņãniyutasatasahasratamãm api kalān nopaiti. tiųņhantu 'ųņamakabhåmau pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve dar÷anabhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti. tiųņhantu dar÷anabhåmau pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve tanubhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti: tiųņhantu tanubhåmau pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve vãtarāgabhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti. tiųņhantu vãtarāgabhåmau pratiųņhāpitāū sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve kįtāvibhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti. tiųņhantu kįtāvibhåmau pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve pratyekabuddhabhåmau pratiųņhāpitā bhaveyus teųāü yat puõyaü tat prathamacittotpādikasya bodhisattvasya mahāsattvasya ÷atatamãm api kalān nopaiti, yāvat kotãniyuta÷atasahasratamãm api kalān nopaiti. tiųņhantu pratyekabuddhabhåmau pratiųņhāpitāū, sacet subhåte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvaniyāmāvakrāntau pratiųņhāpitā bhaveyus teųāü yat puõyaü tad bodhisattvapratipannakasya puõyasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti. tiųņūantu bodhisattvaniyāmāvakrāntau pratiųņhāpitāū, sacet subhåte ye #<(PSP_5:135)># trisāhasramahāsāhasre lokadhātau sattvās te sarve bodhisattvapratipannakā bhaveyus, teųāü yat puõyaü tat tathāgatasyārhataū samyaksaübuddhasya ÷atatamãm api kalān nopaiti, yāvat koņãniyuta÷atasahasratamãm api kalān nopaiti. ity ānantaryasamādhiū subhåtir āha: prathamacittotpādikena bhagavan bodhisattvena mahāsattvena kiü manasikartavyam? bhagavān āha: prathamacittotpādikena subhåte bodhisattvena mahāsattvena sarvākāraj¤atā manasikartavyā. iti sarvākāraj¤atālakųaõabuddhatvam subhåtir āha: sarvākāraj¤atā kiü bhagavann abhāvasvabhāvā? sarvākāraj¤atāyā÷ ca bhagavan kim ārambaõam? kim ādhipateyaü? kim ākāraü? kiü lakųaõam? bhagavān āha: sarvākāraj¤atā subhåte abhāvasvabhāvālakųaõānimittānābhogānābhāsānutpādā, yat punaū subhåtir evam āha, sarvākāraj¤atāyāū kim ārambaõaü, kim ādhipateyaü, kim ākāraü, kiü lakųaõam iti. sarvākāraj¤atāyāū subhåte abhāva ārambaõaü, smįtir adhipatiū, ÷ānta ākāro, 'lakųaõaü lakųaõaü, sarvākāraj¤atāyāū subhåte idam ārambaõam ayam adhipatir ayam ākāra idaü lakųaõam. iti sarvākāraj¤atāyām ālambanādhipatyākārā ity ukta ānantaryasamādhiū kiü punar bhagavan sarvākāraj¤ataivābhāvaū? utāho råpam apy abhāvaū, vedanā saüj¤ā saüskārā, vij¤ānam apy abhāvaū? skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni vābhāvaū? evam adhyātmikā vā bāhyā dharmā abhāvaū? catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattaya÷ catvāri smįtyupasthānāni catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni, āryāųņāīgo mārgaū ÷ånyatāsamādhiū, animittasamādhiū, apraõihitasamādhiū, aųņavimokųā navānupårvavihārasamāpattayaū sarvapāramitāū sarva÷ånyatāū sarvasamādhayaū sarvadhāraõãmukhāni da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmāū mahāmaitrã mahākaruõā mahāmuditā mahopekųā prathamā abhij¤ā dvitãyā abhij¤ā tįtãyā abhij¤ā caturthy abhij¤ā pa¤camy abhij¤ā ųaųņhy abhij¤ā saüskįto dhātur asaüskįto dhātur abhāvaū? #<(PSP_5:136)># bhagavān āha: sarvākāraj¤atāpi subhåte abhāvo, råpaü vedanā saüj¤ā saüskārā, vij¤ānam api subhåte abhāvaū, evaü skandhadhātvāyatanapratãtyasamutpādā pratãtyasamutpādāīgāni vā abhāvaū, evam adhyātmikā bāhyā÷ ca dharmāū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgalmārgā apramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukha÷ånyatānimittāpraõihitāryasatyābhij¤āū sarvapāramitāū, sarva÷ånyatā da÷abalavai÷āradyapratisaüvida āveõikabuddhadharmā api subhåte abhāvaū, mahāmaitrã mahākaruõā mahāmuditā mahopekųā abhāvaū, saüskįto dhātur asaüskįto dhātur abhāvaū. tat kasya hetoū? tathā hi subhåte tasyāū sarvākāraj¤atāyāū svabhāvo nāsti, yasya khalu punaū subhåte svabhāvo nāsti so 'bhāvaū. subhåtir āha: kena kāraõena bhagavan sarvākāraj¤atāyāū svabhāvo nāsti? bhagavān āha: nāsti subhåte sāüyogikaū svabhāvaū, yasya subhåte sāüyogikaū svabhāvo nāsti so 'bhāvaū. anena subhåte paryāyeõābhāvasvabhāvāū sarvadharmāū. ity ālambanopapattau vipratipattiū api tu khalu punaū subhåte tathatāvitathatānanyatathatābhåtakoņisvabhāvāū sarvadharmāū, dharmatādharmadhātudharmasthititādharmaniyāmatāsvabhāvāū sarvadharmāū, anenāpi subhåte paryāyeõa evaü veditavyam abhāvasvabhāvāū sarvadharmāū. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāū sarvadharmāū, katamenopāyakau÷alyena samanvāgataū prathamacittotpādiko bodhisattvo mahhāsattvo dānapāramitāyāü carati, buddhakųetraü ca pari÷odhayati, sattvāü÷ ca paripācayati? ÷ãlapāramitāyāü carati, kųāntipāramitāyāü carati, vãryapāramitāyāü carati, dhyānapāramitāyāü carati, praj¤āpāramitāyāü carati, prathame dhyāne carati, dvitãye dhyāne carati, tįtãye dhyāne carati, caturthe dhyāne carati, maitryāü karuõāyāü muditāyām upekųāyām ākā÷ānantyāyatanasamāpattau vij¤ānānantyāyatanasamāpattāv ākiücanyāyatanasamāpattau naivasaüj¤ānāsaüj¤āyatanasamāpattau caraty, adhyātma÷ånyatāyāü bahirdhā÷ånyatāyām adhyātmabahirdhā÷åunyatāyāü yāvad abhāvasvabhāva÷ånyatāyāü carati, smįtyupasthāna samyakprahāõarddhipādendriyabalabodhyaīgamārgeųu carati, āryasatyeųu ÷ånyatāsamādhāv animittasamādhāv apraõihitasamādhāv #<(PSP_5:137)># aųņasu vimokųeųu navānupårvavihārasamāpattiųu dhāraõãmukheųu da÷asu tathāgatabaleųu caturųu vai÷āradyeųu catasįųu pratisaüvitsv aųņāda÷asv āveõikabuddhadharmeųu sarvākāraj¤atāyāü carati, buddhakųetraü ca pari÷odhayati, sattvāü÷ ca paripācayati? bhagavān āha: etad eva subhåte bodhisattvasya mahāsattvasyopāyakau÷alyaü veditavyaü yad abhāvasvabhāveųu sarvadharmeųu parijayaü karoti, buddhakųetraü ca pari÷odhayati, sattvāü÷ ca paripācayati, tac ca buddhakųetraü tāü÷ ca sattvān abhāvasvabhāvān jānāti. sa khalu punaū subhåte bodhisattvo mahāsattvo dānapāramitāyāü caran bodhimārge parijayaü karoti, ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü caran bodhimārge parijayaü karoti, adhyātma÷ånyatāyāü caran yāvad abhāvasvabhāva÷ånyatāyāü caran bodhimārge parijayaü karoty, āryasatyeųu caran ÷ånyatānimittāpraõihitasamādhau caran maitrãkaraõāmuditopekųāsu caran bodhimārge parijayaü karoti, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu caran bodhimārge parijayaü karoti, taü ca bodhimārgam abhāvasvabhāvaü jānāti. sa khalu punaū subhåte bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran bodhimārge parijayaü kurvan, yāvad da÷abhis tathāgatabalaiū samanvāgato bhavati, caturbhir vai÷āradyai÷ catasįbhiū pratisaüvidbhir aųņāda÷abhir āveõikair buddhadharmair mahāmaitryā mahākaruõayā sarvākāraj¤atāj¤ānena ca samanvāgato bhavati, ime subhåte bodhaye mārgāū, sa ebhir bodhimārgaiū pāramitāū paripårayati, pāramitāū paripårya sarvan tad ekalakųaõasamāyuktayā praj¤ayā sarvākāraj¤atām anuprāpsyati, tasya tatrāvasthāyāü sarvavāsanānusaüdhikle÷āū prahāsyante, anutpattikaprahāõāū. ity ālambanasvabhāvādhāraõavipratipattiū sa buddhacakųuųā trisāhasramahāsāhasraü lokadhātuü vyavalokya bhāvam api nopalabhate prāg evābhāvam. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam abhāvasvabhāvaiū sarvadharmair idaü subhåte bodhisattvasya mahāsattvasyopāyakau÷alyaü, yad bhāva iti nopalabhyate prāg evābhāva iti. sa khalu punaū subhåte bodhisattvo mahāsattvo dānapāramitāyāü caran dānaü dadāti, sa tad dānam abhāva iti saüjānãte, pratigrāhakam apy abhāva iti saüjānãte, tam api bodhisattvam #<(PSP_5:138)># abhāva iti saüjanãte. evaü ÷ãlapāramitāyāü caran kųāntipāramitāyāü caran vãryapāramitāyāü caran dhyānapāramitāyāü caran, praj¤āpāramitāyāü caraüs tām api praj¤āpāramitām abhāva iti saüjānãte, yeųāü praj¤ā bhāvyate tān apy abhāva iti saüjānãte, yo 'pi bhāvayati tam apy abhāva iti saüjānãte. evam adhyātma÷ånyatāyāü yāvad abhāvasvabhāva÷ånyatāyāü, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgeųu carann apramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu caran, ÷ånyatānimittāpraõihiteųu carann abhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmeųu caran, sarvākāraj¤atāyāü caraüs tām apy abhāva iti saüjānãte, yo 'py abhisaübudhyate tam apy abhāva iti saüjānãte, yenāpy abhisaübudhyate tam apy abhāva iti saüjānãte. tat kasya hetoū? yathaiva hãyam abhāvasvabhāvā tathaiva sarvadhrmā abhāvasvabhāvās, te ca buddhair akįtāū ÷rāvakair akārakāū, sarvadharmāū kārakarahitāū. subhåtir āha: nanu bhagavan dharmair eva dharmā virahitāū? bhagavān āha: evam etat subhåte evam etat, dharmair eva subhåte dharmā virahitāū. subhåtir āha: yadi bhagavan dharmair eva dharmā virahitāū, kathaü bhagavan virahito dharmo virahitaü dharmaü saüjānãte bhāvaü vā abhāvaü vā? na hi bhāvo dharmo bhāvaü dharmaü saüjānãte, na hy abhāvo dharmo 'bhāvaü dharmaü saüjānãte, na hi bhāvo dharmo 'bhāvaü dharmaü saüjānãte, na hy abhāvo dharmo bhāvaü dharmaü saüjānãte. evam asaüjānāneųu dharmeųu kuta evaü bhavati? bodhisattvasya mahāsattvasya bhāva iti vābhāva iti vā lokasaüvįtim upādāya bodhisattvo mahāsattvo bhāva iti vābhāva iti vā nirdi÷ati, na punaū paramārthena. iti sarvākāraj¤atāj¤āne vipratipattiū subhåtir āha: kiü punar bhagavann anyā lokasaüvįtir anyaū paramārthaū? bhagavān āha: na subhåte 'nyā lokasaüvįtir anyaū paramārthaū, yaiva lokasaüvįtes tathatā saiva paramārthasya tathatā, tān te sattvā evaütathatān na jānanti na pa÷yanti, teųām arthāya lokasaüvįtyā nirdi÷yate bhāva iti vābhāva iti vā. api tu khalu punaū subhåte ya ete sattvāū pa¤cabhiū skandhair bhāvasaüj¤ino abhāva iti na jānanti, #<(PSP_5:139)># abhāvasaüj¤ino bhāva iti na jānanti, teųām arthāyaivaü nirdi÷yate dharmāõāü prabhedatām upādāya katham api bhāvam abhāvaü vā j¤āsyanti. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam. iti satyadvaye vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: bodhisattvacaryā bodhisattvacaryeti bhagavann ucyate kasyaitad adhivacanam? bhagavān āha: bodhisattvacaryeti subhåte bodhaye caryaiųā bodhicārikā tasmād bodhisattvacaryety ucyate. subhåtir āha: kva sā bhagavan bodhisattvasya mahāsavasya bodhisattvacaryā? bhagavān āha: råpaü ÷ånyam iti carati, vedanā saüj¤ā saüskārā, vij¤ānaü ÷ånyam iti carati, evaü skandhadhātvāyatanāni ÷ånyānãti carati, pratãtyasamutpādaū pratãtyasamutpādāīgāni ca ÷ånyānãti carati, evam ādhyātmikabāhyair āyatanair dānapāramitāyāü carati, ÷ãlapāramitāyāü carati, kųāntipāramitāyāü carati, vãryapāramitāyāü carati, dhyānapāramitāyāü carati, praj¤āpāramitāyāü carati, adhyātma÷ånyatāyāü carati, bahirdhāsånyatāyāü carati, adhyātmabahirdhā÷ånyatāyāü carati, yāvad abhāvasvabhāva÷ånyatāyāü carati, prathame dhyāne carati, dvitãye dhyāne carati, tįtãye dhyāne carati, caturthe dhyāne carati, maitrãkaruõāmuditopekųāyāü carati, ākā÷ānantyāyatanasamāpattau vij¤ānānantyāyatanasamāpattāv ākiücanyāyatanasamāpattau naivasaüj¤ānāsaüj¤āyatanasamāpattau carati, caturųu smįtyupasthāneųu carati, caturųu samyakprahāneųu carati, caturųv įddhipādeųu carati, pa¤casv indriyeųu carati, pa¤casu baleųu carati, saptasu bodhyaīgeųu carati, āryāųņāīgamārgeųu carati, ÷ånyatānimittāpraõihitasamādhau caraty, aųņasu vimokųeųu carati, navānupårvavihārasamāpattiųu carati, caturųv āryasatyeųu carati, da÷asu tathāgatabaleųu carati, caturųu vai÷āradyeųu carati, catasįųu pratisaüvitsu carati, aųņāda÷asv āveõikābuddhadharmeųu carati, pa¤casv abhij¤āsu carati, sarvasamādhiųu carati, sarvadhāraõãmukheųu carati, buddhakųetraü pari÷odhanāya carati, sattvaparipācanāya carati, pratibhāneųu carati, akųarābhinirhāraū ÷ånya iti carati, akųaraprave÷aū ÷ånya iti carati, anakųaraprave÷aū ÷ånya iti carati, ÷åkųmaprave÷eųu carati, dhāraõyāü carati, saüskįtadhātau carati, asaüskįtadhātau #<(PSP_5:140)># carati, evam atra carati yathā bodhim advayã karoti na dvaidhã karoti. evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran bodhaye carati. iti prayoge vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: buddho buddha iti bhagavann ucyate, kasyaitad adhivacanaü buddha iti? bhagavān āha: bhåtārtho buddha ity ucyate. api tu khalu punaū subhåte bhåtā asya dharmā abhisaübuddhās tasmād buddha ity ucyate, bhåto 'syārthaū pratividdhas tasmād buddha ity ucyate. api tu khalu punaū subhåte sarvadharmā yathāvadabhisaübuddhās tasmād buddha ity ucyate. iti buddharatne vipratipattiū subhåtir āha: bodhir iti bhagavan kasyaitad adhivacanam? bhagavān āha: bodhir iti subhåte ÷ånyatāyā etad adhivacanaü, tathatāyā etad adhivacanaü, dharmatāyā etad adhivacanaü, bhåtakoņer etad adhivacanaü, dharmadhātor etad adhivacanam. api tu khalu punaū subhåte nāmadheyamātram etad bodhir iti. api tu khalu punaū subhåte abhedārtho bodhyarthaū. api tu khalu punaū subhåte bodhis tathatāvitathatānanyatathatānanyathãbhāvas tasmād bodhir ity ucyate. api tu khalu punaū subhåte nāmanimittamātram etad bodhir iti tasmād bodhir ucyate. api tu khalu punaū subhåte buddhānām eva bhagavatām eųā bodhis tasmād bodhir ity ucyate. api tu khalu punaū subhåte buddhair eųā bhagavadbhir abhisaübuddhās tasmād bodhir ity ucyate. iti dharmaratne vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: yo bhagavan bodhisattvo mahāsattva imā yair bodhaye carati, sa kiü ųaņsu pāramitāsu carati, saptatriü÷atsu bodhipakųyeųu dharmeųu carati, sarva÷ånyatāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu carati, ÷ånyatānimittāpraõihiteųu caraty, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu carati, sarvākāraj¤atāyāü carati, kasya dharmasyāgame vā caraty apagame vā hānau vā vįddhau vā utpādāya vā nirodhāya vā saükle÷āya vyavadānāya vā? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: yaū subhåte bodhisattvo mahāsattva imā yair bodhaye carati, sa na ųaņsu pāramitāsu carati, na saptatriü÷atsu bodhipakųeųu dharmeųu carati, na sarva÷ånyatāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu #<(PSP_5:141)># carati, na ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu carati, na sarvākāraj¤atāyāü carati, na kasyacid dharmasyāgame vā caraty apagame vā hānau vā vįddhau vā utpādāya vā nirodhāya vā saükle÷āya vyavadānāya vā. na hi subhåte bodhisattvasya mahāsattvasya bodhiū praj¤āpāramitāyāü carata ārambaõayogena pratyupasthitā ācaye vā apacaye vā hānau vā vįddhau vā utpādāya vā nirodhāya vā saükle÷āya vā vyavadānāya vā pratyupasthitā. subhåtir āha: yadi bhagavan bodhisattvasya mahyāsattvasya bodhir na kasyacid dharmasyārambaõayogena pratyupasthitā, tat katham idānãü bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran dānapāramitāü parigįhõāti, ÷ãlapāramitāü parigįhõāti, kųāntipāramitāü parigįhõāti, vãryapāramitāü parigįhõāti, dhyānapāramitāü parigįhõāti, praj¤āpāramitāü parigįhõāti, adhyātma÷ånyatāyāü carati, yāvad abhāvasvabhāva÷ånyatāyāü carati, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu carati, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgeųu carati, ÷ånyatānimittāpraõihitavimokųamukheųu caraty, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu carati, mahākaruõāyāü carati, da÷asu bodhisattvabhåmiųu carati, ÷rāvakapratyekabuddhabhåmim atikrāmati? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: na hi subhåte bodhisattvasya mahāsattvasya dvayena bodhisattvacarir, na hi bodhisattvo mahāsattvo dvayena dānapāramitāyāü carati, ÷ãlapāramitāyāü carati, kųāntipāramitāyāü carati, vãryapāramitāyāü carati, dhyānapāramitāyāü carati, na dvayena praj¤āpāramitāyāü carati, na dvayenādhyātma÷ånyatāyāü carati, bahirdhā÷ånyatāyāü carati, adhyātmabahirdhā÷ånyatāyāü carati, yāvad abhāvasvabhāva÷ånyatāyāü carati, na dvayena smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgeųu carati, na dvayenāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu carati, na dvayena ÷ånyatānimittāpraõihiteųu carati, na dvayenābhj¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu carati, na dvayena sarvākāraj¤atāyāü carati. subhåtir āha: yadi bhagavan dānapāramitāyāü na dvayena caraty, evaü ÷ãlakųāntivãryadhyānapāramitāyāü praj¤āpāramitāyāü na dvayena carati, sarva÷ånyatā bodhipakųyadharmāryasatyāpramāõa dhyānāråpya vimokųasamādhisamāpattidhāraõimukheųu #<(PSP_5:142)># na dvayena carati, ÷ånyatānimittāpraõihitābbhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmeųu na dvayena carati, sarvākāraj¤atāyāü na dvayena carati, tat katham idānãü bodhisattvo mahāsattvaū ku÷alamålair vivardhate prathamacittotpādam upādāya yāvat pa÷cimaka÷ cittotpādaū ku÷alamålair vivardhate? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: ye subhåte dvayena caranti na te vivardhante ku÷alamålair dharmaiū. tat kasya hetoū? dvaye ni÷ritya hi subhåte sarvabālapįthagjanās te na vivardhate ku÷alamålair dharmair, bodhisattvo mahāsattvaū punar advayena carati tena prathamacittotpādam upādāya ku÷alamålair dharmair vivardhate, yāvat pa÷cimaka÷ cittotpādaū ku÷alamålair dharmair vivardhate. tenānavamardanãyo bhavati sadevamānuųāsureõa lokena, yair aku÷alair dharmair avamarditaū samānaū ÷rāvakabhåmau vā pratyekabuddhabhåmau vāpated ity ebhi÷ cānyai÷ cāku÷alair dharmaiū saühriyamāõo dānapāramitāyāü caran na ku÷alair dharmair vivardhate, evaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü, praj¤āpāramitāyāü caran na ku÷alair dharmair vivardhate, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgeųu caran na ku÷alair dharmair vivardhate, adhyātma÷ånyatāyāü yāvad abhāvasvabhāva÷ånyatāyāü caran na ku÷alair dharmair vivardhate, āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukheųu caran na ku÷alair dharmair vivardhate, ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmeųu caran na ku÷alair dharmair vivardhate, sarvākāraj¤atāyāü caran na ku÷alair dharmair vivardhate. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam. subhåtir āha: kiü punar bhagavan bodhisattvo mahāsattvaū ku÷alamålānāü kįta÷aū praj¤āpāramitāyāü carati? bhagavān āha: na subhåte bodhisattvo mahāsattvaū ku÷alamålānāü kįta÷aū praj¤āpāramitāyāü carati, nāpy aku÷alamålānāü kįta÷aū praj¤āpāramitāyāü carati, nāparyupāsya budddhān bhagavataū, nāparipårya ku÷alamålāni, kalyāõamitrair aparigįhãto bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāptum. subhåtir āha: kathaü bhagavan paryupāsya buddhān bhagavataū ku÷alamulāni #<(PSP_5:143)># paripårya kalyāõamitraparigįhãto bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāpnoti? bhagavān āha: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya tathāgatān arhataū samyaksaübuddhān paryupāste, yaü ca te buddhā bhagavanto dharmaü bhāųante såtraü geyaü vyākaraõam itivįttakaü jātakaü saügrahavaipulyādbhutadharmāvadānopade÷āüs tān sarvān udgįhõāty udgįhya kāyena vācā suparijitān kįtvā manasā tatprekųitān karoti, dįųņyā supratividdhān karoti, dhāraõãü pratilabhate, dhāraõyāü pratilabdhāyāü pratisaüvid utpādayati, pratisaüvidbhir utpāditābhis tasya jātivyativįttasyāpi te dharmā na jātu vipraõasyanti yāvat sarvākāraj¤atām anuprāpnoti, tatra tais tathāgatair arhadbhiū samyaksaübuddhaiū kuųalamålāny avaropayati, tai÷ ca ku÷alamålaiū parigįhãto na jātv apāyair vākųaõair votpadyate, tai÷ ca ku÷alair ā÷ayapari÷uddhiü parigįhõāti, yayā ā÷ayapari÷uddhyā buddhakųetraü pari÷odhayati, sattvāü÷ ca paripācayati, tai÷ ca ku÷alamålaiū parigįhãtaū kalyāõamitrai÷ ca na jātu virahito bhavati buddhair bhagavadbhir bodhisattvair mahāsattvaiū ÷rāvakai÷ ca ye buddhayānasya varõaü bhāųante, evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā buddhā bhagavantaū paryupāsitavyāū, ku÷alamålaü ca parigįhãtavyaü, kalyāõamitrāõi ca sevitavyāni. atha khalv āyuųmān subhåtir bhagavantam etad avocat: yaū punar bhagavan bodhisattvo mahāsattvo nāpi buddhān bhagavataū paryupāste, nāpi ku÷alamålāni paripårayet, nāpi kalyāõamitraparigįhãto bhavet, mā haiva bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāpnuyāt. bhagavān āha: na khalu subhåte buddhān bhagavato 'paryupāsyānavaropitaku÷alamålaū kalyāõamitrair aparigįhãtaū sarvākāraj¤atām anuprāpnuyāt. tat kasya hetoū? buddhān eva tāvad bhagavataū paryupāsya ku÷alamålāny avaropya kalyāõamitrāõi ca sevitvā bhajitvā paryupāsyaivaü ku÷alamålasamanvāgato bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāptum asamarthaū prāg eva buddhān bhagavato 'paryupāsya ku÷alamålāny anavaropya kalyāõamitrair aparigįhãtaū sarvākāraj¤atām anuprāpnuyād iti nedaü sthānaü vidyate, tasmāt tarhi subhåte bodhisattvena mahāsattvena #<(PSP_5:144)># buddhā bhagavantaū paryupāsitavyāū, ku÷alamulāni cāvaropitavyāni kalyāõamitrāõi ca sevitavyāni bhaktavyāni paryupāsitavyāni. subhåtir āha: kena kāraõena bhagavan bodhisattvo mahāsattvo buddhāü÷ ca bhagavataū paryupāsya ku÷alamålāni cāvaropya kalyāõamitrāõi ca sevitvā bhaktvā paryupāsya sarvākāraj¤atām anuprāpnuyāt? bhagavān āha: upāyakau÷alyavirahitatvāt, ye nopāyena ÷ruto bhavati teųāü buddhānāü bhagavatām antikāt sadharmas tāni ca ku÷alamålāni nāvaropitāni tāni ca kalyāõamitrāõi sevitāni bhaktitāni paryupāsitāni yāny asyopāyam upadi÷anti tena virahitatvāt. iti saügharatne vipratipattiū subhåtir āha: katamad bhagavann upāyakau÷alyaü, yenopāyakau÷alyena samanvāgato bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāpnoti? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya dānapāramitāyāü caran sarvākāraj¤atāpratisaüyuktair manasikārair dānaü dadāti buddhebhyo bhagavadbhyaū pratyekabuddhebhyo vā, sarvākāraj¤atāpratisaüyuktair manasikāraiū samanvāgato na cāsya dānasaüj¤ā bhavati, na pratigrāhakasaüj¤ā, na dānapatisaüj¤ā. tat kasya hetoū? tathā hi sa svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõāü ca dharmalakųaõam avatarati, akiücitsamarthatāü sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, ku÷alair dharmair vivardhamāno dānapāramitāyāü carati, dānapāramitāyāü caran sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati, na ca dānaphalam upajãvati yad dānaphalaü saüsāre paribhu¤jãtānyatra sattvaparitrāõatayā sattvaparimocanatayā dānapāramitāyāü carati. punar aparaü subhåte bodhisattvo mahāsattvaū ÷ãlapāramitāyāü caran prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikāraiū ÷ãlaü rakųati, tasya naiva rāge cittaü patati na doųe na mohe nānu÷aye na paryutthāne patati, nānyeųv aku÷aleųu dharmeųu patati, ye bodhaye paripanthakās tadyathā mātsaryacittaü vā dauū÷ãlyacittaü vā kųubdhacittaü vā kau÷ãdyacittaü vā hãnacittaü vā bhrāntacittaü #<(PSP_5:145)># vā dauųpraj¤acittaü vā mānātimāno 'dhimāno 'smimānaū ÷rāvakapratyekabuddhacittaü vā. tat kasya hetoū? tathā hi sa svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõā¤ ca dharmalakųaõam avatarati, akiücitsamarthatāü ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, ku÷alair dharmair vivardhamānaū ÷ãlapāramitāyāü carati, sa ÷ãlapāramitāyāü caran sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati, na ca ÷ãlaphalam upajãvati yac chãlaphalaü saüsāre paribhu¤jãtānyatra sattvaparitrāõatayā sattvaparimocanatayā ÷ãlapāramitāyāü carati. punar aparaü subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü caran prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikārais tāü kųāntiü bhāvayati, sa svakeųv api prāõeųu vyavaropyamāneųu na pratidahyate, na pratikruųyati na vyāpādopanāham upanahyati, sa jãvitād vyaparopyamāno 'pi sarvasve vāpahriyamāõe dāre vākįųyamāõe mįųāvāda ucyamānaū pi÷unaü paruųaü saübhinnaü vocyamāna ākruųyamāõo vā tāķyamāno vā cchidyamāno vā na kųubhyati sattvānām eva hitam utpādayati. tat kasya hetoū? tathā hi svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, sa dharmāõāü ca dharmalakųaõam avatarati, aki¤citsamarthatāü ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate sa ku÷alair dharmair vivardhamānaū kųāntipāramitāyāü carati, sa kųāntipāramitāyāü caran sarvasattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati, na ca kųāntiphalam upajãvati yat kųāntiphalaü saüsāre paribhu¤jãtānyatra sattvaparitrāõatayā sattvaparimocanatayā kųāntipāramitāyāü carati. punar aparaü subhåte bodhisattvo mahāsattvo vãryapāramitāyāü caran prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikārair vãryam ārabhate, dįķhasaünāho dįķhaparākramo na kau÷ãdyaü vā alasacittaü votpādayati, sa bodher arthāya duūkham api na gaõapatidakųo 'nalaso 'pi ÷aktibhir vāryamāõo manuųyaduųkham asuraduūkhaü tiryagyoniduūkhaü narakaduųkham api na gaõapatir api ÷aktibhir vāryamāõaū. tat #<(PSP_5:146)># kasya hetoū? tathā hi sa svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõāü ca dharmalakųaõam avatarati, akiücitsamarthatāü ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, sa ku÷alair dharmair vivardhamāno vãryapāramitāyāü caran sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati, na ca vãryaphalam upajãvati yad vãryaphalaü saüsāre paribhu¤jãtānyatra sattvaparitrāõatayā sattvaparimocanatayā vãryapāramitāyāü carati. punar aparaü subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü caran prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikārair dhyānaü samāpadyate, cakųuųā råpāõi dįųņvā na nimittagrāhã bhavati nānuvya¤janagrāhã bhavati, yathāvikaraõam evaü cakųurindriyeõāsaüvarasaüvįtaü viharantam abhidhyā daurmanasyāū pāpakā aku÷alā dharmā÷ cittam anu÷raveyuū, teųāü saüvarāya pratipadyate rakųati cakųurindriyam evaü ÷rotreõa ÷abdān ÷rutvā, ghrāõena gandhān āghrāya, jihvayā rasān āsvādya, kāyena spraųņavyaü spįųņvā, manasā dharmān vij¤āya na nimittagrāhã bhavati, nānuvya¤janagrāhã bhavati, yathāvikaraõam evaü manaindriyenāsaüvarasaüvįtaü viharantam abhidhyā daurmanasyāū pāpakā aku÷alā dharmā÷ cittam anu÷raveyuū, teųāü saüvarāya pratipadyate, rakųati manaindriyaü, sa gacchann api tiųņhann api niųaõõo 'pi ÷ayāno 'pi bhāųamāno 'pi tåųõãbhåto 'pi samāhitāvasthāü na jahāti na vijahāti, sa bhavaty ahastalolo 'pādalolo 'mukharo 'prakãrõavāg avikųiptacakųur avikųiptendriyo 'nuddhato 'capalo 'rabhaso 'bhrāntakāyo 'bhrāntacittaū, ÷āntakāyaū ÷āntavāk ÷āntacitto rahasyarahasi vāvikalpiteryāpatho yaiū kecid apy annapāna÷ayanāsanaglānapratyayabhaiųajyapariųkāraiū saütuųņaū surabhaū supoųyaū kalyāõācāragocaraū saügaõikāyā api vivekagocaraū lābhe 'lābhe ca sa nirvikāro 'nunnatāvanataū sukhe duųkhe stutau nindāyāü ya÷asyaya÷asi jãvite ca maraõe ca samo nirvikāro 'nunnatāvanataū, ÷atrau ca mitre ca sādhau cāsādhau ca manaāpavartiny amanaāpavartiny āryeųu ÷abdesv anāryeųu #<(PSP_5:147)># ÷abdeųu vivikteųu vyavakãrõeųu ca samo nirvikāro 'nunnatāvanataū priyāpriyeųu råpeųv anurodhavirodhāpagaū. tat kasya hetoū? tathā hi sa svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõāü ca dharmalakųaõam avatarati, akiücitsamarthatāü ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, sa ku÷alair dharmair vivardhamāno dhyānapāramitāyāü carati, sa dhyānapāramitāyāü caran sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati, na dhyānaphalam upajãvati yad dhyānaphalaü saüsāre paribhu¤jãtānyatra sattvaparitrāõatayā sattvaparimocanatayā dhyānapāramitāyāü carati. punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikārair na duųpraj¤o bhavati na parapraõeyo 'haükāramamakāravigataū, ātmasattva jãvajantu poųapuruųa pudgalamanujamānavakārakavedakajānakapa÷yakavigata÷ ca bhavati sarvadįųņivigataū sarva÷ånyatāvigato nirvikalpo nirvikāraū. tat kasya hetoū? tathā hi sa svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõāü ca dharmalakųaõam avatarati, akiücitsamarthatāü ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, ku÷alair dharmair vivardhamānaū praj¤āpāramitāyāü carati, sa praj¤āpāramitāyāü caran sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati, na ca praj¤āphalam upajãvati yat praj¤āphalaü saüsāre paribhu¤jãtānyatra sattvaparitrāõatayā sattvaparimocanatayā praj¤āpāramitāyāü carati. punar aparaü subhåte bodhisattvo mahāsattvaū prathamaü dhyānaü samāpadyate, dvitãyaü dhyānaü samāpadyate, tįtãyaü dhyānaü samāpadyate, caturthaü dhyānaü samāpadyate, caturapramāõāråpyasamāpattãū samāpadyate, prathamacittotpādam upādāya sarvākāraj¤atāpratisaüyuktair manasikārair na ca teųāü vipākaü parigįhõāti. tat kasya hetoū? tathā hi sa tenopāyakau÷alyena samanvāgato bhavati, yenopāyakau÷alyena samanvāgatas tāni ca dhyānāny apramāõāråpyasamāpattãū samāpadyamānaū sa #<(PSP_5:148)># svalakųaõa÷ånyān dharmān jānāti, asadbhutān apariniųpannan anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõā¤ ca dharmalakųaõam avatarati, akiücitsamarthatā¤ ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, sa ku÷alair dharmair vivardhamāno dhyānāpramāõāråpyasamāpattã÷ ca samāpadyate. punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran dar÷anabhāvanāprahātavye 'smin mārge carati, na srotaāpattiphalam anuprāpnoti, na sakįdāgāmiphalaü nānāgāmiphalaü nārhattvam anuprāpnoti. tat kasya hetoū? tathā hi sa svalakųaõa÷ånyān sarvadharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõāü ca dharmalakųaõam avatarati, akiücitsamarthatāü ca sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, sa ku÷alair dharmair vivardhamānaū saptatriü÷adbodhipakųyeųu dharmeųu carati, bodhipakųyeųu dharmeųu caran ÷rāvakapratyekabuddhabhåmim atikramatãyaü subhåte bodhisattvasya mahāsattvasyānutpattikair dharmaiū kųāntiū. punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann aųņavimokųān samāpadyate, sa navānupårvavihārasamāpattã÷ catvāry āryasatyāni bhāvayati, ÷ånyatānimittāpraõihitāni ca samāpadyate, na ca srotaāpattiphalam anuprāpnoti, na sakįdāgāmiphalaü nānāgāmiphalaü nārhattvam anuprāpnoti. tat kasya hetoū? tathā hi sa svalakųaõa÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, sa dharmāõāü ca dharmalakųaõam avatarati, akiücitsamathatāü sarvadharmāõāü saüskāralakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, sa ku÷alair dharmair vivardhamāno vimokųasamādhisamāpattyāryasatya÷ånyatānimittāpraõihiteųu carati, sa vimokųasamādhisamāpattyāryasatya÷ånyatānimittāpraõihiteųu caran ÷rāvakapratyekabuddhabhåmim avakrāmatãyaü subhåte bodhisattvasya mahāsattvasyānutpattikadharmavyākaraõakųāntiū. punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran da÷asu tathāgatabaleųu parijayaü karoti, caturųu vai÷āradyeųu #<(PSP_5:149)># catasįųu pratisaüvitsv aųņāda÷asv āveõikeųu buddhadharmeųu mahāmaitryāü mahākaruõāyāü ca, na ca tāvat sarvākāraj¤atām anuprāpnoti, yāvad buddhakųetraü na pari÷odhitaü bhavati, sarvasattvā÷ ca na paripācitā bhavanti. tat kasya hetoū? tathā hi sa svalakųaõaü ÷ånyān dharmān jānāti, asadbhåtān apariniųpannān anabhinirvįttāü÷ ca sarvadharmān pa÷yati, dharmāõāü ca dharmalakųaõam avatarati, akiücitsamarthatāü ca sarvadharmāõāü saüskāraü lakųaõam avatarati, so 'nenopāyakau÷alyena samanvāgataū ku÷alair dharmair vivardhate, sa ku÷alair dharmair vivardhamāno da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmeųu mahāmaitryāü mahākaruõāyāü caran buddhakųetraü ca pari÷odhayati, sattvāü÷ ca paripācayati. evaü subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: paramabuddhimanto bhagavan bodhisattvā mahāsattvā bhavanti, ya evaü gambhãreųu dharmeųu caranti, vipākaü ca na pratigįhõanti. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: evam etat subhåte evam etat, paramabuddhimantaū subhåte bodhisattvā mahāsattvā ya evaü gambhãreųu dharmeųu caranti, vipākaü ca na pratigįhõanti. tat kasya hetoū? tathā hi subhåte bodhisattvā mahāsattvāū svabhāvato na calanti. subhåtir āha: kasmāt svabhāvān na calanti? bhagavān āha: abhāvato na calanti, yat punar āyuųmān subåtir evam āha katamasmāt svabhāvān na calanti, råpasya svabhāvato na calanti, na vedanāyā na saüj¤āyā na saüskārāõāü, vij¤ānasya svabhāvato na calanti, skandhadhātvāyatanapratãtyasamutpādasvabhāvān na calanti, pratãtya samutpādāīgasvabhāvān na calanti, dānapāramitāyāū svabhāvān na calanti, ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyāū praj¤āpāramitāyāū svabhāvān na calanti, adhyātma÷ånyatāyā bahirdhā÷ånyatāyā adhyātmabahirdhā÷ånyatāyā yāvad abhāvasvabhāva÷ånyatāyāū svabhāvān na calanti, apramāõasvabhāvād dhyānāråpyasamāpattisvabhāvāt smįtyupasthānasvabhāvāt samyakprahāõarddhipādendriyabalabodhyaīgasvabhāvād āryāųņāīgamārgasvabhāvān na calanti, ÷ånyatānimittāpraõihitasvabhāvān na calanti, āryasatyasvabhāvād abhij¤āsvabhāvād #<(PSP_5:150)># vimokųasamādhisamāpattidharaõãmukhasvabhāvān na calanti, da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmasvabhāvān na calanti mahāmaitrãmahākaruõāsvabhāvān na calanti. tat kasya hetoū? tathā hi subhåte ya eųa dharmo niūsvabhāvaū so 'bhāvaū. ity upāyakau÷ale vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: tat kiü punar bhagavann abhāvenābhāvaū ÷akyo 'bhisaüboddhum? bhagavān āha: na subhåte. subhåtir āha: tat kiü punar bhagavan bhāvena bhāvaū ÷akyo 'bhisaüboddhum? bhagavān āha: na subhåte. subhåtir āha: tat kiü bhagavann abhāvena bhāvaū ÷akyo 'bhisaüboddhum? bhagavān āha: na subhåte. subhåtir āha: tat kiü bhagavan bhāvenābhāvaū ÷akyo 'bhisaüboddhum? bhagavān āha: na subhåte. subhåtir āha: tan mā haiva bhagavan na prāptir nābhisamayo bhaviųyati? yadi nābhāvenābhāvasyābhisamayo, na bhāvena bhāvasyābhisamayo, nābhāvena bhāvasyābhisamayo, na bhāvenābhāvasyābhisamayaū. bhagavān āha: asyābhisamayo na punar anena catuūprakārābhinihāreõa. subhåtir āha: katham idānãü bhagavann abhisamayaū? bhagavān āha: naivābhāvo na bhāvaū, sa tādį÷o 'bhisamayo yatraite prapa¤cā na saüvidyante, aprapa¤co niųprapa¤cābhisamayaū. ity abhisamaye vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: kiü punar bhagavan bodhisattvasya mahāsattvasya prapa¤caū? bhagavān āha: råpan nityam anityam iti vā bodhisattvasya mahāsattvasya prapa¤caū, vedanā saüj¤ā saüskārā, vij¤ānaü nityam anityam iti vā prapa¤caū, råpaü sukhaü duūkham iti vā, vedanā saüj¤ā saüskārā, vij¤ānaü sukhaü duūkham iti vā prapa¤caū, råpam ātmānātmeti, vedanā saüj¤ā saüskārā, vij¤ānam ātmānātmeti prapa¤caū, råpaü ÷āntam a÷āntam iti vā, vedanā saüj¤ā saüskārā, vij¤ānaü ÷āntam a÷āntam iti vā prapa¤caū, råpaü parij¤eyam aparij¤eyam iti vā prapa¤caū, vedanā saüj¤ā #<(PSP_5:151)># saüskārā, vij¤ānaü parij¤eyam aparij¤eyam iti vā prapa¤caū, evaü skandhadhātvāyatanapratãtyasamutpādapratãtyasamutpādāīgāni ca nityānityasukhaduųkhātmānātma÷āntā÷āntaparij¤eyāparij¤eyam iti vā prapa¤caū. duųkham āryasatyaü parij¤eyam iti prapa¤caū, samudayaū prahātavya iti prapa¤caū, nirodhaū sākųātkartavya iti prapa¤caū, mārge bhāvayitavya iti prapa¤caū, catvāri dhyānāni bhāvayitavyānãti prapa¤caū, catvāry apramāõāni bhāvayitavyānãti prapa¤caū, catasra āråpyasamāpattayo bhāvayitavyā iti prapa¤caū, catvāri smįtyupasthānāni bhāvayitavyānãti prapa¤caū, catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni bhāvayitavyānãti prapa¤caū, āryāųņāīgamārgo bhāvayitavya iti prapa¤caū, ÷ånyatānimittāpraõihitavimokųamukhāni bhāvayitavyānãti prapa¤caū, aųņavimokųanavānupårvavihārasamāpattayo bhāvayitavyā iti prapa¤caū, srotaāpattiphalaü sakįdāgāmiphalam anāgāmiphalam arhattvam atikramiųyāmãti prapa¤caū, pratyekāü bodhim atikramiųyāmãti prapa¤caū, da÷abodhisattvabhåmiū paripårayiųyāmãti prapa¤caū, bodhisattvaniyāmam avakramiųyāmãti prapa¤caū, buddhakųetraü pari÷odhayiųyāmãti prapa¤caū, sattvān paripācayiųyāmãti prapa¤caū, dānapāramitāyā¤ cariųyāmãti prapa¤caū, ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü, praj¤āpāramitāyāü cariųyāmãti prapa¤caū, adhyātma÷ånyatāü bahirdhā÷ånyatām adhyātmabahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü bhāvayiųyāmãti prapa¤caū, catvāri vai÷āradyāni da÷atathāgatabalāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān utpādayiųyāmãti prapa¤caū, sarvākāraj¤atām anuprāpsyāmãti prapa¤caū, sarvavāsanānusaüdhikle÷ān prahāsyāmãti prapa¤caū. tasmād bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpaü nityam anityam ity aprapa¤can na prapa¤cayati, sukhaü duūkham iti, ātmānātmeti, ÷āntam a÷āntam iti, parij¤eyam aparij¤eyam ity aprapa¤can na prapa¤cayati, vedanā saüj¤ā saüskārā, vij¤ānaü nityam anityam aprapa¤can na prapa¤cayati, sukhaü duūkham ity, ātmānātmeti, ÷āntam a÷āntam iti, parij¤eyam aparij¤eyam ity aprapa¤can na prapa¤cayati. evaü skandhadhātvāyatanapratãtyasamutpādān pratãtyasamutpādāīgāni ca nityam anityam iti, sukhaü duūkham #<(PSP_5:152)># iti, ātmānatmeti, ÷āntam a÷āntam iti, parij¤eyam aparij¤eyam iti vāprapa¤can na prapa¤cayati. evaü sarvapāramitāū sarva÷ånyatā bodhipakųyadharmāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukha÷ånyatānitmittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmān sarvān aprapa¤cān na prapa¤cayati, srotaāpannasakįdāgāmyanāgāmyarhattvapratyekabuddhabodhim atikramiųyāmity aprapa¤can na prapa¤cayati. sarvākāraj¤atām atikramiųyāmity aprapa¤can na prapa¤cayati. tat kasya hetoū? na hi svabhāvaū svabhāvaü prapa¤cayati, abhāvo vābhāvaü prapa¤cayati, na hi svabhāvo 'bhāvaü vā sthāpayitvā anyat ki¤cid upalabhate, yaü vā prapa¤cayet, yatra vā prapa¤cayet, yena vā prapa¤cayet. tasmāt tarhi subhåte niųprapa¤caü råpaü, vedanā saüj¤ā saüskārā, niųprapa¤caü vij¤ānaü, niųprapa¤cāū skandhadhātvāyatanapratãtyasamutpādāū, pratãtyasamutpādāīgāni ca niųprapa¤cāni, sarvapāramitāū sarva÷ånyatāū sarvabodhipakųyā dharmāū sarvasamādhayaū sarvadhāraõãmukhāny āryasatyāpramāõadhyānāråpyasamāpattayo 'ųņavimokųānavānupårvavihārasamāpattayo niųprapa¤cāū, ÷ånyatā nimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvido niųprapa¤cāū, aųņāda÷āveõikā buddhadharmā niųprapa¤cāū, da÷abodhisattvabhåmayo niųprapa¤cāū, anuttarā samyaksaübodhir niųprapa¤cā. evaü khalu subhåte bodhisattvena mahāsattvena niųprapa¤cena praj¤āpāramitāyāü caritavyam. subhåtir āha: kathaü bhagavan råpaü niųprapa¤caü yāvad vij¤ānaü niūprapa¤caü peyālaü yāvad bodhir niųprapa¤cā? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: nāsti subhåte råpasya svabhāvo, nāsti vedanāyā nāsti saüj¤āyā nāsti saüskārāõāü nāsti vij¤ānasya svabhāvo, nāsti skandhadhātvāyatanapratãtyasamutpādasya pratãtyasamutpādāīgānāü svabhāvo nāsti pāramitānāü svabhāvo nāsti ÷ånyatāmukhānāü svabhāvaū. evaü nāsti bodhipakųyadharmāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukha÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmāõāü svabhāvo nāsti sarvākāraj¤atāyāū svabhāvo, yasya svabhāvaü nāsti so 'prapa¤co 'nena subhåte kāraõena niųprapa¤caü råpaü, vedanā saüj¤ā saüskārāū, niųprapa¤caü vij¤ānaü, niųprapa¤cāū skandhadhātvāyatanapratãtyasamutpādāū, #<(PSP_5:153)># pratãtyasamutpādāīgāni ca niųprapa¤cāni, sarvāū pāramitāū sarva÷ånyatā bodhipakųyā dharmā niųprapa¤cāū, āryasatyāpramāõadhyānāråpyasamāpattayo vimokųasamādhisamāpattidhāraõãmukhāni niųprapa¤cāni, ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmā niųprapa¤cāū, da÷abodhisattvabhåmayo niųprapa¤cāū, sarvākāraj¤atā niųprapa¤cā. evaü khalu subhåte bodhi sattvo mahāsattvaū praj¤āpāramitāyāü caran bodhisattvaniyāmam avakrāmati. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavan na kasyacid dharmasya svabhāva upalabhate, tat katamena mārgeõa bodhisattvo mahāsattvo bodhisattvaniyāmam avakrāmati? kiü ÷rāvakamārgeõa vā pratyekabuddhamārgeõa vā buddhamārgeõa vā? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: na subhåte ÷rāvakamārgeõa vā bodhisattvo mahāsattvo bodhisattvaniyāmam avakrāmati na pratyekabuddhamārgeõa vā na buddhamārgeõa vā. api tu khalu punaū subhåte bodhisattvo mahāsattvaū sarvamārgeųu ÷ikųitvā bodhisattvaniyāmam avakrāmati, tadyathāpi nāma subhåte arhan sarvamārgeųu ÷ikųitvā samyaktvaniyāmam avakrāmati, na ca tāvat phalaü prāpnoti, yāvan na phalamārgam utpādayati. evam eva subhåte bodhisattvo mahāsattvaū sarvamārgān utpādya bodhisattvaniyāmam avakrāmati, na ca tāvat sarvākāraj¤atām anuprāpnoti, yāvan na vajropamaū samādhiū pratilabdho bhavati, tataū sa ekalakųaõasamāyuktayā praj¤ayā sarvākāraj¤atām anuprāpnoti. iti viparyāse vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavan bodhisattvo mahāsattvaū sarvamārgān paripårya bodhisattvaniyāmam avakrāmati, nanu bhagavann anyo 'ųņamakasya mārgaū, anyaū srotaāpannasyānyaū sakįdāgāmitāyāū pratipannakasyānyaū sakįdāgāmino 'nyo 'nāgāmitāyāū pratipannakasyānyo 'nāgāmino 'nyo 'rhattvapratipannakasyānyo 'rhato mārgaū, anyaū pratyekabuddhasyānyas tathāgatasyārhataū samyaksaübuddhasya mārgaū? yadi bhagavann anya eva mārgaū, tat kathaü bodhisattvo mahāsattvaū sarvamārgān paripårya bodhisattvaniyāmam avakrāmati? #<(PSP_5:154)># yadi bhagavan bodhisattvena mahāsattvena sarvamārgāū paripurayitavyāū, mā khalu bhagavan bodhisattvo mahāsattvo 'ųņamakamārgam utpādyāųņamako bhaviųyati, dar÷anamārgam utpādya srotaāpanno bhaviųyati, bhāvanāmārgam utpādya sakįdāgāmitāyai pratipannakaū sakįdāgāmã bhaviųyaty, anāgāmitāyai pratipannako anāgāmã bhaviųyati, arhattvapratipannako 'rhan bhaviųyati, pratyekabuddhamārgam utpādya pratyekabuddho bhaviųyaty, asthānaü bhagavann anavakā÷o yad bodhisattvo mahāsattvo 'ųņamakamārgam utpādyāųņamakaū, syād aųņamako bhåtvā bodhisattvaniyāmam avakrāmed iti, nedaü sthānaü vidyate, bodhisattvaniyāmam avakrāmya sarvākāraj¤atām anuprāpnuyād iti, nedaü sthānaü vidyate, evaü srotaāpattiphalaü prāpya sakįdāgāmiphalaü prāpyānāgāmiphalaü prāpyārhattvaü prāpya pratyekāü bodhiü prāpya bodhisattvaniyāmam avakrāmed iti, nedaü sthānaü vidyate, bodhisattvaniyāmam avakramya sarvākāraj¤atām anuprāpnuyād iti, nedaü sthānaü vidyate. tat kathaü bhagavan jānãyāma vayaü bodhisattvo mahāsattvaū sarvamārgān utpādya bodhisattvaniyāmam avakrāmatiti? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: evam etat subhåte evam etat, asthānaü subhåte anavakā÷o yad bodhisattvo mahāsattvo 'ųņamako bhåtvā srotaāpattiphalaü prāpya sakįdāgāmiphalaü prāpyānāgāmiphalaü prāpyārhattvaü prāpya pratyekāü bodhiü prāpya bodhisattvaniyāmam avakrāmed iti, nedaü sthānaü vidyate, bodhisattvaniyāmam avakramya sarvākāraj¤atām anuprāpnuyād iti, nedaü sthānaü vidyate. subhåtir āha: kathaü bhagavann etān mārgān prāpya bodhisattvo mahāsattvaū sarvākāraj¤atām anuprāpnoti? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya ųaņsu pāramitāsu carann aųņau bhåmãr j¤ānena ca dar÷anena cātikrāmati. katamā aųņa? yad uta ÷uklavidar÷anābhåmir gotrabhåmir aųņamakabhåmir dar÷anabhåmis tanåbhåmir vãtarāgabhåmiū kįtāvãbhåmiū pratyekabuddhabhåmir, ayaü bhåminirde÷aū. sa imā aųņau bhåmãr j¤ānena dar÷anena cātikramya mārgaj¤atayā bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya #<(PSP_5:155)># sarvākāraj¤atāj¤ānena sarvavāsanānusaüdhikle÷ān prajahāti. tat kasya hetoū? tathā hi subhåte yad aųņamakasya j¤āna¤ ca prahāõa¤ ca sā bodhisattvasya mahāsattvasya kųāntir, yaü srotaāpannasya j¤āna¤ ca prahāõa¤ ca sā bodhisattvasya mahāsattvasya kųāntir, yat sakįdāgāmino j¤āna¤ ca prahāõa¤ ca sā bodhisattvasya mahāsattvasya kųāntir, yad anāgāmino j¤āna¤ ca prahāõa¤ ca sā bodhisattvasya mahāsattvasya kųāntir, yad arhato j¤āna¤ ca prahāõa¤ ca sā bodhisattvasya mahāsattvasya kųāntir, yat pratyekabuddhasya j¤āna¤ ca prahāõa¤ ca sā bodhisattvasya mahāsattvasya kųāntiū. evaü khalu subhåte bodhisattvo mahāsattvaū sarvamārgān sarva÷rāvakapratyekabuddhānāü paripårya mārgaj¤atayā bodhisattvaniyāmam avakrāmati, bodhisattvaniyāmam avakramya sarvākāraj¤atāj¤ānena ca sarvavāsanānusaüdhikle÷ān prajahāti. evaü khalu subhåte bodhisattvena mahāsattvena sarvamārgān paripåryānuttarā samyaksaübodhir abhisaübodhavyā anuttarāü samyaksaübodhim abhisaübudhya sarvasattvānāü phalopabhogena bhavitavyam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: ya ime bhagavan mārgā ākhyātāū ÷rāvakamārgaū pratyekabuddhamārgo buddhamārgaū, eųāü katamo 'yaü bhagavan mārgaj¤atāmārgaū? bhagavān āha: iha subhåte bodhisattvena mahāsattvena sarvamārgākāraj¤atāvi÷uddhir utpādayitavyā, tatreyaü subhåte sarvadharmā mārgākāraj¤atāvi÷uddhiū. yair ākārair yair liīgair yair nimittaiū sarvamārgākāraj¤atā visuddhir bhavati, te ākārās tāni liīgāni tāni nimittāni bodhisattvena mahāsattvenābhisaüboddhavyāni, abhisaübudhya pareųām ākhyātavyāni nirde÷ayitavyāni prakā÷ayitavyāni praj¤epayitavyāni prasthāpayitavyāni, vivaritavyāni parebhyo vinayārthāya yathā pare jānãyur iti. tatra bodhisattvena mahāsattvena sarvasattvarutasaüketaghoųāū samudānayitavyā uccārayitavyā÷ ca, yai rutasaüketaghoųaiū trisāhasre mahāsāhasre lokadhātau vij¤āpayati yadidaü prati÷rutkopamā j¤ānena. tad anena subhåte paryāyeõa bodhisattvena mahāsattvena sarvamārgākāraj¤atā paripårayitavyā, sarvamārgākāraj¤atāü paripårya sattvānām ā÷ayo j¤ātavyaū, nairayikānāü sattvānāü nairayiko mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyaü tata÷ ca nairayikamārgān nivārayitavyāū, hetuto nivārayitavyāū, phalato nivārayitavyāū, tiryagyonigatānāü #<(PSP_5:156)># sattvānāü tiryagmārgo j¤ātavyo hetur j¤ātavyo phalaü j¤ātavyaü tata÷ ca tiryagmārgān nivārayitavyāū, hetuto nivārayitavyāū, phalato nivārayitavyāū. evaü kiünarāõāü mahoragānāü nāgānāü yakųāõāü rākųasānāü gandharvāõām asurāõāü garuķānāü guhyakānāü cāraõānāü vidyādharāõāü siddhānāü sādhyānāü manuųyāõāü mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyaü, cāturmahārājakānāü devānāü trayastriü÷ānāü yāmānāü tuųitānāü nirmāõaratãnāü paranirmitava÷avartināü devānāü mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyaü, brahmapāriųadyānāü devānāü brahmapurohitānāü mahābrahmāõo mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyam, ābhāsvarāõāü parãttābhānām apramāõābhānāü parãtta÷ubhānāü apramāõa÷ubhānāü ÷ubhakįtsnānām anubhrakānāü puõyaprasavānāü bįhatphalānām asaüj¤isattvānāü ÷uddhāvāsānām aspįhāõām atapānāü sudį÷ānāü sudar÷anānāü akaniųņhānāü devānāü, ākā÷ānantyāyatanānāü devānāü vij¤ānānantyāyatanānām ākiücanyāyatanānāü naivasaüj¤ānāsaüj¤āyatanānāü devānāü mārgo j¤ātavyo hetur j¤ātavyaū phalaü j¤ātavyam. catvāri smįtyupasthānāni bhāvayitavyāni, catvāri samyakprahāõāni j¤ātavyāni, catvāra įddhipādāū j¤ātavyāū, pa¤cendriyāõi j¤ātavyāni, pa¤cabalāni j¤ātavyāni, saptabodhyaīgāni j¤ātavyāni, āryāųņāīgamārgo j¤ātavyaū, ÷ånyatānimittāpraõihitavimokųamukhāni j¤ātavyāni, āryasatyāpramāõadhyānāråpyasamāpattayo j¤ātavyāū, aųņavimokųanavānupårvavihārasamāpattayo j¤ātavyāū, sarvapāramitāū sarva÷ånyatāū sarvasamādhayaū sarvadhāraõãmukhāni j¤ātavyāni, pa¤cābhij¤ā j¤ātavyāū, da÷abodhisattvabhåmayo j¤ātavyāū, da÷atathāgatabalāni j¤ātavyāni, catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā j¤ātavyāū, mahāmaitrã mahākaruõā j¤ātavyā. yai÷ ca mārgair ye sattvāū srotaāpattiphale pratiųņhāpayitavyāū tān srotaāpattiphale pratiųņhāpayati, ye sakįdāgāmiphale pratiųņhāpayitavyāū tān sakįdāgāmiphale pratiųņhāpayati, ye anāgāmiphale pratiųņhāpayitavyāū tān anāgāmiphale pratiųņhāpayati, ye 'rhattve pratiųņhāpayitavyās tān arhattve pratiųņhāpayati, ye pratyekāyāü bodhau pratiųņhāpayitavyā tān pratyekāyāü bodhau pratiųņhāpayati, ye 'nuttarāyāü samyaksaübodhau pratiųņhāpayitavyās tān anuttarāyāü samyaksaübodhau pratiųņhāpayati, iyaü subhåte sarvamārgākāraj¤atā #<(PSP_5:157)># bodhisattvasya mahāsattvasya yatra bodhisattvo mahāsattvaū ÷ikųitvā sattvānām ā÷ayam avatarati, sattvānām ā÷ayam avatãrya tathā dharmaü de÷ayati yathāsya sā dharmade÷anāmoghākųaõā bhavati. tat kasya hetoū? tathā hy asya puruųendriye parāparaj¤ānaü suvibhaktaü suvij¤ātaü ca bhavati, sattvānāü gatiü cyutim upapattiü ca prajānāti. evaü khalu subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam, atra hi praj¤āpāramitāyāü caritavyaü sarvadharmā antargatā, ye kecid bodhipakųyā dharmā, yatra bodhisattvair mahāsattvai÷ caritavyaü ÷rāvakayānikair vā pratyekabuddhayānikair vā caritavyam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavan ye bodhipakųyā dharmā yāvad yā bodhiū sarva ete dharmā na saüyuktā na visaüyuktāū, aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū, tat kathaü bhagavan bodhipakųyā dharmā bodher āhārikā bhavanti? evaü bhagavan na saüyuktā na visaüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõā dharmā na kasyacid dharmasyāhārikā vāpahārikā vā, tadyathāpi nāma bhagavann ākā÷an na kasyacid dharmasyāhārakaü vāpahārakaü vā. evam eva bhagavan svalakųaõa÷ånyā dharmā na kasyacid dharmasyāhārakā vāpahārakā vā. bhagavān āha: evam etat subhåte evam etat, na subhåte svalakųaõa÷ånyā dharmāū kasyacid dharmasyāhārakā vāpahārakā vā, ye vā subhåte sattvāū svalakųaõa÷ånyān dharmān na jānanti, teųām arthāyaivaü nirdi÷yate, ime bodhipakųyā dharmā bodher āhārakā bhavanti. iti mārge vipratipattiū api tu khalu subhåte ya¤ ca råpaü yā ca vedanā yā ca saüj¤ā ye ca saüskārā yac ca vij¤ānaü ye ca skandhā ye ca dhātavo yāni cāyatanāni ya÷ ca pratãtyasamutpādo yāni ca pratãtyasamutpādāīgāni yā ca dānapāramitā yā ca ÷ãlapāramitā yā ca kųāntipāramitā yā ca vãryapāramitā yā ca dhyānapāramitā yā ca praj¤āpāramitā yā cādhyātma÷ånyatā yā ca bahirdhā÷ånyatā yā cādhyātmabahirdhā÷ånyatā yā ca yāvad abhāvasvabhāva ÷ånyatā yac ca prathamaü dhyānaü yac ca dvitãyaü dhyānaü yac ca tįtãyaü dhyānaü yac ca caturthaü dhyānaü, yac cākā÷ānantyāyatanaü yac ca vij¤ānānantyāyatanaü yac cākiücanyāyatanaü yac ca naivasaüj¤ānā saüj¤āyatanaü yā ca mahāmaitrã yā ca mahākaruõā yā ca mahāmuditā yā ca #<(PSP_5:158)># mahopekųā ye ca smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgā yā ca ÷ånyatā yac cānimittaü yac cāpraõihitaü ye cāųņavimokųā yā÷ ca navānupårvavihārasamāpattayo yāni cāryasātyāni yā÷ cābhij¤ā ye ca samādhayo yāni ca dhāraõãmukhāni yā÷ ca da÷abodhisattvabhåmayo yāni ca da÷atathāgatabalāni yāni ca catvāri vai÷āradyāni yā÷ ca catasraū pratisaüvido ye cāųņāda÷āveõikā buddhadharmā yā ca mahākaruõā yā ca yāvat sarvākāraj¤atā, ārye 'smin dharmavinaye sarva ete dharmā na saüyuktā na visaüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū. te ca khalu punaū subhåte tathāgatena sattvānām avatāraõārthāya lokavyavahāreõa vyavakįtās te dharmā praj¤āpayitavyāū, na punaū paramārthena. tatra subhåte bodhisattvena mahāsattvena sarvatra ÷ikųitavyaü j¤ānena ca dar÷anena ca ÷ikųitvā kecid dharmāū pratibodhavyāū kecin na pratibodhavyāū subhåtir āha: katame dharmā bodhisattvena mahāsattvena j¤ānena ca dar÷anena ca ÷ikųitvā na pratibodhavyāū? katame dharmāū pratibodhavyāū? bhagavān āha: ÷rāvakabhåmiū pratyekabuddhabhåmi÷ ca ÷ikųitvā j¤ānena ca dar÷anena ca na pratibodhavyā, sarvākāraj¤atā j¤ānena ca dar÷anena ca pratibodhavyā, sarvākāraj¤atāj¤ānena sarvākāraiū sarvadharmā÷ ca pratibodhavyāū. evaü khalu subhåte bodhisattvena mahāsattvena ārye 'smin dharmavinaye praj¤āpāramitāyāü ÷ikųitavyam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: āryo dharmavinayo 'nāryo dharmavinaya iti bhagavann ucyate, katamo bhagavann āryo dharmavinayaū? katamo bhagavann anāryo dharmavinayaū? kiyatā bhagavann āryo dharmavinayaū? kiyatā bhagavann anāryo dharmavinaya ity ucyate? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: iha subhåte ÷rāvakāū pratyekabuddhā bodhisattvā÷ ca mahāsattvā÷ ca tathāgatā arhantaū samyaksaübuddhā rāgena na saüyuktā na visaüyuktā, doųeõa na saüyuktā na visaüyuktā, mohena na saüyuktā na visaüyuktā, satkāyadįųņyā na saüyuktā na visaüyuktā, vicikitsayā na saüyuktā na visaüyuktāū, ÷ãlavrataparāmar÷ena na saüyuktā na visaüyuktāū, kāmarāgavyāpādair na saüyuktā na visaüyuktā, råparāgāråpyarāgair na saüyuktā na visaüyuktā, avidyayā na saüyuktā na visaüyuktā, mānena na saüyuktā na visaüyuktā, #<(PSP_5:159)># auddhatyena na saüyuktā na visaüyuktāū, prathamena dhyānena na saüyuktā na visaüyuktā, dvitãyena dhyānena tįtãyena dhyānena, caturthena dhyānena na saüyuktā na visaüyuktā, maitryā karuõayā muditayopekųayā na saüyuktā na visaüyuktāū, ākā÷ānantyāyatanena vij¤ānānantyāyatanenākiücanyāyatanena naivasaüj¤ānāsaüj¤āyatanena na saüyuktā na visaüyuktāū, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgeõa na saüyuktā na visaüyuktā, āryasatyaiū ÷ånyatānimittāpraõihitair na saüyuktā na visaüyuktāū, aųņavimokųair navānupårvavihārasamāpattibhiū pa¤cabhir abhij¤ābhir na saüyuktā na visaüyuktāū, samādhibhidhāraõãmukhair na saüyuktā na visaüyuktāū, dānapāramitayā na saüyuktā na visaüyuktāū, ÷ãlapāramitayā kųāntipāramitayā vãryapāramitayā dhyānapāramitayā, praj¤āpāramitayā na saüyuktā na visaüyuktāū, adhyātma÷ånyatayā na saüyuktā na visaüyuktā, bahirdhā÷ånyatayā na saüyuktā na visaüyuktā, adhyātmabahirdhā÷ånyatayā na saüyuktā na visaüyuktā, yāvad abhāvasvabhāva÷ånyatayā na saüyuktā na visaüyuktāū, da÷abhis tathāgatabalair na saüyuktā na visaüyuktāū, caturbhir vai÷āradyai÷ catasįbhiū pratisaüvidbhir aųņāda÷ābhir āveõikair buddhadharmair na saüyuktā na visaüyuktāū, saüskįtadhātāv asaüskįtadhātau na saüyuktā na visaüyuktāū. tat kasya hetoū? tathā hi sarvadharmā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū, te aråpiõo 'råpibhiū sārdhaü na saüyuktā vā na visaüyuktā vā, anidar÷anā nidar÷anaiū sārdhaü na saüyuktā vā na visaüyuktā vā, apratighā apratighaiū sārdhaü na saüyuktā vā na visaüyuktā vā, alakųaõā alakųaõaiū sārdhaü na saüyuktā vā na visaüyuktā vā. iti vipakųapratipakųayor vipratipattiū imā subhåte 'råpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõā pāramitā bodhisattvānāü mahāsattvānāü yatra bodhisattvair mahāsattvaiū ÷ikųitavyaü, yatra ÷ikųitvā na kasyacid dharmasya lakųaõam upalabhyate. evam ukte āyuųmān subhåtir bhagavantam etad avocat: na punar bhagavan råpalakųaõe ÷ikųitavyaü na vedanālakųaõe na saüj¤ālakųaõe na saüskāralakųaõe na vij¤ānalakųaõe ÷ikųitavyaü, na cakųuū÷rotraghrāõajihvākāyamanolakųaõe ÷ikųitavyaü, na råpa÷abdagandharasaspraųņavyadharmalakųaõe ÷ikųitavyaü, na pįthivãdhātulakųaõe ÷ikųitavyaü, nābdhātulakųaõe na tejodhātulakųaõe na vāyudhātulakųaõe nākā÷adhātulakųaõe #<(PSP_5:160)># na vij¤ānadhātulakųaõe ÷ikųitavyaü, na dānaparamitālakųaõe ÷ikųitavyaü, na ÷ãlapāramitālakųaõe na kųāntipāramitālakųaõe na vãryapāramitālakųaõe na dhyānapāramitālakųaõe na praj¤āpāramitālakųaõe ÷ikųitavyaü, nādhyātma÷ånyatālakųaõe na bahirdhā÷ånyatālakųaõe nādhyātmabahirdhā÷ånyatālakųaõe na yāvad abhāvasvabhāva÷ånyatālakųaõe ÷ikųitavyaü, na prathamadhyānalakųaõe ÷ikųitavyaü, na dvitãyadhyānalakųaõe na tįtãyadhyānalakųaõe na caturthadhyānalakųaõe ÷ikųitavyaü, na mahāmaitrãlakųaõe na mahākaruõālakųaõe na muditālakųaõe nopekųālakųaõe ÷ikųitavyaü, nākā÷ānantyāyatanalakųaõe na vij¤ānānantyāyatanalakųaõe nākiücanyāyatanalakųaõe naivasaüj¤ānāsaüj¤āyatanalakųaõe ÷ikųitavyaü, na smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgalakųaõe ÷ikųitayaü, na ÷ånyatānimittāpraõihitalakųaõe ÷ikųitavyaü, nāryasatyalakųaõe ÷ikųitavyaü, nāųņavimokųalakųaõe ÷ikųitavyaü, na navānupårvavihārasamāpattilakųaõe ÷ikųitavyaü, nābhij¤ālakųaõe ÷ikųitavyaü, na samādhilakųaõe ÷ikųitavyaü, na dhāraõãmukhalakųaõe ÷ikųitavyaü, na da÷atathāgatabalalakųaõe ÷ikųitavyaü, na caturvai÷āradyalakųaõe ÷ikųitavyaü, na catuūpratisaüvillakųaõe ÷ikųitavyaü, na yāvad aųņāda÷āveõikabuddhadharmalakųaõe ÷ikųitavyaü, na duūkhāryasatyalakųaõe ÷ikųitavyaü, na samudayāryasatyalakųaõe ÷ikųitavyaü, na nirodhāryasatyalakųaõe ÷ikųitavyaü, na mārgāryasatyalakųaõe ÷ikųitavyaü, nārye 'smin dharmavinaye lakųaõe ÷ikųitavyaü, nānulomapratilomapratãtyasamutpādalakųaõe ÷ikųitavyaü, na saüskįtadhātulakųaõe ÷ikųitavyaü, nāsaüskįtadhātulakųaõe ÷ikųitavyam. subhåtir āha: yadi bhagavann eteųāü dharmāõāü lakųaõe na ÷ikųitavyaü, kathaü bhagavan na ÷ikųitvā bodhisattvo mahāsattvo dharmāõāü dharmalakųaõe ÷rāvakapratyekabuddhabhåmim atikramiųyati? ÷rāvakapratyekabudddhabhåmim anatikramya kathaü bodhisattvaniyāmam avakramiųyati? bodhisattvaniyāmam anavakramya kathaü sarvākāraj¤atām anuprāpsyati? sarvākāraj¤atām ananuprāpya kathaü dharmacakraü pravartayiųyati? dharmacakram apravartya kathaü sattvān saüsārāt parimocayiųyati ÷rāvakayānena vā pratyekabuddhayānena vā buddhayānena vā? #<(PSP_5:161)># evam ukte bhagavān āyuųmantaü subhåtim etad avocat: yadi subhåte kasyacid dharmasya lakųaõaü syāt, tadā bodhisattvena mahāsattvena lakųaõe ÷ikųitavyaü syād, yasmāt tarhi sarvadharmā alakųaõā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõās tasmāt tad bodhisattvena mahāsattvena nāpi lakųaõe ÷ikųitavyam. tat kasya hetoū? yadi pårvaü lakųaõam abhaviųyat pa÷cād alakųaõaü na bhaved, yasmāt tarhi subhåte pårvam eva te sarvadharmā alakųaõās tasmāt tarhy apy alakųaõās, tasmād bodhisattvena mahāsattvena nāpi lakųaõe ÷ikųitavyaü, nāpy alakųaõe ÷ikųitavyam. tat kasya hetoū? utpādād vā tathāgatānām anutpādād vā tathāgatānāü sthita evaiųa lakųaõadhātuū. iti lakųaõe vipratipattiū evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavann alakųaõāū sarvadharmā na vilakųaõāū, ekalakųaõā yad utālakųaõās, tat kathaü bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitābhāvanā bhavati? na hi bhagavann avibhāvya praj¤āpāramitāü bodhisattvena mahāsattvena ÷akyā ÷rāvakabhåmir vā pratyekabuddhabhåmir vā atikramitum, anatikramya ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vā na ÷akyo bodhisattvena mahāsattvena bodhisattvaniyāmam avakramituü, bodhisattvaniyāmam anavakramya na ÷akyānutpattikair dharmaiū kųāntir utpādayitum, anutpattikair dharmaiū kųāntim anutpādya na ÷akyā bodhisattvābhij¤ā utpādayituü, bodhisattvābhij¤ānutpādya na ÷akyaü buddhakųetraü pari÷odhayituü, buddhakųetram apari÷odhya na ÷akyāū sattvān paripācāyituü, sattvān aparipācya na ÷akyā sarvākāraj¤atām anuprāptuü, sarvākāraj¤atām ananuprāpya na ÷akyaü dharmacakraü pravartayituü, dharmacakram apravartya na ÷akyāū sattvāū srotaāpattiphale pratiųņhāpayituü, na sakįdāgāmiphale nānāgāmiphale nārhattve pratiųņhāpayituü, na pratyekabodhau pratiųņhāpayituü, nānuttarāyāü samyaksaübodhau pratiųņhāpayituü, nāpi ÷akyāū sattvā dānamaye puõyakriyāvaståni pratiųņhāpayituü, na ÷ãlamaye puõyakriyāvaståni pratiųņhāpayituü, na bhāvanāmaye puõyakriyāvaståni pratiųņhāpayitum. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: evam etat subhåte evam etat, alakųaõāū subhåte sarvadharmā na vilakųaõāū. #<(PSP_5:162)># subhåtir āha: katham alakųaõasya dharmasya praj¤āpāramitābhavanā bhavati? bhagavān āha: na subhåte praj¤āpāramitābhāvanā bodhisattvasya mahāsāttvasyaikalakųaõā anekalakųaõā, alakųaõā bhāvanā bodhisattvasya mahāsattvasya praj¤āpāramitābhāvanā bhavati. subhåtir āha: kathaü bhagavann alakųaõā bhāvanā praj¤āpāramitābhāvanā bhavati? bhagavān āha: sarvadharmabhāvanāvibhāvanā praj¤āpāramitābhāvanā bhavati. subhåtir āha: kathaü bhagavan sarvadharmabhāvanāvibhāvanā praj¤āpāramitābhāvanā bhavati? bhagavān āha: råpabhāvanāvibhāvanā praj¤āpāramitābhāvanā, vedanā saüj¤ā saüskārā, vij¤ānabhāvanāvibhāvanā praj¤āpāramitābhāvanā, cakųurbhāvanāvibhāvanā praj¤āpāramitābhāvanā, evaü ÷rotraghrāõajihvākāyamanobhāvanāvibhāvanā praj¤āpāramitābhāvanā, råpabhāvanāvibhāvanā praj¤āpāramitābhāvanā, evaü ÷abdagandharasaspraųņavyadharmabhāvanāvibhāvanā praj¤āpāramitābhāvanā, cakųurvij¤ānabhāvanāvibhāvanā praj¤āpāramitābhāvanā, cakųuūsaüspar÷abhāvanāvibhāvanā praj¤āpāramitābhāvanā, cakųuūsaüspar÷apratyayavedanābhāvanāvibhāvanā praj¤āpāramitābhāvanā, evaü ÷rotraghrāõajihvākāyamanovij¤ānabhāvanāvibhāvanā praj¤āpāramitābhāvanā, manaūsaüspar÷abhāvanāvibhāvanā praj¤āpāramitābhāvanā, manaūsaüspar÷apratyayavedanābhāvanāvibhāvanā praj¤āpāramitābhāvanā, pįthivãdhātubhāvanāvibhāvanā praj¤āpāramitābhāvanā, abdhātubhāvanāvibhāvanā praj¤āpāramitābhāvanā tejodhātubhāvanāvibhāvanā praj¤āpāramitābhāvanā, vāyudhātubhāvanāvibhāvanā praj¤āpāramitābhāvanā, ākā÷adhātubhāvanāvibhāvanā praj¤āpāramitābhāvanā, vij¤ānadhātubhāvanāvibhāvanā praj¤āpāramitābhāvanā, pratãtyasamutpādabhāvanāvibhāvanā praj¤āpāramitābhāvanā, avidyābhāvanāvibhāvanā praj¤āpāramitābhāvanā, saüskārabhāvanāvibhāvanā, vij¤ānabhāvanāvibhāvanā, nāmaråpabhāvanāvibhāvanā, ųaķāyatanabhāvanā vibhāvanā, spar÷abhāvanā vibhāvanā, vedanābhāvanā vibhāvanā, tįųõābhāvanāvibhāvanā, upādānabhāvanāvibhāvanā, bhavabhāvanāvibhāvanā, jātibhāvanāvibhāvanā, jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsabhāvanāvibhāvanā praj¤āpāramitābhāvanā, āyåhaniryåhabhāvanāvibhāvanā praj¤āpāramitābhāvanā, prathamadhyānabhavanāvibhāvanā #<(PSP_5:163)># praj¤āpāramitābhāvanā, dvitãyadhyānabhāvanāvibhāvanā tįtãyadhyānabhāvanāvibhāvanā caturthadhyānabhāvanāvibhāvanā praj¤āpāramitābhāvanā, maitrãbhāvanāvibhāvanā praj¤āpāramitābhāvanā, karuõābhāvanāvibhāvanā praj¤āpāramitābhāvanā, muditābhāvanāvibhāvanā praj¤āpāramitābhāvanā, upekųābhāvanāvibhāvanā praj¤āpāramitābhāvanā, ākā÷ānantyāyatanabhāvanāvibhāvanā praj¤āpāramitābhāvanā, vij¤ānānantyāyatanabhāvanāvibhāvanā praj¤āpāramitābhāvanā, ākiücanyāyatanabhāvanāvibhāvanā praj¤āpāramitābhāvanā, naivasaüj¤ānāsaüj¤āyatanabhāvanāvibhāvanā praj¤āpāramitābhāvanā, buddhānusmįtibhāvanāvibhāvanā praj¤āpāramitābhāvanā, dharmānusmįtibhāvanāvibhāvanā, saüghānusmįtibhāvanāvibhāvanā, ÷ãlānusmįtibhāvanāvibhāvanā, tyāgānusmįtibhāvanāvibhāvanā, devānusmįtibhāvanāvibhāvanā praj¤āpāramitābhāvanā, upāyānusmįtibhāvanāvibhāvanā, anupāyānusmįtibhāvanāvibhāvanā praj¤āpāramitābhāvanā, anityasaüj¤ābhāvanāvibhāvanā duųkhasaüj¤ābhāvanāvibhāvanā, anātmasaüj¤ābhāvanāvibhāvanā, ātmasaüj¤ābhāvanāvibhāvanā, sattvasaüj¤ābhāvanāvibhāvanā, jãvasaüj¤ābhāvanāvibhāvanā, jantusaüj¤ābhāvanāvibhāvanā, poųasaüj¤ābhāvanāvibhāvanā, puruųasaüj¤ābhāvanāvibhāvanā, pudgalasaüj¤ābhāvanāvibhāvanā, manujasaüj¤ābhāvanāvibhāvanā, mānavasaüj¤ābhāvanāvibhāvanā, kārakasaüj¤ābhāvanāvibhāvanā, vedakasaüj¤ābhāvanāvibhāvanā, jānakasaüj¤ābhāvanāvibhāvanā, pa÷yakasaüj¤ābhāvanāvibhāvanā praj¤āpāramitābhāvanā, nityānityasaüj¤ābhāvanāvibhāvanā praj¤āpāramitābhāvanā, ÷ubhā÷ubhasaüj¤ābhāvanāvibhāvanā, duūkhāduūkhasaüj¤ābhāvanāvibhāvanā ÷āntā÷āntasaüj¤ābhāvanāvibhāvanā praj¤āpāramitābhāvanā, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgāryāųņāīgamārgabhāvanāvibhāvanā praj¤āpāramitābhāvanā, ÷ånyatānimittāpraõihitabhāvanāvibhāvanā praj¤āpāramitābhāvanā, aųņavimokųanavānupårvavihārasamāpattibhāvanāvibhāvanā praj¤āpāramitābhāvanā, savitarkasavicārasamādhyavitarkāvicārasamādhibhāvanāvibhāvanā praj¤āpāramitābhāvanā, duųkhāryasatyabhāvanāvibhāvanā praj¤āpāramitābhāvanā, samudayāryasatyabhāvanāvibhāvanā, nirodhāryasatyabhāvanāvibhāvanā, mārgāryasatyabhāvanāvibhāvanā praj¤āpāramitābhāvanā, duųkhāryasatyaj¤ānabhāvanāvibhāvanā praj¤āpāramitābhāvanā, samudayāryasatyaj¤ānabhāvanāvibhāvanā, nirodhāryasatyaj¤ānabhāvanāvibhāvanā, mārgāryasatyaj¤ānabhāvanāvibhāvanā, kųayaj¤ānabhāvanāvibhāvanā, anutpādaj¤ānabhāvanāvibhāvanā, #<(PSP_5:164)># dharmaj¤ānabhāvanāvibhāvanā, anvayaj¤ānabhāvanāvibhavanā, ātmaj¤ānabhāvanāvibhāvanā, saüvįtij¤ānabhāvanāvibhāvanā, parijayaj¤ānabhāvanāvibhāvanā, yathārutaj¤ānabhāvanāvibhāvanā praj¤āpāramitābhāvanā, dānapāramitābhāvanāvibhāvanā praj¤āpāramitābhāvanā, ÷ãlapāramitābhāvanāvibhāvanā praj¤āpāramitābhāvanā, kųāntipāramitābhāvanāvibhāvanā praj¤āpāramitābhāvanā, vãryapāramitābhāvanāvibhāvanā praj¤āpāramitābhāvanā, dhyānapāramitābhāvanāvibhāvanā praj¤āpāramitābhāvanā, praj¤āpāramitābhāvanāvibhāvanā praj¤āpāramitābhāvanā, adhyātma÷ånyatābhāvanāvibhāvanā praj¤āpāramitābhāvanā, bahirdhā÷ånyatābhāvanāvibhāvanā praj¤āpāramitābhāvanā, adhyātmabahirdhā÷ånyatābhāvanāvibhāvanā praj¤āpāramitābhāvanā, yāvad abhāvasvabhāva÷ånyatābhāvanāvibhāvanā praj¤āpāramitābhāvanā, abhij¤ābhāvanāvibhāvanā praj¤āpāramitābhāvanā, da÷atathāgatabalabhāvanāvibhāvanā praj¤āpāramitābhāvanā, caturõāü vai÷āradyānāü bhāvanāvibhāvanā, catasįõāü pratisaüvidāü bhāvanāvibhāvanā, aųņāda÷āveõikabuddhadharmāõāü bhāvanāvibhāvanā praj¤āpāramitābhāvanā, samādhidhāraõãmukhānāü bhāvanāvibhāvanā praj¤āpāramitābhāvanā, mahākaruõābhāvanāvibhāvanā praj¤āpāramitābhāvanā, srotaāpattiphalabhāvanāvibhāvanā praj¤āpāramitābhāvanā, sakįdāgāmiphalabhāvanāvibhāvanā praj¤āpāramitābhāvanā, anāgāmiphalabhāvanāvibhāvanā praj¤āpāramitābhāvanā, arhattvaphalabhāvanāvibhāvanā praj¤āpāramitābhāvanā, pratyekabodhibhāvanāvibhāvanā praj¤āpāramitābhāvanā, sarvākāraj¤atābhāvanāvibhāvanā praj¤āpāramitābhāvanā, sarvavāsanānusaüdhikle÷aprahāõabhāvanāvibhāvanā praj¤āpāramitābhāvanā. evam ukte āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavan råpabhāvanāvibhāvanā praj¤āpāramitābhāvanā? vedanā saüj¤ā saüskārāū, kathaü vij¤ānabhāvanāvibhāvanā praj¤āpāramitābhāvanā? evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni sarvapāramitāū sarva÷ånyatāū bodhipakųyā dharmā āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmā mahākaruõā sarvākāraj¤atā, ātmasattvajãvajantupoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakaū nityānityasukhaduųkha÷āntā÷ānta÷ubhā÷ubhaū, srotaāpattiphalaü #<(PSP_5:165)># sakįdāgāmiphalam anāgāmiphalam arhattvaphalaü pratyekabodhir yāvat kathaü bhagavan sarvavāsanānusaüdhikle÷aprahāõabhāvanāvibhāvanā praj¤āpāramitābhāvanā? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpaü bhāva iti na bhāvayati, vedanā saüj¤ā saüskārā, vij¤ānaü bhāva iti na bhāvayati. tat kasya hetoū? nāsti subhåte bhāvasaüj¤inaū praj¤āpāramitābhāvanā, evaü skandhadhātvāyatanapratãtyasamutpādāū pratãtyasamutpādāīgāni sarvapāramitāū sarva÷ånyatā bodhipakųyā dharmā āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmāū sarvākāraj¤atā bhāva iti na bhāvayati, rāgadoųamohā bhāva iti na bhāvayati, anu÷ayaparyutthānāni bhāva iti na bhāvayati. tat kasya hetoū? nāsti subhåte bhāvasaüj¤inaū praj¤āpāramitābhāvanā, nāsti subhåte bhāvasaüj¤ino dānapāramitābhāvanā, ÷ãlapāramitākųāntipāramitāvãryapāramitādhyānapāramitāpraj¤āpāramitābhāvanā. tat kasya hetoū? tathā hi subhåte bhāve eųo 'ham iti saüj¤ā, dāne ÷ãle kųāntau vãrye dhyāne, praj¤āyām eųo 'ham iti saüj¤ā, yo dvābhyām antābhyāü saktas tasya nāsti vimokųo, nāsti subhåte bhāvasaüj¤inaū smįtyupasthānabhāvanā na samyakprahāõabhāvanā narddhipādabhāvanā nendriyabhāvanā na balabhāvanā na bodhyaīgabhāvanā nāryāųņāīgamārgabhāvanā na duūkhāryasatyabhāvanā na samudayāryasatyabhāvanā na nirodhāryasatyabhāvanā na mārgāryasatyabhāvanā na ÷ånyatābhāvanā nānimittabhāvanā nāpraõihitabhāvanā nāpramāõadhyānāråpyasamāpattibhāvanā nāųņavimokųabhāvanā na navānupårvavihārasamāpattibhāvanā na sarva÷ånyatābhāvanā na samādhidhāraõãmukhabhāvanā nābhij¤ābhāvanā na da÷abalavai÷āradyapratisaüvidāveõikābuddhadharmabhāvanā na mahākaruõābhāvanā na sarvākāraj¤atābhāvanā. tat kasya hetoū? tathā hi sa bhāve saktaū. evam ukte āyuųmān subhåtir bhagavantam etad avocat: tat kim iti bhagavan bhāvaū? kim ity abhāvaū? bhagavān āha: dvayaü subhåte bhāvaū, advayam abhāvaū. subhåtir āha: kim iti bhagavan dvayaü? kim ity advayam? bhagavān āha: råpasaüj¤inaū subhåte dvayaü, vedanāsaüj¤āsaüskāravij¤ānasaüj¤ino dvayaü, cakųuūsaüj¤inaū, evaü ÷rotraghrāõajihvākāyamanaūsaüj¤inaū, råpasaüj¤inaū, evaü ÷abdagandharasaspraųņavyadharmasaüj¤inaū, #<(PSP_5:166)># cakųurvij¤ānasaüj¤ina÷ cakųuūsaüspar÷asaüj¤ina÷ cakųuūsaüspar÷apratyayavedanāsaüj¤inaū, evaü ÷rotraghrāõajihvākāyamanovij¤ānasaüj¤ino manaūsaüspar÷asaüj¤ino manaūsaüspar÷apratyayavedanāsaüj¤inaū, pįthivãdhātusaüj¤inaū, evam abdhātutejodhātuvāyudhātvākā÷adhātuvij¤ānadhātusaüj¤inaū pratãtyasamutpādasaüj¤inaū avidyāsaüj¤inaū, evaü saüskāravij¤ānanāmaråpaųaķāyatanaspar÷avedanātįųõopādānabhavajātijarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsasaüj¤inaū, pāramitāsaüj¤inaū, sarva÷ånyatāsaüj¤inaū, bodhipakųyadharmāryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhasaüj¤inaū, ÷ånyatānimittāpraõihitasaüj¤inaū, abhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmasaüj¤inaū, srotaāpannasaüj¤inaū, sakįdāgāmyanāgāmyarhatsaüj¤inaū, pratyekabuddhasaüj¤ino bodhisattvasaüj¤ino 'nuttarasamyaksaübuddhasaüj¤inaū, saüskįtadhātusaüj¤ino 'saüskįtadhātusaüj¤ino, yāvat subhåte sarvasaüj¤ino dvayaü, yāvad asarvasaüj¤ino 'dvayaü, yāvad dvayaü tāvad bhāvo, yāvad bhāvaü tāvat saüskārā, yāvat saüskārās tāvat sattvā na parimucyante jātyā jarayā vyādhinā maraõena ÷okaparidevaduūkhadaurmanasyopāyāsaiū. tad anena subhåte paryāyeõaivaü veditavyaü, nāsti dvayasaüj¤ino dānaü, nāsti ÷ãlaü nāsti kųāntir nāsti vãryaü nāsti dhyānaü nāsti praj¤ā nāsti mārgo nāsti j¤ānaü nāsty abhisamayo nāsty anta÷o 'nulomikã kųāntiū. kutaū punā råpasya parij¤ā, vedanāyāū saüj¤āyāū saüskārāõāü, kuto vij¤ānasya parij¤ā, kutaū skandhadhātvāyatanapratãtyasamutpādāīgānāü parij¤ā, kutaū pāramitānāü parij¤ā, kutaū ÷ånyatāmukhānāü parij¤ā, kutaū saptatriü÷adbodhipakųyāõāü dharmāõāü parij¤ā, kutaū āryasatyāpramāõadhyānāråpyavimokųasamādhisamāpattidhāraõãmukhānāü parij¤ā, kutaū ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmāõāü parij¤ā, kutaū sarvākāraj¤atāyāū parij¤ā yasya nāsti mārgabhāvanā, kutas tasya srotaāpattiphalaü, kutas tasya sakįdāgāmiphalaü, kutas tasyānāgāmiphalaü, kutas tasyārhatvaphalaü, kutas tasya pratyekabuddhatvaü, kutas tasya sarvavāsanānusaüdhikle÷aprahāõam. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavan bhāvasaüj¤ina ānulomikã kųāntir nāsti kutaū punaū prāptiū kuto 'bhisamayaū? kiü punar bhagavann abhāvasaüj¤ina ānulomikã kųāntiū? #<(PSP_5:167)># ÷uklavidar÷anābhåmir vā gotrabhåmir vā aųņamakabhåmir vā dar÷anabhåmir vā tanåbhåmir vā vãtarāgabhåmir vā kįtāvãbhåmir vā pratyekabuddhabhåmir vā bodhisattvabhåmir vā, yā ca mārgabhāvanām āgamya kle÷ān prajahãta ÷rāvakabhåmipratisaüyuktān vā pratyekabuddhabhåmipratisaüyuktān vā, yaiū kle÷air āvįto bodhisattvaniyāmam avakrāmet, bodhisattvaniyāmam avakrāman sarvākāraj¤atām anuprāpnuyāt, sarvākāraj¤atām anuprāpnuvan sarvavāsanānusaüdhikle÷ān prajahãta. punar bhagavan nābhāvasaüj¤inaū kasyacid dharmasya sthānaü vā nirodho vā utpādo vā bhavati, na cānutpādyainān dharmān sarvākāraj¤atānuprāptum. evam ukte bhagavān āyuųmantaü subhåtim etad avocat: evam etat subhåte evam etan, nābhāvasaüj¤ina ānulomikã kųāntir, na ÷uklavidar÷anābhåmir na gotrabhåmir nāųņamakabhåmir na dar÷anabhåmir na tanåbhåmir na vãtarāgabhåmir na kįtāvãbhåmir na pratyekabuddhabhåmir na bodhisattvabhåmir, na sā mārgabhāvanāyāü mārgabhāvanām āgamya kle÷ān prajahãta ÷rāvakabhåmipratisaüyuktān vā pratyekabuddhabhåmipratisaüyuktān vā, yaiū kle÷air āvįto bodhisattvaniyāmam avakrāmet, bodhisattvaniyāmam avakrāman sarvākāraj¤atām anuprāpnuyāt, sarvākāraj¤atām anuprāpnuvan sarvavāsanānusaüdhikle÷ān prajahãta. subhåtir āha: kiü punar bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bhāvasaüj¤ā vā bhāvaty abhavasaüj¤ā vā, råpasaüj¤ā vā vedanāsaüj¤ā vā saüj¤āsaüj¤ā vā saüskārasaüj¤ā vā vij¤ānasaüj¤ā vā, skandhadhātvāyatanapratãtyasamutpādasaüj¤ā vā pratãtyasamutpādāīgasaüj¤ā vā pāramitāsaüj¤ā vā sarva÷ånyatāsaüj¤ā vā bodhipakųyadharmāryasatyasaüj¤ā vā pramāõadhyānāråpyavimokųasamādhisamāpattisaüj¤ā vā dhāraõãmukhasaüj¤ā vā ÷ånyatānimittāpraõihitābhij¤āda÷abalavai÷āradyapratisaüvidāveõikābuddhadharmasaüj¤ā vā, rāgasaüj¤ā vā rāgaprahāõasaüj¤ā vā doųasaüj¤ā vā doųaprahāõasaüj¤ā vā mohasaüj¤ā vā mohaprahāõasaüj¤ā vā, avidyāsaüj¤ā vāvidyāprahāõasaüj¤ā vā saüskārasaüj¤ā vā saüskāraprahāõasaüj¤ā vā vij¤ānasaüj¤ā vā vij¤ānaprahāõasaüj¤ā vā nāmaråpasaüj¤ā vā nāmaråpaprahāõasaüj¤ā vā ųaķāyatanasaüj¤ā vā ųaķāyatanaprahāõasaüj¤ā vā spar÷asaüj¤ā vā spar÷aprahāõasaüj¤ā vā vedanāsaüj¤ā vā vedanāprahāõasaüj¤ā vā #<(PSP_5:168)># tįųõāsaüj¤ā vā tįųõāprahāõasaüj¤ā vopādānasaüj¤ā vopādānaprahāõasaüj¤ā vā bhavasaüj¤ā vā bhavaprahāõasaüj¤ā vā jātisaüj¤ā vā jātiprahāõasaüj¤ā vā jarāmaraõasaüj¤ā vā jarāmaraõaprahāõasaüj¤ā vā, ÷okaparidevasaüj¤ā vā ÷okaparidevaprahāõasaüj¤ā vā duųkhasaüj¤ā vā duųkhaprahāõasaüj¤ā vā daurmanasyopāyāsasaüj¤ā vā daurmanasyopāyāsaprahāõasaüj¤ā vā, duūkhasaüj¤ā vā duūkhaprahāõasaüj¤ā vā samudayasaüj¤ā vā samudayaprahāõasaüj¤ā vā nirodhasaüj¤ā vā nirodhaprahāõasaüj¤ā vā mārgasaüj¤ā vā mārgaprahāõasaüj¤ā vā, sarvākāraj¤atāsaüj¤ā vā sarvākāraj¤atāprahāõasaüj¤ā vā sarvavāsanānusaüdhikle÷asaüj¤ā vā sarvavāsanānusaüdhikle÷aprahāõasaüj¤ā vā. bhagavān āha: na subhåte, naitat subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū kvacid dharme bhāvasaüj¤ā vābhāvasaüj¤ā vā, eųaiva subhåte bodhisattvasya mahāsattvasyānulomikã kųāntir yatra nāsti bhāvasaüj¤ā vābhāvasaüj¤ā vā, eųaivāsya mārgabhāvanā yatra nāsti bhāvasaüj¤ā nābhāvasaüj¤ā, etad evāsya phalaü yatra nāsti bhāvasaüj¤ā nābhāvasaüj¤ā. abhāvaū khalu punaū subhåte bodhisattvasya mahāsattvasya mārgaū, abhāva÷ caivābhisamayas, tad anenāpi subhåte paryāyeõaivaü veditavyam, abhāvasvabhāvāū sarvadharmāū. evam ukte āyuųmān subhåtir bhagavantam etad avocat: yadi bhagavann abhāvasvabhāvāū sarvadharmāū, kathaü bhagavann abhāvasvabhāvāū sarvadharmās tathāgatenābhisaübuddhāū, yeųām abhisaübodhāya sarvadharmeųu ca va÷avartitā visayavartitā cānuprāptā? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: ihāhaü subhåte pårvaü bodhisattvacaryāü caran ųaņsu pāramitāsu caran viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya vyahārųaü, yāvac caturthaü dhyānam upasaüpadya vyahārųaü, teųā¤ ca dhyānānāü dhyānāīgānāü ca nimittam anudgįhõaüs tai÷ ca dhyānair dhyānāīgai÷ ca na manye, dhyānāni dhyānāīgāni ca nāsvādayāmi, dhyānāni dhyānāīgāni ca nopalabhe. so 'han tāni catvāri dhyānāny ākāravi÷uddhāny upasaüpadyotsāhaü dhyānaü vipākaü kįtvā vābhij¤āj¤ānasākųātkriyāyai cittam abhinirõāmayāmi, divya÷rotraj¤ānasākųātkriyāyai, cetaūparyāyaj¤ānasākųātkriyāyai, pårvanivāsānusmįtij¤ānasākųātkriyāyai, divyacakųurj¤ānasākųātkriyāyai #<(PSP_5:169)># cittam abhinirõāmayāmi, so 'han tāsāü sākųātkriyānāü nimittam anudgįhõaüs tābhir abhij¤ābhir na manye, tā÷ ca paücābhij¤ā nāsvādayāmi nopalabhe, so 'han tāū pa¤cābhij¤ā ākā÷asamāū pa÷yāmi samāpadye, so 'haü punaū subhåte ekalakųaõasamāyuktayā praj¤ayānuttarāü samyaksaübodhim abhisaübudhya yāvad idaü duųkhaü, ayaü duūkhasamudayaū, ayaü duūkhanirodhaū, iyaü duūkhanirodhagāminã pratipad iti, da÷abhis tathāgatabalaiū samanvāgata÷ caturbhir vai÷āradyai÷ catasįbhiū pratisaüvidbhir aųņāda÷abhir āveõikair buddhadharmaiū samanvāgataū sattvāüs triųu rā÷iųu vyākaromi. evam ukte āyuųmān subhåtir bhagavantam etad avocat: kathaü bhagavaüs tathāgatenārhatā samyaksaübuddhenābhāvasvabhāvāni catvāri dhyānāny utpāditāni ųaķ abhij¤ā utpāditāū sattvāsattayā ca sattvās triųu rā÷iųu vyākįtāū? evam ukte bhagavān āyuųmantaü subhåtim etad avocat: sacet subhåte kāmānāü vā pāpakānām aku÷alānāü dharmāõāü svabhāvo vā bhāvo vābhāvo vā bhaviųyan, nāhaü subhåte pårvaü bodhisattvacaryāü caran nābhāvasvabhāvān pāpakān aku÷alān dharmān viditvā prathamaü dhyānam upasaüpadya vyahārųaü, yasmāt tarhi subhåte kāmānāü svabhāvo vābhāvo vā bhāvo vā nāsti, pāpakānām aku÷alānāü dharmāõāü svabhāvo vābhāvo vā bhāvo vā nāsty anyatrābhāvasvabhāvāt, tasmād ahaü pårvaü bodhisattvacaryāü caran viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya vyahārųaü, evaü yāvac caturthaü dhyānam upasaüpadya vyahārųam. sacet subhåte abhij¤ānāü svabhāvo vābhāvo vā bhāvo vā abhaviųyan, nāhaü subhåte sarvābhij¤ā abhāvasvabhāvā iti viditvānuttarāü samyaksaübodhim abhisaübhotsye yāvat sattvāüs tribhyo rā÷ibhyo na vyupa÷amayiųye, yasmāt tarhi subhåte sarvābhij¤ānāü svabhāvo vābhāvo vā bhāvo vā nāsty anyatrābhāvasvabhāvāt, tasmāt tathāgato 'rhan samyaksaübuddhaū sarvābhij¤ā abhāvasvabhāvā iti viditvānuttarāü samyaksaübodhim abhisaübuddhaū syāü, sattvā÷ ca triųu rā÷iųu vyākįtāū. iti bhāvanāyāü vipratipattiū #<(PSP_5:170)># ity uktā vipratipattayaū ity ukto mårdhābhisamayaū āryapa¤caviü÷atisāhasrikāyāü bhagavatyāü praj¤āpāramitāyām abhisamayālaükārānusāreõa saü÷odhitāyāü mårdhābhisamayādhikāraū ÷ikųāpari÷uddhiparivartaū pa¤camaū