Pancavimsatisahasrika Prajnaparamita, IV = PSP_4
Based on the edition by Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā IV.
Tokyo : Sankibo Busshorin 1990.


Input by Klaus Wille, Göttingen
(December 2006)



REFERENCE SYSTEM:
PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(PSP_4:1)
Pañcaviṃśatisāhasrikā Prajñāpāramitā IV

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: asatpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: ākāśāsattāṃ subhūte upādāya.
subhūtir āha: samatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānupalabdhisamatām upādāya.
subhūtir āha: vivekapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: atyantaśūnyatām upādāya.
subhūtir āha: anavamardanīyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānupalabdhitām upādāya.
subhūtir āha: apadapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: anāmāśarīratām upādāya.
subhūtir āha: ākāśapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: āśvāsapraśvāsānupalabdhitām upādāya.
subhūtir āha: apravyāhārapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: vitarkavicārānupalabdhām upādāya.
subhūtir āha: anāmapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: vedanāsaṃjñāsaṃskāravijñānānupalabdhitām upādāya.
subhūtir āha: agamanapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇām agamanatām upādāya.
subhūtir āha: asaṃhāryapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāgrāhyatām upādāya.
subhūtir āha: akṣayapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇām atyantakṣayakṣīṇatām upādāya.
(PSP_4:2)
subhūtir āha: anutpattipāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇām anutpādānirodhatām upādāya.
subhūtir āha: akārakapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: kārakānupalabdhitām upādāya.
subhūtir āha: ajānakapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: jānakānupalabdhitām upādāya.
subhūtir āha: asaṃkrāntipāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: cyutyupapattyanupalabdhitām upādāya.
subhūtir āha: avinayapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇāṃ prakṛtyavinayatām upādāya.
subhūtir āha: svapnapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: svapnadarśinānupalabdhitām upādāya.
subhūtir āha: pratiśrutkāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: ghoṣodārānupalabdhitām upādāya.
subhūtir āha: pratibhāsapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: bimbhapratibimbhānupalabdhitām upādāya.
subhūtir āha: marīcipāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: udakaskandhānupalabdhitām upādāya.
subhūtir āha: māyāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: tannimittānupalabdhitām upādāya.
subhūtir āha: asaṃkleśapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: kleśasvabhāvānupalabdhitām upādāya.
subhūtir āha: avyavadānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: kliṣṭasattvānupalabdhitām upādāya.
subhūtir āha: anupalepapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: ākāśānupalabdhitām upādāya.
subhūtir āha: aprapañcapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvaprapañcasamudghātatām upādāya.
subhūtir āha: amananāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvamananāsamudghātatām upādāya.
(PSP_4:3)
subhūtir āha: acalapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: dharmadhātusthitiṃ subhūte upādāya. iti sarvajñatākārāḥ
subhūtir āha: virāgapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: virāgānupalabdhitām upādāya.
subhūtir āha: asthānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāvikalpanatām upādāya.
subhūtir āha: śāntapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇām avitathatābhisaṃbodhanatām upādāya.
subhūtir āha: arāgapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: rāgānupalabdhitām upādāya.
subhūtir āha: adoṣapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: doṣāsadbhūtatām upādāya.
subhūtir āha: amohapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: mohāndhakāravidhamanatām upādāya.
subhūtir āha: niḥkleśapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: parikalpāsattām upādāya.
subhūtir āha: niḥsattvapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sattvānupalabdhitām upādāya.
subhūtir āha: apramāṇapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāsamutthānatām upādāya.
subhūtir āha: antadvayānupagamapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: atyantānupalabdhitām upādāya.
subhūtir āha: asaṃbhinnapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāsaṃbhedatām upādāya.
subhūtir āha: aparāmṛṣṭapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: śrāvakabhūmipratyekabuddhabhūmisamatikramatām upādāya.
(PSP_4:4)
subhūtir āha: avikalpapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: avikalpānupalabdhitām upādāya.
subhūtir āha: aprameyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāpramāṇānupalabdhitām upādāya.
subhūtir āha: asaṅgapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇām ākāśasvabhāvasamatām upādāya.
subhūtir āha: anityapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmāṇām avināśitām upādāya.
subhūtir āha: duṣkhapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānadhyavasāyadharmayogatām upādāya.
subhūtir āha: śūnyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvaniḥphalārthatām upādāya.
subhūtir āha: anātmapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānabhiveśatām upādāya.
subhūtir āha: alakṣaṇapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānimittatām upādāya.
subhūtir āha: adhyātmaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: adhyātmikadharmānupalabdhitām upādāya.
subhūtir āha: bahirdhāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: bahirdhādharmānupalabdhitām upādāya.
subhūtir āha: adhyātmabahirdhāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: adhyātmabahirdhādharmānupalabdhitām upādāya.
subhūtir āha: śūnyatāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: śūnyatāśūnyatānupalabdhitām upādāya.
subhūtir āha: mahāśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: mahāśūnyatānupalabdhitām upādāya.
(PSP_4:5)
subhūtir āha: paramārthaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: paramārthaśūnyatānupalabdhitām upādāya.
subhūtir āha: saṃskṛtaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: saṃskṛtaśūnyatānupalabdhitām upādāya.
subhūtir āha: asaṃskṛtaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: asaṃskṛtaśūnyatānupalabdhitām upādāya.
subhūtir āha: atyantaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: atyantaśūnyatānupalabdhitām upādāya.
subhūtir āha: anavarāgraśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: anavarāgraśūnyatānupalabdhitām upādāya.
subhūtir āha: anavakāraśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: anavakāraśūnyatānupalabdhitām upādāya.
subhūtir āha: prakṛtiśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: prakṛtiśūnyatānupalabdhitām upādāya.
subhūtir āha: sarvadharmaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānupalabdhitām upādāya.
subhūtir āha: svalakṣaṇaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: svalakṣaṇaviviktatām upādāya.
subhūtir āha: anupalambhaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: triṣv adhvasu trayāṇām adhvanām anupalabdhitām upādāya.
subhūtir āha: abhāvasvabhāvaśūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
(PSP_4:6)
bhagavān āha: abhāvasvabhāvaśūnyatānupalabdhitām upādāya. iti mārgajñatākārāḥ
subhūtir āha: smṛtyupasthānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: kāyavedanācittadharmānupalabdhitām upādāya.
subhūtir āha: samyakprahāṇapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: akuśalakuśaladharmānupalabdhitām upādāya.
subhūtir āha: ṛddhipādapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: chandavīryacittamīmāṃsānupalabdhitām upādāya.
subhūtir āha: indriyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: śraddhādyanupalabdhitām upādāya.
subhūtir āha: balapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: pañcabalānupalabdhitām upādāya.
subhūtir āha: bodhyaṅgapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: saptabodhyaṅgānupalabdhitām upādāya.
subhūtir āha: mārgapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: āryāṣṭāṅgamārgānupalabdhitām upādāya.
ity ākārāḥ sarvajñatāmārgādhiṣṭhānāḥ
subhūtir āha: śūnyatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: dṛṣṭikṛtānupalabdhitām upādāya.
subhūtir āha: ānimittapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: vitarkānupalabdhitām upādāya.
subhūtir āha: apraṇihitapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: praṇidhāṇānupalabdhitām upādāya.
subhūtir āha: aṣṭavimokṣapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: aṣṭavimokṣānupalabdhitām upādāya.
subhūtir āha: navānupūrvavihārasamāpattipāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: navānupūrvavihārasamāpattyanupalabdhitām upādāya.
(PSP_4:7)
subhūtir āha: catuḥsatyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: samudayanirodhānupalabdhitām upādāya.
subhūtir āha: dānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: mātsaryānupalabdhitām upādāya.
subhūtir āha: śīlapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: dauḥśīlyānupalabdhitām upādāya.
subhūtir āha: kṣāntipāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: vyāpādānupalabdhitām upādāya.
subhūtir āha: vīryapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: kauśīdyānupalabdhitām upādāya.
subhūtir āha: dhyānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: vikṣepānupalabdhitām upādāya.
subhūtir āha: prajñāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: dauṣprajñānupalabdhitām upādāya.
subhūtir āha: upāyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: anupāyānupalabdhitām upādāya.
subhūtir āha: praṇidhānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: apraṇidhānānupalabdhitām upādāya.
subhūtir āha: balapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: daurbalyānupalabdhitām upādāya.
subhūtir āha: jñānapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: ajñānānupalabdhitām upādāya.
ity ākārā mārgajñatādhiṣṭhānāḥ
subhūtir āha: daśabalapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmānupalabdhitām upādāya.
subhūtir āha: vaiśāradyapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: mārgajñatānavalīnatām upādāya.
subhūtir āha: pratisaṃvitpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvatrajñānāsaṅgāpratighātitām upādāya.
(PSP_4:8)
subhūtir āha: āveṇikabuddhadharmapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmasamatikramatām upādāya.
subhūtir āha: tathatāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvabuddhabhāṣitatathatām upādāya.
subhūtir āha: svayaṃbhūpāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmavaśavartitām upādāya.
subhūtir āha: buddhadharmapāramiteyaṃ bhagavan yad uta prajñāpāramitā.
bhagavān āha: sarvadharmasarvākārābhisaṃbodhanatām upādāya.

ity ākārāḥ sarvākārajñatādhiṣṭhānāḥ ity uktā ākārāḥ

atha khalu śakrasya devānām indrasyaitad abhavat, pūrvajinakṛtādhikārās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, yeṣām iyaṃ prajñāpāramitāśrotrāvabhāsam āgamiṣyati. tathāgatāvaropitakuśalamūlās te sattvā bhaviṣyanti, yeṣām iyaṃ prajñāpāramitāśrotrāvabhāsam āgamiṣyati. kalyāṇamitraparigṛhītās te sattvā bhaviṣyanti, yeṣām iyaṃ prajñāpāramitāśrotrāvabhāsam āgamiṣyati. kaḥ punar vādo ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya tathatvāya pratipatsyante, bahubuddhaparyupāsitās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. ya imāṃ prajñāpāramitāṃ śrutvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, udgṛhya dhārayitvā vācayitvā paryavāpya tathatvāya pratipatsyante paripṛṣṭhāś ca pūrvakā api taiḥ kulaputraiḥ kuladuhitṛbhiś ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ paripraśnīkṛtāḥ sevitā bhajitāḥ paryupāsitāḥ, ya imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. bahubuddhakoṭīṣu te dānapāramitāyāṃ caritāḥ, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ bahubuddhakoṭīṣu te prajñāpāramitāyāṃ (PSP_4:9) caritā, ya imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante.

atha khalu āyuṣmāñ cchāriputro bhagavantam etad avocat: ye bhagavan kulaputrā vā kuladuhitaro vā imām evaṃ gambhīrāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante, śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, yathā avinivartanīyā bodhisattvā mahāsattvās tathā te kulaputrāḥ kuladuhitaro vā dhārayitavyāḥ. tat kasya hetoḥ? gambhīrā bhagavan prajñāpāramitā. na khalu pūrvam acaritena ṣaṭsu pāramitāsu śakyeyaṃ gambhīrā prajñāpāramitā adhimoktum. ye punar bhagavan kulaputrāḥ kuladuhitaro vā imāṃ gambhīrāṃ prajñāpāramitāṃ pratikṣeptavyāṃ maṃsyante pūrvāntato 'pi taiḥ kulaputraiḥ kuladuhitṛbhiś ca iyaṃ gambhīrā prajñāpāramitā pratiksiptā. tat kasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ nāsti śraddhā nāsti prasādo nāsti prema nāsty adhimuktis taiḥ kulaputraiḥ kuladuhitṛbhiś ca na buddhā vā bodhisattvā vā pratyekabuddhā vā śrāvakā vā paripraśnīkṛtāḥ, kathaṃ dānapāramitāyāṃ caritavyaṃ? kathaṃ śīlapāramitāyāṃ caritavyaṃ? kathañ ca kṣāntipāramitāyāṃ caritavyaṃ? kathaṃ vīryapāramitāyāṃ caritavyaṃ? kathaṃ dhyānapāramitāyāṃ caritavyaṃ? kathaṃ prajñāpāramitāyāṃ caritavyaṃ? katham adhyātmaśūnyatāyāṃ caritavyaṃ? kathaṃ bahirdhāśūnyatāyāṃ caritavyaṃ? kathara adhyātmabahirdhāśūnyatāyāṃ caritavyaṃ? yāvat kathaṃ abhāvasvabhāvaśūnyatāyāñ caritavyaṃ? kathaṃ smṛtyupasthānāni bhāvayitavyāni? kathaṃ samyakprahāṇāni? katham ṛddhipādāḥ? katham indriyāṇi? kathaṃ balāni? kathaṃ bodhyaṅgāni? katham āryāṣṭāṅgo mārgo bhāvayitavyaḥ? katham apramāṇadhyānārūpyasamāpattayo bhāvayitavyāḥ? katham āryasatyāni bhāvayitavyāni? katham aṣṭa vimokṣā bhāvayitavyāḥ? kathaṃ navānupūrvavihārasamapattayo bhāvayitavyāḥ? kathaṃ śūnyatānimittāpraṇihitāni bhāvayitavyāni? kathaṃ ṣaḍ abhijñā bhāvayitavyāḥ? kathaṃ samādhayaḥ samāpattavyāḥ? kathaṃ dhāraṇīmukhāni praveṣṭavyāni? kathaṃ daśatathāgatabalāni bhāvayitavyāni? kathaṃ vaiśāradyāni (PSP_4:10) bhāvayitavyāni? kathaṃ pratisaṃvido bhāvayitavyāḥ? katham aṣṭādaśāveṇikā buddhadharmā bhāvayitavyā? iti.

atha khalu śakro devānām indra āyuṣmantaṃ śāriputram etad avocat: gambhīrā bhadanta śāriputra prajñāpāramitā. kim atrāścaryaṃ syāt? ya imāṃ gambhīrāṃ prajñāpāramitāṃ pūrvānte 'pi nādhimuktā bodhisattvā mahāsattvāḥ dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ nādhimuktāḥ, adhyātmaśūnyatāyāṃ nādhimuktāḥ, yāvad abhāvasvabhāvaśūnyatāyāṃ nādhimuktāḥ, saptatriṃśadbodhipakṣeṣu dharmeṣv anadhimuktāḥ, apramāṇadhyānārūpyasamāpattiṣv anadhimuktāḥ, śūnyatānimittāpraṇihiteṣv anadhimuktāḥ, aṣṭavimokṣanavānupūrvavihārasamāpattiṣv anadhimuktāḥ, daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu pañcasv abhijñāsu nādhimuktāḥ, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu nādhimuktāḥ. ye pratikṣipeyur iti nātrāścaryam. namaskaromi bhagavatyai prajñāpāramitāyai sarvajñajñānasya sa namaskāraṃ karoti yaḥ prajñāpāramitāyā namaskāraṃ karoti.

atha khalu bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat. sarvajñajñānasya sa namaskāraṃ karoti, yaḥ prajñāpāramitāyā namaskāraṃ karoti. tat kasya hetoḥ? ato nirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvākārajñatā, sarvākārajñatānirjātā ca prajñāpāramitā prabhāvyante. sarvajñatāṃ kauśikātikramitukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ sthātavyam, evaṃ mārgajñatāyāṃ sthātukāmena sarvākārajñatājñānam utpādayitukāmena sarvavāsanānusaṃdhikleśān samudghātayitukāmenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena dharmacakraṃ pravartayitukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ sthātavyam, evaṃ srotaāpattiphale sattvān sthāpayitukāmena sakṛdāgāmiphale anāgāmiphale arhattve sattvān sthāpayitukāmena pratyekāyāṃ bodhau sattvān pratiṣṭhāpayitukāmena, anuttarāyāṃ samyaksaṃbodhau sattvān pratiṣṭhāpayitukāmena, bhikṣusaṃghaṃ parikarṣayitukāmena iha bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogam āpattavyam.
(PSP_4:11)

evam ukte śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ pratiṣṭhito bhavati? kathaṃ vā yujyate? evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ, kathaṃ dānapāramitāyāṃ pratiṣṭhito bhavati? kathaṃ vā yogam āpadyate? kathaṃ vā prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ yogam āpadyate yāvad abhāvasvabhāvaśūnyatāyāṃ yogam āpadyate? kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran saptatriṃsadbodhipakṣeṣu dharmeṣu yogam āpadyate? evam apramāṇadhyānārūpyasamāpattiṣu. kathaṃ śūnyatānimittāpraṇihiteṣu yogam āpadyate? evam aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣu yogam āpadyate. katham abhijñāsu yogam āpadyate? evaṃ daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu. katham aṣṭādaśasv āveṇikeṣu buddhadharmeṣu prajñāpāramitāyāñ caran yogam āpadyante bodhisattvo mahāsattvaḥ?

evam ukte bhagavān śakraṃ devānām indram etad avocat: sādhu sādhu kauśika sādhu khalu punas tvaṃ kauśika yas tvaṃ tathāgatam etam arthaṃ paripraśnīkartavyaṃ manyase. idam api te kauśika buddhānubhāvena pratibhānam utpannam. tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te. iti catvāraḥ prayoktākāraḥ

iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati, yadā rūpe na tiṣṭhati tadā rūpe na yogam āpadyate, vedanāsaṃjñāsaṃskāreṣu, vijñāne na tiṣṭhati yadā vijñāne na tiṣṭhati tadā vijñāne na yogam āpadyate. cakṣuṣi na tiṣṭhati, evaṃ śrotre ghrāṇe jihvāyāṃ kāye manasi na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. rūpe na tiṣṭhati, evaṃ śabde gandhe rase spraṣṭavye dharmeṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. cakṣurvijñāne na tiṣṭhati, cakṣuḥsaṃsparśe na tiṣṭhati, cakṣuḥsaṃsparśapratyayavedayite na tiṣṭhati, evaṃ śrotraghrāṇajihvākāye manovijñāne na tiṣṭhati, manaḥsaṃsparśe na tiṣṭhati, manaḥsaṃsparśapratyayavedayite na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. pṛthivīdhātau na tiṣṭhati, evam abdhātau tejodhātau vāyudhātau ākāśadhātau (PSP_4:12) vijñānadhātau na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. avidyāyāṃ na tiṣṭhati, evaṃ saṃskāreṣu vijñāne nāmarūpe ṣaḍāyatane sparśe vedanāyāṃ tṛṣṇāyām upādāne bhave jātau jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāseṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. dānapāramitāyāṃ na tiṣṭhati, evaṃ śīle kṣāntau vīrye dhyāne prajñāpāramitāyāṃ na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. adhyātmaśūnyatāyāṃ na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate yāvad abhāvasvabhāvaśūnyatāyāṃ na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. smṛtyupasthāneṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ caturṣv apramāṇeṣu caturṣu dhyāneṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu śūnyatānimittāpraṇihiteṣv aṣṭāsu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu dhāraṇīmukheṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu na tiṣṭhati, evaṃ prajñāpāramitāyāṃ yogam āpadyate. tat kasya hetoḥ? tathā hi sa rūpaṃ nopalabhate yatrāvatiṣṭheta yatra vā yogam āpadyate, vedanāsaṃjñāsaṃskārā, vijñānaṃ nopalabhate yatrāvatiṣṭheta yatra vā yogam āpadyate, evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni pāramitāḥ saptatriṃśadbodhipakṣān dharmān sarvaśūnyatāḥ sarvasamādhīn sarvadhāraṇīmukhāni apramāṇadhyānārūpyasamāpattīḥ aṣṭavimokṣān navānupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitāny abhijñādaśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān nopalabhate yatrāvatiṣṭheta yatra vā yogam āpadyate.
iti rūpādy anavasthānaprayogaḥ

punar aparaṃ kauśika bodhisattvo mahāsattvo rūpe na yujyate, yad rūpe na yujyate evaṃ rūpe yogam āpadyate, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, vijñāne na yujyate, yad vijñāne na yujyate, evaṃ vijñāne yogam āpadyate. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmaśūnyatāryasatyāpramāṇadhyānārūpyasamāpattiṣu śūnyatānimittāpraṇihitāṣṭavimokṣanavānupūrvavihārasamāpatty abhijñāsarvasamādhidhāraṇīmukhadaśabalavaiśāradyapratisaṃvitsv aṣṭādaśāveṇikeṣu (PSP_4:13) buddhadharmeṣu na yujyate yad buddhadharmeṣu na yujyate, evaṃ buddhadharmeṣu yogam āpadyate. tat kasya hetoḥ? tathā hi sa bodhisattvo mahāsattvaḥ pūrvāntato rūpaṃ nopalabhate, aparāntato rūpaṃ nopalabhate, madhyato rūpaṃ nopalabhate, vedanāsaṃjñāsaṃskārān, pūrvāntato vijñānaṃ nopalabhate, aparāntato vijñānaṃ nopalabhate, madhyato vijñānaṃ nopalabhate. evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni pāramitāḥ saptatriṃśadbodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitāni aṣṭau vimokṣān navānupūrvavihārasamāpattyabhijñāḥ sarvaśūnyatāḥ sarvasamādhīn sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān pūrvāntato nopalabhate, aparāntato nopalabhate, madhyato nopalabhate. ity ayogaprayogaḥ

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: gambhīrā bhagavan prajñāpāramitā.

bhagavān āha: rūpatathatāgambhīratayā śāriputra gambhīrā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānatathatāgambhīratayā śāriputra gambhīrā prajñāpāramitā, evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmatathatāgambhīratayā śāriputra gambhīrā prajñāpāramitā. iti gambhīraprayogaḥ

śāriputra āha: duravagāhā bhagavan prajñāpāramitā.

bhagavān āha: rūpaduravagāhatayā śāriputra duravagāhā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānaduravagāhatayā śāriputra duravagāhā prajñāpāramitā. evaṃ dhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni pāramitāḥ sarvaśūnyatāḥ sarvasamādhiḥ sarvadhāraṇīmukhāni bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmaduravagāhatayā śāriputra duravagāhā prajñāpāramitā.
iti duravagāhaprayogaḥ
(PSP_4:14)

śāriputra āha: apramāṇā bhagavan prajñāpāramitā.

bhagavān āha: rūpāpramāṇatayā śāriputrāpramāṇā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānāpramāṇatayā śāriputrāpramāṇā prajñāpāramitā. evaṃ dhātvāyatanapratītyasamutpādāṅgapāramitāsarvaśūnyatāsarvasamādhidhāraṇīmukhabodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāpramāṇatayā śāriputrāpramāṇā prajñāpāramitā. ity apramāṇaprayogaḥ

śāriputra āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati?

bhagavān āha: sacec chāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ gambhīram iti na carati carati prajñāpāramitāyāṃ, vedanā saṃjñā saṃskārā, vijñānaṃ gambhīram iti na carati carati prajñāpāramitāyām. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā gambhīrā iti na carati carati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi yā śāriputra yāvad buddhadharmāṇāṃ gambhīratā na te buddhadharmāḥ.
iti gambhīraprayogāparaparyāyo mṛduḥ
punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ duravagāham iti na carati carati prajñāpāramitāyāṃ, vedanā saṃjñā saṃskārā, vijñānaṃ duravagāham iti na carati carati prajñāpāramitāyām. evaṃ dhātvāyatanapratītyasamutpādapāramitāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhabodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā duravagāhā iti na carati carati prajñāpāramitāyām. tat kasya hetoḥ? tathā hi yā śāriputra yāvad buddhadharmāṇāṃ duravagāhatā na te buddhadharmāḥ.
iti duravagāhaprayogāparaparyāyo madhyaḥ

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (PSP_4:15) caran rūpam apramāṇam iti na carati carati prajñāpāramitāyāṃ, vedanā saṃjñā saṃskārā, vijñānam apramāṇam iti na carati carati prajñāpāramitāyām. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā apramāṇā iti na carati carati prajñāpāramitāyāṃ. tat kasya hetoḥ? tathā hi yā śāriputra yāvad buddhadharmāpramāṇatā na te buddhadharmāḥ.
ity apramāṇaprayogāparaparyāyo 'dhimātraḥ

śāriputra āha: yathā gambhīreyaṃ bhagavan prajñāpāramitā duravagāhā apramāṇā iyaṃ bhagavan prajñāpāramitā tathā navayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ purato na vaktavyā mā te imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsam āpatsyante. avinivartanīyasya yaṃ bodhisattvasya mahāsattvasya purato bhāṣitavyo sa imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyati na saṃtrasiṣyati na saṃtrāsam āpatsyate na kāṅkṣayiṣyati na nirvicikitsiṣyati, uttare ca śrutvā vimokṣate.

atha khalu śakro devānām indra āyuṣmantaṃ śāriputram etad avocat: saced bhadanta śāriputra navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purata iyaṃ gambhīrā prajñāpāramitā bhāṣyeta ko doṣaḥ syāt?

śāriputra āha: sacet kauśika navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta uttrasyeta saṃtrasyeta saṃtrāsam āpadyeta pratibādhyeta pratikṣipet. nādhimucyeta sthānam etat kauśika vidyate yas sa navayānasaṃprasthito bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā pratikṣipya vinipātagāmikarmopacinuyāt, sa kṛcchreṇa cireṇānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta. iti kṛcchre cirābhisaṃbodhaprayogaḥ

śakra āha: santi punar bhadanta śāriputra avyākṛtā bodhisattvā mahāsattvā ya imāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante.

śāriputra āha: na te kauśika bodhisattvā mahāsattvāś cireṇa vyākaraṇaṃ pratilapsyante anuttarāyāḥ samyaksaṃbodheḥ. ya imāṃ (PSP_4:16) prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. te ekaṃ vā dvau vā trīn vā tathāgatān atikramiṣyanti. tato vyākaraṇaṃ pratilapsyante anuttarāyāḥ samyaksaṃbodheḥ.

atha khalu bhagavān āyuṣmantaṃ śāriputram āmantrayate sma: evam etac chāriputraivam etat, cirayānasaṃprasthitās te śāriputra bodhisattvā mahāsattvā bhaviṣyanti. ciracaritāḥ ṣaṭsu pāramitāsu bahubuddhaparyupāsitās te śāriputra bodhisattvā mahāsattvā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. uttare ca śrutvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yathopadiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyanti.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: pratibhāti me bhagavan pratibhāti me sugata.

bhagavān āha: pratibhātu te.

śāriputra āha: tadyathāpi nāma bhagavan svapnāntaragato mahāyānasaṃprasthitaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ bhāvayet, dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ bhāvayet, yāvad bodhimaṇḍe niṣīded, veditavyam etad bhagavann abhyāsannī bhavaty ayaṃ kulaputro vā kuladuhitā vā anuttarāyāḥ samyaksaṃbodheḥ. kaḥ punar vādo? bhagavan yaḥ prativibuddhaḥ prajñāpāramitāṃ bhāvayet, dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ bhāvayet, veditavyam etad bhagavann abhyāsannī bhavaty ayaṃ kulaputro vā kuladuhitā vā anuttarāyāḥ samyaksaṃbodheḥ. iti vyākaraṇalābhaprayogaḥ

paripakvakuśalamūlās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyante śravaṇāya śrutvā ca pratipatsyante. cirayānasaṃprasthitās te bhagavan kulaputrā kuladuhitaraś ca bhaviṣyanti, avaropitakuśalamūlā bahubuddhaparyupāsitāḥ kalyāṇamitraparigṛhītās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. abhyāsannās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanty anuttarāyāḥ samyaksaṃbodhervyākaraṇasya vyākariṣyanti vā, (PSP_4:17) avinivartanīyā vā te kulaputrāḥ kuladuhitaraś cānuttarāyāḥ samyaksaṃbodher, yeṣāṃ svayam iyaṃ prajñāpāramitā upapatsyate upapannāṃ ca satīm udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. ity avinivartanīyaprayogaḥ

tadyathāpi nāma bhagavan puruṣo yojanaśatikād aṭavīkāntārān niṣkrāmet, dviyojanaśatikāt triyojanaśatikāc caturyojanaśatikāt pañcayojanaśatikād aṭavīkāntārān niṣkrāmen niṣkramya paśyed grāmasya nagarasya nigamasya vā pūrvāni nimittāni gopālakān vā paśupālakān vā sīmā vā ārāmān vā vanāni vā udyānāni vā udyānanimittāni vā grāmān vā nagarāṇi vā nigamān vā rājadhānīn vā rāṣṭrāṇi vā pūrvanimittāni grāmasya nagarasya nigamasya vā dṛṣṭvaivaṃ bhavati yādṛśānīmāni pūrvanimittāni dṛśyante abhyāsanna ito grāmo vā nagaraṃ vā nigamaṃ vā rājadhānyo vā rāṣṭrāṇi vā bhaviṣyanti. sa āśvāsaprāpto bhavet, na cāsya bhūyo bhavati caurabhayaṃ vā caṇḍālabhayaṃ vā caṇḍamṛgabhayaṃ vā bubhukṣābhayaṃ vā pipāsābhayaṃ vā. evam eva bhagavan yasya bodhisattvasya mahāsattvasya svayam iyaṃ gambhīrā prajñāpāramitā upapatsyate upapannāṃ ca satīm udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, veditavyam etad bhagavann abhyāsanno 'yaṃ bodhisattvo mahāsattvo bhaviṣyati vyākaraṇasyānuttarāyāḥ samyaksaṃbodher na cireṇābhisaṃbhotsyate. tena ca bodhisattvena mahāsattvena na bhetavyaṃ śrāvakabhūmer vā pratyekabuddhabhūmer vā. tat kasya hetor? imāni tāni pūrvanimittāni yad utemāṃ gambhīrāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo labhate darśanāya vandanāya paryupāsanāya śravaṇāya.

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: evam etac chāriputraivam etat. iti niryāṇaprayogaḥ

pratibhātu te śāriputra bhūyasyā mātrayā buddhānubhāvena.

śāriputra āha: tadyathā pi nāma bhagavan puruṣo mahāsamudraṃ draṣṭukāmo bhavet, sa gacchet mahāsamudraṃ darśanāya yathā yathā gacchet mahāsamudraṃ tathā tathā paśyet stambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tenaivaṃ veditavyaṃ dūre ito mahāsamudro nāsanna (PSP_4:18) ito mahāsamudraḥ. tat kasya hetoḥ? na hi mahāsamudrasyābhyāse kaścit stambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ vā dṛśyante. tadyathāpi nāma bhagavan puruṣo mahāsamudraṃ draṣṭukāmo bhavet, sa yathā yathā gacchet mahāsamudraṃ darśanāya tathā tathā na paśyet stambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā, tasyaivaṃ bhavati na dūre ito mahāsamudra āsanna ito mahāsamudraḥ. tat kasya hetoḥ? na hi mahāsamudrasyāsanne kaścit stambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ vā dṛśyate, kiṃ cāpi sa puruṣaś cakṣuṣā mahāsamudran na paśyati. atha ca punaḥ sa niṣṭhāṃ gacchati, āsanno 'smi mahāsamudrasyābhyāsanna ito mahāsamudra iti, neto bhūyo dūre mahāsamudra iti. evam eva bhagavaṃs tena bodhisattvena mahāsattvena evaṃ veditavyam, imāṃ prajñāpāramitāṃ śṛṇutā udgṛhṇatā dhārayatā vācayatā paryavāpnuvatā yoniśo manasikurvatā, evaṃ cintayitavyaṃ kiṃ cāpy ahaṃ tena bhagavatā na saṃmukhaṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau iyadbhiḥ kalpair iyadbhiḥ kalpaśatair iyadbhiḥ kalpasahasrair iyadbhiḥ kalpaśatasahasrair iyadbhiḥ kalpakoṭīniyutaśatasahasrais tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyasa iti.

atha ca punar bodhisattvena mahāsattvena evaṃ veditavyam, āsannībhūto 'smy anuttarāyāḥ samyaksaṃbodher vyākaraṇasyeti. tat kasya hetoḥ? tathā hy aham imāṃ gambhīrāṃ prajñāpāramitāṃ labhe darśanāya vandanāya paryupāsanāya śravaṇāya śrutvā codgṛhṇāmi dhārayāmi vācayāmi paryavāpnomi yoniśaś ca manasikaromi. iti niruttaraprayogaḥ

tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu stambheṣu ākarajāteṣu veditavyaṃ jāmbūdvīpakair manuṣyair netaś cireṇa patrāṇi ca puṣpāṇi ca phalāni ca prādurbhaviṣyanti. tat kasya hetoḥ? imāni tāni pūrvanimittāni stambeṣu dṛśyante netaś cireṇa patrāṇi ca puṣpāṇi ca phalāni ca prādurbhaviṣyanti, āttamanaskā jāmbūdvīpakā manuṣyā bhaviṣyanti tāni ca pūrvanimittāni dṛṣṭvā stambeṣu, evam eva bhagavan yo bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravanāya śrutvā (PSP_4:19) codgṛhṇāti dhārayati vācayati paryavāpsyati yoniśaś ca manasikaroti paripakvakuśalamūlaḥ sa bhagavan bodhisattvo mahāsattvo veditavyaḥ, bahubuddhaparyupāsitaḥ sa bhagavan kulaputro vā kuladuhitā vā veditavyaḥ. veditavyam etad bhagavaṃs tena bodhisattvena mahāsattvena pūrvakair eva kuśalamūlair upanīto 'smy anuttarāyāḥ samyaksaṃbodheḥ, yo 'ham imāṃ gambhīrāṃ prajñāpāramitāṃ labhe darśanāya vandanāya paryupāsanāya śravaṇāya yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyeyaṃ tatra devaputrāḥ pūrvabuddhadarśino bhavanti. te pramuditāḥ prītisaumanasyajātāḥ pūrvakāṇām api bodhisattvānāṃ mahāsattvānām imāny eva pūrvanimittāni abhūvan vyākaraṇāya na cireṇāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate anuttarāyāṃ samyaksaṃbodhau.
ity āsannābhisaṃbodhaprayogaḥ
tadyathāpi nāma bhagavan strīgurviṇī sā yathā yathā āsannaprasavā bhavati tathā tathāsyāḥ kāyo veṣṭate 'dhimātraṃ ca kāye vedanāklamathaś ca jāyate, na ca caṅkramaṇaśīlā bhavati, alpasmṛtiś ca bhavati, alpāhārā ca bhavati, alpastyānamiddhā ca bhavati, tābhir vedanābhir vartamānābhir alpabhāṣyā ca bhavati, na ca saṃvāsaśīlā bhavati, tena pūrvakeṇāyoniśomanasikāreṇāsevitena bhāvitena niṣevitena imām evaṃrūpāṃ vedanāṃ pratyanubhavāmīti. veditavyam evaṃ tato 'nyābhiḥ strībhir yādṛśāny asyāḥ striyo nimittāni dṛśyante na cireṇaiveyaṃ strī prasaviṣyati. evam eva bhagavan bodhisattvānāṃ mahāsattvānām avaropitakuśalamūlānāṃ bahubuddhaparyupāsitānāṃ sucaritacīrṇacaritānāṃ kalyāṇamitraparigṛhītānāṃ paripakvakuśalamūlānām iyaṃ gambhīrā prajñāpāramitā upapatsyate upapannāṃ ca satīm udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, veditavyam etan na cireṇaiṣāṃ bodhisattvānāṃ mahāsattvānāṃ vyākaraṇaṃ bhaviṣyati anuttarāyāḥ samyaksaṃbodheḥ.

bhagavān āha: sādhu sādhu śāriputra idam api te śāriputra buddhānubhāvena pratibhānam utpannam. iti kṣiprābhisaṃbodhaprayogaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvad anugṛhītāḥ suparīttāś ceme bodhisattvā mahāsattvās (PSP_4:20) tathāgatenārhatā samyaksaṃbuddhena.

bhagavān āha: tathā hi subhūte bodhisattvā mahāsattvā bahujanahitāya bahujanasukhāya pratipannā lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāñ ca manuṣyānāñ cānuttarāyai samyaksaṃbodhaye pratiṣṭhante bodhisattvacaryāñ caranto 'nekāni sattvaśatāni anekāni sattvasahasrāṇi anekāni sattvaśatasahasrāṇi anekāni sattvakoṭiniyutaśatasahasrāṇi anugrahīṣyanti, caturbhiḥ saṃgrahavastubhir dānena priyavadyena arthacaryayā samānārthatayā daśakuśaleṣu karmapatheṣu samādāpayanti, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu samādāpayanti. ātmanā caiteṣu dharmeṣu pratiṣṭhitā bhavanti. ātmanā ca dānapāramitāyāṃ caranti parāṃś ca dānapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca śīlapāramitāyāṃ caranti parāṃś ca śīlapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca kṣāntipāramitāyāṃ caranti parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca vīryapāramitāyāṃ caranti parāṃś ca vīryapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca dhyānapāramitāyāṃ caranti parāṃś ca dhyānapāramitāyāṃ pratiṣṭhāpayanti. ātmanā ca prajñāpāramitāyāṃ caranti parāṃś ca prajñāpāramitāyāṃ pratiṣṭhāpayanti. te ca prajñāpāramitām āgamya upāyakauśalyena sattvān srotaāpattiphale pratiṣṭhāpayanti na cātmanā sākṣāt kurvanti. evaṃ sakṛdāgāmiphale anāgāmiphale arhattve, pratyekāyāṃ bodhau pratiṣṭhāpayanti na cātmanā pratyekāṃ bodhiṃ sākṣāt kurvanti. ātmanā cāvinivartanīyāṃ bhūmim ākrāmanti parāṃś cāvinivartanīyabhūmau pratiṣṭhāpayanti. ātmanā ca buddhakṣetraṃ pariśodhayanti, anyāṃś ca bodhisattvān buddhakṣetrapariśuddhau samādāpayanti. ātmanā ca sattvān paripācayanti parāṃś ca sattvaparipāke samādāpayanti. ātmanā cābhijñā utpādayanti parāṃś cābhijñāprāptaye samādāpayanti. ātmanā ca dhāraṇīmukhaṃ pariśodhayanti parān api dhāraṇīmukhapariśuddhaye samādāpayanti. ātmanā ca pratibhānasaṃpadaṃ pratilabhante parān api pratibhānasaṃpadi samādāpayanti. ātmanā ca rūpasaṃpadaṃ parigṛhṇanti parān api rūpasaṃpatpratilābhāya samādāpayanti. ātmanā ca lakṣaṇasaṃpadaṃ parigṛhṇanti parān api (PSP_4:21) lakṣaṇasaṃpatpratilābhāya samādāpayanti. ātmanā ca kumārabhūtasaṃpadaṃ parigṛhṇanti parān api kumārabhūtasaṃpatpratigrahāya samādāpayanti. ātmanā ca bodhipakṣyān dharmān niṣpādayanti parān api bodhipakṣyadharmapariniṣpattaye samādāpayanti. ātmanā ca satyavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitadhāraṇīmukhān utpādayanti parān apy eṣu samādāpayanti. ātmanā ca catvāri vaiśāradyāni utpādayanti parān api caturṣu vaiśāradyeṣu samādāpayanti. ātmanā ca catasraḥ pratisaṃvida utpādayanti parān api caturaḥ pratisaṃvidaḥ prāptaye samādāpayanti. ātmanā ca mahāmaitrīṃ mahākaruṇāṃ mahāmuditāṃ mahopekṣāṃ vibhāvayanti parān api caturapramāṇā vibhāvanāyai samādāpayanti. ātmanā cāṣṭādaśāveṇikān buddhadharmān niṣpādayanti parān api aṣṭādaśāveṇikeṣu buddhadharmeṣu samādāpayanti. ātmanā ca sarvākārajñatām anuprāpnuvanti parāṃś ca sarvākārajñatāyāṃ samādāpayanti. ātmanā ca sarvavāsanānusaṃdhikleśān vijahanti parān api sarvavāsanānusaṃdhikleśotsargāya samādāpayanti. ātmanā cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante parāṃś ca samyaksaṃbodhim abhisaṃbodhaye samādāpayanti. ātmanā ca dharmacakraṃ pravartayanti parāṃś ca dharmacakraṃ pravartanāya samādāpayanti.
iti parārthaprayogaḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavann āścaryaṃ sugata yāvad bahuguṇasamanvāgatās te bodhisattvā mahāsattvā ye sarvasattvānāṃ kṛtaśaḥ prajñāpāramitāyāṃ caranti anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. kathaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitābhāvanāparipūriṃ gacchati?

bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpasya vṛddhiṃ na samanupaśyati, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya vṛddhiṃ samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati.

bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānāṃ pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ saṇṇām abhijñānāṃ (PSP_4:22) sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ balānāṃ caturṇāṃ vaiśāradyānāñ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ vṛddhiṃ na samanupaśyati sarvajñatāyā vṛddhiṃ na samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati.

bhagavān āha: yadā ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpasya parihāṇiṃ na samanupaśyati, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya parihāṇiṃ samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇa dhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ yadā sarvajñatāyāḥ parihāṇiṃ na samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. ity avṛddhyaparihāṇiprayogaḥ

punar aparaṃ subhūte yadā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharma iti na samanupaśyati, adharma iti na samanupaśyati, atītam iti na samanupaśyati, anāgatam iti na samanupaśyati, pratyutpannam iti na samanupaśyati, kuśalam akuśalaṃ vyākṛtam avyākṛtam iti na samanupaśyati, saṃskṛtam iti na samanupaśyati, asaṃskṛtam iti na samanupaśyati, kāmadhātun na samanupaśyati, rūpadhātun na samanupaśyati, ārūpyadhātun na samanupaśyati, dānapāramitān na samanupaśyati, śīlapāramitān na samanupaśyati, kṣāntipāramitān na samanupaśyati, vīryapāramitān na samanupaśyati, dhyānapāramitān na samanupaśyati, prajñāpāramitān na samanupaśyati yāvat sarvajñatān na samanupaśyati, tadā bodhisattvasya mahāsattvasya prajñāpāramitābhāvanāparipūriṃ gacchati. tat kasya hetoḥ? tathā hi subhūte dharmāṇāṃ dharmalakṣaṇatām upādāya avinivartanīyatām upādāya riktatām upādāya tucchatām upādāya asāratām upādāya vaśikatām upādāya.
iti dharmādyanupalambhaprayogaḥ

subhūtir āha: acintyaṃ bhagavan deśyate.

bhagavān āha: rūpācintyatayā subhūte acintyaṃ deśyate, vedanā saṃjñā (PSP_4:23) saṃskārā, vijñānācintyatayā subhūte 'cintyaṃ deśyate. dānapāramitācintyatayā acintyaṃ deśyate, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitācintyatayācintyaṃ deśyate. evaṃ saptatriṃśadbodhipakṣadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ sarvajñatācintyatayā subhūte 'cintyaṃ deśyate. sacet subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam acintyam iti na saṃjānīte, vedanā saṃjñā saṃskārā, vijñānam acintyam iti na saṃjānīte paripūrayiṣyati prajñāpāramitām. evaṃ dhātvāyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni pāramitāḥ śūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā sarvajñatācintyeti na saṃjānīte paripūrayiṣyati prajñāpāramitām.
ity acintyākārasaṃjñānirodhaprayogaḥ

subhūtir āha: ko 'tra bhagavan gambhīrāyāṃ prajñāpāramitāyām adhimokṣate?

bhagavān āha: yaḥ subhūte bodhisattvo mahāsattvaḥ pūrvam api carito bhavati, ṣaṭsu pāramitāsu tathāgatāvaropitakuśalaraūlo bhavati, bahubuddhaparyupāsitaḥ kalyāṇamitraparigṛhīto bhavati, sa imāṃ prajñāpāramitām adhimokṣate.

subhūtir āha: kiyatā bhagavan bodhisattvo mahāsattvaḥ pūrvam api carito bhavati, ṣaṭsu pāramitāsu tathāgatāvaropitakuśalamūlo bhavati, bahubuddhaparyupāsitaḥ kalyāṇamitraparigṛhīto bhavati.

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na kalpayati na vikalpayati, rūpanimittaṃ na kalpayati na vikalpayati, rūpasvabhāvan na kalpayati na vikalpayati, vedanā saṃjñā saṃskārā, vijñānan na kalpayati na vikalpayati, vijñānanimittaṃ na kalpayati na vikalpayati, vijñānasvabhāvan na kalpayati na vikalpayati. evaṃ dhātūn āyatanāni pratītyasamutpādaṃ pratītyasamutpādāṅgāni kāmarūpārūpyadhātuṃ dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ (PSP_4:24) dhyānapāramitāṃ prajñāpāramitām adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyapramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitābhijñāḥ sarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān sarvajñatān na kalpayati na vikalpayati, sarvajñatānimittan na kalpayati na vikalpayati, sarvajñatāsvabhāvan na kalpayati na vikalpayati. tat kasya hetoḥ? tathā hi subhūte rūpam acintyaṃ, vedanā saṃjñā saṃskārā, vijñānam acintyam. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyapramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ sarvajñatā acintyā. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ pūrvam api carito bhavati ṣaṭsu pāramitāsu tathāgatāvaropitakuśalamūlo bhavati bahubuddhaparyupāsitaḥ kalyāṇamitraparigṛhīto bhavati.

subhūtir āha: gambhīrā bhagavan prajñāpāramitā.

bhagavān āha: rūpagambhīratayā subhūte gambhīrā prajñāpāramitā, vedanā saṃjñā saṃskārā, vijñānagambhīratayā subhūte gambhīrā prajñāpāramitā. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmagambhīratayā subhūte gambhīrā prajñāpāramitāḥ, sarvajñatāgambhīratayā subhūte gambhīrā prajñāpāramitā. ity avikalpaprayogaḥ

subhūtir āha: ratnarāśir bhagavan prajñāpāramitā ratnadātrī, srotāpattiphalasya sakṛdāgāmiphalasyanāgāmiphalasyārhattvasya pratyekabuddhatvasyānuttarāyāḥ samyaksaṃbodher dātrī dharmacakrapravartikeyaṃ bhagavan prajñāpāramitā. iti phalaratnadānaprayogaḥ
subhūtir āha: sarvadharmāṇāṃ śuddharāśir bhagavan prajñāpāramitā.

bhagavān āha: rūpaviśuddhitām upādāya, vedanā saṃjñā saṃskārā, (PSP_4:25) vijñānaviśuddhitām upādāya. evaṃ dhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikābuddhadharmāḥ, sarvajñatāviśuddhitām upādāya. iti viśuddhiprayogaḥ

subhūtir āha: āścaryaṃ bhagavan yāvad asyāṃ gambhirāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bahavo 'ntarāyā utpadyeran.

bhagavān āha: evam etat subhūte evam etat, bahvantarāyāyaṃ subhūte gambhīrā prajñāpāramitā, tena kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ likhitā kṣipram eva likhitavyā, uddiśatā dhārayatā vācayatā svādhyāyatā yoniśaś ca manasikurvatā, bhāvayatā kṣipram eva bhāvayitavyā. mā khalv asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyāṃ vāntarāyaḥ syād iti. tat kasya hetoḥ? sacet subhūte yaḥ kulaputro vā kuladuhitā vā māsena imāṃ prajñāpāramitāṃ likhet tena likhitavyaiva bhavet. saced dvābhyāṃ tribhiś ca caturbhiḥ pañcabhiḥ ṣaḍbhiḥ saptabhir aṣṭābhir yāvat saṃvatsareṇa likhet tena likhitavyaiva bhaved evam upadeṣṭavyā dhārayitavyā vācayitavyā svādhyātavyā yoniśo manasikartavyā. sacet māsena vā bhāvayet tena bhāvayitavyā bhavet yāvat saṃvatsareṇa bhāvayet tena bhāvayitavyā bhavet. tat kasya hetor? bahavaḥ subhūte mahāratnasyāntarāyā utpadyante.

subhūtir āha: āścaryaṃ bhagavan yad asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ māraḥ pāpīyān antarāyāya yogam āpadyate, yad utālikhanāyānuddiśamānāyādhāraṇāyāvācanāyāyoniśo manasikāraṇāyābhāvanāyai.

bhagavān āha: kiṃ cāpi subhūte māraḥ pāpīyān gambhīrāyāṃ prajñāpāramitāyām udyogam āpadyeta antarāya karaṇāya yad utālikhanāya yāvad abhāvanāyai bodhisattvasya mahāsattvasya imāṃ gambhīrāṃ prajñāpāramitāṃ likhata uddiśato dhārayato vācayataḥ svādhyāyato yoniśo manasikurvato bhāvayato na śaknoty antarāyaṃ kartum.
ity adhimuktiprayogaḥ ity uktaḥ prayogaḥ
(PSP_4:26)

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kasya bhagavann anubhāvena māraḥ pāpīyān na śaknoty antarāyaṃ kartuṃ bodhisattvānāṃ mahāsattvānām imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ dhārayatāṃ vācayatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām?

bhagavān āha: buddhānubhāvena śāriputra māraḥ pāpīyān na śaknoty antarāyaṃ kartuṃ bodhisattvānāṃ mahāsattvānām imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ dhārayatāṃ vācayatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām. ye 'pi te śāriputra samantā daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, teṣām api buddhānāṃ bhagavatām anubhāvāt. te 'pi buddhā bhagavantas tān bodhisattvān mahāsattvān samanvāhariṣyanti anuparigrahīṣyanti, taiś ca buddhair bhagavadbhir anuparigṛhītānāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān na śaknoty antarāyaṃ kartum, imāṃ prajñāpāramitāṃ likhatāṃ dhārayatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām. tat kasya hetor? na hi śāriputra buddhair bhagavadbhir anuparigṛhītānāṃ bodhisattvānāṃ mahāsattvānāṃ māreṇa pāpīyasā śaknoty antarāyaḥ kartum. tat kasya hetor? dharmaṃ teṣāṃ śāriputra ye 'pi te samantād daśasu dikṣv aprameyeṣv asaṃkhyeyeṣu lokadhātuṣv aprameyā asaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, te 'pi buddhā bhagavanta imāṃ prajñāpāramitāṃ likhato dhārayato vācayata uddiśataḥ svādhyāyato yoniśo manasikurvato bhāvayato bodhisattvān mahāsattvān samanvāharanti. iti māraśaktivyāghātaguṇaḥ

veditavyaṃ tena śāriputra kulaputreṇa vā kuladuhitrā vā imāṃ gambhīrāṃ prajñāpāramitāṃ likhatā vā dhārayatā vā vācayatā vā uddiśatā vā svādhyāyatā vā yoniśo manasikurvatā vā bhāvayatā vā buddhānubhāvenāham imāṃ gambhīrāṃ prajñāpāramitāṃ likhāmi dhārayāmi vācayāmi uddiśāmi svādhyāyāmi bhāvayāmi yoniśo manasikaromi.

śāriputra āha: yaḥ kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati dhārayiṣyati vācayiṣyati uddekṣyati svādhyāsyati yoniśo manasikariṣyati bhāvayiṣyati veditavyaṃ bhagavan (PSP_4:27) sarvan tadbuddhānubhāvena, sarve ca te buddhaparigṛhītā bhaviṣyanti.

bhagavān āha: evam etac chāriputra evam etat, yathā vadasi yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati dhārayiṣyati vācayiṣyati uddekṣyati svādhyāsyati yoniśo manasikariṣyati bhāvayiṣyati veditavyaṃ śāriputra sarvan tadbuddhānubhāvena sarve te buddhaparigṛhītā bhaviṣyanti.
iti buddhasamanvāhārajñāpanaguṇaḥ

śāriputra āha: jñātās te bhagavan jñānena kulaputrāḥ kuladuhitaraś ca dṛṣṭās te bhagavan māṃsacakṣuṣā kulaputrāḥ kuladuhitaraś ca tair buddhair bhagavadbhir ye te pūrvadigbhāge yāvad daśasu dikṣv aprameyāsaṃkhyeyeṣu lokadhātuṣu aprameyāsaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, teṣāñ ca bodhisattvā mahāsattvā ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti dhārayiṣyanti vācayiṣyanti uddekṣyanti svādhyāsyanti bhāvayiṣyanti yoniśo manasikariṣyanti tathatvāya pratipatsyante.

bhagavān āha: evam etac chāriputra evam etat, jñātās te śāriputra jñānena kulaputrāḥ kuladuhitaraś ca dṛṣṭās te śāriputra māṃsacakṣuṣā kulaputrāḥ kuladuhitaraś ca tair buddhair bhagavadbhir ye te pūrvasyāṃ diśi yāvad daśasu dikṣv aprameyāsaṃkhyeyeṣu lokadhātuṣu aprameyāsaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, teṣāñ ca ye bodhisattvā mahāsattvā ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti dhārayiṣyanti vācayiṣyanti uddekṣyanti svādhyāsyanti bhāvayiṣyanti yoniśo manasikariṣyanti tathatvāya pratipatsyante. iti buddhapratyakṣīkaraṇaguṇaḥ

te khalu punar mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca veditavyā abhyāsannī bhaviṣyanty anuttarāyāḥ samyaksaṃbodheḥ.
iti saṃbodhābhyāsīkaraṇaguṇaḥ

ye 'pi te śāriputra kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyanti. te khalu punaḥ śāriputra bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca iha gambhīrāyāṃ prajñāpāramitāyām adhimuktibahulā bhaviṣyanti, ye 'pīmāṃ gambhīrāṃ prajñāpāramitāṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. (PSP_4:28) te 'pi śāriputra bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca jñātā dṛṣṭāś ca buddhair bhagavadbhis tathāgatāś ca buddhacakṣuṣā paśyanti, teṣām api kulaputrāṇāṃ kuladuhitṛṇāṃ ca mahārthaṃ mahānuśaṃsaṃ mahāphalaṃ mahāvipākaṃ ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti. te tena kuśalamūlena na jātu buddhair bhagavadbhir virahitā bhaviṣyanti. te na jātv apāyeṣūpapatsyante devamanuṣyeṣūpapatsyamānā buddhabodhisattvair avirahitā bhaviṣyanti. avinivartanīyāṃ bhūmiṃ cātikramiṣyanti, te ca bodhisattvayānikāḥ kulaputrāḥ kuladuhitaro vā tenaiva kuśalamūlena na jātu virahitā bhaviṣyanti ṣaḍbhiḥ pāramitābhiḥ, adhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā na jātu virahitā bhaviṣyanti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyadhyānāpramāṇārūpyasamāpattibhir na jātu virahitā bhaviṣyanti, śūnyatānimittāpraṇihitair vimokṣamukhair na jātu virahitā bhaviṣyanti, aṣṭābhir vimokṣair navānupūrvavihārasamāpattibhir na jātu virahitā bhaviṣyanti, abhijñābhiḥ samādhidhāraṇīmukhair na jātu virahitā bhaviṣyanti, daśabhis tathāgatabalaiḥ caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir yāvad aṣṭādaśabhir āveṇikair buddhadharmair na jātu virahitā bhaviṣyanti sarvajñatayā ca. iti mahārthatādiguṇaḥ

iyaṃ ca śāriputra prajñāpāramitā tathāgatasyātyayena dakṣiṇāpathe pracariṣyati, tatra bhikṣur bhikṣuṇy upāsakopāsikā imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. te tena kuśalamūlena na durgativinipātaṃ gamiṣyanti te devamānuṣikīsaṃpattiṃ pratyanubhavamānāḥ ṣaḍbhiḥ pāramitābhir abhyudgamiṣyanti buddhāṃś ca bhagavataḥ satkurvāṇā gurukurvāṇā mānayamānāḥ pūjayamānā anupūrveṇa tribhir yānaiḥ parinirvāsyanti yad uta śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā.

seyaṃ śāriputra gambhīrā prajñāpāramitā dakṣiṇāpathād vartanyāṃ pracariṣyati. tatrāpi bhikṣavo bhikṣuṇy upāsakopāsikāś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanty udgṛhīṣyanti dhārayiṣyanti (PSP_4:29) vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. te tena kuśalamūlena na durgativinipātaṃ gamiṣyanti, devamanuṣyasaṃpattiṃ pratyanubhavamānāḥ ṣaḍbhiḥ pāramitābhir abhyudgatā bhaviṣyanti, buddhān bhagavataḥ satkurvāṇā gurukurvāṇā mānayamānāḥ pūjayamānā anupūrveṇa tribhir yānaiḥ niryāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā.

sā khalu punar iyaṃ śāriputra gambhīrā prajñāpāramitā vartanyā uttarāpathe pracariṣyati, tatrāpi śāriputra bhikṣavo bhikṣuṇy upāsakopāsikāś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanty udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, te tena kuśalamūlena na durgativinipātaṃ gamiṣyanti, te devamanuṣyasaṃpattiṃ pratyanubhūya ṣaḍbhiḥ pāramitābhir abhyudgatā bhaviṣyanti, buddhāṃś ca bhagavataḥ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti, anupūrveṇa tribhir yānair niryāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā.

tatra śāriputra iyaṃ gambhīrā prajñāpāramitā buddhakṛtyaṃ kariṣyati tat kasya hetor? na hi śāriputra maṇḍaprāpte dharmavinaye saddharmāntarddhānaṃ bhaviṣyati, samanvāhṛtās te śāriputra mayā kulaputrāḥ kuladuhitaraś ca, ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanty udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante, ye 'pi te kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti likhitvā ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis, te ca khalu punaḥ śāriputra kulaputrā vā kuladuhitaraś ca tena kuśalamūlena na durgativinipātaṃ gamiṣyanti devamānuṣikīsaṃpattiṃ pratyanubhūya ṣaḍbhiḥ pāramitābhir abhyudgatā bhaviṣyanti abhyudgamya buddhān bhagavataḥ satkurvanto gurukurvanto mānayanto pūjayanto 'nupūrveṇa tribhir yānair niryāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena vā. tat kasya hetor? dṛṣṭā hi te śāriputra kulaputrāḥ (PSP_4:30) kuladuhitaraś ca tathāgatena buddhacakṣuṣā varṇitās tathāgatena praśastās te tathāgatena, ye 'pi te samantād daśasu dikṣu sarvalokadhātuprasareṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti tair api tathāgatair api arhadbhiḥ samyaksaṃbuddhair dṛṣṭās te kulaputrāḥ kuladuhitaraś ca buddhacakṣuṣā varṇitās te praśastās te kulaputrāḥ kuladuhitaraś ca.

śāriputra āha: vaistārikī punar iyaṃ bhagavan gambhīrā prajñāpāramitā paścime kāle paścime samaye uttarasyāṃ diśi bhaviṣyati.

bhagavān āha: evam etac chāriputra evam etat, iyaṃ śāriputra gambhīrā prajñāpāramitā paścime kāle paścime samaye uttarasyāṃ diśi vaistārikī bhaviṣyati. tatra śāriputra paścime kāle paścime samaye te kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśo manasikariṣyanti tathatvāya ca pratipatsyante. cirayānasaṃprasthitās te kulaputrāḥ kuladuhitaraś ca bahubuddhaparyupāsitās te tathāgatāvaropitakuśalamūlā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti śrutvā ca likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante.

śāriputra āha: kiyantas te bhagavan kulaputrā vā kuladuhitaro vā bhaviṣyanti?, ya imāṃ gambhīrāṃ prajñāpāramitāṃ paścime kāle paścime samaye uttare digbhāge śrutvā likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante.

bhagavān āha: kiṃ cāpi śāriputra paścime kāle paścime samaye uttare digbhāge bahavo bodhisattvā mahāsattvā bhaviṣyanti, alpakāḥ punaḥ śāriputra bodhisattvā mahāsattvāḥ kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tathatvāya ca pratipatsyante. iti deśanirūpaṇāguṇaḥ
(PSP_4:31)

tena khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante. tat kasya hetoḥ? anubaddhā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ paripṛcchitāś ca paripraśnīkṛtāś ca. tat kasya hetoḥ? prajñāpāramitā paripūrṇā hi te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, dānapāramitāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, adhyātmaśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, bahirdhāśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, adhyātmabahirdhāśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, yāvad abhāvasvabhāvaśūnyatāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. evaṃ smṛtyupasthānasamyakprahānārddhipādendriyabalabodhyaṅgāṣṭāṅgamārgaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, apramāṇadhyānārūpyasamāpattiparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, āryasatyaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, aṣṭavimokṣanavānupūrvavihārasamāpattiparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, śūnyatānimittāpraṇihitābhijñāparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti samādhidhāraṇīmukhaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaparipūrṇāś ca te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti. te khalu punaḥ śāriputra kulaputrāḥ kuladuhitaraś ca kuśalamūlopastabdhāś ca bahujanasya ca te 'tha kariṣyanti, imām anuttarāṃ samyaksaṃbodhim ārabhya.
iti sarvānāsravadharmaparipūraṇaguṇaḥ

tat kasya hetoḥ? tathā hy amutra mayā teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvajñatāpratisaṃyuktaiva kathā kathitā, ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās, tair api buddhair bhagavadbhis teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvajñatāpratisaṃyuktaiva kathā kathitā teṣāñ jātivyativṛttānām api ta eva samudācārā bhaviṣyanti, yad utānuttarāṃ samyaksaṃbodhim ārabhya, te parebhyaḥ tathaiva kathāṃ kariṣyanti, yad utānuttarāṃ samyaksaṃbodhim ārabhya. (PSP_4:32)
iti kathāpuruṣatāguṇaḥ

te khalu punaḥ śāriputra bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca saṃhatā bhaviṣyanti, te na śakyante bhettuṃ māreṇa vā mārakāyikābhir vā devatābhir anuttarāyāḥ samyaksaṃbodheḥ prāg evānyaiḥ pāpecchaiḥ pāpasamācārair, ya imāṃ gambhīrāṃ prajñāpāramitāṃ pratilapsyante.
ity abhedyatāguṇaḥ

te khalu punaḥ śāriputra bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca imāṃ prajñāpāramitāṃ śrutvā udārāṃ prītiṃ prasādaṃ pramodyaṃ pratilapsyante. te ca bahujanaṃ kuśalamūleṣu pratiṣṭhāpayiṣyanti yad utānuttarām eva samyaksaṃbodhim ārabhya.
ity asādhāraṇakuśalamūlotpattiguṇaḥ

evaṃ ca taiḥ kulaputraiḥ kuladuhitṛbhiś ca mama saṃmukhaṃ vāg bhāṣitā, vayaṃ bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi kuśalamūleṣu pratiṣṭhāpayiṣyāmo yad utānuttarāṃ samyaksaṃbodhim ārabhya. bodhaye pratiṣṭhāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmo 'vinivartanīyatve ca vyākariṣyāmaḥ. tat kasya hetor? anumoditā mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca vāg bhāṣitā cittena cittaṃ vyavalokya, atītānām api tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ puratas taiḥ kulaputraiḥ kuladuhitṛbhiś caivaṃ bhāṣitā, vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto bodhāya pratiṣṭhāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmo 'vinivartanīyatve na ca vyākariṣyāmaḥ. tat kasya hetoḥ? tathā hi tair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair anumoditā teṣāṃ bodhisattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca vāg bhāṣitā cittena cittaṃ vyavalokya, teṣāṃ ca khalu śāriputra kulaputrāṇāṃ kuladuhitṛṇāṃ ca mayā anumoditam ete bodhisattvā mahāsattvā bodhāya caranto bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyai samyaksaṃbodhaye (PSP_4:33) pratiṣṭhāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti avinivartanīyatve vyākariṣyanti.
iti pratijñāyāthārthyasaṃpādanaguṇaḥ

te khalu punaḥ śāriputra kulaputrāḥ kuladuhitaraś ca udārādhimuktikā bhaviṣyanti, rūpe śabde gandhe rase spraṣṭavye dharmeṣu te udārāṇi dānāni dāsyanti, udārāṇi dānāni dattvā udārāṇi kuśalamūlāny abhisaṃskariṣyanti. te udārāṇi kuśalamūlāni abhisaṃskṛtyodāraṃ vipākaṃ parigrahīṣyanti, te udāraṃ vipākaṃ parigṛhya teṣām eva sattvānām arthāya vipākād vipākaṃ parigṛhīṣyanti.
ity udāraphalaparigrahaguṇaḥ

teṣām eva sarvasattvānāṃ sarvavastūni parityajanti, yadi vā adhyātmikāni yadi vā bāhyāni sa tena kuśalamūlena anyāni buddhakṣetrāṇi adhyālambiṣyati yatra saṃmukhī bhūtās tathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayanti. teṣu ca imām eva prajñāpāramitāṃ śrutvā tatrāpi buddhakṣetre bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyai samyaksaṃbodhaye saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti.

śāriputra āha: āścaryaṃ bhagavan yāvad idaṃ tathāgatenārhatā samyaksaṃbuddhena na sa kaścid dharmo yo nājñāto, na sā kācid dharmatathatā yā nājñātā, na sā kācit sattvānāṃ caryā yā nājñātā, yatra hi nāmātītānām api tathāgatānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātāḥ, anāgatānām api tathāgatānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātāḥ, pratyutpannānām api tathāgatānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātā, ye ca te daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, teṣām api tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhisattvā buddhakṣetrāṇi śrāvakāś cājñātāḥ.
iti sattvārthapratipattiguṇaḥ

ye 'pi te bhagavan bodhisattvā mahāsattvā āsāṃ ṣaṇṇāṃ pāramitānāṃ (PSP_4:34) kṛtaśa udyogam āpatsyante, te 'pi etāḥ ṣaṭ pāramitā gaveṣiṣyante paryeṣiṣyante. teṣāṃ khalu punaḥ kulaputrāṇāṃ kuladuhitṛṇāñ ca imāḥ ṣaṭ pāramitā gaveṣamāṇānāṃ paryeṣamāṇānām etāḥ ṣaṭ pāramitāḥ kecil lapsyante? kecin na lapsyante?

bhagavān āha: prāyeṇa śāriputra teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvā imāḥ ṣaṭ pāramitā upapatsyante. tat kasya hetoḥ? tathā hi śāriputra te kulaputrāḥ kuladuhitaraś cāsāṃ ṣaṇṇāṃ pāramitānām udyogam āpannāḥ.

śāriputra āha: kiṃ punar bhagavann ime gambhīrā gambhīrāḥ sūtrāntāḥ ṣaṭ pāramitā pratisaṃyuktās teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cotpatsyante?

bhagavān āha: gambhīrā gambhīrāḥ śāriputra sūtrāntāḥ ṣaṭ pāramitā pratisaṃyuktās teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cotpatsyante.

śāriputra āha: keṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṛṇāṃ cotpatsyante?

bhagavān āha: ye śāriputra bodhisattvāḥ kulaputrāḥ kuladuhitaraś cāsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ tīvreṇa prasādena nirapekṣāḥ kāye jīvite codyogam āpatsyante. tat kasya hetoḥ? evaṃ hy etac chāriputra bhavati, ye 'nuttarāyāṃ samyaksaṃbodhau sattvān pratiṣṭhāpayanti saṃdarśayanti samādāpayanti samuttejayanti saṃpraharṣayanti niveśayanti. teṣāṃ khalu punaḥ śāriputra kulaputrāṇāṃ kuladuhitṛṇāṃ ca jātivyativṛttānām apy etāḥ ṣaṭ pāramitā upapatsyante, te ṣaṭpāramitāsu yathopadiṣṭāsu pravartamānās tāvad vīryaṃ na saṃśrayiṣyanti yāvan na buddhakṣetraṃ pariśodhayiṣyanti. sattvāṃś ca na paripācayiṣyanti, anuttarāṃ samyaksaṃbodhin nābhisaṃbhotsyante.
iti prajñāpāramitāyā alobhavikalālobhaviparyayeṇa niyatilābhaguṇa ity uktā guṇāḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: guṇā ime bhagavan parikīrtitās teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāñ ca ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ ṣaṭpāramitāsu cariṣyanti, sattvāṃś ca paripācayiṣyanti, buddhakṣetrāṇi pariśodhayiṣyanti. kīdṛśāḥ khalu punar bhagavaṃs teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāntarāyā utpatsyante?
(PSP_4:35)

bhagavān āha: cireṇa pratibhānam utpatsyate, idaṃ subhūte mārakarma veditavyaṃ bodhisattvānāṃ mahāsattvānām.

subhūtir āha: kena kāraṇena bhagavaṃś cireṇa pratibhānam utpatsyate, yad bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran kṛcchreṇa prajñāpāramitāṃ paripūrayiṣyati. kṛcchreṇa dhyānapāramitāṃ paripūrayiṣyati, kṛcchreṇa vīryapāramitāṃ paripūrayiṣyati, kṛcchreṇa kṣāntipāramitāṃ paripūrayiṣyati, kṛcchreṇa śīlapāramitāṃ paripūrayiṣyati, kṛcchreṇa dānapāramitāṃ paripūrayiṣyati, anena subhūte paryāyena cireṇa pratibhānam utpatsyate, idaṃ subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kṛcchraprāptiḥ

punar aparaṃ subhūte atikṣipraṃ pratibhānam utpatsyate tena ca maṃsyate, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

subhūtir āha: kena paryāyeṇa bhagavan bodhisattvānāṃ mahāsattvānām atikṣipraṃ pratibhānotpattyā mārakarma utpatsyate?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya dānapāramitāyāṃ carataḥ śīlakṣāntivīryadhyānaprajñāpāramitāyāṃ carato 'nupāyakuśalamūlasyātikṣipraṃ pratibhānam utpatsyate, anena subhūte paryāyeṇa bodhisattvānāṃ mahāsattvānām atikṣipraṃ pratibhānotpattyā mārakarma veditavyam. ity āśupratibhānatā

punar aparaṃ subhūte vijṛmbhamāṇā imāṃ prajñāpāramitāṃ likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte hasanta imāṃ prajñāpāramitāṃ likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte parasparam uccagghayamānā imāṃ prajñāpāramitāṃ likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kāyavikāradauṣṭhulyaṃ trividham

punar aparaṃ subhūte vikṣiptacittā likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte 'nyonyavijñānasamaṅgino likhiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
(PSP_4:36)

punar aparaṃ subhūte bodhisattvānāṃ mahāsattvānām evaṃ bhaviṣyati, na vayaṃ atrāsvādaṃ labhāmaha ity utthāyāsanāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti cittadauṣṭhulyaṃ trividham
punar aparaṃ subhūte vijṛmbhamāṇā utthāyāsānāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte vijṛmbhamāṇā svādhyāsyanti dhārayiṣyanti vācayiṣyanti deśayiṣyanti, vijṛmbhamāṇā manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte parasparaṃ hasamānā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parasparaṃ hasamānā yoniśo manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte parasparam uccagghayamānā likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte vikṣiptacittā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte anyonyavyañjanasamaṅgina udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity ayogavihitasvādhyāyāditā

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavan evam āha, na vayam atra āsvādaṃ labhāmaha ity utthāyāsanāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam iti. kena kāraṇena bhagavan nātrāsvādaṃ labhante?

bhagavān āha: tathā hi subhūte pūrvam api na caritāḥ prajñāpāramitāyāṃ, dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ, tathā hi subhūte pūrvam api na caritā dānapāramitāyāṃ, tena kāraṇena subhūte āsvādaṃ na labhante, iha prajñāpāramitāyāṃ (PSP_4:37) bhāṣyamāṇāyām utthāyāsanāt prakramiṣyanti.

punar aparaṃ subhūte bodhisattvānāṃ mahāsattvānām evaṃ bhavati, na vayam atra vyākṛtāḥ prajñāpāramitāyām ity aprasannacittā utthāyāsanāt prakramiṣyanti, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

subhūtir āha: kena kāraṇena bhagavan na vyākṛtāḥ prajñāpāramitāyām utthāyāsanāt prakramiṣyanti?

bhagavān āha: na khalu punaḥ subhūte bodhisattvā mahāsattvā anavakrāntaniyāmā vyākriyante anuttarāyāṃ samyaksaṃbodhau, na mamātra prajñāpāramitāyān nāma gṛhītam iti prasādan na pratilapsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

subhūtir āha: kena kāraṇena bhagavan nāmadheyāni na parikīrtitāni bodhisattvānāṃ mahāsattvānām iha gambhīrāyāṃ prajñāpāramitāyām?

bhagavān āha: na khalu punaḥ subhūte avyākṛtānāṃ bodhisattvānāṃ mahāsattvānāṃ nāmadheyāni parikīrtante, nāpi mama nāmadheyaṃ parikīrtitaṃ grāmasya vā nagarasya vā nigamasya vā rājadhānyā vā rāṣṭrasya vā yatrāhaṃ jāta iti, sa prajñāpāramitān na śrotavyāṃ maṃsyate, sa tataḥ pariṣado 'pakramitavyaṃ maṃsyate, sa yathā yathāpakramitavyaṃ maṃsyante tathā tathā dūrībhaviṣyanti buddhadharmebhyo, yāvata upakrameṇa cittotpādam utpādayiṣyanti, tāvataḥ kalpān saṃparigrahīṣyati, yatra tena punar eva yogam āpattavyam iti, vaimukhyanimittagrāhitāṃ tān sūtrāntān gaveṣitavyān maṃsyante, yena sarvajñajñānasyāhārikāḥ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ cchorayitvā tān paryeṣitavyān maṃsyante. evaṃ bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca sarvajñatājñānādhigamasya mūlaṃ cchorayitvā śākhāpatrapalāśam adhyālambitavyaṃ maṃsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

subhūtir āha: katame te bhagavan sūtrāntā ye sarvajñajñānasyāhārakā na bhavanti, yān paryavāptavyān maṃsyante?

bhagavān āha: ye sūtrāntāḥ śrāvakapratyekabuddhayānapratisaṃyuktāḥ, tadyathā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ śūnyatānimittāpraṇihitavimokṣamukhaṃ yatra sthitvā (PSP_4:38) kulaputrāḥ kuladuhitaraś ca srotaāpattiphalaṃ prāpnuvanti, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiṃ prāpnuvanti, ime te subhūte śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ sūtrāntā, ye sarvajñatāyā nāharaṇāya saṃvartante, te prajñāpāramitāṃ riñcitvā tāṃ paryavāptavyāṃ maṃsyante. tat kasya hetoḥ? prajñāpāramitānirjātā hi subhūte bodhisattvā mahāsattvā laukikalokottarair dharmair niryāsyanti, prajñāpāramitāyāṃ śikṣyamāṇāḥ subhūte bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu śikṣiṣyante. iti hetubhraṃśaḥ

tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikāt piṇḍañ chorayitvā karmakarasyāntikād ālopaṃ mārgitavyaṃ manyeta. evam eva subhūte bhaviṣyanty anāgate 'dhvani mahāyānikāḥ kulaputrāḥ kuladuhitaraś cemāṃ gambhīrāṃ prajñāpāramitāṃ sarvabuddhadharmāṇāṃ mūlaṃ cchorayitvā śākhāpatrapalāśasadṛśān śrāvakayānapratisaṃyuktān pratyekabuddhayānapratisaṃyuktāṃś ca sūtrāntān paryavāptavyān maṃsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte bhaviṣyanty anāgate 'dhvani bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś cemāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā lābhasatkārahetoḥ śrāvakapratyekabuddhayānapratisaṃyuktān paryavāptavyān maṃsyante, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti praṇītāsvādabhraṃśaḥ

tadyathāpi nāma subhūte kaścid eva puruṣo hastino 'rthiko bhavet, sa hastinaṃ labdhvā hastipadaṃ paryeṣitavyaṃ manyeta. tat kiṃ manyase? subhūte 'pi nu sa puruṣaḥ paṇḍitajātīyo bhavet.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bodhisattvayānikāḥ pudgalā veditavyā ya imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā ye te sūtrāntāḥ śrāvakayānapratisaṃyuktāḥ pratyekabuddhayānapratisaṃyuktās tān paryavāptavyān maṃsyante. tat kiṃ manyase? subhūte 'pi nu paṇḍitajātīyās te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca bhaveyuḥ.

subhūtir āha: no bhagavan.

bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma (PSP_4:39) veditavyam. ity uttamayānabhraṃśaḥ

tadyathāpi nāma subhūte puruṣo mahāsamudraṃ draṣṭukāmo bhavet, sa mahāsamudraṃ dṛṣṭvā goṣpadaṃ paryeṣitavyaṃ manyeta, tasya taṃ goṣpadaṃ dṛṣṭvā evaṃ bhavet, evaṃpramāṇo mahāsamudra iti. tat kiṃ manyase? subhūte 'pi nu sa puruṣaḥ paṇḍitajātiko bhavet.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte tathārūpās te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca veditavyā, ya imāṃ prajñāpāramitāṃ śrutvā labdhvā vā tām utsṛjya śrāvakapratyekabuddhapratisaṃyuktān sūtrāntān udgrahītavyān maṃsyante. tat kiṃ manyase? subhūte api nu paṇḍitajātīyās te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca bhaveyuḥ.

subhūtir āha: no bhagavan.

bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity uddeśabhraṃśaḥ

tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo bhavet, sa sūryācandramasor maṇḍalavimānāt pramāṇam udgrahītavyaṃ manyet. tat kiṃ manyase? subhūte vaijayantaṃ paryeṣya vaijayantasamaṃ prāsādaṃ kartukāmaḥ sūryācandramasor vā maṇḍalavimānāt pramāṇam udgṛhṇīyād, api nu sa paṇḍitajātīyaḥ puruṣo bhavet.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bhaviṣyanty anāgate 'dhvani ekatyā bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā vā labdhvā vā riñcitvā cchorayitvā vā śrāvakapratyekabuddhapratisaṃyuktaiḥ sūtrāntaiḥ sarvākārajñatāṃ paryeṣitavyāṃ maṃsyante. tat kiṃ manyase? subhūte api nu paṇḍitajātīyās te bodhisattvāḥ kulaputrāḥ kuladuhitaraś ca bhaveyuḥ.

subhūtir āha: no bhagavan.

bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti hetuphalasaṃbandhabhraṃśaḥ

punar aparaṃ subhūte tadyathāpi nāma kasyacid eva puruṣasya koṭṭarājānaṃ dṛṣṭvā evaṃ bhaved, īdṛśo rājā cakravartī varṇena saṃsthānena (PSP_4:40) ca yādṛśo 'yaṃ koṭṭarāja iti. sa koṭṭarājasya varṇasaṃsthānenākṛtyānimittaṃ liṅgāni udgṛhyaivaṃ vaded, rājñaś cakravartinaḥ īdṛśo varṇasaṃsthānākṛtiviśeṣa iti. tat kiṃ manyase? subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bhaviṣyanty anāgate 'dhvani ekatyā mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca ya imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā labdhvā vā tāṃ riñcitvā cchorayitvā vā śrāvakapratyekabuddhapratisaṃyuktaiḥ sūtrāntaiḥ sarvākārajñatāṃ paryeṣitavyāṃ maṃsyante. tat kiṃ manyase? subhūte 'pi nu te mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca paṇḍitajātikāḥ syuḥ.

subhūtir āha: no bhagavan.

bhagavān āha: idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti niruttarapadabhraṃśaḥ

punar aparaṃ subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cemāṃ prajñāpāramitāṃ likhatāṃ bahūni pratibhānāny utpatsyante, yānīmāṃ gambhīrāṃ prajñāpāramitāṃ likhyamānāṃ vikṣepsyanti. tadyathāpi nāma rūpapratibhānaṃ śabdagandharasaspraṣṭavyadharmapratibhānaṃ dānapāramitāpratibhānaṃ śīlakṣāntivīryadhyānaprajñāpāramitāpratibhānaṃ kāmadhātupratibhānaṃ rūpadhātupratibhānam ārūpyadhātupratibhānam uddeśasvādhyāyapratibhānaṃ vaiyāvṛtyapratibhānaṃ smṛtyupasthānapratibhānaṃ samyakprahāṇapratibhānam ṛddhipādendriyabalabodhyaṅgamārgapratibhānaṃ sarvadhyānavimokṣasamādhisamāpattidhāraṇīmukhapratibhānam adhyātmaśūnyatāpratibhānaṃ bahirdhāśūnyatāpratibhānam adhyātmabahirdhāśūnyatāpratibhānaṃ śūnyatāśūnyatāpratibhānaṃ mahāśūnyatāpratibhānaṃ paramārthaśūnyatāpratibhānaṃ saṃskṛtaśūnyatāpratibhānam asaṃskṛtaśūnyatāpratibhānam atyantaśūnyatāpratibhānaṃ, yāvad abhāvasvabhāvaśūnyatāpratibhānaṃ balapratibhānaṃ vaiśāradyapratibhānaṃ pratisaṃvidāveṇikabuddhadharmapratibhānaṃ, yāvad anuttaraṃ samyaksaṃbodhipratibhānam. tat kasya hetor? apratibhānā hi subhūte prajñāpāramitā, acintyā hi subhūte prajñāpāramitā, niścintyācintyāpagatā hi subhūte prajñāpāramitā, anutpādānirodhā hi subhūte prajñāpāramitā, asaṃkleśā avyavadānā hi subhūte prajñāpāramitā, (PSP_4:41) avikṣepā hi subhūte prajñāpāramitā, anabhilāpyā hi subhūte prajñāpāramitā, avyāpādā hi subhūte prajñāpāramitā, anupalambhā hi subhūte prajñāpāramitā. tat kasya hetor? na hi subhūte iha gambhīrāyāṃ prajñāpāramitāyām ime dharmāḥ saṃvidyante. sacet subhūte bodhisattvayānikaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā likhanebhir dharmo vikṣipyate. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti bahuvidhaviṣayavikalpapratibhānotpādaḥ
subhūtir āha: śakyā punar bhagavan prajñāpāramitā likhitum.

bhagavān āha: no subhūte, tat kasya hetor? na hi subhūte prajñāpāramitāyāḥ svabhāvaḥ saṃvidyate, na dhyānapāramitāyā na vīryapāramitāyā na kṣāntipāramitāyā na śīlapāramitāyā na dānapāramitāyāḥ svabhāvaḥ saṃvidyate, na sarvaśūnyatānāṃ na saptatriṃśadbodhipakṣāṇāṃ dharmāṇāṃ nāryasatyānāṃ svabhāvaḥ saṃvidyate, nāpramāṇadhyānārūpyasamāpattīnāṃ na śūnyatānimittāpraṇihitānāṃ nāṣṭānāṃ vimokṣāṇāṃ na navānupūrvavihārasamāpattīnāṃ nābhijñānāṃ svabhāvaḥ saṃvidyate, na sarvasamādhīnāṃ na sarvadhāraṇīmukhānāṃ svabhāvaḥ saṃvidyante, na daśānāṃ balānāṃ na vaiśāradyānāṃ na pratisaṃvidāṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvaḥ saṃvidyate, na sarvajñatāyāḥ svabhāvaḥ saṃvidyate. yasyāś ca svabhāvo na saṃvidyate, so 'bhāvo yo 'bhāvaḥ. seyaṃ prajñāpāramitā na cābhāvenābhāvaḥ śakyo likhitum.
iti likhanābhiniveśāntarāyaḥ

sacet punaḥ subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca imāṃ prajñāpāramitām abhāva iti saṃjñāsyanti idam api teṣāṃ mārakarma veditavyam. ity abhāvābhiniveśāntarāyaḥ

subhūtir āha: ye kecid bhagavan mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ lipyakṣarair likhitvā gambhīrā prajñāpāramitā mayā likhiteti maṃsyante, te 'pi lipiṣv akṣareṣv imāṃ gambhīrāṃ prajñāpāramitām abhinivekṣyante, idam api bhagavaṃs teṣāṃ mārakarma veditavyam. iti lipyakṣareṣu prajñāpāramitābhiniveśāntarāyaḥ

subhūtir āha: tat kasya hetor? anakṣarā hi bhagavann iyaṃ prajñāpāramitā, anakṣarā hi dhyānapāramitā, anakṣarā hi vīryapāramitā, (PSP_4:42) anakṣarā hi kṣāntipāramitā, anakṣarā hi śīlapāramitā, anakṣarā hi dānapāramitā, anakṣaraṃ bhagavan rūpaṃ, vedanā saṃjñā saṃskārāḥ, anakṣaraṃ bhagavan vijñānam, anakṣarā bhagavan dhātavaḥ, anakṣarāṇi bhagavann āyatanāni, anakṣaro bhagavan pratītyasamutpādaḥ, anakṣarāṇi pratītyasamutpādāṅgāni, anakṣarāḥ saptatriṃśadbodhipakṣyā dharmāḥ, anakṣarāḥ sarvaśūnyatāḥ, anakṣarāḥ sarvasamādhayaḥ, anakṣarāṇi sarvadhāraṇīmukhāni, anakṣarāṇi sarvaśūnyatānimittāpraṇihitāni, anakṣarāṇi āryasatyāni, anakṣarāḥ sarvāpramāṇadhyānārūpyasamāpattayaḥ, anakṣarā aṣṭavimokṣā, anakṣarā navānupūrvavihārasamāpattayaḥ, anakṣarā abhijñāḥ, anakṣarāṇi tathāgatabalāni, anakṣarāṇi vaiśāradyāni, anakṣarāḥ pratisaṃvidaḥ, anakṣarā aṣṭādaśāveṇikā buddhadharmāḥ, anakṣarā hi bhagavan sarvajñatā.

sacet punar bhagavan mahāyānikāḥ kulaputrāḥ kuladuhitaro vā anakṣarāṃ prajñāpāramitām abhinivekṣyante, evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitām, anakṣarāṃ dānapāramitām abhinivekṣyante. anakṣaraṃ rūpam abhinivekṣyante, vedanāsaṃjñāsaṃskārān, anakṣaraṃ vijñānam abhinivekṣyante. evaṃ skandhadhātvāyatanapratītyasamutpādaḥ saptatriṃśadbodhipakṣyān dharmān vimokṣamukhāni satyāni apramāṇadhyānārūpyasamāpattīr balāni vaiśāradyāni pratisaṃvida āveṇikān buddhadharmān anakṣarān abhinivekṣyante, yāvat sarvajñatām anakṣarām abhinivekṣyante. idam api bhagavaṃs teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti prajñāpāramitāyām anakṣarābhiniveśāntarāyaḥ

punar aparaṃ subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāñ cemāṃ prajñāpāramitāṃ likhatām utpatsyante janapadavitarkā, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte teṣāṃ mahāyānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāñ cemāṃ gambhīrāṃ prajñāpāramitāṃ likhatām utpatsyante grāmamanasikārāḥ nagaramanasikārāḥ nigamamanasikārāḥ rājadhānīmanasikārāḥ rāṣṭramanasikārāḥ devamanasikārāḥ gurūpādhyāyamanasikārāḥ, mātāpitṛbhrātṛbhaginīputraduhitṛjñātipratisaṃyuktā manasikārāḥ, cauramanasikārāḥ, caṇḍālapratisaṃyuktā manasikārāḥ, kāmavitarkapratisaṃyuktā manasikārāḥ saṃgaṇikā pratisaṃyuktā manasikārā utpatsyante. amī ca subhūte (PSP_4:43) 'nye ca bahuvidhā bodhisattvānāṃ mahāsattvānāṃ manasikārā mārakarma veditavyam. imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ māraḥ pāpīyān antarāyān vikṣepān upasaṃhariṣyati. iti janapadādimanasikārāntarāyaḥ

punar aparaṃ subhūte bodhisattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāñ cemāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatām utpatsyante, lābhasatkāraślokāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārās tāṃs te bodhisattvāḥ kulaputrāḥ kuladuhitaraś cāsvādayantaḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti uddekṣyanti svādhyāsyanti yoniśo manasikariṣyanti. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti lābhasatkāraślokāsvādāntarāyaḥ

punar aparaṃ subhūte teṣāṃ bodhisattvānāṃ mahāsattvānāṃ māraḥ pāpīyān ye te bhaviṣyanti gambhīrā gambhīrāḥ sūtrāntās tān upasaṃhariṣyati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatām. na punar atra subhūte bodhisattvair upāyakuśalair gambhīragambhīreṣu sūtrānteṣu māreṇopasaṃhṛteṣu spṛhotpādayitavyā. tat kasya hetoḥ? na hi subhūte te sūtrāntāḥ sarvajñatāyā āhārakāḥ. tatra subhūte ye 'nupāyakuśalā bodhisattvā bhaviṣyanti ta imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā riñciṣyanti yatra mayā bodhisattvānāṃ mahāsattvānām upāyakauśalaṃ vistareṇākhyātam ihaiva gambhīrāyāṃ prajñāpāramitāyāṃ vistareṇopāyakauśalaṃ mārgitavyam. te khalu punaḥ subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaro vā imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā tebhyaḥ śrāvakapratyekabuddhayānapratisaṃyuktebhyaḥ sūtrāntebhya upāyakauśalyaṃ gaveṣitavyaṃ maṃsyante. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. i ty amārgeṇopāyakauśalamārgaṇāntarāyaḥ

punar aparaṃ subhūte dharmaśravaṇikāś cchandakā bhaviṣyanti prajñāpāramitāṃ likhitum uddeṣṭuṃ svādhyātuṃ paṭhituṃ, dharmabhāṇakaś ca kilāsī bhaviṣyati. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti cchandakilāsavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaḥ akilāsī bhaviṣyati imāṃ (PSP_4:44) gambhīrāṃ prajñāpāramitāṃ lekhayitum udgrahayituṃ deśayituṃ svādhyāyituṃ, dharmaśravaṇikāś ca deśāntarasaṃprasthitā bhaviṣyanti. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikāś ca prajñāpāramitāṃ likhitukāmā bhaviṣyanti udgrahītukāmā uddeṣṭukāmāḥ svādhyātukāmā, dharmabhāṇakaś ca deśāntarasaṃprasthito bhaviṣyati. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti cchandabhedaviṣayavaidhuryam

punar aparaṃ subhūte dharmabhāṇako lābhasatkāraślokaguruko bhaviṣyati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraraktaḥ, dharmaśravaṇikāś cālpecchāḥ saṃtuṣṭā ārabdhavīryā upasthitasmṛtayaḥ samāhitā ekāgracittāḥ prajñāvantaḥ. idam api subhūte visāmagryā prajñāpāramitāyāṃ likhyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmabhāṇakaś cālpeccho bhaviṣyati saṃtuṣṭaḥ pravivikta ārabdhavīrya upasthitasmṛtiḥ samāhita ekāgracittaḥ prajñāvān, dharmaśravaṇikāḥ ca mahecchāḥ pāpecchāḥ lābhasatkāraślokagurukāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaisajyapariṣkāragurukā bhaviṣyanti. idam api subhūte visāmagryā prajñāpāramitāyāṃ likhyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti lābhagauravālpecchatāvaidhuryam

punar aparaṃ subhūte dharmabhāṇaka āraṇyako bhaviṣyati, paiṇḍapātikaḥ pāṃśukūlikaḥ khalupaścādbhaktikaḥ ekāsanikaḥ prasthapiṇḍikaḥ śmāśānika ābhyavakāśiko vṛkṣamūliko naiṣadyiko yathāsaṃstarikas traicīvarikaḥ, dharmaśravaṇikāś ca nāraṇyakā bhaviṣyanti na paiṇḍapātikā na pāṃśukūlikā na khalupaścādbhaktikā na ekāsanikā na prasthapiṇḍikā na śmāśānikā nābhyavakāśikā na vṛkṣamūlikā na naiṣadyikā na yathāsaṃstarikā na traicīvarikāḥ. idam api subhūte visāmagryā iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ (PSP_4:45) svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇika āraṇyako bhaviṣyati yāvat traicīvariko, dharmabhāṇakaś ca nāraṇyako bhaviṣyati yāvan na traicīvarikaḥ. idam api subhūte visāmagryā iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśaś ca manasikriyamāṇāyāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti dhūtaguṇayogāyogavaidhuryam

punar aparaṃ subhūte dharmaśravaṇikāś ca śrāddhā bhaviṣyanti kalyāṇadharmāṇa imāṃ gambhīrāṃ prajñāpāramitāṃ likhitukāmā uddeṣṭukāmāḥ svādhyātukāmāḥ, dharmabhāṇakaś cāśrāddho bhaviṣyati na kalyāṇadharmā imāṃ gambhīrāṃ prajñāpāramitān na likhitukāmo noddeṣṭukāmo na svādhyātukāmaḥ. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmabhāṇakaś ca śrāddho bhaviṣyati kalyāṇadharmā imāṃ gambhīrāṃ prajñāpāramitāṃ likhanāya dātukāmo 'rthikāya udgrahītukāmo, dharmaśravaṇikaś cāśrāddho bhaviṣyati na kalyāṇadharmā imāṃ gambhīrāṃ prajñāpāramitāṃ na likhanāya dātukāmo noddeṣṭukāmo 'rthikāya nodgrahītukāmaḥ. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti kalyāṇākalyāṇakāmatvavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca sarvāstiparityāgī bhaviṣyati anāgṛhītacittaḥ, dharmaśravaṇikaś ca matsarī bhaviṣyati mahecchaḥ pāpeccho lābhasatkāraślokacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraguruko bhaviṣyati. idam api subhūte visāmagryā imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikaś ca sarvāstiparityāgī bhaviṣyati anāgṛhītacittaḥ, dharmabhāṇakaś ca matsarī bhaviṣyati kuṭukuñcakaḥ. idam api subhūte visāmagryā imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti tyāgamātsaryavaidhuryam
(PSP_4:46)

punar aparaṃ subhūte dharmaśravaṇikaś ca dharmabhāṇakasyāntike parityaktukāmo bhaviṣyati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārān, dharmabhāṇakaś ca na grahītukāmo bhaviṣyati. iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmabhāṇako dharmaśravaṇikasyāntikād grahītukāmo bhaviṣyati, dharmaśravaṇikaś ca na dātukāmo bhaviṣyati. iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti dānagrahaṇavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś codghaṭitajño bhaviṣyati, dharmaśravaṇikaś ca neyo bhaviṣyati vipañcitajño vā padaparamo vā. iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikaś codghaṭitajño bhaviṣyati, dharmabhāṇakaś ca neyo bhaviṣyati vipañcitajño vā padaparamo vā. iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
ity udghaṭitajñavipañcitajñatāvaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca dharmāntaraṃ jñāsyati sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhūtadharmopadeśānāṃ, dharmaśravaṇikāś ca dharmāntaran na jñāsyanti sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhūtadharmopadeśānāṃ, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ (PSP_4:47) manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikaś ca dharmāntaraṃ jñāsyati sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhutadharmopadeśānāṃ, dharmabhāṇakaś ca dharmāntaran na jñāsyati sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānetivṛttakajātakanidānavaipulyādbhutadharmopadeśānām, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti sūtrādidharmābhijñānabhijñatāvaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca ṣaḍbhiḥ pāramitābhiḥ samanvāgato bhaviṣyati, dharmaśravaṇikaś ca na ṣaḍbhiḥ pāramitābhiḥ samanvāgato bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikāḥ ṣaḍbhiḥ pāramitābhiḥ samanvāgatā bhaviṣyanti, dharmabhāṇakaś ca na ṣaḍbhiḥ pāramitābhiḥ samanvāgato bhaviṣyati. iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ manasikurvatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti ṣaṭpāramitāsamanvāgamāsamanvāgamavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś copāyakuśalo bhaviṣyati ṣaṭsu pāramitāsu, dharmaśravaṇikāś cānupāyakuśalā bhaviṣyanti ṣaṭsu pāramitāsu. iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikāś copāyakuśalā bhaviṣyanti ṣaṭsu pāramitāsu, dharmabhāṇakaś cānupāyakuśalo bhaviṣyati ṣaṭsu pāramitāsu, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. (PSP_4:48) idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity upāyānupāyakauśalavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca dhāraṇīpratilabdho bhaviṣyati, dharmaśravaṇikāś ca na dhāraṇīpratilabdhā bhaviṣyanti, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti dhāraṇīpratilambhāpratilambhavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca likhitukāmo bhaviṣyati dhārayitukāmo bhaviṣyati vācayitukāmaḥ svādhyātukāmo yāvat manasikartukāmo, dharmaśravaṇikāś ca na likhitukāmā bhaviṣyanti yāvan na manasikartukāmā bhaviṣyanti, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhirāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ yāvad bhāvayatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikāś ca likhitukāmā bhaviṣyanti yāvat manasikartukāmāḥ, dharmabhāṇakaś ca na likhitukāmo bhaviṣyati yāvan na manasikartukāmaḥ, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ yāvad bhāvayatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti likhitukāmatāvaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca vigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyati, dharmaśravaṇikāś ca vigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyanti, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhitukāmānāṃ yāvad bhāvayitukāmānām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikāś ca vigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyanti, dharmabhāṇakaś cāvigatakāmacchandavyāpādastyānamiddhauddhatyakaukṛtyavicikitsā bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhitukāmānāṃ yāvad bhāvayitukāmānām. (PSP_4:49) idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti vigatāvigatakāmacchandādivaidhuryam

punar aparaṃ subhūte imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ yāvad bhāvayatāṃ kaścid eva tatrāgatya nirayānām avarṇaṃ bhāṣiṣyate tiryagyoneḥ, pretānām avarṇaṃ bhāṣiṣyate, evaṃduḥkhā nirayā evaṃduḥkhā tiryagyonir, evaṃduḥkhaḥ pretaviṣaya iti, ihaiva tvaṃ duḥkhasyāntaṃ kuruṣveti kin te 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum. iyam api subhūte tatra visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ yāvad bhāvayatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity apāyagativaimukhyam

punar aparaṃ subhūte imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ yāvad yoniśo manasikurvatāṃ kaścid evāgatya cāturmahārājikānāṃ devānāṃ varṇaṃ bhāṣiṣyate yāvan naivasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ varṇaṃ bhāṣiṣyate. evaṃ sukhaḥ kāmadhātuḥ kāmaparibhogair, evaṃ sukho rūpadhātur dhyānasamāpattibhiḥ, evaṃ sukha ārūpyadhātuḥ śāntābhiḥ, tad api sarvam anityaṃ duḥkhaṃ śūnyam anātmīyaṃ vipariṇāmadharmi vyayadharmi virāgadharmi nirodhadharmi, ihaiva tvaṃ srotaāpattiphalaṃ prāpnuhi sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuhi pratyekabodhiṃ prāpnuhi, mā saṃsāre cirakālaṃ saṃsara, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti sugatigamanasaumanasyam

punar aparaṃ subhūte dharmabhāṇakaś ca eko bhaviṣyaty advitīyaḥ svayaṃkārī, dharmaśravaṇikaś ca parṣadavacaro bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ svādhyāyatāṃ. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikaś ca eko bhaviṣyaty advitīyaḥ svayaṃkārī, dharmabhāṇakaś ca parṣadavacaro bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ svādhyāyatām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity ekākiparṣadavacaratvavaidhuryam

punar aparaṃ subhūte dharmabhāṇaka evaṃ vakṣyati, yo mām anubandhiṣyati, tasyāham imāṃ prajñāpāramitāṃ dāsyāmi likhanāya vācanāya (PSP_4:50) uddiśanāya svādhyāyanāya manasikaraṇāya bhāvanāyai, dharmaśravaṇikaś ca nānubandhiṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ vācyamānāyāṃ svādhyāyamānāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikaś ca dharmabhāṇakam anubandhitukāmo bhaviṣyati, dharmabhāṇakaś cāvakāśan na kariṣyaty anubandhanāya, iyam api subhūte tatra visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ vācyamānāyāṃ svādhyāyamānāyām. idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. ity anubandhikāmo 'navakāśadānatvavaidhuryam

punar aparaṃ subhūte dharmabhāṇaka āmiṣakiñcitkasya hetor imāṃ prajñāpāramitāṃ dātukāmo bhaviṣyati likhanāya uddiśanāya yāvad bhāvanāyai, dharmaśravaṇikaś ca āmiṣakiñcitkasya hetor nopasaṃkramitukāmo bhaviṣyati, iyam api subhūte tatra visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
ity āmiṣakiñcitkatadadātukāmatvavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca tān diśaṃ gantukāmo bhaviṣyati, yatra diśi jīvitāntarāyo bhaviṣyati, dharmaśravaṇikaś ca na taṃ deśaṃ gantukāmo bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmaśravaṇikaś ca tān diśaṃ gantukāmo bhaviṣyati, yatra diśi jīvitāntarāyo bhaviṣyati, dharmabhāṇakaś ca na taṃ deśaṃ gantukāmo bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti jīvitāntarāyānantarāyadiggamanāgamanavaidhuryam

punar aparaṃ subhūte dharmabhāṇakaś ca tena gantukāmo bhaviṣyati, yena durbhikṣaṃ ca nirudakañ ca, dharmaśravaṇikaś ca na tatra gantukāmo bhaviṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ (PSP_4:51) prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte dharmabhāṇakaś ca tena gamiṣyati, yena subhikṣaṃ sodakaṃ, dharmaśravaṇikāś cānubaddhā bhaviṣyanti, sa tān evaṃ vakṣyati, kiṃ yuṣmākaṃ kulaputrā āmiṣahetos tatra gantuṃ sucintitaṃ tāvat kuruta mā paścād vipratisāriṇo bhaviṣyatha piṇḍapātena labdhālabdhena, evaṃ tena dharmabhāṇakena sūkṣmeṇopāyena dharmapratyākhyānaṃ kṛtaṃ bhaviṣyati, te nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittāny etāni naitāni dātukāmatānimittāni, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ vācyamānāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
iti durbhikṣasubhikṣadiggamanāgamanavaidhuryam

punar aparaṃ subhūte dharmabhāṇako bhikṣus tena prakramiṣyati, yena caurabhayaṃ caṇḍālabhayaṃ lubdhakabhayaṃ candamṛgabhayam āśīviṣabhayaṃ kāntārāṭavībhayaṃ durgabhayaṃ tena prakramiṣyati dharmaśravaṇikāś cemāṃ gambhīrāṃ prajñāpāramitāṃ śrotukāmā dharmabhāṇakam anubaddhā bhaviṣyanti, tān dharmabhāṇako bhikṣur evaṃ vakṣyati, kiṃ yuṣmākaṃ kulaputrās tatra gantuṃ yatra caurabhayaṃ caṇḍālabhayaṃ lubdhakabhayaṃ caṇḍamṛgabhayaṃ āśīviṣabhayaṃ kāntārāṭavībhayaṃ durgabhayaṃ bhaviṣyati, dharmaśravaṇikāś cemāṃ gambhīrāṃ prajñāpāramitāṃ śrotukāmā dharmabhāṇakam anubaddhā bhaviṣyanti, tān dharmabhāṇako bhikṣur na bhāṣitukāmaḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ na lekhayitukāmo noddeṣṭukāmo na śrāvayitukāmas te tasya dharmabhāṇakasyāntikāc chrutvā nirviṇṇarūpā na tena gamiṣyanti yena sa dharmabhāṇako bhikṣur gamiṣyati, iyam api subhūte visāmagrī bhaviṣyati, asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti caurādinimittavaidhuryam

punar aparaṃ subhūte dharmabhāṇako bhikṣur bhikṣādakulaguruko bhaviṣyati sa tayā bhikṣādakulagurukatayā tāni ca kulāny abhīkṣṇaṃ vyavalokayitavyāni maṃsyate sa tayābhīkṣṇakulavyavalokanatayā (PSP_4:52) dharmaśravaṇikān pratyākhyāsyati, asti mayā yuṣmanto bhikṣādakulāny avyavalokayitavyāny upasaṃkramitavyāni, sa tān dharmaśravaṇikān pratyākhyāsyati pratyākhyātās te pratyudāvartiṣyante, iyam api subhūte visāmagrī bhaviṣyati prajñāpāramitāṃ likhatāṃ bhāvayatām uddiśatāṃ svādhyāyatām idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti kulavyavalokanavaidhuryam

punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇa tathātathopāyena ceṣṭiṣyate yathāyathopāyena, imāṃ prajñāpāramitāṃ na kaścil likhiṣyati nodgrahīṣyati na paryavāpsyati na dhārayiṣyati na vācayiṣyati na svādhyāsyati na manasikariṣyati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kena kāraṇena bhagavan māraḥ pāpīyān bhikṣuveṣeṇa tathātathā ceṣṭiṣyate yathāyathā na kaścid imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati nodgrahīṣyati na paryavāpsyati na dhārayiṣyati na vācayiṣyati na svādhyāsyati na manasikariṣyati?

bhagavān āha: prajñāpāramitānirjātāni hi sarvasattvānāṃ kleśaprahāṇāny evaṃ tathātathopāyena ceṣṭiṣyate yathāyathā na kaścid imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyati nodgrahīṣyati na paryavāpsyati na dhārayiṣyati na vācayiṣyati na svādhyāsyati na manasikariṣyati.

punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇāgatya bhedaṃ prakṣepsyati vivecayiṣyati, naiṣā prajñāpāramitā yathāsmākaṃ sūtrāntam āgatam ity asya prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ paryavāpyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣeṇa bodhisattvān upasaṃkramyaivaṃ vakṣyati, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ carati sa bodhisattvo bhūtakoṭīṃ sākṣātkaroti, srotaāpattiphalaṃ vā prāpnoti sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā prāpnoti pratyekabodhiṃ vā prāpnoti, tadvacanaṃ śrutvā na prajñāpāramitāyāṃ cariṣyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāṃ vācyamānāyāṃ yāvad (PSP_4:53) bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. iti mārasya pāpīyaso bhedaprayogaḥ

punar aparaṃ subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyāṃ bahūni mārakarmāṇy utpatsyante, yāny antarāyakarāṇi bhaviṣyanti tāni mārakarmāṇi bodhisattvena mahāsattvena vivarjayitavyāni.

subhūtir āha: katamāni tāni bhagavan mārakarmāṇi yāni bodhisattvena mahāsattvena bodhavyāni buddhvā ca vivarjitavyāni?

bhagavān āha: prajñāpāramitāpratirūpakāni subhūte mārakarmāṇy utpatsyante. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, dānapāramitāpratirūpakāṇi mārakarmāṇy utpatsyante, yāni bodhisattvena mahāsattvena bodhavyāni buddhvā ca vivarjayitavyāni.

punar aparaṃ subhūte adhyātmaśūnyatāpratirūpakāṇi yāvad abhāvasvabhāvaśūnyatāpratirūpakāṇi mārakarmāṇy utpatsyante, śrāvakapratyekabuddhapratisaṃyuktāni mārakarmāṇy utpatsyante, tāni buddhvā bodhisattvena mahāsattvena mārakarmāṇi vivarjayitavyāni. evañ ca vakṣyati, etān paryavāpnuhi etān paryavāpya ihaiva srotaāpattiphalaṃ prāpnuhi sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuhi, imāny eva tvaṃ catvāri smṛtyupasthānāni bhāvaya samyakprahāṇāni bhāvaya ṛddhipādendriyabalabodhyaṅgamārgān bhāvaya śūnyatāvimokṣamukham ānimittavimokṣamukham apraṇihitavimokṣamukhaṃ bhāvaya kiṃ te 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām udgṛhyamāṇāyāṃ yāvan manasikriyamāṇāyāṃ bhāvyamānāyāṃ māraḥ pāpīyān evaṃrūpāṇi mārakarmāṇi upasaṃhariṣyati. iti prativarṇikopasaṃhāraḥ

punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇopasaṃkramiṣyati, suvarṇavarṇakāyena vyāmaprabhāṃ kṛtvā tatra bodhisattvas taṃ dṛṣṭvā spṛhām utpādya sarvajñatāyāḥ parihāsyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ bhāṣyamāṇāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.
(PSP_4:54)

punar aparaṃ subhūte māraḥ pāpīyāṃs teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca purato buddhapramukhaṃ bhikṣusaṃgham upadarśayiṣyati, sa tatra bodhisattvaḥ spṛhām utpādayiṣyati, aham apy anāgate 'dhvany evaṃrūpas tathāgato 'rhan samyaksaṃbuddhaḥ syām, evaṃ ca bhikṣugaṇaṃ parikarṣeyaṃ yathā yaṃ tathāgato dharmaṃ deśayati tathaivāham api dharmaṃ deśayeyaṃ, sa tatra spṛhām utpādayiṣyati spṛhām utpādya sarvajñatāyāḥ parihāsyati, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ paryavāpyamānāyāṃ bhāṣyamāṇāyāṃ manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam.

punar aparaṃ subhūte māraḥ pāpīyān anekāni bodhisattvaśatāni anekāni bodhisattvasahasrāṇi upadarśayati, ye dānapāramitāyāṃ cariṣyanti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ cariṣyanti, te bodhisattvās teṣāṃ māranirmitānām antike spṛhām utpādayiṣyanti spṛhām utpādya sarvajñatāyāḥ parihāsyanti, iyam api subhūte visāmagrī bhaviṣyati, iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ svādhyāyamānāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyām, idam api subhūte bodhisattvānāṃ mahāsattvānāṃ mārakarma veditavyam. tat kasya hetor? na hīha subhūte gambhīrāyāṃ prajñāpāramitāyāṃ rūpaṃ saṃvidyate, na vedanā na saṃjñā na saṃskārāḥ, na vijñānaṃ saṃvidyate, na skandhā na dhātavo nāyatanāni na pratītyasamutpādo na pratītyasamutpādāṅgāni saṃvidyante, na pāramitā na bodhipakṣyā dharmā nāryasatyāni nāpramāṇadhyānārūpyasamāpattayaḥ nāṣṭavimokṣā na navānupūrvavihārasamāpattayaḥ na śūnyatānimittāpraṇihitābhijñāḥ saṃvidyante, na sarvaśūnyatā na sarvasamādhayaḥ na sarvadhāraṇīmukhāni saṃvidyante, na tathāgatabalāni na vaiśāradyāni na pratisaṃvido nāveṇikabuddhadharmā na vimokṣamukhāni na bodhiḥ saṃvidyate, yatra ca subhūte na rūpaṃ saṃvidyate, na vedanā na saṃjñā na saṃskārā na vijñānaṃ saṃvidyate, na skandhā na dhātavo nāyatanāni na pratītyasamutpādo na pratītyasamutpādāṅgāni na pāramitā na bodhipakṣyā dharmā nāryasatyāni nāpramāṇadhyānārūpyasamāpattayo nāṣṭavimokṣā na navānupūrvavihārasamāpattayo na śūnyatānimittāpraṇihitābhijñā na sarvaśūnyatā na sarvasamādhayo na (PSP_4:55) sarvadhāraṇīmukhāni na tathāgatabalāni na vaiśāradyāni na pratisaṃvido nāveṇikabuddhadharmā na vimokṣamukhāni na bodhiḥ saṃvidyate, yatra na bodhir na tatra buddho na bodhisattvā na śrāvakāḥ saṃvidyante. tat kasya hetoḥ? svabhāvaśūnyā hi subhūte sarvadharmāḥ.
ity ayathāviṣayādispṛhotpādaḥ

punar aparaṃ subhūte bahvantarāyeyaṃ prajñāpāramitā bhaviṣyati, teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca imāṃ prajñāpāramitāṃ dhārayatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ. tadyathāpi nāma subhūte yāni jāmbūdvīpakāni ratnāni, yad uta suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍarajatādīni bahvantarāyāṇi bahupratyarthikāni bhaviṣyanti. evam etat subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyām uddiśyamānāyāṃ paryavāpyamānāyāṃ svādhyāyamānāyāṃ bhāṣyamāṇāyāṃ yoniśo manasikriyamāṇāyāṃ bhāvyamānāyāṃ bahavo 'ntarāyā bhaviṣyanti bahavaḥ pratyarthikāḥ.

subhūtir āha: evam etad bhagavann evam etat sugata, bahupratyarthikāni bhaviṣyanti prajñāpāramitāpratisaṃyuktāni sūtrāṇi, mārādhiṣṭhitās te mohapuruṣā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ likhatām uddiśatāṃ svādhyāyatāṃ bhāvayatām antarāyaṃ kariṣyanti. alpabuddhayas te bhagavan mohapuruṣā bhaviṣyanti, mandabuddhayo ye 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām antarāyaṃ kariṣyanti. na teṣām udārodāreṣu dharmeṣu buddhiḥ prakramiṣyati, ya imāṃ gambhīrāṃ prajñāpāramitān na likhiṣyanti likhyamānāyām antarāyaṃ kariṣyanti yāvan na bhāvayiṣyanti bhāvyamānāyāñ cāntarāyaṃ kariṣyanti.

bhagavān āha: evam etat subhūte evam etat mārādhiṣṭhitās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti navayānasaṃprasthitā anavaropitakuśalamūlāḥ parīttakuśalamūlāḥ na pūrvajinakṛtādhikārā aparigṛhītakalyāṇamitrā, ya imāṃ gambhīrāṃ prajñāpāramitāṃ na likhiṣyanti na vācayiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti, ye 'ntarāyaṃ kariṣyanti, alpabuddhikās te kulaputrāḥ kuladuhitaraś ca mandabuddhikāḥ parīttabuddhikā, na ca teṣām udārodāreṣu dharmeṣu cittaṃ kramiṣyati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ na (PSP_4:56) likhiṣyanti na dhārayiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti yāvan na bhāvayiṣyanti, anyeṣāñ ca likhatāṃ yāvad bhāvayatām antarāyaṃ kariṣyanti, kiñ cāpi subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ yāvad bhāvyamānāyām imāni mārakarmāṇy utpatsyante, sacet punaḥ subhūte yad imāṃ gambhīrāṃ prajñāpāramitāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca likhatāṃ svādhyāyatām uddiśatāṃ yoniśo manasikurvatāṃ bhāvayatāṃ mārakarmāṇi notpatsyante, uttare ca dhyānapāramitāṃ paripūrayiṣyanti, vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ paripūrayiṣyanti, sarvaśūnyatāḥ saptatriṃśadbodhipakṣān dharmān paripūrayiṣyanti, sarvasamādhidhāraṇīvimokṣamukhāni apramāṇadhyānārūpyasamāpattīḥ pañcābhijñā daśabodhisattvabhūmīr balāni vaiśāradyāni pratisaṃvida āveṇikabuddhadharmān yāvat sarvajñatāṃ paripūrayiṣyanti. veditavyam idaṃ subhūte buddhānubhāva eṣa yenaiṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ nāntarāyā utpatsyante, uttare ca sarvāḥ pāramitāḥ paripūrayiṣyanti, sarvaśūnyatāḥ sarvabodhipakṣyān dharmān sarvasamādhīn sarvadhāraṇīmukhāni sarvavimokṣamukhāni paripūrayiṣyanti, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattīḥ pañcābhijñāḥ paripūrayiṣyanti, daśa bodhisattvabhūmīḥ paripūrayiṣyanti, daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrayiṣyanti, sarvākārajñatāṃ paripūrayiṣyanti. ye 'pi te daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti, te 'pi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca kṛtaśa udyogam āpatsyante, imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ, ye 'pi te daśasu dikṣu avinivartanīyā bodhisattvās te 'pi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhatāṃ vācayatām uddiśatāṃ svādhyāyatāṃ yoniśo manasikurvatāṃ bhāvayatām udyogam āpatsyante anuparigrahīṣyanti, tadyathāpi nāma subhūte striyāḥ kasyāścid eva bahavaḥ putrā bhaveyuḥ, pañca vā daśa vā (PSP_4:57) viṃśatir vā triṃśad vā catvāriṃśad vā pañcāśad vā śataṃ vā sahasraṃ vā śatasahasraṃ vā, te 'syā mātur glānāyāḥ sarve 'py udyogam āpadyeran, kim ity asmākaṃ mātur antarāyo na bhavet, kim ity asmākaṃ mātā ciraṃ jīvet, kim ity asmākaṃ mātuḥ śarīre amanaāpaḥ sparśo na nipated, eṣāsmākaṃ jananī śarīrasya dātrī jīvitasya dhātrī, te tāṃ mātaram upasthitām upatiṣṭheran sugopitāṃ gopāyeyur, mā bhūd asyā jīvitāntarāyo vā śarīradaurbalyaṃ vā daṃśamaśakasarīsṛpopanipāto vā śītoṣṇakṣutpipāsādi duṣkhaṃ vā, evan te putrās tasyā mātuḥ sarvasukhopadhānāny upasaṃhareyuḥ, evan te tāṃ mātaraṃ sukelāyitāṃ kelāyeyur mimīyur eṣāsmākam asya lokasya darśayitrī. evam eva subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ buddhacakṣuṣā satatasamitaṃ samanvāharanti. tat kasya hetor? eṣā hi gambhīrā prajñāpāramitāsmākaṃ sarvabuddhadharmāṇāṃ jananī jñānālokasya kārikā, ye 'pi te daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, te 'pīmām eva prajñāpāramitāṃ buddhacakṣuṣā satatasamitaṃ samanvāharanti. tat kasya hetor? eṣā hi gambhīrā prajñāpāramitā jananī tathāgatānām, asya ca sarvajñajñānasya saṃdarśayitrī, tena tathāgatāḥ kṛtajñatām upādāya ye imāṃ gambhīrāṃ prajñāpāramitāṃ buddhacakṣuṣā satatasamitaṃ samanvāharanti. tat kasya hetoḥ? ato nirjātā hi tathāgatānāṃ dhyānavīryakṣāntiśīladānapāramitā, ato nirjātā hi tathāgatānām adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā, ato nirjātāni catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgo mārgaḥ, ato nirjātāni trīṇi vimokṣamukhāni, ato nirjātāni catvāry āryasatyāni, ato nirjātāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo, ato nirjātā aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ, ato nirjātāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni, ato nirjātāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, ato nirjātāḥ ṣaḍabhijñāḥ, ato nirjātā sarvabuddhānāṃ sarvākārajñatā, ato nirjātā aprameyāsaṃkhyeyā buddhadharmāḥ, ato nirjātāḥ srotāpannāḥ sakṛdāgāmino 'nāgāmino, 'to nirjātā arhantaḥ pratyekabuddhā, ato nirjātās tathāgatā arhantaḥ samyaksaṃbuddhāḥ. ye 'pi kecit subhūte (PSP_4:58) tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca, sarve te imāṃ gambhīrāṃ prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ abhisaṃbudhyante 'bhisaṃbhotsyante ca, ye 'pi te subhūte mahāyānasaṃprasthitāḥ kulaputrāḥ kuladuhitaraś ca imāṃ gambhīrāṃ prajñāpāramitāṃ likhiṣyanti dhārayiṣyanti vācayiṣyanti uddekṣyanti svādhyāsyanti yoniśo manasikariṣyanti sarve te tathāgatair arhadbhiḥ samyaksaṃbuddhair buddhacakṣuṣā satatasamitaṃ samanvāhriyante teṣāṃ subhūte bodhisattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāñ ca tathāgatā arhantaḥ samyaksaṃbuddhāḥ satatasamitaṃ rakṣāvaraṇaṃ guptiṃ saṃvidhāsyanti yathānuttarāyāḥ samyaksaṃbodher na parihāsyanti.
iti jāmbūdvīpakamahāratnodāharaṇādidṛṣṭāntena mahānubhāvatvam ity uktā doṣāḥ

subhūtir āha: yad bhagavān āha, prajñāpāramitā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ janayitrī asya ca lokasya darśayitrī ti. kathaṃ ca bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā janayitrī? kathañ ca bhagavan prajñāpāramitāsya lokasya darśayitrī? kathañ ca bhagavan prajñāpāramitayā tathāgato janitaḥ? katamaś ca lokas tathāgatenākhyātaḥ?

bhagavān āha: anayā subhūte gambhīrayā prajñāpāramitayā daśatathāgatabalāni janitāni, catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇā mahāmaitrī mahāmuditā mahopekṣā aṣṭādaśāveṇikā buddhadharmā yāvat sarvākārajñatā janitā, ebhiś ca subhūte dharmais tathāgata iti prabhāvyate, tasmāt tarhi subhūte anayā gambhīrayā prajñāpāramitayā tathāgato janitaḥ. iti tathāgatanirvṛttijñānam

subhūtir āha: katamaḥ punar bhagavaṃs tathāgatena loka ity ākhyātaḥ?

bhagavān āha: pañca subhūte skandhās tathāgatena loka ākhyātaḥ.

subhūtir āha: kathaṃ bhagavan prajñāpāramitāyā pañca skandhā darśitāḥ?

bhagavān āha: na subhūte prajñāpāramitā imān pañca skandhān lujyamānān darśayati, na pralujyamānān darśayati, notpadyamānān (PSP_4:59) darśayati, na nirūdhyamānān darśayati, na saṃkliśyamānān na vyavadāyamānān darśayati, na vṛddhiṃ na hāniṃ darśayati, nāyūhaṃ na niryūhaṃ nātītān nānāgatān na pratyutpannān dharmān darśayati. tat kasya hetor? na hi śūnyatā lujyate vā pralujyate vā, nānimittaṃ lujyate vā pralujyate vā, nāpraṇihitaṃ lujyate vā pralujyate vā, nānabhisaṃskaro nānutpādo na nirodho nābhāvo nāsvabhāvo lujyate vā pralujyate vā. evaṃ hi subhūte tathāgatena gambhīrā prajñāpāramitā lokasya darśayitrī ākhyātā. iti lokasya jñānam

ye 'pi te subhūte aprameyāṇāṃ sattvānām asaṃkhyeyānāṃ sattvānām aparimāṇānāṃ sattvānāṃ cittacaritāni prajānanti, aprameyāḥ sattvāḥ paracittavidas te 'pi prajñāpāramitām āgamya prajānanti. na punaḥ subhūte iha gambhīrāyāṃ prajñāpāramitāyāṃ sattvo na sattvaprajñaptir upalabhyate, na rūpaṃ na rūpaprajñaptir upalabhyate, na vedanā na saṃjñā na saṃskārā, na vijñānaṃ na vijñānaprajñaptir upalabhyate, na cakṣūrūpaṃ na cakṣurvijñānaṃ na cakṣuḥsaṃsparśo na cakṣuḥsaṃsparśapratyayavedanā upalabhyate, na cakṣūrūpaprajñaptir upalabhyate, na cakṣurvijñānaprajñaptir upalabhyate, na cakṣuḥsaṃsparśaprajñaptir upalabhyate, na cakṣuḥsaṃsparśapratyayavedanāprajñaptir upalabhyate, evaṃ na śrotraṃ na śabdo na ghrāṇaṃ na gandho na jihvā na raso na kāyo na spraṣṭavyaṃ na mano na dharmo na manovijñānaṃ na manaḥsaṃsparśo na manaḥsaṃsparśapratyayavedanāprajñaptir upalabhyate. evaṃ na pāramitā na bodhipakṣyā dharmā na vimokṣamukhaṃ na balavaiśāradyapratisaṃvido nāveṇikabuddhadharmā yāvan na sarvākārajñatāprajñaptir upalabhyate. evaṃ hi subhūte iyaṃ gambhīrā prajñāpāramitā tathāgatānāṃ lokasya saṃdarśayitrī, sā punar iyaṃ gambhīrā prajñāpāramitā na rūpasya darśayitrī yāvan na sarvajñatāyā darśayitrī. tat kasya hetoḥ? prajñāpāramitā eva tāvat subhūte prajñāpāramitāyāṃ na saṃvidyate nopalabhyate, kutaḥ punā rūpam upalapsyate, vedanāsaṃjñāsaṃskārāḥ, kutaḥ punar vijñānam upalapsyate yāvat kutaḥ punaḥ sarvākārajñatā (PSP_4:60) upalapsyate. iti sarvacittacaritajñānam

punar aparaṃ subhūte yāvantaḥ sattvāḥ sattvaprajñaptyā prajñapyante rūpiṇo vā arūpiṇo vā saṃjñino 'saṃjñino naivasaṃjñino nāsaṃjñina iha vā lokadhātau 'nyeṣu vā daśadiśi lokadhātuṣu yāvantaḥ sattvās teṣāṃ yāni saṃkṣiptāni cittāni vikṣiptāni cittāni tāni saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti. kathañ ca subhūte tathāgatas teṣāṃ sattvānāṃ tāni saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti? dharmatayā subhūte tathāgatas teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti.

subhūtir āha: katamayā bhagavan dharmatayā tathāgatas teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti?

bhagavān āha: yatra subhūte dharmatāyāṃ dharmataiva nopalabhyate prāg eva saṃkṣiptāni cittāni vikṣiptāni cittāni, anayā subhūte dharmatayā tathāgataḥ saṃkṣiptāni cittāni vikṣiptāni cittāni teṣāṃ sattvānāṃ yathābhūtaṃ prajānāti. iti cittasaṃkṣepajñānam

punar aparaṃ subhūte tathāgato 'rhan samyaksaṃbuddho 'kṣayataḥ teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittāni yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgatas teṣāṃ sattvānām akṣayataḥ saṃkṣiptāni cittāni vikṣiptāni cittāni yathābhūtaṃ prajānāti? iha subhūte tathāgato nirodhataḥ prahāṇatas teṣāṃ sattvānāṃ tāni cittāni yathābhūtaṃ prajānāti, śāntatas tucchato viviktataḥ tathāgato 'rhan samyaksaṃbuddhas teṣāṃ sattvānāṃ saṃkṣiptāni cittāni vikṣiptāni cittāni yathābhūtaṃ prajānāti. iti cittākṣayākārajñānam

punar aparaṃ subhūte tathāgatas teṣāṃ sattvānāṃ sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti, vītarāgaṃ cittaṃ vītarāgaṃ cittam iti yathābhūtaṃ prajānāti, sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti, vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti, samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ (PSP_4:61) prajānāti, vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti.

subhūtir āha: kathaṃ bhagavaṃs tathāgato 'rhan samyaksaṃbuddhas teṣāṃ sattvānāṃ sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti? sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti? samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti?

bhagavān āha: yā subhūte cittasya sarāgadoṣamohatā na sā cittasya yathābhūtatā. tat kasya hetor? na hi subhūte yathābhūtaṃ cittam upalabhyate na caitasikā dharmāḥ prāg eva sarāgaṃ vā sadoṣaṃ vā samohaṃ vā cittam upalapsyate. evaṃ hi subhūte tathāgataḥ prajñāpāramitām āgamya teṣāṃ sattvānāṃ sarāgaṃ cittaṃ sarāgaṃ cittam iti yathābhūtaṃ prajānāti, sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhutaṃ prajānāti, samohañ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgatas teṣāṃ sattvānāṃ vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti? vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti? vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti? yā subhūte cittasya vigatarāgatā na sā cittasya sarāgatā. tat kasya hetor? na hi subhūte dvayoś cittayoḥ samavadhānam asti. evaṃ yā subhūte cittasya vigatadoṣatā na sā cittasya sadoṣatā, yā subhūte cittasya vigatamohatā na sā cittasya samohatā. tat kasya hetor? na hi subhūte dvayoś cittayoḥ samavadhānam asti. evaṃ subhūte tathāgatas teṣāṃ sattvānāṃ vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti, vigatadoṣaṃ cittaṃ vigatadoṣaṃ cittam iti yathābhūtaṃ prajānāti, vigatamohaṃ cittaṃ vigatamohaṃ cittam iti yathābhūtaṃ prajānāti.
iti sarāgādicittajñānam

punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ vipulacittaṃ vipulacittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ vipulaṃ cittaṃ vipulaṃ cittam iti yathābhutaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ na vistīrṇaṃ cittaṃ na saṃkuñcitañ cittaṃ na hi vivarddhate cittaṃ na parihīyate cittaṃ nāgacchati na gacchati (PSP_4:62) cittam iti yathābhūtaṃ prajānāti. tat kasya hetoḥ? tathā hi subhūte cittasya svabhāvo nopalabhyate yena vistīrṇaṃ kriyate yāvad āgacched vā. evaṃ hi subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ vipulaṃ cittaṃ vipulaṃ cittam iti yathābhūtaṃ prajānāti. iti vipulacittajñānam

punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti? iha subhūte tathāgatas teṣāṃ parasattvānāṃ parapudgalānāṃ teṣāṃ cittānāṃ nāgamanaṃ na gamanaṃ notpādaṃ na nirodhaṃ na sthitiṃ nānyathātvaṃ samanupaśyati. tat kasya hetoḥ? na hi subhūte teṣāṃ cittānāṃ svabhāvaḥ saṃvidyate, ya āgacched vā gacched vā utpadyeta vā nirudhyeta vā sthīyeta vānyathā vā bhavet. evaṃ khalu subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti. iti mahadgatacittajñānam

punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām apramāṇaṃ cittam apramāṇaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām apramāṇaṃ cittam apramāṇaṃ cittam iti yathābhūtaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ tac cittaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ samanupaśyati. tat kasya hetoḥ? anāśrayā hi subhūte cittadhārā apramāṇā, na hi teṣām āśrayaḥ saṃvidyate yatra pratiṣṭheran. evaṃ hi subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām apramāṇāni cittāny apramāṇāni cittānīti yathābhūtaṃ prajānāti.
ity apramāṇacittajñānam
(PSP_4:63)

punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām anidarśanaṃ cittam anidarśanaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām anidarśanaṃ cittam anidarśanaṃ cittam iti yathābhūtaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ alakṣaṇāni cittāni svabhāvarahitāni cittāni yathābhūtaṃ prajānāti svalakṣaṇaśūnyatām upādāya. evaṃ hi subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām anidarśanañ cittam anidarśanaṃ cittam iti yathābhūtaṃ prajānāti. ity anidarśanacittajñānam

punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām adṛśyaṃ cittam adṛśyaṃ cittam iti yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām adṛśyaṃ cittam adṛśyaṃ cittam iti yathābhūtaṃ prajānāti? iti hi subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya pañcānāṃ cakṣuṣāṃ tāni paracittāni nāvabhāsam āgacchanti. evaṃ hi subhūte tathāgato 'rhan samyaksaṃbuddha imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānām adṛśyaṃ cittam adṛśyaṃ cittam iti yathābhūtaṃ prajānāti. ity adṛśyacittajñānam
punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ ca cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti. kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti? iha subhūte tathāgata imāṃ prajñāpāramitām āgamya parasattvānāṃ parapudgalānāṃ tāni cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāny evaṃ prajānāti, yāni kānicit sattvānāṃ cittonmiñjitāni vā nimiñjitāni vā saṃmiñjitāni vā prasāritāni vā utpadyamānāny utpadyante, sarvāṇi tāni rūpasaṃniśritāni, vedanā saṃjñā saṃskārāḥ, vijñānasaṃniśritāni vā utpadyamānāny utpadyante.
(PSP_4:64)

evaṃ hi subhūte tathāgatas teṣām imāṃ prajñāpāramitām āgamya cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti, bhavati tathāgataḥ paraṃmaraṇād iti rūpagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati tathāgataḥ paraṃmaraṇād iti rūpagatam etat, vedanā saṃjñā saṃskārā, bhavati tathāgataḥ paraṃmaraṇād iti vijñānagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati tathāgataḥ paraṃmaraṇād iti vijñānagatam etat.

śāśvataś ca ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, aśāśvataḥ, śāśvataś cāśāśvataś ca, naiva śāśvato nāśāśvata ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, evaṃ vedanā saṃjñā saṃskārāḥ, śāśvata ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat, aśāśvataḥ, śāśvataś cāśāśvataś ca, naiva śāśvato nāśāśvata ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat.

evam antavān ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, evaṃ vedanā saṃjñā saṃskārā, antavān ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat. evam ananta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, ananta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat, antavāṃś cānantaś cātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, antavāṃś cānantaś cātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat, naivāntavān nānanta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, naivāntavān nānanta ātmā ca lokaś ca idam eva satyaṃ moham anyad iti vijñānagatam etat.

bhavaty ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad (PSP_4:65) iti rūpagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārā, bhavaty ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti vijñānagatam etat, na bhavati, bhavati ca na bhavati ca, naiva bhavati na na bhavati ātmā ca lokaś ca paraṃmaraṇād idam eva satyaṃ moham anyad iti vijñānagatam etat.

sa jīvas tac charīram anyo jīvo 'nyac charīram idam eva satyaṃ moham anyad iti rūpagatam etat, vedanā saṃjñā saṃskārāḥ, sa jīvas tac charīram anyo jīvo 'nyac charīram idam eva satyaṃ moham anyad iti vijñānagatam etat. evaṃ hi subhūte tathāgataḥ parasattvānāṃ parapudgalānāṃ cittonmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni yathābhūtaṃ prajānāti. iti cittonmiñjitādijñānam

punar aparaṃ subhūte tathāgata imāṃ prajñāpāramitām āgamya rūpaṃ saṃjānīte. kim iti rūpaṃ saṃjānīte? tathā sañjānīte yathā tathatā avitathatā avikārā avikalpā animittā anābhogā aprapañcā nirupalambhā, vedanā saṃjñā saṃskārā, vijñānaṃ saṃjānīte. kim iti vijñānaṃ saṃjānīte? tathā saṃjānīte yathā tathatā avitathatā avikārā avikalpā animittā anābhogā aprapañcā nirupalambhā. evaṃ hi subhūte tathāgataḥ parasattvānāṃ parapudgalānāṃ prajñāpāramitām āgamya unmiñjitāni nimiñjitāni saṃmiñjitāni prasāritāni tathā jānāti yathā tathatā avitathatā avikārā avikalpā animittā anābhogā aprapañcā nirupalambhā. iti tathatākārajñānam

iti subhūte yā unmiñjitanimiñjitasaṃnimiñjitaprasāritatathatā sā skandhadhātvāyatanapratītyasamutpādatathatā, yā skandhadhātvāyatanapratītyasamutpādatathatā sā sarvadharmatathatā, yā sarvadharmatathatā sā ṣaṇṇāṃ pāramitānāṃ tathatā, yā ṣaṇnāṃ pāramitānāṃ tathatā sā saptatriṃśad bodhipakṣyāṇāṃ dharmāṇāṃ tathatā, yā saptatriṃśad bodhipakṣyāṇāṃ dharmāṇāṃ tathatā sā sarvaśūnyatānāṃ tathatā, (PSP_4:66) yā sarvaśūnyatānāṃ tathatā sāṣṭānāṃ vimokṣāṇāṃ navānāñ cānupūrvavihārasamāpattīnāṃ tathatā, yā aṣṭānāṃ vimokṣyāṇāṃ navānāñ cānupūrvavihārasamāpattīnāṃ tathatā sāpramāṇadhyānārūpyasamāpattīnāṃ tathatā, yāpramāṇadhyānārūpyasamāpattīnāṃ tathatā sā caturṇām āryasatyānāṃ tathatā, yā caturṇām āryasatyānāṃ tathatā sā śūnyatānimittāpraṇihitavimokṣamukhānāṃ tathatā, yā śūnyatānimittāpraṇihitavimokṣamukhānāṃ tathatā sā ṣaṇṇām abhijñānāṃ tathatā, yā ṣaṇṇām abhijñānāṃ tathatā sā sarvasamādhīnāṃ tathatā, yā sarvasamādhīnāṃ tathatā sā sarvadhāraṇīmukhānāṃ tathatā, yā sarvadhāraṇīmukhānāṃ tathatā sā daśānāṃ tathāgatabalānāṃ tathatā, yā daśānāṃ tathāgatabalānāṃ tathatā sā caturṇāṃ vaiśāradyānāṃ tathatā, yā caturṇāṃ vaiśāradyānāṃ tathatā sā catasṛṇāṃ pratisaṃvidāṃ tathatā, yā catasṛṇāṃ pratisaṃvidāṃ tathatā sā mahāmaitryā mahākaruṇāyās tathatā, yā mahāmaitryā mahākaruṇāyās tathatā sāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ tathatā, yāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ tathatā sā sarvajñatāyās tathatā, yā sarvajñatāyās tathatā sā kuśalākuśalānāṃ dharmāṇāṃ tathatā, yā kuśalākuśalānāṃ dharmāṇāṃ tathatā sā laukikalokottarāṇāṃ sāsravānāsravāṇāṃ sāvadyānavadyānāṃ sakleśaniḥkleśāṇāṃ saṃkleśavyavadānānāṃ saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ tathatā, yā saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ tathatā sātītānāgatapratyutpannānāṃ dharmāṇāṃ tathatā, yātītānāgatapratyutpannānāṃ dharmāṇāṃ tathatā sā srotaāpannadharmatathatā, yā srotaāpannadharmatathatā sā srotaāpattiphalatathatā, yā srotaāpattiphalatathatā sā sakṛdāgāmidharmatathatā, yā sakṛdāgāmidharmatathatā sā sakṛdāgāmiphalatathatā, yā sakṛdāgāmiphalatathatā sā anāgāmidharmatathatā, yā anāgāmidharmatathatā sā anāgāmiphalatathatā, yā anāgāmiphalatathatā sā arhattvatathatā, yā arhattvatathatā sā arhattvaphalatathatā, yā arhattvaphalatathatā sā pratyekabuddhatathatā yā pratyekabuddhatathatā sā pratyekabodhitathatā, yā pratyekabodhitathatā sānuttarāyāḥ samyaksaṃbodhes tathatā, yānuttarāyāḥ samyaksaṃbodhes (PSP_4:67) tathatā sā tathāgatatathatā, yā tathāgatatathatā sā sarvasattvatathatā. iti hi yā ca tathāgatatathatā yā ca sarvasattvatathatā, ekaivaiṣā tathatā avinirbhāgatathatā, yā avinirbhāgatathatā sā akṣayā, yā cākṣayā sākṣayatvenādvaidhīkārā. iyaṃ subhūte sarvadharmatathatā, yā prajñāpāramitām āgamya tathāgatenābhisaṃbuddhā, evam iyaṃ subhūte prajñāpāramitā tathatā tathāgatānāṃ janayitrī, evaṃ hi subhūte iyaṃ prajñāpāramitā lokasya darśayitrī, evaṃ hi subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmatathatāṃ jānāti, avitathatām ananyatathatāṃ jānāti, yayā tathatayā tathāgato 'rhan samyaksaṃbuddha ity ucyate.

subhūtir āha: gambhīrā bhagavan yad uta sarvadharmāṇāṃ tathatā avitathatā ananyatathatā. anayā bhagavaṃs tathatayā buddhānāṃ bhagavatāṃ bodhiḥ prakāśikā. ko 'tra bhagavann adhimokṣyate? anyatrāvinivartanīyair bodhisattvair mahāsattvair dṛṣṭisaṃpannair vā pudgalair arhadbhiḥ kṣīṇāsravair vā yāvad gambhīrā bhagavann ime dharmās tathāgatenābhisaṃbudhyākhyātāḥ.

bhagavān āha: tathā hi subhūte akṣayā tathatā. kasmād akṣayā? sarvadharmāṇām akṣayatvād akṣayā tathatā, eṣā sā subhūte tathatā tathāgatenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyākhyātā yad uta sarvadharmatathatā. iti samyaksaṃbuddhasya tathatāvabodhatatparasamākhyānaprajñapanajñānāni

atha khalu yāvantas trisāhasramahāsāhasralokadhātau kāmāvacarā rūpāvacarāś ca devaputrās te sarve divyāni candanacūrṇāni parigṛhya yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte tiṣṭhann, ekānte sthitāś ca te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: gambhīreyaṃ bhagavan prajñāpāramitā prakāśyate. kiṃlakṣaṇā bhagavan prajñāpāramitā?

bhagavān āha: śūnyatālakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā, ānimittalakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā, apraṇihitalakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā.
(PSP_4:68)

iti śūnyatānimittāpraṇihitalakṣaṇāni

anutpādalakṣaṇā anirodhalakṣaṇā asaṃkleśalakṣaṇā avyavadānalakṣaṇā abhāvalakṣaṇā asvabhāvalakṣaṇā aniśritalakṣaṇā ākāśalakṣaṇā aśāśvatalakṣaṇā anucchedalakṣaṇā anabhisaṃskāralakṣaṇā anekārthalakṣaṇā anānārthalakṣaṇā anāgamanalakṣaṇā āgamanalakṣaṇā alakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā. evaṃlakṣaṇā hi devaputrā iyaṃ gambhīrā prajñāpāramitā, tathāgatena lokasaṃketena vyavahriyate na punaḥ paramārthena. ity anutpādānirodhādijñānam

na hi devaputrā etāni lakṣaṇāni sadevamānuṣāsureṇa lokena śakyante vikopayitum. tat kasya hetoḥ? sadevamānuṣāsuro 'pi hi lokas tallakṣaṇa, evaṃ na hi devaputrā lakṣaṇaṃ lakṣaṇaṃ vikopayati, na lakṣaṇaṃ lakṣaṇaṃ prajānāti, nālakṣaṇaṃ lakṣaṇaṃ prajānāti, iti hi lakṣaṇāni ca alakṣaṇāni ca lakṣaṇālakṣaṇāni ca, tayor dvayor api nāsti saṃbhavaḥ, yena prajānīyād yo vā prajānīyāt.
iti dharmatāvikopanajñānam

na hi devaputrā etāni lakṣaṇāni rūpasaṃskṛtāni, evaṃ vedanāsaṃjñāsaṃskārā, na vijñānasaṃskṛtāni na dhātusaṃskṛtāni nāyatanasaṃskṛtāni na pratītyasamutpādasaṃskṛtāni na dānapāramitāsaṃskṛtāni na śīlapāramitāsaṃskṛtāni na kṣāntipāramitāsaṃskṛtāni na vīryapāramitāsaṃskṛtāni dhyānapāramitāsaṃskṛtāni prajñāpāramitāsaṃskṛtāni na sarvaśūnyatāsaṃskṛtāni na bodhipakṣyadharmasaṃskṛtāni nāryasatyasaṃskṛtāni nāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattisaṃskṛtāni na śūnyatānimittāpraṇihitasaṃskṛtāni, nābhijñāsaṃskṛtāni na sarvasamādhisaṃskṛtāni na sarvadhāraṇīmukhasaṃskṛtāni na tathāgatabalasaṃskṛtāni na vaiśāradyapratisaṃvidāveṇikabuddhadharmasaṃskṛtāni na sarvajñatāsaṃskṛtāni.
ity anabhisaṃskārajñānam

na hi devaputrā etāni lakṣaṇāni manuṣyāṇāṃ vā amanuṣyāṇāṃ vā sāsravāṇi vā anāsravāṇi vā laukikāni vā lokottarāṇi vā saṃskṛtāni vā asaṃskṛtāni vā.

atha khalu bhagavāṃs tān kāmāvacarān rūpāvacarāṃś ca devaputrān etad (PSP_4:69) avocat: yadi kaścid devaputrā ākāśaṃ kiṃ lakṣaṇam? iti vaded, api nu sa samyag vadamāno vadet.

devaputrā āhur: na bhagavan samyag vadamāno vadet. tat kasya hetoḥ? na hi bhagavann ākāśaṃ kenacil lakṣaṇena saṃvidyate asaṃskṛtatvād ākāśadhātoḥ. ity avikalpajñānam

bhagavān āha: utpādād vā devaputrās tathāgatānām anutpādād vā sthitaivaiṣā dharmadhātusthitir evaṃlakṣaṇā, yathā sthito lakṣaṇahetuḥ sā bhūtā tathāgatenābhisaṃbuddhā, tasmāt tathāgatas tathāgata ity ucyate.

devaputrā āhuḥ: gambhīrāṇi bhagavann imāni lakṣaṇāni tathāgatenābhisaṃbuddhāni yeṣāṃ lakṣaṇānām abhisaṃbuddhatvāt, tathāgatasyāsaṅgajñānaṃ yeṣu lakṣaṇeṣu sthitvā tathāgatena sarvalakṣaṇāni saṃprakāśitāni, prajñāpāramitāsaṃprakāśanatayā bhagavaṃs tāni lakṣaṇāni saṃprakāśitāni. āścaryaṃ bhagavan yāvad gambhīreyaṃ prajñāpāramitā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ gocaro, yatra carato tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, anuttarāṃ ca samyaksaṃbodhim abhisaṃbudhya sarvalakṣaṇānāṃ prabhedaḥ kṛto, rūpalakṣaṇasya vedanālakṣaṇasya saṃjñālakṣaṇasya saṃskāralakṣaṇasya vijñānalakṣaṇasya, evaṃ skandhalakṣaṇasya dhātulakṣaṇasya āyatanalakṣaṇasya pratītyasamutpādalakṣaṇasya prabhedaḥ kṛto yāvat sarvajñatālakṣaṇasya prabhedaḥ kṛtaḥ. iti prabhedajñānam

atha khalu bhagavāṃs tān kāmāvacarān rūpāvacarāṃś ca devaputrān etad avocat: rūpāṇāṃ lakṣaṇaṃ devaputrā rūpam, evaṃ tat tathāgatenālakṣaṇam ity abhisaṃbuddham, anubhavalakṣaṇā vedanā, nimittodgrahaṇalakṣaṇā saṃjñā, abhisaṃskāralakṣaṇāḥ saṃskārāḥ, prativijñaptilakṣaṇaṃ vijñānaṃ tathāgatenālakṣaṇam ity abhisaṃbuddhaṃ, rāśīlakṣaṇā skandhāḥ, gotralakṣaṇā dhātavaḥ, āyadvāralakṣaṇāny āyatanāni, sāmagrīlakṣaṇaḥ pratītyasamutpādas tathāgatenaite 'lakṣaṇā ity abhisaṃbuddhāḥ, parityāgalakṣaṇā dānapāramitā, sā tathāgatenālakṣaṇety abhisaṃbuddhā. anuddāhalakṣaṇā śīlapāramitā, akopalakṣaṇā kṣāntipāramitā, anavamardanīyalakṣaṇā vīryapāramitā, saṃgrahalakṣaṇā dhyānapāramitā, asaṅgalakṣaṇā prajñāpāramitā, sā tathāgatenālakṣaṇety abhisaṃbuddhā. avikopanalakṣaṇāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayas (PSP_4:70) tās tathāgatenālakṣaṇā ity abhisaṃbuddhāḥ. nairyāṇikalakṣaṇāḥ saptatriṃśad bodhipakṣyā dharmās te tathāgatenālakṣaṇā ity abhisaṃbuddhāḥ. viviktalakṣaṇā śūnyatā, śāntalakṣaṇam ānimittam, anābhogalakṣaṇam apraṇihitaṃ tat tathāgatenālakṣaṇam ity abhisaṃbuddhaṃ vimocalakṣaṇā vimokṣyās te tathāgatenālakṣaṇā ity abhisaṃbuddhāḥ. suniścitalakṣaṇāni balāni, supratiṣṭhitalakṣaṇāni vaiśāradyāny, anācchedyalakṣaṇāḥ pratisaṃvidaḥ, hitopasaṃhāralakṣaṇā mahāmaitrī, paritrāṇalakṣaṇā mahākaruṇā, buddhadharmaprasādaprāmodyalakṣaṇā muditā, sarvadoṣasukhaduṣkhalābhālābhayaśoyaśonindāpraśaṃsopekṣāṇāṃ lakṣaṇā upekṣā, asaṃhāryalakṣaṇā aṣṭādaśāveṇikā buddhadharmās te tathāgatenālakṣaṇā ity abhisaṃbuddhā yāvat pratyakṣalakṣaṇaṃ sarvajñajñānaṃ tathāgatenālakṣaṇam ity abhisaṃbuddham. evaṃ hi devaputrās tathāgatena sarvadharmā alakṣaṇā ity abhisaṃbuddhās tena tathāgato saṅgajñānīty ucyate. ity alakṣaṇajñānam

atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayāmāsa: prajñāpāramitā subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya yenaiva janayitrī asya ca lokasya darśayitrī tena kāraṇena tathāgata imaṃ prajñāpāramitādharmam upaniśritya viharati. iti svadharmopaniśrayavihārajñānam

evaṃ dharmaṃ satkaroti gurukaroti mānayati pūjayati arcayaty apacāyate. iyaṃ sā subhūte prajñāpāramitādharmatā tasmād imāṃ tathāgataḥ prajñāpāramitāṃ satkaroti gurukaroti mānayati pūjayaty arcayaty apacāyate. tat kasya hetoḥ? ato hi subhūte prajñāpāramitāyāḥ buddhānāṃ bhagavatāṃ prādurbhāvo bhavati, kṛtajñaś ca subhūte tathāgataḥ kṛtavedī, ye khalu punaḥ subhūte samyagvadamānā vadeyuḥ kṛtajñaḥ kṛtavedīti tathāgataṃ, te samyagvadamānāḥ samyag vadeyuḥ kṛtajñaḥ kṛtavedīti. kathaṃ ca subhūte tathāgataḥ kṛtajño bhavati kṛtavedīti? yena subhūte yānena tathāgata āgataḥ, yayā pratipadā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhas tatas tathāgatas tad eva yānaṃ tām eva pratipadaṃ satkaroti gurukaroti mānayati pūjayati arcayaty apacāyate 'nugṛhṇāti anuparipālayate, iyaṃ sā subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā. iti satkārādijñānam
(PSP_4:71)

punar aparaṃ subhūte tathāgatena sarvadharmā akṛtā ity abhisaṃbuddhāḥ kārakāsattām upādāya, avikṛtā ity abhisaṃbuddhā nigrahāsattām upādāya iyam api subhūte tathāgatasya kṛtajñatā kṛtaveditā draṣṭavyā. evaṃ tathāgatena prajñāpāramitām āgamya sarvadharmā akṛtā ity abhisaṃbuddhāḥ. ity akṛtakajñānam

punar aparaṃ subhūte tathāgatasya prajñāpāramitām āgamya sarvadharmeṣv akṛtakajñānaṃ pravṛttam apravṛttisaṃketenānena subhūte paryāyeṇa prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. iti sarvatragajñānam

subhūtir āha: yadā bhagavan sarvadharmā ajānakā apaśyakāḥ, kathaṃ tadā prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī?

bhagavān āha: evam etat subhūte evam etat sarvadharmā ajānakā apaśyakāḥ, kathañ ca subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmā hi subhūte śūnyāḥ ṛktakāḥ tucchakā asārakāḥ, anena subhūte paryāyeṇa sarvadharmā ajānakā apaśyakāḥ.

punar aparaṃ subhūte sarvadharmā ajānakā apaśyakāḥ, kathañ ca subhūte sarvadharmā ajānakā apaśyakāḥ? sarvadharmāḥ subhūte aniśritā aparyāpannāḥ, anena subhūte paryāyeṇa sarvadharmā ajānakā apaśyakāḥ. evaṃ khalu subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. sā ca punā rūpasyādṛṣṭatvād darśayitrī, evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyādṛṣṭatvād darśayitrī, skandhadhātvāyatanapratītyasamutpādasyādṛṣṭatvād darśayitrī. evaṃ yāvat sarvajñatāyā adṛṣṭatvād darśayitrī, evaṃ khalu subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī.

subhūtir āha: kathaṃ bhagavan rūpasyādṛṣṭatvāt? kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ? kathaṃ vijñānasyādṛṣṭatvād darśayitrī bhavati? kathaṃ skandhadhātvāyatanānāṃ pratītyasamutpādasyādṛṣṭatvād darśayitrī? kathaṃ yāvat sarvajñatāyā adṛṣṭatvād darśayitrī?

bhagavān āha: yadā subhūte na rūpārambaṇaṃ vijñanam utpadyate, evaṃ hi subhūte rūpasyādṛṣṭatvād darśayitrī. evaṃ yadā subhūte na vedanāsaṃjñāsaṃskārārambaṇaṃ, (PSP_4:72) yadā na vijñānārambaṇaṃ vijñānam utpadyate, evaṃ vijñānasyādṛṣṭatvād darśayitrī. yadā na skandhadhātvāyatanapratītyasamutpādārambaṇaṃ vijñānam utpadyate, evam eṣām adṛṣṭatvād darśayitrī. yadā na pāramitārambaṇaṃ vijñānam utpadyate, evaṃ pāramitānām adṛṣṭatvād darśayitrī. evaṃ sarvaśūnyatānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ pañcānām abhijñānāṃ sarvadhāraṇīmukhānāṃ daśatathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidāṃ, yadā na āveṇikabuddhadharmārambaṇaṃ vijñānam utpadyate, evam āveṇikabuddhadharmāṇām adṛṣṭatvād darśayitrī. yadā subhūte na sarvajñatārambaṇaṃ vijñānam utpadyate, evaṃ sarvajñatāyā adṛṣṭatvād darśayitrī. evaṃ hi subhūte iyaṃ gambhīrā prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. ity adṛṣṭārthadarśakajñānam

punar aparaṃ subhūte kathaṃ prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī? iha subhūte prajñāpāramitā lokaḥ śūnya iti sūcayati. kim iti lokaḥ śūnya iti sūcayati? pañcaskandhā lokaḥ śūnya iti sūcayati, dvādaśāyatanāni lokaḥ śūnya iti sūcayati, aṣṭādaśadhātavo lokaḥ śūnya iti sūcayati, daśakuśalāḥ karmapathā lokaḥ śūnya iti sūcayati, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo lokaḥ śūnya iti sūcayati, avidyā pratyayo dvādaśāṅgapratītyasamutpādo lokaḥ śūnya iti sūcayati, satkāyadṛṣṭipūrvakāni dvāṣaṣṭidṛṣṭikṛtāni lokaḥ śūnya iti sūcayati, saptatriṃśadbodhipakṣyā dharmā lokaḥ śūnya iti sūcayati, ṣaṭpāramitā lokaḥ śūnya iti sūcayati. evam adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā yāvad abhāvasvabhāvaśūnyatā lokaḥ śūnya iti sūcayati. evaṃ daśabalāni vaiśāradyāni pratisaṃvida āveṇikabuddhadharmā lokaḥ śūnya iti sūcayati, sarvajñatā lokaḥ śūnya iti sūcayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī.

punar aparaṃ subhūte prajñāpāramitā lokaḥ śūnya iti jñāpayati. (PSP_4:73) kim iti lokaḥ śūnya iti jñāpayati? skandhadhātvāyatanāni lokaḥ śūnya iti jñāpayati, pratītyasamutpādo daśakuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo lokaḥ śūnya iti jñāpayati, saptatriṃśadbodhipakṣyā dharmā yāvat sarvajñatā lokaḥ śūnya iti jñapayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitri asya ca lokasya darśayitrī.

punar aparaṃ subhūte prajñāpāramitā tathāgatasya lokaḥ śūnya iti darśayati. kim iti lokaḥ śūnya iti darśayati? skandhadhātvāyatanapratītyasamutpādaṃ daśakuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ satkāyadṛṣṭipūrvakāṇi dvāṣaṣṭidṛṣṭikṛtāni ṣaṭpāramitāḥ saptatriṃśadbodhipakṣyā dharmāḥ sarvaśūnyatā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvākārajñatā lokaḥ śūnya iti darśayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī.
iti śūnyatākārasūcakajñānopadarśakajñānāni

punar aparaṃ subhūte prajñāpāramitā tathāgatasya loko 'cintya iti darśayati. kim iti loko 'cintya iti darśayati? pañcaskandhā dhātava āyatanāni pratītyasamutpādo yāvat sarvākārajñatā loko 'cintya iti darśayati. evaṃ vivikta iti atyantaśūnya iti svabhāvaśūnya iti darśayati.

punar aparaṃ subhūte prajñāpāramitā tathāgatasya lokaḥ śānta iti darśayati. kim iti lokaḥ śānta iti darśayati? skandhadhātvāyatanapratītyasamutpādā yāvat sarvākārajñatā lokaḥ śānta iti darśayati. evaṃ hi subhūte prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. ity acintyatāśāntajñānam

punar aparaṃ subhūte prajñāpāramitā tathāgatasya lokaḥ śūnyataiveti darśayati. kim iti lokaḥ śūnyataiveti darśayati? pañcaskandhā lokaḥ śūnyataiveti darśayati, tathā dhātvāyatanāni lokaḥ śūnyataiveti darśayati, pratītyasamutpādāṅgāni lokaḥ śūnyataiveti darśayati. evaṃ yāvat sarvākārajñatā lokaḥ śūnyataiveti darśayati. evaṃ hi subhūte (PSP_4:74) prajñāpāramitā tathāgatasya janayitrī asya ca lokasya darśayitrī. sā punar iyaṃ subhūte gambhīrā prajñāpāramitā tathāgatasyaivaṃ lokaṃ darśayati, yathā nehalokasaṃjñā nāpi paralokasaṃjñā bhavati. tat kasya hetoḥ? tathā hi te dharmā na saṃvidyante ye nehalokasaṃjñāṃ paralokasaṃjñāṃ vā kuryād.
iti lokasaṃjñānirodhajñānam iti jñānalakṣaṇam

subhūtir āha: mahākṛtyena bateyaṃ bhagavan prajñāpāramitā bhagavataḥ pratyupasthitā, acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyeneyaṃ bhagavan prajñāpāramitā pratyupasthitā bhagavataḥ.

bhagavān āha: evam etat subhūte evam etat, mahākṛtyena subhūte prajñāpāramitā pratyupasthitā tathāgatānāṃ. kathaṃ ca subhūte mahākṛtyena prajñāpāramitā pratyupasthitā? mahākṛtyam idaṃ subhūte tathāgatānāṃ yad uta sarvasattvānāṃ trāṇalayanāparityāgārthena. kathaṃ ca subhūte acintyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? acintyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam. evam acintyakṛtyena subhūte prajñāpāramitā pratyupasthitā tathāgatānām arhatāṃ samyaksaṃbuddhānām. kathaṃ ca subhūte atulyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? na hi subhūte kaścit sattvaḥ sattvanikāye saṃvidyate, yaḥ śaknuyāt tathāgatam arhantaṃ samyaksaṃbuddhaṃ tulayitum. anena subhūte paryāyeṇātulyakṛtyena tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitā pratyupasthitā. kathaṃ ca subhūte tathāgatānām arhatāṃ samyaksaṃbuddhānām aprameyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā? aprameyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvaṃ tan na śakyaṃ kenacit pramātum. anena subhūte paryāyeṇāprameyakṛtyeneyaṃ tathāgatānāṃ prajñāpāramitā pratyupasthitā. kathañ ca subhūte tathāgatānām arhatāṃ samyaksaṃbuddhānām asaṃkhyeyakṛtyena prajñāpāramitā pratyupasthitā? asaṃkhyeyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvaṃ tan na śakyaṃ kenacit saṃkhyātum. anena subhūte paryāyeṇāsaṃkhyeyakṛtyena (PSP_4:75) tathāgatānāṃ prajñāpāramitā pratyupasthitā. kathañ ca subhūte asamasamakṛtyena prajñāpāramitā pratyupasthitā? nāsti subhūte tathāgatānāṃ samaḥ kutaḥ punar uttaraḥ. anena subhūte paryāyeṇa asamasamakṛtyena tathāgatānāṃ prajñāpāramitā pratyupasthitā.

subhūtir āha: kiṃ punar bhagavan buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam acintyam atulyam aprameyam asaṃkhyeyam asamasamam?

bhagavān āha: evam etat subhūte evam etat, acintyaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam, evam atulyam aprameyam asaṃkhyeyam asamasamaṃ subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam. rūpam api subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasamaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasamam, evaṃ dhātvāyatanapratītyasamutpādo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamaḥ. evaṃ yāvat sarvajñatā 'py acintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā, sarvadharmā api subhūte 'cintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā, yā subhūte sarvadharmāṇāṃ dharmatā na tatra cittan na caitasikā vā dharmā upalapsyante. tat kasya hetoḥ? rūpaṃ hi subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate, vedanā saṃjñā saṃskārā, vijñānaṃ hi subhūte acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate. evaṃ dhātvāyatanapratītyasamutpādo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo na prajñāyate, yāvat sarvajñatā 'py acintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā na prajñāyate.

subhūtir āha: kena kāraṇena bhagavan rūpam acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate, vedanā saṃjñā saṃskārā vijñānam acintyam atulyam aprameyam asaṃkhyeyam asamasaman na prajñāyate. evaṃ dhātvāyatanapratītyasamutpādo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo na prajñāyate. evaṃ yāvat sarvajñatāpi bhagavan kena kāraṇena 'cintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā na prajñāyate?

bhagavān āha: rūpasyāpi cintanaṃ tulanaṃ pramāṇaṃ gaṇanaṃ samaviṣamatvaṃ na prajñayate. evaṃ yāvat sarvākārajñatāyāś cintanaṃ tulanaṃ pramāṇaṃ gaṇanaṃ samaviṣamatvaṃ na prajñāyate.

subhūtir āha: kena kāraṇena bhagavan rūpasya yāvat sarvākārajñatāyāś (PSP_4:76) cintanaṃ tulanaṃ pramāṇaṃ gaṇanaṃ samaviṣamatvaṃ na prajñāyate?

bhagavān āha: rūpasya subhūte svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya subhūte svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt. evaṃ dhātvāyatanapratītyasamutpādasya svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt. evaṃ yāvat sarvajñatāyāḥ svabhāvo 'cintyo 'tulyo 'prameyo 'saṃkhyeyo 'samasamo niḥsvabhāvatvāt. tat kiṃ manyase? subhūte yad rūpam acintyam atulyam aprameyam asaṃkhyeyam asamasamam api nu tatra rūpam upalabhyate, vedanā saṃjñā saṃskārāḥ, yat subhūte vijñānam acintyam atulyam aprameyam asaṃkhyeyam asamasamam api nu tatra vijñānam upalabhyate. ye dhātvāyatanapratītyasamutpādā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ, api nu tatra dhātvāyatanapratītyasamutpādā upalabhyante. yā subhūte sarvajñatā 'cintyā 'tulyā 'prameyā 'saṃkhyeyā 'samasamā 'pi nu tatra sarvajñatopalabhyate.

subhūtir āha: no bhagavan.

bhagavān āha: anena subhūte paryāyeṇa sarvadharmā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ, ime te subhūte tathāgatasya tathāgatadharmā acintyāś cintanoparatatvād, atulyās tulanoparatatvād, aprameyāḥ pramāṇoparatatvād, asaṃkhyeyā gaṇanoparatatvād, asamasamāḥ samaviṣamoparatatvāt. anena subhūte paryāyeṇa sarvadharmā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ, ime te subhūte tathāgatasya tathāgatadharmā acintyāś cintāsamatikrāntāḥ, atulyās tulanāsamatikrāntāḥ, aprameyāḥ pramāṇasamatikrāntāḥ, asaṃkhyeyā gaṇanāsamatikrāntāḥ, asamasamāḥ samaviṣamasamatikrāntāḥ. acintyā iti subhūte acintanādhivacanam etat, atulyā iti subhūte atulanādhivacanam etat, aprameyā iti subhūte apramāṇādhivacanam etat, asaṃkhyeyā iti subhūte agaṇanādhivacanam etat, asamasamā iti subhūte asamaviṣamādhivacanam etat, ime te subhūte tathāgatasya tathāgatadharmā acintyā atulyā aprameyā asaṃkhyeyā asamasamāḥ. acintyā iti subhūte ākāśācintyatvād, evam atulyā aprameyā asaṃkhyeyā asamasamā ākāśāsamasamatvād. evaṃ hi subhūte tathāgatasya tathāgatadharmā acintyā atulyā aprameyā asaṃkhyeyā (PSP_4:77) asamasamāḥ, te na śakyante sarvaśrāvakapratyekabuddhaiḥ sarvadevakenāpi lokena cintayituṃ vā tulayituṃ vā pramātuṃ vā saṃkhyātuṃ vā samaviṣamaṃ vā kartum. evam aprameyā buddhā aprameyā buddhadharmāḥ, asmin khalu punar acintyātulyāprameyāsaṃkhyeyāsamasamaparivartadharmaparyāye bhagavatā bhāṣyamāṇe pañcānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni, viṃśatīnāṃ ca bhikṣuṇī śatānām anupādāyāsravebhyaś cittāni vimuktāni, ṣaṣṭeś copāsakasahasrāṇāṃ viṃśatīnām upāsikāsahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ, viṃśateś ca bodhisattvasahasrāṇām anutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt. te ca bhagavatā ihaiva bhadrakalpe vyākṛtā buddhā bhaviṣyanti. ity acintyatādiviśeṣeṇa duḥkhe catvāraḥ kṣaṇāḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: gambhīreyaṃ bhagavan prajñāpāramitā, mahākṛtyeneyaṃ bhagavan prajñāpāramitā pratyupasthitā, acintyakṛtyenātulyakṛtyenāsaṃkhyeyakṛtyenāprameyakṛtyenāsamasamakṛtyeneyaṃ bhagavan prajñāpāramitā pratyupasthitā.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, mahākṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā, acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyenāsamasamakṛtyeneyaṃ subhūte prajñāpāramitā pratyupasthitā. tat kasya hetoḥ? atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ pañcapāramitāḥ samāyuktāḥ. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyām adhyātmaśūnyatā samāyuktā yāvad abhāvasvabhāvaśūnyatā samāyuktā, catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgamārgaḥ samāyuktaḥ. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāry āryasatyāni aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni ṣaḍabhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni samāyuktāni. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ daśatathāgatabalāni samāyuktāni, catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ samāyuktāḥ. atra hi subhūte gambhīrāyāṃ prajñāpāramitāyāṃ buddhabhūmiḥ samāyuktā yāvat sarvākārajñatā samāyuktā, tadyathāpi nāma subhūte rājñaḥ kṣatriyasya mūrdhnābhiṣiktasya janapadasthāmavīryaprāptasya (PSP_4:78) yāni tāni rājakṛtyāni bhavanti sarvāṇi tāny amātyasamāyuktāny alpotsukas tato rājā bhavaty apahṛtabhāraḥ rājakṛtye vā janapadakṛtye vā. evam eva subhūte ye kecic chrāvakadharmā vā pratyekabuddhadharmā vā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāsamāyuktāḥ prajñāpāramitā teṣāṃ kṛtyaṃ karoti. tasmāt tarhi subhūte mahākṛtyeneyaṃ prajñāpāramitā pratyupasthitā, acintyakṛtyenātulyakṛtyenāprameyakṛtyenāsaṃkhyeyakṛtyeneyaṃ prajñāpāramitā pratyupasthitā. tat kasya hetoḥ? tathā hi subhūte gambhīrā prajñāpāramitā rūpasyāparigrahāyānabhiniveśāya pratyupasthitā, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyāparigrahāyānabhiniveśāya pratyupasthitā, yāvat sarvākārajñatāyā aparigrahāyānabhiniveśāya pratyupasthitā, srotaāpattiphalasyāparigrahāyānabhiniveśāya pratyupasthitā. evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvasya pratyekabodher aparigrahāyānabhiniveśāya pratyupasthitā.

subhūtir āha: kathaṃ bhagavan rūpasyāparigrahāyānabhiniveśāyeyaṃ prajñāpāramitā pratyupasthitā? kathaṃ bhagavan vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ? kathaṃ bhagavan vijñānasyāparigrahāyānabhiniveśāyeyaṃ prajñāpāramitā pratyupasthitā? yāvat kathaṃ bhagavann anuttarāyāḥ samyaksaṃbodher aparigrahāyānabhiniveśāya pratyupasthitā?

bhagavān āha: samanupaśyasi tvaṃ subhūte tad rūpaṃ yad rūpaṃ yena vā parigṛhṇīyād abhiniveśeta vā?

subhūtir āha: no hīdaṃ bhagavan, vedanā saṃjñā saṃskārāḥ.

bhagavān āha: samanupaśyasi tvaṃ subhūte tad vijñānaṃ yena vā parigṛhṇīyād abhiniveśeta? evaṃ yāvat samanupaśyasi tvaṃ subhūte tām anuttarāṃ samyaksaṃbodhiṃ yā parigṛhṇīyād abhiniveśeta?

subhūtir āha: no hīdaṃ bhagavan.
bhagavān āha: sādhu sādhu subhūte, aham api subhūte tad rūpan na samanupaśyāmi yat parigṛhṇīyāṃ vā abhiniviśeyaṃ vā, yo vā parigṛhṇīyād abhiniviśeta vā, vedanāsaṃjñāsaṃskārān, aham api subhūte tad vijñānan na samanupaśyāmi yat parigṛhṇīyāṃ vā abhiniviśeyaṃ vā, yo vā parigṛhṇīyād abhiniviśeta vā, evaṃ yāvad aham api subhūte tām (PSP_4:79) anuttarāṃ samyaksaṃbodhin na samanupaśyāmi, asamanupaśyan na parigṛhṇāmi aparigṛhṇan nābhiniviśe, aham api subhūte buddhabhūmiṃ sarvajñatāṃ sarvākārajñatāṃ tathāgatatvaṃ buddhatvaṃ na samanupaśyāmi, asamanupaśyan na parigṛhṇāmi, aparigṛhṇan nābhiniviśe, tasmāt tarhi subhūte bodhisattvair mahāsattvair rūpan na parigrahītavyaṃ nābhiniveṣṭavyam. evaṃ vedanā saṃjñā saṃskārāḥ, vijñānaṃ subhūte bodhisattvair mahāsattvair na parigrahītavyan nābhiniveṣṭavyam. evaṃ skandhadhātvāyatanapratītyasamutpādāni na parigrahītavyāni nābhiniveṣṭavyāni, evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na parigrahītavyā nābhiniveṣṭavyā yāvad anuttarā samyaksaṃbodhir na parigrahītavyā nābhiniveṣṭavyā. evaṃ buddhatvaṃ sarvajñatvaṃ sarvākārajñatvaṃ tathāgatatvan na parigrahītavyaṃ nābhiniveṣṭavyam.
iti sarvāryapudgalasaṃgrahaviśeṣena samudaye prathamaḥ kṣaṇaḥ

atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: gambhīrā bhagavan prajñāpāramitā durdṛśā duranubodhā atarkā atarkāvacarā śāntā sūkṣmā nipunapaṇḍitavijñavedaniyā bhagavan prajñāpāramitā. te khalu bhagavan bodhisattvāḥ pūrvajinakṛtādhikārā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣante, kalyāṇamitraparigṛhītā avaropitakuśalamūlāḥ. te khalu bhagavan bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣante.
iti puruṣaviśeṣavedanīyatāviśeṣeṇa samudaye dvitīyaḥ kṣaṇaḥ

saced bhagavan ye trisāhasramahāsāhasralokadhātau sattvāḥ sarve te śraddhānusāriṇo bhaveyuḥ, dharmānusārino 'ṣṭamakāḥ srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhanto bhaveyuḥ, pratyekabuddhā bhaveyuḥ, (PSP_4:80) teṣāṃ sarveṣāṃ yac ca jñānaṃ yac ca prahāṇaṃ, yā ceha gambhīrāyāṃ prajñāpāramitāyām ekadevasikī kṣāntiruciś cintanā tulanā upaparīkṣaṇā gaṇanā iyam eva tataḥ paraṃ śreyaḥ, yasyeha evaṃrūpāyāṃ prajñāpāramitāyāṃ ruciḥ kṣāntiḥ. tat kasya hetoḥ? tathā hi yac ca śraddhānusāriṇo dharmānusāriṇo 'ṣṭamakasya srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ jñānañ ca prahāṇañ ca, sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ.

atha khalu bhagavāṃs tān devaputrān āmantrayate sma: evam etad devaputrā evam etad, yac ca yāvat pratyekabuddhānāṃ jñānaṃ yac ca prahāṇaṃ, sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ.
ity asādhāraṇatāviśeṣena samudaye tṛtīyakṣaṇaḥ

yaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇuyāt, śrutvā ca likheta likhitvā ca uddiśyed yoniśaś ca manasikuryāt. eṣāṃ khalu punaḥ kulaputrāṇāṃ kuladuhitṛṇāñ ca kṣiprataraṃ parinirvāṇaṃ pratikāṅkṣitavyaṃ, na tv eva teṣāṃ śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā prajñāpāramitāvirahitānām anyeṣu sūtrānteṣu caratām. tat kasya hetoḥ? tathā hi iha gambhīrāyāṃ prajñāpāramitāyāṃ sāmutkarṣikā dharmā vistareṇopadiṣṭā yatra śraddhānusāribhir dharmānusāribhir aṣṭamakaiś ca śikṣitavyaṃ, yatra ca srotaāpannaiḥ sakṛdāgāmibhir anāgāmibhir arhadbhiḥ pratyekabuddhair mahāyānasaṃprasthitair bodhisattvair mahāsattvaiś ca śikṣitavyaṃ, yathā tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ śikṣamāṇair anuttarā samyaksaṃbodhir abhisaṃbuddhā.
iti kṣiprābhijñatāviśeṣena samudaye caturthaḥ kṣaṇaḥ

atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā udānam udānayāmāsuh: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā, acintyapāramitātulyapāramitāprameyapāramitāsaṃkhyeyapāramitāsamasamapāramiteyaṃ bhagavan yad uta prajñāpāramitā, yatra hi nāma bhagavann iha gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitvā śraddhānusāriṇo niryāsyanti dharmānusāriṇo niryāsyanti aṣṭamakāḥ, srotaāpannāḥ sakṛdāgāmino (PSP_4:81) 'nāgāmino 'rhantaḥ pratyekabuddhāḥ, yatra śikṣitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante. na cāsyāḥ prajñāpāramitāyā ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate.
ity anūnāpūrṇatāviśeṣena nirodhe prathamakṣaṇaḥ

atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavato 'ntikāt prakrāntā abhūvan. te nātidūraṅ gatvā antarhitā abhūvan, ye kāmāvacarā devaputrās te kāmadhātau prātiṣṭhante, ye rūpāvacarā devaputrās te rūpadhātau prātiṣṭhante.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavan bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimokṣyate sa kutaś cyuta ihopapanno bhaviṣyati?

bhagavān āha: yaḥ subhūte bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā saha śravaṇenādhimokṣyate nāvaleṣyati na saṃleṣyati na dhanvāyiṣyati na kāṅkṣiṣyati na vicikitsiṣyati abhinandiṣyati cemāṃ gambhīrāṃ prajñāpāramitāṃ śrotuṃ śrutvā cemāṃ gambhīrāṃ prajñāpāramitāṃ tenaiva manasikāreṇāvirahito bhaviṣyati, na tān manasikārān gacchann āgacchan sthito niṣaṇnaḥ śāyito vā satatasamitam ucchrakṣyati, taṃ ca dharmabhāṇakaṃ pudgalaṃ satatasamitam anubandhiṣyati, tadyathāpi nāma subhūte taruṇavatsā gaur notsṛjati vatsam. evam eva subhūte bodhisattvo mahāsattvo 'syā gambhīrāyāḥ prajñāpāramitāyāḥ kṛtaśas tāvan na jahāti taṃ dharmabhāṇakaṃ yāvad iyaṃ prajñāpāramitā na kāyagatā kṛtā bhaviṣyati dhṛtāvācitā paricitā manasā ca prekṣitā dṛṣṭvā supratividdhā, ayaṃ subhūte bodhisattvo mahāsattvo navayānikapudgalo manuṣyeṣv eva cyuto manuṣyeṣv evopapannaḥ. tat kasya hetoḥ? tathā hi tena navayānikena bodhisattvena mahāsattvena pūrvam apīyaṃ gambhīrā prajñāpāramitā likhitvā pustakagatā satkṛtā gurukṛtā mānitā pūjitā arcitā apacāyitā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ samantāc ca dīpamālābhiḥ sa tena kuśalamūlena manuṣyeṣv eva cyuto manuṣyeṣv evopapannaḥ, imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimuktaḥ.
iti tīvrasaṃpratipattiviśeṣeṇa nirodhe dvitīyakṣaṇaḥ
(PSP_4:82)

subhūtir āha: syād bhagavan paryāyo yad etair eva guṇaiḥ samanvāgato bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyo 'nyān buddhān bhagavataḥ paryupāsya tataś cyutaḥ sann ihopapanno ya imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimokṣyate 'dhimucya likhiṣyati likhitvodgṛhīṣyati uddekṣyati svādhyāsyati yoniśaś ca manasikariṣyati.

bhagavān āha: evam etat subhūte evam etat, syāt subhūte paryāyo yad etair eva guṇaiḥ samanvāgato bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyo 'nyān buddhān bhagavataḥ paryupāsya tataś cyutaḥ sann ihopapanno ya imāṃ gambhīrāṃ prajñāpāramitāṃ saha śravaṇenādhimokṣyate adhimucya likhiṣyati likhitvodgrahīṣyati uddekṣyati svādhyāsyati yoniśaś ca manasikariṣyati. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā teṣāṃ buddhānāṃ bhagavatām antikāc chrutā śrutvā codgṛhītā dhāritā vācitā svādhyāyitā manasikṛtā, sa tenaiva kuśalamūlena tair eva manasikārair ihopapannaḥ.

punar aparaṃ subhūte bodhisattvo mahāsattvas tuṣitebhyo devebhyaś cyutaḥ, iha manuṣyāṇāṃ sabhāgatāyām upapannaḥ sa etair eva guṇaiḥ samanvāgato veditavyaḥ. tat kasya hetoḥ? tathā hi subhūte tena bodhisattvena mahāsattvena maitreyo bodhisattvo mahāsattva imāṃ gambhīrāṃ prajñāpāramitāṃ paripraśnīkṛtaḥ sa tena kuśalamūlena ihopapannaḥ. yena khalu punaḥ subhūte bodhisattvena mahāsattvena pūrvāntata iyaṃ gambhīrā prajñāpāramitā na śrutā, śrutvā ca na paripraśnīkṛtā, tasya manuṣyaloke upapannasya bhavati kāṅkṣayitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā, tena subhūte bodhisattvena mahāsattvena pūrvāntato 'pīyaṅ gambhīrā prajñāpāramitā na śrutā, śrutvā ca na paripraśnīkṛtā, tasyāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bhavati kāṅkṣayitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā.

punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato (PSP_4:83) 'pīyaṃ dānapāramitā na śrutā na paripraśnīkṛtā, tasyāsyāṃ dānapāramitāyāṃ bhāṣyamāṇāyāṃ bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā.

punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi, adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā na śrutā na paripraśnīkṛtā bhavati, tasyemāṅ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bhavati kāṅkṣayitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā.

punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi catvāri smṛtyupasthānāni na paripraśnīkṛtāni bhavanti na śrutāni vā, tasyemāṃ gambhīrāṃ prajñāpāramitāṃ bhāsyamāṇāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā.

punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi catvāri śamyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgo na śrutaḥ, śrutvā ca na paripraśnīkṛtas, tasyāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāsyamāṇāyāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā.
punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaś catvāry āryasatyāni pañcābhijñāḥ śūnyatānimittāpraṇihitāni, aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ sarvasamādhidhāraṇīmukhāni daśa bodhisattvabhūmayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na śrutā bhavanti, śrutvā ca na paripraśnīkṛtā bhavanti, tasyemāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā.

punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pi anuttarā samyaksaṃbodhir na śrutā bhavati, śrutvā ca na paripraśnīkṛtā bhavati, tasyemāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ śrutvā bhavati kāṅkṣāyitatvaṃ bhavati dhanvāyitatvaṃ bhavati cittasyāvalīnatā.

punar aparaṃ subhūte yena bodhisattvena mahāsattvena pūrvāntato 'pīyaṃ gambhīrā prajñāpāramitā na śrutā bhavati na paripraśnīkṛtā (PSP_4:84) na bhāvitā na bahulīkṛtā na yoniśaś ca manasikṛtā, ekaṃ vā divasaṃ divasadvayaṃ vā divasatrayaṃ vā catvāri vā pañca vā ṣaḍ vā daśa vā divasāni, iyaṃ gambhīrā prajñāpāramitā sa saṃhāryā bhavati virahitaś ca bhavati prajñāpāramitayā. tat kasya hetoḥ? evam etad bhavati subhūte yena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā pūrvāntato 'pi na śrutā na paripraśnīkṛtā na bhāvitā na bahulīkṛtā na yoniśaś ca manasikṛtā, tasya kañcit kālaṃ cchando bhavati gambhīrāyāṃ prajñāpāramitāyāṃ kañcit kālaṃ cchando na bhavati, sa punar evaṃ saṃhriyate calācalayā buddhyā tūlapicūpamaś ca bhavati. sa khalu punaḥ subhūte bodhisattvo mahāsattvo na cirayānasaṃprasthito veditavyo na kalyāṇamitraparigṛhīto na samyaksaṃbuddhaparyupāsitaḥ. na khalu punaḥ subhūte bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā uddiṣṭā na svādhyāyitā na yoniśo manasikṛtā na prajñāpāramitāyāṃ śikṣitaḥ, na dhyānapāramitāyāṃ na vīryapāramitāyāṃ na kṣāntipāramitāyāṃ na śīlapāramitāyāṃ na dānapāramitāyāṃ śikṣitaḥ. nādhyātmaśūnyatāyāṃ śikṣitaḥ yāvan nābhāvasvabhāvaśūnyatāyāṃ śikṣitaḥ, na smṛtyupasthāneṣu śikṣitaḥ, na samyakprahāṇeṣu narddhipādeṣu nendriyeṣu na baleṣu na bodhyaṅgeṣu nāryāṣṭāṅgamārge śikṣitaḥ, na pañcasv abhijñāsu nāpramāṇadhyānārūpyasamāpattiṣu nāryasatyeṣu nāṣṭavimokṣeṣu śikṣitaḥ, na navānupūrvavihārasamāpattiṣu na śūnyatānimittāpraṇihiteṣu śikṣitaḥ, na samādhiṣu na dhāraṇīmukheṣu śikṣitaḥ, na ṣaṭsu abhijñāsu śikṣitaḥ, na tathāgatabaleṣu śikṣitaḥ, na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasv āveṇikeṣu buddhadharmeṣu śikṣitaḥ, na sarvākārajñatāyāṃ śikṣitaḥ. te na khalu punaḥ subhūte bodhisattvā mahāsattvā navayānasaṃprasthitā veditavyāḥ, te dharmamātrakeṇa ca śraddhāmātrakeṇa ca premamātrakeṇa ca samanvāgatā, na punaḥ satkurvantīmāṃ prajñāpāramitāṃ likhituṃ vā vācayituṃ vā uddeṣṭuṃ vā svādhyāyatuṃ vā yoniśo manasikaraṇāya yāvan na punaḥ subhūte bodhisattvayānikāḥ kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitāṃ likhiṣyanti (PSP_4:85) noddekṣyanti na svādhyāsyanti na yoniśaś ca manasikariṣyanti nāpy anayā gambhīrayā prajñāpāramitayā param anugrahīṣyanti. evaṃ dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayā, evaṃ yāvat sarvākārajñatayā nānugrahīṣyanti. nāpīmāṃ gambhīrāṃ prajñāpāramitām anubhaviṣyanti. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ, evaṃ yāvat sarvākārajñatāṃ nānubhaviṣyanti. teṣāṃ dvābhyāṃ bhūmibhyām anyatarā bhūmiḥ pratikāṅkṣitavyā, yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca iyaṃ gambhīrā prajñāpāramitā pūrvāntato 'pi na likhitā noddiṣṭā na svādhyātā na yoniśo manasikṛtā nāpy anayā prajñāpāramitayā kaścid anuparigṛhīto nāpi tair bodhisattvair mahāsattvair iyaṃ gambhīrā prajñāpāramitānubhūtā, te na teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāñ ca bhūmidvayaṃ pratikāṅkṣitavyam. iti samudāgamaviśeṣeṇa nirodhe tṛtīyaḥ kṣaṇaḥ

tadyathāpi nāma subhūte sāmudrikā naur yadā bhinnā bhavati tadā ye tatra puruṣāḥ kāṣṭhaṃ vā dṛtiṃ vā mṛtakuṇapaṃ vā nādhyālambante na parigṛhṇanti, veditavyam etat subhūte aprāptā eva te puruṣāḥ kulaṃ samudre kālaṃ kariṣyanti. ye khalu punaḥ sāmudrikāyāṃ nāvibhinnāyāṃ kāṣṭhaṃ vā dṛtiṃ vā mṛtakuṇapaṃ vā puruṣā gṛhītavyaṃ vā manyeyur gṛhṇīyur vā, veditavyam etat subhūte na te puruṣā mahāsamudre kālaṃ kariṣyanti, svastinā te mahāsamudrād uttariṣyanti, te akṣatā anupahatāḥ svastinā sthale sthāsyanti. evam eva subhūte ye te bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca śraddhāmātrakeṇa prasādamātrakeṇa premamātrakeṇa ca samanvāgatā, imāṃ prajñāpāramitāṃ na likhiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti nādhyālambiṣyante, veditavyam etat subhūte te bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś cāntarā evādhvani vyavasādam āpatsyante, aprāptā eva sarvākārajñatāṃ te śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā sākṣātkariṣyanti, yāvan na dhyānapāramitāṃ na vīryapāramitāṃ na kṣāntipāramitāṃ na śīlapāramitāṃ na dānapāramitāṃ likhiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti, (PSP_4:86) nādhyālambiṣyanti. evaṃ na saptatriṃśad bodhipakṣyān dharmān na catvāry āryasatyāni nāpramāṇadhyānārūpyasamāpattīḥ, nādhyātmaśūnyatāṃ yāvan nābhāvasvabhāvaśūnyatāṃ nāṣṭa vimokṣān na navānupūrvavihārasamāpattīr na śūnyatānimittāpraṇihitābhijñā na sarvasamādhisamāpattīr na sarvadhāraṇīmukhāni na daśa balāni na vaiśāradyāni na pratisaṃvido nāveṇikān buddhadharmān yāvan na sarvākārajñatāpratisaṃyuktān sūtrāntān likhiṣyanti noddekṣyanti na svādhyāsyanti na yoniśo manasikariṣyanti nādhyālambiṣyanti, veditavyam etat subhūte bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś cāntarāpy adhvani vyavasādam āpatsyante, aprāptā eva sarvākārajñatāṃ te śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā sākṣātkariṣyanti. yeṣāṃ khalu subhūte bodhisattvayānikānāṃ pudgalānām asti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratā anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, te ca imāṃ prajñāpāramitāṃ likhiṣyanty uddekṣyanti svādhyāsyanti adhyālambiṣyante yoniśo manasikariṣyanti, paśya subhūte kulaputrāṇāṃ kuladuhitṛṇāṃ ca śraddhāṃ kṣāntiṃ prema prasādam adhyāśayaṃ rucim adhimuktiṃ cchandaṃ tyāgam anikṣiptadhuratām anuttarāyāṃ samyaksaṃbodhau, yaiḥ prajñāpāramitā parigṛhītā dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā parigṛhītā, yair adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā saptatriṃśad bodhipakṣyā dharmā āryasatyāny apramāṇāni dhyānārūpyasamāpattayaḥ parigṛhītāḥ, yair aṣṭa vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni parigṛhītāni, yair daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvida āveṇikā buddhadharmāḥ parigṛhītāḥ, yaiḥ samādhidhāraṇīmukhāni pañcābhijñāḥ parigṛhītāḥ, yair yāvat sarvākārajñatā parigṛhītā te nāntarāpy adhvani vyavasādam āpatsyante, te 'tikramya śrāvakabhūmiñ ca pratyekabuddhabhūmiñ ca sattvāṃś ca paripācya buddhakṣetraṃ pariśodhyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.
ity ālambanaviśeṣeṇa nirodhe caturthaḥ kṣaṇaḥ

tadyathāpi nāma subhūte strī vā puruṣo vā aparipakvena ghaṭena (PSP_4:87) āmenodakaṃ parigṛhītavyaṃ manyate, veditavyam etat subhūte nāyaṃ ghaṭaś ciram anuvartsyate kṣipram eva vinakṣyati vilayam āpatsyate. tat kasya hetoḥ? yathāpi nāmāparipakvatvāt ghaṭasya, sa bhūmiparyavasāna eva bhaviṣyati. evam eva subhūte kiñ cāpi bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, te ca prajñāpāramitayāparigṛhītā, upāyakauśalena cāparigṛhītā, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayāparigṛhītā, 'dhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayāparigṛhītāḥ, smṛtyupasthānair aparigṛhītāḥ, samyakprahāṇair aparigṛhītā, ṛddhipādair aparigṛhītāḥ, indriyair aparigṛhītā, balair aparigṛhītā, bodhyaṅgair aparigṛhītā, āryāṣṭāṅgena mārgeṇāparigṛhītāḥ, pañcabhir abhijñābhir aparigṛhītāś, caturbhir dhyānaiś caturbhir apramāṇair aparigṛhītāḥ, catasṛbhir ārūpyasamāpattibhir aparigṛhītāś, caturbhir āryasatyair aparigṛhītā, aṣṭābhir vimokṣair aparigṛhītā, navabhir anupūrvavihārasamāpattibhir aparigṛhītāḥ, śūnyatānimitāpraṇihitavimokṣamukhair aparigṛhītā, daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair aparigṛhītāḥ, yāvat sarvākārajñatayāparigṛhītā, veditavyam etat subhūte bodhisattvayānikāḥ kulaputrā vā kuladuhitaro vā antarā vyasanam āpatsyante. kim iti subhūte bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cāntarā vyasanaṃ bhaviṣyati, yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā? tadyathāpi nāma subhūte strī vā puruṣo vā suparipakvena ghaṭenodakaṃ parivahen nadyāḥ kūpād vā sarasto vā taḍāgād vā udapānād vā tasyodakaṃ pariharato, veditavyam etat subhūte svastināyaṃ ghaṭo gṛhaṃ gamiṣyati, evam eva subhūte yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sacet prajñāpāramitayā parigṛhīta, upāyakauśalyena ca parigṛhīto, dhyānapāramitayā parigṛhīto vīryapāramitayā parigṛhītaḥ kṣāntipāramitayā parigṛhītaḥ śīlapāramitayā (PSP_4:88) parigṛhīto dānapāramitayā parigṛhītaḥ, evaṃ yāvat sarvākārajñatayā parigṛhīto, veditavyam etad subhūte ayaṃ bodhisattvo mahāsattvo nāntarā vyadhvani vyavasādam āpatsyate, yad uta śrāvakayānena vā pratyekabuddhayānena vā akṣato 'nupahato 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. ity ādhāraviśeṣeṇa mārge prathamaḥ kṣaṇaḥ

tadyathāpi nāma subhūte sāmudrikā naur anavabaddhānākoṭitā akoṭīkṛtā udake 'vatāritā bhavati, veditavyam etat subhūte iyaṃ naur antarā saṃsatsyate vyasanam āpatsyate, anyena bhāṇḍaṃ bhaviṣyati anyena naur bhaviṣyati. evaṃ sa vaṇig anupāyakuśalo veditavyo mahatānayena saṃyokṣyate mahatā ratnena bahiṣkṛto bhaviṣyati. evam eva kiṃ cāpi subhūte bodhisattvānām asti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyai samyaksaṃbodhaye, te ca prajñāpāramitayāparigṛhītā upāyakauśalena cāparigṛhītā dhyānapāramitayāparigṛhītā vīryapāramitayāparigṛhītāḥ kṣāntipāramitayāparigṛhītāḥ śīlapāramitayāparigṛhītā dānapāramitayāparigṛhītāḥ, sarvaśūnyatābhir aparigṛhītāḥ saptatriṃśad bodhipakṣyair dharmair aparigṛhītāḥ, apramāṇadhyānārūpyasamāpattibhir aparigṛhītā, āryasatyair aparigṛhītā, aṣṭābhir vimokṣair aparigṛhītā, navabhir anupūrvavihārasamāpattibhir aparigṛhītāḥ, śūnyatānimittāpraṇihitair aparigṛhītāḥ, sarvasamādhidhāraṇīmukhābhijñābhir aparigṛhītā, daśabhis tathāgatabalair aparigṛhītāḥ, vaiśāradyair aparigṛhītāḥ, pratisaṃvidbhir āveṇikair buddhadharmair aparigṛhītā, yāvat sarvākārajñatayāparigṛhītā, veditavyam etat subhūte amī bodhisattvā antarā vyadhvani vyasanam āpatsyante, mahato 'rthāt parihīṇā bhaviṣyanti, yad uta sarvākārajñatā ratnarāśeḥ, kiṃ ca subhūte bodhisattvānām antarā vyasanaṃ yad uta śrāvakabhūmir vā pratyekabuddhabhūmir vā. tadyathāpi nāma subhūte paṇḍitajātikaḥ puruṣaḥ sāmudrikāyāṃ nāvi svākoṭitāyām udake 'vatāritāyāṃ bhāṇḍāvaropitāyāṃ yuktena vāyunāvaṣṭabdhāyāṃ, veditavyam etat subhūte neyaṃ sāmudrikā naur antarā vyasanam āpatsyate, gamiṣyaty eṣā taṃ pradeśaṃ yatrānayā gantavyaṃ, laukikānāñ ca ratnānāṃ sa vaṇig lābhī bhaviṣyati. evam eva subhūte yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty (PSP_4:89) adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca prajñāpāramitayā parigṛhīta upāyakauśalyena ca parigṛhītaḥ, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayā ca parigṛhītaḥ, sarvaśūnyatābhiḥ sarvabodhipakṣyair dharmaiḥ sarvasamādhibhiḥ sarvadhāraṇīmukhair apramāṇadhyānārūpyasamāpattibhiḥ parigṛhītaḥ, āryasatyaiḥ parigṛhītaḥ, aṣṭābhir vimokṣair navānupūrvavihārasamāpattibhiḥ parigṛhītaḥ, śūnyatānimittāpraṇihitaiḥ parigṛhītaḥ, abhijñābhiḥ parigṛhītaḥ, daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ parigṛhītaḥ, yāvat sarvākārajñatayā parīgṛhīto, veditavyam etat subhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā vyasanam āpatsyate 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? evam eva subhūte bhavati yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca prajñāpāramitayā parigṛhīto bhavaty upāyakauśalyena ca parigṛhīto bhavati, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayā parigṛhīto bhavati. evaṃ yāvat sarvākārajñatayā parigṛhīto bhavati, sa ca bodhisattvo mahāsattvo na ca śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ patati.
iti sākalyaviśeṣeṇa mārge dvitīyaḥ kṣaṇaḥ

tadyathāpi nāma subhūte puruṣo viṃśativarṣaśatiko jātyā jīrṇo vṛddho mahallakas tasya kaścid eva śarīre vyādhir utpadyeta vātiko vā paittiko vā śleṣmiko vā sāṃnipātiko vā, tat kiṃ manyase? subhūte api nu sa puruṣo muktakaḥ śaktaḥ svayam utkrāntum.

subhūtir āha: no bhagavan.

bhagavān āha: kaścit punaḥ subhūte sa puruṣa uttiṣṭhet?

subhūtir āha: kiṃ cāpi bhagavan sa puruṣo mañcād uttiṣṭhed, atha ca punar apratibalaḥ krośāntaṃ vā prakramituṃ sa tayā jarayā taiś ca vyādhibhiḥ kṣapitaḥ, kiṃ cāpi tato mañcād uttiṣṭhed, atha ca punaḥ so 'pratibalaḥ prakramitum.
(PSP_4:90)

bhagavān āha: evam eva subhūte bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca prajñāpāramitayāparigṛhīta upāyakauśalyena cāparigṛhīto, dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā dānapāramitayāparigṛhīto, adhyātmaśūnyatayā yāvad abhāvasvabhāvaśūnyatayāparigṛhītaḥ, smṛtyupasthānair aparigṛhītaḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgair aparigṛhīto, 'pramāṇadhyānārūpyasamāpattibhir āryasatyaiś cāparigṛhītaḥ, śūnyatānimittāpraṇihitair aparigṛhīto, daśabalavaiśāradyāveṇikabuddhadharmair aparigṛhīto, veditavyam etat subhūte 'yaṃ bodhisattvo 'ntarā vyadhvani śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati. tat kasya hetoḥ? tathā hi sa prajñāpāramitayā aparīgṛhīta upāyakauśalyena cāparigṛhīto yāvat sarvākārajñatayāparigṛhītaḥ. tadyathāpi nāma subhūte sa eva puruṣo viṃśativarṣaśatiko jātyā jīrṇo vṛddho mahallakaḥ, sa vātena vā pittena vā śleṣmanā vā sāṃnipātena vā parikṣapitas, taṃ mañcād utsthāpya dvau balavantau puruṣau vāmadakṣiṇayoḥ pārśvayor abalaṃ vyānuparigṛhya evaṃ vadetām: āgaccha tvaṃ bhoḥ puruṣa yenecchasi yena kāmo 'nuparigṛhītas tvam āvābhyāṃ nāntarā patiṣyasi yāvan na tat sthānam anuprāpto bhaviṣyasi. evam eva subhūte yasya bodhisattvasya mahāsattvasyāsti śraddhāsti kṣāntir asti premāsti prasādo 'sty adhyāśayo 'sti rucir asty adhimuktir asti cchando 'sti tyāgo 'sty anikṣiptadhuratānuttarāyāṃ samyaksaṃbodhau, sa ca bodhisattvaḥ prajñāpāramitayā parigṛhīta upāyakauśalyena ca parigṛhīto, dhyānapāramitayā parigṛhīto, vīryapāramitayā parigṛhītaḥ, kṣāntipāramitayā parigṛhītaḥ, śīlapāramitayā parigṛhīto, dānapāramitayā parigṛhīto, 'dhyātmaśūnyatayā bahirdhāśūnyatayā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā parigṛhītaḥ, veditavyam etat subhūte nāyaṃ bodhisattvo mahāsattvo 'ntarā saṃsatsyate, pratibalo 'yaṃ bodhisattvo mahāsattvas tat sthānam anuprāptuṃ yad utānuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi prajñāpāramitopāyakauśalyenāvirahitaḥ.
(PSP_4:91)

subhūtir āha: kathaṃ bhagavan bodhisattvayānasaṃprasthitāḥ kulaputrāḥ kuladuhitaraś cāparigṛhītāḥ prajñāpāramitopāyakauśalena cāparigṛhītāḥ śrāvakabhūmiṃ pratyekabuddhabhūmiñ ca patanti?

bhagavān āha: sādhu sādhu subhūte yas tvaṃ tathāgatam arhantaṃ samyaksaṃbuddham etam arthaṃ paripraśnīkartavyaṃ manyase, iha subhūte bodhisattvo mahāsattva ādita eva yad dānan dadāti tad ahaṃkāramamakārapatitayā saṃtatyā dadāti, yac chīlaṃ rakṣati, yāṃ kṣāntiṃ bhāvayati, yad vīryam ārabhate, yad dhyānaṃ samāpadyate, yāṃ prajñāṃ bhāvayati, tad ahaṃkāramamakārapatitena cittena bhāvayati, tasya tad dānan dadata evaṃ bhavati, ahaṃ dānaṃ dadāmīdan dānaṃ dadāmi, asmai dānan dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, ahaṃ śīlavān, ahaṃ kṣamāmi, ahaṃ kṣāntiṃ saṃpādayāmi, ahaṃ kṣamāvān, ahaṃ vīryam ārabhe, 'ham ārabdhavīryo, 'haṃ vīryavān, ahaṃ dhyānaṃ samāpadye, ahaṃ dhyāyāmi, ahaṃ dhyānavān, ahaṃ prajñāṃ bhāvayāmīmāṃ prajñāṃ bhāvayāmi, ahaṃ prajñāvān, sa tena dānena manyate tad dānaṃ manyate dānaṃ mameti manyate, evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ, tayā prajñayā manyate tāṃ prajñāṃ manyate prajñāṃ mameti manyate. tat kasya hetoḥ? na hi dānapāramitāyā ete vikalpāḥ saṃvidyante. tat kasya hetoḥ? āramitā hi dānapāramitā, evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na hi prajñāpāramitāyā ete vikalpāḥ saṃvidyante. tat kasya hetoḥ? āramitā hi prajñāpāramitā, sa ca bodhisattvayānikaḥ pudgalo nāraṃ jānāti na pāraṃ jānāti, so 'parigṛhīto dānapāramitayā śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayāparigṛhīto yāvat sarvākārajñatayāparigṛhītaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā patati, na niryāsyati sarvākārajñatāyām. kathañ ca bodhisattvo 'nupāyakuśalo bhavati? iha subhūte yo bodhisattvayānikaḥ kulaputro vā kuladuhitā vā ādāv evam anupāyena dānaṃ dadāti, anupāyena śīlaṃ rakṣati, anupāyena kṣāntiṃ saṃpādayati, anupāyena vīryam ārabhate, anupāyena dhyānaṃ samāpadyate, anupāyena prajñāṃ bhāvayati, tasyaivaṃ bhavati, ahaṃ dānaṃ dadāmi, idaṃ dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, ahaṃ kṣāntiṃ saṃpādayāmi, imāṃ kṣāntiṃ saṃpādayāmi, ahaṃ (PSP_4:92) vīryam ārabhe, idaṃ vīryam ārabhe, ahaṃ dhyānaṃ samāpadye, idaṃ dhyānaṃ samāpadye, ahaṃ prajñāṃ bhāvayāmi, imāṃ prajñāṃ bhāvayāmi, sa dānaṃ manyate dānena manyate dānaṃ mameti manyate, śīlaṃ manyate śīlena manyate śīlavān aham iti manyate, kṣāntiṃ manyate kṣāntyā manyate kṣamāvān aham iti manyate, vīryaṃ manyate vīryeṇa manyate vīryaṃ mameti manyate, dhyānaṃ manyate dhyānena manyate dhyānavān aham iti manyate, prajñāṃ manyate prajñayā manyate prajñā mameti manyate. tat kasya hetoḥ? na hi dānapāramitāyāṃ vikalpaḥ saṃvidyate yathāsau vikalpayati. tat kasya hetoḥ? tathā hy āramitaiṣā yad uta dānapāramitā, āramitaiṣā yad uta śīlapāramitā, āramitaiṣā yad uta kṣāntipāramitā, āramitaiṣā yad uta vīryapāramitā, āramitaiṣā yad uta dhyānapāramitā. na hi prajñāpāramitāyāṃ vikalpaḥ saṃvidyate yathāsau vikalpayati. tat kasya hetoḥ? tathā hy āramitaiṣā yad uta prajñāpāramitā, sa ca bodhisattvayānikaḥ kulaputro nāraṃ jānāti na pāraṃ jānāti, so 'parigṛhīto dānapāramitayā parigṛhītaḥ śīlapāramitayāparigṛhītaḥ kṣāntipāramitayāparigṛhīto vīryapāramitayāparigṛhīto dhyānapāramitayāparigṛhītaḥ prajñāpāramitayāparigṛhīta, evaṃ yāvat sarvākārajñatayā śrāvakabhūmau vā pratyekabuddhabhūmau vā patati, na niryāsyati sarvākārajñatāyām. evaṃ hi subhūte bodhisattvaḥ prajñāpāramitayā copāyakauśalena cāparigṛhītaḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā copāyakauśalena ca parigṛhīto na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā patati, anuttarāṃ ca samyaksaṃbodhim ārāgayati? iha subhūte bodhisattvo mahāsattva ādāv eva dānaṃ dadan, nāhaṃkāramamakārapatitena cetasā dānan dadāti, nāhaṃkāramamakārapatitena cetasā śīlaṃ rakṣati, nāhaṃkāramamakārapatitena cetasā kṣāntiṃ saṃpādayati, nāhaṃkāramamakārapatitena cetasā vīryam ārabhate, nāhaṃkāramamakārapatitena cetasā dhyānaṃ samāpadyate, nāhaṃkāramamakārapatitena cetasā prajñāṃ bhāvayati, tasya naivaṃ bhavati, ahaṃ dānan dadāmīdan dānan dadāmy asyai dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, eṣu śīlaṃ rakṣāmi, ahaṃ kṣāntiṃ saṃpādayāmi, imāṃ kṣāntiṃ saṃpādayāmi, asmai kṣāntim (PSP_4:93) saṃpādayāmi, ahaṃ vīryam ārabhe, idaṃ vīryam ārabhe, asyārthe vīryam ārabhe, ahaṃ dhyānaṃ samāpadye, idaṃ dhyānaṃ samāpadye, eṣu dhyānaṃ samāpadye, ahaṃ prajñāṃ bhāvayāmi, imāṃ prajñāṃ bhāvayāmi, asyārthe prajñāṃ bhāvayāmi, sa dānaṃ na manyate dānena na manyate dānaṃ mameti na manyate, śīlaṃ na manyate śīlena na manyate śīlaṃ mameti na manyate, kṣāntiṃ na manyate kṣāntyā na manyate kṣāntiṃ mameti na manyate, vīryaṃ na manyate vīryeṇa na manyate vīryaṃ mameti na manyate, dhyānaṃ na manyate dhyānena na manyate dhyānaṃ mameti na manyate, prajñāṃ na manyate prajñayā na manyate prajñā mameti na manyate. tat kasya hetoḥ? tathā hi dānapāramitāyāṃ vikalpo na saṃvidyate yena manyate, evaṃ śīlakṣāntivīryadhyānapāramitāyāṃ vikalpo na saṃvidyate yena manyate, tathā hi prajñāpāramitāyāṃ vikalpo na saṃvidyate yena manyate, āramitaiṣā yad uta dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā āramitaiṣā yad uta prajñāpāramitā, sa ca bodhisattvo mahāsattva āramitāñ ca pāramitāñ ca na manyate, sa dānapāramitayā parigṛhītaḥ, śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā, prajñāpāramitayā ca parigṛhīto, yāvat sarvākārajñatayā parigṛhīto na śrāvakabhūmiṃ vā na pratyekabuddhabhūmiṃ vā patati, sarvākārajñatāṃ cārāgayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā parigṛhīta upāyakauśalena ca parigṛhīto na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ patati. evam upāyakauśalaparigṛhīto 'nuttarāṃ samyaksaṃbodhim ārāgayati.
iti saṃparigrahaviśeṣeṇa mārge tṛtīyaḥ kṣaṇaḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ bhagavann ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ? kathaṃ dhyānapāramitāyāṃ śikṣitavyaṃ? kathaṃ vīryapāramitāyāṃ śikṣitavyaṃ? kathaṃ kṣāntipāramitāyāṃ śikṣitavyaṃ? kathaṃ śīlapāramitāyāṃ śikṣitavyam? kathaṃ dānapāramitāyāṃ śikṣitavyaṃ? kathaṃ yāvad āveṇikabuddhadharmeṣu śikṣitavyaṃ?

bhagavān āha: iha subhūte ādikarmikeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitukāmena dhyānapāramitāyāṃ vīryapāramitāyāṃ (PSP_4:94) kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣitukāmena yāvat sarvākārajñatāyāṃ śikṣitukāmena kalyāṇamitrāṇi sevitavyāni bhaktavyāni paryupāsitavyāni, ye 'syāḥ prajñāpāramitāyā uddeṣṭāraḥ, dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā dānapāramitāyā uddeṣṭāraḥ, tasyemāṅ gambhīrāṃ prajñāpāramitām evam upadekṣyanti, ehi tvaṃ kulaputra yadyad eva dānan dadāsi tattat sarvam anuttarāyai samyaksaṃbodhaye pariṇāmaya, ehi tvaṃ kulaputra yadyad eva śīlaṃ rakṣasi, kṣāntiṃ saṃpādayasi, vīryaṃ ārabhase, dhyānaṃ samāpadyase, prajñāṃ bhāvayasi, tattat sarvam anuttarāyai samyaksaṃbodhaye pariṇāmaya, mā ca tvaṃ kulaputrānuttarāṃ samyaksaṃbodhiṃ rūpataḥ parāmrākṣīḥ, mā vedanāto mā saṃjñāto mā saṃskārato mā vijñānataḥ parāmrākṣīḥ, mā ca tvaṃ kulaputrānuttarāṃ samyaksaṃbodhin dānapāramitayā parāmrākṣīḥ, mā śīlapāramitayā mā kṣāntipāramitayā mā vīryapāramitayā mā dhyānapāramitayā, mā prajñāpāramitayā parāmrākṣīḥ, mā adhyātmaśūnyatayā mā bahirdhāśūnyatayā mā adhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayā parāmrākṣīḥ, mā smṛtyupasthānaiḥ parāmrākṣīḥ, mā samyakprahāṇaiḥ parāmrākṣīḥ, mā ṛddhipādair indriyabalabodhyaṅgamārgaiḥ parāmrākṣīḥ, mā pañcabhir abhijñābhiḥ parāmrākṣīḥ, mā apramāṇadhyānārūpyasamāpattibhiḥ mā āryasatyair mā aṣṭābhir vimokṣair mā navānupūrvavihārasamāpattibhiḥ, mā śūnyatānimittāpraṇihitaiḥ parāmrākṣīḥ, mā samādhibhir mā dhāraṇīmukhair mā daśabhis tathāgatabalair mā caturbhir vaiṣāradyair mā catasṛbhiḥ pratisaṃvidbhir mā aṣṭādaśabhir āveṇikair buddhadharmaiḥ parāmrākṣīḥ, mā ca tvaṃ kulaputrānuttarāṃ samyaksaṃbodhiṃ yāvat sarvākārajñatāṃ parāmrākṣīḥ. tat kasya hetoḥ? aparāmṛṣṭaṃ hi rūpam anuttarāṃ samyaksaṃbodhim anuprāpsyati, aparāmṛṣṭā vedanā saṃjñā saṃskārāḥ, aparāmṛṣṭaṃ vijñānam anuttarāṃ samyaksaṃbodhim anuprāpsyati, aparāmṛṣṭā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, aparāmṛṣṭā prajñāpāramitā, aparāmṛṣṭā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā, aparāmṛṣṭāni smṛtyupasthānāni, aparāmṛṣṭāḥ samyakprahāṇarddhipādendriyabalabodhyaṅgā, aparāmṛṣṭā abhijñā, (PSP_4:95) aparāmṛṣṭā apramāṇadhyānārūpyasamāpattayaḥ, aparāmṛṣṭāny āryasatyāni, aparāmṛṣṭā aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ, aparāmṛṣṭāni śūnyatānimittāpraṇihitāni, aparāmṛṣṭāni samādhidhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni, aparāmṛṣṭāś catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, aparāmṛṣṭā yāvat sarvākārajñatā anuttarāṃ samyaksaṃbodhim anuprāpsyati. mā ca tvaṃ kulaputra prajñāpāramitāyāṃ caran rūpe spṛhāṃ kārṣīḥ. tat kasya hetoḥ? aspṛhaṃ hi kulaputra rūpaṃ, vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, mā ca tvaṃ kulaputra vijñāne spṛhāṃ kārṣīḥ. tat kasya hetoḥ? aspṛhaṃ hi kulaputra vijñānaṃ, mā ca tvaṃ kulaputra dānapāramitāyāṃ spṛhāṃ kārṣīḥ, mā śīlakṣāntivīryadhyānapāramitāyāṃ spṛhāṃ kārṣīḥ, mā prajñāpāramitāyāṃ spṛhāṃ kārṣīḥ, mā adhyātmaśūnyatāyāṃ spṛhāṃ kārṣīḥ, mā yāvad abhāvasvabhāvaśūnyatāyāṃ spṛhāṃ kārṣīḥ, mā smṛtyupasthāneṣu spṛhāṃ kārṣīḥ, mā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu spṛhāṃ kārṣīḥ, mā apramāṇadhyānārūpyasamāpattiṣu, mā āryasatyeṣu spṛhāṃ kārṣīḥ, mā aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu spṛhāṃ kārṣīḥ, mā śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu spṛhāṃ kārṣīḥ, mā sarvasamādhisamāpattidhāraṇīmukheṣu spṛhāṃ kārṣīḥ, mā ca tvaṃ kulaputra sarvākārajñatāyāṃ spṛhāṃ kārṣīḥ. tat kasya hetoḥ? aspṛhā hi kulaputra sarvākārajñatā, mā ca tvaṃ kulaputra srotaāpattiphale spṛhāṃ kārṣīḥ, mā sakṛdāgāmiphale mā anāgāmiphale mā arhattve mā pratyekabodhau spṛhāṃ kārṣīḥ, mā bodhisattvaniyāme spṛhāṃ kārṣīḥ, mānuttarāyāṃ samyaksaṃbodhau spṛhāṃ kārṣīḥ. tat kasya hetoḥ? svabhāvaśūnyā hi kulaputra sarvadharmāḥ. ity anāsvādanāviśeṣeṇa mārge caturthaḥ kṣaṇaḥ iti viśeṣalakṣaṇam

subhūtir āha: duṣkarakārakā hi bhagavan bodhisattvā mahāsattvā bhavanti, ye svalakṣaṇaśūnyeṣu dharmeṣu anuttarāṃ samyaksaṃbodhiṃ prārthayanty anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ.

bhagavān āha: evam etat subhūte evam etat, duṣkarakārakā hi subhūte bodhisattvā mahāsattvā, ye svalakṣaṇaśūnyeṣu dharmeṣv anuttarāṃ samyaksaṃbodhiṃ prārthayanty anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā (PSP_4:96) lokasya hitāya, subhūte bodhisattvā mahāsattvāḥ saṃprasthitā lokasya sukhāya, subhūte bodhisattvā mahāsattvāḥ saṃprasthitā lokasya trāṇaṃ bhaviṣyāma ity anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ. lokasya śaraṇaṃ bhaviṣyāmo, lokasya layanaṃ lokasya parāyaṇaṃ lokasya dvīpā lokasya pariṇāyakā anukampakā nāthā lokasya gatir bhaviṣyāma iti anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ. kathañ ca subhūte bodhisattvā mahāsattvāḥ lokasya hitāya saṃprasthitā bhavanti? iha subhūte bodhisattvā mahāsattvāḥ sattvān pañcabhyo gatibhyaḥ parimocyābhayasthale kṣame nirvāṇe pratiṣṭhāpayanti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya hitāya saṃprasthitā bhavanti. iti hitakāritram

kathañ ca subhūte bodhisattvā mahāsattvā lokasya sukhāya saṃprasthitā bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvān duṣkhadaurmanasyopāyāsebhyaḥ parimocayitvābhayasthale kṣeme nirvāṇe pratiṣṭhāpayanti. evaṃ hi subhūte bodhisattvā mahāsattvā lokānāṃ sukhāya saṃprasthitā bhavanti. iti sukhakāritram

kathañ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya trāṇaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya yāni tāni saṃsārāvacarāṇi duḥkhāni tataḥ sattvāṃs trāyanti, teṣāñ ca duṣkhānāṃ prahāṇāya dharmaṃ deśayanti, te taṃ dharmaṃ śrutvānupūrveṇa tribhir yānaiḥ parinirvānti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya trāṇaṃ bhavanti.
iti trāṇakāritram

kathaṃ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya śaranaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmaṇaḥ sattvā jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocayanti parimocyānupadhiśeṣe nirvāṇadhātau pratiṣṭhāpayanti. evaṃ hi subhūte bodhisattvā mahāsattvā lokasya śaraṇaṃ bhavanti. iti śaraṇakāritram
(PSP_4:97)

kathaṃ ca subhūte bodhisattvā mahāsattvāḥ sattvānāṃ layanaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ sarvadharmāṇām aśleṣāya dharman deśayanti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ layanaṃ bhavanti.

subhūtir āha: kathaṃ punar bhagavan sarvadharmāṇām aśleṣo bhavati?

bhagavān āha: yaḥ subhūte rūpasyāśleṣaḥ sa rūpasyāsaṃbandho, yo rūpasyāsaṃbandhaḥ sa rūpasyānutpādo, yo rūpasyānutpādaḥ sa rūpasyānirodho, yo rūpasyānirodhaḥ sa rūpasyāśleṣaḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yaḥ subhūte vijñānasyāśleṣaḥ sa vijñānasyāsaṃbandho, yo vijñānasyāsaṃbandhaḥ sa vijñānasyānutpādo, yo vijñānasyānutpādaḥ sa vijñānasyānirodho, yo vijñānasyānirodhaḥ sa vijñānasyāśleṣaḥ. evaṃ skandhadhātvāyatanapratītyasamutpādeṣu pratītyasamutpādāṅgeṣu ca sarvapāramitāsu saptatriṃsatsu bodhipakṣeṣu dharmeṣu āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu śūnyatānimittāpraṇihiteṣv abhijñāsu sarvasamādhisarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu, yaḥ subhūte sarvākārajñatāyā aśleṣaḥ sa sarvākārajñatāyā asaṃbandho, yaḥ sarvākārajñatāyā asaṃbandhaḥ sa sarvākārajñatāyā anutpādo, yaḥ sarvākārajñatāyā anutpādaḥ sa sarvākārajñatāyā anirodho, yaḥ sarvākārajñatāyā anirodhaḥ sa sarvākārajñatāyā aśleṣaḥ. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvānāṃ sarvadharmāśleṣāya dharman deśayanti.
iti layanakāritram

kathañ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā lokasya parāyaṇaṃ bhavanti? iha subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām evaṃdharman deśayanti, yad rūpasya pāran na tad rūpaṃ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yad vijñānasya pāran na tad vijñānaṃ, yat skandhadhātvāyatanapratītyasamutpādasya pāran na te skandhadhātvāyatanapratītyasamutpādāḥ, yat sarvapāramitānāṃ pāran na tāḥ sarvapāramitāḥ, yat sarvaśūnyatānāṃ pāran na tāḥ sarvaśūnyatāḥ, yad bodhipakṣyāṇāṃ dharmāṇāṃ pāran na te bodhipakṣyā dharmāḥ, evam āryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvido, (PSP_4:98) yad āveṇikabuddhadharmāṇāṃ pāran na te āveṇikabuddhadharmāḥ, yāvad yat sarvākārajñatāyāḥ pāran na sā sarvākārajñatā, yathā ca subhūte rūpan tathā sarvadharmās tathā sarvākārajñatā.

subhūtir āha: yadi bhagavan yathā sarvadharmās tathā rūpaṃ nanv abhisaṃbuddhair ca bhavati bodhisattvena mahāsattvena sarvākārajñatā. tat kasya hetoḥ? na hi bhagavan rūpasya pāre vikalpaḥ kaścid asti, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya pāre vikalpaḥ kaścid asti. na skandhadhātvāyatanapratītyasamutpādāṅgānāṃ pāre vikalpaḥ kaścid asti. nābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ pāre vikalpaḥ kaścid asti yāvat sarvākārajñatāyāḥ pāre vikalpaḥ kaścid asti. idaṃ rūpam iti, vedanā saṃjñā saṃskārāḥ, idaṃ vijñānam iti yāvad ime skandhā ime dhātava imāny āyatanāni ayaṃ pratītyasamutpādaḥ, imāni pratītyasamutpādāṅgāni imāḥ pāramitā imāḥ śūnyatā ime bodhipakṣyā dharmā imāny āryasatyāni imā abhijñā imā apramāṇadhyānārūpyasamāpattayaḥ, imāni vimokṣasamāpattidhāraṇīmukhāni imāni śūnyatānimittāpraṇihitāni, ime daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ, iyaṃ sarvākārajñateti.

bhagavān āha: evam etat subhūte evam etat, na hi subhūte rūpasya pāre vikalpaḥ kaścid asti, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasya pāre vikalpaḥ kaścit. evaṃ na skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāñ ca pāre vikalpaḥ kaścin, na pāramitānāṃ sarvaśūnyatānāṃ bodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnāṃ pāre vikalpaḥ kaścin, na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇāṃ pāre vikalpaḥ kaścit, evan na yāvat sarvākārajñatāyāḥ pāre vikalpaḥ kaścid asti. api nu subhūte duṣkaraṃ bodhisattvānāṃ mahāsattvānāṃ ya imān evaṃrūpān dharmān upanidhyāyanti na cāvalīyante. evaṃ ca mayaite dharmā abhisaṃbodhavyā. evañ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyaitān dharmān evaṃśāntān evaṃpraṇītān prakāśayiṣyāma iti. evaṃ hi subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya parāyaṇaṃ bhavanti. iti suparāyaṇakāritram
(PSP_4:99)

kathañ ca subhūte bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya dvīpā bhavanti? tadyathāpi nāma subhūte ye pradeśā udakaparicchinnā bhavanti mahānadīṣu ca mahāsamudreṣu vā te subhūte dvīpā ity ucyante. evam eva subhūte rūpaṃ pūrvāntāparāntaparicchinnam, evaṃ vedanā saṃjñā saṃskārā, vijñānaṃ subhūte pūrvāntāparāntaparicchinnam. evaṃ skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni ca pūrvāntāparāntaparicchinnāni, evaṃ dānapāramitā pūrvāntāparāntaparicchinnā, evaṃ śīlakṣāntivīryadhyānaprajñāpāramitā pūrvāntāparāntaparicchinnā, adhyātmaśūnyatā pūrvāntāparāntaparicchinnā bahirdhāśūnyatā pūrvāntāparāntaparicchinnā, adhyātmabahirdhāśūnyatā pūrvāntāparāntaparicchinnā yāvad abhāvasvabhāvaśūnyatā pūrvāntāparāntaparicchinnā, saptatriṃśadbodhipakṣyā dharmāḥ pūrvāntāparāntaparicchinnāḥ, apramāṇadhyānārūpyasamāpattayaḥ pūrvāntāparāntaparicchinnāḥ, āryasatyāni pūrvāntāparāntaparicchinnāni, vimokṣasamāpattidhāraṇīmukhāni pūrvāntāparāntaparicchinnāni, śūnyatānimittāpraṇihitābhijñaḥ pūrvāntāparāntaparicchinnāḥ, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ pūrvāntāparāntaparicchinnāḥ, yāvat sarvākārajñatā pūrvāntāparāntaparicchinnā. etena subhūte pūrvāntāparāntaparicchedena sarvadharmāḥ paricchinnāḥ, yaś ca subhūte sarvadharmāṇāṃ pūrvāntāparāntaparicchedaḥ, etac chāntam etat praṇītam etad yathātmyaṃ, yad uta śūnyatānupalambho dharmo paricchedas tṛṣṇākṣayo virāgo virodho nirvāṇam. evaṃ hi subhūte bodhisattvā mahāsattvā 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya pūrvāntāparāntaparicchinnān sarvadharmān deśayanto lokasya dvīpā bhavanti.

kathañ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasyāloko bhavati? iha subhūte bodhisattvo mahāsattvo dīrgharātram avidyāṇḍakośaparyavanaddhānāṃ sattvānāṃ tamobhibhūtānāṃ prajñayāvabhāsayan mohāndhakāram avidyātamobhinattitimiraṃ vidhūnoty, evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasyāloko bhavati.

kathaṃ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām ulkādhāro bhavati prabhākaraḥ? iha subhūte (PSP_4:100) bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya ya ime ṣaṭpāramitāpratisaṃyuktāś catuḥsaṃgrahavastupratisaṃyuktāś ca sūtrāntās teṣām arthan tattvataḥ sattvebhyaḥ prakāśayati, sattvāṃś ca tatra niyojayati niveśayati pratiṣṭhāpayati, evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām ulkādhāraḥ prabhākaro bhavati.

kathañ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ sārthavāho bhavati? iha subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya kumārgasaṃprasthitānāṃ sattvānāṃ caturgamanagāminām ekāyanaṃ mārgam upadiśati sattvānāṃ viśuddhaye śokopadravāṇāṃ samatikramāya duḥkhadaurmanasyānām astaṃgamāyāryasya dharmasyādhigamāya nirvāṇasya sākṣātkriyāyai, evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ sārthavāho bhavati. iti dvīpakāritram

kathaṃ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya lokasya pariṇāyako bhavati? iha subhūte bodhisattvo mahāsattvaḥ sattvanikāye mahākaruṇām utpādyānuttarāṃ samyaksaṃbodhim abhisaṃbudhya rūpasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya sattvānāṃ dharman deśayati saṃprakāśayati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ dānaśīlakṣāntivīryadhyānaprajñāpāramitāyā anutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. upāyapāramitāyāḥ praṇidhānapāramitāyā balapāramitāyā jñānapāramitāyāś cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāva śūnyatāyāś cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām abhijñānāṃ cānutpādāyānirodhāyāsaṃkleśāyā vyavadānāya dharman deśayati saṃprakāśayati. aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ sarvasamādhīnām (PSP_4:101) sarvadhāraṇīmukhānāṃ daśānāṃ balānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ cānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. sarvākārajñatāyā anutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. pratyekabodher anutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. srotaāpattiphalasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ sakṛdāgāmiphalasyānāgāmiphalasyārhattvaphalasyānutpādāyānirodhāyāsaṃkleśāyāvyavadānāya dharman deśayati saṃprakāśayati. evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ pariṇāyako bhavati. iti pariṇāyakakāritram

kathañ ca subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmaḥ sattvānāṃ gatir bhavati? iha subhūte bodhisattvo mahāsattvo mūḍhānāṃ gatikānāṃ sattvānām antaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya gatir bhavati. ākāśagatikaṃ rūpam iti sattvānāṃ dharman deśayati, vedanā saṃjñā saṃskārā, ākāśagatikaṃ vijñānam iti sattvānāṃ dharman deśayati. ākāśagatikā skandhadhātvāyatanapratītyasamutpādāḥ pratītyasamutpādāṅgāni ceti sattvānāṃ dharman deśayati. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattaya āryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñādaśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā ākāśagatikā iti sattvānāṃ dharman deśayati. ākāśagatikā sarvajñateti sattvānāṃ dharman deśayati. anāgatigatikā rūpaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati, vedanā saṃjñā saṃskārā, anāgatigatikā vijñānaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāñ ca śūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. evam anāgatigatikā sarvapāramitāsarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. (PSP_4:102) anāgatigatikā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā apramāṇadhyānārūpyasamāpattiśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā śūnyatānimittāpraṇihitābhijñāśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā daśatathāgatabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. anāgatigatikā sarvākārajñatāśūnyatā sā nāgacchati na gacchatīti sattvānāṃ dharman deśayati. evaṃ hi subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ gatir bhavati. tat kasya hetoḥ? śūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte śūnyatāyā āgatir vā gatir vopalabhyate. ānimittagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte ānimittasyāgatir vā gatir vopalabhyate. apraṇihitagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'praṇihitasyāgatir vā gatir vopalabhyate. anabhisaṃskāragatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nabhisaṃskārasyāgatir vā gatir vopalabhyate. ity anābhogakāritram

anutpādagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nutpādasyāgatir vā gatir vopalabhyate. anirodhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nirodhasyāgatir vā gatir vopalabhyate. asaṃkleśāvyavadānagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'saṃkleśāvyavadānasyāgatir vā gatir vopalabhyate. ajātābhāvagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'jātābhāvasyāgatir vā gatir vopalabhyate. svapnagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte svapnasyāgatir vā gatir vopalabhyate. māyāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte māyāyā āgatir vā gatir (PSP_4:103) vopalabhyate. pratiśrutkāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte pratiśrutkāyā āgatir vā gatir vopalabhyate. pratibhāsagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte pratibhāsasyāgatir vā gatir vopalabhyate. nirmitagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte nirmitasyāgatir vā gatir vopalabhyate. marīcīgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte marīcyā āgatir vā gatir vopalabhyate. gandharvanagaragatikā hi subhūte sarva dharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte gandharvanagarasyāgatir vā gatir vopalabhyate. anantāparyantagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte anantāparyantasyāgatir vā gatir vopalabhyate. anuddhārāpratyuddhāragatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nuddhārāpratyuddhārasyāgatir vā gatir vopalabhyate. anāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhote 'nāgater āgatir vā gatir vopalabhyate. anāyūhāniryūhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'nāyūhāniryūhasyāgatir vā gatir vopalabhyate. ayogāviyogāśleṣāviśleṣagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'yogāviyogāśleṣāviśleṣasyāgatir vā gatir vopalabhyate. ātmagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte ātmana āgatir vā gatir vopalabhyate. sattvagatikā hi subhūte sarvadharmā, jīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakotthāpakasamutthāpakagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte sattvo na saṃvidyate jīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakotthāpakasamutthāpakā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. nityagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, sukhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, ātmagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, śubhagatikā (PSP_4:104) hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte nityaṃ sukham ātmā śubhan na saṃvidyate, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. anityagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, duḥkhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, anātmagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, aśubhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte anityaṃ duḥkham anātmā aśubhan na saṃvidyate, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. rāgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, doṣagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, mohagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, dṛṣṭigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte dṛṣṭikṛtaṃ vastu na saṃvidyate, kuto dṛṣṭikṛtāni bhaviṣyanti?, kuta evāgatir vā gatir vā bhaviṣyati. tathatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte tathatāyā āgatir vā gatir vopalabhyate, dharmadhātugatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, bhūtakoṭigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, samatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, acintyadhātugatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte dharmadhātor bhūtakoṭeḥ samatāyā acintyadhātor āgatir vā gatir vopalabhyate. acalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? na hi subhūte 'calasya dharmasyāgatir vā gatir vopalabhyate.
iti yānatrayaniryāṇatatphalasākṣātkaraṇakāritram

rūpagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte rūpan na saṃvidyate, kutaḥ punar asyāgatir vā gatir vā bhaviṣyati. vedanā saṃjñā saṃskārāḥ, vijñānagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte vijñānan na saṃvidyate, kutaḥ punar asyāgatir vā gatir vā bhaviṣyati. evaṃ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgāni na saṃvidyante, (PSP_4:105) kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. dānapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte dānapāramitā na saṃvidyate, kutaḥ punar asyā āgatir vā gatir vā bhaviṣyati. evaṃ śīlapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, kṣāntipāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, vīryapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, dhyānapāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, prajñāpāramitāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte śīlakṣāntivīryadhyānaprajñāpāramitā na saṃvidyate, kutaḥ punar āsām āgatir vā gatir vā bhaviṣyati. adhyātmaśūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, yāvad abhāvasvabhāvaśūnyatāgatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte adhyātmaśūnyatā, yāvad abhāvasvabhāvaśūnyatā na saṃvidyate, kutaḥ punar āsām āgatir vā gatir vā bhaviṣyati. smṛtyupasthānagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte smṛtyupasthānāni na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. apramāṇadhyānārūpyasamāpattigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. āryasatyavimokṣasamādhisamāpattidhāraṇīmukhagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. abhijñādaśabalavaiśāradyapratisaṃvicchūnyatānimittapraṇihitāṣṭādaśāveṇikabuddhadharmā gatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte sarvadharmā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. srotaāpattiphalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, sakṛdāgāmiphalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, anāgāmiphalagatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante, arhattvapratyekabuddhagatikā (PSP_4:106) hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte srotaāpannasakṛdāgāmyanāgāmyarhattvapratyekabuddhā na saṃvidyante, kutaḥ punar eṣām āgatir vā gatir vā bhaviṣyati. anuttarā samyaksaṃbodhigatikā hi subhūte sarvadharmās te tāṅ gatin na vyativartante. tat kasya hetoḥ? atyantatayā hi subhūte 'nuttarā samyaksaṃbodhir na saṃvidyate, kutaḥ punar asyā āgatir vā gatir vā bhaviṣyati.

subhūtir āha: ko 'tra bhagavan gambhīrāyāṃ prajñāpāramitāyām adhimokṣyate?

bhagavān āha: ye subhūte bodhisattvā mahāsattvāḥ pūrvacaritā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, pūrvajinakṛtādhikārāḥ pūrvajinaparipācitakuśalamūlā bhaviṣyanti, bahubuddhakoṭīniyutaśatasahasraparyupāsitā bhaviṣyanti, kalyāṇamitraparigṛhītāś ca ta imāṃ gambhīrāṃ prajñāpāramitām adhimokṣante. iti gatikāritram
iti kāritralakṣaṇam

subhūtir āha: kāni punar bhagavaṃs teṣāṃ bodhisattvānāṃ mahāsattvānāṃ liṅgāny ākārāṇi nimittāni svabhāvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ jñāsyanti?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: rāgavinayaviviktasvabhāvās te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣamohavinayaviviktasvabhāvās te subhūte bodhisattvā mahāsattvā bhaviṣyanti. iti kleśaviviktasvabhāvaḥ

rāgaliṅgaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣamohaliṅgaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti. iti talliṅgavivekasvabhāvaḥ

rāganimittavivekasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣamohanimittavivekasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti. iti tannimittavivekasvabhāvaḥ

rāgārāgaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, doṣādoṣamohāmohaviviktasvabhāvāś ca te subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣyante.
(PSP_4:107)

subhūtir āha: kiṃgatikās te bhagavan bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām ājñāsyanti?

bhagavān āha: sarvākārajñatāgatikā hi subhūte bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām ājñāsyanti.

subhūtir āha: sarvākārajñatāgatikās te bhagavan bodhisattvā mahāsattvāḥ sarvasattvānāṃ gatir bhavanti.

bhagavān āha: evam etat subhūte evam etat, sarvākārajñatāgatikās te subhūte bodhisattvā mahāsattvāḥ sarvasattvānāṃ gatir bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitām adhimokṣyante.
iti vipakṣapratipakṣavivekasvabhāvaḥ

subhūtir āha: duṣkarakārakā bhagavaṃs te bodhisattvā mahāsattvā bhaviṣyanti, yair ayaṃ saṃnāhaḥ saṃnaddhaḥ sarvasattvān parinirvāpayiṣyāma iti. na cātra sattvo na sattvaprajñaptir upalabhyate.

bhagavān āha: evam etat subhūte evam etat, duṣkarakārakās te subhūte bodhisattvā mahāsattvā bhaviṣyanti, yair ayaṃ saṃnāhaḥ saṃnaddhaḥ sarvasattvān parinirvāpayiṣyāma iti. sa khalu punaḥ subhūte bodhisattvasya mahāsattvasya saṃnāho na rūpasaṃbaddhaḥ. tat kasya hetoḥ? atyantatayā hi subhūte rūpaṃ na saṃvidyante, na bodhisattvo na bodhisattvasaṃnāhas tenocyate subhūte na rūpasaṃbaddho 'yaṃ saṃnāha iti, vedanā saṃjñā saṃskārāḥ, sa khalu punaḥ subhūte bodhisattvasya mahāsattvasya saṃnāho na vijñānasaṃbaddhaḥ. tat kasya hetoḥ? atyantatayā hi subhūte vijñānan na saṃvidyate na bodhisattvo na bodhisattvasaṃnāhas tenocyate subhūte na vijñānasaṃbaddho 'yaṃ saṃnāha iti. na skandhadhātvāyatanapratītyasamutpādasya pratītyasamutpādāṅgānāṃ vā saṃbaddho 'yaṃ saṃnāhaḥ. tat kasya hetoḥ? atyantatayā hi subhūte skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni vā na saṃvidyante na bodhisattvo na bodhisattvasaṃnāhas tenocyate subhūte na pratītyasamutpādasaṃbandho na pratītyasamutpādāṅgasaṃbaddho 'yaṃ saṃnāha iti. evaṃ vistareṇa subhūte nāyaṃ saṃnāha ātmasattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakasaṃbandho yāvat subhūte nāyaṃ saṃnāhaḥ sarvākārajñatāsaṃbaddhaḥ. tat (PSP_4:108) kasya hetoḥ? atyantatayā hi subhūte sarvākārajñatā na saṃvidyate na bodhisattvo na bodhisattvasaṃnāhas tenocyate, yāvan na sarvākārajñatāsaṃbaddho 'yaṃ bodhisattvasya mahāsattvasya saṃnāha iti. sarvadharmasaṃbaddho batāyaṃ bodhisattvasya mahāsattvasya saṃnāho yair ayaṃ gambhīrāyāṃ prajñāpāramitāyāṃ caradbhir evaṃ saṃnāhaḥ saṃnaddhaḥ, evaṃ sarvasattvān parinirvāpayiṣyāmaḥ. iti duṣkaratāsvabhāvaḥ

subhūtir āha: asya bhagavan bodhisattvasya mahāsattvasya sarvasattvān parinirvāpayiṣyāmīti, evaṃ saṃnāhasaṃnaddhasya sthānadvayan na pratikāṅkṣitavyaṃ śrāvakabhūmir vā pratyekabuddhabhūmir vā, asthānam etat bhagavann anavakāśo 'yaṃ sa bodhisattvo mahāsattva evaṃ saṃnāhasaṃnaddhaḥ sarvasattvān parinirvāpayiṣyāmīti śrāvakabhūmau vā pratyekabuddhabhūmau vā paten naitat sthānaṃ vidyate. tat kasya hetoḥ? na hi bodhisattvasya mahāsattvasya sīmābaddhaḥ sattvānāṃ kṛtaśaḥ saṃnāhasaṃnaddhaḥ. ity aikāntikasvabhāvaḥ

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: kaṃ punas tvaṃ subhūte 'rthavaśaṃ saṃpaśyann evaṃ vadasi? asya bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya iha gambhīrāyāṃ prajñāpāramitāyān na dvayoḥ sthānayor anyatarānyataraṃ sthānaṃ pratikāṅkṣitavyaṃ śrāvakabhūmir vā pratyekabuddhabhūmir vā.

subhūtir āha: tathā hi bhagavan na bodhisattvena mahāsattvena prādeśikānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaḥ saṃnaddhaḥ, sarvasattvaparinirvāṇāya sarvākārajñatājñānasya kṛtaśo bhagavan bodhisattvena mahāsattvena saṃnāhaḥ saṃnaddhaḥ.
bhagavān āha: evam etat subhūte evam etat, na prādeśikānāṃ sattvānāṃ kṛtaśo bodhisattvena mahāsattvena mahāsaṃnāhaḥ saṃnaddhaḥ, api tu khalu punaḥ subhūte sarvasattvānāṃ parinirvāṇāya sarvākārajñatājñānasya kṛtaśo bodhisattvena mahāsattvena mahāsaṃnāhaḥ saṃnaddhaḥ. ity uddeśasvabhāvaḥ

subhūtir āha: gambhīrā bhagavan prajñāpāramitā sā na kenacid bhāvayitavyā na kvacin na kathaṃcid bhāvayitavyā. tat kasya hetoḥ? na (PSP_4:109) hi bhagavann iha gambhīrāyāṃ prajñāpāramitāyāṃ kasyacid dharmasya pariniṣpattir upalabhyate, yo vā bhāvayed yaṃ vā bhāvayed yena vā bhāvayet, ākāśabhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, sarvadharmā bhāvanaiṣā yad uta prajñāpāramitābhāvanā, asadbhāvanaiṣā yad uta prajñāpāramitābhāvanā, aparigrahabhāvanaiṣā yad uta prajñāpāramitābhāvanā bhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā.

bhagavān āha: kasya subhūte bhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā?

subhūtir āha: rūpabhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā vedanāsaṃjñāsaṃskārabbhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, vijñānabhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, ātmabhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, dānapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā śīlapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, kṣāntipāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vīryapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, dhyānapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, prajñāpāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, adhyātmaśūnyatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā yāvad abhāvasvabhāvaśūnyatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, smṛtyupasthānabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, apramāṇadhyānārūpyasamāpattibhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, śūnyatānimittāpraṇihitābhijñābhāvanāvibhāvanaisā yad uta prajñāpāramitābhāvanā, vimokṣamukhasamādhisamāpattidhāraṇīmukhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, āryasatyabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, (PSP_4:110) daśabalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vaiśāradyapratisaṃvidāveṇikabuddhadharmabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, srotaāpattiphalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, sakṛdāgāmiphalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, anāgāmiphalabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, arhattvabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pratyekabuddhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, bodhisattvabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, yāvat sarvākārajñatābhāvanāvibhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā.

bhagavān āha: evam etat subhūte evam etat, rūpabhāvanāvibhāvanaiṣā subhūte yad uta prajñāpāramitābhāvanā, vedanāsaṃjñāsaṃskārabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vijñānabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, skandhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, dhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, āyatanabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pratītyasamutpādabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pratītyasamutpādāṅgabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, cakṣurūpacakṣurvijñānacakṣuḥsaṃsparśacakṣuḥsaṃsparśapratyayavedanābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, evaṃ śrotraghrāṇajihvākāyamanodharmaḥ manovijñāna manaḥsaṃsparśamanaḥsaṃsparśapratyayavedanābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, pṛthivīdhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, abdhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, tejodhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vāyudhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, ākāśadhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā vijñānadhātubhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā avidyābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā saṃskārabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, vijñānabhāvanāvibhāvanaiṣā, nāmarūpabhāvanāvibhāvanaiṣā, ṣaḍāyatanabhāvanāvibhāvanaiṣā, (PSP_4:111) sparśabhāvanāvibhāvanaiṣā, vedanābhāvanāvibhāvanaiṣā, tṛṣṇābhāvanāvibhāvanaiṣā, upādānabhāvanāvibhāvanaiṣā, bhavabhāvanāvibhāvanaiṣā, jātibhāvanāvibhāvanaiṣā, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabhāvanāvibhāvanai ṣā yad uta prajñāpāramitābhāvanā. evaṃ sarvapāramitābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, sarvaśūnyatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, bodhipakṣyadharmabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, apramāṇadhyānārūpyasamāpattibhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, āryasatyābhijñāśūnyatānimittāpraṇihitavimokṣasamādhisamāpattidhāraṇīmukhabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmabhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā, yāvat sarvākārajñatābhāvanāvibhāvanaiṣā yad uta prajñāpāramitābhāvanā.
ity anupalambhasvabhāvaḥ

iha subhūte gambhīrāyāṃ prajñāpāramitāyām upaparīkṣitavyo bodhisattvo mahāsattvo 'vinivartanīya iti, yaḥ kaścid bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ nābhiniviśeta so 'vinivartanīyo bodhisattvo mahāsattva upaparīkṣitavyo, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ yo bodhisattvo mahāsattvo nābhiniviśeta so 'vinivartanīyo bodhisattvo mahāsattva upaparīkṣitavyaḥ. evam adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ nābhiniviśeta, saptatriṃśadbodhipakṣyeṣu dharmeṣu nābhiniviśeta, āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣu nābhiniviśeta, aṣṭavimokṣeṣu navasv anupūrvavihārasamāpattiṣu śūnyatānimittāpraṇihiteṣu nābhiniviśeta, samādhidhāraṇīmukheṣv abhijñāsu nābhiniviśeta, daśabalavaiśāradyapratisaṃvidāveṇikeṣu buddhadharmeṣu nābhiniviśeta, yaḥ kaścid bodhisattvo mahāsattvaḥ sarvākārajñatāyāṃ nābhiniviśeta so 'vinivartanīyo bodhisattvo mahāsattvaḥ. yaḥ kaścid bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ caran na parabhāṣitāni na paramantritāni sārataḥ parataḥ paśyati so 'vinivartanīyo bodhisattvo mahāsattvo, yaḥ kaścid bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ caran na parasya śraddhayā gacchati so 'vinivartanīyo bodhisattvo mahāsattvo, yaḥ kaścid bodhisattvo mahāsattva iha (PSP_4:112) gambhīrāyāṃ prajñāpāramitāyāṃ caran na rāgasahitaiś cittotpādaiḥ saṃhriyate na doṣamohasahagataiś cittotpādaiḥ saṃhriyate so 'vinivartanīyo bodhisattvo mahāsattva upaparīkṣitavyaḥ. yaḥ kaścid avinivartanīyo bodhisattvo mahāsattvo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate nāvalīyate na saṃlīyate na cāsya vipṛṣṭhībhavati mānasaṃ prajñāpāramitayā cāvirahito bhavati, abhinandati prajñāpāramitāśravaṇaṃ śrutvā codgṛhṇāti paryavāpnoti dhārayati vācayati yoniśaś ca manasikaroti tathatvāya pratipadyate, veditavyam etat subhūte pūrvāntato 'py anenāvinivartanīyena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā śrutā udgṛhītā paryavāptā dhāritā vācitā yoniśaś ca manasikṛtā tathatvāya pratipannā. tat kasya hetoḥ? tathā hi avinivartanīyo bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate nāvalīyate na saṃlīyate na cāsya vipṛṣṭhībhavati mānasaṃ na pratyudāvartate uttare ca śrutvā udgṛhṇāti paryavāpnoti dhārayati vācayati yoniśaś ca manasikaroti tathatvāya pratipadyate. ity anabhiniveśasvabhāvaḥ

subhūtir āha: yo bhagavan bodhisattvo mahāsattva iha gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate nāvalīyate na saṃlīyate na cāsya vipṛṣṭhībhavati mānasaṃ, kathaṃ bhagavaṃs tena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā vyavacārayitavyā?

bhagavān āha: sarvākārajñatā nimnayā subhūte saṃtatyā tena bodhisattvena mahāsattvena iyaṃ gambhīrā prajñāpāramitā vyavacārayitavyā.

subhūtir āha: kathaṃ bhagavan sarvākārajñatā nimnayā saṃtatyā bodhisattvasya mahāsattvasya gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati?

bhagavān āha: śūnyatānimnayā śūnyatāpravaṇayā śūnyatāprāgbhārayā subhūte saṃtatyā bodhisattvasya mahāsattvasya iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati, ānimittanimnayā ānimittapravaṇayā ānimittaprāgbhārayā subhūte saṃtatyā, apraṇihitanimnayā apraṇihitapravaṇayā (PSP_4:113) apraṇihitaprāgbhārayā subhūte saṃtatyā, ākāśanimnayā ākāśapravaṇayā ākāśaprāgbhārayā subhūte saṃtatyā, yāvad bhūtakoṭinimnayā bhūtakoṭipravaṇayā bhūtakoṭiprāgbhārayā subhūte saṃtatyā, anabhisaṃskāranimnayānabhisaṃskārapravaṇayānabhisaṃskāraprāgbhārayā subhūte saṃtatyā iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati. svapnanimnayā nirmāṇanimnayā subhūte saṃtatyā, māyānimnayā marīcinimnayā subhūte saṃtatyā, pratiśrutkānimnayā pratibhāsanimnayā subhūte saṃtatyā, pratibimbanimnayā gandharvanagaranimnayā subhūte saṃtatyā iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati.

subhūtir āha: yad bhagavān evam āha, śūnyatānimnayā śūnyatāpravaṇayā śūnyatāprāgbhārayā saṃtatyā iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānāṃ vyavacāraṇā bhavati. evam ānimittāpraṇihitākāśānutpādānirodhājātābhāvāsaṃkleśāvyavadānatathatāvitathatānanyatathatādharmatādharmasthititādharmaniyāmatācintyatābhūtakoṭyanabhisaṃskārasvapnanirmāṇamāyāmarīcipratiśrutkāpratibhāsapratibimbagandharvanagaranimnayā pravaṇayā prāgbhārayā subhūte saṃtatyā bodhisattvānāṃ mahāsattvānām iha gambhīrāyāṃ prajñāpāramitāyāṃ vyavacāraṇā bhavati. kiṃ punar bhagavan bodhisattvo mahāsattvo rūpam api vyavacārayati? vedanāṃ saṃjñāṃ saṃskārān, vijñānam api vyavacārayati? evaṃ skandhadhātvāyatanapratītyasamutpādaṃ pratītyasamutpādāṅgāni vyavacārayati? sarvapāramitāḥ sarvaśūnyatāḥ sarvavimokṣasamādhidhāraṇīmukhāni vyavacārayati? saptatriṃśadbodhipakṣyān dharmān vyavacārayati, apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitābhijñā vyavacārayati? daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān vyavacārayati? kiṃ punar bhagavan bodhisattvo mahāsattvo yāvat sarvākārajñatām api vyavacārayati?

bhagavān āha: na subhūte bodhisattvo mahāsattvo rūpaṃ vyavacārayati, na vedanā saṃjñā saṃskārān na vijñānaṃ vyavacārayati, na skandhadhātvāyatanapratītyasamutpādaṃ na pratītyasamutpādāṅgāni vyavacārayati, na sarvapāramitā na sarvaśūnyatā vyavacārayati, na bodhipakṣyān dharmān vyavacārayati, nāpramāṇadhyānārūpyasamāpattīr nāryasatyāni vyavacārayati, na vimokṣasamādhisamāpattidhāraṇīmukhāni vyavacārayati, (PSP_4:114) na daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān vyavacārayati, na subhūte bodhisattvo mahāsattvo yāvat sarvākārajñatāṃ vyavacārayati. tat kasya hetoḥ? tathā hi subhūte sarvākārajñatā na kenacit kṛtā na kutaścid āgatā na kvacid gatā nāpi kvacit sthitā na deśasthā na pradeśasthā na tasyāḥ saṃkhyā upalabhyate, na gamanaṃ nāgamanam upalabhyate, yasyāś ca na saṃkhyā na gamanaṃ nāgamanam upalabhyate, sā na śakyā kenacid abhisaṃboddhuṃ, na rūpeṇa na vedanayā na saṃjñayā na saṃskārair na vijñānena na skandhair na dhātubhir nāyatanair na pratītyasamutpādena na pratītyasamutpādāṅgair, na dānena na śīlena na kṣāntyā na vīryeṇa na dhyānena na prajñayā yāvan na sarvākārajñatā jñānenābhisaṃboddhum. tat kasya hetoḥ? rūpam eva sarvākārajñatā, vedanaiva saṃjñaiva saṃskārā eva, vijñānam eva sarvākārajñatā. tat kasya hetoḥ? tathā hi subhūte yā ca rūpasya tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yā ca vijñānasya tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca skandhadhātvāyatanapratītyasamutpādānāṃ tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca skandhadhātvāyatanapratītyasamutpādāṅgānāṃ tathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ yā ca pāramitātathatā, yā ca śūnyatātathatā, yā ca bodhipakṣyadharmatathatā, yā cāpramāṇadhyānārūpyasamāpattitathatā yā cāryasatyatathatā, yā ca samādhisamāpattidhāraṇīmukhatathatā, yā ca vimokṣamukhatathatā, yā cābhijñātathatā, yā ca daśabalavaiśāradyapratisaṃvittathatā, yā cāveṇikabuddhadharmatathatā, yā ca sarvākārajñatāyās tathatā, yā ca buddhadharmāṇāṃ tathatā ekaivaiṣā tathatādvayādvaidhīkārā.

atha khalu kāmāvacarā rūpāvacarāś ca devaputrā divyāni candanacūrṇāni gṛhītvā divyāny utpalakumudapuṇḍarīkasaugandhikamāndaravamahāmāndaravāṇi gṛhītvā yena bhagavāṃs tenākṣipanti sma, kṣiptvā ca (PSP_4:115) yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tiṣṭhan, ekānte sthitāś ca kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: gambhīrā bhagavan prajñāpāramitā durdṛśā duranubodhātarkātarkāvacarā śāntā śūkṣmā nipuṇapaṇḍitavijñavedanīyā sarvalokavipratyanīkā yad uta tathāgatānāṃ bodhir yatra nāma tathāgatā arhantaḥ samyaksaṃbuddhāḥ, evaṃ gambhīrāṃ prajñāpāramitām evaṃ nipuṇāṃ nirdiśanti, rūpam eva sarvākārajñatā sarvākārajñataiva rūpaṃ, vedanā saṃjñā saṃskārā, vijñānam eva sarvākārajñatā sarvākārajñataiva vijñānam. tat kasya hetoḥ? yā ca rūpasya tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca vedanāyās tathatā, yā ca saṃjñāyās tathatā, yā ca saṃskārāṇāṃ tathatā, yā ca vijñānasya tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ skandhadhātvāyatanapratītyasamutpāda eva sarvākārajñatā, sarvākārajñataiva skandhadhātvāyatanapratītyasamutpādaḥ. tat kasya hetoḥ? yā ca skandhadhātvāyatanapratītyasamutpādatathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ yā ca yāvad buddhānāṃ bhagavatāṃ tathatā, yā ca yāvat sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā.

evam ukte bhagavāṃs tān kāmāvacārān rūpāvacārāṃś ca devaputrān etad avocat: evam etad devaputrā evam etat, rūpam eva devaputrāḥ sarvākārajñatā sarvākārajñataiva devaputrā rūpaṃ, vedanā saṃjñā saṃskārāḥ, vijñānam eva devaputrāḥ sarvākārajñatā sarvākārajñataiva devaputrā vijñānam. tat kasya hetoḥ? yā ca rūpasya tathatā yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā, yā ca vedanāyās tathatā yā ca saṃjñāyās tathatā yā ca saṃskārāṇāṃ tathatā, yā ca vijñānasya tathatā yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ skandhadhātvāyatanapratītyasamutpāda eva sarvākārajñatā, sarvākārajñataiva skandhadhātvāyatanapratītyasamutpādaḥ. tat kasya hetoḥ? yā ca skandhadhātvāyatanapratītyasamutpādatathatā yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. dānapāramitaiva sarvākārajñatā sarvākārajñataiva (PSP_4:116) dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitaiva devaputrāḥ sarvākārajñatā sarvākārajñataiva devaputrāḥ prajñāpāramitā. tat kasya hetoḥ? yā ca dānapāramitātathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, yā ca prajñāpāramitātathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. adhyātmaśūnyataiva sarvākārajñatā sarvākārajñataivādhyātmaśūnyatā, evaṃ yāvad abhāvasvabhāvaśūnyataiva sarvākārajñatā sarvākārajñataivābhāvasvabhāvaśūnyatā. tat kasya hetoḥ? yā cābhāvasvabhāvaśūnyatāyās tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. smṛtyupasthānāny eva sarvākārajñatā sarvākārajñataiva smṛtyupasthānāi, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā eva sarvākārajñatā sarvākārajñataiva samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ. tat kasya hetoḥ? yā ca smṛtyupasthānatathatā yā ca sarvākārajñatātathathā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ yā ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgatathatā, yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayādvaidhīkārā. apramāṇadhyānārūpyasamāpattaya eva sarvākārajñatā sarvākārajñataivāpramāṇadhyānārūpyasamāpattayaḥ. tat kasya hetoḥ? yā cāpramāṇadhyānārūpyasamāpattitathatā yā ca sarvākārajñatātathatā ekaivaiṣā tathatādvayāadvaidhīkārā. evam āryasatyaśūnyatānimittāpraṇihitābhijñāvimokṣasamādhisamāpattidhāraṇīmukhadaśabalavaiśāradyapratisaṃvid, āveṇikabuddhadharmā eva sarvākārajñatā sarvākārajñataivāveṇikabuddhadharmāḥ. tat kasya hetoḥ? yā cāveṇikabuddhadharmāṇāṃ tathatā, yā ca sarvākārajñatāyās tathathā ekaivaiṣā tathatādvayādvaidhīkārā. evaṃ srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhā, buddhā eva sarvākārajñatā sarvākārajñataiva buddhāḥ. tat kasya hetoḥ? yā ca buddhānāṃ bhagavatāṃ tathatā, yā ca sarvākārajñatāyās tathatā ekaivaiṣā tathatādvayādvaidhīkārā. idam api devaputrā arthavaśaṃ saṃpaśyaṃs tathāgato 'lpotsukatāyāṃ cittaṃ nāmayāmāsa na dharmadeśanāyām. tat kasya hetoḥ? gambhīro batāyaṃ (PSP_4:117) dharmo durdṛśo duranubodho 'tarko 'tarkāvacaraḥ śāntaḥ śūkṣmaḥ paṇḍitavijñavedanīyaḥ sarvalokavipratyanīko yad uteyaṃ tathāgatānāṃ bodhiḥ, sā na kenacid abhisaṃbuddhā na kadācid abhisaṃbuddhā na kvacid abhisaṃbuddhā iyaṃ sā dharmāṇāṃ gambhīratā dharmatā yatra na dvayasamudācāro nādvayasamudācāraḥ saṃvidyate. ity ālambanasvabhāvaḥ

ākāśagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, tathatāgambhīratayā dharmadhātugambhīratayā bhūtakoṭīgambhīratayā acintyadharmadhātugambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, anantāparyantayā anāgamanāgamanatayā anutpādānirodhasamatayā asaṃkleśāvyavadānasamatayā, anabhisaṃskārasamatayā ātmagambhīratayā sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ. rūpagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, vedanāsaṃjñāsaṃskāravijñānagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, skandhagambhīratayā dhātugambhīratayāyatanagambhīratayā pratītyasamutpādagambhīratayā pratītyasamutpādāṅgagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, dānapāramitāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, śīlapāramitāgambhīratayā kṣāntipāramitāgambhīratayā vīryapāramitāgambhīratayā dhyānapāramitāgambhīratayā prajñāpāramitāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, adhyātmaśūnyatāgambhīratayā yāvad abhāvasvabhāvaśūnyatāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, smṛtyupasthānagambhīratayā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgagambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, apramāṇadhyānārūpyasamāpattigambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ, āryasatyagambhīratayā śūnyatānimittāpraṇihitagambhīratayā abhijñāgambhīratayā sarvavimokṣasamādhisamāpattidhāraṇīmukhagambhīratayā daśabalavaiśāradyapratisaṃvidgambhīratayā aṣṭādaśāveṇikabuddhadharmagambhīratayā, yāvat sarvākārajñatāgambhīratayā devaputrā gambhīro 'yaṃ dharmaḥ.

evam ukte devaputrā bhagavantam etad avocan: sarvalokavipratyanīko 'yaṃ bhagavan dharmo deśyate. tat kasya hetoḥ? nāyaṃ bhagavan dharmo rūpasyodgrahāya nānudgrahāya vā deśyate, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasyodgrahāya nānudgrahāya vā deśyate, na (PSP_4:118) skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānām udgrahāya nānudgrahāya vā deśyate. evaṃ na sarvaśūnyatānāṃ saptatriṃśadbodhipkṣyāṇāṃ dharmāṇāṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇām udgrahāya vā nānudgrahāya vā dharma upadeśyate, na sarvadharmāṇām udgrahāya nānudgrahāya vā dharmo deśyate, nāyaṃ bhagavan dharmaḥ srotaāpattiphalasya udgrahāya nānudgrahāya vā deśyate. evaṃ na sakṛdāgāmiphalasya nānāgāmiphalasya nārhattvasya na pratyekabodher yāvat sarvākārajñatāyā nodgrahāya nānudgrahāya vā dharmo deśyate, udgrahe ca lokaś carati mama rūpaṃ, mama vedanā mama saṃjñā mama saṃskārā mama vijñānaṃ, mama skandhā mama dhātavo mamāyatanāni mama pratītyasamutpādo 'haṃ pratītyasamutpannaḥ, mama dānam ahaṃ dānapatir mama śīlam ahaṃ śīlavān mama kṣāntir ahaṃ kṣāntimān mama vīryam ahaṃ vīryavān mama dhyānam ahaṃ dhyānavān mama prajñā ahaṃ prajñāvān, mamādhyātmaśūnyatā aham adhyātmaśūnyatāṃ bhāvayāmi yāvan mamābhāvasvabhāvaśūnyatāham abhāvasvabhāvaśūnyatāṃ bhāvayāmi, mama smṛtyupasthānāni mama samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā mamāpramāṇadhyānārūpyasamāpattayo mamāryasatyāni mamābhijñā mama vimokṣasamādhisamāpattidhāraṇīmukhāni mama śūnyatānimittāpraṇihitāni ahaṃ śūnyatānimittāpraṇihitavān mama daśabalavaiśāradyapratisaṃvido mamāṣṭādaśāveṇikabuddhadharmā mama srotaāpattiphalam ahaṃ srotaāpanno mama sakṛdāgāmiphalam ahaṃ sakṛdāgāmī mamānāgāmiphalam aham anāgāmī mamārhattvam aham arhan mama pratyekabodhir ahaṃ pratyekabuddho mama sarvākārajñatā ahaṃ sarvākārajñatāḥ.

bhagavān āha: evam etad devaputrā evam etan, nāyaṃ devaputrā dharmo rūpasyodgrahāya deśyate nānudgrahāya, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ, na vijñānasyodgrahāya deśyate nānudgrahāya. ye tu devaputrā rūpasyodgrahāya caranti, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, ye vijñānasyodgrahāya caranti, na te bhavyāḥ prajñāpāramitāṃ bhāvayitum. ye skandhadhātvāyatanapratītyasamutpādānām udgrahāya caranti, ye sarvapāramitāsarvaśūnyatāsamādhisamāpattidhāraṇīmukhānām udgrahāya caranti, ye pramāṇadhyānārūpyasamāpattyāryasatyaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇām (PSP_4:119) udgrahāya caranti, ye devaputrāḥ sarvākārajñatāyā udgrahāya caranti, na te bhavyāḥ prajñāpāramitāṃ bhāvayituṃ yāvan na pratibalā dhyānavīryakṣāntiśīladānapāramitāṃ bhāvayituṃ, yāvan na pratibalāḥ sarvākārajñatāṃ bhāvayitum. iti sarvalokavipratyanīkasvabhāvaḥ

subhūtir āha: sarvadharmānulomiko 'yaṃ bhagavan dharmaḥ, kasyānulomiko 'yaṃ bhagavan dharmaḥ? prajñāpāramitānulomiko 'yaṃ bhagavan dharmaḥ, yāvad dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitānulomiko 'yaṃ bhagavan dharmaḥ, adhyātmaśūnyatānulomiko 'yaṃ bhagavan dharmaḥ, yāvad abhāvasvabhāvaśūnyatānulomiko 'yaṃ bhagavan dharmaḥ, smṛtyupasthānānulomiko 'yaṃ bhagavan dharmaḥ, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānulomiko 'yaṃ bhagavan dharmaḥ, āryasatyānulomiko 'yaṃ bhagavan dharmaḥ, apramāṇadhyānārūpyasamāpattisarvavimokṣasamādhisamāpattidhāraṇīmukhānulomiko 'yaṃ bhagavan dharmaḥ, śūnyatānimittāpraṇihitābhijñānulomiko 'yaṃ bhagavan dharmaḥ, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmānulomiko 'yaṃ bhagavan dharmaḥ, sarvākārajñatānulomiko 'yaṃ bhagavan dharmaḥ. nāyaṃ dharmaḥ kvacit pratihanyate rūpe na pratihanyate, evaṃ vedanāyāṃ saṃjñāyāṃ saṃskāreṣu vijñāne na pratihanyate, skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgeṣu na pratihanyate, sarvapāramitāsu sarvaśūnyatāsu na pratihanyate, saptatriṃśadbodhipakṣyeṣu dharmeṣu na pratihanyate, āryasatyeṣu apramāṇadhyānārūpyasamāpattisarvavimokṣasamādhisamāpattidhāraṇīmukheṣu na pratihanyate, śūnyatānimittāpraṇihitesv abhijñāsu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na pratihanyate, sarvākārajñatāyāṃ na pratihanyate. apratihatalakṣaṇo batāyaṃ dharmaḥ, ākāśasamatām upādāya, tathatāsamatām upādāya, dharmadhātusthititām upādāya, bhūtakoṭisamatām upādāya, acintyadhātusamatām upādāya, śūnyatānimittāpraṇihitasamatām upādāya, anutpādānirodhasamatām upādāya, asaṃkleśāvyavadānasamatām upādāya, anutpādo 'yaṃ dharmo rūpānutpādānirodhatām upādāya, vedanā saṃjñā saṃskārā, vijñānānutpādānirodhatām upādāya, skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānām (PSP_4:120) anutpādānirodhatām upādāya, sarvapāramitā sarvaśūnyatānutpādānirodhatām upādāya saptatriṃśadbodhipakṣyadharmāpramāṇadhyānārūpyasamāpattyāryasatyābhijñāśūnyatānimittāpraṇihitasarvavimokṣasamādhisamāpattidhāraṇīmukhānutpādānirodhatām upādāya, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmānutpādānirodhatām upādāya. ity apratighātasvabhāvaḥ

apado 'yaṃ dharmo rūpapadānupalabdhitām upādāya, vedanāsaṃjñāsaṃskāravijñānapadānupalabdhitām upādāya, skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgapadānupalabdhitām upādāya, sarvapāramitāsarvavimokṣasamādhisamāpattidhāraṇīmukhapadānupalabdhitām upādāya, bodhipakṣyadharmapadānupalabdhitām upādāya, apramāṇadhyānārūpyasamāpattiśūnyatānimittāpraṇihitapadānupalabdhitām upādāya, āryasatyābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmapadānupalabdhitām upādāya, sarvākārajñatāpadānupalabdhitām upādāya, apado 'yaṃ dharmaḥ. ity apadasvabhāvaḥ
atha khalu te kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: anujāto 'yaṃ bhagavan bhagavataḥ subhūtiḥ sthaviraḥ. tat kasya hetoḥ? tathā hi yadyad eva deśayati sarvatac chūnyatānimittāpraṇihitam ārabhya dharmaṃ deśayati.

atha khalv āyuṣmān subhūtis tān kāmāvacarān rūpāvacarāṃś ca devaputrān āmantrayāmāsa: yad evaṃ devaputrā vadatha, anujāto 'yaṃ bhagavan bhagavataḥ subhūtiḥ sthaviraḥ, kim ity anujātatvāt subhūtiḥ sthaviro 'nujātas tathāgatasya? yathā tathāgatasya tathānāgatāgatā, evam eva subhūter api tathatānāgatāgatā, evaṃ hi subhūtiḥ sthaviras tathāgatasyānujātaḥ. yā tathāgatasya tathatā sā sarvadharmatathatā, yā sarvadharmatathatā sā tathāgatatathatā avitathatā ananyatathatā, evaṃ hi subhūtiḥ sthaviras tathāgatam anujātaḥ. yā tathāgatatathatā sā sthititathatā yā sthititathatā sā tathāgatatathatā, evaṃ hi subhūtiḥ sthaviras tathāgatam anujātaḥ. yathā tathāgatatathatāvikārā nirvikārā, evaṃ hi subhūteḥ sthavirasya tathatāvikārā nirvikārā yathā tathāgatasya tathatā na kvacit pratihanyate. evaṃ sarvadharmatathatā na kvacit pratihanyate. yā ca tathāgatatathatā yā ca sarvadharmatathatā (PSP_4:121) ekaivaiṣā tathatādvayādvaidhīkārā na sā kadācin na tathatā, yataḥ sā na kadācin na tathatā tataḥ sā tathatādvayādvaidhīkārā. evaṃ hi subhūtiḥ sthaviras tathāgatam anujātaḥ. yathā tathāgatatathatā sarvatragāvikalpā nirvikalpā, evaṃ hi subhūtitathatā sarvatragāvikalpā nirvikalpā. yathā tathāgatatathatā abhinnā abhedatathatānupalabhyā, evaṃ subhūtitathatā abhinnā abhedatathatānupalabhyā. evaṃ hi subhūtisthaviras tathāgatam anujātaḥ. yathā tathāgatatathatānanyatathatā sarvadharmatathatā, yā na sā kadācin na tathatā, sadā sā tathatā tathaiva subhūtisthaviro 'nanyatathatā yā tathāgatam anujāto na kvacid anujātaḥ, evaṃ hi subhūtisthaviras tathāgatam anujātaḥ. yathā tathāgatatathatā nātītā nānāgatā na pratyutpannā, evaṃ sarvadharmatathatā nātītā nānāgatā na pratyutpannā. evaṃ hi subhūtisthaviratathatā nātītā nānāgatā na pratyutpannā, evaṃ hi subhūtisthaviras tathāgatam anujāta iti ucyate. atītatathatāsamatayā tathāgatatathatāsamatātathāgatatathatāsamatayātītatathatāsamatā, anāgatatathatāsamatayā tathāgatatathatāsamatā tathāgatatathatāsamatayā anāgatatathatāsamatā, pratyutpannatathatāsamatayā tathāgatatathatāsamatā tathāgatatathatāsamatayā pratyutpannatathatāsamatā. iti hy atītānāgatapratyutpannatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. rūpatathatayā tathāgatatathatā tathāgatatathatayā rūpatathatā, vedanā saṃjñā saṃskārāḥ, vijñānatathatayā tathāgatatathatā tathāgatatathatayā vijñānatathatā, iti hi tathāgatatathatā ca rūpavedanāsaṃjñāsaṃskāravijñānatathatā cādvayam etad advaidhīkāram. skandhatathatayā tathāgatatathatā tathāgatatathatayā skandhatathatā, dhātutathatayā tathāgatatathatā tathāgatatathatayā dhātutathatā, āyatanatathatayā tathāgatatathatā tathāgatatathatayā āyatanatathatā, pratītyasamutpādatathatayā tathāgatatathatā tathāgatatathatayā pratītyasamutpādatathatā, pratītyasamutpādāṅgatathatayā tathāgatatathatā tathāgatatathatayā pratītyasamutpādāṅgatathatā, iti hi skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgatathatā ca tathāgatatathatā cādvayam etad (PSP_4:122) advaidhīkāram. ananyatathatayā tathāgatatathatā tathāgatatathatayānanyatathatā, evaṃ sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. dānapāramitātathatayā tathāgatatathatā tathāgatatathatayā dānapāramitātathatā, evaṃ śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitātathatayā tathāgatatathatā tathāgatatathatayā prajñāpāramitātathatā, iti hi dānaśīlakṣāntivīryadhyānaprajñāpāramitātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. adhyātmaśūnyatātathatayā tathāgatatathatā tathāgatatathatayādhyātmaśūnyatātathatā, evaṃ yāvad abhāvasvabhāvaśūnyatātathatayā tathāgatatathatā tathāgatatathatayā yāvad abhāvasvabhāvaśūnyatātathatā, iti hy adhyātmaśūnyatātathatā ca tathāgatatathatā ca, yāvad abhāvasvabhāvaśūnyatātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. smṛtyupasthānatathatayā tathāgatatathatā tathāgatatathatayā smṛtyupasthānatathatā, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgatathatayā tathāgatatathatā tathāgatatathatayā mārgatathatā. iti hi smṛtyupasthānatathatā ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. apramāṇadhyānārūpyasamāpattitathatayā tathāgatatathatā tathāgatatathatayā pramāṇadhyānārūpyasamāpattitathatā, sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatayā tathāgatatathatā tathāgatatathatayā sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatā, iti hy apramāṇadhyānārūpyasamāpattitathatā ca sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. śūnyatānimittāpraṇihitatathatayā tathāgatatathatā tathāgatatathatayā śūnyatānimittāpraṇihitatathatā, āryasatyatathatayā tathāgatatathatā tathāgatatathatayā āryasatyatathatā, abhijñātathatayā tathāgatatathatā tathāgatatathatayābhijñātathatā, iti hi śūnyatānimittāpraṇihitatathatā cāryasatyatathatā cābhijñātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. daśabalavaiśāradyapratisaṃvittathatayā tathāgatatathatā tathāgatatathatayā daśabalavaiśāradyapratisaṃvittathatā, āveṇikabuddhadharmatathatayā tathāgatatathatā tathāgatatathatayāveṇikabuddhadharmatathatā, iti hi daśabalavaiśāradyapratisaṃvittathatā (PSP_4:123) cāveṇikabuddhadharmatathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. sarvākārajñatātathatayā tathāgatatathatā tathāgatatathatayā sarvākārajñatātathatā, iti hi sarvākārajñatātathatā ca tathāgatatathatā cādvayam etad advaidhīkāram. iyaṃ sā subhūte tathāgatatathatāyāṃ tathatām āgamya tathāgato 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhas tathāgata iti nāmadheyaṃ labhate. asmin khalu punas tathatāparivarte bhāṣyamāṇe, yaṃ trisāhasramahāsāhasralokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittaṃ kampate prakampate saṃprakampate, calati pracalati saṃpracalati, vedhate pravedhate saṃpravedhate, raṇati praraṇati saṃpraraṇati, kṣubhyati prakṣubhyati saṃprakṣubhyati, garjati pragarjati saṃpragarjati, pūrvā dig unnamati paścimā dig avanamati, paścimā dig unnamati pūrvā dig avanamati, uttarā dig unnamati dakṣiṇā dig avanamati, dakṣiṇā dig unnamati uttarā dig avanamati, antād unnamati madhyād avanamati, madhyād unnamati antād avanamati.

atha khalu kāmāvacarā rūpāvacarāś ca devaputrā divyaiś candanacūrṇair bhagavantaṃ subhūtisthaviraṃ cābhyavakirann evaṃ ca vācam abhāṣanta, āścaryaṃ bhagavan yāvad ayaṃ subhūtisthaviras tathāgatatathatayā tathāgatam anujātaḥ. ity agatisvabhāvaḥ

atha khalu subhūtisthaviras teṣāṃ devaputrāṇāṃ tām eva kathām anubadhnāti sma, iti hi devaputrāḥ subhūtisthaviro na rūpam anujāto na rūpasya tathatām anujāto, nānyatra rūpatathatāyā anujātaḥ, vedanā saṃjñā saṃskārā, na vijñānam anujāto, na vijñānatathatām anujāto, nānyatra vijñānatathatāyā anujātaḥ na skandhadhātvāyatanam anujāto na skandhadhātvāyatanatathatām anujāto nānyatra skandhadhātvāyatanatathatāyā anujātaḥ na pratītyasamutpādam anujāto na pratītyasamutpādatathatām anujāto, nānyatra pratītyasamutpādatathatāyā anujātaḥ. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayaḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ, (PSP_4:124) na sarvākārajñatām anujāto, na sarvākārajñatātathatām anujāto, nānyatra sarvākārajñatātathatāyā anujātaḥ. nāsaṃskṛtam anujāto, nāsaṃskṛtatathatām anujāto, nānyatra saṃskṛtatathatāyā anujātaḥ. tat kasya hetoḥ? tathā hi te dharmā na saṃvidyante nopalabhyante yo vānujāyeta yena vānujāyeta, yo vānujanyeta yena vānujanyeta. ity ajātisvabhāvaḥ

atha khalv āyuṣmāc chāriputro bhagavantam etad avocat: gambhīreyaṃ bhagavaṃs tathatā avitathatā ananyatathatā dharmatā dharmadhātusthititā dharmaniyāmatā bhūtakoṭir, yatra na rūpam upalabhyate na rūpatathatā, yadā rūpam eva nopalabhyate kutaḥ punā rūpatathatopalapsyate, yatra na vedanā na saṃjñā na saṃskārā, yatra na vijñānam upalabhyate na vijñānatathatā, yadā vijñānam eva nopalabhyate kutaḥ punar vijñānatathatopalapsyate. yatra na skandhadhātvāyatanāny upalabhyante na skandhadhātvāyatanatathatā, yadā skandhadhātvāyatanāny eva nopalabhyate, kutaḥ punaḥ skandhadhātvāyatanatathatopalapsyate. yatra na pratītyasamutpādo na pratītyasamutpādāṅgāni copalabhyante na pratītyasamutpādatathatā na pratītyasamutpādāṅgatathatā vā, yadā pratītyasamutpādaḥ pratītyasamutpādāṅgāny eva vā nopalabhyate, kutaḥ punaḥ pratītyasamutpādatathatā pratītyasamutpādāṅgatathatā vopalapsyate. evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā, yatra na sarvākārajñatopalabhyate, na sarvākārajñatātathatā, yadā sarvākārajñataiva nopalabhyate, kutaḥ punaḥ sarvākārajñatātathatopalapsyate.

bhagavān āha: evam etac chāriputra evam etad, gambhīreyaṃ śāriputra tathatā, yatra na rūpam upalabhyate, na rūpasya tathatopalabhyate, rūpam eva nopalabhyate kutaḥ punā rūpasya tathatopalapsyate, yatra na vedanā na saṃjñā na saṃskārā, na vijñānam upalabhyate na vijñānasya tathatopalabhyate vijñānam eva nopalabhyate kuto vijñānasya tathatopalapsyate. (PSP_4:125) yatra na skandhadhātvāyatanapratītyasamutpādā upalabhyante na skandhadhātvāyatanapratītyasamutpādasya tathatopalabhyate, skandhadhātvāyatanapratītyasamutpāda eva nopalapsyate, kutaḥ punaḥ skandhadhātvāyatanapratītyasamutpādasya tathatopalapsyate. evaṃ yāvan na sarvākārajñatopalabhyate na sarvākārajñatāyās tathatopalabhyate sarvākārajñataiva nopalabhyate, kutaḥ punaḥ sarvākārajñatāyās tathatopalapsyate. asyāṃ khalu punaḥ śāriputra tathatāyām avitathatāyām ananyatathatāyāṃ bhāṣyamāṇāyāṃ bhikṣuśatadvayasyānupādāyāsravebhyaś cittāni vimuktāni, pañcānāṃ bhikṣuṇīśatānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ, pañcānāṃ bodhisattvasahasrāṇām anutpattikadharmeṣu kṣāntipratilambho 'bhūt, ṣaṣṭeś ca bodhisattvānāṃ mahāsattvānāṃ parihāṇadharmakāṇām anupādāyāsravebhyaś cittāni vimuktāni.

atha khalv āyuṣmān śāriputras teṣāṃ bodhisattvānām anupādāyāsravebhyaś cittāni vimuktāni viditvā bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayo yad eteṣāṃ bodhisattvānāṃ mahāsattvānām anupādāyāsravebhyaś cittāni vimuktāni?

bhagavān āha: etaiś ca śāriputra bodhisattvaiḥ pañcabuddhaśatāni paryupāsitāni sarvatra ca dānaṃ dattaṃ śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānāny utpāditāni prajñā bhāvitā, te prajñāpāramitayā virahitatvād upāyakauśalyena cāparigṛhītatvād evaṃ caritāḥ, vayaṃ dānaṃ dadāmo vayaṃ śīlaṃ rakṣāmo vayaṃ kṣāntyā saṃpādayāmo vayaṃ vīryam ārabhāmahe vayaṃ dhyānaṃ samāpadyāmahe vayaṃ prajñāṃ bhāvayāmaḥ, te prajñāpāramitāvirahitatvād anupāyakauśalena dānaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ bhāvayāmāsuḥ, te nānātvasaṃjñāyāṃ caranto nānātvopalabdhyā bodhisattvaniyāmaṃ nāvakrāmanti, te bodhisattvaniyāmam anavakrāmantaḥ srotaāpattiphalaṃ prāptā yāvad arhattvaṃ prāptāḥ, kiṃ cāpi śāriputra bodhisattvānāṃ mahāsattvānām asti mārgaḥ śūnyatā vā nimittaṃ vā praṇihitaṃ vā te prajñāpāramitayā virahitā upāyakauśalyena cāparigṛhītā bhūtakoṭiṃ sākṣātkṛtvā śrāvaka bhavanti.
(PSP_4:126)

śāriputra āha: kena kāraṇena bhagavaṃs tair evaṃ śūnyatānimittāpraṇihitair dharmaiḥ subhāvitaiḥ prajñāpāramitayā virahitā upāyakauśalyena cāparigṛhītā bhūtakoṭiṃ sākṣātkṛtvā śrāvakā bhavanti. bodhisattvāḥ punar bhagavaṃs tair evaṃ śūnyatānimittāpraṇihitair dharmaiḥ subhāvitaiḥ prajñāpāramitām upāyakauśalyaṃ cāgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante?

bhagavān āha: iha śāriputra ekaḥ sarvākārajñatācittena virahitaḥ, śūnyatānimittāpraṇihitān dharmān bhāvayann upāyakauśalyam anāgamya śrāvako bhavati. aparaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatācittenāvirahitaḥ śūnyatānimittāpraṇihitān dharmān bhāvayann upāyakauśalena bodhisattvaniyāmam avakrāmaty anuttarāṃ ca samyaksaṃbodhim abhisaṃbuddhyate. tadyathāpi nāma śāriputra pakṣiṇaḥ śakuner yojanaśatiko vā ātmabhāvo bhaved, dviyojanaśatiko vā triyojanaśatiko vā caturyojanaśatiko vā ātmabhāvo bhavet, sa devebhyas trayastriṃśebhyo jambūdvīpam āgantavyaṃ manyeta, sa ca pakṣī śakunir apakṣo bhavet, sa devebhyas trayastriṃśebhya ātmānaṃ parimoktavyaṃ manyeta jambūdvīpaṃ gamiṣyāmīti. atha tasya pakṣiṇaḥ śakuner ardhapatitasyaltad abhavat, aho batāhaṃ deveṣu trayastriṃśeṣu pratitiṣṭheyam iti. tat kiṃ manyase śāriputrāpi nu sa pakṣī śakuniḥ pratibalaḥ, punar eva deveṣu trayastriṃśeṣu pratiṣṭhātum?

śāriputra āha: no bhagavan.

bhagavān āha: sacet punar asyāntare, evaṃ bhaved, aho batāham akṣato 'nupahato jambūdvīpe pratitiṣṭheyam iti. tat kiṃ manyase śāriputrāpi nu sa pakṣī śakunir akṣato 'nupahato jambūdvīpe pratitiṣṭhet?

śāriputra āha: no bhagavan, kṣataś cāsau bhagavann upahataś cāprāpta eva jambūdvīpaṃ maraṇaṃ nigacchet. tat kasya hetoḥ? evam etad bhavati bhagavan yasya mahāṃś cātmabhāvo bhavati, ajātapakṣaś ca dūrāc ca viprakṛṣṭāt prapatati.

bhagavān āha: evam eva śāriputra kiñ cāpi bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpān avagamya dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate, tasya ca mahat prasthānaṃ mahāṃś cittotpādo 'pramāṇaparigraho 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sa ca prajñāpāramitayopāyakauśalenaiva (PSP_4:127) virahitaḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena sarvākārajñatāvirahitena cittena dānaṃ dattaṃ bhavati śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānāny utpāditāni sa ca bodhisattvaḥ prajñāpāramitayopāyakauśalena ca virahito 'bhūt, tena sa śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. kiñ cāpi sa śāriputra bodhisattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaṃ samanvāharati ārādhayati nimittīkaroti, na ca sa tathāgatānāṃ śīlaṃ jānāti samādhiṃ jānāti prajñāṃ jānāti vimuktiṃ jānāti vimuktijñānadarśanaṃ jānāti, so 'jānan na budhyamānaḥ śūnyatāyām ānimitte praṇihite vā śāntiṃ śṛṇoti sa tāṃ śāntiṃ nimittīkaroti nimittataś cānuttarāyai samyaksaṃbodhaye pariṇāmayati. evaṃ hi pariṇāmayan bodhisattvaḥ sthāsyati śrāvakabhūmau vā pratyekabuddhabhūmau vā. tat kasya hetoḥ? evam etac chāriputra yaḥ prajñāpāramitayopāyakauśalena ca virahito bhavati, na ca kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati, sa śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati. iti tathatānupalambhasvabhāvaḥ
ity uktaṃ svabhāvalakṣaṇam

yaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya sarvākārajñatācittenāvirahito dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānāni ca samāpadyate na ca nimittīkaroti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati na ca nimittīkaroti yāvat sarvākārajñatāṃ bhāvayati na ca nimittīkaroti. iti sāmānyena mokṣabhāgīyam

sa ca prajñāpāramitayopāyakauśalyena cāvirahitas traiyadhvikān buddhān samanvāharati, teṣāṃ cātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatayaś ca śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, tatsarvaṃ na nimittīkaroti na śūnyatāsamādhiṃ nimittīkaroti ānimittasamādhim apraṇihitasamādhiṃ na nimittīkaroti veditavyam etac chāriputra nāyaṃ bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau (PSP_4:128) vā sthāsyatīti, akṣato 'nupahato 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. iti śraddhātmakaṃ mokṣabhāgīyam

tat kasya hetoḥ? tathā hi tena bodhisattvena mahāsattvena prathamacittotpādam upādāya dānaṃ dattaṃ na ca nimittīkṛtaṃ, śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānaṃ samāpannaṃ prajñā bhāvitā na ca nimittīkṛtā, atitānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanāni na nimittīkṛtāni, idaṃ śāriputra bodhisattvānāṃ mahāsattvānāṃ tad upāyakauśalyaṃ yan nimittavirahitena cittena dānaṃ dadāti śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate prajñāṃ bhāvayati. smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati, āryasatyāpramāṇadhyānārūpyasamāpattīr bhāvayati, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni samāpadyate, śūnyatānimittāpraṇihitāni bhāvayati na ca nimittīkaroti, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān bhāvayati yāvat sarvākārajñatāyāṃ carati na ca nimittīkaroti. iti vīryātmakaṃ mokṣabhāgīyam

śāriputra āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi, yo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitayā copāyakauśalyena cāvirahitāśayas tasyānuttarā samyaksaṃbodhiḥ. iti smṛtyātmakaṃ mokṣabhāgīyam
tat kasya hetoḥ? tathā hi bhagavan tena bodhisattvena mahāsattvena prathamacittotpādam upādāya na kaścid dharma upalabdho yo 'bhisaṃbudhyeta yena cābhisaṃbudhyeta yaṃ cābhisaṃbudhyeta rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā, evaṃ skandhadhātvāyatanapratītyasamutpādo vā pratītyasamutpādāṅgāni vā sarvapāramitā vā sarvaśūnyatā vā saptatriṃśadbodhipakṣyā vā dharmā āryasatyāni vā apramāṇadhyānārūpyasamāpattayo vā sarvavimokṣasamādhisamāpattidhāraṇīmukhāni vā śūnyatānimittāpraṇihitāni vā abhijñādaśabalavaiśāradyapratisaṃvidāveṇikā vā buddhadharmāḥ sarvākārajñatā vā. ye punar ime bhagavan bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca prajñāpāramitāvirahitā upāyakauśalyavirahitāś ca saṃśayas teṣāṃ pratikāṅkṣitavyo (PSP_4:129) 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi bhagavaṃs tair bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā prajñāpāramitopāyakauśalyavirahitair yadyad eva dānaṃ dattaṃ tatsarvaṃ nimittīkṛtya dattam, evaṃ yadyad eva śīlaṃ rakṣitaṃ kṣāntyā saṃpāditaṃ vīryam ārabdhaṃ dhyānaṃ samāpannaṃ, yā caiva prajñā vyavacāritā sā sarvā nimittīkṛtya vyavacāritā. tasmāt saṃśayas teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cānuttarāyāḥ samyaksaṃbodheḥ pratikāṅkṣitavyaḥ. tasmāt tarhi bhagavan bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitopāyakauśalyāvirahitena bhavitavyaṃ, prajñāpāramitāyām upāyakauśalyena sthitvānupalambhayogena ānimittasahagatena cittena dānaṃ dātavyaṃ śīlaṃ rakṣitavyaṃ kṣāntyā saṃpādayitavyaṃ vīryam ārabdhavyaṃ dhyānaṃ samāpattavyaṃ prajñā bhāvayitavyā. ānimittasahagatena cittena adhyātmaśūnyatā bhāvayitavyā, yāvad abhāvasvabhāvaśūnyatā bhāvayitavyā. ānimittasahagatena cittena smṛtyupasthānāni bhāvayitavyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, ānimittasahagatena cittenāryāṣṭāṅgo mārgo bhāvayitavyaḥ. ānimittasahagatena cittenāpramāṇadhyānārūpyasamāpattayaḥ samāpattavyāḥ. ānimittasahagatena cittenāryasatyāni bhāvayitavyāni. ānimittasahagatena cittena sarvavimokṣasamādhisamāpattidhāraṇīmukhāni bhāvayitavyāni. ānimittasahagatena cittena abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā bhāvayitavyāḥ, ānimittasahagatena cittena sarvākārajñatāyāṃ caritavyam.
iti samādhyātmakaṃ mokṣabhāgīyam

atha khalu kāmāvacarā rūpāvacarāś ca devaputrā bhagavantam etad avocan: durabhisaṃbhavā bhagavan duradhimucyānuttarā samyaksaṃbodhiḥ, yatra hi sarvākāraiś ca nāma bodhisattvena mahāsattvena sarvadharmā 'bhisaṃboddhavyās te ca dharmā na saṃvidyanti nopalabhyante.

bhagavān āha: evam etad devaputrā evam etat, durabhisaṃbhavā devaputrā duradhimucyānuttarā samyaksaṃbodhiḥ, mayāpi devaputrāḥ sarvadharmāḥ sarvākārair abhisaṃbuddhāḥ, na ca me kaścid dharma upalabdho yo 'bhisaṃbudhyeta yena cābhisaṃbudhyeta yaṃ cābhisaṃbudhyeta. (PSP_4:130) tat kasya hetoḥ? atyantaviśuddhatvād devaputrāḥ sarvadharmāṇām. iti prajñātmakaṃ mokṣabhāgiyam

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavān evam āha, durabhisaṃbhavānuttarā samyaksaṃbodhir iti, yathā punar ahaṃ bhagavato bhāṣitasyārtham ājānāmi. yathā ca mama bhavati, tathā svabhisaṃbodhā bhagavann anuttarā samyaksaṃbodhiḥ. tat kasya hetoḥ? tathā hi bhagavan na kaścid abhisaṃbudhyate na kenacid abhisaṃbudhyate na kiñcid abhisaṃboddhavyaṃ, śūnyā hi bhagavan sarvadharmāḥ, śūnyeṣu bhagavan sarvadharmeṣu sa dharmo na saṃvidyate, yo 'bhisaṃbudhyeta yena vābhisaṃbudhyeta yaṃ vābhisaṃbudhyeta. tat kasya hetoḥ? tathā hi bhagavan sarvadharmāḥ śūnyāḥ, yasyāpi dharmasya vṛddhaye vā prahāṇāya vā dānaṃ vā dadyāt, śīlaṃ vā rakṣet kṣāntiṃ vā saṃpādayet vīryaṃ vā ārabheta dhyānaṃ vā samāpadyeta, evaṃ yāvat sarvākārajñatāyāṃ vā śikṣeta, te ca dharmā na saṃvidyante, yaś cābhisaṃbudhyeta yena cābhisaṃbudhyeta yaṃ cābhisaṃbudhyeta sarve te dharmāḥ śūnyāḥ. anena bhagavan paryāyeṇa svabhisaṃbodhā bodhisattvānāṃ mahāsattvānām anuttarā samyaksaṃbodhiḥ. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpasvabhāvena śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ vijñānasvabhāvena śūnyam, evaṃ skandhadhātvāyatanapratītyasamutpādāḥ, pratītyasamutpādāṅgāni pratītyasamutpādāṅgasvabhāvena śūnyāni, evaṃ sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmāḥ, apramāṇadhyānārūpyasamāpattayaḥ, āryasatyāni śūnyatānimittāpraṇihitāni sarvavimokṣasamādhisamāpattidhāraṇīmukhāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā āveṇikabuddhadharmasvabhāvena śūnyāḥ, sarvākārajñatā sarvākārajñatāsvabhāvena śūnyā.
ity adhimātrāṇi mokṣabhāgīyāni

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: anenāyuṣman subhūte paryāyeṇa durabhisaṃbhavānuttarā samyaksaṃbodhiḥ. tat kasya hetoḥ? tathā hy āyuṣman subhūte nākāśasyaivaṃ bhavati, aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti. evam evāyuṣman subhūte bodhisattvasya mahāsattvasya naivaṃ bhavati, aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti. tat kasya hetoḥ? ākāśasamā hi subhūte (PSP_4:131) sarvadharmāḥ, atha ca punar bodhisattvo mahāsattva ākāśasamān sarvadharmān adhimucyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, sacet punar bodhisattvasya mahāsattvasyākāśasamān sarvadharmān adhimucya svabhisaṃbodhā syād anuttarā samyaksaṃbodhir na durabhisaṃbhavā na tv evaṃ gaṅgānadīvālukopamā bodhisattvā vivarterann anuttarāyāḥ samyaksaṃbodher. anenāyuṣman subhūte paryāyeṇa vijñāyate durabhisaṃbhavānuttarā samyaksaṃbodhir na svabhisaṃbodhā.
iti mṛdūni mokṣabhāgīyāni

atha khalv āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? śāriputra rūpaṃ vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputa āha: nāyuṣman subhūte.

vedanā saṃjñā saṃskārāḥ,

subhūtir āha: tat kiṃ manyase? śāriputra vijñānaṃ vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

evaṃ vistareṇa skandhadhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ sarvavimokṣasamādhisamāpattidhāraṇīmukhāni bodhipakṣyadharmā apramāṇadhyānārūpyasamāpattayaḥ, āryasatyāni vimokṣamukhāni abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ, yāvat sarvākārajñatā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ manyase? āyuṣman śāriputrānyatra rūpāt sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ,

subhūtir āha: tat kiṃ manyase? śāriputrānyatra vijñānāt sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

evaṃ skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ, (PSP_4:132) daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ yāvad anyatra sarvākārajñatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.
śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ manyase? śāriputra yā rūpasya tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yā vijñānasya tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ vistareṇa skandhadhātvāyatanapratītyasamutpādaḥ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāḥ saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattisarvavimokṣasamādhisamāpattidhāraṇīmukhaśūnyatānimittāpraṇihitāryasatyābhijñādaśabalavaiśāradyapratisaṃvido, yā āveṇikabuddhadharmāṇāṃ tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ, yāvat yā sarvākārajñatāyās tathatā sā vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ manyase? śāriputrānyatra rūpatathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ, anyatra vedanātathatāyāḥ saṃjñātathatāyāḥ saṃskāratathatāyāḥ, tat kiṃ manyase? śāriputrānyatra vijñānatathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ vistareṇānyatra skandhadhātvāyatanapratītyasamutpādatathatāyā, anyatra pratītyasamutpādāṅgatathatāyā, anyatra sarvapāramitā sarvaśūnyatā sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatāyā, anyatra saptatriṃśadbodhipakṣyadharmāpramāṇadhyānārūpyasamāpattitathatāyā, anyatra śūnyatānimittāpraṇihitābhijñāryasatyadaśabalavaiśāradyapratisaṃvittathatāyā, anyatrāveṇikabuddhadharmatathatāyā, anyatra sarvākārajñatātathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ manyase? āyuṣman śāriputra tathatā vivartate (PSP_4:133) 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

evaṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭīḥ.

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ manyase? āyuṣman śāriputrācintyadhātur vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ manyase? āyuṣman śāriputrānyatra tathatāyāḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ dharmatāyā dharmadhātor dharmasthititāyā dharmaniyāmatāyā bhūtakoṭeḥ, anyatrācintyadhātoḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ.

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: evaṃ satyataḥ sthititas teṣu dharmeṣv anupalambhamāneṣu, katamaḥ sa dharmo yo vivartate 'nuttarāyāḥ samyaksaṃbodheḥ?

evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: yayā dharmanayajātyā subhūtiḥ sthaviro nirdiśati, tayā na kaścid bodhisattvo mahāsattvo vivartiṣyate anuttarāyāḥ samyaksaṃbodheḥ. ya ime trayo bodhisattvayānikāḥ pudgalāḥ tathāgatenākhyātāḥ, eṣāṃ ca trayāṇāṃ bodhisattvayānikānāṃ pudgalānāṃ vyavasthānaṃ na bhaviṣyati. eka eva bodhisattvo mahāsattvo bhaviṣyati yad uta bodhisattvayāniko yathāyuṣmataḥ subhūter nirdeśaḥ.

atha khalv āyuṣmān Pūrṇo maitrāyaṇīputra āyuṣmantaṃ śāriputram etad avocat: kiṃ punar āyuṣman śāriputra subhūtiḥ sthavira ekam api bodhisattvaṃ mahāsattvam icchati, paripraṣṭavyas tāvat subhūtiḥ sthaviraḥ.

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: kiṃ punar āyuṣman subhūte ekam api bodhisattvayānikaṃ bodhisattvam icchasi?

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: (PSP_4:134) kiṃ punar āyuṣmañ chāriputra tathatāyāṃ trīn bodhisattvān icchasi, śrāvakayānikaṃ vā bodhisattvaṃ pratyekabuddhayānikaṃ vā bodhisattvaṃ bodhisattvayānikaṃ vā bodhisattvam icchasi?

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: tat kiṃ punar āyuṣmañ śāriputra tathatāyāṃ trayo bodhisattvā upalabhyante?

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: kiṃ punar āyuṣmañ chāriputra tathatā ekato vā dvābhyāṃ vā tribhir vākārair upalabhyate?

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: kiṃ punar āyuṣmañ śāriputra tathatāyām ekaṃ bodhisattvam upalabhate?

śāriputra āha: nāyuṣman subhūte.

subhūtir āha: evaṃ satyataḥ sthititas te dharmā anupalabhyamānāḥ kutaḥ punar āyuṣmataḥ śāriputrasyaivaṃ bhavati, ayaṃ śrāvakayāniko bodhisattvo 'yaṃ pratyekabuddhayāniko bodhisattvo 'yaṃ buddhayāniko bodhisattva ity, ayaṃ sarvadharmatathatāyāṃ prabhāvyamānāyāṃ yasya bodhisattvasya mahāsattvasya cittan nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. ayaṃ bodhisattvo mahāsattvo niryāsyaty anuttarāyāṃ samyaksaṃbodhau.

tatra khalu bhagavān āyuṣmantaṃ subhūtim āmantrayate sma: sādhu sādhu subhūte pratibhāntu te subhūte yathāpīdaṃ buddhānubhāvena, evaṃ khalu subhūte bodhisattvo mahāsattvaḥ sarvadharmatathatāyāṃ prabhāvyamānāyāṃ yasya bodhisattvasya mahāsattvasya cittan nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, niryāsyaty ayaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau.

atha khalv āyuṣmāñ śāriputro bhagavantam etad avocat: katamayā bhagavan bodhyā niryāsyati bodhisattvo mahāsattvaḥ?

bhagavān āha: anuttarayā samyaksaṃbodhyā niryāsyaty ayaṃ bodhisattvo mahāsattvaḥ. iti madhyāni mokṣabhāgīyānīty uktaṃ mokṣabhāgīyam
(PSP_4:135)

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: niryātukāmena bhagavan bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau kathaṃ sthātavyam?

bhagavān āha: iha subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena sattvānām antike samacittatāyāṃ sthātavyaṃ, sarvasattvānām antike samacittam utpādayitavyaṃ, na viṣamaṃ cittam utpādayitavyaṃ, sarvasattvāḥ samacittenālambitavyāḥ, sarvasattvānām antike mahāmaitry utpādayitavyā, sarvasattveṣu mahākaruṇotpādayitavyā, sarvasattvā maitreṇa cittenālambitavyāḥ, sarvasattvā mahākaruṇācittenālambitavyā, na puruṣacittenālambitavyāḥ sarvasattvānām antike nihatamānatotpādayitavyā, sarvasattvāś ca niḥśāṭhyenālambitavyāḥ. iti mṛdūṣmagatam

sarvasattvānām antike hitacittatotpādayitavyā, ahitaṃ cittaṃ notpādayitavyaṃ, sarvasattvāś ca hitacittenālambitavyā, nāhitacittenālambitavyāḥ, sarvasattvānām antike apratihataṃ cittam utpādayitavyaṃ, sarvasattvā na pratihatacittenālambitavyāḥ, sarvasattvānām antike aviheṭhanācittam utpādayitavyaṃ, sarvasattvā na viheṭhanācittenālambitavyāḥ. iti madhyam uṣmagatam

sarvasattvānām antike mātṛcittam utpādayitavyaṃ pitṛcittam utpādayitavyaṃ bhrātṛcittam utpādayitavyaṃ bhaginīcittam utpādayitavyaṃ putracittam utpādayitavyaṃ duhitṛcittam utpādayitavyaṃ mitrāmātyajñātisālohitacittam utpādayitavyaṃ sarvasattvāś ca mātṛcittena pitṛcittenālambitavyā, bhrātṛcittena bhaginīcittenālambitavyāḥ, putracittena duhitṛcittenālambitavyā, mitrāmātyajñātisālohitacittenālambitavyāḥ. evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryāntukāmena sthātavyam.
ity adhimātram uṣmagatam

ātmanā ca prāṇātipātāt prativiratena bhavitavyaṃ pare ca prāṇātipātavairamaṇo samādāpayitavyāḥ, prāṇātipātavirateś ca varṇavādinā bhavitavyaṃ, ye cānye prāṇātipātāt prativiratā bhavanti, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena. evaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryāstukāmena sthātavyam.
(PSP_4:136)

ātmanā cādattādānāt prativiratena bhavitavyaṃ, pare cādattādānavairamaṇye samādāpayitavyāḥ, adattādānavirateś ca varṇavādinā bhavitavyaṃ, ye cānye adattādānāt prativiratā bhavanti, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā ca kāmamithyācārāt prativiratena bhavitavyaṃ, pare ca kāmamithyācāraprativiratau samādāpayitavyāḥ, kāmamithyācāravirateś ca varṇavādinā bhavitavyaṃ, ye cānye kāmamithyācārāt prativiratā bhavanti teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evam anṛtavacanāt paruṣavacanāt piśunavacanād avadyapralāpād abhidhyāyā vyāpādāt, ātmanā ca mithyādṛṣṭeḥ prativiratena bhavitavyaṃ, pare ca mithyādṛṣṭiviratau samādāpayitavyā, mithyādṛṣṭivirateś ca varṇavādinā bhavitavyaṃ, ye cānye mithyādṛṣṭer viratā bhavanti, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena.
ātmanā ca prathamaṃ dhyānaṃ samāpattavyaṃ, pare ca prathame dhyāne samādāpayitavyāḥ, prathamadhyānasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye prathamaṃ dhyānaṃ samāpadyante, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena.

evam ātmanā ca dvitīyaṃ dhyānaṃ samāpattavyaṃ, evaṃ tṛtīyaṃ dhyānaṃ samāpattavyaṃ, ātmanā ca caturthaṃ dhyānaṃ samāpattavyaṃ, pare ca caturthe dhyāne samādāpayitavyāś caturthadhyānasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye caturthadhyānaṃ samāpadyante, teṣāñ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā ca maitrī bhāvayitavyā, pare ca maitrībhāvanāyāṃ samādāpayitavyā, maitrībhāvanāyāś ca varṇavādinā bhavitavyaṃ, ye cānye maitrīvihāriṇas teṣām api varṇavādinā bhavitavyaṃ samanujñena.

evaṃ karuṇāyāṃ muditāyāṃ ca kartavyam, ātmanā copekṣāvihāriṇā bhavitavyaṃ, pare copekṣāvihāre samādāpayitavyā, upekṣāvihārasya ca varṇavādinā bhavitavyaṃ, ye cānye upekṣāvihāriṇas, teṣām api varṇavādinā bhavitavyaṃ samanujñena.

ātmanā cākāśānantyāyatanāsamāpattiḥ samāpattavyā, pare cākāśānantyāyatanasamāpattau samādāpayitavyāḥ, ākāśānantyāyatanasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye ākāśānantyāyatanasamāpattiṃ (PSP_4:137) samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evaṃ vijñānānantyāyatanasamāpattir ākiṃcānyāyatanasamāpattiḥ, ātmanā ca naivasaṃjñānāsaṃjñāyatanasamāpattiḥ samāpattavyā, pare ca naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayitavyāḥ naivasaṃjñānāsaṃjñāyatanasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. iti mṛdumūrdhagatam

ātmanā ca dānapāramitā paripūrayitavyā, pare ca dānapāramitāyāṃ samādāpayitavyāḥ, dānapāramitāyāś ca varṇavādinā bhavitavyaḥ, ye cānye dānapāramitāṃ paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, ātmanā ca prajñāpāramitā paripūrayitavyā, pare ca prajñāpāramitāyāṃ samādāpayitavyāḥ, prajñāpāramitāyāś ca varṇavādinā bhavitavyaṃ, ye cānye prajñāpāramitāṃ paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena. iti madhyamūrdhagatam

ātmanā cādhyātmaśūnyatā bhāvayitavyā, pare cādhyātmaśūnyatāyāṃ samādāpayitavyā, adhyātmaśūnyatāyāś ca varṇavādinā bhavitavyaṃ, ye cānye sattvā adhyātmaśūnyatāṃ bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evaṃ bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad ātmanā cābhāvasvabhāvaśūnyatā bhāvayitavyā, pare cābhāvasvabhāvaśūnyatāyāṃ samādāpayitavyā, abhāvasvabhāvaśūnyatāyāś ca varṇavādinā bhavitavyaṃ, ye cānye sattvā abhāvasvabhāvaśūnyatāṃ bhāvayanti, teṣāṃ ca varṇavādinā n bhavitavyaṃ samanujñena.

ātmanā ca catvāri smṛtyupasthānāni bhāvayitavyāni, pare ca caturṣu smṛtyupasthāneṣu samādāpayitavyāḥ, caturṇāṃ ca smṛtyupasthānānāṃ varṇavādinā bhavitavyaṃ, ye cānye sattvāś catvāri smṛtyupasthānāni bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, ātmanā cāryaṣṭāṅgo mārgo bhāvayitavyaḥ, pare cāryāṣṭāṅge mārge sthāpayitavyāḥ, āryāṣṭaṅgamārgasya ca varṇavādinā bhavitavyaṃ, ye cānye sattvā āryāṣṭāṅgaṃ mārgaṃ bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ (PSP_4:138) samanujñena.

ātmanā ca śūnyatānimittāpraṇihitasamādhayo bhāvayitavyāḥ, pare ca śūnyatānimittāpraṇihitasamādhau samādāpayitavyāḥ, śūnyatānimittāpraṇihitasamādhīnāṃ ca varṇavādinā bhavitavyaṃ, ye cānye sattvāḥ śūnyatānimittāpraṇihitasamādhīn bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā ca catvāry āryasatyāni bhāvayitavyāni, pare cāryasatyabhāvanāyāṃ samādāpayitavyā, āryasatyānāṃ ca varṇavādinā bhavitavyaṃ, ye cānye sattvāś catvāry āryasatyāni bhāvayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā cāṣṭavimokṣā bhāvayitavyāḥ, pare cāṣṭavimokṣabhāvanāyāṃ samādāpayitavyā, aṣṭānāṃ ca vimokṣāṇāṃ varṇavādinā bhavitavyaṃ, ye cānye 'ṣṭavimokṣāṃ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā ca navānupūrvavihārasamāpattayaḥ samādāpayitavyāḥ, pare ca navānupūrvavihārasamāpattiṣu samādāpayitavyā, navānupūrvavihārasamāpattīnāṃ varṇavādinā bhavitavyaṃ, ye cānye sattvā navānupūrvavihārasamāpattīḥ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā cābhijñā niṣpādayitavyāḥ, pare cābhijñāprāptaye samādāpayitavyāḥ, abhijñānāṃ ca varṇavādinā bhavitavyaṃ, ye cānye sattvā abhijñā pratilabdhās, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā ca daśatathāgatabalāni paripūrayitavyāni, pare ca daśatathāgatabaleṣu samādāpayitavyā, daśānāṃ ca tathāgatabalānāṃ varṇavādinā bhavitavyaṃ, ye cānye sattvā daśatathāgatabalāni paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evaṃ catvāri vaiśāradyāni catasraḥ pratisaṃvid, ātmanā cāṣṭādaśāveṇikā buddhadharmāḥ paripūrayitavyāḥ, pare cāṣṭādaśāveṇikabuddhadharmeṣu pratiṣṭhāpayitavyā, aṣṭādaśāveṇikānāṃ ca buddhadharmāṇāṃ varṇavādinā bhavitavyaṃ, ye cānye āveṇikān buddhadharmān paripūrayanti, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā ca mahāmaitrī mahākaruṇā ca paripūrayitavyā, pare ca mahāmaitryāṃ mahākaruṇāyāṃ ca samādāpayitavyā, mahāmaitryā mahākaruṇāyāś ca varṇavādinā bhavitavyaṃ, ye cānye mahāmaitrīṃ mahākaruṇāṃ ca paripūrayanti, (PSP_4:139) teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

ātmanā canulomapratilomapratītyasamutpādaḥ samāpattavyaḥ, pare cānulomapratilomapratītyasamutpāde samādāpayitavyāḥ, anulomapratilomapratītyasamutpādasamāpatteś ca varṇavādinā bhavitavyaṃ, ye cānye anulomapratilomapratītyasamutpādaṃ samāpadyante, teṣāṃ ca varṇavādinā bhavitavyaṃ samanujñena.

evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryātukāmena sthātavyam. ity adhimātramūrdhagatam

ātmanā ca duṣkhaṃ parijānāti samudayaṃ ca prajahāti nirodhaṃ ca sākṣātkaroti mārgañ ca bhāvayati, parāṃś ca duṣkhaparijñāyai samudayaprahāṇāya nirodhasākṣātkriyāyai mārgabhāvanāyai samādāpayati, duḥkhaparijñānasya samudayaprahāṇasya nirodhasākṣātkriyāyā mārgabhāvanāyāś ca varṇaṃ bhāṣate, ye cānye duḥkhaṃ prajānanti samudayaṃ prajahati nirodhaṃ sākṣātkurvanti mārgaṃ ca bhāvayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti mṛdvī kṣāntiḥ

ātmanā ca srotaāpattiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti, parāṃś ca srotaāpattiphalajñānasākṣātkriyāyai samādāpayati, srotaāpattiphalajñānasākṣātkriyāyāś ca varṇaṃ bhāṣate, ye cānye srotaāpattiphalasākṣātkriyāyai jñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

evam ātmanā ca sakṛdāgāmiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti, ātmanā cānāgāmiphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti.

ātmanā cārhattvaphalasākṣātkriyāyai jñānam utpādayati na ca bhūtakoṭiṃ sākṣātkaroti, parāṃś cārhattvaphalajñānasākṣātkriyāyāṃ pratiṣṭhāpayati, arhattvaphalajñānasākṣātkriyāyāś ca varṇaṃ bhāṣate, ye cānye 'rhattvaphalasākṣātkriyāyai jñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca pratyekabuddhaphalasākṣātkriyāyai jñānam utpādayati na ca pratyekabuddhaphalajñānasākṣātkriyāṃ sākṣātkaroti, parāṃś ca pratyekabuddhaphalajñānasākṣātkriyāyāṃ pratiṣṭhāpayati, pratyekabuddhaphalajñānasākṣātkriyāyāś (PSP_4:140) ca varṇaṃ bhāṣate, ye cānye pratyekabuddhaphalajñānasākṣātkriyāyai jñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti madhyā kṣāntiḥ

ātmanā ca bodhisattvanyāmam avakrāmati, parāṃś ca bodhisattvanyāmāvakrāntyāṃ samādāpayati, bodhisattvanyāmāvakrānteś ca varṇaṃ bhāṣate, ye cānye bodhisattvanyāmam avakrāmanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryātukāmena sthātavyam. ity adhimātrā kṣāntiḥ

ātmanā ca sattvān paripācayati, parāṃś ca sattvaparipākāya samādāpayati, sattvaparipākasya ca varṇaṃ bhāṣate, ye cānye sattvaparipākāyābhyudgatās, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca buddhakṣetraṃ pariśodhayati, parāṃś ca buddhakṣetrapariśodhanāya samādāpayati, buddhakṣetrapariśuddheś ca varṇaṃ bhāṣate, ye cānye buddhakṣetrapariśodhanāya pratiṣṭhitās, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti mṛdavo 'gradharmāḥ

ātmanā ca bodhisattvābhijñā utpādayati, parāṃś ca bodhisattvābhijñāsu samādāpayati bodhisattvābhijñānāṃ ca varṇaṃ bhāṣate, ye cānye bodhisattvābhijñā bhāvayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti madhyāgradharmāḥ

ātmanā ca sarvākārajñatājñānam utpādayati, parāṃś ca sarvākārajñatājñāne samādāpayati, sarvākārajñatājñānasya ca varṇaṃ bhāṣate, ye cānye sarvākārajñatājñānam utpādayanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca sarvavāsanānusaṃdhikleśān prajahāti, parāṃś ca sarvavāsanānusaṃdhikleśaprahāṇatāyai samādāpayati, sarvavāsanānusaṃdhikleśaprahāṇasya ca varṇaṃ bhāṣate, ye cānye sarvavāsanānusaṃdhikleśān prajahati, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca āyuḥsaṃpadaṃ parigṛhṇāti, parāṃś ca āyuḥsaṃpadi samādāpayati, āyuḥsaṃpadaś ca varṇaṃ bhāṣate, ye cānye mahāpuruṣā āyuḥsaṃpadi sthitās, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

ātmanā ca saddharmasthitiṃ parigṛhṇāti, parāṃś ca saddharmasthitau (PSP_4:141) samādāpayati, saddharmasthiteś ca varṇaṃ bhāṣate ye cānye saddharmasthitiṃ parigṛhṇanti, teṣāñ ca mahāpuruṣarṣabhāṇāṃ varṇavādī bhavati samanujñaḥ.

evaṃ khalu subhūte bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau niryātukāmena bhavitavyam. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyām upāyakauśalye ca sthātavyam. tasyaivaṃ śikṣamāṇasyaivaṃ tiṣṭhataḥ, anāvaraṇaṃ rūpaṃ bhaviṣyati anāvaraṇā vedanā anāvaraṇā saṃjñā anāvaraṇāḥ saṃskārā, anāvaraṇaṃ vijñānaṃ bhaviṣyati, evaṃ vistareṇa yāvad anāvaraṇā saddharmasthitir bhaviṣyati. tat kasya hetoḥ? tathā hi subhūte bodhisattvena mahāsattvena pūrvāntataś caivaṃ rūpan na parigṛhītaṃ, na vedanā na saṃjñā na saṃskārā, na vijñānaṃ parigṛhītam, evaṃ yāvat sarvākārajñatā na parigṛhītā. tat kasya hetoḥ? tathā hi subhūte yo rūpasyāparigraho na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, tathā hi yo vijñānasyāparigraho na tad vijñānam. evaṃ yāvad yaḥ sarvākārajñatāyā aparigraho na sā sarvākārajñatā. asmin khalu punar bodhisattvasthāne bhāṣyamāṇe dvayor bodhisattvasahasrayor anutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt. ity adhimātrāgradharmāḥ ity uktaṃ nirvedhabhāgīyam

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: avinivartanīyasya bhagavan bodhisattvasya mahāsattvasya ka ākārāḥ? kāni liṅgāni? kāni nimittāni? kathaṃ vā vayaṃ bhagavan jānīmahe? ayam avinivartanīyo bodhisattvo mahāsattva iti.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yā ca subhūte pṛthagjanabhūmir yā ca śrāvakabhūmir yā ca pratyekabuddhabhūmir yā ca bodhisattvabhūmir yā ca tathāgatabhūmir uktā sarvā sā tathatayāvikalpā nirvikalpādvayādvaidhīkārā, yathā ca sā tathatāvikalpā tathaiva na vikalpayaty, evam avataraty avikalpena, evam avatīrṇo yathā tathatā tathā śrutvā tato 'tikramya na kiñcid vikalpayati, na hi tās tathatāyā ekaikato nobhayato nānubhayato, na ca yatkiñcitpralāpī bhavati. arthopasaṃhitāṃ ca vācaṃ bhāṣate nānarthopasaṃhitāṃ, na ca parasya ca kṛtākṛtaṃ vyavalokayati, subhāṣitagaveṣī ca bhavati, ebhiḥ (PSP_4:142) subhūte ākārair ebhir liṅgair ebhir nimittair avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti sāmānyenāvaivartikalakṣaṇam

subhūtir āha: katamair bhagavann ākāraiḥ? katamair liṅgaiḥ? katamair nimittair? ayam avinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

bhagavān āha: anākārā hi subhūte sarvadharmā aliṅgā ānimittāḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadi bhagavann anākārāḥ sarvadharmā aliṅgā ānimittāḥ, katamair bhagavan dharmaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo 'vinivartanīya iti nirdṛśyate?

bhagavān āha: yaḥ subhūte bodhisattvo mahāsattvo rūpād vinivṛtto, vedanāyā vinivṛttaḥ saṃjñāyā vinivṛttaḥ saṃskārebhyo vinivṛtto, vijñānād vinivṛtto 'yaṃ subhūte bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. yaḥ subhūte bodhisattvo mahāsattvaḥ skandhebhyo vinivṛtto dhātubhyo vinivṛtta āyatanebhyo vinivṛttaḥ pratītyasamutpādād vinivṛttaḥ pratītyasamutpādāṅgebhyo vinivṛtto 'yaṃ subhūte bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. yaḥ subhūte bodhisattvo mahāsattvo dānapāramitāyā vinivṛttaḥ, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā vinivṛttaḥ, adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā vinivṛttaḥ, smṛtyupasthānebhyo vinivṛttaḥ, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgād vinivṛttaḥ, āryasatyāpramāṇadhyānārūpyasamāpattibhyo vinivṛttaḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhebhyo vinivṛttaḥ, abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmebhyo vinivṛttaḥ, śrāvakapratyekabuddhabhūmer vinivṛttaḥ, anuttarāyāḥ samyaksaṃbodher vinivṛttaḥ, ayaṃ subhūte bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ. tat kasya hetoḥ? tathā hi subhūte rūpasya svabhāvo na saṃvidyate. evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya svabhāvo na saṃvidyate yatra bodhisattvo mahāsattvaḥ pratiṣṭhet. evaṃ skandhadhātvāyatanapratītyasamutpādapratītyasamutpādāṅgānāṃ svabhāvo na saṃvidyate, evaṃ yāvad anuttarāyāḥ samyaksaṃbodheḥ svabhāvo na saṃvidyate yatra bodhisattvo mahāsattvaḥ pratiṣṭhet. iti nirvedhāṅgasthitasyāvaivartikalakṣaṇam ekam
(PSP_4:143)

punar aparaṃ subhūte bodhisattvo mahāsattva ito bahirdhānāṃ yeṣāṃ śramaṇabrāhmaṇānāṃ mukham ullokayati, ime bhagavantaḥ śramaṇabrāhmaṇājñeyaṃ jānanti dṛśyaṃ paśyanti samyagdṛṣṭiṃ prajñāṃ ca prajñāpayantīti nedaṃ sthānaṃ vidyate. na vicikitsām āpadyate na śīlavrataṃ parāmṛṣati na kudṛṣṭiṃ patati, na kautukamaṅgalena śuddhiṃ pratyeti, nānyeṣāṃ devānāṃ namaskāraṃ karoti. puṣpair vā gandhair vā dhūpair vā vilepanair vā cūrṇair vā cīvarair vā cchatrair vā dhvajair vā patākābhir vā nānyeṣāṃ dātavyaṃ vā kartavyaṃ vā manyate, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ dvitīyam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo na mithyādṛṣṭiko bhavati, na narakeṣūpapadyate na yamaloke na tiryagyonyāṃ nāsureṣūpapadyate na pratyanteṣu janapadeṣūpapadyate na jaḍamūko bhavati na dīrghāyuṣkeṣu deveṣūpapadyate na ca strībhāvaṃ parigṛhṇāti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ tṛtīyam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo daśakuśalān karmapathān samādāya vartate sa ātmanā ca prāṇātipātāt prativirato bhavati, parāṃś ca prāṇātipātaviratau samādāpayati, prāṇātipātavirateś ca varṇaṃ bhāṣate, ye cānye prāṇātipātāt prativiratā bhavanti, teṣāṃ ca varṇavādī bhavati samanujñaḥ.

evam adattādānāt kāmamithyācārāt mṛṣāvādāt piśunavacanāt paruṣavacanād avadyapralāpād abhidhyāyā vyāpādād, ātmanā ca mithyādṛṣṭeḥ prativirato bhavati, parāṃś ca mithyādṛṣṭiviratau samādāpayati, mithyādṛṣṭivirateś ca varṇaṃ bhāṣate, ye cānye mithyādṛṣṭeḥ prativiratā bhavanti, teṣāñ ca varṇavādī bhavati samanujñaḥ, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ svapnāntaragato 'pi daśākuśalān karmapathānnādhyāpadyate, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo (PSP_4:144) bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ caturtham

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo yadā dānapāramitāyāṃ vartate, śīlapāramitāyāṃ vartate kṣāntipāramitāyāṃ vartate vīryapāramitāyāṃ vartate dhyānapāramitāyāṃ vartate, yadā prajñāpāramitāyāṃ vartate, tadā sarvasattvānāṃ kṛtena dānaṃ dadāti, evaṃ śīlaṃ rakṣati kṣāntyā saṃpādayati vīryam ārabhate dhyānaṃ samāpadyate sarvasattvānāṃ kṛtena prajñāṃ bhāvayati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo yānyān dharmān paryavāpnoti sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ yāvad avadānopadeśaṃ tattad dharmadānaṃ dadata evaṃ bhavati, sarvasattvānām anena dānena dhārmikā abhiprāyāḥ paripūriṅ gacchantu, sa tad dharmadānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ pañcamam

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya gambhīreṣu dharmeṣu nāsti kāṅkṣā nāsti vimatir nāsti vicikitsā.
subhūtir āha: kena kāraṇena bhagavann avinivartanīyasya bodhisattvasya mahāsattvasya gambhīreṣu dharmeṣu nāsti kāṅkṣā nāsti vimatir nāsti vicikitsā?

bhagavān āha: tathā hi subhūte 'vinivartanīyo bodhisattvo mahāsattvo na kaṃcid dharmaṃ samanupaśyati rūpaṃ vā vedanāṃ vā saṃjñāṃ vā saṃskārāṃ vā vijñānaṃ vā skandhān vā dhātūn vā āyatanāni vā pratītyasamutpādaṃ vā pratītyasamutpādāṅgāni vā samanupaśyati, sarvapāramitā vā sarvaśūnyatā vā sarvavimokṣasamādhisamāpattidhāraṇīmukhāni vā saptatriṃśadbodhipakṣyān vā dharmān apramāṇadhyānārūpyasamāpattīr vā āryasatyāni vā śūnyatānimittāpraṇihitā vā daśatathāgatabalāni vā vaiśāradyāni pratisaṃvido vā āveṇikān buddhadharmān na samanupaśyati, anuttarāṃ vā samyaksaṃbodhiṃ na samanupaśyati, yatra kāṅkṣā vā vimatir vā vicikitsā vā syāt, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato (PSP_4:145) 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇam ṣaṣṭham

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ snigdhena kāyakarmaṇā manaāpena snigdhena vākkarmaṇā manaāpena snigdhena manaskarmaṇā manaāpena kāntena samanvāgato bhavati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ satatasamitaṃ maitreṇa kāyakarmaṇā manaāpena maitreṇa vākkarmaṇā manaāpena maitreṇa manaskarmaṇā manaāpena kāntena samanvāgato bhavati, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ saptamam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ pañcabhir nivaraṇaiḥ sārdhaṃ na saṃvasati, kāmacchandena vyāpādena styānamiddhena uddhatakaukṛtyena vicikitsayā, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇam aṣṭamam

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya sarveṇa sarvam anuśayo nāsti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ navamam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'tikrāman vā pratikrāman vā na bhrāntacitto 'tikrāmati vā pratikrāmati vā, so 'tikrāman vā pratikrāman vā upasthitasmṛtir atikrāmati, upasthitasmṛtir eva pratikrāmati. smṛtimāṃś caiva gacchati ca kramati tiṣṭhati niṣīdati śayyāṃ ca kalpayati na sahasā bhūmau pādāv utkṣipati, na sahasā bhūmau pādau pratikṣipati na sahasā bhūmau pādau nikṣipati, smṛtimān eva sa pādau utkṣipati pratikṣipati nikṣipati, sa paśyann eva bhūpradeśam ākrāmati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo (PSP_4:146) mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ daśamam

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya cīvaraparibhoge na kāyajugupsito bhavati, na yūkilaś caukṣasamudācāraḥ śucisamudācāraḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'lpābādhaś ca bhavati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
ity uṣmagatāvasthasyāvaivartikalakṣaṇam ekādaśam

punar aparaṃ subhūte bodhisattvasya mahāsattvasya yāni tāni aśītikrimikulasahasrāṇi kāye prativasanti kāyaṃ bhakṣayanti, tāny avinivartanīyasya bodhisattvasya mahāsattvasya sarveṇa sarvaṃ kāye na saṃvidyate. tat kasya hetoḥ? tathā hi subhūte tāni kuśalamūlāni bodhisattvasya mahāsattvasya sarvalokābhyudgatāni, tena bodhisattvasya mahāsattvasya tāny aśītikrimikulasahasrāṇi kāye na saṃvidyante. yathāyathā subhūte bodhisattvasya mahāsattvasyaitāni kuśalamūlāni pravardhante, tathātathā bodhisattvo mahāsattvaḥ kāyapariśuddhiñ ca vākpariśuddhiñ ca cittapariśuddhiṃ ca pratigṛhṇāti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ dvādaśam

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan bodhisattvasya mahāsattvasya kāyapariśuddhiś ca vākpariśuddhiś ca cittapariśuddhiś ca bhavati?

bhagavān āha: yathāyathā subhūte bodhisattvasya mahāsattvasya tāni kuśalamūlāni pravardhante, tathātathā kāyacakratvaṃ vākcakratvaṃ cittacakratvaṃ ca kāyavākcittakauṭilyatāñ ca taiḥ kuśalamūlaiḥ pariśodhayati. iyaṃ subhūte bodhisattvasya mahāsattvasya kāyapariśuddhiś ca vākpariśuddhiś ca cittapariśuddhiś ca, sa tayā kāyapariśuddhyā vākpariśuddhyā cittapariśuddhyā ca śrāvakabhūmiṃ ca pratyekabuddhabhūmiñ cātikrāmati. iyaṃ subhūte bodhisattvasya mahāsattvasya (PSP_4:147) kāyapariśuddhiś ca vākpariśuddhiś ca cittapariśuddhiś ca, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ trayodaśam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo na lābhasatkāraguruko bhavati na piṇḍapātaguruko bhavati yāvan na cīvaraguruko bhavati, sa dvādaśadhūtaguṇasamādāne vartate, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ caturdaśam

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya na mātsaryacittam utpadyate na dauḥśīlyacittam utpadyate na kṣubdhacittam utpadyate na kausīdyacittam utpadyate nāsamāhitacittam utpadyate na dauṣprajñācittam utpadyate nerṣyācittam utpadyate ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ pañcadaśam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ sthirabuddhiś ca bhavati satkṛtya ca parato dharmaṃ śṛṇoti, yat kiṃcit parato dharmaṃ śṛṇoti tat sarvaṃ prajñāpāramitāyāṃ saṃsyandayati yāni tāni laukikāni kṛtyāni tāni sarvāṇi prajñāpāramitām āgamya dharmatayā saṃsyandayati, na taṃ dharmaṃ samanupaśyati, yo dharmadhātau na yujyate sarvaṃ taṃ prajñāpāramitāyāṃ yujyamānaṃ samanupaśyati, idaṃ subhūte bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyam.
iti nirvedhāṅgasthitasyāvaivartikalakṣaṇaṃ ṣoḍaśam

punar aparaṃ subhūte māraḥ pāpīyān avinivartanīyasya bodhisattvasya mahāsattvasya aṣṭau mahānirayān purato 'bhinirmāya tatraikaikasmin mahāniraye bahūni bodhisattvaśatāni bahūni bodhisattvasahasrāṇi bahūni bodhisattvaśatasahasrāṇi bahūni bodhisattvakoṭīniyutaśatasahasrāṇi dahyamānāni pacyamānāni duḥkhī tīvrī kharāṃ kaṭukāṃ vedanāṃ pratyanubhavamānāny (PSP_4:148) abhinirmiṇoti, evaṃ ca vakṣyati: ime te bodhisattvā mahāsattvā avinivartanīyās tathāgatair vyākṛtās teṣu mahānarakeṣūpapannās, tvam api nairayikas tathāgatair arhadbhiḥ samyaksaṃbuddhair, yas tvam avinivartanīyatāyai vyākṛtaḥ, punar eva tvam etad bodhicittaṃ pratiniḥsṛjya, evaṃ tvaṃ mahānirayeṣu nopapatsyase, tataḥ tvaṃ svargopago bhaviṣyasi.

sacet subhūte bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati na kāṅkṣati na vicikitsati, veditavyaṃ vyākṛto 'yaṃ bodhisattvo mahāsattvas taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair, niyato 'yaṃ bodhisattvo mahāsattvo 'vaivartyadhātau sthānaṃ subhūte 'navakāśo yad avinivartanīyo bodhisattvo mahāsattvo narake vā tiryagyonau vā yamaloke vā asureṣu vā kāyeṣūpapadyate, naitat sthānaṃ vidyate, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti mūrdhagatāvasthasyāvaivartikalakṣaṇaṃ saptadaśam

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya māraḥ pāpīyān śramaṇaveṣeṇopasaṃkramyaivaṃ vakṣyati: yat tvayā pūrvaśrutaṃ, evaṃ mayā dānapāramitā pariśodhayitavyā, evaṃ mayā śīlapāramitā pariśodhayitavyā, evaṃ mayā kṣāntipāramitā pariśodhayitavyā, evaṃ mayā vīryapāramitā pariśodhayitavyā evaṃ mayā dhyānapāramitā pariśodhayitavyā, evaṃ mayā prajñāpāramitā pariśodhayitavyā, evaṃ mayā yāvad anuttarā samyaksaṃbodhir abhisaṃboddhavyā, tat sarvaṃ pratideśaya yat tvayā pūrvam atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ prathamacittotpādam upādāya yāvat saddharmasthitir etasminn antare yat kuśalamūlaṃ tat sarvam anumoditan tat pratideśaya tan nisṛja, yad etat tvayā śrutaṃ naitad buddhavacanaṃ naitat samyaksaṃbuddhena bhāṣitaṃ kavikṛtakaṃ kāvyam etat, yad ahaṃ bhāṣe etad buddhavacanam etat tathāgatena bhāṣitam.
saced bodhisattvo mahāsattvaḥ kṣubhyati kāṅkṣati vicikitsati, veditavyam evam eṣa bodhisattvo mahāsattvo 'vyākṛtas tathāgatair arhadbhiḥ samyaksaṃbuddhair, aniyato 'yaṃ bodhisattvo mahāsattvo, nāyaṃ bodhisattvo (PSP_4:149) mahāsattvo 'vinivartanīyadhātau sthitaḥ.

sacet punaḥ subhūte bodhisattvo mahāsattvo na kṣubhyati na kāṅkṣati na vicikitsati, dharmatāṃ pratisarati, anabhisaṃskāram anutpādaṃ pratisarati, na parasya śraddhayā gacchati, aparapraṇeyaś ca bhavati, dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām aparapraṇeyaś ca bhavati yāvad anuttarāyāṃ samyaksaṃbodhau, tadyathāpi nāma arhan kṣīṇāsravo bhikṣur na parasya śraddhayā gacchati pratyakṣakārī dharmatāyām asaṃhāryo bhavati māreṇa pāpīyasā. evam eva subhūte 'navamardanīyo bodhisattvo mahāsattvaḥ śrāvakayānikair vā pratyekabuddhayānikair vā, apratyudāvartanīyadharmā ca bhavati śrāvakayānikair vā pratyekabuddhayānikair vā buddhayānikair vā anuttarāyāṃ samyaksaṃbodhau, niyato 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyadhātau sthito 'parapraṇeyaś ca bhavati, sa tathāgatasyārhataḥ samyaksaṃbuddhasyāpi śraddhayā na gacchati, prāg eva śrāvakayānikānāṃ vā pratyekabuddhayānikānāṃ vā buddhayānikānāṃ vā prāg eva mārasya pāpīyasaḥ, prāg evānyatīrthikānāṃ parivrājakānāṃ vā śraddhayā gacchen naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvo na kaṃcid dharmaṃ samanupaśyati, yasya śraddhayā gacched rūpasya vā vedanāyā vā saṃjñāyā vā saṃskārāṇāṃ vā vijñānasya vā, rūpatathatāyā vā vedanātathatāyā vā saṃjñātathatāyā vā saṃskāratathatāyā vā vijñānatathatāyā vā, evaṃ skandhadhātvāyatanapratītyasamutpādaṃ pratītyasamutpādāṅgāni sarvapāramitāḥ sarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhāni bodhipakṣyadharmān apramāṇadhyānārūpyasamāpattīr āryasatyābhijñāśūnyatānimittāpraṇihitāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān anuttarāṃ ca samyaksaṃbodhiṃ na samanupaśyati yāvad anuttarāyāḥ samyaksaṃbodhes tathatān na samanupaśyati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti mūrdhagatāvasthasyāvaivartikalakṣaṇam aṣṭādaśam

punar aparaṃ subhūte māraḥ pāpīyān bhikṣuveṣenāvinivartanīyasya bodhisattvasya mahāsattvasyopasaṃkramyaivaṃ vakṣyati: saṃsāracārikaiṣā naiṣā sarvākārajñatācārikā, ihaiva tvaṃ duḥkhasyāntaṃ kuru.
(PSP_4:150)

sa khalu punar māraḥ pāpīyān bodhisattvasya mahāsattvasya mārgapratirūpakam upadekṣyati, yo 'sau mārgapratirūpakaḥ saṃsārāvacarair laukikair ākārair yadi vāsti saṃjñā yadi vā prathamaṃ dhyānaṃ yāvan naivasaṃjñānāsaṃjñāyatanam upadekṣyati: ayam āyuṣman mārgaḥ, iyaṃ pratipad yena mārgeṇa yayā pratipadā srotaāpattiphalam anuprāpsyasi, sakṛdāgāmiphalam anāgāmiphalaṃ yena mārgeṇārhattvam anuprāpsyasi, anenāyuṣman mārgeṇānayā pratipadā ihaiva tvaṃ duḥkhasyāntaṃ kuru, na tu tāni saṃsārāvacarāṇi duḥkhāni pratyanubhaviṣyasi, aho batāyam ihaiva tavātmabhāvo na nirvṛtto bhavet, kutas tvam anyam ātmabhāvaṃ pratigṛhītavyaṃ manyase?

sacet punaḥ subhūte bodhisattvasya mahāsattvasya cittaṃ na kṣubhyati na calati, uttare cāsyaivaṃ bhavati, bahukaro me 'yaṃ bhikṣur yo 'yaṃ mārgapratirūpakam upadiśati, yo mārgapratirūpako naivaṃ srotaāpattiphalasākṣātkriyāyai saṃvartate, na sakṛdāgāmiphalasākṣātkriyāyai saṃvartate, nānāgāmiphalasākṣātkriyāyai saṃvartate nārhattvaphalasākṣātkriyāyai saṃvartate, na pratyekabuddhaphalasākṣātkriyāyai saṃvartate, nānuttarāyāḥ samyaksaṃbodheḥ sākṣātkriyāyai saṃvartate. uttare cāsya harṣa utpadyate, bahukaro me 'yaṃ bhikṣur yo mamaitāny aṅgāny upadiśati, yāni mayaivaṃ buddhvā sarveṣv api triṣu yāneṣu śikṣitavyam.

tam enaṃ māraḥ pāpīyān bodhisattvaṃ mahāsattvaṃ harṣitaṃ viditvā evaṃ vakṣyati: icchasi tvaṃ kulaputra tān bodhisattvān mahāsattvān draṣṭuṃ yair bodhisattvair mahāsattvair gaṅgānadīvālukopamā buddhā bhagavantaḥ pratyupasthitāḥ pūjitāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair, gaṅgānadīvālukopamānāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānām antike dānapāramitā paripūritā śīlapāramitā paripūritā kṣāntipāramitā paripūritā vīryapāramitā paripūritā dhyānapāramitā paripūritā prajñāpāramitā paripūritā, gaṅgānadīvālukopamāś caiva buddhā bhagavantaḥ paryupāsitāḥ paripṛcchitāḥ paripraśnīkṛtā, asyaiva bodhisattvayānasyārthāya kathaṃ bodhisattvair mahāsattvair bodhisattvayāne sthātavyaṃ? kathaṃ dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā sthātavyam? evaṃ (PSP_4:151) smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgasarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukheṣv apramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yāvat mahāmaitryāṃ mahākaruṇāyāṃ caratā sthātavyam? yathā tair buddhair bhagavadbhir ākhyātaṃ tathā sthitvā tathā caritvā tathā yogam āpadyāpi tair eva tāvad bodhisattvair mahāsattvair anuttarā samyaksaṃbodhir nābhisaṃbuddhā, tathā caritais tathānuśāsitais tathā sthitais tathā śikṣamāṇaiḥ sarvākārajñatā nānuprāptā, kutaḥ punas tvam anuttarāṃ samyaksaṃbodhim anuprāpsyasi?

saced bodhisattvasya mahāsattvasya evaṃ vivecyamānasya cittasyānyathātvaṃ na bhavati nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, uttare cāsya harṣa utpadyate, bahukaro me 'yaṃ bhikṣur yo mamaitāny aṅgāny upadiśati, yair aṅgaiḥ srotaāpattiphalaṃ prāpyate sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhir yāvat sarvākārajñatānuprāpyate.

tataḥ sa punar māraḥ pāpīyān bodhisattvasya mahāsattvasya cittasyānavalīnatāṃ viditvā tatraiva pṛthivīpradeśe saṃbahulān bhikṣūn abhinirmiṇoti, evaṃ ca vācaṃ bhāṣate: ime te 'rhantaḥ kṣīṇāsravā ye te 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā abhūvaṃs te 'rhattve sthitāḥ, kutaḥ punas tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase?

sacet punar bodhisattvasya mahāsattvasyaivaṃ bhavati, māro batāyaṃ pāpīyān mārgapratirūpakam upadiśati, na ca bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pratyudāvartyānuttarāyāḥ samyaksaṃbodheḥ śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati, uttare cāsyaivaṃ bhavati, asthānam anavakāśo yad bodhisattvo mahāsattvo dānapāramitāyāṃ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ caran bahirdhāśūnyatāyāṃ caran yāvad abhāvasvabhāvaśūnyatāyāṃ caran, smṛtyupasthāneṣu caran samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caran sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu carann apramāṇadhyānārūpyasamāpattiṣu caran, āryasatyābhijñāsu caran, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā bhāvayan sarvākārajñatāṃ bhāvayann, anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyateti (PSP_4:152) naitat sthānaṃ vidyate.
iti kṣāntigatāvasthasyāvaivartikalakṣaṇam ekonaviṃśatitamam

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, saced evaṃ śikṣitvā yathā tathāgatenākhyātaṃ tayā caryayāvirahitasyaibhiḥ pāramitāpratisaṃyuktair manasikārair avirahito bodhisattvo mahāsattvo na parihīyate dānapāramitayā na parihīyate śīlapāramitayā na parihīyate kṣāntipāramitayā na parihīyate vīryapāramitayā na parihīyate dhyānapāramitayā na parihīyate prajñāpāramitayā na parihīyate adhyātmaśūnyatayā na parihīyate yāvad abhāvasvabhāvaśūnyatayā na parihīyate smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgair na parihīyate apramāṇadhyānārūpyasamāpattibhir na parihīyate śūnyatānimittāpraṇihitābhijñābhir na parihīyate sarvavimokṣasamādhisamāpattidhāraṇīmukhair na parihīyate daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmair na parihīyate sarvākārajñatayā.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, yo mārakarmāṇi budhyate sa na parihīyate 'nuttarāyāḥ samyaksaṃbodheḥ ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. ity agradharmagatāvasthasyāvaivartikalakṣaṇaṃ viṃśatitamam

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kuto bhagavann avinivartanīyo bodhisattvo mahāsattvo 'vinivartanīya iti prajñāyate.

bhagavān āha: rūpasaṃjñāyāḥ subhūte vivartito, vedanāsaṃjñāyāḥ saṃjñāsaṃjñāyāḥ saṃskārasaṃjñāyā vijñānasaṃjñāyā vivartito, dhātusaṃjñāyā āyatanasaṃjñāyāḥ pratītyasamutpādasaṃjñāyāḥ pratītyasamutpādāṅgasaṃjñāyā rāgasaṃjñāyā doṣasaṃjñāyā mohasaṃjñāyā dṛṣṭisaṃjñāyāḥ, dānapāramitāsaṃjñāyāḥ śīlapāramitāsaṃjñāyāḥ kṣāntipāramitāsaṃjñāyāḥ vīryapāramitāsaṃjñāyā dhyānapāramitāsaṃjñāyāḥ prajñāpāramitāsaṃjñāyā vivartito, 'dhyātmaśūnyatāsaṃjñāyā yāvad abhāvasvabhāvaśūnyatāsaṃjñāyāḥ smṛtyupasthānasaṃjñāyāḥ samyakprahāṇārddhipādendriyabalabodhyaṅgamārgasaṃjñāyā (PSP_4:153) apramāṇadhyānārūpyasamāpattisaṃjñāyā vivartitaḥ, sarvavimokṣasamādhisamāpattidhāraṇīmukhasaṃjñāyāḥ śūnyatānimittāpraṇihitasaṃjñāyā abhijñāsaṃjñāyā vivartito, daśabalavaiśāradyasaṃjñāyāḥ pratisaṃvitsaṃjñāyā āveṇikabuddhadharmasaṃjñāyā vivartitaḥ, sarvākārajñatāsaṃjñāyā vivartitaḥ, śrāvakapratyekabuddhasaṃjñāyā vivartitaḥ, bodhisattvasaṃjñāyā vivartito yāvad buddhasaṃjñāyā vivartitaḥ. tat kasya hetoḥ? tathā hi subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyair dharmair bodhisattvanyāmam avakrāntaḥ. sa tam api dharmaṃ nopalabhate anupalabhamāno nābhisaṃskaroty anabhisaṃskurvan notpādayati tenocyate 'nutpādakṣāntiko bodhisattvo mahāsattvo 'vinivartanīya ity, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti darśanamārge duṣkhe dharmajñānakṣāntiḥ

punar aparaṃ subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ vicchandayiṣyati: ākāśasamaiṣā yad uta sarvākārajñatā ākāśabhāvanaiṣā abhāvasvabhāvalakṣaṇaśūnyatā, ete 'pi dharmā ākāśasamā abhāvasvabhāvāḥ svalakṣaṇaśūnyā na cākāśasamair dharmair abhāvasvabhāvaiḥ svalakṣaṇaśūnyaiḥ kaścid dharma upalabhyate, yo vābhisaṃbudhyate yena vābhisaṃbudhyate yaṃ vābhisaṃbudhyate, sarva ete ākāśasamā dharmā abhāvasvabhāvāḥ svalakṣaṇaśūnyā nirarthakaṃ tvaṃ vihanyase mārakarma etat paridīpitaṃ yad iyam anuttarā samyaksaṃbodhir abhisaṃbodhavyā, naitat samyaksaṃbuddhabhāṣitam iti. tasmāt tvaṃ kulaputra pratiprasrambhaya etān manasikārān mā te dīrgharātram anarthāya duṣkhāya vinipātāya saṃvarterann iti. tatra tair bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā tāḥ paribhāṣāḥ śrutvaivam upaparīkṣitavyaṃ, mārakarmāṇo tāni yo me 'nuttarāyāḥ samyaksaṃbodher vivecayati kiṃ cāpy ākāśasamāḥ sarvadharmā abhāvasvabhāvāḥ svalakṣaṇaśūnyās, tān sattvā na jānanti na paśyanti na budhyante tān vayam ākāśasamān abhāvasvabhāvān sarvadharmān svalakṣaṇaśūnyatāsaṃnāhaṃ saṃnahya sarvākārajñatām abhisaṃbuddhya sattvānāṃ dharmaṃ deśayiṣyāmo, 'prameyān sattvān srotaāpattiphale pratiṣṭhāpayiṣyāmaḥ, sakṛdāgāmiphale (PSP_4:154) 'nāgāmiphale 'rhattve pratiṣṭhāpayiṣyāmaḥ, pratyekāyāṃ bodhau pratiṣṭhāpayiṣyāmo, 'nuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmaḥ. tatra bodhisattvair mahāsattvaiḥ prathamacittotpādam upādāya imān dharmān śrutvā dṛḍhacittair bhavitavyam aprakampacittair bhavitavyam asaṃhāryacittair bhavitavyaṃ, ta ime yair dṛḍhacittatāyai aprakampacittatāyai asaṃhāryacittatāyai samanvāgatāḥ ṣaṭsu pāramitāsu caranto bodhisattvaniyāmam avakrāmayiṣyanti.
iti duḥkhe dharmajñānam

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kiṃ punar bhagavann avinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ utāho vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: avinivartanīyaḥ subhūte bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ, vinivartanīyo 'pi subhūte bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ.

subhūtir āha: kathaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ? kathaṃ ca vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ?
bhagavān āha: yaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā vinivartito 'yaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ, yaḥ punaḥ subhūte bodhisattvo mahāsattvaḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā na vinivartito 'yaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'vinivartanīyo vaktavyaḥ. ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgatasyāvinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyalakṣaṇaṃ veditavyaṃ, yair ākārair yair liṅgair yair nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo māreṇa pāpīyasā na śakyate vivecayitum anuttarāyāḥ samyaksaṃbodheḥ.
iti duḥkhe 'nvayajñānakṣāntiḥ

punar aparaṃ subhūte ākāṅkṣann avinivartanīyo bodhisattvo mahāsattvaḥ prathamaṃ dhyānaṃ samāpadyate, yāvac caturthadhyānaṃ samāpadyate (PSP_4:155) yāvan nirodhasamāpattiṃ samāpadyate, ākāṅkṣann avinivartanīyo bodhisattvo mahāsattvaś catvāri smṛtyupasthānāni samāpadyate samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān samāpadyate, yāvac chūnyatānimittāpraṇihitān samādhīn samāpadyate, yāvat pañcābhijñā abhinirharati, imaiś caturbhir dhyānaiś catasṛbhir ārūpyasamāpattibhir nirodhasamāpattibhiś ca parijayaṃ karoti, catvāri smṛtyupasthānāni bhāvayati samyakprahāṇarddhipādendriyabalabodhyaṅgam āryāṣṭāṅgikaṃ mārgaṃ śūnyatānimittāpraṇihitaṃ samādhiṃ samāpadyate, na ca dhyānaphalaṃ parigṛhṇāti, yāvan na nirodhasamāpattiphalaṃ parigṛhṇāti, na srotaāpattiphalaṃ parigṛhṇāti na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ parigṛhṇāti na pratyekabodhiṃ parigṛhṇāti ākāṅkṣamāṇa evaṃ saṃcintyātmabhāvaṃ parigṛhṇāti yenātmabhāvena sarvasattvānām arthaṃ karoti tam ātmabhāvaṃ parigṛhṇāti ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti duḥkhe 'nvayajñānam

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo manasikāreṇa samanvāgato bodhicittenāvirahito na rūpaguruko bhavati na kṣaṇaguruko bhavati nāsravaguruko bhavati, na dānaguruko bhavati na śīlaguruko bhavati na kṣāntiguruko bhavati na vīryaguruko bhavati na dhyānaguruko bhavati na prajñāguruko bhavati, nāpramāṇaguruko bhavati nārūpyaguruko bhavati na samāpattiguruko bhavati nābhijñāguruko bhavati na saptatriṃśadbodhipakṣyadharmaguruko bhavati na sarvavimokṣasamādhisamāpattiguruko bhavati na śūnyatānimittāpraṇihitaguruko bhavati nāryasatyaguruko bhavati na vaiśāradyaguruko bhavati na pratisaṃvidguruko bhavati na samyaksaṃbodhiguruko bhavati na sattvaparipācanaguruko bhavati na buddhadarśanaguruko bhavati na kuśalamūlāvaropanaguruko bhavati. tat kasya hetoḥ? tathā hi te sarvadharmā ākāśasamā abhāvasvabhāvāḥ svalakṣaṇaśūnyāḥ. sa khalu punaḥ subhūte 'vinivartanīyo bodhisattvo mahāsattva ane imena ca manasikāreṇa samanvāgataś caturbhiś ceryāpathair abhikrāmati na pratikrāmati na bhrāntacitta āgacchati na bhrāntacitto gacchati na caṅkraraiṣyati (PSP_4:156) na ca sthāsyati na niṣīdiṣyati na śayyāṃ kalpayiṣyati sa smṛta evāgamiṣyati gamiṣyati caṅkramiṣyati sthāsyati niṣīdiṣyati śayyāṃ kalpayiṣyati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.
iti samudaye dharmajñānakṣāntiḥ

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'gāram adhyāvasann upāyakauśalyena sattvānāṃ paripācanāya pañcakāmaguṇān upadiśati sarvasattvānāṃ dānaṃ dadāti, annam annārthikānāṃ, pānaṃ pānārthikānāṃ yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadāti, sa ātmanā ca dānapāramitāyāṃ carati, parāṃś ca dānapāramitāyāṃ samādāpayati dānapāramitāyāś ca varṇaṃ bhāṣate, ye cānye dānapāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, sa ātmanā ca prajñāpāramitāyāṃ carati, parāṃś ca prajñāpāramitāyāṃ samādāpayati, prajñāpāramitāyāś ca varṇaṃ bhāṣate, ye cānye prajñāpāramitāyāṃ caranti teṣāṃ ca varṇavādī bhavati samanujñaḥ. iti samudaye dharmajñānam

sa khalu punaḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo 'gāram adhyāvasan jambūdvīpaṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadāti, evaṃ cāturdvīpakaṃ lokadhātuṃ sāhasraṃ lokadhātuṃ dvisāhasraṃ lokadhātuṃ yāvat trisāhasraṃ mahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadāti, na ca kāmaguṇān paribhuṅkte satatasamitaṃ brahmacārī bhavati, na ca kasyacid avamardanākāraṃ janayati yenāvamardanākāreṇa paro 'nāttamanāḥ syāt, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya satatasamitaṃ vajrapānir yakṣaḥ sadānubaddho bhaviṣyaty, ayaṃ bodhisattvo mahāsattvo yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, yathā mamānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satatasamitaṃ samanubaddho yāvat pañcavajrapāṇi kulāni satatasamitaṃ samanubaddhāni bhaviṣyanti, sa na śakyate manuṣyair amanuṣyair vāvakramanāyānavamardanīyo (PSP_4:157) bhavati sa devena vā māreṇa vā brahmaṇā vā kenacid vā punarloke sahadharmeṇa. iti samudaye 'nvayajñānakṣāntiḥ

tasya cittaṃ na vikṣipyate bodhimanasikārād yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, tasya bodhisattvasya mahāsattvasya nendriyāṇi vikalāni bhavanti śraddhendriyaṃ vīryendriyaṃ smṛtindriyaṃ samādhindriyaṃ prajñendriyaṃ sa satpuruṣo bhaviṣyati nāsatpuruṣaḥ.

subhūtir āha: kiyatā bhagavan bodhisattvo mahāsattvaḥ satpuruṣo bhavati nāsatpuruṣaḥ?

bhagavān āha: yadā subhūte bodhisattvasya mahāsattvasya bodhicittaṃ na vinaṅkṣyate, etāvatā subhūte bodhisattvo mahāsattvaḥ satpuruṣo bhavati nāsatpuruṣaḥ, ebhir api subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte bodhisattvo mahāsattvo bodhimanasikāraiḥ samanvāgato yāni tāni strīṇām āveśanāni vaśīkaraṇāni mantravidyauṣadhibhaiṣajyāni tāni sarvāṇi sarveṇa sarvaṃ sarvathā sarvan na prayukte na ca prayojayati na ca strīṇām āveśanam anyatarānyataraṃ karoti, na striyāḥ puruṣasya vā ādeśanāprātihāryaṃ karoti, putro vā te bhaviṣyati dhītā vā te bhaviṣyati, kulodgato vā bhaviṣyati, dīrghāyuṣko vā bhaviṣyati. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyeṣu dharmeṣu nimittaṃ na samanupaśyati, sa nimittam asamanupaśyan, pariśuddhājīvo viharati, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti samudaye 'nvayajñānam

punar aparaṃ subhūte avinivartanīyasya bodhisattvasya mahāsattvasya ye ākārā yāni liṅgāni yāni nimittāni yair ākārair yair liṅgair yair nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyas, tān ākārāṃs tāni liṅgāni tāni nimittāni deśayiṣyāmi, tāni śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'ham, evaṃ bhagavann ity āyuṣmāṃ subhūtir bhagavataḥ pratyaśroṣīt.

bhagavān etad avocat: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhimanasikārair avirahito na skandhayogam anuyukto (PSP_4:158) viharati, na dhātvāyatanayogam anuyukto viharati. na pratītyasamutpādāṅgayogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa śūnyatāyāṃ sthito na kasyacid dharmasya hīnatvaṃ vā utkṛṣṭatvaṃ vā samanupaśyati. iti nirodhe dharmajñānakṣāntiḥ

na caurakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyeṣu dharmeṣu na kasyacid dharmasyāharaṇaṃ vā haranaṃ vā samanupaśyati. iti nirodhe dharmajñānam

na senākathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa prakṛtiśūnyatāyāṃ sthito na kasyacid dharmasyālpatvaṃ vā bahutvaṃ vā samanupaśyati. iti nirodhe 'nvayajñānakṣāntiḥ

na yuddhakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sarvadharmatāyāṃ sthito na kasyacid dharmasyānunayaṃ vā pratighaṃ vā samanupaśyati. na grāmakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sarvaśūnyatāyāṃ sthito na kasyacid dharmasya nicayaṃ vāsaṃnicayaṃ vā samanupaśyati. na nagarakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi sa ākāśaśūnyatāyāṃ sthito na kasyacid dharmasya saṃgrahaṃ vāsaṃgrahaṃ vā samanupaśyati. na nigamakathāyogam anuyukto viharati. tat kasya hetoḥ? tathā hi subhūte koṭyāṃ sthito na kasyacid dharmasyātyayaṃ vānatyayaṃ vā samanupaśyati. nātmakathāyogam anuyukto viharati, evaṃ na sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakakathāyogam anuyukto viharati. tat kasya hetoḥ? atyantaviśuddhatvāt sarvadharmāṇām anyatra prajñāpāramitākathāyogam anuyukto viharati, avirahitaś ca sarvākārajñatāpratisaṃyuktair manasikāraiḥ. iti nirodhe 'nvayajñānam

sa dānapāramitāyāṃ caran na mātsaryakathāyogam anuyukto viharati, śīlapāramitāyāṃ caran na dauḥśīlyakathāyogam anuyukto viharati, kṣāntipāramitāyāṃ caran na pratighakathāyogam anuyukto viharati, vīryapāramitāyāṃ caran na kauśīdyakathāyogam anuyukto viharati, dhyānapāramitāyāṃ caran na vikṣepakathāyogam anuyukto viharati, prajñāpāramitāyāṃ caran na dauṣprajñākathāyogam anuyukto viharati, sarvadharmaśūnyatāyāṃ viharan dharmakāmaś caiva bhavati nādharmakāmaḥ, sa dharmadhātau caran na bhedyasya dharmasya varṇavādī (PSP_4:159) bhavati, samitrakāmo bhavati nāmitrakāmo buddhānāṃ bhagavatām antike bodhisattvānāṃ ca mahāsattvānāṃ ye ca śrāvakapratyekabuddhayānikāḥ kulaputrās tān apy anuttarāyāṃ samyaksaṃbodhau samādāpayati niveśayati pratiṣṭhāpayati, sa tathāgatān arhataḥ samyaksaṃbuddhān ākāṅkṣati, darśanāya yatra lokadhātau tiṣṭhanti dhriyante yāpayanti, ākāṅkṣaṃs tatropapadyate, sa imair manasikārair rātriṃdivaṃ viharati yad uta buddhamanasikāraiḥ. tat kasya hetoḥ? tathā hi prāyeṇa subhūte 'vinivartanīyā bodhisattvā mahāsattvāḥ kāmadhātupratisaṃyuktān manasikārān utpādayitvā daśabhiḥ kuśalaiḥ karmapathair vartamānāḥ teṣu buddhakṣetreṣūpapadyante, yatra saṃmukhībhūtās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti. tatra prathamaṃ dhyānam utpādayitvā yāvan naivasaṃjñānāsaṃjñāyatanasamāpattim utpādayitvā tatropapadyante, yatra saṃmukhībhūtās tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ. iti mārge dharmajñānakṣāntiḥ

punar aparaṃ subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato 'dhyātmaśūnyatāyāṃ sthitasya yāvad abhāvasvabhāvaśūnyatāyāṃ sthitasya smṛtyupasthāne sthitasya samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu sthitasyāpramāṇadhyānārūpyasamāpattiṣu sthitasyāryasatyeṣu sthitasya śūnyatānimittāpraṇihitavimokṣamukheṣu sthitasya sarvavimokṣasamādhisamāpattidhāraṇīmukheṣu sthitasyābhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu sthitasya naivaṃ bhavaty, avinivartanīyo vāhaṃ na vāham avinivartanīya iti vicikitsā cāsya notpadyate. niḥsaṃśayaś ca bhavati svakāyāṃ bhūmau. tat kasya hetoḥ? tathā hi so 'ṇum api dharmaṃ na samanupaśyati, yo vivartate vā na vā vivartate. tadyathāpi nāma subhūte srotaāpannaḥ srotaāpattiphalabhūmau sthito na kāṅkṣati na vicikitsati svakāyāṃ bhūmāv evaṃ sakṛdāgāmyanāgāmyarhattvabhūmau sthito buddhabhūmau sthito na kāṅkṣati na vicikitsaty, evam eva subhūte bodhisattvo mahāsattvaḥ svakāyāṃ bhūmau na kāṅkṣati na vicikitsati. (PSP_4:160) sa tatrāvinivartanīyabhūmau sthito buddhakṣetrañ ca pariśodhayati, sattvāṃś ca paripācayaty, utpannotpannāni ca mārakarmāṇi budhyate, na ca mārakarmāṇāṃ vaśena gacchati, sarvāṇi ca tāni mārakarmāṇi budhyate buddhvā ca vidhvastāni viralīkaroti. tadyathāpi nāma subhūte puruṣa ānantaryakarmakārī ānantaryacittenāvirahito yāvan maraṇakālam ity anuvartata eva tad ānantaryacittaṃ, na ca tatrānantaryacittaṃ śaknoti viṣkambhayitum, anuvartate cāsya tat paryutthānaṃ yāvan maraṇakālam. evam eva subhūte 'vinivartanīyasya bodhisattvasya mahāsattvasya tad avinivartanīyacittaṃ bhūtaṃ sthitam avinivartanīyabhūmāv avikampan tac cittaṃ, na śakyate sadevamānuṣāsureṇa lokena vivartayitum. tat kasya hetoḥ? tathā hi tad avinivartanīyacittaṃ sadevamānuṣāsuram atikramya samyaktvaniyāmam avakrāntaṃ sa svakāyāṃ bhūmau sthitvābhijñāparamapāramitāḥ prāpya buddhakṣetraṃ ca pariśodhayati, sattvāṃś ca paripācayati, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, teṣu ca buddhakṣetreṣu kuśalamūlāny avaropayitvā tāṃś ca buddhān bhagavataḥ paripṛcchati paripraśnayati paryupāste.

sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ tathā sthitaḥ, sa māna utpannotpannāni ca mārakarmāṇy avabudhyate, utpannotpannānāñ ca mārakarmāṇāṃ vaśena na gacchati, tāni ca mārakarmāṇy upāyakauśalyena bhūtakoṭīḥ śodhayati, svakāyāñ ca bhūmau na kāṅkṣati na vicikitsati. tat kasya hetoḥ? tathā hi sa niḥkāṅkṣo bhūtakoṭyāḥ, na bhūtakoṭim ekāṃ vā dve vā vikalpayati, tasya jātivinivṛttasyāpi na śrāvakapratyekabuddhabhūmau cittam utpadyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ svalakṣaṇaśūnyeṣu dharmeṣu na kasyacid dharmasyotpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyati. iti mārge dharmajñānam

tasya khalu punaḥ subhūte bodhisattvasya mahāsattvasya svalakṣaṇaśūnyeṣu sarvadharmeṣu na kasyacid dharmasyotpādaṃ vā nirodhaṃ vā saṃkleśaṃ vā vyavadānaṃ vā samanupaśyate. jātivinivṛttasyāpi naivaṃ bhavati, nāhaṃ nābhisaṃbhotsye 'nuttarāṃ samyaksaṃbodhim, abhisaṃbhotsya evāham anuttarāṃ samyaksaṃbodhim. tat kasya hetoḥ? tathā hi subhūte svalakṣaṇaśūnyā anuttarā samyaksaṃbodhiḥ.
(PSP_4:161)

sa khalu punaḥ subhūte bodhisattvo mahāsattva evaṃ sthitaḥ svakāyāṃ bhūmāv, aparapratyayaḥ svakāyāṃ bhūmāv, anavamardanīyaḥ svakāyāṃ bhūmau. tat kasya hetoḥ? tathā hi subhūte 'vinivartanīyo bodhisattvo mahāsattva evaṃ sthito 'saṃhāryeṇa jñānena samanvāgato bhavati.

sacet khalu punaḥ subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati: 'haiva tvam arhattvaṃ prāpnu hi, na tvaṃ vyākṛto 'nuttarāyāṃ saroyaksaṃbodhau, na ca tvayānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdho, yena tvaṃ vyākriyathās tais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau, na ca tvayi te ākārās tāni liṅgāni tāni nimittāni saṃvidyante, yair ākārair yair liṅgair yair nimittaiḥ samanvāgato bodhisattvo mahāsattvo vyākriyate 'nuttarāyāṃ samyaksaṃbodhau.

sacet punaḥ subhūte bodhisattvo mahāsattvas tad vacanaṃ śrutvā nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, na ca cittasyānyathā tvaṃ bhavati veditavyaṃ, subhūte bodhisattvena mahāsattvena vyākṛto 'haṃ tais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi mama te dharmāḥ saṃvidyante yair dharmair bodhisattvā mahāsattvā vyākriyante 'nuttarāyāṃ samyaksaṃbodhau. iti mārge 'nvayajñānakṣāntiḥ

sacet punaḥ subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati: mārādhiṣṭhito vā puruṣaḥ śrāvakatve tvaṃ kulaputra vyākṛto na tvam anuttarāyāṃ samyaksaṃbodhau, kiṃ te 'nuttarayā samyaksaṃbodhyā.

sacet subhūte bodhisattvasya mahāsattvasya evaṃ bhaviṣyati, māro batāyaṃ pāpīyān buddhaveṣeṇopasaṃkrānto mārādhiṣṭhito vā puruṣo, na ca tathāgato 'rhan samyaksaṃbuddho bodhisattvaṃ mahāsattvaṃ śrāvakabhūmau vā pratyekabuddhabhūmau vā samādāpayati.

saced ayam asya subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati: naitad buddhabhāṣitaṃ na śrāvakair mārabhāṣitāny etāni sūtrāṇi yatra tvaṃ carasi. veditavyam etad bodhisattvena mahāsattvena māro batāyaṃ pāpīyān mārādhiṣṭhito vā puruṣo, yo mām amuttarāyāḥ samyaksaṃbodher vivecayati. veditavyam etat subhūte vyākṛto 'yaṃ bodhisattvo mahāsattvaḥ taiḥ pūrvakais tathāgatair (PSP_4:162) arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau sthito 'yaṃ bodhisattvo mahāsattvo 'vinivartanīyāyāṃ bhūmau. tat kasya hetoḥ? tathā hy asya subhūte bodhisattvasya mahāsattvasya ta ākārās tāni liṅgāni tāni nimittāni saṃvidyante ye 'vinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato bodhisattvo mahāsattvo 'vinivartanīyo veditavyaḥ.

punar aparaṃ subhūte 'vinivartaniyo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saddharmaparigrahasya kṛtenātmaparityāgam api karoti jīvitaparityāgam api karoti. sa khalu punaḥ subhūte bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtenaiva yogam āpadyate 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saddharmaparigrahaṃ karoti. tatra kataro dharmo yasya kṛtena bodhisattvo mahāsattva ātmaparityāgam api karoti jīvitaparityāgam api karoti? iha subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmāḥ śūnyā iti dharmaṃ deśayati, tatraike mohapuruṣāḥ pratikrośanti prativahanti naiṣa dharmo na vinayo naitac chāstuḥ śāsanam, asya subhūte kṛtaśo bodhisattvo mahāsattva ātmaparityāgam api karoti jīvitaparityāgam api karoti. tatra subhūte bodhisattvena mahāsattvenaivam upaparīkṣitavyaṃ, ye 'pi te tathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ bhāṣiṣyante, aham api tatra gaṇanāṃ yāsyāmy aham api tatra vyākṛto mamāpy eṣa dharmo yasya dharmasya kṛtenāham ātmaparityāgaṃ karomi jīvitaparityāgaṃ karomīmaṃ subhūte 'rthavaśaṃ saṃpaśya bodhisattvo mahāsattvaḥ saddharmaparigrahasya kṛtenātmaparityāgaṃ karoti jīvitaparityāgaṃ karoty, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

punar aparaṃ subhūte 'vinivartanīyo bodhisattvo mahāsattvas tathāgatasyārhataḥ samyaksaṃbuddhasya dharmaṃ deśayato na kāṅkṣati na vicikitsati, yaṃ ca te buddhā bhagavanto dharmaṃ bhāṣante taṃ sarvam udgṛhṇāti tathodgṛhītañ ca samānaṃ na vipraṇāśayati. tat kasya hetoḥ? yathāpi tad dhāraṇīpratilabdhatvāt.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamasyā bhagavan dhāraṇyāḥ pratilabdhatvād bodhisattvasya mahāsattvasya tathāgatabhāṣitāḥ sūtrāntā na vipraṇaśyanti?
(PSP_4:163)

bhagavān āha: dhāraṇadhāraṇīpratilabdhasya subhūte bodhisattvasya mahāsattvasya tathāgatabhāṣitāḥ sūtrāntā na vipraṇaśyanti.

subhūtir āha: tathāgatasyaiva bhagavann arhataḥ samyaksaṃbuddhasya na śrāvakabhāṣitāni na devabhāṣitāni na nāgabhāṣitāni na yakṣabhāṣitāni na gandharvabhāṣitāni nāsurabhāṣitāni na garuḍabhāṣitāni na kiṃnarabhāṣitāni na mahoragabhāṣitāni.

bhagavān āha: ye kecit subhūte rutasaṃketaghoṣāḥ sarvatra bodhisattvo mahāsattvo na kāṅkṣati na vicikitsati. tat kasya hetoḥ? yathāpi nāma tad dhāraṇadhāraṇīpratilabdhatvād, ebhiḥ subhūte ākārair ebhir liṅgair ebhir nimittaiḥ samanvāgato 'vinivartanīyo bodhisattvo mahāsattvo veditavyaḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: mahāguṇasamanvāgato 'yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo, pramāṇaguṇasamanvāgato 'yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvo, 'parimitaguṇasamanvāgato 'yaṃ bhagavann avinivartanīyo bodhisattvo mahāsattvaḥ.

bhagavān āha: evam etat subhūte evam etat mahāguṇasamanvāgataḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo, 'pramāṇaguṇasamanvāgataḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvo, parimitaguṇasamanvāgataḥ subhūte 'vinivartanīyo bodhisattvo mahāsattvaḥ. tat kasya hetoḥ? tathā hy anenānantam aparyantaṃ jñānaṃ pratilabdham asaṃhāryaṃ śrāvakapratyekabuddhais, tatra ca jñāne sthitvāvinivartanīyo bodhisattvo mahāsattvaḥ pratisaṃvido 'bhinirharati yābhiḥ pratisaṃvidbhir abhinirhṛtābhiḥ sadevamānuṣāsureṇa lokena na śakyaḥ paryādātum.
iti mārge 'nvayajñānam iti darśanamārgasthāvaivartikalakṣaṇam

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: pratibalo bhagavāṃs tathāgato 'rhan samyaksaṃbuddho 'vinivartanīyasya bodhisattvasya mahāsattvasya gaṅgānadīvālukopamān kalpān ākāraliṅganimittāni nirdeṣṭuṃ yair ākārair yair liṅgair yair nimittair avinivartanīyo bodhisattvo mahāsattvaḥ prabhāvyate sādhu bhagavan gambhīrāṇi gambhirāṇi sthānāni nirdiśatu yatra sthitvā bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caraṃś catvāri smṛtyupasthānāni paripūrayati, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān (PSP_4:164) paripūrayati, adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ paripūrayati, āryasatyāny apramāṇadhyānārūpyasamāpattiḥ paripūrayati, śūnyatānimittāpraṇihitābhijñāḥ paripūrayati, sarvavimokṣasamādhisamāpattidhāraṇīmukhāni paripūrayati, daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmān paripūrayati, sarvākārajñatāṃ paripūrayati. iti gambhīro bhāvanāmārgaḥ

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu subhūte, sādhu khalu punas tvaṃ subhūte yas tvam avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānām arthāya gambhīrāṇi gambhīrāṇi sthānāni paripṛcchitavyāni manyase, gambhīram iti subhūte śūnyatāyā etad adhivacanam ānimittasyāpraṇihitasyānabhisaṃskārasyānutpādasyānirodhasyānirvāṇasyāśāntasya tathatāyā bhūtakoṭer dharmadhātor imāni tāni subhūte gambhīragambhīrāṇi sthānāni yeṣām etad adhivacanaṃ yad idaṃ nirvāṇam iti.

subhūtir āha: nirvāṇasyaivaitad bhagavann adhivacanaṃ na punar bhagavan sarvadharmāṇām?
bhagavān āha: sarvadharmāṇām evaitat subhūte 'dhivacanaṃ gambhīram iti. tat kasya hetoḥ? rūpaṃ subhūte gambhīram, evaṃ vedanā saṃjñā saṃskārā, vijñānam api subhūte gambhīraṃ, cakṣur api subhūte gambhīram, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi subhūte gambhīraṃ, rūpaśabdagandharasaspraṣṭavyadharmā api subhūte gambhīrāś, cakṣurvijñānaṃ subhūte gambhīraṃ, cakṣuḥsaṃsparśaḥ subhūte gambhīraḥ, cakṣuḥsaṃsparśapratyayā vedanā subhūte gambhīrā. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo, manovijñānaṃ subhūte gambhīraṃ, manaḥsaṃsparśaḥ subhūte gambhīraḥ, manaḥsaṃsparśapratyayā vedanā subhūte gambhīrā, pṛthivīdhātur api subhūte gambhīraḥ, evam abdhātuḥ tejodhātur vāyudhātur ākāśadhātur vijñānadhātuḥ subhūte gambhīraḥ. pratītyasamutpādaḥ subhūte gambhīro, 'vidyā subhūte gambhīrā, evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ śokaparidevaduṣkhadaurmanasyopāyāsāḥ subhūte gambhīrāḥ, sarvaśūnyatāsarvavimokṣasamādhisamāpattidhāraṇīmukhaṃ subhūte gambhīraṃ, saptatriṃśadbodhipakṣyā dharmāḥ subhūte gambhīrā, apramāṇadhyānārūpyasamāpattaya āryasatyāni subhūte gambhīrāṇi, trīṇi vimokṣamukhāni subhūte gambhīrāṇi, (PSP_4:165) abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāḥ subhūte gambhīrāḥ, bodhir api subhūte gambhīrā. kathañ ca punaḥ subhūte rūpaṃ gambhīraṃ? yathā rūpatathatā tathā gambhīraṃ, yathā vedanātathatā tathā gambhīraṃ, yathā saṃjñātathatā tathā gambhīraṃ, yathā saṃskāratathatā tathā gambhīraṃ, yathā vijñānatathatā tathā gambhīraṃ, yathā skandhadhātvāyatanatathatā tathā gambhīraṃ, yathā pratītyasamutpādatathatā tathā gambhīraṃ, yathā pratītyasamutpādāṅgatathatā tathā gambhīram, evaṃ yathā sarvapāramitātathatā tathā gambhīraṃ, yathā sarvaśūnyatātathatā tathā gambhīraṃ, yathā bodhipakṣyāṇāṃ dharmāṇāṃ tathatā tathā gambhīraṃ, yathāryasatyāpramāṇadhyānārūpyasamāpattitathatā tathā gambhīraṃ, yathā sarvavimokṣasamādhisamāpattidhāraṇīmukhatathatā tathā gambhīraṃ, yathā śūnyatānimittāpraṇihitābhijñātathatā tathā gambhīraṃ, yathā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmatathatā tathā gambhīraṃ, yathā bodhitathatā tathā gambhīram. iti bhāvanāmārgagāmbhīryam

subhūtir āha: kathaṃ bhagavan rūpasya tathatā?

bhagavān āha: yatra subhūte tathatāyāṃ na rūpaṃ nānyatra rūpād, yatra subhūte tathatāyāṃ na vedanā nānyatra vedanāyāḥ, yatra subhūte tathatāyāṃ na saṃjñā nānyatra saṃjñayāḥ, yatra subhūte tathatāyāṃ na saṃskārā nānyatra saṃskārebhyo, yatra subhūte tathatāyāṃ na vijñānaṃ nānyatra vijñānād. evaṃ yatra subhūte tathatāyāṃ na skandhadhātvāyatanāni nānyatra skandhadhātvāyatanebhyo, yatra subhūte tathatāyāṃ na pratītyasamutpādo nānyatra pratītyasamutpādād, yatra subhūte tathatāyāṃ na pratītyasamutpādaṅgāni nānyatra pratītyasamutpādāṅgebhyo, yatra subhūte tathatāyāṃ na sarvapāramitā nānyatra sarvapāramitābhyo, yatra subhūte tathatāyāṃ na sarvaśūnyatā nānyatra sarvaśūnyatābhyo, yatra subhūte tathatāyāṃ na bodhipakṣyā dharmā nānyatra bodhipakṣebhyo dharmebhyo, yatra subhūte tathatāyāṃ na sarvavimokṣasamādhisamāpattidhāraṇīmukhāni nānyatra sarvavimokṣasamādhisamāpattidhāraṇīmukhebhyo yatra subhūte tathatāyāṃ nāryasatyāpramāṇadhyānārūpyasamāpattayo nānyatrāryasatyāpramāṇadhyānārūpyasamāpattibhyo, yatra subhūte tathatāyāṃ nābhijñādaśabalavaiśāradyapratisaṃvido nānyatrābhijñādaśabalavaiśāradyapratisaṃvidbhyo, yatra subhūte tathatāyāṃ nāveṇikābuddhadharmā nānyatrāveṇikebhyo buddhadharmebhyo, yatra subhūte tathatāyāṃ na bodhir nānyatra bodheḥ tathatā.
(PSP_4:166)

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvat sūkṣmeṇopāyenāvinivartanīyo bodhisattvo mahāsattvo rūpataś ca vārito nirvāṇaṃ ca sūcitam. evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārebhyo, vijñānataś ca vārito nirvāṇaṃ ca sūcitaṃ, sarvadharmasaṃgrahe 'py asya laukikalokottareṇa sāsraveṇānāsraveṇa sāsravāṇāsravebhyo vārito nirvāṇaṃ ca sūcitam.
iti bhāvanāmārgasya samāropāpavādāntamuktā

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yadā punaḥ subhūte bodhisattvo mahāsattva imāni gambhīragambhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni cintayiṣyati tulayiṣyaty upanidhyāsyati. iti bhāvanāpathaḥ

evaṃ mayā sthātavyaṃ yathā prajñāpāramitāyām ājñaptam, evaṃ mayā śikṣitavyaṃ yathā prajñāpāramitāyām ākhyātam, evaṃ mayā pratipattavyaṃ yathā prajñāpāramitāyām uddiṣṭam ity. ayaṃ subhūte bodhisattvo mahāsattvaḥ tathā saṃpādayaṃs tathopanidhyāyaṃs tathopaparīkṣamāṇas tathā prayujyamānas tathā ghaṭamānas tathā vyāyacchamānaḥ.
iti nirvedhāṅgado bhāvanāpathaḥ

sa tena cittotpādenāsaṃkhyeyam aprameyam aparimāṇakuśalamūlaṃ parigrahīṣyaty aparimāṇāt kalpāt saṃsārāc chorayiṣyati vipṛṣṭhīkariṣyati vyantīkariṣyati, kaḥ punar vādo yadāvyavakīrṇaḥ prajñāpāramitāyāṃś caran bodhipratisaṃyuktair manasikārair vihariṣyati. tadyathāpi nāma subhūte sa puruṣo rāgacarito vitarkacaritas tasyānyatarayā striyā sārdham abhirūpayā prāsādikayā darśanīyayā saha saṃketaḥ kṛtaḥ syāt sā ca strī paraparigṛhītā na labhate gṛhato niṣkramaṇāya. tat kiṃ manyase? subhūte kiṃ pratisaṃyuktās tasya puruṣasya vitarkā varterann iti.

subhūtir āha: strīpratisaṃyuktā evaṃ bhagavaṃs tasya puruṣasya vitarkā varterann, iyaṃ me strī āgatā etayā sārdhaṃ niṣīdiṣyāmi pratikramiṣyāmi paricārayiṣyāmīti.

bhagavān āha: tat kiṃ manyase? subhūte rātryā vā divasasya vātyayena kiyantas tasya puruṣasya vitarkā varteran.

subhūtir āha: bahavo bhagavan bahavaḥ sugata tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā varteran.
(PSP_4:167)

bhagavān āha: yāvantaḥ subhūte tasya puruṣasya divasasya vātyayena rātryā vātyayena vitarkā vartante, iyataḥ kalpān sa bodhi sattvo mahāsattvaḥ saṃsārāc chorayati vipṛṣṭhīkaroti vyantīkaroti ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ śikṣate upaparīkṣate upanidhyāyati tathā tathā ca yogam āpadyate, yathā yathā tān doṣān vivarjayati yair doṣair bodhisattvā mahāsattvā vivartante 'nuttarāyāḥ samyaksaṃbodheḥ. evaṃ yogan anuyuktasya subhūte bodhisattvasya mahāsattvasyānena vihāreṇa viharato yathā prajñāpāramitāyām upadiṣṭāyām ekadivasena yat kuśalamūlaṃ yena kuśalamūlena gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇāḥ syur, nedaṃ tasya kuśalasya śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api yāvat koṭīniyutaśatasahasratamīm api kalām api gaṇanām api upamām api aupamyam api upaniśām api upaniṣadam api nopaiti.
iti trividho 'nuśaṃsaḥ

punar aparaṃ subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpān dānaṃ dadyāt triṣu ratneṣu buddharatne dharmaratne saṃgharatne. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo 'dhimātrādhimātraḥ

bhagavān āha: ayam eva tataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ yogam āpadyate. tat kasya hetoḥ? eṣa hi bodhisattvānāṃ mahāsattvānāṃ mārgo yenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.
iti pratipakṣo mṛdumṛduḥ

tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhan srotaāpanneṣu dakṣiṇāṃ pratiṣṭhāpayed, evaṃ sakṛdāgāmiṣv anāgāmiṣv arhatsu dakṣiṇāṃ pratiṣṭhāpayet, pratyekabuddheṣu tathāgateṣv arhatsu samyaksaṃbuddheṣu dakṣiṇāṃ pratiṣṭhāpayet. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet.
(PSP_4:168)

subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo 'dhimātramadhyaḥ

bhagavān āha: ayam eva tataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ yogam āpadyate. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ śrāvakapratyekabuddhabhūmim atikramya bodhisattvaniyāmam avakrāmati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. iti pratipakṣo mṛdumadhyaḥ

tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhan dānaṃ dadyāc chīlaṃ rakṣet kṣāntyā saṃpādayed vīryam ārabheta dhyānaṃ samāpadyeta prajñāṃ bhāvayet tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo 'dhimātramṛduḥ

bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvaikadivasam api dānaṃ dadyāc chīlaṃ rakṣet kṣāntyā saṃpādayed vīryam ārabheta dhyānaṃ samāpadyeta prajñāṃ bhāvayet. tat kasya hetoḥ? mātaiṣā bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā janayitrī caiṣā bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. atra hi subhūte prajñāpāramitāyāṃ sthitvā bodhisattvā mahāsattvāḥ sarvadharmān paripūrayanti.
iti pratipakṣo mṛdvadhimātraḥ

tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhan sattvebhyo dharmadānaṃ dadyāt. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo madhyādhimātraḥ

bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvaikadivasam api sattvebhyo dharmadānaṃ dadyāt. tat kasya hetoḥ? tathā hi subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahitaḥ (PSP_4:169) sa sarvākārajñatayāvirahito yaḥ punaḥ subhūte bodhisattvo mahisattvaḥ prajñāpāramitayāvirahitaḥ sarvākārajñatayāvirahitaḥ, tasmat tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitayāvirahitena bhavitavyam.
iti pratipakṣo madhyamṛduḥ

tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā virahito gaṅgānadīvālukopamān kalpān yogam āpadyeta caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhir yogam āpadyeta caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭaṅgena mārgeṇa yogam āpadyeta caturbhir āryasatyair aṣṭabhir vimokṣair navabhir anupūrvavihārasamāpattibhiḥ śūnyatānimittā praṇihitasamādhibhir yāvad aṣṭādaśabhir āveṇikabuddhadharmair yogam āpadyeta. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo madhyamadhyaḥ

bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyām ekam api divasaṃ yogam āpadyeta caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhiḥ caturbhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgena mārgeṇa śūnyatānimittāpraṇihitasamādhibhir yāvad aṣṭādaśabhir āveṇikair buddhadharmair yogam āpadyeta. tat kasya hetoḥ? asthānaṃ subhūte 'navakāśo yad bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahitaḥ sarvākārajñatāyā vivartate nedaṃ sthānaṃ vidyate. sthānañ ca khalu punaḥ subhūte 'vakāśaś ca yad bodhisattvo mahāsattvaḥ prajñāpāramitayā virahitaḥ sarvākārajñatāyā vivartate, sthānam etad vidyate. tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitayāvirahitena bhavitavyam.
iti pratipakṣo madhyamadhyaḥ

tat kiṃ manyase? subhūte yo bodhisattvo mahāsattvaḥ prajñāpāramitayā (PSP_4:170) virahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhaṃs tad āmiṣadānaṃ dharmadānaṃ tābhyāṃ pratisaṃlayanapratisaṃyuktān manasikārān anuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kiṃ manyase? subhūte 'pi nu sa bodhisattvo mahāsattvas tatonidānaṃ bahupuṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo madhyamṛduḥ

bhagavān āha: ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvaikadivasam api tad āmiṣadānaṃ dharmadānaṃ tābhyāṃ ca prajñāpāramitāpratisaṃlayanapratisaṃyuktān manasikārān anuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kasya hetoḥ? eṣa hi paramaḥ pariṇāmo yad uta prajñāpāramitāpariṇāmaḥ. yaḥ punaḥ prajñāpāramitayā virahitaḥ pariṇāmo na sa pariṇāmaḥ. tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāpariṇāmanā kuśalamūlena bhavitavyam.
iti pratipakṣo madhyādhimātraḥ

tat kiṃ manyase? subhūte yaḥ kaścit kulaputro vā kuladuhitā vā prajñāpāramitāvirahito gaṅgānadīvālukopamān kalpāṃs tiṣṭhann atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ yaṃ kuśalamūlaṃ tat sarvam anumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kiṃ manyase? subhūte 'pi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.
subhūtir āha: bahu bhagavan bahu sugata.
iti vipakṣo mṛdvadhimātraḥ

bhagavān āha: ataḥ subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvā ekadivasam api yaṃ kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet. tat kasya hetoḥ? eṣa hi paramo 'numodanāpariṇāmo yad uta prajñāpāramitānumodanā pariṇāmas, tasmāt tarhi subhūte bodhisattvena mahāsattvenānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitānumodanāpariṇāmanā kuśalamūlena bhavitavyam.
iti pratipakṣo 'dhimātramṛduḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yadā punar bhagavann abhisaṃskāraḥ kalpita ity ukto bhagavatā tadā kathaṃ sa (PSP_4:171) kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet? na ca bhagavann abhisaṃskāreṇa śakyā samyagdṛṣṭir vā niyāmo vāvakramituṃ srotaāpattiphalaṃ vānuprāptuṃ sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vānuprāptuṃ pratyekāṃ vā bodhim anuprāptum anuttarāṃ samyak saṃbodhim abhisaṃboddhum. iti vipakṣo mṛdumadhyaḥ

bhagavān āha: evam etat subhūte evam etat, na hy abhisaṃskāreṇa śakyā samyagdṛṣṭir vā niyāmo vāvakramituṃ srotaāpattiphalaṃ vā anuprāptuṃ sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vānuprāptuṃ pratyekāṃ vā bodhim anuprāptum anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sa cāpi subhūte abhisaṃskāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ śūnyaka evākhyāyate, riktaka evākhyāyate, tucchaka evākhyāyate, asāraka evākhyāyate. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ suśikṣito bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ suśikṣitaḥ.
iti pratipakṣo 'dhimātramadhyaḥ

sa khalu punaḥ subhūte bodhisattvo mahāsattvo iha śūnyatāyāṃ sthitvā yathā yathābhisaṃskārān pratyavekṣate tathā tathā bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito bhavati, yathā yathā bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito bhavati tathā tathāsaṃkhyeyam aprameyam aparimāṇaṃ puṇyaṃ prasavet.
ity arthakṣiptavipakṣasya mṛdumṛduḥ pratipakṣo 'dhimātrādhimātraḥ iti bhāvanāmārgasthāvaivartikalakṣaṇam

subhūtir āha: asaṃkhyeyasya ca bhagavann aprameyasya cāparimāṇasya ca kaḥ prativiśeṣaḥ? kiṃ nānākaraṇam?

bhagavān āha: asaṃkhyeyam iti subhūte yasya saṃkhyā na vidyate yaḥ saṃkhyān nopaiti, asaṃkhyeyam iti vā apramāṇam iti vā subhūte yasya pramāṇan nopalabhyate 'tītānāgatapratyutpanneṣu dharmeṣu, aparimāṇam iti subhūte yan na śakyaṃ pramātum.

subhūtir āha: syād bhagavan paryāyo yad rūpam apy asaṃkhyeyam aprameyam aparimāṇaṃ syāt, vedanā saṃjñā saṃskārā vijñānam api bhagavann asaṃkhyeyam aprameyam aparimāṇaṃ syāt.
(PSP_4:172)

bhagavān āha: syāt subhūte paryāyo yena paryāyeṇa rūpam apy asaṃkhyeyam aprameyam aparimāṇaṃ syāt, vedanāpi saṃjñāpi saṃskārā api, vijñānam apy asaṃkhyeyam aprameyam aparimāṇaṃ syād ity asaṃkhyeyādīnām upalakṣaṇām.

katamena bhagavan paryāyeṇa rūpam asaṃkhyeyam aprameyam aparimāṇaṃ syāt, vedanā saṃjñā saṃskārā, vijñānam apy asaṃkhyeyam aprameyam aparimāṇaṃ syāt?

bhagavān āha: rūpaṃ subhūte śūnyam asaṃ khyeyam aprameyam aparimāṇaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ subhūte śūnyam asaṃkhyeyam aprameyam aparimāṇaṃ syāt.

subhūtir āha: kiṃ punar bhagavan rūpam eva śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānam eva śūnyaṃ, na punaḥ sarvadharmā api śūnyāḥ?

bhagavān āha: tat kiṃ manyase? subhūte na mayā sarvadharmāḥ śūnyā ity ākhyātāḥ.

subhūtir āha: śūnyā iti bhagavan sarvadharmās tathāgatenākhyātā, ye ca bhagavan śūnyā akṣayā api te, asaṃkhyeyā api te aprameyā api te, aparimāṇā api te, na bhagavan śūnyatāyāḥ saṃkhyopalabhyate, na pramāṇam upalabhyate, na parimāṇam upalabhyate, ity asaṃkhyeyādīnāṃ svabhāvalakṣaṇaṃ, tasmāt tarhi bhagavan naiṣāṃ dharmāṇām arthato vā vyañjanato vā nānākaraṇam upalabhyate.

bhagavān āha: evam etat subhūte evam etat, naiṣāṃ dharmāṇām arthato vā vyañjanato vā nānākaraṇam upalabhyate. anabhilapyam etat subhūte tathāgatenābhilapitam, akṣayam iti vā asaṃkhyeyam iti vā aprameyam iti vā aparimāṇam iti vā śūnyam iti vā ānimittam iti vā apraṇihitam iti vā anabhisaṃskāram iti vā anutpāda iti vā virāga iti vā nirodha iti vā nirvāṇam iti vā deśanāniṣpandanirdeśa eṣa subhūte tathāgatasyākṣayam iti yāvan nirvāṇam iti ceti codyapūrvakas tathāgatakaruṇāniṣpandanirdeśaḥ.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvad iyaṃ dharmāṇāṃ dharmatā tathāgatena deśyate, sā ca dharmatā anabhilapyā yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi, tathā sarvadharmā bhagavann anabhilapyāḥ.
(PSP_4:173)

bhagavān āha: evam etat subhūte evam etat, sarvadharmāḥ subhūte anabhilapyā, yā subhūte dharmāṇām anabhilapyatā sā śūnyatā, na ca śūnyatā śakyābhilapitum.

subhūtir āha: kiṃ punar bhagavann anabhilāpyasyārthasya vṛddhir vā parihāṇir vā?

bhagavān āha: na subhūte anabhilapyasyārthasya nāpi vṛddhir nāpi parihāṇir.

subhūtir āha: saced bhagavann anabhilapyasyārthasya nāpi vṛddhir nāpi parihāṇiḥ, dānapāramitāyā api na vṛddhir na parihāṇir bhaviṣyati, evaṃ śīlakṣāntivīryadhyānapāramitāyā api na vṛddhir na parihāṇir bhaviṣyati, prajñāpāramitāyā api na vṛddhir na parihāṇir bhaviṣyati, caturṇāṃ smṛtyupasthānānāṃ na vṛddhir na parihāṇir bhaviṣyati, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgānām āryāṣṭāṅgikasya mārgasya na vṛddhir na parihāṇir bhaviṣyati, aṣṭānāṃ vimokṣāṇāṃ na vṛddhir na parihāṇir bhaviṣyati, navānupūrvavihārasamāpattīnām apramāṇadhyānārūpyasamāpattīnām āryasatyānāṃ śūnyatānimittāpraṇihitābhijñānaṃ na vṛddhir na parihāṇir bhaviṣyati, daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ na vṛddhir na parihāṇir bhaviṣyati adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā na vṛddhir na parihāṇir bhaviṣyati, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ na vṛddhir na parihāṇir bhaviṣyati. saced bhagavann āsāṃ ṣaṇṇāṃ pāramitānāṃ na vṛddhir na parihāṇir bhaviṣyati, yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ na vṛddhir na parihāṇir bhaviṣyati, tadā abhavyā hi bhagavan sarvākārajñatānuttarāṃ samyaksaṃbodhim abhisaṃboddhum ity anabhilapyasya hānivṛddhyā bhāvena codyam.

bhagavān āha: evam etat subhūte evam etat, nānabhilapyasyārthasya vṛddhir vā parihāṇir vā. sacet punaḥ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ bhāvayataḥ prajñāpāramitāyāṃ yogam āpadyamānasyopāyakuśalasya naivaṃ bhavati, ahaṃ prajñāpāramitayā vivarddhe, 'haṃ dhyānapāramitayā vivarddhe, 'haṃ vīryapāramitayā vivarddhe, 'haṃ kṣāntipāramitayā vivarddhe, 'haṃ śīlapāramitayā vivarddhe, 'haṃ dānapāramitayā vivarddhe. eṣa ca punar asyaivaṃ bhavati, nāmadheyamātram etad yad idaṃ dānapāramitā, sa dānapāramitāyāṃ (PSP_4:174) caraṃs tān manasikārāṃs tāṃś cittotpādāṃs tāni ca kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati, tathā ca pariṇāmayati yathānuttarā samyaksaṃbodhir, evaṃ śīlakṣāntivīryadhyānapāramitā prajñāpāramitāyāṃ caraṃs tān manasikārāṃs tāṃś cittotpādāṃs tāni ca kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati yathānuttarā samyaksaṃbodhir iti parihāraḥ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamā ca punar bhagavann anuttarā samyaksaṃbodhiḥ?

bhagavān āha: sarvadharmāṇāṃ tathatānuttarā samyaksaṃbodhiḥ.

subhūtir āha: katamaiṣā bhagavan sarvadharmāṇāṃ tathatā yānuttarā samyaksaṃbodhiḥ?

bhagavān āha: yā subhūte rūpasya tathatā yā vedanāyās tathatā yā saṃjñayāḥ tathatā yā saṃskārāṇāṃ tathatā yā vijñānasya tathatā, evaṃ yā skandhatathatā yā dhātutathatā yā āyatanatathatā yā pratītyasamutpādatathatā yā pratītyasamutpādāṅgatathatā, evaṃ yāvad yā nirvāṇasya tathatā sānuttarā samyaksaṃbodhiḥ, sā naiva vivarddhate na parihīyate. tat subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayāvirahito 'bhīksṇaṃ bahulaṃ viharati, na kasyacid dharmasya vṛddhiṃ vā parihāṇiṃ vā samanupaśyati. evaṃ khalu subhūte anabhilapyasyārthasya naiva vṛddhir na parihāṇir, evaṃ ca subhūte dānapāramitāyā na vṛddhir na parihāṇir, evaṃ śīlakṣāntivīryadhyānaprajñāpāramitāyā na vṛddhir na parihāṇir, evaṃ śūnyatānāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ sarvavimokṣasamādhisamāpattidhāraṇīmukhānām abhijñānāṃ śūnyatānimittāpraṇihitānāṃ daśānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ na vṛddhir na parihāṇiḥ. evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam avṛddhyaparihāṇiyogena.
iti bodhilakṣaṇam

subhūtir āha: tat kiṃ prathamacittotpādena bhagavan bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, utāho paścimena cittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate? yadi tāvad bhagavan bodhisattvo mahāsattvaḥ prathamacittotpādenānuttarāṃ (PSP_4:175) samyaksaṃbodhim abhisaṃbudhyate, tat pūrvakaś cittotpādaḥ paścimena cittotpādenāsamavasṛtaḥ, paścimaś cittotpādaḥ pūrvakena cittotpādenāsamavasṛtaḥ, evam asamavasṛtānāṃ bhagavaṃś cittacaitasikānāṃ dharmāṇāṃ kathaṃ kuśalamūlāny upacayaṃ gacchanti, na cānupacitaiḥ kuśalamūlaiḥ śakyānuttarā samyaksaṃbodhir abhisaṃboddhum? iti manasor asamavadhānena codyam

bhagavān āha: tena hi subhūte upamāṃ te kariṣyāmy asyaivārthasya vijñāpanāya, upamayā ihaikatyā vidvāṃsaḥ puruṣā bhāṣitasyārtham ājñāsyanti. tat kiṃ manyase? subhūte tailapradyotasya jvalitasya dīpyamānāyāṃ vartau prathamābhinipātenārciṣaḥ sā vartir dagdhā, utāho paścimābhinipātenārciṣaḥ sā vartir dagdhā.

subhūtir āha: na bhagavan prathamābhinipātenārciṣaḥ sā vartir dagdhā na ca prathamābhinipātam anāgamyārciṣaḥ sā vartir dagdhā, na bhagavan paścimābhinipātenārciṣaḥ sā vartir dagdhā, na ca paścimābhinipātam anāgamyārciṣaḥ sā vartir dagdhā.

bhagavān āha: tat kiṃ manyase? subhūte api nu sā vartir dagdhā.

subhūtir āha: dagdhā bhagavan dagdhā sugata.

bhagavān āha: evam eva subhūte na prathamacittotpādena bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca prathamacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādena subhūte bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim atra hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prathamacittotpādam upādāya daśa bhūmīḥ paripūrayitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

subhūtir āha: katamā bhagavan daśa bhūmīḥ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

bhagavān āha: śuklavipaśyanābhūmiṃ subhūte paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, evaṃ gotrabhūmim aṣṭamakabhūmiṃ darśanabhūmiṃ tanubhūmiṃ vītarāgabhūmiṃ kṛtāvībhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim (PSP_4:176) abhisaṃbudhyate, śrāvakapratyekabuddhabhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, bodhisattvabhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, buddhabhūmiṃ paripūrayitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, tatra bodhisattvo mahāsattvo daśasu bhūmiṣu śikṣamāṇo na ca prathamacittotpādenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca prathamacittotpādam anāgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca paścimacittotpādam anāgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, abhisaṃbudhyate ca bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhim.
iti dīpadṛṣṭāntena parihāraḥ

subhūtir āha: gambhīro bhagavan pratītyasamutpādo, na ca nāma bhagavan prathamacittotpādena, na ca prathamacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, na ca nāma bhagavan paścimena cittotpādena, na ca paścimacittotpādam anāgamya bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, abhisaṃbudhyate ca bhagavan bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim.

bhagavān āha: tat kiṃ manyase? subhūte yac cittaṃ niruddham api nu tat punar evotpatsyate.

subhūtir āha: no hīdaṃ bhagavan. ity utpādagāmbhīryam

bhagavān āha: tat kiṃ manyase? subhūte yac cittam utpannam api nu tan nirodhadharmi.

subhūtir āha: nirodhadharmi bhagavan nirodhadharmi sugata.

bhagavān āha: tat kiṃ manyase? subhūte yan nirodhadharmi tan nirotsyate.

subhūtir āha: no hīdaṃ bhagavan. iti nirodhagāmbhīryam

bhagavān āha: tat kiṃ manyase? subhūte tathaiva sthāsyati yathā tathatā.
subhūtir āha: tathaiva bhagavaṃ sthāsyati yathā tathatā.
(PSP_4:177)

bhagavān āha: tat kiṃ manyase? subhūte tathaiva sthāsyati yathā tathatā bhūtakoṭir bhaviṣyati.

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte gambhīrā tathatā.

subhūtir āha: gambhīrā bhagavan. iti tathatāgāmbhīryam

bhagavān āha: tat kiṃ manyase? subhūte tathaiva cittaṃ yathā tathatā.

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte anyatra tathatāyāś cittam.

subhūtir āha: no hīdaṃ bhagavan. iti jñeyagāmbhīryam

bhagavān āha: tat kiṃ manyase? subhūte api nu tathatā tathatāṃ samanupaśyati.

subhūtir āha: no hīdaṃ bhagavan. iti jñānagāmbhīryam

bhagavān āha: tat kiṃ manyase? subhūte ya evaṃ carati, sa gambhīrāyāṃ prajñāpāramitāyāṃ carati.
subhūtir āha: yo bhagavaim evaṃ carati, sa gambhīrāyāṃ prajñā pāramitāyāṃ carati.

bhagavān āha: tat kiṃ manyase? subhūte ya evaṃ carati, sa kutra carati.

subhūtir āha: yo bhagavnn evaṃ carati, sa na kutracic carati. tat kasya hetos? tathā hi bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ete samudācārā na bhavanti, na samudācaranti tathatāyāṃ sthitasya na bhagavan kiñcit samudācārati, nāpi tatra kaścit samudācarati. iti caryāgāmbhīryam

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṃ carati sa kutra carati?

subhūtir āha: carati bhagavan paramārthe yatra dvayasamudācāro na saṃvidyate.

bhagavān āha: tat kiṃ manyase? subhūte yaḥ paramārthe carati samudācāre carati, sa nimitte carati.

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte api nu tena nimittasaṃjñā vānimittasaṃjñā vā vibhāvitā bhavati.
(PSP_4:178)

subhūtir āha: no hīdaṃ bhagavan. ity advayagāmbhīryam

bhagavān āha: tat kathaṃ subhūte bodhisattvena mahāsattvena nimittasaṃjñā vā ānimittasaṃjñā vā na vibhāvitā bhavati?

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: na bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ prayujyate, nimittaṃ vā bhāvayiṣyāmy animittaṃ vā bhāvayiṣyāmīti, iha punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nāparipūrṇair daśabhis tathāgatabalair caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir mahāmaitryā mahākaruṇayā aṣṭādaśabhir āveṇikair buddhadharmair anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. idaṃ punar bhagavan bodhisattvasya mahāsattvasyopāyakauśalyaṃ yenopāyakauśalyena na kaṃcid dharmaṃ bhāvī vā karoty abhāvī vā karoti. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ svalakṣaṇaśūnyatāyāṃ sthitas, tatra ca svalakṣaṇaśūnyatāyāṃ sthitvā trīn samādhīn samāpadyate, sattvānāṃ kṛtaśas taiś ca samādhibhiḥ sattvān paripācayati.

evaṃ bhagavan bodhisattvo mahāsattvas trīn samādhīn samāpadyate, tatra ca bhagavan bodhisattvo mahāsattvas trīṣu samādhiṣu sthitvā sattvāṃś ca praṇidhānena caratas tān apraṇihitena niyojayati, sattvāṃś ca vikalpe caratas tān bodhisattvo mahāsattvaḥ śūnyatāyāṃ pratiṣṭhāpayati, sattvāṃś ca nimitte caratas tān bodhisattvo mahāsattva ānimitte pratiṣṭhāpayati. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tribhiḥ samādhibhiḥ sattvān paripācayati.
ity upāyakauśalaṃ gāmbhīryam ity uktaḥ śaikṣo 'vaivartiko gaṇaḥ

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim āmantrayate sma: ya āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragatas trīn samādhīn samāpadyate śūnyatām ānimittam apraṇihitam, api nu sa prajñāpāramitāyāṃ vivardhate.

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: yady āyuṣman śāriputra divase bhāvanayā vivardhate, evaṃ svapnāntaragato 'pi vivardhate. tat kasya hetoḥ? avikalpaḥ, atha khalv āyuṣman śāriputra svapnaś ca divasaś ca, saced āyuṣman śāriputra yadi divase bodhisattvasya (PSP_4:179) mahāsattvasya prajñāpāramitābhāvanāsti, tadā svapnāntaragatasyāpi bodhisattvasya mahāsattvasya prajñāpāramitābhāvanā bhaviṣyati. iti bhavaśāntyor akalpanā

evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: yat punar āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragataḥ karma karoti, bhavati tasya karmaṇa ācayo vā upacayo vā, yathā svapnopamāḥ sarvadharmā uktā bhagavatā, tathā nāsya bhavaty ācayo vā upacayo vā. tat kasya hetoḥ? na hi svapne kasyacid dharmasyācavo vā upacayo vā upalabhyate. atha vibuddho vikalpayiṣyati, bhavati tasyācayo vā upacayo vā.

atha khalv āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: yaś ca divasaṃ prāṇātipātaṃ kṛto, yaś ca svapnāntare hatas taṃ prativibudho vikalpayati, aho hato mayā hataḥ sādhu hata iti, tat karmāyuṣman śāriputra kim āha?

śāriputra āha: nāyuṣman subhūte anārambaṇakarmotpadyate sārambaṇam eva karmotpadyate.

subhūtir āha: evam etad āyuṣman śāriputra nānārambaṇaṃ karmotpadyate nānārambaṇaṃ cetanotpadyate sārambaṇam evāyuṣman śāriputra karmotpadyate nānārambaṇaṃ sārambaṇā cetanotpadyate nānārambaṇam. dṛṣṭaśrutamatavijñātair dharmair buddhiḥ pravartate, nādṛṣṭair nāśrutair nāmatair nāvijñātair dharmair buddhiḥ pravartate. tatra kācid buddhiḥ saṃkleśaṃ parigṛhṇāti, kācid buddhir vyavadānaṃ parigṛhṇāti, tasmāt tarhy āyuṣman śāriputra sārambaṇam eva karmotpadyate nānārambaṇaṃ sārambaṇaiva cetanotpadyate nānārambaṇā.

śāriputra āha: yady āyuṣman subhūte sarvāṇi karmāṇi sarvāś cetanā viviktā uktā bhagavatā, tat kathaṃ sārambaṇam eva karmotpadyate nānārambaṇaṃ, sārambaṇaiva cetanotpadyate nānārambaṇā?

subhūtir āha: nimittīkṛtyāyuṣman śāriputra sārambaṇam eva karmotpadyate nānārambaṇaṃ, sārambaṇaiva cetanotpadyate nānārambaṇā.

atha khalv āyuṣmān śāriputraḥ subhūtiṃ sthaviram etad avocat: yady āyuṣman subhūte bodhisattvo mahāsattvaḥ svapnāntaragato dānaṃ dadyāc chīlaṃ rakṣet kṣāntyā saṃpādayed vīryam ārabheta dhyānaṃ (PSP_4:180) samāpadyeta prajñāṃ bhāvayet, tac ca kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayet pariṇāmitaṃ bhavaty anuttarāyai samyaksaṃbodhaye.

atha khalv āyuṣmān subhūtiḥ sthavira āyuṣmantaṃ śāriputram etad avocat: ayam āyuṣman śāriputra maitreyo bodhisattvo mahāsattvaḥ saṃmukhībhūta ekajātipratibaddho bhagavatāvinivartanīyatāyai vyākṛta eṣa paripraṣṭavya eṣa visarjayiṣyati.

atha khalv āyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: ayaṃ subhūti sthavira evam āha, ayaṃ maitreyo bodhisattvo mahāsattvaḥ saṃmukhībhūta ekajātipratibaddho bhagavato 'vinivartanīyatāyai vyākṛta eṣa paripraṣṭavya eṣa visarjayiṣyatīti.

evam ukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ śāriputram etad avocat: tat kiṃ nāmadheyaṃ maitreyo bodhisattvo mahāsattvo visarjayiṣyaty, utāho rūpaṃ visarjayiṣyati, vedanā saṃjñā saṃskārā, vijñānaṃ visarjayiṣyati? yā rūpasya śūnyatā sā visarjayiṣyati, yā vedanāśūnyatā yā saṃjñāśūnyatā yā saṃskāraśūnyatā, yā vijñānaśūnyatā sā visarjayiṣyati? yā ca rūpasya śūnyatā na sā pratibalā visarjayituṃ, yā vedanāyāḥ śūnyatā yā saṃjñāyāḥ śūnyatā yā saṃskārāṇāṃ śūnyatā yā vijñānasya śūnyatā na sā pratibalā visarjayitum? tat kiṃ visarjayiṣyati nāhaṃ taṃ dharmaṃ samanupaśyāmi, yo dharmo visarjayiṣyati, yaṃ visarjayiṣyati, yatra vā visarjayiṣyati? tam apy ahaṃ dharmaṃ na samanupaśyāmi, yo dharmo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau, yena vyākṛto, yatra vā vyākṛtas, tam apy ahaṃ dharmaṃ na samanupaśyāmi sarva ete dharmā advayā advaidhīkārāḥ.

atha khalv āyuṣmān śāriputro maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: kaścit tvayā maitreya ete dharmā evaṃ sākṣātkṛtā yathaitān dharmān bhāṣase?

maitreya āha: na mayaite dharmā evaṃ sākṣātkṛtā yathāham etān dharmān bhāṣe.

atha khalv āyuṣmataḥ śāriputrasyaitad abhavat: gambhīraprajño batāyaṃ maitreyo bodhisattvo mahāsattvo yathāpi nāma dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caritāvina eṣa nirdeśo 'nupalambho 'nupalambhacaritasya.
(PSP_4:181)

atha khalu bhagavān āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? śāriputra samanupaśyasi tvaṃ taṃ dharmaṃ yena tvaṃ dharmeṇārhann iti prabhāvyase.

śāriputra āha: no hīdaṃ bhagavan.

bhagavān āha: evam eva śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavaty, ayaṃ dharmo vyākariṣyaty ayaṃ dharmo vyākriyate ayaṃ dharmo vyākṛto 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. evañ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carati, na cāsya vicikitsotpadyate, nāhaṃ nābhisaṃbhotsye 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsye 'ham anuttarāṃ samyaksaṃbodhiṃ, yaḥ śāriputra bodhisattvo mahāsattva evaṃ carati sa carati prajñāpāramitāyām. evañ caran śāriputra bodhisattvo mahāsattvo nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, nāhaṃ nābhisaṃbhotsye 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsye 'ham anuttarāṃ samyaksaṃbodhim.
iti codyaparaṃparety uktā bhavaśāntisamatā

atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvena mahāsattvena dānapāramitāyāñ caratā jighatsitān sattvān dṛṣṭvā pipāsitān durnivasitān duḥprāvṛtān śayanāsanavihīnāṃś ca sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā dānapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaiṣāṃ sattvānām amī doṣāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāpsyante. yathāpi tac cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmapārṣadyānāṃ brahmapurohitānāṃ mahābrahmaṇāṃ parīttābhānām apramāṇābhānāṃ ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām anabhrakānāṃ puṇyaprasavānāṃ vṛhatphalānāṃ śuddhāvāsānāṃ sudṛśānāṃ sudarśanānām aspṛhānām atapānām akaniṣṭhānāṃ devānām upabhogaparibhogāya, evaṃvidhās tasmin buddhakṣetre sattvānām upabhogaparibhogā bhaviṣyanti. evañ caran subhūte bodhisattvo mahāsattvo dānapāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena śīlapāramitāyāṃ caratā prāṇātipātikān sattvān dṛṣṭvā adattādāyikān kāmamithyācārikān mṛṣāvādikān pāruṣikān piśunavacanān pralāpān abhidhyālukān vyāpannacittāni (PSP_4:182) mithyādṛṣṭikān alpāyuṣkān bahvābādhān bahvāyāsān durvarṇān alpeśākhyān alpabhogān nīcakulān nihīnavṛttīn aṅgavihīnān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā śīlapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evañ caran subhūte bodhisattvo mahāsattvaḥ śīlapāramitāṃ paripūrayaty anuttarāyāḥ samyaksaṃbodher abhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena kṣāntipāramitāyāṃ caratānyonyavyāpādabahulacittān sattvān dṛṣṭvā loṣṭatāḍanaśastraprahārāṃś ca dadato jīvitāṃś ca vyavaropayato daṇḍādaṇḍi muṣalāmuṣali keśākeśi kacākaci kurvataś ca sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā kṣāntipāramitāyāñ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. sarvasattvāś ca mātṛsamacittā bhaviṣyanti, pitṛsamacittāś ca bhaviṣyanti, bhrātṛsamacittāś ca bhaviṣyanti, bhaginīsamacittāś ca bhaviṣyanti, putraduhitṛsamacittāś ca bhaviṣyanti, maitracittā bhaviṣyanti. evañ caran subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhaviṣyati.

punar aparaṃ subhūte bodhisattvena mahāsattvena vīryapāramitāyāñ caratā hīnavīryān sattvān dṛṣṭvā kuśīdān alasān nirudyogān alpasattvāṃs tribhir yānaiḥ prasthitān śrāvakayānena vā pratyekabuddhayānena vā bodhisattvayānena vā sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā vīryapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evaṃ caran subhūte bodhisattvo mahāsattvo vīryapāramitāṃ, paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena dhyānapāramitāyāṃ caratā sattvān pañcasu nivaraṇeṣu pravartamānān dṛṣṭvā kāmacchande vyāpāde styānamiddhe uddhatakaukṛtye vicikitsāyāṃ nivaraṇeṣu (PSP_4:183) pravartamānān sattvān mūḍhān mūḍhasmṛtīn prathamadhyānavirahitān dvitīyadhyānavirahitāṃs tṛtīyadhyānavirahitāṃś caturthadhyānavirahitān maitrīkaruṇāmuditopekṣāvirahitān ākāśānantyāyatanasamāpattyā vijñānānantyāyatanasamāpattyā ākiñcanyiyatanasamāpattyā naivasaṃjñānāsaṃjñāyatanasamāpattyā vihīnān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā dhyānapāramitāyāṃ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evañ caran subhūte bodhisattvo mahāsattvo dhyānapāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā duḥprajñān prajñāparihīṇān sattvān dṛṣṭvā laukikalokottarayā samyagdṛṣṭyā vihīnān akriyāvādino nāstikavādān ucchedavādān śāśvatavādān ekatvānyatvobhayatvavādāṃś ca sattvān dṛṣṭvaivam upaparīkṣitavyaṃ tathā tathā prajñāpāramitāyāñ cariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhaksetre teṣāṃ sattvānām amī doṣāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāsyante. evañ caran subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāṃ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā triṣu rāśiṣu vartamānān sattvān dṛṣṭvā niyatāniyatamithyātvaniyatān evam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhaksetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre niyatāniyatamithyātvaniyatānāṃ sattvānām antaśaḥ śabdo 'pi na bhaviṣyati na prajñāsyate. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā nairayikān sattvān tairyagyonikān sattvān yāmalaukikān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre trayāṇām apāyānām antaśaḥ śabdo 'pi na bhaviṣyati na prajñāsyate.
(PSP_4:184)

evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā imān mahāpṛthivīsthāṇukaṇṭakagahanaprāgbhāraprapātasyandanikāgūthoḍigallān paripūrṇān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānām ete doṣā na bhaviṣyanti na prajñāsyante, tac ca me buddhakṣetraṃ samapāṇitalajātaṃ bhaviṣyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā imāṃ mahāpṛthivīṃ mṛttikāmayīṃ dṛṣṭvā apagatajātarūparajatām evam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre iyaṃ mahāpṛthivī suvarṇavālukācchannā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayaty anuttarāyāś ca samyaksaṃbodher abhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena sattvān mamakāraparigrahavartamānān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre teṣāṃ sattvānāṃ mamakāraparigraho na bhaviṣyati na prajñāsyate. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā caturo varṇān dṛṣṭvā kṣatriyān brahmaṇān vaiśyāñ śūdrān evam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre caturṇāṃ varṇānām antaśaḥ śabdo na bhaviṣyati na prajñāsyate. evañ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś (PSP_4:185) cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ hīnotkṛṣṭamadhyamatān dṛṣṭvā hīnakulīnatāṃ madhyakulīnatāṃ cotkṛṣṭakulīnatāṃ ca sattvānāṃ dṛṣṭvaivam upaparīkṣitavyaṃ tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvānām amī doṣā na bhaviṣyanti na prajñāsyante. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ varṇanānātvaṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvānāṃ varṇanānātvaṃ na bhaviṣyati na prajñāsyate, anyatra sarvasattvā abhirūpā bhaviṣyanti prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatāḥ. evañ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā adhipatiṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre 'dhipatiprajñaptir api na bhaviṣyati na prajñāsyate. anyatra dharmarājena tathāgatenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhena. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ gatisaṃbhedaṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi sattvaṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhaksetre sattvānāṃ gatisaṃbhedo na bhaviṣyati na prajñāsyate, narakatiryagyoniyamalokadevamanuṣyā anyatra sarvasattvā ekakarmāṇo (PSP_4:186) bhaviṣyanti, caturbhiḥ smṛtyupasthānair avirahitāḥ samyakprahāṇarddhipādendriyabalabodhyaṅgair āryāṣṭāṅgikena mārgeṇāpramāṇadhyānārūpyasamāpattibhir āryasatyaiḥ śūnyatānimittāpraṇihitair aṣṭabhir vimokṣair navānupūrvavihārasamāpattibhir abhijñābhir yāvac catasṛbhiḥ pratisaṃvidbhir. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā catasro yonīḥ sattvānāṃ dṛṣṭvāṇḍajāṃ jarāyujāṃ saṃsvedajām aupapādukāṃ dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre tisro yonayaḥ sattvānāṃ na bhaviṣyanti na prajñāsyante, aṇḍajā jarāyujā saṃsvedajā anyatra sarvasattvā aupapādukā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān pañcābhijñābhir virahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvasattvāḥ pañcābhijñā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sarvasattvānām uccāraprasrāvādīn dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvasattvā dharmaprītidhyānāhārā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān prabhāvirahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya (PSP_4:187) tatra buddhakṣetre sarvasattvāḥ svayaṃprabhā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākirajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvānāṃ rātridivasamāsārdhamāsasaṃvatsarān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhaksetre sattvānāṃ rātridivasamāsārdhamāsasaṃvatsarāṇāṃ śabdo na bhaviṣyati na prajñāsyate. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratāyūrvihīnān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvā aparimitāyuṣo bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān lakṣaṇavirahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvā dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā sattvān kuśalamūlavirahitān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sarvasattvāḥ kuśalamūlasamanvāgatā bhaviṣyanti, yaiḥ kuśalamūlaiḥ samanvāgatā buddhān bhagavata upasthāsyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati, sarvākārajñatāyāś cābhyāsī bhavati.
(PSP_4:188)

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā rogaspṛṣṭān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre sattvānāṃ catvāro vyādhayo na bhaviṣyanti na prajñāsyante. katame catvāro? vātikā vā paittikā vā śleṣmikā vā sāṃnipātikā vā. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā tribhiḥ kleśaiḥ kliṣṭān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre trayaḥ kleśā na bhaviṣyanti na prajñāsyante. katamāḥ trayo? rāgo dveṣo mohaḥ. sarvasattvāś ca vigatarāgā bhaviṣyanti vigatadveṣā vigatamohā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā hīnādhimuktikān sattvān dṛṣṭvaivam upaparīkṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre dvayor yānayoḥ śabdo na bhaviṣyati na prajñāsyate, śrāvakayānasya vā pratyekabuddhayānasya vā, anyatra sarvasattvāḥ sarvākārajñatāyām abhisaṃprasthitā bhaviṣyanti. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratābhimānikān sattvān dṛṣṭvaivam upaparikṣitavyaṃ, tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre 'bhimānikānāṃ sattvānāṃ śabdo 'pi na bhaviṣyati na prajñāsyate, anyatra sarvasattvā nirabhimānā bhaviṣyanti. evaṃ caran (PSP_4:189) subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ piripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carataivaṃ cittam utpādayitavyaṃ, nāhaṃ tāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, sacet me tatra buddhakṣetre mitam āyuḥpramāṇaṃ syād mitā ca prabhā, mitaś ca bhikṣusaṃghaḥ, api tu khalu tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre amitam āyuḥpramāṇaṃ bhaviṣyati, amitā ca prabhā, amitaś ca bhikṣusaṃgho bhaviṣyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carataivam upaparīkṣitavyaṃ, yāvanti gaṅgānadīvālukāsamāni buddhakṣetrāṇi tāvanti mamaikaṃ buddhakṣetraṃ yāvan na bhaven na tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbhotsye, 'pi tu khalu tathā tathā ṣaṭsu pāramitāsu cariṣyāmi, buddhakṣetraṃ ca pariśodhayiṣyāmi, sattvāṃś ca paripācayiṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya yāvanti gaṅgānadīvālukāsamāni buddhakṣetrāṇi bhavanti mamaikaṃ buddhakṣetraṃ bhaviṣyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carataivam upaparīkṣitavyaṃ, dīrgho batāyaṃ saṃsāro, bahur ayaṃ sattvadhātus tenaivaṃ yoniśo manasikartavyam, ākāśaparyanto batāyaṃ saṃsāra, ākāśaparyanto batāyaṃ sattvadhātur, na ceha kaścit saṃsariṣyati, na ca kaścit parinirvāsyati. evaṃ caran subhūte bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ paripūrayati sarvākārajñatāyāś cābhyāsī bhavati.

atha khalu tasyāṃ parṣadi gaṅgadevā nāma bhaginī saṃnipatitābhut saṃniṣaṇṇā, sotthāyāsanād ekāṃśam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jāmumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya (PSP_4:190) bhagavantam etad avocat: ahaṃ bhagavann ahaṃ sugata ṣaṭsu pāramitāsu caritvaivaṃrūpaṃ buddhakṣetraṃ parigṛhīṣye yathā tathāgatenārhatā samyaksaṃbuddheneha prajñāpāramitāyām upadiṣṭam.

atha khalu sā strī suvarṇapuṣpaṃ gṛhītvā, rūpyapuṣpaṃ ca gṛhītvā, jalajāni sthalajāni ca puṣpāṇi gṛhītvā, sarvāṇi cābharaṇāni gṛhītvā, suvarṇavarṇapītavarṇaṃ ca puṣpayugaṃ gṛhītvā yena bhagavāṃs tena kṣipati sma. samanantarakṣiptaṃ ca tad dūṣyayugam atha tāvad eva buddhānubhāvenopari vaihāyasam antarīkṣe bhagavato mūrdhni saṃdhau kūṭāgāram asthāt, caturasraṃ catuḥsthūṇaṃ samaṃ bhāgaśo ghaṭitaṃ suvibhaktaṃ ramaṇīyaṃ.

atha khalu sā strīs tatkūṭāgāraṃ sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati.

atha khalu bhagavāṃs tasyāḥ striyā adhyāśayaṃ viditvā tasyāṃ velāyāṃ smitaṃ prādurakarot, dharmatā khalu punar eṣā buddhānāṃ bhagavatāṃ yadā smitaṃ prāduḥ kurvanti.

atha khalu tāvad evānekavarṇā nānāvarṇā arciṣo bhagavato mukhadvārād niścaranti sma. tadyathāpi nāma nīlāḥ pītā lohitā avadātā māñjiṣṭhāḥ sphaṭikarajatavarṇās tān anantāparyantān lokadhātūn gatvā punar evāgatya bhagavantaṃ tripradakṣiṇīkṛtya bhagavato mūrdhny antarhitāḥ.

atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ cīvaraṃ pravaritvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayaḥ? smitasya prāduṣkaraṇāya nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti.

evam ukte bhagavān āyuṣmantaṃ ānandam etad avocat: iyam ānanda gaṅgadevā bhaginī anāgate 'dhvani suvarṇapuṣpo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati tārakopame kalpe 'yam ānanda etasyā gaṅgadevāyā bhaginyāś caramaḥ strībhāvo bhaviṣyati. iyam ānanda gaṅgadevā bhaginī strībhāvaṃ vivarjya puruṣabhāvaṃ pratilabhyākṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre upapatsyate abhiratyāṃ lokadhātau, sa tatra brahmacaryaṃ cariṣyati. asya khalu punar ānanda bodhisattvasya mahāsattvasya suvarṇapuṣpa iti nāmadheyaṃ (PSP_4:191) bhaviṣyati. sa khalu punar ānanda suvarṇapuṣpo bodhisattvo mahāsattvas tataś cyutaḥ samāno buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, avirahitaś ca buddhair bhagavadbhir bhaviṣyati, tadyathāpi nāṃ ānanda rājā cakravartī prāsādena prāsādaṃ caṅkrāmati, sa yāvajjīvaṃ pādatalābhyāṃ dharaṇīṃ nākrāmati yāvan maraṇakālam iti. evam evānanda suvarṇapuṣpo bodhisattvo mahāsattvo buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti.

atha khalv āyuṣmata ānandasyaitad abhavat: yāvanto bodhisattvā mahāsattvās tatra buddhaksetre saṃnipatitā bhaviṣyanti, tathāgatasaṃnipātaḥ sa veditavyaḥ.

atha khalu bhagavān āyuṣmata ānandasya cetasā cetaḥparivitarkam ājñāyāyuṣmantam ānandam etad avocat: evam etad ānanda yathā vadasi, tathāgatasaṃnipātaḥ sa veditavyo bodhisattvānāṃ mahāsattvānāṃ yaḥ saṃnipātaḥ suvarṇapuṣpasya ca tathāgatasyārhataḥ samyaksaṃbuddhasya buddhaksetre na pramāṇabaddho bhikṣusaṃgho bhaviṣyati, na śakyaṃ tasya bhikṣusaṃghasya pramāṇaṃ kartum, iyanto vā śrāvakā, iyanti vā śrāvakaśatāni, iyanti vā śrāvakasahasrāṇi, iyanti vā śrāvakaśatasahasrāṇi, iyatyo vā śrāvakakoṭya, iyanti vā śrāvakakoṭīśatāni, iyanti vā śrāvakakoṭīśatasahasrāṇi, iyanti vā śrāvakakoṭiniyutaśatasahasrāṇi, anyatrāsaṃkhyeyāprameyāparimāṇāni śrāvakakoṭīniyutaśatasahasrāṇi bhaviṣyanti. suvarṇapuṣpasya khalu punar ānanda tathāgatasyārhataḥ samyaksaṃbuddhasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetra ime doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti na prajñāsyante, ya iha prajñāpāramitāyāṃ parikīrtitāḥ.

evam ukte āyuṣmān ānando bhagavantam etad avocat: kva bhagavann etayā gaṅgadevayā kuśalamūlam avaropitam?

bhagavān āha: dīpaṅkarasyānanda tathāgatasyārhataḥ samyaksaṃbuddhasyāntike etayā bhaginyā kuśalamūlam avaropitam anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ, tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ, sa ca dīpaṅkaras tathāgato 'rhan samyaksaṃbuddhaḥ suvarṇapuṣpair abhyavakīrṇo 'nuttarāṃ samyaksaṃbodhiṃ prārthayamānayā, yadā mayā ānanda dīpaṃkaras tathāgato 'rhan samyaksaṃbuddhaḥ pañcabhir (PSP_4:192) utpalair avakīrṇo 'nuttarāṃ samyaksaṃbodhiṃ prārthayamānena, tadāhaṃ tena dīpaṃkareṇa bhagavatā tathāgatenārhatā samyaksaṃbuddhena kuśalamūlasamanvāgato 'yam iti viditvā vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvam anāgate 'dhvani sākyamunir nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāñ ca buddho bhagavāṃs tadā mamaitayā bhaginyā vyākaraṇaṃ śrutvā evaṃ cittam utpāditam, aho batāham apy anāgate 'dhvani evaṃ vyākriyeyam anuttarāyāṃ samyaksaṃbodhau, yathāyaṃ māṇavako vyākṛto 'nuttarāyāṃ samyaksaṃbodhau. evam ānandaitayā bhaginyā tasya dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike prathamaṃ cittam anuttarāyai samyaksaṃbodhaye samutpāditam.

evam ukte āyuṣmān ānando bhagavantam etad avocat: kṛtaparikarmā bhagavann iyaṃ gaṅgadevā bhaginy anuttarāyai samyaksaṃbodhaye.

bhagavān āha: evam etad ānanda evam etat, yathā vadasi, kṛtaparikarmā ānandaiṣā gaṅgadevā bhaginy anuttarāyai samyaksaṃbodhaye.
ity uktā kṣetraśuddhir anuttarā

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: prajñāpāramitāyāṃ bhagavaṃś caratā bodhisattvena mahāsattvena kathaṃ śūnyatāyāṃ parijayaḥ kartavyaḥ? kathaṃ śūnyatā bhāvayitavyā? katham ānimitte parijayaḥ? katham ānimittaṃ bhāvayitavyam? katham apraṇihite parijayaḥ kartavyaḥ? katham apraṇihitaṃ bhāvayitavyaṃ? yāvat kathaṃ bodhipakṣeṣu dharmeṣu parijayaḥ kartavyaḥ? kathaṃ bodhipakṣyā dharmā bhāvayitavyāḥ? ity upāyakauśalaviṣayaḥ

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: iha subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpaṃ śūnyam iti pratyavekṣitavyam, evaṃ vedanā saṃjñā saṃskārā, vijñānaṃ śūnyam iti pratyavekṣitavyam, evaṃ skandhadhātvāyatanāni śūnyānīti pratyavekṣitavyāni, pratītyasamutpādaḥ śūnya iti pratyavekṣitavyaḥ, pratītyasamutpādāṅgāni śūnyānīti pratyavekṣitavyāni, evaṃ yāvat kāmadhātuḥ śūnya iti pratyavekṣitavyaḥ, rūpadhātuḥ śūnya iti pratyavekṣitavyaḥ, ārūpyadhātuḥ śūnya iti pratyavekṣitavyaḥ. tathā ca pratyavekṣitavyaṃ, yathā pratyavekṣamāṇas tac cittaṃ na vikṣipati, so 'vikṣiptacittas taṃ dharmaṃ na samanupaśyati, yo dharmaḥ sākṣātkriyeta, sa taṃ dharmam (PSP_4:193) asamanupaśyan na sākṣātkaroti. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyair dharmaiḥ suśikṣito na kasyacid dharmasya vyavacchedaṃ karoti, yo vā sākṣātkuryād, yaṃ vā sākṣātkuryād, yena vā sākṣātkuryāt, sarvāṃs tān dharmān na saṃyuktān na visaṃyuktān samanupaśyati.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: yad bhagavān evam āha, na bodhisattvena mahāsattvena śūnyā dharmāḥ sākṣātkartavyā iti. kathaṃ bhagavan bodhisattvo mahāsattvaḥ śūnyatāyāṃ sthitaḥ śūnyatāṃ na sākṣātkaroti?

bhagavān āha: yadā subhūte bodhisattvo mahāsattvaḥ sarvākāravaropetāṃ śūnyatāṃ pratyavekṣate, na ca sākṣātkariṣyāmīti pratyavekṣate, na ca sākṣātkartavyeti pratyavekṣate, parijayaṃ kariṣyāmīti pratyavekṣate, nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate parijayasyāyaṃ kālo nāyaṃ kālaḥ sākṣātkriyāyā iti pratyavekṣate. asamāhita eva bodhisattvo mahāsattva āraṃbaṇe cittam upanibadhnāti, atrāntare bodhisattvo mahāsattvo na parihīyate bodhipakṣair dharmair, na cāsravakṣayaṃ sākṣātkaroti. tat kasya hetoḥ? evam udārajñānasamanvāgato bodhisattvo mahāsattvo bhaviṣyati. tat kasya hetoḥ? yo bodhipakṣyeṣu dharmeṣu sthita evaṃ jānāti parijayasyāyaṃ kālo nāyaṃ kālaḥ sākṣātkriyāyā iti.

tena khalu punaḥ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ pratyavekṣitavyaṃ, dānapāramitāyā ayaṃ kālaḥ, śīlapāramitāyā ayaṃ kālaḥ, kṣāntipāramitāyā ayaṃ kālaḥ, vīryapāramitāyā ayaṃ kālaḥ, dhyānapāramitāyā ayaṃ kālaḥ, prajñāpāramitāyā ayaṃ kālaḥ, smṛtyupasthānasya bhāvanāyā ayaṃ kālaḥ, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgānām āryāṣṭāṅgikasya mārgasya bhāvanāyā ayaṃ kālaḥ, śūnyatānimittāpraṇihitabhāvanāyā ayaṃ kālaḥ, adhyātmaśūnyatāyā ayaṃ kālo bahirdhāśūnyatāyā ayaṃ kālo 'dhyātmabahirdhāśūnyatāyā ayaṃ kālo yāvad abhāvasvabhāvaśūnyatāyā ayaṃ kālaḥ, apramāṇadhyānārūpyasamāpattibhāvanāyā ayaṃ kāla, āryasatyabhāvanāyā ayaṃ kālaḥ, pañcānām abhijñānāṃ bhāvanāyā ayaṃ kālo, vimokṣasamādhisamāpattidhāraṇīmukhabhāvanāyā ayaṃ kālaḥ, daśānāṃ tathāgatabalānāṃ pratilābhāyāyaṃ kālaś, caturṇāṃ vaiśāradyānāṃ pratilābhāyāyaṃ kālaḥ pratisaṃvitpratilābhāyāyaṃ kālo, (PSP_4:194) aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ paripūraṇāyāyaṃ kālo, mahāmaitryā mahākaruṇāyāḥ pratilābhāyāyaṃ kālo, nāyaṃ kālaḥ srotaḥāpattiphalasākṣātkriyāyai, nāyaṃ kālaḥ sakṛdāgāmiphalasākṣātkriyāyai, nāyaṃ kālo nāgāmiphalasākṣātkriyāyai, nāyaṃ kālo 'rhattvaphalasākṣātkriyāyai nāyaṃ kālaḥ pratyekabuddhajñānasākṣātkriyāyai, sarvākārajñatāyāḥ pratilābhāyāyaṃ kālaḥ.

evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran śūnyatāyāṃ ca parijayaṃ karoti, śūnyatayā ca viharaty, ānimitte ca parijayaṃ karoti, ānimittena ca viharaty, apraṇihite ca parijayaṃ karoti, apraṇihitena ca viharati. smṛtyupasthānāni ca bhāvayati smṛtyupasthānaiś ca viharati na ca sākṣātkaroti. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, āryāṣṭāṅgikaṃ ca mārgañ ca bhāvayaty āryāṣṭāṅgikena ca mārgeṇa viharati na ca sākṣātkaroti.

evaṃ khalu subhūte bodhisattvo mahāsattvo bodhipakṣyeṣu dharmeṣu parijayaṃ karoti, bodhipakṣyāṃś ca dharmān bhāvayati bodhipakṣyaiś ca dharmair viharati, na ca srotaāpattiphalaṃ sākṣātkaroti na ca sakṛdāgāmiphalan na cānāgāmiphalan nārhattvaphalaṃ sākṣātkaroti. ity upāyakauśalaprayogaḥ

tadyathāpi nāma subhūte kaścid eva puruṣaḥ śūraś ca bhaved, vīraś ca bhaved, dṛḍhapratiṣṭhānaś ca bhaved, abhirūpaś ca bhavet, prāsādikaś ca bhaved, darśanīyaś ca bhavet, paramaśubhavarṇapuṣkaratayā samanvāgataś ca bhaved, iṣvastre ca paramāṃ gatiṃgato bhaved, dṛḍhāni cānena praharaṇāni gṛhītāni bhaveyuḥ, sarvāsu ca catuḥṣaṣṭhiṣu kalāsu pariniṣpanno bhavet, sarvatra ca śilpasthāneṣu ca karmasthāneṣu ca gatiṃgato bhavet, bahujanasya ca priyo manaāpo bhavet, sa yāṃ yām eva ca kāṃścit kriyām ārabheta sarvatra tatra tatra ca lābhasatkārasamanvāgato bhavet, tena ca bahujanaṃ satkuryād gurukuryāt mānayet pūjayet, sa bhūyasyā mātrayā āttamanasko bhavet pramuditaḥ prītisaumanasyajātaḥ sa mātāpitṛputradārān gṛhītvā kenacid eva karaṇīyena mahābhayabhairavam aṭavīkāntāraṃ praviṣṭas syād bālānāṃ bhīṣaṇakaṃ sa romaharṣaṇaṃ, tatra ca sa puruṣaḥ praviśya tān mātāpitṛputradārān (PSP_4:195) abhayenābhinimantrayen, mā bhaiṣṭa mā bhaiṣṭāhaṃ yuṣmān ito mahābhayabhairavād aṭavīkāntārād bālānāṃ bhīṣaṇāt sa romaharṣaṇāc chīghram evāpakrāmayiṣyāmi śīghram eva parimocayiṣyāmi. tasya ca puruṣasya tatrāṭavīkāntāre bahavo 'mitrā vadhakāḥ pratyarthikāḥ pratyamitrāḥ pratyupasthitā bhaveyuḥ, sa ca puruṣaḥ parameṇa prajñābalena samanvāgato bhavet, sa tān parimocayitvā mātāpitṛputradārāṃs tasmād aṭavīkāntārān niṣkāśayitvā punar eva grāmaṃ vā nagaraṃ vā nigamaṃ vā janapadaṃ vā janapradeśaṃ vā gatvā prītisaumanasya jāto vihared akṣato 'nupahato, na ca teṣāṃ sattvānām antike pratyarthikānāṃ pratyamitrāṇāṃ vā manaḥ praduṣayet. tat kasya hetoḥ? tathā hi sa kṛtayogyaḥ sarvāsu ca kalāsu bhavet, tena tatrāṭavīkāntāre bahutarāś ca śūratarāś ca dṛḍhapraharaṇatarāś ca teṣāṃ pratyarthikānāṃ pratyamitrāṇām anye udāratarāḥ pratyarthikāḥ pratyamitrā abhinirmitā bhaveyuḥ, te tena bhayena sarve 'pagatā bhaveyuḥ. atha sa puruṣas tān mātāpitṛputradārān svastinā parimocayitvā sukhaṃ viharet.

evam eva subhūte yasmin samaye bodhisattvo mahāsattvaḥ sarvasattvānām antike maitryārambaṇena cittena karuṇāmuditopekṣārambaṇena cittena sphāritvā viharaty atrāntare subhūte bodhisattvo mahāsattvo na cānimittena vyāhriyate na cānimittasamādhiṃ sākṣātkriyayā śrāvakabhūmau vā pratyekabuddhabhūmau vā pratiṣṭhet.
ity antarāyikadharmasamatikramaṇopāyaḥ

tadyathāpi nāma subhūte pakṣī śakunir antarīkṣe carati na ca bhūmau patati, ākāśe vāntarīkṣe viharati na ca tatra tiṣṭhati na pratiṣṭhate. evam eva subhūte bodhisattvo mahāsattvaḥ śūnyatāyāṃ ca parijayaṃ karoti śūnyatayā ca viharati, ānimitte ca parijayaṃ karoty ānimittena ca viharaty, apraṇihite ca parijayaṃ karoty apraṇihitena ca viharati, na ca śūnyatāṃ vānimittaṃ vāpraṇihitaṃ vā sākṣātkaroti, yayā sākṣātkriyayā śrāvakabhūmau vā pratyekabuddhabhūmau vā pated, aparipūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā cāparimāṇeṣu ca buddhadharmeṣu caritvā sarvākārajñatām anuprāpnoti. ity apratiṣṭhitavihāropāyaḥ
(PSP_4:196)

tadyathāpi nāma subhūte balavān iṣvastrācāryo bhaved iṣvastraśikṣāyāṃ suśikṣitaḥ sa kāṇḍam ūrdhvamukhaṃ kṣiptvā tadanyaiḥ kāṇḍais tasya pūrvakasya kāṇḍasya paraṃparayā pṛthivyāṃ patanaṃ na dadyāt tāvat kāṇḍaṃ pṛthivyāṃ na patati yāvat sa puruṣa ākāṅkṣet. atha khalv etat kāṇḍaṃ pṛthivyāṃ nipatet, sa paścimaṃ kāṇḍam ūrdhvamukhaṃ nākṣiped, evaṃ sā kāṇḍaparaṃparā pṛthivyāṃ nipatet.

evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakauśalyena parigṛhītas tāvat tāṃ paramāṃ bhūtakoṭiṃ na sākṣātkaroti yāvan na tāni kuśalamūlāni paripakvāni bhavanty anuttarāyāṃ samyaksaṃbodhau, yadā tāni kuśalamūlāni paripakvāni bhavanty anuttarāyāṃ samyaksaṃbodhau tadā tāṃ paramāṃ bhūtakoṭiṃ sākṣātkaroti. tasmāt tarhi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivam eteṣāṃ dharmāṇāṃ dharmatopanidhyātavyā upaparīkṣitavyāḥ.
iti praṇidhānāvedhānuvṛttyupāyaḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: duṣkarakārako bhagavan bodhisattvo mahāsattvo ya iha dharmatāyāṃ śikṣate bhūtakoṭyāṃ śikṣate dharmadhātau śikṣate atyantaśūnyatāyāṃ śikṣate yāvat svalakṣaṇaśūnyatāyāṃ śikṣate yāvat triṣu vimokṣamukheṣu śikṣate, na cāntareṇa vyavasādam āpadyate 'nuttarāyāṃ samyaksaṃbodhau, āścaryaṃ bhagavann āścaryaṃ sugata.

bhagavān āha: tathā hi subhūte bodhisattvasya mahāsattvasya sarvasattvā aparityaktāḥ. yasya subhūte sarvasattvā aparityaktās tasyaivaṃrūpaḥ praṇidhānaviśeṣo bhavati, yaḥ subhūte bodhisattvo mahāsattva evaṃ cittam abhinirharati, sarvasattvā mayāparityaktā mayaite parimocayitavyāḥ, asaṃvidyamānair dharmair vartamānāḥ śāntaṃ śūnyatāsamādhivimokṣamukham abhinirharaty, ānimittaṃ samādhivimokṣamukham abhinirharaty, apraṇihitaṃ samādhivimokṣamukham abhinirharaty, upāyakauśalyasamanvāgataḥ sa bodhisattvo mahāsattvas tasmin samaye veditavyo, na cāntarā bhūtakoṭiṃ sākṣātkaroti yāvan na sarvākārajñatām anuprāpnoti. ity asādhāraṇopāyaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvo yānīmāni gambhīrāṇi sthānāni pratyavekṣitukāmo bhavati, tadyathedam adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ (PSP_4:197) catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgāni āryāṣṭāṅgikamārgaṃ trīṇi vimokṣamukhāni, tenaivaṃ cittotpādo 'bhinirhartavyo, dīrgharātram ime sattvā ātmasaṃjñāyāṃ sattvasaṃjñāyāṃ jīvasaṃjñāyāṃ jantusaṃjñāyāṃ poṣasaṃjñāyāṃ puruṣasaṃjñāyāṃ pudgalasaṃjñāyāṃ manujasaṃjñāyāṃ mānavasaṃjñāyāṃ kārakasaṃjñāyāṃ vedakasaṃjñāyāṃ jānakasaṃjñāyāṃ paśyakasaṃjñayām upalambhe caranti, teṣām upalambhadṛṣṭiprahāṇāyānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayiṣyāmi. yasmin samaye bodhisattvo mahāsattvaḥ śūnyatāsamādhivimokṣamukhaṃ bhāvayaty, ānimittaṃ samādhivimokṣamukhaṃ bhāvayaty apraṇihitaṃ samādhivimokṣamukhaṃ bhāvayati samāpadyate ca na ca bhūtakoṭīṃ sākṣātkaroti, yayā sākṣātkriyayā srotaāpattiphalaṃ prāpnuyāt, sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpnuyāt, pratyekāṃ bodhiṃ prāpnuyāt, tasmin samaye bodhisattvo mahāsattvo na srotaāpattiphalam anuprāpnuyād na sakṛdāgāmiphalan nānāgāmiphalaṃ nārhattvam anuprāpnuyāt, na pratyekāṃ bodhim anuprāpnuyād, evaṃ caran bodhisattvo mahāsattvo 'nena cittotpādena etaiś ca kuśalamūlaiḥ samanvāgato nāntarā bhūtakoṭiṃ sākṣātkaroti na ca parihīyate caturbhir apramāṇaiś caturbhir dhyānaiś catasṛbhir ārūpyasamāpattibhiḥ smṛtyupasthānaiś caturbhiḥ samyakprahāṇaiś caturbhir ṛddhipādaiḥ pañcabhir indriyaiḥ pañcabhir balaiḥ saptabhir bodhyaṅgair āryāṣṭāṅgikena mārgeṇa śūnyatānimittāpraṇihitasamādhibhir adhyātmaśūnyatayā yāvad abhāvasvabhāvaśūnyatayā na parihīyate, dānapāramitayā na parihīyate, śīlapāramitayā na parihīyate, kṣāntipāramitayā na parihīyate, vīryapāramitayā na parihīyate, dhyānapāramitayā na parihīyate, prajñāpāramitayā na parihīyate, āryasatyair na parihīyate, sarvavimokṣasamādhisamāpattidhāraṇīmukhair na parihīyate pañcabhir abhijñābhir daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir na parihīyate, aṣṭādaśabhir āveṇikair buddhadharmair na parihīyate, mahāmaitryā mahākaruṇayā na parihīyate. evaṃ bodhisattvo mahāsattvas tasmin samaye sarvabodhipakṣyair dharmaiḥ samanvāgato na ca parihīyate tato yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. upāyakauśalyaparigṛhīto bodhisattvo mahāsattvo (PSP_4:198) vivardhate śuklair dharmaiḥ, tīkṣṇatamāni cāsyendriyāṇi bhavanti yathā na śrāvakapratyekabuddhānām. ity aśaktyupāyaḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ bhavati, dīrgharātram ime sattvāś caturbhir viparyāsair viparyastacittā nityasaṃjñāyāṃ sukhasaṃjñāyāṃ śubhasaṃjñāyām ātmasaṃjñāyāñ ca teṣām arthāya bodhaye cariṣyāmi, tathā cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayiṣyāmi, yathānityam iti duḥkham ity aśubham iti anātmīyam iti vā samudācāro 'pi na bhaviṣyati. so 'nena cittotpādena samanvāgata upāyakauśalyena ca prajñāpāramitāyāṃ carati, buddhadharmasamādhiṃ samāpadyate 'paripūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca śūnyatānimittāpraṇihitasamādhivimokṣamukhaṃ tasmin samaye bodhisattvo mahāsattvo bhāvayati samāpadyate ca, na ca bhūtakoṭiṃ sākṣātkaroti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya evaṃ bhavati, dīrgharātram ime sattvā upalambhacaratā ātmeti, sattvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakā iti, rūpam iti vā vedaneti vā saṃjñeti vā saṃskārā iti vā vijñānam iti vā skandhā iti vā dhātava iti vā āyatanānīti vā pratītyasamutpādā iti vā pratītyasamutpādāṅgānīti vā caturbhir dhyānaiś caturbhir apramāṇaiś catasṛbhir ārūpyasamāpattibhis teṣāṃ tathā kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya sattvānām ete upalambhadoṣā na bhaviṣyanti, sa imaiś cittotpādaiḥ samanvāgato 'nena copāyakauśalyena prajñāpāramitāyāṃ caran na bhūtakoṭīṃ sākṣātkaroty apūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca śūnyatāsamādhivimokṣamukhaṃ tasmin samaye bodhisattvasya mahāsattvasya bhāvanā paripūriṃ gacchati. ity anupalambhopāyaḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, dīrgharātram ime sattvā nimittena caritāḥ strīnimitteṣu vā puruṣanimitteṣu vā rūpanimitteṣu vā ārūpyanimitteṣu (PSP_4:199) vā, teṣāṃ sattvānāṃ tathā kariṣyāmi yathā me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, eṣāṃ sattvānām ime doṣā na bhaviṣyanti. sa tena cittotpādena samanvāgato 'nena copāyakauśalyena samanvāgataḥ prajñāpāramitāyāṃ caran na cāntarā bhūtakoṭīṃ sākṣātkaroty aparipūrṇair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca tasya tena cittotpādena samanvāgatasyānimittasamādhivimokṣamukhaṃ tasmin samaye bodhisattvasya mahāsattvasya bhāvanā paripūriṃ gacchati. ity ānimittopāyaḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata evaṃ bhavati, dīrgharātram ime sattvāḥ praṇidhānena caritā yad uta śakratvaṃ brahmatvaṃ lokapālatvaṃ cakravartitvam abhilaṣanti rūpam abhilaṣanti evaṃ vedanāṃ saṃjñāṃ saṃskārān, vijñānam abhilaṣanti, teṣām aham arthāyānuttarāṃ samyaksaṃbodhim abhisaṃbudhya tathā dharmaṃ deśayiṣyāmi yathaiva te sattvānāṃ praṇidhānadoṣā na bhaviṣyantīti. evaṃ hi subhūte bodhisattvasya mahāsattvasya ebhiś cittotpādair ebhiś ca kuśalamūlair anena copāyakauśalyena prajñāpāramitāyāṃ carataḥ, apraṇihitasamādhivimokṣamukhaṃ bhāvanā paripūriṃ gacchati, na ca bhūtakoṭiṃ sākṣātkaroti, aparipūrṇair daśabhir balair vaiśāradyaiḥ pratisaṃvidāveṇikabuddhadharmair mahāmaitryā mahākaruṇayā ca yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti, asthānaiḥ subhūte 'navakāśo yad bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu carann adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ caraṃś caturṣu smṛtyupasthāneṣu caran samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu mārgeṣu caran śūnyatānimittāpraṇihiteṣu caran daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyāṃ caran yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu caran parijayaṃ kurvāṇa, evaṃ jñānadharmasamanvāgato 'nabhisaṃskāre vā pateta traidhātukena vā sārdhaṃ saṃvasen naitat sthānaṃ vidyate.
ity apraṇihitopāyaḥ

punar aparaṃ subhūte bodhisattvo mahāsattva eṣu bodhipākṣikeṣu (PSP_4:200) dharmeṣu caran parijayaṃ kurvāṇaḥ paripraṣṭavyaḥ. kathaṃ bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmo bodhipakṣyeṣu dharmeṣu caritvā parijayaṃ kṛtvā na śūnyatāṃ sākṣātkuryāt, na ca bhūtakoṭiṃ pratisaṃvidhyen, na srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā nāgāmiphalaṃ vārhattvaṃ vā pratyekāṃ vā bodhim anuprāpnuyāt? kathaṃ śūnyatām ānimittam apraṇihitam anabhisaṃskāram anutpādam abhāvaṃ vā sākṣātkuryāt prajñāpāramitāṃ ca bhāvayed? iti.

sacet punaḥ subhūte bodhisattvo mahāsattvo bodhisattvair mahāsattvair evaṃ paripṛcchamāna evaṃ vyākuryāc, chūnaytā caiva tena manasikartavyā, ānimittaṃ caiva tena manasikartavyam, apraṇihitaṃ caiva tena manasikartavyam, anabhisaṃskāro 'nutpādo bhāvaś caiva manasikartavyo, na ca sarvasattvāḥ parityaktavyā iti. veditavyam etat subhūte bodhisattvair mahāsattvair vyākṛto 'yaṃ bodhisattvo mahāsattvo 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi yo 'vinivartanīyasya bodhisattvasya mahāsattvasya parijayaṃ sūcayati taṃ vyākaroti taṃ prabhāvayati.

sacet punaḥ subhūte pṛṣṭa evaṃ vyākuryān, na tena śūnyatāyāṃ parijayaṃ kartavyaṃ, nānimitte nāpraṇihite nānabhisaṃskāre nānutpāde nābhāve na tena bodhipakṣyair dharmaiḥ parijayaḥ kartavyo, na ca sarvasattvāḥ samālambitavyā iti. veditavyam etat subhūte bodhisattvair mahāsattvair nāyaṃ bodhisattvo mahāsattvo vyākṛto 'nuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi yo 'vinivartanīyasya bodhisattvasya mahāsattvasya parijayaṃ taṃ na sūcayati taṃ na vyākaroti taṃ na prabhāvayati, yaḥ punar avinivartanīyasya bodhisattvasya mahāsattvasya dharmaṃ taṃ na sūcayati na vyākaroti na bhāvayati, veditavyam etat subhūte bodhisattvair mahāsattvair ayaṃ bodhisattvo mahāsattvaḥ parijayaṃ kṛtvā tato bhūmer atikrānto yāvinivartanīyasya bodhisattvasya mahāsattvasyāvinivartanīyabhūmiḥ. ity avaivartikaliṅgopāyaḥ

subhūtir āha: syāt punar bhagavan paryāyo yad avinivartanīyo bodhisattvo (PSP_4:201) mahāsattvo bhavet?

bhagavān āha: syāt subhūte yo bodhisattvo mahāsattvaḥ ṣaṭ pāramitāḥ śrutvā vāśrutvā vā evaṃ visarjayed yathāvinivartanīyo bodhisattvo mahāsattvo, veditavyas tair bodhisattvair mahāsattvair avinivartanīyo 'yaṃ bodhisattvo mahāsattvaḥ.

subhūtir āha: tena hi bhagavan bahavo bodhisattvā mahāsattvā bodhāya caranti, alpakās te bhagavan bodhisattvā mahāsattvā ya evaṃ visarjayiṣyanti, yathāvinivartanīyā bodhisattvā mahāsattvāḥ parikarmabhūmau vā, aparikarmabhūmau vā.

bhagavān āha: evam etat subhūte evam etat. tat kasya hetoḥ? tathā hi subhūte 'lpakās te bodhisattvā mahāsattvā ya evaṃ vyākṛtā avinivartanīyāyāṃ jñānabhūmau, ye punas te vyākṛtā bhaviṣyanti ta evaṃ visarjayiṣyanti, uttaptakuśalamūlās te veditavyā bodhisattvā mahāsattvā asaṃhāryāḥ sadevamānuṣāsureṇa lokena. ity apramāṇaviṣayopāyaḥ
ity uktam upāyakauśalam
ity uktaḥ sarvākārābhisaṃbodhaḥ

āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ sarvākārābhisaṃbodhādhikāras tathatāparivartaś caturthaḥ