Pancavimsatisahasrika Prajnaparamita, IV = PSP_4 Based on the edition by Takayasu Kimura: Pa¤caviæÓatisÃhasrikà Praj¤ÃpÃramità IV. Tokyo : Sankibo Busshorin 1990. Input by Klaus Wille, G”ttingen (December 2006) REFERENCE SYSTEM: PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<(PSP_4:1)># Pa¤caviæÓatisÃhasrikà Praj¤ÃpÃramità IV अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: असत्पारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आकाशासत्तां सुभूते उपादाय. सुभूतिर् आह: समतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिसमताम् उपादाय. सुभूतिर् आह: विवेकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अत्यन्तशून्यताम् उपादाय. सुभूतिर् आह: अनवमर्दनीयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: अपदपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनामाशरीरताम् उपादाय. सुभूतिर् आह: आकाशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आश्वासप्रश्वासानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रव्याहारपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: वितर्कविचारानुपलब्धाम् उपादाय. सुभूतिर् आह: अनामपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: वेदनासंज्ञासंस्कारविज्ञानानुपलब्धिताम् उपादाय. सुभूतिर् आह: अगमनपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अगमनताम् उपादाय. सुभूतिर् आह: असंहार्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माग्राह्यताम् उपादाय. सुभूतिर् आह: अक्षयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अत्यन्तक्षयक्षीणताम् उपादाय. #<(PSP_4:2)># सुभूतिर् आह: अनुत्पत्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अनुत्पादानिरोधताम् उपादाय. सुभूतिर् आह: अकारकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: कारकानुपलब्धिताम् उपादाय. सुभूतिर् आह: अजानकपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: जानकानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंक्रान्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: च्युत्युपपत्त्यनुपलब्धिताम् उपादाय. सुभूतिर् आह: अविनयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणां प्रकृत्यविनयताम् उपादाय. सुभूतिर् आह: स्वप्नपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: स्वप्नदर्शिनानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रतिश्रुत्कापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: घोषोदारानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रतिभासपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: बिम्भप्रतिबिम्भानुपलब्धिताम् उपादाय. सुभूतिर् आह: मरीचिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: उदकस्कन्धानुपलब्धिताम् उपादाय. सुभूतिर् आह: मायापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: तन्निमित्तानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंक्लेशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: क्लेशस्वभावानुपलब्धिताम् उपादाय. सुभूतिर् आह: अव्यवदानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: क्लिष्टसत्त्वानुपलब्धिताम् उपादाय. सुभूतिर् आह: अनुपलेपपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: आकाशानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रपञ्चपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वप्रपञ्चसमुद्घातताम् उपादाय. सुभूतिर् आह: अमननापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वमननासमुद्घातताम् उपादाय. #<(PSP_4:3)># सुभूतिर् आह: अचलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: धर्मधातुस्थितिं सुभूते उपादाय. इति सर्वज्ञताकाराः सुभूतिर् आह: विरागपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: विरागानुपलब्धिताम् उपादाय. सुभूतिर् आह: अस्थानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माविकल्पनताम् उपादाय. सुभूतिर् आह: शान्तपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अवितथताभिसंबोधनताम् उपादाय. सुभूतिर् आह: अरागपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: रागानुपलब्धिताम् उपादाय. सुभूतिर् आह: अदोषपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दोषासद्भूतताम् उपादाय. सुभूतिर् आह: अमोहपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: मोहान्धकारविधमनताम् उपादाय. सुभूतिर् आह: निःक्लेशपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: परिकल्पासत्ताम् उपादाय. सुभूतिर् आह: निःसत्त्वपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सत्त्वानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रमाणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मासमुत्थानताम् उपादाय. सुभूतिर् आह: अन्तद्वयानुपगमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अत्यन्तानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंभिन्नपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मासंभेदताम् उपादाय. सुभूतिर् आह: अपरामृष्टपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: श्रावकभूमिप्रत्येकबुद्धभूमिसमतिक्रमताम् उपादाय. #<(PSP_4:4)># सुभूतिर् आह: अविकल्पपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अविकल्पानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रमेयपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माप्रमाणानुपलब्धिताम् उपादाय. सुभूतिर् आह: असङ्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् आकाशस्वभावसमताम् उपादाय. सुभूतिर् आह: अनित्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्माणाम् अविनाशिताम् उपादाय. सुभूतिर् आह: दुष्खपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानध्यवसायधर्मयोगताम् उपादाय. सुभूतिर् आह: शून्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वनिःफलार्थताम् उपादाय. सुभूतिर् आह: अनात्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानभिवेशताम् उपादाय. सुभूतिर् आह: अलक्षणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानिमित्तताम् उपादाय. सुभूतिर् आह: अध्यात्मशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अध्यात्मिकधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: बहिर्धाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: बहिर्धाधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: अध्यात्मबहिर्धाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अध्यात्मबहिर्धाधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: शून्यताशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: शून्यताशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: महाशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: महाशून्यतानुपलब्धिताम् उपादाय. #<(PSP_4:5)># सुभूतिर् आह: परमार्थशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: परमार्थशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: संस्कृतशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: संस्कृतशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: असंस्कृतशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: असंस्कृतशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: अत्यन्तशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अत्यन्तशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: अनवराग्रशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनवराग्रशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: अनवकारशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनवकारशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रकृतिशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: प्रकृतिशून्यतानुपलब्धिताम् उपादाय. सुभूतिर् आह: सर्वधर्मशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: स्वलक्षणशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: स्वलक्षणविविक्तताम् उपादाय. सुभूतिर् आह: अनुपलम्भशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: त्रिष्व् अध्वसु त्रयाणाम् अध्वनाम् अनुपलब्धिताम् उपादाय. सुभूतिर् आह: अभावस्वभावशून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. #<(PSP_4:6)># भगवान् आह: अभावस्वभावशून्यतानुपलब्धिताम् उपादाय. इति मार्गज्ञताकाराः सुभूतिर् आह: स्मृत्युपस्थानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: कायवेदनाचित्तधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: सम्यक्प्रहाणपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अकुशलकुशलधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: ऋद्धिपादपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: छन्दवीर्यचित्तमीमांसानुपलब्धिताम् उपादाय. सुभूतिर् आह: इन्द्रियपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: श्रद्धाद्यनुपलब्धिताम् उपादाय. सुभूतिर् आह: बलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: पञ्चबलानुपलब्धिताम् उपादाय. सुभूतिर् आह: बोध्यङ्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सप्तबोध्यङ्गानुपलब्धिताम् उपादाय. सुभूतिर् आह: मार्गपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: ÃryëÂÃÇgamÃrgÃnupalabdhitÃm उपादाय. इत्य् आकाराः सर्वज्ञतामार्गाधिष्ठानाः सुभूतिर् आह: शून्यतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दृष्टिकृतानुपलब्धिताम् उपादाय. सुभूतिर् आह: आनिमित्तपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: वितर्कानुपलब्धिताम् उपादाय. सुभूतिर् आह: अप्रणिहितपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: प्रणिधाणानुपलब्धिताम् उपादाय. सुभूतिर् आह: अष्टविमोक्षपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अष्टविमोक्षानुपलब्धिताम् उपादाय. सुभूतिर् आह: नवानुपूर्वविहारसमापत्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: नवानुपूर्वविहारसमापत्त्यनुपलब्धिताम् उपादाय. #<(PSP_4:7)># सुभूतिर् आह: चतुःसत्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: समुदयनिरोधानुपलब्धिताम् उपादाय. सुभूतिर् आह: दानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: मात्सर्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: शीलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दौःशील्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: क्षान्तिपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: व्यापादानुपलब्धिताम् उपादाय. सुभूतिर् आह: वीर्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: कौशीद्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: ध्यानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: विक्षेपानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रज्ञापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दौष्प्रज्ञानुपलब्धिताम् उपादाय. सुभूतिर् आह: उपायपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अनुपायानुपलब्धिताम् उपादाय. सुभूतिर् आह: प्रणिधानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अप्रणिधानानुपलब्धिताम् उपादाय. सुभूतिर् आह: बलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: दौर्बल्यानुपलब्धिताम् उपादाय. सुभूतिर् आह: ज्ञानपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: अज्ञानानुपलब्धिताम् उपादाय. इत्य् ÃkÃrà मार्गज्ञताधिष्ठानाः सुभूतिर् आह: दशबलपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मानुपलब्धिताम् उपादाय. सुभूतिर् आह: वैशारद्यपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: मार्गज्ञतानवलीनताम् उपादाय. सुभूतिर् आह: प्रतिसंवित्पारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वत्रज्ञानासङ्गाप्रतिघातिताम् उपादाय. #<(PSP_4:8)># सुभूतिर् आह: आवेणिकबुद्धधर्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मसमतिक्रमताम् उपादाय. सुभूतिर् आह: तथतापारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: sarvabuddhabhëitatathatÃm उपादाय. सुभूतिर् आह: स्वयंभूपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मवशवर्तिताम् उपादाय. सुभूतिर् आह: बुद्धधर्मपारमितेयं भगवन् यद् उत प्रज्ञापारमिता. भगवान् आह: सर्वधर्मसर्वाकाराभिसंबोधनताम् उपादाय. इत्य् आकाराः सर्वाकारज्ञताधिष्ठानाः इत्य् uktà आकाराः अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभवत्, पूर्वजिनकृताधिकारास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. तथागतावरोपितकुशलमूलास् ते sattvà भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कल्याणमित्रपरिगृहीतास् ते sattvà भविष्यन्ति, येषाम् इयं प्रज्ञापारमिताश्रोत्रावभासम् आगमिष्यति. कः पुनर् वादो य उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य dhÃrayitvà vÃcayitvà पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते, बहुबुद्धपर्युपासितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. य इमां प्रज्ञापारमितां Órutvà उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उद्गृह्य dhÃrayitvà vÃcayitvà पर्यवाप्य तथत्वाय प्रतिपत्स्यन्ते परिपृष्ठाश् च pÆrvakà अपि तैः कुलपुत्रैः कुलदुहितृभिश् च tathÃgatà अर्हन्तः सम्यक्संबुद्धाः परिप्रश्नीकृताः sevità भजिताः पर्युपासिताः, य इमां प्रज्ञापारमितां Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. बहुबुद्धकोटीषु ते दानपारमितायां चरिताः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां बहुबुद्धकोटीषु ते प्रज्ञापारमितायां #<(PSP_4:9)># चरिता, य इमां प्रज्ञापारमितां Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. अथ खलु Ãyu«mä च्छारिपुत्रो भगवन्तम् एतद् अवोचत्: ये भगवन् kulaputrà và कुलदुहितरो và इमाम् एवं गम्भीरां प्रज्ञापारमितां Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते, Órutvà च उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, yathà avinivartanÅyà bodhisattvà महासत्त्वास् tathà ते कुलपुत्राः कुलदुहितरो và धारयितव्याः. तत् कस्य हेतोः? gambhÅrà भगवन् प्रज्ञापारमिता. न खलु पूर्वम् अचरितेन षट्सु पारमितासु शक्येयं gambhÅrà praj¤ÃpÃramità अधिमोक्तुम्. ये पुनर् भगवन् कुलपुत्राः कुलदुहितरो và इमां गम्भीरां प्रज्ञापारमितां प्रतिक्षेप्तव्यां मंस्यन्ते पूर्वान्ततो ऽपि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं gambhÅrà praj¤ÃpÃramità प्रतिक्सिप्ता. तत् कस्य हेतोः? tathà हि तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां नास्ति Óraddhà नास्ति प्रसादो नास्ति प्रेम नास्त्य् अधिमुक्तिस् तैः कुलपुत्रैः कुलदुहितृभिश् च न buddhà và bodhisattvà và pratyekabuddhà và ÓrÃvakà và परिप्रश्नीकृताः, कथं दानपारमितायां चरितव्यं? कथं शीलपारमितायां चरितव्यं? कथञ् च क्षान्तिपारमितायां चरितव्यं? कथं वीर्यपारमितायां चरितव्यं? कथं ध्यानपारमितायां चरितव्यं? कथं प्रज्ञापारमितायां चरितव्यं? कथम् अध्यात्मशून्यतायां चरितव्यं? कथं बहिर्धाशून्यतायां चरितव्यं? कथर अध्यात्मबहिर्धाशून्यतायां चरितव्यं? यावत् कथं abhÃvasvabhÃvaÓÆnyatÃyä चरितव्यं? कथं स्मृत्युपस्थानानि भावयितव्यानि? कथं सम्यक्प्रहाणानि? कथम् ऋद्धिपादाः? कथम् इन्द्रियाणि? कथं बलानि? कथं बोध्यङ्गानि? कथम् ÃryëÂÃÇgo मार्गो भावयितव्यः? कथम् अप्रमाणध्यानारूप्यसमापत्तयो भावयितव्याः? कथम् आर्यसत्यानि भावयितव्यानि? कथम् अष्ट विमोक्षा भावयितव्याः? कथं नवानुपूर्वविहारसमपत्तयो भावयितव्याः? कथं शून्यतानिमित्ताप्रणिहितानि भावयितव्यानि? कथं षड् अभिज्ञा भावयितव्याः? कथं समाधयः समापत्तव्याः? कथं धारणीमुखानि प्रवेष्टव्यानि? कथं दशतथागतबलानि भावयितव्यानि? कथं वैशारद्यानि #<(PSP_4:10)># भावयितव्यानि? कथं प्रतिसंविदो भावयितव्याः? कथम् a«ÂÃdaÓÃveïikà buddhadharmà भावयितव्या? इति. अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: gambhÅrà भदन्त शारिपुत्र प्रज्ञापारमिता. किम् अत्राश्चर्यं स्यात्? य इमां गम्भीरां प्रज्ञापारमितां पूर्वान्ते ऽपि nÃdhimuktà bodhisattvà महासत्त्वाः दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां नाधिमुक्ताः, अध्यात्मशून्यतायां नाधिमुक्ताः, यावद् अभावस्वभावशून्यतायां नाधिमुक्ताः, सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अनधिमुक्ताः, अप्रमाणध्यानारूप्यसमापत्तिष्व् अनधिमुक्ताः, शून्यतानिमित्ताप्रणिहितेष्व् अनधिमुक्ताः, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिष्व् अनधिमुक्ताः, दशतथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु पञ्चस्व् अभिज्ञासु नाधिमुक्ताः, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु नाधिमुक्ताः. ये प्रतिक्षिपेयुर् इति नात्राश्चर्यम्. नमस्करोमि भगवत्यै प्रज्ञापारमितायै सर्वज्ञज्ञानस्य स नमस्कारं करोति यः praj¤ÃpÃramitÃyà नमस्कारं करोति. अथ खलु भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्. सर्वज्ञज्ञानस्य स नमस्कारं करोति, यः praj¤ÃpÃramitÃyà नमस्कारं करोति. तत् कस्य हेतोः? अतो nirjÃtà हि कौशिक बुद्धानां भगवतां सर्वाकारज्ञता, sarvÃkÃraj¤atÃnirjÃtà च praj¤ÃpÃramità प्रभाव्यन्ते. सर्वज्ञतां कौशिकातिक्रमितुकामेन कुलपुत्रेण và kuladuhitrà và प्रज्ञापारमितायां स्थातव्यम्, एवं मार्गज्ञतायां स्थातुकामेन सर्वाकारज्ञताज्ञानम् उत्पादयितुकामेन सर्ववासनानुसंधिक्लेशान् समुद्घातयितुकामेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन धर्मचक्रं प्रवर्तयितुकामेन कुलपुत्रेण và kuladuhitrà và प्रज्ञापारमितायां स्थातव्यम्, एवं स्रोतआपत्तिफले सत्त्वान् स्थापयितुकामेन सकृदागामिफले अनागामिफले अर्हत्त्वे सत्त्वान् स्थापयितुकामेन प्रत्येकायां बोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, अनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयितुकामेन, भिक्षुसंघं परिकर्षयितुकामेन इह बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगम् आपत्तव्यम्. #<(PSP_4:11)># एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां प्रतिष्ठितो भवति? कथं và युज्यते? एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, कथं दानपारमितायां प्रतिष्ठितो भवति? कथं và योगम् आपद्यते? कथं và प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां योगम् आपद्यते? कथं भगवन् बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरन् सप्तत्रिंसद्बोधिपक्षेषु धर्मेषु योगम् आपद्यते? एवम् अप्रमाणध्यानारूप्यसमापत्तिषु. कथं शून्यतानिमित्ताप्रणिहितेषु योगम् आपद्यते? एवम् अष्टविमोक्षेषु नवानुपूर्वविहारसमापत्तिषु योगम् आपद्यते. कथम् अभिज्ञासु योगम् आपद्यते? एवं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु. कथम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु praj¤ÃpÃramitÃyä चरन् योगम् आपद्यन्ते बोधिसत्त्वो महासत्त्वः? एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: साधु साधु कौशिक साधु खलु पुनस् त्वं कौशिक यस् त्वं तथागतम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे. इदम् अपि ते कौशिक बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु bhëi«ye ऽहं ते. इति चत्वारः प्रयोक्ताकारः इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, yadà रूपे न तिष्ठति tadà रूपे न योगम् आपद्यते, वेदनासंज्ञासंस्कारेषु, विज्ञाने न तिष्ठति yadà विज्ञाने न तिष्ठति tadà विज्ञाने न योगम् आपद्यते. चक्षुषि न तिष्ठति, एवं श्रोत्रे घ्राणे जिह्वायां काये मनसि न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. रूपे न तिष्ठति, एवं शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. चक्षुर्विज्ञाने न तिष्ठति, चक्षुःसंस्पर्शे न तिष्ठति, चक्षुःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं श्रोत्रघ्राणजिह्वाकाये मनोविज्ञाने न तिष्ठति, मनःसंस्पर्शे न तिष्ठति, मनःसंस्पर्शप्रत्ययवेदयिते न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. पृथिवीधातौ न तिष्ठति, एवम् अब्धातौ तेजोधातौ वायुधातौ आकाशधातौ #<(PSP_4:12)># विज्ञानधातौ न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अविद्यायां न तिष्ठति, एवं संस्कारेषु विज्ञाने नामरूपे षडायतने स्पर्शे वेदनायां तृष्णायाम् उपादाने भवे जातौ जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. दानपारमितायां न तिष्ठति, एवं शीले क्षान्तौ वीर्ये ध्याने प्रज्ञापारमितायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. अध्यात्मशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते यावद् अभावस्वभावशून्यतायां न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. स्मृत्युपस्थानेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं चतुर्ष्व् अप्रमाणेषु चतुर्षु ध्यानेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु शून्यतानिमित्ताप्रणिहितेष्व् अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु धारणीमुखेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. एवं दशसु तथागतबलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु न तिष्ठति, एवं प्रज्ञापारमितायां योगम् आपद्यते. तत् कस्य हेतोः? tathà हि स रूपं नोपलभते यत्रावतिष्ठेत यत्र và योगम् आपद्यते, वेदनासंज्ञासंस्कारा, विज्ञानं नोपलभते यत्रावतिष्ठेत यत्र và योगम् आपद्यते, एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि अप्रमाणध्यानारूप्यसमापत्तीः अष्टविमोक्षान् नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपलभते यत्रावतिष्ठेत यत्र và योगम् आपद्यते. इति रूपाद्य् अनवस्थानप्रयोगः पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वो रूपे न युज्यते, यद् रूपे न युज्यते एवं रूपे योगम् आपद्यते, वेदनायां संज्ञायां संस्कारेषु, विज्ञाने न युज्यते, यद् विज्ञाने न युज्यते, एवं विज्ञाने योगम् आपद्यते. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मशून्यतार्यसत्याप्रमाणध्यानारूप्यसमापत्तिषु ÓÆnyatÃnimittÃpraïihitëÂavimok«anavÃnupÆrvavihÃrasamÃpatty अभिज्ञासर्वसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंवित्स्व् अष्टादशावेणिकेषु #<(PSP_4:13)># बुद्धधर्मेषु न युज्यते यद् बुद्धधर्मेषु न युज्यते, एवं बुद्धधर्मेषु योगम् आपद्यते. तत् कस्य हेतोः? tathà हि स बोधिसत्त्वो महासत्त्वः पूर्वान्ततो रूपं नोपलभते, अपरान्ततो रूपं नोपलभते, मध्यतो रूपं नोपलभते, वेदनासंज्ञासंस्कारान्, पूर्वान्ततो विज्ञानं नोपलभते, अपरान्ततो विज्ञानं नोपलभते, मध्यतो विज्ञानं नोपलभते. एवं धातून् आयतनानि प्रतीत्यसमुत्पादाङ्गानि पारमिताः सप्तत्रिंशद्बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितानि अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्त्यभिज्ञाः सर्वशून्यताः सर्वसमाधीन् सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् पूर्वान्ततो नोपलभते, अपरान्ततो नोपलभते, मध्यतो नोपलभते. इत्य् अयोगप्रयोगः अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: gambhÅrà भगवन् प्रज्ञापारमिता. भगवान् आह: rÆpatathatÃgambhÅratayà शारिपुत्र gambhÅrà प्रज्ञापारमिता, vedanà संज्ञा संस्कारा, vij¤ÃnatathatÃgambhÅratayà शारिपुत्र gambhÅrà प्रज्ञापारमिता, एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि दशबलवैशारद्यप्रतिसंविदो '«ÂÃdaÓÃveïikabuddhadharmatathatÃgambhÅratayà शारिपुत्र gambhÅrà प्रज्ञापारमिता. इति गम्भीरप्रयोगः शारिपुत्र आह: duravagÃhà भगवन् प्रज्ञापारमिता. भगवान् आह: rÆpaduravagÃhatayà शारिपुत्र duravagÃhà प्रज्ञापारमिता, vedanà संज्ञा संस्कारा, vij¤ÃnaduravagÃhatayà शारिपुत्र duravagÃhà प्रज्ञापारमिता. एवं धात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः सर्वशून्यताः सर्वसमाधिः सर्वधारणीमुखानि बोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो '«ÂÃdaÓÃveïikabuddhadharmaduravagÃhatayà शारिपुत्र duravagÃhà प्रज्ञापारमिता. इति दुरवगाहप्रयोगः #<(PSP_4:14)># शारिपुत्र आह: apramÃïà भगवन् प्रज्ञापारमिता. भगवान् आह: rÆpÃpramÃïatayà ÓÃriputrÃpramÃïà प्रज्ञापारमिता, vedanà संज्ञा संस्कारा, vij¤ÃnÃpramÃïatayà ÓÃriputrÃpramÃïà प्रज्ञापारमिता. एवं dhÃtvÃyatanapratÅtyasamutpÃdÃÇgapÃramitÃsarvaÓÆnyatÃsarvasamÃdhidhÃraïÅmukhabodhipak«yadharmÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattya«Âavimok«anavÃnupÆrvavihÃrasamÃpattiÓÆnyatÃnimittÃpraïihitÃbhij¤ÃdaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmÃpramÃïatayà ÓÃriputrÃpramÃïà प्रज्ञापारमिता. इत्य् अप्रमाणप्रयोगः शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? भगवान् आह: सचेच् छारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायां, vedanà संज्ञा संस्कारा, विज्ञानं गम्भीरम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं dhÃtvÃyatanapratÅtyasamutpÃdapÃramitÃbodhipak«yadharmÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattya«Âavimok«anavÃnupÆrvavihÃrasamÃpattiÓÆnyatÃnimittÃpraïihitÃbhij¤ÃsarvasamÃdhisarvadhÃraïÅmukhadaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà gambhÅrà इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? tathà हि yà शारिपुत्र यावद् बुद्धधर्माणां gambhÅratà न ते बुद्धधर्माः. इति गम्भीरप्रयोगापरपर्यायो मृदुः पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायां, vedanà संज्ञा संस्कारा, विज्ञानं दुरवगाहम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं dhÃtvÃyatanapratÅtyasamutpÃdapÃramitÃsarvaÓÆnyatÃsarvasamÃdhisarvadhÃraïÅmukhabodhipak«yadharmÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattiÓÆnyatÃnimittÃpraïihitÃbhij¤ÃdaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà duravagÃhà इति न चरति चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? tathà हि yà शारिपुत्र यावद् बुद्धधर्माणां duravagÃhatà न ते बुद्धधर्माः. इति दुरवगाहप्रयोगापरपर्यायो मध्यः पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां #<(PSP_4:15)># चरन् रूपम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायां, vedanà संज्ञा संस्कारा, विज्ञानम् अप्रमाणम् इति न चरति चरति प्रज्ञापारमितायाम्. एवं dhÃtvÃyatanapratÅtyasamutpÃdapÃramitÃbodhipak«yadharmÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattya«Âavimok«anavÃnupÆrvavihÃrasamÃpattiÓÆnyatÃnimittÃpraïihitÃbhij¤ÃsarvaÓÆnyatÃsarvasamÃdhisarvadhÃraïÅmukhadaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà apramÃïà इति न चरति चरति प्रज्ञापारमितायां. तत् कस्य हेतोः? tathà हि yà शारिपुत्र यावद् buddhadharmÃpramÃïatà न ते बुद्धधर्माः. इत्य् अप्रमाणप्रयोगापरपर्यायो ऽधिमात्रः शारिपुत्र आह: yathà गम्भीरेयं भगवन् praj¤ÃpÃramità duravagÃhà apramÃïà इयं भगवन् praj¤ÃpÃramità tathà नवयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां पुरतो न vaktavyà mà ते इमां गम्भीरां प्रज्ञापारमितां Órutvà उत्त्रसिषुः संत्रसिषुः संत्रासम् आपत्स्यन्ते. अविनिवर्तनीयस्य यं बोधिसत्त्वस्य महासत्त्वस्य पुरतो bhëitavyo स इमां प्रज्ञापारमितां Órutvà नोत्त्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते न काङ्क्षयिष्यति न निर्विचिकित्सिष्यति, उत्तरे च Órutvà विमोक्षते. अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: सचेद् भदन्त शारिपुत्र नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं gambhÅrà praj¤ÃpÃramità bhëyeta को दोषः स्यात्? शारिपुत्र आह: सचेत् कौशिक नवयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं praj¤ÃpÃramità bhëyeta उत्त्रस्येत संत्रस्येत संत्रासम् आपद्येत प्रतिबाध्येत प्रतिक्षिपेत्. नाधिमुच्येत स्थानम् एतत् कौशिक विद्यते यस् स नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां Órutvà प्रतिक्षिप्य विनिपातगामिकर्मोपचिनुयात्, स कृच्छ्रेण चिरेणानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत. इति कृच्छ्रे चिराभिसंबोधप्रयोगः शक्र आह: सन्ति पुनर् भदन्त शारिपुत्र avyÃk­tà bodhisattvà mahÃsattvà य इमां प्रज्ञापारमितां Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. शारिपुत्र आह: न ते कौशिक bodhisattvà महासत्त्वाश् चिरेण व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः. य इमां #<(PSP_4:16)># प्रज्ञापारमितां Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. ते एकं và द्वौ và त्रीन् và तथागतान् अतिक्रमिष्यन्ति. ततो व्याकरणं प्रतिलप्स्यन्ते अनुत्तरायाः सम्यक्संबोधेः. अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयते स्म: एवम् एतच् छारिपुत्रैवम् एतत्, चिरयानसंप्रस्थितास् ते शारिपुत्र bodhisattvà mahÃsattvà भविष्यन्ति. चिरचरिताः षट्सु पारमितासु बहुबुद्धपर्युपासितास् ते शारिपुत्र bodhisattvà mahÃsattvà य इमां गम्भीरां प्रज्ञापारमितां Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. उत्तरे च Órutvà उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति यथोपदिष्टायां प्रज्ञापारमितायां स्थास्यन्ति. अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: प्रतिभाति मे भगवन् प्रतिभाति मे सुगत. भगवान् आह: प्रतिभातु ते. शारिपुत्र आह: तद्यथापि नाम भगवन् स्वप्नान्तरगतो महायानसंप्रस्थितः कुलपुत्रो và kuladuhità và प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, यावद् बोधिमण्डे निषीदेद्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो và kuladuhità và अनुत्तरायाः सम्यक्संबोधेः. कः पुनर् वादो? भगवन् यः प्रतिविबुद्धः प्रज्ञापारमितां भावयेत्, ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां भावयेत्, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नी भवत्य् अयं कुलपुत्रो và kuladuhità và अनुत्तरायाः सम्यक्संबोधेः. इति व्याकरणलाभप्रयोगः परिपक्वकुशलमूलास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लप्स्यन्ते श्रवणाय Órutvà च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते भगवन् kulaputrà कुलदुहितरश् च भविष्यन्ति, avaropitakuÓalamÆlà बहुबुद्धपर्युपासिताः कल्याणमित्रपरिगृहीतास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां Órutvà उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. अभ्यासन्नास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेर्व्याकरणस्य व्याकरिष्यन्ति वा, #<(PSP_4:17)># avinivartanÅyà và ते कुलपुत्राः कुलदुहितरश् चानुत्तरायाः सम्यक्संबोधेर्, येषां स्वयम् इयं praj¤ÃpÃramità उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. इत्य् अविनिवर्तनीयप्रयोगः तद्यथापि नाम भगवन् पुरुषो योजनशतिकाद् अटवीकान्तारान् निष्क्रामेत्, द्वियोजनशतिकात् त्रियोजनशतिकाच् चतुर्योजनशतिकात् पञ्चयोजनशतिकाद् अटवीकान्तारान् निष्क्रामेन् निष्क्रम्य पश्येद् ग्रामस्य नगरस्य निगमस्य và पूर्वानि निमित्तानि गोपालकान् và पशुपालकान् và sÅmà và आरामान् và वनानि và उद्यानानि và उद्याननिमित्तानि và ग्रामान् và नगराणि và निगमान् và राजधानीन् và rëÂrÃïi và पूर्वनिमित्तानि ग्रामस्य नगरस्य निगमस्य và दृष्ट्वैवं भवति यादृशानीमानि पूर्वनिमित्तानि दृश्यन्ते अभ्यासन्न इतो ग्रामो và नगरं và निगमं và राजधान्यो và rëÂrÃïi và भविष्यन्ति. स आश्वासप्राप्तो भवेत्, न चास्य भूयो भवति चौरभयं và चण्डालभयं và चण्डमृगभयं và बुभुक्षाभयं và पिपासाभयं वा. एवम् एव भगवन् यस्य बोधिसत्त्वस्य महासत्त्वस्य स्वयम् इयं gambhÅrà praj¤ÃpÃramità उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, वेदितव्यम् एतद् भगवन्न् अभ्यासन्नो ऽयं बोधिसत्त्वो महासत्त्वो भविष्यति व्याकरणस्यानुत्तरायाः सम्यक्संबोधेर् न चिरेणाभिसंभोत्स्यते. तेन च बोधिसत्त्वेन महासत्त्वेन न भेतव्यं श्रावकभूमेर् và प्रत्येकबुद्धभूमेर् वा. तत् कस्य हेतोर्? इमानि तानि पूर्वनिमित्तानि यद् उतेमां गम्भीरां प्रज्ञापारमितां बोधिसत्त्वो महासत्त्वो लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: एवम् एतच् छारिपुत्रैवम् एतत्. इति निर्याणप्रयोगः प्रतिभातु ते शारिपुत्र bhÆyasyà mÃtrayà बुद्धानुभावेन. शारिपुत्र आह: tadyathà पि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स गच्छेत् महासमुद्रं दर्शनाय yathà yathà गच्छेत् महासमुद्रं tathà tathà पश्येत् स्तम्बं và स्तम्बनिमित्तं và पर्वतं và पर्वतनिमित्तं वा, तेनैवं वेदितव्यं दूरे इतो महासमुद्रो नासन्न #<(PSP_4:18)># इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्याभ्यासे कश्चित् स्तम्बो và स्तम्बनिमित्तं và पर्वतो và पर्वतनिमित्तं và दृश्यन्ते. तद्यथापि नाम भगवन् पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स yathà yathà गच्छेत् महासमुद्रं दर्शनाय tathà tathà न पश्येत् स्तम्बं và स्तम्बनिमित्तं và पर्वतं và पर्वतनिमित्तं वा, तस्यैवं भवति न दूरे इतो महासमुद्र आसन्न इतो महासमुद्रः. तत् कस्य हेतोः? न हि महासमुद्रस्यासन्ने कश्चित् स्तम्बो và स्तम्बनिमित्तं và पर्वतो và पर्वतनिमित्तं và दृश्यते, किं चापि स पुरुषश् चक्षुषा महासमुद्रन् न पश्यति. अथ च पुनः स निष्ठां गच्छति, आसन्नो ऽस्मि महासमुद्रस्याभ्यासन्न इतो महासमुद्र इति, नेतो भूयो दूरे महासमुद्र इति. एवम् एव भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, इमां प्रज्ञापारमितां Ó­ïutà udg­hïatà dhÃrayatà vÃcayatà paryavÃpnuvatà योनिशो मनसिकुर्वता, एवं चिन्तयितव्यं किं चाप्य् अहं तेन bhagavatà न संमुखं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ इयद्भिः कल्पैर् इयद्भिः कल्पशतैर् इयद्भिः कल्पसहस्रैर् इयद्भिः कल्पशतसहस्रैर् इयद्भिः कल्पकोटीनियुतशतसहस्रैस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यस इति. अथ च पुनर् बोधिसत्त्वेन महासत्त्वेन एवं वेदितव्यम्, आसन्नीभूतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेर् व्याकरणस्येति. तत् कस्य हेतोः? tathà ह्य् अहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय Órutvà चोद्गृह्णामि धारयामि वाचयामि पर्यवाप्नोमि योनिशश् च मनसिकरोमि. इति निरुत्तरप्रयोगः तद्यथापि नाम भगवन् वसन्ते प्रत्युपस्थिते शीर्णपर्णपलाशेषु स्तम्भेषु आकरजातेषु वेदितव्यं जाम्बूद्वीपकैर् मनुष्यैर् नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति. तत् कस्य हेतोः? इमानि तानि पूर्वनिमित्तानि स्तम्बेषु दृश्यन्ते नेतश् चिरेण पत्राणि च पुष्पाणि च फलानि च प्रादुर्भविष्यन्ति, Ãttamanaskà jÃmbÆdvÅpakà manu«yà भविष्यन्ति तानि च पूर्वनिमित्तानि d­«Âvà स्तम्बेषु, एवम् एव भगवन् यो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां लभते दर्शनाय वन्दनाय पर्युपासनाय श्रवनाय Órutvà #<(PSP_4:19)># चोद्गृह्णाति धारयति वाचयति पर्यवाप्स्यति योनिशश् च मनसिकरोति परिपक्वकुशलमूलः स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, बहुबुद्धपर्युपासितः स भगवन् कुलपुत्रो và kuladuhità và वेदितव्यः. वेदितव्यम् एतद् भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन पूर्वकैर् एव कुशलमूलैर् उपनीतो ऽस्म्य् अनुत्तरायाः सम्यक्संबोधेः, यो ऽहम् इमां गम्भीरां प्रज्ञापारमितां लभे दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय यथोपदिष्टायां च प्रज्ञापारमितायां प्रतिपद्येयं तत्र देवपुत्राः पूर्वबुद्धदर्शिनो भवन्ति. ते प्रमुदिताः प्रीतिसौमनस्यजाताः पूर्वकाणाम् अपि बोधिसत्त्वानां महासत्त्वानाम् इमान्य् एव पूर्वनिमित्तानि अभूवन् व्याकरणाय न चिरेणायं बोधिसत्त्वो महासत्त्वो व्याकरणं प्रतिलप्स्यते अनुत्तरायां सम्यक्संबोधौ. इत्य् आसन्नाभिसंबोधप्रयोगः तद्यथापि नाम भगवन् स्त्रीगुर्विणी sà yathà yathà Ãsannaprasavà भवति tathà तथास्याः कायो वेष्टते ऽधिमात्रं च काये वेदनाक्लमथश् च जायते, न च caÇkramaïaÓÅlà भवति, अल्पस्मृतिश् च भवति, alpÃhÃrà च भवति, alpastyÃnamiddhà च भवति, ताभिर् वेदनाभिर् वर्तमानाभिर् alpabhëyà च भवति, न च saævÃsaÓÅlà भवति, तेन पूर्वकेणायोनिशोमनसिकारेणासेवितेन भावितेन निषेवितेन इमाम् एवंरूपां वेदनां प्रत्यनुभवामीति. वेदितव्यम् एवं ततो ऽन्याभिः स्त्रीभिर् यादृशान्य् अस्याः स्त्रियो निमित्तानि दृश्यन्ते न चिरेणैवेयं स्त्री प्रसविष्यति. एवम् एव भगवन् बोधिसत्त्वानां महासत्त्वानाम् अवरोपितकुशलमूलानां बहुबुद्धपर्युपासितानां सुचरितचीर्णचरितानां कल्याणमित्रपरिगृहीतानां परिपक्वकुशलमूलानाम् इयं gambhÅrà praj¤ÃpÃramità उपपत्स्यते उपपन्नां च सतीम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, वेदितव्यम् एतन् न चिरेणैषां बोधिसत्त्वानां महासत्त्वानां व्याकरणं भविष्यति अनुत्तरायाः सम्यक्संबोधेः. भगवान् आह: साधु साधु शारिपुत्र इदम् अपि ते शारिपुत्र बुद्धानुभावेन प्रतिभानम् उत्पन्नम्. इति क्षिप्राभिसंबोधप्रयोगः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् अनुगृहीताः सुपरीत्ताश् चेमे bodhisattvà महासत्त्वास् #<(PSP_4:20)># tathÃgatenÃrhatà सम्यक्संबुद्धेन. भगवान् आह: tathà हि सुभूते bodhisattvà mahÃsattvà बहुजनहिताय बहुजनसुखाय pratipannà लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय devÃnä च manu«yÃnä चानुत्तरायै सम्यक्संबोधये प्रतिष्ठन्ते bodhisattvacaryä चरन्तो ऽनेकानि सत्त्वशतानि अनेकानि सत्त्वसहस्राणि अनेकानि सत्त्वशतसहस्राणि अनेकानि सत्त्वकोटिनियुतशतसहस्राणि अनुग्रहीष्यन्ति, चतुर्भिः संग्रहवस्तुभिर् दानेन प्रियवद्येन arthacaryayà samÃnÃrthatayà दशकुशलेषु कर्मपथेषु समादापयन्ति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु समादापयन्ति. Ãtmanà चैतेषु धर्मेषु prati«Âhità भवन्ति. Ãtmanà च दानपारमितायां चरन्ति परांश् च दानपारमितायां प्रतिष्ठापयन्ति. Ãtmanà च शीलपारमितायां चरन्ति परांश् च शीलपारमितायां प्रतिष्ठापयन्ति. Ãtmanà च क्षान्तिपारमितायां चरन्ति परांश् च क्षान्तिपारमितायां प्रतिष्ठापयन्ति. Ãtmanà च वीर्यपारमितायां चरन्ति परांश् च वीर्यपारमितायां प्रतिष्ठापयन्ति. Ãtmanà च ध्यानपारमितायां चरन्ति परांश् च ध्यानपारमितायां प्रतिष्ठापयन्ति. Ãtmanà च प्रज्ञापारमितायां चरन्ति परांश् च प्रज्ञापारमितायां प्रतिष्ठापयन्ति. ते च प्रज्ञापारमिताम् आगम्य उपायकौशल्येन सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयन्ति न cÃtmanà साक्षात् कुर्वन्ति. एवं सकृदागामिफले अनागामिफले अर्हत्त्वे, प्रत्येकायां बोधौ प्रतिष्ठापयन्ति न cÃtmanà प्रत्येकां बोधिं साक्षात् कुर्वन्ति. Ãtmanà चाविनिवर्तनीयां भूमिम् आक्रामन्ति परांश् चाविनिवर्तनीयभूमौ प्रतिष्ठापयन्ति. Ãtmanà च बुद्धक्षेत्रं परिशोधयन्ति, अन्यांश् च बोधिसत्त्वान् बुद्धक्षेत्रपरिशुद्धौ समादापयन्ति. Ãtmanà च सत्त्वान् परिपाचयन्ति परांश् च सत्त्वपरिपाके समादापयन्ति. Ãtmanà चाभिज्ञा उत्पादयन्ति परांश् चाभिज्ञाप्राप्तये समादापयन्ति. Ãtmanà च धारणीमुखं परिशोधयन्ति परान् अपि धारणीमुखपरिशुद्धये समादापयन्ति. Ãtmanà च प्रतिभानसंपदं प्रतिलभन्ते परान् अपि प्रतिभानसंपदि समादापयन्ति. Ãtmanà च रूपसंपदं परिगृह्णन्ति परान् अपि रूपसंपत्प्रतिलाभाय समादापयन्ति. Ãtmanà च लक्षणसंपदं परिगृह्णन्ति परान् अपि #<(PSP_4:21)># लक्षणसंपत्प्रतिलाभाय समादापयन्ति. Ãtmanà च कुमारभूतसंपदं परिगृह्णन्ति परान् अपि कुमारभूतसंपत्प्रतिग्रहाय समादापयन्ति. Ãtmanà च बोधिपक्ष्यान् धर्मान् निष्पादयन्ति परान् अपि बोधिपक्ष्यधर्मपरिनिष्पत्तये समादापयन्ति. Ãtmanà च सत्यविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहितधारणीमुखान् उत्पादयन्ति परान् अप्य् एषु समादापयन्ति. Ãtmanà च चत्वारि वैशारद्यानि उत्पादयन्ति परान् अपि चतुर्षु वैशारद्येषु समादापयन्ति. Ãtmanà च चतस्रः प्रतिसंविद उत्पादयन्ति परान् अपि चतुरः प्रतिसंविदः प्राप्तये समादापयन्ति. Ãtmanà च महामैत्रीं महाकरुणां महामुदितां महोपेक्षां विभावयन्ति परान् अपि caturapramÃïà विभावनायै समादापयन्ति. Ãtmanà cëÂÃdaÓÃveïikÃn बुद्धधर्मान् निष्पादयन्ति परान् अपि अष्टादशावेणिकेषु बुद्धधर्मेषु समादापयन्ति. Ãtmanà च सर्वाकारज्ञताम् अनुप्राप्नुवन्ति परांश् च सर्वाकारज्ञतायां समादापयन्ति. Ãtmanà च सर्ववासनानुसंधिक्लेशान् विजहन्ति परान् अपि सर्ववासनानुसंधिक्लेशोत्सर्गाय समादापयन्ति. Ãtmanà चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते परांश् च सम्यक्संबोधिम् अभिसंबोधये समादापयन्ति. Ãtmanà च धर्मचक्रं प्रवर्तयन्ति परांश् च धर्मचक्रं प्रवर्तनाय समादापयन्ति. इति परार्थप्रयोगः एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन्न् आश्चर्यं सुगत यावद् बहुगुणसमन्वागतास् ते bodhisattvà mahÃsattvà ये सर्वसत्त्वानां कृतशः प्रज्ञापारमितायां चरन्ति अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. कथं भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताभावनापरिपूरिं गच्छति? भगवान् आह: yadà सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य वृद्धिं न समनुपश्यति, न vedanÃyà न saæj¤Ãyà न संस्काराणां, न विज्ञानस्य वृद्धिं समनुपश्यति, tadà बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. भगवान् आह: yadà सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न धात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां पारमितानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां सण्णाम् अभिज्ञानां #<(PSP_4:22)># सर्वशून्यतानां सर्वसमाधीनां सर्वधारणीमुखानां दशानां बलानां चतुर्णां vaiÓÃradyÃnä चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां वृद्धिं न समनुपश्यति sarvaj¤atÃyà वृद्धिं न समनुपश्यति, tadà बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. भगवान् आह: yadà च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपस्य परिहाणिं न समनुपश्यति, न vedanÃyà न saæj¤Ãyà न संस्काराणां, न विज्ञानस्य परिहाणिं समनुपश्यति, tadà बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाण ध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां yadà सर्वज्ञतायाः परिहाणिं न समनुपश्यति, tadà बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. इत्य् अवृद्ध्यपरिहाणिप्रयोगः पुनर् अपरं सुभूते yadà बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्म इति न समनुपश्यति, अधर्म इति न समनुपश्यति, अतीतम् इति न समनुपश्यति, अनागतम् इति न समनुपश्यति, प्रत्युत्पन्नम् इति न समनुपश्यति, कुशलम् अकुशलं व्याकृतम् अव्याकृतम् इति न समनुपश्यति, संस्कृतम् इति न समनुपश्यति, असंस्कृतम् इति न समनुपश्यति, कामधातुन् न समनुपश्यति, रूपधातुन् न समनुपश्यति, आरूप्यधातुन् न समनुपश्यति, दानपारमितान् न समनुपश्यति, शीलपारमितान् न समनुपश्यति, क्षान्तिपारमितान् न समनुपश्यति, वीर्यपारमितान् न समनुपश्यति, ध्यानपारमितान् न समनुपश्यति, प्रज्ञापारमितान् न समनुपश्यति यावत् सर्वज्ञतान् न समनुपश्यति, tadà बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावनापरिपूरिं गच्छति. तत् कस्य हेतोः? tathà हि सुभूते धर्माणां धर्मलक्षणताम् उपादाय अविनिवर्तनीयताम् उपादाय रिक्तताम् उपादाय तुच्छताम् उपादाय असारताम् उपादाय वशिकताम् उपादाय. इति धर्माद्यनुपलम्भप्रयोगः सुभूतिर् आह: अचिन्त्यं भगवन् देश्यते. भगवान् आह: rÆpÃcintyatayà सुभूते अचिन्त्यं देश्यते, vedanà संज्ञा #<(PSP_4:23)># संस्कारा, vij¤ÃnÃcintyatayà सुभूते ऽचिन्त्यं देश्यते. dÃnapÃramitÃcintyatayà अचिन्त्यं देश्यते, एवं ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità प्रज्ञापारमिताचिन्त्यतयाचिन्त्यं देश्यते. एवं सप्तत्रिंशद्बोधिपक्षधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः sarvaj¤atÃcintyatayà सुभूते ऽचिन्त्यं देश्यते. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अचिन्त्यम् इति न संजानीते, vedanà संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम् इति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. एवं धात्वायतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि पारमिताः ÓÆnyatà सर्वसमाधयः सर्वधारणीमुखानि bodhipak«yadharmÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattya«Âavimok«anavÃnupÆrvavihÃrasamÃpattiÓÆnyatÃnimittÃpraïihitÃbhij¤ÃdaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà सर्वज्ञताचिन्त्येति न संजानीते परिपूरयिष्यति प्रज्ञापारमिताम्. इत्य् अचिन्त्याकारसंज्ञानिरोधप्रयोगः सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्षते? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलरऊलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति, स इमां प्रज्ञापारमिताम् अधिमोक्षते. सुभूतिर् आह: kiyatà भगवन् बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति, षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति, बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति. भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न कल्पयति न विकल्पयति, रूपनिमित्तं न कल्पयति न विकल्पयति, रूपस्वभावन् न कल्पयति न विकल्पयति, vedanà संज्ञा संस्कारा, विज्ञानन् न कल्पयति न विकल्पयति, विज्ञाननिमित्तं न कल्पयति न विकल्पयति, विज्ञानस्वभावन् न कल्पयति न विकल्पयति. एवं धातून् आयतनानि प्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि कामरूपारूप्यधातुं दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां #<(PSP_4:24)># ध्यानपारमितां प्रज्ञापारमिताम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञाः सर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् सर्वज्ञतान् न कल्पयति न विकल्पयति, सर्वज्ञतानिमित्तन् न कल्पयति न विकल्पयति, सर्वज्ञतास्वभावन् न कल्पयति न विकल्पयति. तत् कस्य हेतोः? tathà हि सुभूते रूपम् अचिन्त्यं, vedanà संज्ञा संस्कारा, विज्ञानम् अचिन्त्यम्. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्यप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञासर्वशून्यतासर्वसमाधिसर्वधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः sarvaj¤atà अचिन्त्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः पूर्वम् अपि चरितो भवति षट्सु पारमितासु तथागतावरोपितकुशलमूलो भवति बहुबुद्धपर्युपासितः कल्याणमित्रपरिगृहीतो भवति. सुभूतिर् आह: gambhÅrà भगवन् प्रज्ञापारमिता. भगवान् आह: rÆpagambhÅratayà सुभूते gambhÅrà प्रज्ञापारमिता, vedanà संज्ञा संस्कारा, vij¤ÃnagambhÅratayà सुभूते gambhÅrà प्रज्ञापारमिता. एवं dhÃtvÃyatanapratÅtyasamutpÃdapÃramitÃbodhipak«yadharmÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattya«Âavimok«anavÃnupÆrvavihÃrasamÃpattiÓÆnyatÃnimittÃpraïihitÃbhij¤ÃsarvaÓÆnyatÃsarvasamÃdhisarvadhÃraïÅmukhadaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmagambhÅratayà सुभूते gambhÅrà प्रज्ञापारमिताः, sarvaj¤atÃgambhÅratayà सुभूते gambhÅrà प्रज्ञापारमिता. इत्य् अविकल्पप्रयोगः सुभूतिर् आह: रत्नराशिर् भगवन् praj¤ÃpÃramità रत्नदात्री, स्रोतापत्तिफलस्य सकृदागामिफलस्यनागामिफलस्यार्हत्त्वस्य प्रत्येकबुद्धत्वस्यानुत्तरायाः सम्यक्संबोधेर् दात्री धर्मचक्रप्रवर्तिकेयं भगवन् प्रज्ञापारमिता. इति फलरत्नदानप्रयोगः सुभूतिर् आह: सर्वधर्माणां शुद्धराशिर् भगवन् प्रज्ञापारमिता. भगवान् आह: रूपविशुद्धिताम् उपादाय, vedanà संज्ञा संस्कारा, #<(PSP_4:25)># विज्ञानविशुद्धिताम् उपादाय. एवं धात्वायतनप्रतीत्यसमुत्पादपारमिताबोधिपक्ष्यधर्मार्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकाबुद्धधर्माः, सर्वज्ञताविशुद्धिताम् उपादाय. इति विशुद्धिप्रयोगः सुभूतिर् आह: आश्चर्यं भगवन् यावद् अस्यां गम्भिरायां प्रज्ञापारमितायां bhëyamÃïÃyÃæ बहवो 'ntarÃyà उत्पद्येरन्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, बह्वन्तरायायं सुभूते gambhÅrà प्रज्ञापारमिता, तेन कुलपुत्रेण và kuladuhitrà và इमां प्रज्ञापारमितां likhità क्षिप्रम् एव लिखितव्या, uddiÓatà dhÃrayatà vÃcayatà svÃdhyÃyatà योनिशश् च मनसिकुर्वता, bhÃvayatà क्षिप्रम् एव भावयितव्या. mà खल्व् अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां धार्यमाणायां वाच्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायां वान्तरायः स्याद् इति. तत् कस्य हेतोः? सचेत् सुभूते यः कुलपुत्रो và kuladuhità và मासेन इमां प्रज्ञापारमितां लिखेत् तेन लिखितव्यैव भवेत्. सचेद् द्वाभ्यां त्रिभिश् च चतुर्भिः पञ्चभिः षड्भिः सप्तभिर् अष्टाभिर् यावत् संवत्सरेण लिखेत् तेन लिखितव्यैव भवेद् एवम् upade«Âavyà dhÃrayitavyà vÃcayitavyà svÃdhyÃtavyà योनिशो मनसिकर्तव्या. सचेत् मासेन và भावयेत् तेन bhÃvayitavyà भवेत् यावत् संवत्सरेण भावयेत् तेन bhÃvayitavyà भवेत्. तत् कस्य हेतोर्? बहवः सुभूते mahÃratnasyÃntarÃyà उत्पद्यन्ते. सुभूतिर् आह: आश्चर्यं भगवन् यद् अस्यां गम्भीरायां प्रज्ञापारमितायां मारः पापीयान् अन्तरायाय योगम् आपद्यते, यद् उतालिखनायानुद्दिशमानायाधारणायावाचनायायोनिशो मनसिकारणायाभावनायै. भगवान् आह: किं चापि सुभूते मारः पापीयान् गम्भीरायां प्रज्ञापारमितायाम् उद्योगम् आपद्येत अन्तराय करणाय यद् उतालिखनाय यावद् अभावनायै बोधिसत्त्वस्य महासत्त्वस्य इमां गम्भीरां प्रज्ञापारमितां लिखत उद्दिशतो धारयतो वाचयतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो न शक्नोत्य् अन्तरायं कर्तुम्. इत्य् अधिमुक्तिप्रयोगः इत्य् उक्तः प्रयोगः #<(PSP_4:26)># अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कस्य भगवन्न् अनुभावेन मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्? भगवान् आह: बुद्धानुभावेन शारिपुत्र मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुं बोधिसत्त्वानां महासत्त्वानाम् इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां धारयतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. ये ऽपि ते शारिपुत्र samantà दशसु दिक्षु buddhà भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाम् अपि बुद्धानां भगवताम् अनुभावात्. ते ऽपि buddhà भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् समन्वाहरिष्यन्ति अनुपरिग्रहीष्यन्ति, तैश् च बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् न शक्नोत्य् अन्तरायं कर्तुम्, इमां प्रज्ञापारमितां लिखतां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम्. तत् कस्य हेतोर्? न हि शारिपुत्र बुद्धैर् भगवद्भिर् अनुपरिगृहीतानां बोधिसत्त्वानां महासत्त्वानां मारेण pÃpÅyasà शक्नोत्य् अन्तरायः कर्तुम्. तत् कस्य हेतोर्? धर्मं तेषां शारिपुत्र ये ऽपि ते समन्ताद् दशसु दिक्ष्व् अप्रमेयेष्व् असंख्येयेषु लोकधातुष्व् aprameyà असंख्येयास् tathÃgatà अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि buddhà भगवन्त इमां प्रज्ञापारमितां लिखतो धारयतो वाचयत उद्दिशतः स्वाध्यायतो योनिशो मनसिकुर्वतो भावयतो बोधिसत्त्वान् महासत्त्वान् समन्वाहरन्ति. इति मारशक्तिव्याघातगुणः वेदितव्यं तेन शारिपुत्र कुलपुत्रेण và kuladuhitrà và इमां गम्भीरां प्रज्ञापारमितां likhatà và dhÃrayatà và vÃcayatà và uddiÓatà và svÃdhyÃyatà và योनिशो manasikurvatà và bhÃvayatà và बुद्धानुभावेनाहम् इमां गम्भीरां प्रज्ञापारमितां लिखामि धारयामि वाचयामि उद्दिशामि स्वाध्यायामि भावयामि योनिशो मनसिकरोमि. शारिपुत्र आह: यः कश्चिद् भगवन् कुलपुत्रो và kuladuhità và इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं भगवन् #<(PSP_4:27)># सर्वन् तद्बुद्धानुभावेन, सर्वे च ते buddhaparig­hÅtà भविष्यन्ति. भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, yathà वदसि यः कश्चित् कुलपुत्रो và kuladuhità và इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति धारयिष्यति वाचयिष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशो मनसिकरिष्यति भावयिष्यति वेदितव्यं शारिपुत्र सर्वन् तद्बुद्धानुभावेन सर्वे ते buddhaparig­hÅtà भविष्यन्ति. इति बुद्धसमन्वाहारज्ञापनगुणः शारिपुत्र आह: ज्ञातास् ते भगवन् ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते भगवन् मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वदिग्भागे यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् tathÃgatà अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च bodhisattvà mahÃsattvà य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते. भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, ज्ञातास् ते शारिपुत्र ज्ञानेन कुलपुत्राः कुलदुहितरश् च दृष्टास् ते शारिपुत्र मांसचक्षुषा कुलपुत्राः कुलदुहितरश् च तैर् बुद्धैर् भगवद्भिर् ये ते पूर्वस्यां दिशि यावद् दशसु दिक्ष्व् अप्रमेयासंख्येयेषु लोकधातुषु अप्रमेयासंख्येयास् tathÃgatà अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषाञ् च ये bodhisattvà mahÃsattvà य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति भावयिष्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय प्रतिपत्स्यन्ते. इति बुद्धप्रत्यक्षीकरणगुणः ते खलु पुनर् महायानिकाः कुलपुत्राः कुलदुहितरश् च veditavyà अभ्यासन्नी भविष्यन्त्य् अनुत्तरायाः सम्यक्संबोधेः. इति संबोधाभ्यासीकरणगुणः ये ऽपि ते शारिपुत्र कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां likhitvà पुस्तकगतां k­tvà धारयिष्यन्ति. ते खलु पुनः शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च इह गम्भीरायां प्रज्ञापारमितायाम् adhimuktibahulà भविष्यन्ति, ये ऽपीमां गम्भीरां प्रज्ञापारमितां सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. #<(PSP_4:28)># ते ऽपि शारिपुत्र बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च j¤Ãtà दृष्टाश् च बुद्धैर् भगवद्भिस् तथागताश् च बुद्धचक्षुषा पश्यन्ति, तेषाम् अपि कुलपुत्राणां कुलदुहितृणां च महार्थं महानुशंसं महाफलं महाविपाकं य इमां गम्भीरां प्रज्ञापारमितां likhitvà धारयिष्यन्ति. ते तेन कुशलमूलेन न जातु बुद्धैर् भगवद्भिर् virahità भविष्यन्ति. ते न जात्व् अपायेषूपपत्स्यन्ते devamanu«ye«ÆpapatsyamÃnà बुद्धबोधिसत्त्वैर् avirahità भविष्यन्ति. अविनिवर्तनीयां भूमिं चातिक्रमिष्यन्ति, ते च बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरो và तेनैव कुशलमूलेन न जातु virahità भविष्यन्ति षड्भिः पारमिताभिः, adhyÃtmaÓÆnyatayà bahirdhÃÓÆnyatayà adhyÃtmabahirdhÃÓÆnyatayà यावद् abhÃvasvabhÃvaÓÆnyatayà न जातु virahità भविष्यन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिभिर् न जातु virahità भविष्यन्ति, शून्यतानिमित्ताप्रणिहितैर् विमोक्षमुखैर् न जातु virahità भविष्यन्ति, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् न जातु virahità भविष्यन्ति, अभिज्ञाभिः समाधिधारणीमुखैर् न जातु virahità भविष्यन्ति, दशभिस् तथागतबलैः चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न जातु virahità भविष्यन्ति sarvaj¤atayà च. इति महार्थतादिगुणः इयं च शारिपुत्र praj¤ÃpÃramità तथागतस्यात्ययेन दक्षिणापथे प्रचरिष्यति, तत्र भिक्षुर् भिक्षुण्य् upÃsakopÃsikà इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति ते देवमानुषिकीसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् अभ्युद्गमिष्यन्ति बुद्धांश् च भगवतः satkurvÃïà gurukurvÃïà मानयमानाः pÆjayamÃnà अनुपूर्वेण त्रिभिर् यानैः परिनिर्वास्यन्ति यद् उत श्रावकयानेन và प्रत्येकबुद्धयानेन và महायानेन वा. सेयं शारिपुत्र gambhÅrà praj¤ÃpÃramità दक्षिणापथाद् वर्तन्यां प्रचरिष्यति. तत्रापि भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति #<(PSP_4:29)># वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः. ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, देवमनुष्यसंपत्तिं प्रत्यनुभवमानाः षड्भिः पारमिताभिर् abhyudgatà भविष्यन्ति, बुद्धान् भगवतः satkurvÃïà gurukurvÃïà मानयमानाः pÆjayamÃnà अनुपूर्वेण त्रिभिर् यानैः निर्यास्यन्ति श्रावकयानेन và प्रत्येकबुद्धयानेन và महायानेन वा. sà खलु पुनर् इयं शारिपुत्र gambhÅrà praj¤ÃpÃramità vartanyà उत्तरापथे प्रचरिष्यति, तत्रापि शारिपुत्र भिक्षवो भिक्षुण्य् उपासकोपासिकाश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, ते तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति, ते देवमनुष्यसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् abhyudgatà भविष्यन्ति, बुद्धांश् च भगवतः सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, अनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन và प्रत्येकबुद्धयानेन và महायानेन वा. तत्र शारिपुत्र इयं gambhÅrà praj¤ÃpÃramità बुद्धकृत्यं करिष्यति तत् कस्य हेतोर्? न हि शारिपुत्र मण्डप्राप्ते धर्मविनये सद्धर्मान्तर्द्धानं भविष्यति, समन्वाहृतास् ते शारिपुत्र mayà कुलपुत्राः कुलदुहितरश् च, य इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्त्य् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते, ये ऽपि ते कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति likhitvà च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्, ते च खलु पुनः शारिपुत्र kulaputrà và कुलदुहितरश् च तेन कुशलमूलेन न दुर्गतिविनिपातं गमिष्यन्ति देवमानुषिकीसंपत्तिं प्रत्यनुभूय षड्भिः पारमिताभिर् abhyudgatà भविष्यन्ति अभ्युद्गम्य बुद्धान् भगवतः सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तो पूजयन्तो ऽनुपूर्वेण त्रिभिर् यानैर् निर्यास्यन्ति श्रावकयानेन và प्रत्येकबुद्धयानेन và महायानेन वा. तत् कस्य हेतोर्? d­«Âà हि ते शारिपुत्र कुलपुत्राः #<(PSP_4:30)># कुलदुहितरश् च तथागतेन बुद्धचक्षुषा वर्णितास् तथागतेन प्रशस्तास् ते तथागतेन, ये ऽपि ते समन्ताद् दशसु दिक्षु सर्वलोकधातुप्रसरेषु buddhà भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपि तथागतैर् अपि अर्हद्भिः सम्यक्संबुद्धैर् दृष्टास् ते कुलपुत्राः कुलदुहितरश् च बुद्धचक्षुषा वर्णितास् ते प्रशस्तास् ते कुलपुत्राः कुलदुहितरश् च. शारिपुत्र आह: वैस्तारिकी पुनर् इयं भगवन् gambhÅrà praj¤ÃpÃramità पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि भविष्यति. भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतत्, इयं शारिपुत्र gambhÅrà praj¤ÃpÃramità पश्चिमे काले पश्चिमे समये उत्तरस्यां दिशि वैस्तारिकी भविष्यति. तत्र शारिपुत्र पश्चिमे काले पश्चिमे समये ते कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति Órutvà च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशो मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. चिरयानसंप्रस्थितास् ते कुलपुत्राः कुलदुहितरश् च बहुबुद्धपर्युपासितास् ते tathÃgatÃvaropitakuÓalamÆlà य इमां गम्भीरां प्रज्ञापारमितां श्रोष्यन्ति Órutvà च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. शारिपुत्र आह: कियन्तस् ते भगवन् kulaputrà và कुलदुहितरो và भविष्यन्ति?, य इमां गम्भीरां प्रज्ञापारमितां पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे Órutvà लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. भगवान् आह: किं चापि शारिपुत्र पश्चिमे काले पश्चिमे समये उत्तरे दिग्भागे बहवो bodhisattvà mahÃsattvà भविष्यन्ति, अल्पकाः पुनः शारिपुत्र bodhisattvà महासत्त्वाः कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां Órutvà लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति तथत्वाय च प्रतिपत्स्यन्ते. इति देशनिरूपणागुणः #<(PSP_4:31)># तेन खलु पुनः शारिपुत्र bodhisattvà महासत्त्वाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां bhëyamÃïÃæ Órutvà नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासम् आपत्स्यन्ते. तत् कस्य हेतोः? anubaddhà हि तैः कुलपुत्रैः कुलदुहितृभिश् च tathÃgatà अर्हन्तः सम्यक्संबुद्धाः परिपृच्छिताश् च परिप्रश्नीकृताश् च. तत् कस्य हेतोः? praj¤ÃpÃramità paripÆrïà हि ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं dhyÃnapÃramità vÅryapÃramità k«ÃntipÃramità शीलपारमिता, दानपारमितापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, बहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अध्यात्मबहिर्धाशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, यावद् अभावस्वभावशून्यतापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. एवं sm­tyupasthÃnasamyakprahÃnÃrddhipÃdendriyabalabodhyaÇgëÂÃÇgamÃrgaparipÆrïÃÓ च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अप्रमाणध्यानारूप्यसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, आर्यसत्यपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, अष्टविमोक्षनवानुपूर्वविहारसमापत्तिपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, शून्यतानिमित्ताप्रणिहिताभिज्ञापरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति समाधिधारणीमुखपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपरिपूर्णाश् च ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति. ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च कुशलमूलोपस्तब्धाश् च बहुजनस्य च ते ऽथ करिष्यन्ति, इमाम् अनुत्तरां सम्यक्संबोधिम् आरभ्य. इति सर्वानास्रवधर्मपरिपूरणगुणः तत् कस्य हेतोः? tathà ह्य् अमुत्र mayà तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव kathà कथिता, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि tathÃgatà अर्हन्तः सम्यक्संबुद्धास्, तैर् अपि बुद्धैर् भगवद्भिस् तेषां कुलपुत्राणां कुलदुहितृणां च सर्वज्ञताप्रतिसंयुक्तैव kathà kathità तेषाञ् जातिव्यतिवृत्तानाम् अपि त एव samudÃcÃrà भविष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य, ते परेभ्यः तथैव कथां करिष्यन्ति, यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. #<(PSP_4:32)># इति कथापुरुषतागुणः ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च saæhatà भविष्यन्ति, ते न शक्यन्ते भेत्तुं मारेण và मारकायिकाभिर् và देवताभिर् अनुत्तरायाः सम्यक्संबोधेः प्राग् एवान्यैः पापेच्छैः पापसमाचारैर्, य इमां गम्भीरां प्रज्ञापारमितां प्रतिलप्स्यन्ते. इत्य् अभेद्यतागुणः ते खलु पुनः शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमितां Órutvà उदारां प्रीतिं प्रसादं प्रमोद्यं प्रतिलप्स्यन्ते. ते च बहुजनं कुशलमूलेषु प्रतिष्ठापयिष्यन्ति यद् उतानुत्तराम् एव सम्यक्संबोधिम् आरभ्य. इत्य् असाधारणकुशलमूलोत्पत्तिगुणः एवं च तैः कुलपुत्रैः कुलदुहितृभिश् च मम संमुखं वाग् bhëitÃ, वयं भगवन् बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि कुशलमूलेषु प्रतिष्ठापयिष्यामो यद् उतानुत्तरां सम्यक्संबोधिम् आरभ्य. बोधये प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे च व्याकरिष्यामः. तत् कस्य हेतोर्? anumodità mayà तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां च वाग् bhëità चित्तेन चित्तं व्यवलोक्य, अतीतानाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां पुरतस् तैः कुलपुत्रैः कुलदुहितृभिश् चैवं bhëitÃ, वयं बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि बोधिसत्त्वचर्यां चरन्तो बोधाय प्रतिष्ठापयिष्यामः संदर्शयिष्यामः समादापयिष्यामः समुत्तेजयिष्यामः संप्रहर्षयिष्यामो ऽविनिवर्तनीयत्वे न च व्याकरिष्यामः. तत् कस्य हेतोः? tathà हि तैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् anumodità तेषां बोधिसत्त्वानां कुलपुत्राणां कुलदुहितृणां च वाग् bhëità चित्तेन चित्तं व्यवलोक्य, तेषां च खलु शारिपुत्र कुलपुत्राणां कुलदुहितृणां च mayà अनुमोदितम् एते bodhisattvà mahÃsattvà बोधाय चरन्तो बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये #<(PSP_4:33)># प्रतिष्ठापयिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति अविनिवर्तनीयत्वे व्याकरिष्यन्ति. इति प्रतिज्ञायाथार्थ्यसंपादनगुणः ते खलु पुनः शारिपुत्र कुलपुत्राः कुलदुहितरश् च udÃrÃdhimuktikà भविष्यन्ति, रूपे शब्दे गन्धे रसे स्प्रष्टव्ये धर्मेषु ते उदाराणि दानानि दास्यन्ति, उदाराणि दानानि dattvà उदाराणि कुशलमूलान्य् अभिसंस्करिष्यन्ति. ते उदाराणि कुशलमूलानि अभिसंस्कृत्योदारं विपाकं परिग्रहीष्यन्ति, ते उदारं विपाकं परिगृह्य तेषाम् एव सत्त्वानाम् अर्थाय विपाकाद् विपाकं परिगृहीष्यन्ति. इत्य् उदारफलपरिग्रहगुणः तेषाम् एव सर्वसत्त्वानां सर्ववस्तूनि परित्यजन्ति, यदि và अध्यात्मिकानि यदि và बाह्यानि स तेन कुशलमूलेन अन्यानि बुद्धक्षेत्राणि अध्यालम्बिष्यति यत्र संमुखी भूतास् tathÃgatà अर्हन्तः samyaksaæbuddhà धर्मं देशयन्ति. तेषु च इमाम् एव प्रज्ञापारमितां Órutvà तत्रापि बुद्धक्षेत्रे बहूनि प्राणिशतानि बहूनि प्राणिसहस्राणि बहूनि प्राणिशतसहस्राणि बहूनि प्राणिकोटीनियुतशतसहस्राणि अनुत्तरायै सम्यक्संबोधये संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति. शारिपुत्र आह: आश्चर्यं भगवन् यावद् इदं tathÃgatenÃrhatà सम्यक्संबुद्धेन न स कश्चिद् धर्मो यो नाज्ञातो, न sà काचिद् dharmatathatà yà नाज्ञाता, न sà काचित् सत्त्वानां caryà yà नाज्ञाता, यत्र हि नामातीतानाम् अपि तथागतानां bodhisattvà बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, अनागतानाम् अपि तथागतानां bodhisattvà बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः, प्रत्युत्पन्नानाम् अपि तथागतानां bodhisattvà बुद्धक्षेत्राणि श्रावकाश् चाज्ञाता, ये च ते दशदिग्लोकधातुषु tathÃgatà अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि तथागतानाम् अर्हतां सम्यक्संबुद्धानां bodhisattvà बुद्धक्षेत्राणि श्रावकाश् चाज्ञाताः. इति सत्त्वार्थप्रतिपत्तिगुणः ये ऽपि ते भगवन् bodhisattvà mahÃsattvà आसां षण्णां पारमितानां #<(PSP_4:34)># कृतश उद्योगम् आपत्स्यन्ते, ते ऽपि एताः ष pÃramità गवेषिष्यन्ते पर्येषिष्यन्ते. तेषां खलु पुनः कुलपुत्राणां kuladuhit­ïä च इमाः ष pÃramità गवेषमाणानां पर्येषमाणानाम् एताः ष पारमिताः केचिल् लप्स्यन्ते? केचिन् न लप्स्यन्ते? भगवान् आह: प्रायेण शारिपुत्र तेषां कुलपुत्राणां कुलदुहितृणां च sarvà इमाः ष pÃramità उपपत्स्यन्ते. तत् कस्य हेतोः? tathà हि शारिपुत्र ते कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानाम् उद्योगम् आपन्नाः. शारिपुत्र आह: किं पुनर् भगवन्न् इमे gambhÅrà गम्भीराः सूत्रान्ताः ष pÃramità प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते? भगवान् आह: gambhÅrà गम्भीराः शारिपुत्र सूत्रान्ताः ष pÃramità प्रतिसंयुक्तास् तेषां कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते. शारिपुत्र आह: केषां भगवन् कुलपुत्राणां कुलदुहितृणां चोत्पत्स्यन्ते? भगवान् आह: ये शारिपुत्र बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चासां षण्णां पारमितानां कृतशः तीव्रेण प्रसादेन निरपेक्षाः काये जीविते चोद्योगम् आपत्स्यन्ते. तत् कस्य हेतोः? एवं ह्य् एतच् छारिपुत्र भवति, ये ऽनुत्तरायां सम्यक्संबोधौ सत्त्वान् प्रतिष्ठापयन्ति संदर्शयन्ति समादापयन्ति समुत्तेजयन्ति संप्रहर्षयन्ति निवेशयन्ति. तेषां खलु पुनः शारिपुत्र कुलपुत्राणां कुलदुहितृणां च जातिव्यतिवृत्तानाम् अप्य् एताः ष pÃramità उपपत्स्यन्ते, ते षट्पारमितासु यथोपदिष्टासु प्रवर्तमानास् तावद् वीर्यं न संश्रयिष्यन्ति यावन् न बुद्धक्षेत्रं परिशोधयिष्यन्ति. सत्त्वांश् च न परिपाचयिष्यन्ति, अनुत्तरां सम्यक्संबोधिन् नाभिसंभोत्स्यन्ते. इति praj¤ÃpÃramitÃyà अलोभविकलालोभविपर्ययेण नियतिलाभगुण इत्य् uktà गुणाः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: guïà इमे भगवन् परिकीर्तितास् तेषां कुलपुत्राणां kuladuhit­ïä च ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः षट्पारमितासु चरिष्यन्ति, सत्त्वांश् च परिपाचयिष्यन्ति, बुद्धक्षेत्राणि परिशोधयिष्यन्ति. कीदृशाः खलु पुनर् भगवंस् तेषां कुलपुत्राणां कुलदुहितृणां cÃntarÃyà उत्पत्स्यन्ते? #<(PSP_4:35)># भगवान् आह: चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते मारकर्म वेदितव्यं बोधिसत्त्वानां महासत्त्वानाम्. सुभूतिर् आह: केन कारणेन भगवंश् चिरेण प्रतिभानम् उत्पत्स्यते, यद् बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरन् कृच्छ्रेण प्रज्ञापारमितां परिपूरयिष्यति. कृच्छ्रेण ध्यानपारमितां परिपूरयिष्यति, कृच्छ्रेण वीर्यपारमितां परिपूरयिष्यति, कृच्छ्रेण क्षान्तिपारमितां परिपूरयिष्यति, कृच्छ्रेण शीलपारमितां परिपूरयिष्यति, कृच्छ्रेण दानपारमितां परिपूरयिष्यति, अनेन सुभूते पर्यायेन चिरेण प्रतिभानम् उत्पत्स्यते, इदं सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कृच्छ्रप्राप्तिः पुनर् अपरं सुभूते अतिक्षिप्रं प्रतिभानम् उत्पत्स्यते तेन च मंस्यते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. सुभूतिर् आह: केन पर्यायेण भगवन् बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं pratibhÃnotpattyà मारकर्म उत्पत्स्यते? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरतो ऽनुपायकुशलमूलस्यातिक्षिप्रं प्रतिभानम् उत्पत्स्यते, अनेन सुभूते पर्यायेण बोधिसत्त्वानां महासत्त्वानाम् अतिक्षिप्रं pratibhÃnotpattyà मारकर्म वेदितव्यम्. इत्य् ÃÓupratibhÃnatà पुनर् अपरं सुभूते vij­mbhamÃïà इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते हसन्त इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते परस्परम् uccagghayamÃnà इमां प्रज्ञापारमितां लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कायविकारदौष्ठुल्यं त्रिविधम् पुनर् अपरं सुभूते vik«iptacittà लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते ऽन्योन्यविज्ञानसमङ्गिनो लिखिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. #<(PSP_4:36)># पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भविष्यति, न वयं अत्रास्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चित्तदौष्ठुल्यं त्रिविधम् पुनर् अपरं सुभूते vij­mbhamÃïà उत्थायासानात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते vij­mbhamÃïà स्वाध्यास्यन्ति धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति, vij­mbhamÃïà मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते परस्परं hasamÃnà उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परस्परं hasamÃnà योनिशो मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते परस्परम् uccagghayamÃnà लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते vik«iptacittà उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते अन्योन्यव्यञ्जनसमङ्गिन उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् ayogavihitasvÃdhyÃyÃdità एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवन् एवम् आह, न वयम् अत्र आस्वादं लभामह इत्य् उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम् इति. केन कारणेन भगवन् नात्रास्वादं लभन्ते? भगवान् आह: tathà हि सुभूते पूर्वम् अपि न चरिताः प्रज्ञापारमितायां, ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां, tathà हि सुभूते पूर्वम् अपि न carità दानपारमितायां, तेन कारणेन सुभूते आस्वादं न लभन्ते, इह प्रज्ञापारमितायां #<(PSP_4:37)># bhëyamÃïÃyÃm उत्थायासनात् प्रक्रमिष्यन्ति. पुनर् अपरं सुभूते बोधिसत्त्वानां महासत्त्वानाम् एवं भवति, न वयम् अत्र व्याकृताः प्रज्ञापारमितायाम् इत्य् aprasannacittà उत्थायासनात् प्रक्रमिष्यन्ति, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. सुभूतिर् आह: केन कारणेन भगवन् न व्याकृताः प्रज्ञापारमितायाम् उत्थायासनात् प्रक्रमिष्यन्ति? भगवान् आह: न खलु पुनः सुभूते bodhisattvà mahÃsattvà anavakrÃntaniyÃmà व्याक्रियन्ते अनुत्तरायां सम्यक्संबोधौ, न ममात्र प्रज्ञापारमितायान् नाम गृहीतम् इति प्रसादन् न प्रतिलप्स्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. सुभूतिर् आह: केन कारणेन भगवन् नामधेयानि न परिकीर्तितानि बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायाम्? भगवान् आह: न खलु पुनः सुभूते अव्याकृतानां बोधिसत्त्वानां महासत्त्वानां नामधेयानि परिकीर्तन्ते, नापि मम नामधेयं परिकीर्तितं ग्रामस्य và नगरस्य và निगमस्य và rÃjadhÃnyà và rëÂrasya và यत्राहं जात इति, स प्रज्ञापारमितान् न श्रोतव्यां मंस्यते, स ततः परिषदो ऽपक्रमितव्यं मंस्यते, स yathà यथापक्रमितव्यं मंस्यन्ते tathà tathà दूरीभविष्यन्ति बुद्धधर्मेभ्यो, यावत उपक्रमेण चित्तोत्पादम् उत्पादयिष्यन्ति, तावतः कल्पान् संपरिग्रहीष्यति, यत्र तेन पुनर् एव योगम् आपत्तव्यम् इति, वैमुख्यनिमित्तग्राहितां तान् सूत्रान्तान् गवेषितव्यान् मंस्यन्ते, येन सर्वज्ञज्ञानस्याहारिकाः प्रज्ञापारमितां सर्वज्ञज्ञानस्याहारिकां cchorayitvà तान् पर्येषितव्यान् मंस्यन्ते. एवं बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च सर्वज्ञताज्ञानाधिगमस्य मूलं cchorayitvà शाखापत्रपलाशम् अध्यालम्बितव्यं मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. सुभूतिर् आह: कतमे ते भगवन् sÆtrÃntà ये sarvaj¤aj¤ÃnasyÃhÃrakà न भवन्ति, यान् पर्यवाप्तव्यान् मंस्यन्ते? भगवान् आह: ये सूत्रान्ताः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्ताः, tadyathà स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखं यत्र sthitvà #<(PSP_4:38)># कुलपुत्राः कुलदुहितरश् च स्रोतआपत्तिफलं प्राप्नुवन्ति, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिं प्राप्नुवन्ति, इमे ते सुभूते श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्ताः सूत्रान्ता, ये sarvaj¤atÃyà नाहरणाय संवर्तन्ते, ते प्रज्ञापारमितां ri¤citvà तां पर्यवाप्तव्यां मंस्यन्ते. तत् कस्य हेतोः? praj¤ÃpÃramitÃnirjÃtà हि सुभूते bodhisattvà mahÃsattvà लौकिकलोकोत्तरैर् धर्मैर् निर्यास्यन्ति, प्रज्ञापारमितायां शिक्ष्यमाणाः सुभूते bodhisattvà mahÃsattvà लौकिकलोकोत्तरेषु धर्मेषु शिक्षिष्यन्ते. इति हेतुभ्रंशः तद्यथापि नाम सुभूते कुक्कुरः स्वामिनो ऽन्तिकात् पिण्डञ् chorayitvà कर्मकरस्यान्तिकाद् आलोपं मार्गितव्यं मन्येत. एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि महायानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां सर्वबुद्धधर्माणां मूलं cchorayitvà शाखापत्रपलाशसदृशान् श्रावकयानप्रतिसंयुक्तान् प्रत्येकबुद्धयानप्रतिसंयुक्तांश् च सूत्रान्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते भविष्यन्त्य् अनागते ऽध्वनि बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चेमां गम्भीरां प्रज्ञापारमितां ri¤citvà लाभसत्कारहेतोः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तान् पर्यवाप्तव्यान् मंस्यन्ते, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रणीतास्वादभ्रंशः तद्यथापि नाम सुभूते कश्चिद् एव पुरुषो हस्तिनो ऽर्थिको भवेत्, स हस्तिनं labdhvà हस्तिपदं पर्येषितव्यं मन्येत. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातीयो भवेत्. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वयानिकाः pudgalà veditavyà य इमां गम्भीरां प्रज्ञापारमितां ri¤citvà ये ते सूत्रान्ताः श्रावकयानप्रतिसंयुक्ताः प्रत्येकबुद्धयानप्रतिसंयुक्तास् तान् पर्यवाप्तव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः. सुभूतिर् आह: नो भगवन्. भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म #<(PSP_4:39)># वेदितव्यम्. इत्य् उत्तमयानभ्रंशः तद्यथापि नाम सुभूते पुरुषो महासमुद्रं द्रष्टुकामो भवेत्, स महासमुद्रं d­«Âvà गोष्पदं पर्येषितव्यं मन्येत, तस्य तं गोष्पदं d­«Âvà एवं भवेत्, एवंप्रमाणो महासमुद्र इति. तत् किं मन्यसे? सुभूते ऽपि नु स पुरुषः पण्डितजातिको भवेत्. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते तथारूपास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च वेदितव्या, य इमां प्रज्ञापारमितां Órutvà labdhvà và ताम् उत्सृज्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तान् सूत्रान्तान् उद्ग्रहीतव्यान् मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते महायानिकाः कुलपुत्राः कुलदुहितरश् च भवेयुः. सुभूतिर् आह: नो भगवन्. भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्देशभ्रंशः तद्यथापि नाम सुभूते पलगण्डो và पलगण्डान्तेवासी và वैजयन्तस्य प्रासादस्य प्रमाणेन प्रासादं कर्तुकामो भवेत्, स सूर्याचन्द्रमसोर् मण्डलविमानात् प्रमाणम् उद्ग्रहीतव्यं मन्येत्. तत् किं मन्यसे? सुभूते वैजयन्तं पर्येष्य वैजयन्तसमं प्रासादं कर्तुकामः सूर्याचन्द्रमसोर् và मण्डलविमानात् प्रमाणम् उद्गृह्णीयाद्, अपि नु स पण्डितजातीयः पुरुषो भवेत्. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि ekatyà बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां Órutvà và labdhvà và ri¤citvà cchorayitvà và श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते अपि नु पण्डितजातीयास् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् च भवेयुः. सुभूतिर् आह: नो भगवन्. भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति हेतुफलसंबन्धभ्रंशः पुनर् अपरं सुभूते तद्यथापि नाम कस्यचिद् एव पुरुषस्य कोट्टराजानं d­«Âvà एवं भवेद्, ईदृशो rÃjà चक्रवर्ती वर्णेन संस्थानेन #<(PSP_4:40)># च यादृशो ऽयं कोट्टराज इति. स कोट्टराजस्य वर्णसंस्थानेनाकृत्यानिमित्तं लिङ्गानि उद्गृह्यैवं वदेद्, राज्ञश् चक्रवर्तिनः ईदृशो वर्णसंस्थानाकृतिविशेष इति. तत् किं मन्यसे? सुभूते अपि नु स पुरुषः पण्डितजातीयो भवेत्. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते भविष्यन्त्य् अनागते ऽध्वनि ekatyà महायानिकाः कुलपुत्राः कुलदुहितरश् च य इमां गम्भीरां प्रज्ञापारमितां Órutvà labdhvà và तां ri¤citvà cchorayitvà và श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैः सूत्रान्तैः सर्वाकारज्ञतां पर्येषितव्यां मंस्यन्ते. तत् किं मन्यसे? सुभूते ऽपि नु ते महायानिकाः कुलपुत्राः कुलदुहितरश् च पण्डितजातिकाः स्युः. सुभूतिर् आह: नो भगवन्. भगवान् आह: इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति निरुत्तरपदभ्रंशः पुनर् अपरं सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चेमां प्रज्ञापारमितां लिखतां बहूनि प्रतिभानान्य् उत्पत्स्यन्ते, यानीमां गम्भीरां प्रज्ञापारमितां लिख्यमानां विक्षेप्स्यन्ति. तद्यथापि नाम रूपप्रतिभानं शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिभानं दानपारमिताप्रतिभानं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रतिभानं कामधातुप्रतिभानं रूपधातुप्रतिभानम् आरूप्यधातुप्रतिभानम् उद्देशस्वाध्यायप्रतिभानं वैयावृत्यप्रतिभानं स्मृत्युपस्थानप्रतिभानं सम्यक्प्रहाणप्रतिभानम् ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गप्रतिभानं सर्वध्यानविमोक्षसमाधिसमापत्तिधारणीमुखप्रतिभानम् अध्यात्मशून्यताप्रतिभानं बहिर्धाशून्यताप्रतिभानम् अध्यात्मबहिर्धाशून्यताप्रतिभानं शून्यताशून्यताप्रतिभानं महाशून्यताप्रतिभानं परमार्थशून्यताप्रतिभानं संस्कृतशून्यताप्रतिभानम् असंस्कृतशून्यताप्रतिभानम् अत्यन्तशून्यताप्रतिभानं, यावद् अभावस्वभावशून्यताप्रतिभानं बलप्रतिभानं वैशारद्यप्रतिभानं प्रतिसंविदावेणिकबुद्धधर्मप्रतिभानं, यावद् अनुत्तरं सम्यक्संबोधिप्रतिभानम्. तत् कस्य हेतोर्? apratibhÃnà हि सुभूते प्रज्ञापारमिता, acintyà हि सुभूते प्रज्ञापारमिता, niÓcintyÃcintyÃpagatà हि सुभूते प्रज्ञापारमिता, anutpÃdÃnirodhà हि सुभूते प्रज्ञापारमिता, asaækleÓà avyavadÃnà हि सुभूते प्रज्ञापारमिता, #<(PSP_4:41)># avik«epà हि सुभूते प्रज्ञापारमिता, anabhilÃpyà हि सुभूते प्रज्ञापारमिता, avyÃpÃdà हि सुभूते प्रज्ञापारमिता, anupalambhà हि सुभूते प्रज्ञापारमिता. तत् कस्य हेतोर्? न हि सुभूते इह गम्भीरायां प्रज्ञापारमितायाम् इमे धर्माः संविद्यन्ते. सचेत् सुभूते बोधिसत्त्वयानिकः कुलपुत्रो và kuladuhità và इमां गम्भीरां प्रज्ञापारमितां Órutvà लिखनेभिर् धर्मो विक्षिप्यते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति बहुविधविषयविकल्पप्रतिभानोत्पादः सुभूतिर् आह: Óakyà पुनर् भगवन् praj¤ÃpÃramità लिखितुम्. भगवान् आह: नो सुभूते, तत् कस्य हेतोर्? न हि सुभूते प्रज्ञापारमितायाः स्वभावः संविद्यते, न dhyÃnapÃramitÃyà न vÅryapÃramitÃyà न k«ÃntipÃramitÃyà न ÓÅlapÃramitÃyà न दानपारमितायाः स्वभावः संविद्यते, न सर्वशून्यतानां न सप्तत्रिंशद्बोधिपक्षाणां धर्माणां नार्यसत्यानां स्वभावः संविद्यते, नाप्रमाणध्यानारूप्यसमापत्तीनां न शून्यतानिमित्ताप्रणिहितानां nëÂÃnÃæ विमोक्षाणां न नवानुपूर्वविहारसमापत्तीनां नाभिज्ञानां स्वभावः संविद्यते, न सर्वसमाधीनां न सर्वधारणीमुखानां स्वभावः संविद्यन्ते, न दशानां बलानां न वैशारद्यानां न प्रतिसंविदां nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां स्वभावः संविद्यते, न सर्वज्ञतायाः स्वभावः संविद्यते. यस्याश् च स्वभावो न संविद्यते, सो ऽभावो यो ऽभावः. सेयं praj¤ÃpÃramità न चाभावेनाभावः शक्यो लिखितुम्. इति लिखनाभिनिवेशान्तरायः सचेत् पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां प्रज्ञापारमिताम् अभाव इति संज्ञास्यन्ति इदम् अपि तेषां मारकर्म वेदितव्यम्. इत्य् अभावाभिनिवेशान्तरायः सुभूतिर् आह: ये केचिद् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिप्यक्षरैर् likhitvà gambhÅrà praj¤ÃpÃramità mayà लिखितेति मंस्यन्ते, ते ऽपि लिपिष्व् अक्षरेष्व् इमां गम्भीरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, इदम् अपि भगवंस् तेषां मारकर्म वेदितव्यम्. इति लिप्यक्षरेषु प्रज्ञापारमिताभिनिवेशान्तरायः सुभूतिर् आह: तत् कस्य हेतोर्? anak«arà हि भगवन्न् इयं प्रज्ञापारमिता, anak«arà हि ध्यानपारमिता, anak«arà हि वीर्यपारमिता, #<(PSP_4:42)># anak«arà हि क्षान्तिपारमिता, anak«arà हि शीलपारमिता, anak«arà हि दानपारमिता, अनक्षरं भगवन् रूपं, vedanà संज्ञा संस्काराः, अनक्षरं भगवन् विज्ञानम्, anak«arà भगवन् धातवः, अनक्षराणि भगवन्न् आयतनानि, अनक्षरो भगवन् प्रतीत्यसमुत्पादः, अनक्षराणि प्रतीत्यसमुत्पादाङ्गानि, अनक्षराः saptatriæÓadbodhipak«yà धर्माः, अनक्षराः सर्वशून्यताः, अनक्षराः सर्वसमाधयः, अनक्षराणि सर्वधारणीमुखानि, अनक्षराणि सर्वशून्यतानिमित्ताप्रणिहितानि, अनक्षराणि आर्यसत्यानि, अनक्षराः सर्वाप्रमाणध्यानारूप्यसमापत्तयः, anak«arà अष्टविमोक्षा, anak«arà नवानुपूर्वविहारसमापत्तयः, anak«arà अभिज्ञाः, अनक्षराणि तथागतबलानि, अनक्षराणि वैशारद्यानि, अनक्षराः प्रतिसंविदः, anak«arà a«ÂÃdaÓÃveïikà बुद्धधर्माः, anak«arà हि भगवन् सर्वज्ञता. सचेत् पुनर् भगवन् महायानिकाः कुलपुत्राः कुलदुहितरो và अनक्षरां प्रज्ञापारमिताम् अभिनिवेक्ष्यन्ते, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमिताम्, अनक्षरां दानपारमिताम् अभिनिवेक्ष्यन्ते. अनक्षरं रूपम् अभिनिवेक्ष्यन्ते, वेदनासंज्ञासंस्कारान्, अनक्षरं विज्ञानम् अभिनिवेक्ष्यन्ते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् विमोक्षमुखानि सत्यानि अप्रमाणध्यानारूप्यसमापत्तीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकान् बुद्धधर्मान् अनक्षरान् अभिनिवेक्ष्यन्ते, यावत् सर्वज्ञताम् अनक्षराम् अभिनिवेक्ष्यन्ते. इदम् अपि भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति प्रज्ञापारमितायाम् अनक्षराभिनिवेशान्तरायः पुनर् अपरं सुभूते तेषां कुलपुत्राणां kuladuhit­ïä चेमां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते जनपदवितर्का, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते तेषां महायानिकानां कुलपुत्राणां kuladuhit­ïä चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उत्पत्स्यन्ते ग्राममनसिकाराः नगरमनसिकाराः निगममनसिकाराः राजधानीमनसिकाराः rëÂramanasikÃrÃ÷ देवमनसिकाराः गुरूपाध्यायमनसिकाराः, mÃtÃpit­bhrÃt­bhaginÅputraduhit­j¤Ãtipratisaæyuktà मनसिकाराः, चौरमनसिकाराः, caï¬Ãlapratisaæyuktà मनसिकाराः, kÃmavitarkapratisaæyuktà मनसिकाराः saægaïikà pratisaæyuktà manasikÃrà उत्पत्स्यन्ते. अमी च सुभूते #<(PSP_4:43)># 'न्ये च bahuvidhà बोधिसत्त्वानां महासत्त्वानां manasikÃrà मारकर्म वेदितव्यम्. इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां मारः पापीयान् अन्तरायान् विक्षेपान् उपसंहरिष्यति. इति जनपदादिमनसिकारान्तरायः पुनर् अपरं सुभूते बोधिसत्त्वानां कुलपुत्राणां kuladuhit­ïä चेमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम् उत्पत्स्यन्ते, लाभसत्कारश्लोकाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारास् तांस् ते बोधिसत्त्वाः कुलपुत्राः कुलदुहितरश् चास्वादयन्तः, इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लाभसत्कारश्लोकास्वादान्तरायः पुनर् अपरं सुभूते तेषां बोधिसत्त्वानां महासत्त्वानां मारः पापीयान् ये ते भविष्यन्ति gambhÅrà गम्भीराः सूत्रान्तास् तान् उपसंहरिष्यति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वताम्. न पुनर् अत्र सुभूते बोधिसत्त्वैर् उपायकुशलैर् गम्भीरगम्भीरेषु सूत्रान्तेषु मारेणोपसंहृतेषु स्पृहोत्पादयितव्या. तत् कस्य हेतोः? न हि सुभूते ते सूत्रान्ताः sarvaj¤atÃyà आहारकाः. तत्र सुभूते ये 'nupÃyakuÓalà bodhisattvà भविष्यन्ति त इमां गम्भीरां प्रज्ञापारमितां Órutvà रिञ्चिष्यन्ति यत्र mayà बोधिसत्त्वानां महासत्त्वानाम् उपायकौशलं विस्तरेणाख्यातम् इहैव गम्भीरायां प्रज्ञापारमितायां विस्तरेणोपायकौशलं मार्गितव्यम्. ते खलु पुनः सुभूते महायानिकाः कुलपुत्राः कुलदुहितरो và इमां गम्भीरां प्रज्ञापारमितां ri¤citvà तेभ्यः श्रावकप्रत्येकबुद्धयानप्रतिसंयुक्तेभ्यः सूत्रान्तेभ्य उपायकौशल्यं गवेषितव्यं मंस्यन्ते. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इ त्य् अमार्गेणोपायकौशलमार्गणान्तरायः पुनर् अपरं सुभूते धर्मश्रवणिकाश् cchandakà भविष्यन्ति प्रज्ञापारमितां लिखितुम् उद्देष्टुं स्वाध्यातुं पठितुं, धर्मभाणकश् च किलासी भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दकिलासवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकः अकिलासी भविष्यति इमां #<(PSP_4:44)># गम्भीरां प्रज्ञापारमितां लेखयितुम् उद्ग्रहयितुं देशयितुं स्वाध्यायितुं, धर्मश्रवणिकाश् च deÓÃntarasaæprasthità भविष्यन्ति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकाश् च प्रज्ञापारमितां likhitukÃmà भविष्यन्ति udgrahÅtukÃmà उद्देष्टुकामाः स्वाध्यातुकामा, धर्मभाणकश् च देशान्तरसंप्रस्थितो भविष्यति. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति च्छन्दभेदविषयवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणको लाभसत्कारश्लोकगुरुको भविष्यति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काररक्तः, धर्मश्रवणिकाश् चाल्पेच्छाः saætu«Âà ÃrabdhavÅryà उपस्थितस्मृतयः samÃhità एकाग्रचित्ताः प्रज्ञावन्तः. इदम् अपि सुभूते visÃmagryà प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मभाणकश् चाल्पेच्छो भविष्यति संतुष्टः प्रविविक्त आरब्धवीर्य उपस्थितस्मृतिः समाहित एकाग्रचित्तः प्रज्ञावान्, धर्मश्रवणिकाः च महेच्छाः पापेच्छाः लाभसत्कारश्लोकगुरुकाश् cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhaisajyapari«kÃragurukà भविष्यन्ति. इदम् अपि सुभूते visÃmagryà प्रज्ञापारमितायां लिख्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लाभगौरवाल्पेच्छतावैधुर्यम् पुनर् अपरं सुभूते धर्मभाणक आरण्यको भविष्यति, पैण्डपातिकः पांशुकूलिकः खलुपश्चाद्भक्तिकः एकासनिकः प्रस्थपिण्डिकः श्माशानिक आभ्यवकाशिको वृक्षमूलिको नैषद्यिको यथासंस्तरिकस् त्रैचीवरिकः, धर्मश्रवणिकाश् च nÃraïyakà भविष्यन्ति न paiï¬apÃtikà न pÃæÓukÆlikà न khalupaÓcÃdbhaktikà न ekÃsanikà न prasthapiï¬ikà न ÓmÃÓÃnikà nÃbhyavakÃÓikà न v­k«amÆlikà न nai«adyikà न yathÃsaæstarikà न त्रैचीवरिकाः. इदम् अपि सुभूते visÃmagryà इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां #<(PSP_4:45)># स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिक आरण्यको भविष्यति यावत् त्रैचीवरिको, धर्मभाणकश् च नारण्यको भविष्यति यावन् न त्रैचीवरिकः. इदम् अपि सुभूते visÃmagryà इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशश् च मनसिक्रियमाणायां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति धूतगुणयोगायोगवैधुर्यम् पुनर् अपरं सुभूते धर्मश्रवणिकाश् च ÓrÃddhà भविष्यन्ति कल्याणधर्माण इमां गम्भीरां प्रज्ञापारमितां likhitukÃmà उद्देष्टुकामाः स्वाध्यातुकामाः, धर्मभाणकश् चाश्राद्धो भविष्यति न kalyÃïadharmà इमां गम्भीरां प्रज्ञापारमितान् न लिखितुकामो नोद्देष्टुकामो न स्वाध्यातुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मभाणकश् च श्राद्धो भविष्यति kalyÃïadharmà इमां गम्भीरां प्रज्ञापारमितां लिखनाय दातुकामो ऽर्थिकाय उद्ग्रहीतुकामो, धर्मश्रवणिकश् चाश्राद्धो भविष्यति न kalyÃïadharmà इमां गम्भीरां प्रज्ञापारमितां न लिखनाय दातुकामो नोद्देष्टुकामो ऽर्थिकाय नोद्ग्रहीतुकामः. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कल्याणाकल्याणकामत्ववैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मश्रवणिकश् च मत्सरी भविष्यति महेच्छः पापेच्छो लाभसत्कारश्लोकचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भविष्यति. इदम् अपि सुभूते visÃmagryà इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकश् च सर्वास्तिपरित्यागी भविष्यति अनागृहीतचित्तः, धर्मभाणकश् च मत्सरी भविष्यति कुटुकुञ्चकः. इदम् अपि सुभूते visÃmagryà इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति त्यागमात्सर्यवैधुर्यम् #<(PSP_4:46)># पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकस्यान्तिके परित्यक्तुकामो भविष्यति चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, धर्मभाणकश् च न ग्रहीतुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मभाणको धर्मश्रवणिकस्यान्तिकाद् ग्रहीतुकामो भविष्यति, धर्मश्रवणिकश् च न दातुकामो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति दानग्रहणवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् चोद्घटितज्ञो भविष्यति, धर्मश्रवणिकश् च नेयो भविष्यति विपञ्चितज्ञो và पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकश् चोद्घटितज्ञो भविष्यति, धर्मभाणकश् च नेयो भविष्यति विपञ्चितज्ञो và पदपरमो वा. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उद्घटितज्ञविपञ्चितज्ञतावैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, धर्मश्रवणिकाश् च धर्मान्तरन् न ज्ञास्यन्ति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भूतधर्मोपदेशानां, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां #<(PSP_4:47)># मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मान्तरं ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानां, धर्मभाणकश् च धर्मान्तरन् न ज्ञास्यति सूत्रं गेयं व्याकरणं गाथोदानावदानेतिवृत्तकजातकनिदानवैपुल्याद्भुतधर्मोपदेशानाम्, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति सूत्रादिधर्माभिज्ञानभिज्ञतावैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च षड्भिः पारमिताभिः समन्वागतो भविष्यति, धर्मश्रवणिकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकाः षड्भिः पारमिताभिः samanvÃgatà भविष्यन्ति, धर्मभाणकश् च न षड्भिः पारमिताभिः समन्वागतो भविष्यति. इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां मनसिकुर्वताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति षट्पारमितासमन्वागमासमन्वागमवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् चोपायकुशलो भविष्यति षट्सु पारमितासु, धर्मश्रवणिकाश् cÃnupÃyakuÓalà भविष्यन्ति षट्सु पारमितासु. इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकाश् copÃyakuÓalà भविष्यन्ति षट्सु पारमितासु, धर्मभाणकश् चानुपायकुशलो भविष्यति षट्सु पारमितासु, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. #<(PSP_4:48)># इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् उपायानुपायकौशलवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च धारणीप्रतिलब्धो भविष्यति, धर्मश्रवणिकाश् च न dhÃraïÅpratilabdhà भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति धारणीप्रतिलम्भाप्रतिलम्भवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च लिखितुकामो भविष्यति धारयितुकामो भविष्यति वाचयितुकामः स्वाध्यातुकामो यावत् मनसिकर्तुकामो, धर्मश्रवणिकाश् च न likhitukÃmà भविष्यन्ति यावन् न manasikartukÃmà भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भिरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकाश् च likhitukÃmà भविष्यन्ति यावत् मनसिकर्तुकामाः, धर्मभाणकश् च न लिखितुकामो भविष्यति यावन् न मनसिकर्तुकामः, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति लिखितुकामतावैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च vigatakÃmacchandavyÃpÃdastyÃnamiddhauddhatyakauk­tyavicikitsà भविष्यति, धर्मश्रवणिकाश् च vigatakÃmacchandavyÃpÃdastyÃnamiddhauddhatyakauk­tyavicikitsà भविष्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकाश् च vigatakÃmacchandavyÃpÃdastyÃnamiddhauddhatyakauk­tyavicikitsà भविष्यन्ति, धर्मभाणकश् cÃvigatakÃmacchandavyÃpÃdastyÃnamiddhauddhatyakauk­tyavicikitsà भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखितुकामानां यावद् भावयितुकामानाम्. #<(PSP_4:49)># इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति विगताविगतकामच्छन्दादिवैधुर्यम् पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयतां कश्चिद् एव तत्रागत्य निरयानाम् अवर्णं bhëi«yate तिर्यग्योनेः, प्रेतानाम् अवर्णं bhëi«yate, evaædu÷khà nirayà evaædu÷khà तिर्यग्योनिर्, एवंदुःखः प्रेतविषय इति, इहैव त्वं दुःखस्यान्तं कुरुष्वेति किन् ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम्. इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् भावयताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अपायगतिवैमुख्यम् पुनर् अपरं सुभूते इमां गम्भीरां प्रज्ञापारमितां लिखतां यावद् योनिशो मनसिकुर्वतां कश्चिद् एवागत्य चातुर्महाराजिकानां देवानां वर्णं bhëi«yate यावन् नैवसंज्ञानासंज्ञायतनोपगानां देवानां वर्णं bhëi«yate. एवं सुखः कामधातुः कामपरिभोगैर्, एवं सुखो रूपधातुर् ध्यानसमापत्तिभिः, एवं सुख आरूप्यधातुः शान्ताभिः, तद् अपि सर्वम् अनित्यं दुःखं शून्यम् अनात्मीयं विपरिणामधर्मि व्ययधर्मि विरागधर्मि निरोधधर्मि, इहैव त्वं स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि प्रत्येकबोधिं प्राप्नुहि, mà संसारे चिरकालं संसर, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति सुगतिगमनसौमनस्यम् पुनर् अपरं सुभूते धर्मभाणकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मश्रवणिकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकश् च एको भविष्यत्य् अद्वितीयः स्वयंकारी, धर्मभाणकश् च पर्षदवचरो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायताम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् एकाकिपर्षदवचरत्ववैधुर्यम् पुनर् अपरं सुभूते धर्मभाणक एवं वक्ष्यति, यो माम् अनुबन्धिष्यति, तस्याहम् इमां प्रज्ञापारमितां दास्यामि लिखनाय वाचनाय #<(PSP_4:50)># उद्दिशनाय स्वाध्यायनाय मनसिकरणाय भावनायै, धर्मश्रवणिकश् च नानुबन्धिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां bhëyamÃïÃyÃæ वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकश् च धर्मभाणकम् अनुबन्धितुकामो भविष्यति, धर्मभाणकश् चावकाशन् न करिष्यत्य् अनुबन्धनाय, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां bhëyamÃïÃyÃæ वाच्यमानायां स्वाध्यायमानायाम्. इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् अनुबन्धिकामो ऽनवकाशदानत्ववैधुर्यम् पुनर् अपरं सुभूते धर्मभाणक आमिषकिञ्चित्कस्य हेतोर् इमां प्रज्ञापारमितां दातुकामो भविष्यति लिखनाय उद्दिशनाय यावद् भावनायै, धर्मश्रवणिकश् च आमिषकिञ्चित्कस्य हेतोर् नोपसंक्रमितुकामो भविष्यति, इयम् अपि सुभूते तत्र विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इत्य् आमिषकिञ्चित्कतददातुकामत्ववैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मश्रवणिकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मश्रवणिकश् च तान् दिशं गन्तुकामो भविष्यति, यत्र दिशि जीवितान्तरायो भविष्यति, धर्मभाणकश् च न तं देशं गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति जीवितान्तरायानन्तरायदिग्गमनागमनवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणकश् च तेन गन्तुकामो भविष्यति, येन दुर्भिक्षं च निरुदकञ् च, धर्मश्रवणिकश् च न तत्र गन्तुकामो भविष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां #<(PSP_4:51)># प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते धर्मभाणकश् च तेन गमिष्यति, येन सुभिक्षं सोदकं, धर्मश्रवणिकाश् cÃnubaddhà भविष्यन्ति, स तान् एवं वक्ष्यति, किं युष्माकं kulaputrà आमिषहेतोस् तत्र गन्तुं सुचिन्तितं तावत् कुरुत mà पश्चाद् विप्रतिसारिणो भविष्यथ पिण्डपातेन लब्धालब्धेन, एवं तेन धर्मभाणकेन सूक्ष्मेणोपायेन धर्मप्रत्याख्यानं कृतं भविष्यति, ते nirviïïarÆpà एवं ज्ञास्यन्ति प्रत्याख्याननिमित्तान्य् एतानि नैतानि दातुकामतानिमित्तानि, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां वाच्यमानायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति दुर्भिक्षसुभिक्षदिग्गमनागमनवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणको भिक्षुस् तेन प्रक्रमिष्यति, येन चौरभयं चण्डालभयं लुब्धकभयं चन्दमृगभयम् आशीविषभयं कान्ताराटवीभयं दुर्गभयं तेन प्रक्रमिष्यति धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां ÓrotukÃmà धर्मभाणकम् anubaddhà भविष्यन्ति, तान् धर्मभाणको भिक्षुर् एवं वक्ष्यति, किं युष्माकं कुलपुत्रास् तत्र गन्तुं यत्र चौरभयं चण्डालभयं लुब्धकभयं चण्डमृगभयं आशीविषभयं कान्ताराटवीभयं दुर्गभयं भविष्यति, धर्मश्रवणिकाश् चेमां गम्भीरां प्रज्ञापारमितां ÓrotukÃmà धर्मभाणकम् anubaddhà भविष्यन्ति, तान् धर्मभाणको भिक्षुर् न bhëitukÃma÷, इमां गम्भीरां प्रज्ञापारमितां न लेखयितुकामो नोद्देष्टुकामो न श्रावयितुकामस् ते तस्य धर्मभाणकस्यान्तिकाच् chrutvà nirviïïarÆpà न तेन गमिष्यन्ति येन स धर्मभाणको भिक्षुर् गमिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, अस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति चौरादिनिमित्तवैधुर्यम् पुनर् अपरं सुभूते धर्मभाणको भिक्षुर् भिक्षादकुलगुरुको भविष्यति स tayà bhik«Ãdakulagurukatayà तानि च कुलान्य् अभीक्ष्णं व्यवलोकयितव्यानि मंस्यते स tayÃbhÅk«ïakulavyavalokanatayà #<(PSP_4:52)># धर्मश्रवणिकान् प्रत्याख्यास्यति, अस्ति mayà युष्मन्तो भिक्षादकुलान्य् अव्यवलोकयितव्यान्य् उपसंक्रमितव्यानि, स तान् धर्मश्रवणिकान् प्रत्याख्यास्यति प्रत्याख्यातास् ते प्रत्युदावर्तिष्यन्ते, इयम् अपि सुभूते विसामग्री भविष्यति प्रज्ञापारमितां लिखतां भावयताम् उद्दिशतां स्वाध्यायताम् इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति कुलव्यवलोकनवैधुर्यम् पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण तथातथोपायेन चेष्टिष्यते यथायथोपायेन, इमां प्रज्ञापारमितां न कश्चिल् लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: केन कारणेन भगवन् मारः पापीयान् भिक्षुवेषेण tathÃtathà चेष्टिष्यते yathÃyathà न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति? भगवान् आह: प्रज्ञापारमितानिर्जातानि हि सर्वसत्त्वानां क्लेशप्रहाणान्य् एवं तथातथोपायेन चेष्टिष्यते yathÃyathà न कश्चिद् इमां गम्भीरां प्रज्ञापारमितां लिखिष्यति नोद्ग्रहीष्यति न पर्यवाप्स्यति न धारयिष्यति न वाचयिष्यति न स्वाध्यास्यति न मनसिकरिष्यति. पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेणागत्य भेदं प्रक्षेप्स्यति विवेचयिष्यति, नैषा praj¤ÃpÃramità यथास्माकं सूत्रान्तम् आगतम् इत्य् अस्य प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेण बोधिसत्त्वान् उपसंक्रम्यैवं वक्ष्यति, य इह गम्भीरायां प्रज्ञापारमितायां चरति स बोधिसत्त्वो भूतकोटीं साक्षात्करोति, स्रोतआपत्तिफलं và प्राप्नोति सकृदागामिफलं và अनागामिफलं và अर्हत्त्वं và प्राप्नोति प्रत्येकबोधिं và प्राप्नोति, तद्वचनं Órutvà न प्रज्ञापारमितायां चरिष्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां bhëyamÃïÃyÃæ देश्यमानायां वाच्यमानायां यावद् #<(PSP_4:53)># भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. इति मारस्य पापीयसो भेदप्रयोगः पुनर् अपरं सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायां बहूनि मारकर्माण्य् उत्पत्स्यन्ते, यान्य् अन्तरायकराणि भविष्यन्ति तानि मारकर्माणि बोधिसत्त्वेन महासत्त्वेन विवर्जयितव्यानि. सुभूतिर् आह: कतमानि तानि भगवन् मारकर्माणि यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि buddhvà च विवर्जितव्यानि? भगवान् आह: प्रज्ञापारमिताप्रतिरूपकानि सुभूते मारकर्माण्य् उत्पत्स्यन्ते. एवं dhyÃnapÃramità vÅryapÃramità k«ÃntipÃramità शीलपारमिता, दानपारमिताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, यानि बोधिसत्त्वेन महासत्त्वेन बोधव्यानि buddhvà च विवर्जयितव्यानि. पुनर् अपरं सुभूते अध्यात्मशून्यताप्रतिरूपकाणि यावद् अभावस्वभावशून्यताप्रतिरूपकाणि मारकर्माण्य् उत्पत्स्यन्ते, श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानि मारकर्माण्य् उत्पत्स्यन्ते, तानि buddhvà बोधिसत्त्वेन महासत्त्वेन मारकर्माणि विवर्जयितव्यानि. एवञ् च वक्ष्यति, एतान् पर्यवाप्नुहि एतान् पर्यवाप्य इहैव स्रोतआपत्तिफलं प्राप्नुहि सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुहि, इमान्य् एव त्वं चत्वारि स्मृत्युपस्थानानि भावय सम्यक्प्रहाणानि भावय ऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावय शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं भावय किं ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्गृह्यमाणायां यावन् मनसिक्रियमाणायां भाव्यमानायां मारः पापीयान् एवंरूपाणि मारकर्माणि उपसंहरिष्यति. इति प्रतिवर्णिकोपसंहारः पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेणोपसंक्रमिष्यति, सुवर्णवर्णकायेन व्यामप्रभां k­tvà तत्र बोधिसत्त्वस् तं d­«Âvà स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां bhëyamÃïÃyÃæ योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. #<(PSP_4:54)># पुनर् अपरं सुभूते मारः पापीयांस् तेषां कुलपुत्राणां कुलदुहितृणां च पुरतो बुद्धप्रमुखं भिक्षुसंघम् उपदर्शयिष्यति, स तत्र बोधिसत्त्वः स्पृहाम् उत्पादयिष्यति, अहम् अप्य् अनागते ऽध्वन्य् एवंरूपस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्याम्, एवं च भिक्षुगणं परिकर्षेयं yathà यं तथागतो धर्मं देशयति तथैवाहम् अपि धर्मं देशयेयं, स तत्र स्पृहाम् उत्पादयिष्यति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां bhëyamÃïÃyÃæ मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते मारः पापीयान् अनेकानि बोधिसत्त्वशतानि अनेकानि बोधिसत्त्वसहस्राणि उपदर्शयति, ये दानपारमितायां चरिष्यन्ति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिष्यन्ति, ते बोधिसत्त्वास् तेषां मारनिर्मितानाम् अन्तिके स्पृहाम् उत्पादयिष्यन्ति स्पृहाम् उत्पाद्य सर्वज्ञतायाः परिहास्यन्ति, इयम् अपि सुभूते विसामग्री भविष्यति, इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां स्वाध्यायमानायां योनिशो मनसिक्रियमाणायां भाव्यमानायाम्, इदम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां मारकर्म वेदितव्यम्. तत् कस्य हेतोर्? न हीह सुभूते गम्भीरायां प्रज्ञापारमितायां रूपं संविद्यते, न vedanà न संज्ञा न संस्काराः, न विज्ञानं संविद्यते, न skandhà न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि संविद्यन्ते, न pÃramità न bodhipak«yà dharmà नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयः nëÂavimok«Ã न नवानुपूर्वविहारसमापत्तयः न शून्यतानिमित्ताप्रणिहिताभिज्ञाः संविद्यन्ते, न sarvaÓÆnyatà न सर्वसमाधयः न सर्वधारणीमुखानि संविद्यन्ते, न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो nÃveïikabuddhadharmà न विमोक्षमुखानि न बोधिः संविद्यते, यत्र च सुभूते न रूपं संविद्यते, न vedanà न संज्ञा न saæskÃrà न विज्ञानं संविद्यते, न skandhà न धातवो नायतनानि न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि न pÃramità न bodhipak«yà dharmà नार्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तयो nëÂavimok«Ã न नवानुपूर्वविहारसमापत्तयो न शून्यतानिमित्ताप्रणिहिताभिज्ञा न sarvaÓÆnyatà न सर्वसमाधयो न #<(PSP_4:55)># सर्वधारणीमुखानि न तथागतबलानि न वैशारद्यानि न प्रतिसंविदो nÃveïikabuddhadharmà न विमोक्षमुखानि न बोधिः संविद्यते, यत्र न बोधिर् न तत्र बुद्धो न bodhisattvà न श्रावकाः संविद्यन्ते. तत् कस्य हेतोः? svabhÃvaÓÆnyà हि सुभूते सर्वधर्माः. इत्य् अयथाविषयादिस्पृहोत्पादः पुनर् अपरं सुभूते बह्वन्तरायेयं praj¤ÃpÃramità भविष्यति, तेषां कुलपुत्राणां कुलदुहितृणां च इमां प्रज्ञापारमितां धारयतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां. तद्यथापि नाम सुभूते यानि जाम्बूद्वीपकानि रत्नानि, यद् उत suvarïamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravìarajatÃdÅni बह्वन्तरायाणि बहुप्रत्यर्थिकानि भविष्यन्ति. एवम् एतत् सुभूते तेषां कुलपुत्राणां कुलदुहितृणां चास्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायाम् उद्दिश्यमानायां पर्यवाप्यमानायां स्वाध्यायमानायां bhëyamÃïÃyÃæ योनिशो मनसिक्रियमाणायां भाव्यमानायां बहवो 'ntarÃyà भविष्यन्ति बहवः प्रत्यर्थिकाः. सुभूतिर् आह: एवम् एतद् भगवन्न् एवम् एतत् सुगत, बहुप्रत्यर्थिकानि भविष्यन्ति प्रज्ञापारमिताप्रतिसंयुक्तानि सूत्राणि, माराधिष्ठितास् ते मोहपुरुषा भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां लिखताम् उद्दिशतां स्वाध्यायतां भावयताम् अन्तरायं करिष्यन्ति. अल्पबुद्धयस् ते भगवन् मोहपुरुषा भविष्यन्ति, मन्दबुद्धयो ये ऽस्यां गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् अन्तरायं करिष्यन्ति. न तेषाम् उदारोदारेषु धर्मेषु बुद्धिः प्रक्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितान् न लिखिष्यन्ति लिख्यमानायाम् अन्तरायं करिष्यन्ति यावन् न भावयिष्यन्ति bhÃvyamÃnÃyä चान्तरायं करिष्यन्ति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत् माराधिष्ठितास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति navayÃnasaæprasthità अनवरोपितकुशलमूलाः परीत्तकुशलमूलाः न pÆrvajinak­tÃdhikÃrà अपरिगृहीतकल्याणमित्रा, य इमां गम्भीरां प्रज्ञापारमितां न लिखिष्यन्ति न वाचयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, ये ऽन्तरायं करिष्यन्ति, अल्पबुद्धिकास् ते कुलपुत्राः कुलदुहितरश् च मन्दबुद्धिकाः परीत्तबुद्धिका, न च तेषाम् उदारोदारेषु धर्मेषु चित्तं क्रमिष्यति, य इमां गम्भीरां प्रज्ञापारमितां न #<(PSP_4:56)># लिखिष्यन्ति न धारयिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति यावन् न भावयिष्यन्ति, अन्येषाञ् च लिखतां यावद् भावयताम् अन्तरायं करिष्यन्ति, किञ् चापि सुभूते इह गम्भीरायां प्रज्ञापारमितायां लिख्यमानायां यावद् भाव्यमानायाम् इमानि मारकर्माण्य् उत्पत्स्यन्ते, सचेत् पुनः सुभूते यद् इमां गम्भीरां प्रज्ञापारमितां कुलपुत्राणां कुलदुहितृणां च लिखतां स्वाध्यायताम् उद्दिशतां योनिशो मनसिकुर्वतां भावयतां मारकर्माणि नोत्पत्स्यन्ते, उत्तरे च ध्यानपारमितां परिपूरयिष्यन्ति, वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां परिपूरयिष्यन्ति, सर्वशून्यताः सप्तत्रिंशद्बोधिपक्षान् धर्मान् परिपूरयिष्यन्ति, सर्वसमाधिधारणीविमोक्षमुखानि अप्रमाणध्यानारूप्यसमापत्तीः पञ्चाभिज्ञा दशबोधिसत्त्वभूमीर् बलानि वैशारद्यानि प्रतिसंविद आवेणिकबुद्धधर्मान् यावत् सर्वज्ञतां परिपूरयिष्यन्ति. वेदितव्यम् इदं सुभूते बुद्धानुभाव एष येनैषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां nÃntarÃyà उत्पत्स्यन्ते, उत्तरे च सर्वाः पारमिताः परिपूरयिष्यन्ति, सर्वशून्यताः सर्वबोधिपक्ष्यान् धर्मान् सर्वसमाधीन् सर्वधारणीमुखानि सर्वविमोक्षमुखानि परिपूरयिष्यन्ति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः पञ्चाभिज्ञाः परिपूरयिष्यन्ति, दश बोधिसत्त्वभूमीः परिपूरयिष्यन्ति, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूरयिष्यन्ति, सर्वाकारज्ञतां परिपूरयिष्यन्ति. ये ऽपि ते दशसु दिक्षु buddhà भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मञ् च देशयन्ति, ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च कृतश उद्योगम् आपत्स्यन्ते, इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयतां स्वाध्यायतां योनिशो मनसिकुर्वतां, ये ऽपि ते दशसु दिक्षु avinivartanÅyà बोधिसत्त्वास् ते ऽपि तेषां कुलपुत्राणां कुलदुहितृणां च इमां गम्भीरां प्रज्ञापारमितां लिखतां वाचयताम् उद्दिशतां स्वाध्यायतां योनिशो मनसिकुर्वतां भावयताम् उद्योगम् आपत्स्यन्ते अनुपरिग्रहीष्यन्ति, तद्यथापि नाम सुभूते स्त्रियाः कस्याश्चिद् एव बहवः putrà भवेयुः, पञ्च và दश và #<(PSP_4:57)># विंशतिर् và त्रिंशद् và चत्वारिंशद् và पञ्चाशद् và शतं và सहस्रं và शतसहस्रं वा, ते 'syà मातुर् ग्लानायाः सर्वे ऽप्य् उद्योगम् आपद्येरन्, किम् इत्य् अस्माकं मातुर् अन्तरायो न भवेत्, किम् इत्य् अस्माकं mÃtà चिरं जीवेत्, किम् इत्य् अस्माकं मातुः शरीरे अमनआपः स्पर्शो न निपतेद्, एषास्माकं जननी शरीरस्य दात्री जीवितस्य धात्री, ते तां मातरम् उपस्थिताम् उपतिष्ठेरन् सुगोपितां गोपायेयुर्, mà भूद् asyà जीवितान्तरायो và शरीरदौर्बल्यं và दंशमशकसरीसृपोपनिपातो và शीतोष्णक्षुत्पिपासादि दुष्खं वा, एवन् ते पुत्रास् tasyà मातुः सर्वसुखोपधानान्य् उपसंहरेयुः, एवन् ते तां मातरं सुकेलायितां केलायेयुर् मिमीयुर् एषास्माकम् अस्य लोकस्य दर्शयित्री. एवम् एव सुभूते tathÃgatà अर्हन्तः सम्यक्संबुद्धाः, इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि gambhÅrà प्रज्ञापारमितास्माकं सर्वबुद्धधर्माणां जननी ज्ञानालोकस्य कारिका, ये ऽपि ते दशसु दिक्षु गङ्गानदीवालुकोपमेषु लोकधातुषु buddhà भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोर्? एषा हि gambhÅrà praj¤ÃpÃramità जननी तथागतानाम्, अस्य च सर्वज्ञज्ञानस्य संदर्शयित्री, तेन तथागताः कृतज्ञताम् उपादाय ये इमां गम्भीरां प्रज्ञापारमितां बुद्धचक्षुषा सततसमितं समन्वाहरन्ति. तत् कस्य हेतोः? अतो nirjÃtà हि तथागतानां ध्यानवीर्यक्षान्तिशीलदानपारमिता, अतो nirjÃtà हि तथागतानाम् adhyÃtmaÓÆnyatà यावद् अभावस्वभावशून्यता, अतो निर्जातानि चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि ÃryëÂÃÇgo मार्गः, अतो निर्जातानि त्रीणि विमोक्षमुखानि, अतो निर्जातानि चत्वार्य् आर्यसत्यानि, अतो निर्जातानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो, अतो nirjÃtà अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अतो निर्जाताः सर्वसमाधयः सर्वधारणीमुखानि, अतो निर्जातानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो '«ÂÃdaÓÃveïikà बुद्धधर्माः, अतो निर्जाताः षडभिज्ञाः, अतो nirjÃtà सर्वबुद्धानां सर्वाकारज्ञता, अतो nirjÃtà aprameyÃsaækhyeyà बुद्धधर्माः, अतो निर्जाताः स्रोतापन्नाः सकृदागामिनो ऽनागामिनो, 'तो nirjÃtà अर्हन्तः प्रत्येकबुद्धा, अतो निर्जातास् tathÃgatà अर्हन्तः सम्यक्संबुद्धाः. ये ऽपि केचित् सुभूते #<(PSP_4:58)># tathÃgatà अर्हन्तः samyaksaæbuddhà अनुत्तरां सम्यक्संबोधिम् abhisaæbuddhà अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, सर्वे ते इमां गम्भीरां प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च, ये ऽपि ते सुभूते महायानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् च इमां गम्भीरां प्रज्ञापारमितां लिखिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति योनिशो मनसिकरिष्यन्ति सर्वे ते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् बुद्धचक्षुषा सततसमितं समन्वाह्रियन्ते तेषां सुभूते बोधिसत्त्वानां कुलपुत्राणां kuladuhit­ïä च tathÃgatà अर्हन्तः सम्यक्संबुद्धाः सततसमितं रक्षावरणं गुप्तिं संविधास्यन्ति यथानुत्तरायाः सम्यक्संबोधेर् न परिहास्यन्ति. इति जाम्बूद्वीपकमहारत्नोदाहरणादिदृष्टान्तेन महानुभावत्वम् इत्य् uktà दोषाः सुभूतिर् आह: यद् भगवान् आह, praj¤ÃpÃramità तथागतानाम् अर्हतां सम्यक्संबुद्धानां जनयित्री अस्य च लोकस्य दर्शयित्री ति. कथं च भगवन् बुद्धानां भगवतां praj¤ÃpÃramità जनयित्री? कथञ् च भगवन् प्रज्ञापारमितास्य लोकस्य दर्शयित्री? कथञ् च भगवन् praj¤ÃpÃramitayà तथागतो जनितः? कतमश् च लोकस् तथागतेनाख्यातः? भगवान् आह: anayà सुभूते gambhÅrayà praj¤ÃpÃramitayà दशतथागतबलानि जनितानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो mahÃkaruïà महामैत्री mahÃmudità महोपेक्षा a«ÂÃdaÓÃveïikà buddhadharmà यावत् sarvÃkÃraj¤atà जनिता, एभिश् च सुभूते धर्मैस् तथागत इति प्रभाव्यते, तस्मात् तर्हि सुभूते anayà gambhÅrayà praj¤ÃpÃramitayà तथागतो जनितः. इति तथागतनिर्वृत्तिज्ञानम् सुभूतिर् आह: कतमः पुनर् भगवंस् तथागतेन लोक इत्य् आख्यातः? भगवान् आह: पञ्च सुभूते स्कन्धास् तथागतेन लोक आख्यातः. सुभूतिर् आह: कथं भगवन् praj¤ÃpÃramitÃyà पञ्च skandhà दर्शिताः? भगवान् आह: न सुभूते praj¤ÃpÃramità इमान् पञ्च स्कन्धान् लुज्यमानान् दर्शयति, न प्रलुज्यमानान् दर्शयति, नोत्पद्यमानान् #<(PSP_4:59)># दर्शयति, न निरूध्यमानान् दर्शयति, न संक्लिश्यमानान् न व्यवदायमानान् दर्शयति, न वृद्धिं न हानिं दर्शयति, नायूहं न निर्यूहं नातीतान् नानागतान् न प्रत्युत्पन्नान् धर्मान् दर्शयति. तत् कस्य हेतोर्? न हि ÓÆnyatà लुज्यते và प्रलुज्यते वा, नानिमित्तं लुज्यते và प्रलुज्यते वा, नाप्रणिहितं लुज्यते và प्रलुज्यते वा, नानभिसंस्करो नानुत्पादो न निरोधो नाभावो नास्वभावो लुज्यते và प्रलुज्यते वा. एवं हि सुभूते तथागतेन gambhÅrà praj¤ÃpÃramità लोकस्य दर्शयित्री आख्याता. इति लोकस्य ज्ञानम् ये ऽपि ते सुभूते अप्रमेयाणां सत्त्वानाम् असंख्येयानां सत्त्वानाम् अपरिमाणानां सत्त्वानां चित्तचरितानि प्रजानन्ति, अप्रमेयाः सत्त्वाः परचित्तविदस् ते ऽपि प्रज्ञापारमिताम् आगम्य प्रजानन्ति. न पुनः सुभूते इह गम्भीरायां प्रज्ञापारमितायां सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते, न रूपं न रूपप्रज्ञप्तिर् उपलभ्यते, न vedanà न संज्ञा न संस्कारा, न विज्ञानं न विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षूरूपं न चक्षुर्विज्ञानं न चक्षुःसंस्पर्शो न cak«u÷saæsparÓapratyayavedanà उपलभ्यते, न चक्षूरूपप्रज्ञप्तिर् उपलभ्यते, न चक्षुर्विज्ञानप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रज्ञप्तिर् उपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते, एवं न श्रोत्रं न शब्दो न घ्राणं न गन्धो न jihvà न रसो न कायो न स्प्रष्टव्यं न मनो न धर्मो न मनोविज्ञानं न मनःसंस्पर्शो न मनःसंस्पर्शप्रत्ययवेदनाप्रज्ञप्तिर् उपलभ्यते. एवं न pÃramità न bodhipak«yà dharmà न विमोक्षमुखं न बलवैशारद्यप्रतिसंविदो nÃveïikabuddhadharmà यावन् न सर्वाकारज्ञताप्रज्ञप्तिर् उपलभ्यते. एवं हि सुभूते इयं gambhÅrà praj¤ÃpÃramità तथागतानां लोकस्य संदर्शयित्री, sà पुनर् इयं gambhÅrà praj¤ÃpÃramità न रूपस्य दर्शयित्री यावन् न sarvaj¤atÃyà दर्शयित्री. तत् कस्य हेतोः? praj¤ÃpÃramità एव तावत् सुभूते प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, कुतः punà रूपम् उपलप्स्यते, वेदनासंज्ञासंस्काराः, कुतः पुनर् विज्ञानम् उपलप्स्यते यावत् कुतः पुनः sarvÃkÃraj¤atà #<(PSP_4:60)># उपलप्स्यते. इति सर्वचित्तचरितज्ञानम् पुनर् अपरं सुभूते यावन्तः सत्त्वाः sattvapraj¤aptyà प्रज्ञप्यन्ते रूपिणो và अरूपिणो và संज्ञिनो ऽसंज्ञिनो नैवसंज्ञिनो नासंज्ञिन इह và लोकधातौ 'न्येषु và दशदिशि लोकधातुषु यावन्तः सत्त्वास् तेषां यानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति. कथञ् च सुभूते तथागतस् तेषां सत्त्वानां तानि संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? dharmatayà सुभूते तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति. सुभूतिर् आह: katamayà भगवन् dharmatayà तथागतस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानीति यथाभूतं प्रजानाति? भगवान् आह: यत्र सुभूते धर्मतायां धर्मतैव नोपलभ्यते प्राग् एव संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि, anayà सुभूते dharmatayà तथागतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि तेषां सत्त्वानां यथाभूतं प्रजानाति. इति चित्तसंक्षेपज्ञानम् पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽक्षयतः तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानाम् अक्षयतः संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति? इह सुभूते तथागतो निरोधतः प्रहाणतस् तेषां सत्त्वानां तानि चित्तानि यथाभूतं प्रजानाति, शान्ततस् तुच्छतो विविक्ततः तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां संक्षिप्तानि चित्तानि विक्षिप्तानि चित्तानि यथाभूतं प्रजानाति. इति चित्ताक्षयाकारज्ञानम् पुनर् अपरं सुभूते तथागतस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, वीतरागं चित्तं वीतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं #<(PSP_4:61)># प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति. सुभूतिर् आह: कथं भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति? सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति? समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति? भगवान् आह: yà सुभूते चित्तस्य sarÃgado«amohatà न sà चित्तस्य यथाभूतता. तत् कस्य हेतोर्? न हि सुभूते यथाभूतं चित्तम् उपलभ्यते न caitasikà धर्माः प्राग् एव सरागं và सदोषं và समोहं và चित्तम् उपलप्स्यते. एवं हि सुभूते तथागतः प्रज्ञापारमिताम् आगम्य तेषां सत्त्वानां सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभुतं प्रजानाति, समोहञ् चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति? विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति? विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति? yà सुभूते चित्तस्य vigatarÃgatà न sà चित्तस्य सरागता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं yà सुभूते चित्तस्य vigatado«atà न sà चित्तस्य सदोषता, yà सुभूते चित्तस्य vigatamohatà न sà चित्तस्य समोहता. तत् कस्य हेतोर्? न हि सुभूते द्वयोश् चित्तयोः समवधानम् अस्ति. एवं सुभूते तथागतस् तेषां सत्त्वानां विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, विगतदोषं चित्तं विगतदोषं चित्तम् इति यथाभूतं प्रजानाति, विगतमोहं चित्तं विगतमोहं चित्तम् इति यथाभूतं प्रजानाति. इति सरागादिचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलचित्तं विपुलचित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभुतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां न विस्तीर्णं चित्तं न संकुञ्चितञ् चित्तं न हि विवर्द्धते चित्तं न परिहीयते चित्तं नागच्छति न गच्छति #<(PSP_4:62)># चित्तम् इति यथाभूतं प्रजानाति. तत् कस्य हेतोः? tathà हि सुभूते चित्तस्य स्वभावो नोपलभ्यते येन विस्तीर्णं क्रियते यावद् आगच्छेद् वा. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति. इति विपुलचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागतस् तेषां परसत्त्वानां परपुद्गलानां तेषां चित्तानां नागमनं न गमनं नोत्पादं न निरोधं न स्थितिं नान्यथात्वं समनुपश्यति. तत् कस्य हेतोः? न हि सुभूते तेषां चित्तानां स्वभावः संविद्यते, य आगच्छेद् và गच्छेद् và उत्पद्येत và निरुध्येत và स्थीयेत vÃnyathà và भवेत्. एवं खलु सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति. इति महद्गतचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणं चित्तम् अप्रमाणं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तच् चित्तं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं समनुपश्यति. तत् कस्य हेतोः? anÃÓrayà हि सुभूते cittadhÃrà अप्रमाणा, न हि तेषाम् आश्रयः संविद्यते यत्र प्रतिष्ठेरन्. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अप्रमाणानि चित्तान्य् अप्रमाणानि चित्तानीति यथाभूतं प्रजानाति. इत्य् अप्रमाणचित्तज्ञानम् #<(PSP_4:63)># पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनं चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां अलक्षणानि चित्तानि स्वभावरहितानि चित्तानि यथाभूतं प्रजानाति स्वलक्षणशून्यताम् उपादाय. एवं हि सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अनिदर्शनञ् चित्तम् अनिदर्शनं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अनिदर्शनचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति? इति हि सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य पञ्चानां चक्षुषां तानि परचित्तानि नावभासम् आगच्छन्ति. एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्ध इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानाम् अदृश्यं चित्तम् अदृश्यं चित्तम् इति यथाभूतं प्रजानाति. इत्य् अदृश्यचित्तज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां च चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. कथं च सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति? इह सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य परसत्त्वानां परपुद्गलानां तानि चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितान्य् एवं प्रजानाति, यानि कानिचित् सत्त्वानां चित्तोन्मिञ्जितानि và निमिञ्जितानि và संमिञ्जितानि và प्रसारितानि và उत्पद्यमानान्य् उत्पद्यन्ते, सर्वाणि तानि रूपसंनिश्रितानि, vedanà संज्ञा संस्काराः, विज्ञानसंनिश्रितानि và उत्पद्यमानान्य् उत्पद्यन्ते. #<(PSP_4:64)># एवं हि सुभूते तथागतस् तेषाम् इमां प्रज्ञापारमिताम् आगम्य चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति, भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति रूपगतम् एतत्, vedanà संज्ञा संस्कारा, भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति तथागतः परंमरणाद् इति विज्ञानगतम् एतत्. शाश्वतश् च Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं vedanà संज्ञा संस्काराः, शाश्वत Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अशाश्वतः, शाश्वतश् चाशाश्वतश् च, नैव शाश्वतो नाशाश्वत Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवम् अन्तवान् Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, एवं vedanà संज्ञा संस्कारा, अन्तवान् Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवम् अनन्त Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, vedanà संज्ञा संस्कारा, अनन्त Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, अन्तवांश् चानन्तश् cÃtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, vedanà संज्ञा संस्कारा, अन्तवांश् चानन्तश् cÃtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, नैवान्तवान् नानन्त Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, vedanà संज्ञा संस्कारा, नैवान्तवान् नानन्त Ãtmà च लोकश् च इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. भवत्य् Ãtmà च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् #<(PSP_4:65)># इति रूपगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति Ãtmà च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, vedanà संज्ञा संस्कारा, भवत्य् Ãtmà च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्, न भवति, भवति च न भवति च, नैव भवति न न भवति Ãtmà च लोकश् च परंमरणाद् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति रूपगतम् एतत्, vedanà संज्ञा संस्काराः, स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इदम् एव सत्यं मोहम् अन्यद् इति विज्ञानगतम् एतत्. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां चित्तोन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि यथाभूतं प्रजानाति. इति चित्तोन्मिञ्जितादिज्ञानम् पुनर् अपरं सुभूते तथागत इमां प्रज्ञापारमिताम् आगम्य रूपं संजानीते. किम् इति रूपं संजानीते? tathà सञ्जानीते yathà tathatà avitathatà avikÃrà avikalpà animittà anÃbhogà aprapa¤cà निरुपलम्भा, vedanà संज्ञा संस्कारा, विज्ञानं संजानीते. किम् इति विज्ञानं संजानीते? tathà संजानीते yathà tathatà avitathatà avikÃrà avikalpà animittà anÃbhogà aprapa¤cà निरुपलम्भा. एवं हि सुभूते तथागतः परसत्त्वानां परपुद्गलानां प्रज्ञापारमिताम् आगम्य उन्मिञ्जितानि निमिञ्जितानि संमिञ्जितानि प्रसारितानि tathà जानाति yathà tathatà avitathatà avikÃrà avikalpà animittà anÃbhogà aprapa¤cà निरुपलम्भा. इति तथताकारज्ञानम् इति सुभूते yà unmi¤jitanimi¤jitasaænimi¤jitaprasÃritatathatà sà स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, yà skandhadhÃtvÃyatanapratÅtyasamutpÃdatathatà sà सर्वधर्मतथता, yà sarvadharmatathatà sà षण्णां पारमितानां तथता, yà षण्नां पारमितानां tathatà sà सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां तथता, yà सप्तत्रिंशद् बोधिपक्ष्याणां धर्माणां tathatà sà सर्वशून्यतानां तथता, #<(PSP_4:66)># yà सर्वशून्यतानां tathatà sëÂÃnÃæ विमोक्षाणां navÃnä चानुपूर्वविहारसमापत्तीनां तथता, yà अष्टानां विमोक्ष्याणां navÃnä चानुपूर्वविहारसमापत्तीनां tathatà साप्रमाणध्यानारूप्यसमापत्तीनां तथता, याप्रमाणध्यानारूप्यसमापत्तीनां tathatà sà चतुर्णाम् आर्यसत्यानां तथता, yà चतुर्णाम् आर्यसत्यानां tathatà sà शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां तथता, yà शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां tathatà sà षण्णाम् अभिज्ञानां तथता, yà षण्णाम् अभिज्ञानां tathatà sà सर्वसमाधीनां तथता, yà सर्वसमाधीनां tathatà sà सर्वधारणीमुखानां तथता, yà सर्वधारणीमुखानां tathatà sà दशानां तथागतबलानां तथता, yà दशानां तथागतबलानां tathatà sà चतुर्णां वैशारद्यानां तथता, yà चतुर्णां वैशारद्यानां tathatà sà चतसृणां प्रतिसंविदां तथता, yà चतसृणां प्रतिसंविदां tathatà sà mahÃmaitryà महाकरुणायास् तथता, yà mahÃmaitryà महाकरुणायास् tathatà sëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां तथता, yëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां tathatà sà सर्वज्ञतायास् तथता, yà सर्वज्ञतायास् tathatà sà कुशलाकुशलानां धर्माणां तथता, yà कुशलाकुशलानां धर्माणां tathatà sà लौकिकलोकोत्तराणां सास्रवानास्रवाणां सावद्यानवद्यानां सक्लेशनिःक्लेशाणां संक्लेशव्यवदानानां संस्कृतासंस्कृतानां धर्माणां तथता, yà संस्कृतासंस्कृतानां धर्माणां tathatà सातीतानागतप्रत्युत्पन्नानां धर्माणां तथता, यातीतानागतप्रत्युत्पन्नानां धर्माणां tathatà sà स्रोतआपन्नधर्मतथता, yà srotaÃpannadharmatathatà sà स्रोतआपत्तिफलतथता, yà srotaÃpattiphalatathatà sà सकृदागामिधर्मतथता, yà sak­dÃgÃmidharmatathatà sà सकृदागामिफलतथता, yà sak­dÃgÃmiphalatathatà sà अनागामिधर्मतथता, yà anÃgÃmidharmatathatà sà अनागामिफलतथता, yà anÃgÃmiphalatathatà sà अर्हत्त्वतथता, yà arhattvatathatà sà अर्हत्त्वफलतथता, yà arhattvaphalatathatà sà pratyekabuddhatathatà yà pratyekabuddhatathatà sà प्रत्येकबोधितथता, yà pratyekabodhitathatà सानुत्तरायाः सम्यक्संबोधेस् तथता, यानुत्तरायाः सम्यक्संबोधेस् #<(PSP_4:67)># tathatà sà तथागततथता, yà tathÃgatatathatà sà सर्वसत्त्वतथता. इति हि yà च tathÃgatatathatà yà च सर्वसत्त्वतथता, एकैवैषा tathatà अविनिर्भागतथता, yà avinirbhÃgatathatà sà अक्षया, yà cÃk«ayà साक्षयत्वेनाद्वैधीकारा. इयं सुभूते सर्वधर्मतथता, yà प्रज्ञापारमिताम् आगम्य तथागतेनाभिसंबुद्धा, एवम् इयं सुभूते praj¤ÃpÃramità tathatà तथागतानां जनयित्री, एवं हि सुभूते इयं praj¤ÃpÃramità लोकस्य दर्शयित्री, एवं हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मतथतां जानाति, अवितथताम् अनन्यतथतां जानाति, yayà tathatayà तथागतो ऽर्हन् सम्यक्संबुद्ध इत्य् उच्यते. सुभूतिर् आह: gambhÅrà भगवन् यद् उत सर्वधर्माणां tathatà avitathatà अनन्यतथता. anayà भगवंस् tathatayà बुद्धानां भगवतां बोधिः प्रकाशिका. को ऽत्र भगवन्न् अधिमोक्ष्यते? अन्यत्राविनिवर्तनीयैर् बोधिसत्त्वैर् महासत्त्वैर् दृष्टिसंपन्नैर् và पुद्गलैर् अर्हद्भिः क्षीणास्रवैर् và यावद् gambhÅrà भगवन्न् इमे धर्मास् तथागतेनाभिसंबुध्याख्याताः. भगवान् आह: tathà हि सुभूते ak«ayà तथता. कस्माद् अक्षया? सर्वधर्माणाम् अक्षयत्वाद् ak«ayà तथता, एषा sà सुभूते tathatà तथागतेनानुत्तरां सम्यक्संबोधिम् abhisaæbudhyÃkhyÃtà यद् उत सर्वधर्मतथता. इति सम्यक्संबुद्धस्य तथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानानि अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रलोकधातौ kÃmÃvacarà रूपावचराश् च देवपुत्रास् ते सर्वे दिव्यानि चन्दनचूर्णानि परिगृह्य येन भगवांस् tenopasaækrÃntà उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते तिष्ठन्न्, एकान्ते स्थिताश् च ते kÃmÃvacarà रूपावचराश् च devaputrà भगवन्तम् एतद् अवोचन्: गम्भीरेयं भगवन् praj¤ÃpÃramità प्रकाश्यते. kiælak«aïà भगवन् प्रज्ञापारमिता? भगवान् आह: ÓÆnyatÃlak«aïà हि devaputrà इयं gambhÅrà प्रज्ञापारमिता, Ãnimittalak«aïà हि devaputrà इयं gambhÅrà प्रज्ञापारमिता, apraïihitalak«aïà हि devaputrà इयं gambhÅrà प्रज्ञापारमिता. #<(PSP_4:68)># इति शून्यतानिमित्ताप्रणिहितलक्षणानि anutpÃdalak«aïà anirodhalak«aïà asaækleÓalak«aïà avyavadÃnalak«aïà abhÃvalak«aïà asvabhÃvalak«aïà aniÓritalak«aïà ÃkÃÓalak«aïà aÓÃÓvatalak«aïà anucchedalak«aïà anabhisaæskÃralak«aïà anekÃrthalak«aïà anÃnÃrthalak«aïà anÃgamanalak«aïà Ãgamanalak«aïà alak«aïà हि devaputrà इयं gambhÅrà प्रज्ञापारमिता. evaælak«aïà हि devaputrà इयं gambhÅrà प्रज्ञापारमिता, तथागतेन लोकसंकेतेन व्यवह्रियते न पुनः परमार्थेन. इत्य् अनुत्पादानिरोधादिज्ञानम् न हि devaputrà एतानि लक्षणानि सदेवमानुषासुरेण लोकेन शक्यन्ते विकोपयितुम्. तत् कस्य हेतोः? सदेवमानुषासुरो ऽपि हि लोकस् तल्लक्षण, एवं न हि devaputrà लक्षणं लक्षणं विकोपयति, न लक्षणं लक्षणं प्रजानाति, नालक्षणं लक्षणं प्रजानाति, इति हि लक्षणानि च अलक्षणानि च लक्षणालक्षणानि च, तयोर् द्वयोर् अपि नास्ति संभवः, येन प्रजानीयाद् यो và प्रजानीयात्. इति धर्मताविकोपनज्ञानम् न हि devaputrà एतानि लक्षणानि रूपसंस्कृतानि, एवं वेदनासंज्ञासंस्कारा, न विज्ञानसंस्कृतानि न धातुसंस्कृतानि नायतनसंस्कृतानि न प्रतीत्यसमुत्पादसंस्कृतानि न दानपारमितासंस्कृतानि न शीलपारमितासंस्कृतानि न क्षान्तिपारमितासंस्कृतानि न वीर्यपारमितासंस्कृतानि ध्यानपारमितासंस्कृतानि प्रज्ञापारमितासंस्कृतानि न सर्वशून्यतासंस्कृतानि न बोधिपक्ष्यधर्मसंस्कृतानि नार्यसत्यसंस्कृतानि नाप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिसंस्कृतानि न शून्यतानिमित्ताप्रणिहितसंस्कृतानि, नाभिज्ञासंस्कृतानि न सर्वसमाधिसंस्कृतानि न सर्वधारणीमुखसंस्कृतानि न तथागतबलसंस्कृतानि न वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मसंस्कृतानि न सर्वज्ञतासंस्कृतानि. इत्य् अनभिसंस्कारज्ञानम् न हि devaputrà एतानि लक्षणानि मनुष्याणां và अमनुष्याणां và सास्रवाणि và अनास्रवाणि và लौकिकानि và लोकोत्तराणि và संस्कृतानि và असंस्कृतानि वा. अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् #<(PSP_4:69)># अवोचत्: यदि कश्चिद् devaputrà आकाशं किं लक्षणम्? इति वदेद्, अपि नु स सम्यग् वदमानो वदेत्. devaputrà आहुर्: न भगवन् सम्यग् वदमानो वदेत्. तत् कस्य हेतोः? न हि भगवन्न् आकाशं केनचिल् लक्षणेन संविद्यते असंस्कृतत्वाद् आकाशधातोः. इत्य् अविकल्पज्ञानम् भगवान् आह: उत्पादाद् và देवपुत्रास् तथागतानाम् अनुत्पादाद् và स्थितैवैषा धर्मधातुस्थितिर् एवंलक्षणा, yathà स्थितो लक्षणहेतुः sà bhÆtà तथागतेनाभिसंबुद्धा, तस्मात् तथागतस् तथागत इत्य् उच्यते. devaputrà आहुः: गम्भीराणि भगवन्न् इमानि लक्षणानि तथागतेनाभिसंबुद्धानि येषां लक्षणानाम् अभिसंबुद्धत्वात्, तथागतस्यासङ्गज्ञानं येषु लक्षणेषु sthitvà तथागतेन सर्वलक्षणानि संप्रकाशितानि, praj¤ÃpÃramitÃsaæprakÃÓanatayà भगवंस् तानि लक्षणानि संप्रकाशितानि. आश्चर्यं भगवन् यावद् गम्भीरेयं praj¤ÃpÃramità तथागतानाम् अर्हतां सम्यक्संबुद्धानां गोचरो, यत्र चरतो tathÃgatenÃrhatà samyaksaæbuddhenÃnuttarà सम्यक्संबोधिर् अभिसंबुद्धा, अनुत्तरां च सम्यक्संबोधिम् अभिसंबुध्य सर्वलक्षणानां प्रभेदः कृतो, रूपलक्षणस्य वेदनालक्षणस्य संज्ञालक्षणस्य संस्कारलक्षणस्य विज्ञानलक्षणस्य, एवं स्कन्धलक्षणस्य धातुलक्षणस्य आयतनलक्षणस्य प्रतीत्यसमुत्पादलक्षणस्य प्रभेदः कृतो यावत् सर्वज्ञतालक्षणस्य प्रभेदः कृतः. इति प्रभेदज्ञानम् अथ खलु भगवांस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् एतद् अवोचत्: रूपाणां लक्षणं devaputrà रूपम्, एवं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्, anubhavalak«aïà वेदना, nimittodgrahaïalak«aïà संज्ञा, अभिसंस्कारलक्षणाः संस्काराः, प्रतिविज्ञप्तिलक्षणं विज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धं, rÃÓÅlak«aïà स्कन्धाः, gotralak«aïà धातवः, आयद्वारलक्षणान्य् आयतनानि, सामग्रीलक्षणः प्रतीत्यसमुत्पादस् तथागतेनैते 'lak«aïà इत्य् अभिसंबुद्धाः, parityÃgalak«aïà दानपारमिता, sà तथागतेनालक्षणेत्य् अभिसंबुद्धा. anuddÃhalak«aïà शीलपारमिता, akopalak«aïà क्षान्तिपारमिता, anavamardanÅyalak«aïà वीर्यपारमिता, saægrahalak«aïà ध्यानपारमिता, asaÇgalak«aïà प्रज्ञापारमिता, sà तथागतेनालक्षणेत्य् अभिसंबुद्धा. अविकोपनलक्षणानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयस् #<(PSP_4:70)># तास् tathÃgatenÃlak«aïà इत्य् अभिसंबुद्धाः. नैर्याणिकलक्षणाः सप्तत्रिंशद् bodhipak«yà धर्मास् ते tathÃgatenÃlak«aïà इत्य् अभिसंबुद्धाः. viviktalak«aïà शून्यता, शान्तलक्षणम् आनिमित्तम्, अनाभोगलक्षणम् अप्रणिहितं तत् तथागतेनालक्षणम् इत्य् अभिसंबुद्धं vimocalak«aïà विमोक्ष्यास् ते tathÃgatenÃlak«aïà इत्य् अभिसंबुद्धाः. सुनिश्चितलक्षणानि बलानि, सुप्रतिष्ठितलक्षणानि वैशारद्यान्य्, अनाच्छेद्यलक्षणाः प्रतिसंविदः, hitopasaæhÃralak«aïà महामैत्री, paritrÃïalak«aïà महाकरुणा, buddhadharmaprasÃdaprÃmodyalak«aïà मुदिता, सर्वदोषसुखदुष्खलाभालाभयशोयशोनिन्दाप्रशंसोपेक्षाणां lak«aïà उपेक्षा, asaæhÃryalak«aïà a«ÂÃdaÓÃveïikà बुद्धधर्मास् ते tathÃgatenÃlak«aïà इत्य् abhisaæbuddhà यावत् प्रत्यक्षलक्षणं सर्वज्ञज्ञानं तथागतेनालक्षणम् इत्य् अभिसंबुद्धम्. एवं हि देवपुत्रास् तथागतेन sarvadharmà alak«aïà इत्य् अभिसंबुद्धास् तेन तथागतो सङ्गज्ञानीत्य् उच्यते. इत्य् अलक्षणज्ञानम् अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: praj¤ÃpÃramità सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य येनैव जनयित्री अस्य च लोकस्य दर्शयित्री तेन कारणेन तथागत इमं प्रज्ञापारमिताधर्मम् उपनिश्रित्य विहरति. इति स्वधर्मोपनिश्रयविहारज्ञानम् एवं धर्मं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते. इयं sà सुभूते praj¤ÃpÃramitÃdharmatà तस्माद् इमां तथागतः प्रज्ञापारमितां सत्करोति गुरुकरोति मानयति पूजयत्य् अर्चयत्य् अपचायते. तत् कस्य हेतोः? अतो हि सुभूते प्रज्ञापारमितायाः बुद्धानां भगवतां प्रादुर्भावो भवति, कृतज्ञश् च सुभूते तथागतः कृतवेदी, ये खलु पुनः सुभूते samyagvadamÃnà वदेयुः कृतज्ञः कृतवेदीति तथागतं, ते सम्यग्वदमानाः सम्यग् वदेयुः कृतज्ञः कृतवेदीति. कथं च सुभूते तथागतः कृतज्ञो भवति कृतवेदीति? येन सुभूते यानेन तथागत आगतः, yayà pratipadà अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् ततस् तथागतस् तद् एव यानं ताम् एव प्रतिपदं सत्करोति गुरुकरोति मानयति पूजयति अर्चयत्य् अपचायते ऽनुगृह्णाति अनुपरिपालयते, इयं sà सुभूते तथागतस्य k­taj¤atà k­tavedità द्रष्टव्या. इति सत्कारादिज्ञानम् #<(PSP_4:71)># पुनर् अपरं सुभूते तथागतेन sarvadharmà ak­tà इत्य् अभिसंबुद्धाः कारकासत्ताम् उपादाय, avik­tà इत्य् abhisaæbuddhà निग्रहासत्ताम् उपादाय इयम् अपि सुभूते तथागतस्य k­taj¤atà k­tavedità द्रष्टव्या. एवं तथागतेन प्रज्ञापारमिताम् आगम्य sarvadharmà ak­tà इत्य् अभिसंबुद्धाः. इत्य् अकृतकज्ञानम् पुनर् अपरं सुभूते तथागतस्य प्रज्ञापारमिताम् आगम्य सर्वधर्मेष्व् अकृतकज्ञानं प्रवृत्तम् अप्रवृत्तिसंकेतेनानेन सुभूते पर्यायेण praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति सर्वत्रगज्ञानम् सुभूतिर् आह: yadà भगवन् sarvadharmà ajÃnakà अपश्यकाः, कथं tadà praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री? भगवान् आह: एवम् एतत् सुभूते एवम् एतत् sarvadharmà ajÃnakà अपश्यकाः, कथञ् च सुभूते sarvadharmà ajÃnakà अपश्यकाः? sarvadharmà हि सुभूते शून्याः ऋक्तकाः tucchakà असारकाः, अनेन सुभूते पर्यायेण sarvadharmà ajÃnakà अपश्यकाः. पुनर् अपरं सुभूते sarvadharmà ajÃnakà अपश्यकाः, कथञ् च सुभूते sarvadharmà ajÃnakà अपश्यकाः? सर्वधर्माः सुभूते aniÓrità अपर्यापन्नाः, अनेन सुभूते पर्यायेण sarvadharmà ajÃnakà अपश्यकाः. एवं खलु सुभूते praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. sà च punà रूपस्यादृष्टत्वाद् दर्शयित्री, एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यादृष्टत्वाद् दर्शयित्री, स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री. एवं यावत् sarvaj¤atÃyà अदृष्टत्वाद् दर्शयित्री, एवं खलु सुभूते praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. सुभूतिर् आह: कथं भगवन् रूपस्यादृष्टत्वात्? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्यादृष्टत्वाद् दर्शयित्री भवति? कथं स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्यादृष्टत्वाद् दर्शयित्री? कथं यावत् sarvaj¤atÃyà अदृष्टत्वाद् दर्शयित्री? भगवान् आह: yadà सुभूते न रूपारम्बणं विज्ञनम् उत्पद्यते, एवं हि सुभूते रूपस्यादृष्टत्वाद् दर्शयित्री. एवं yadà सुभूते न वेदनासंज्ञासंस्कारारम्बणं, #<(PSP_4:72)># yadà न विज्ञानारम्बणं विज्ञानम् उत्पद्यते, एवं विज्ञानस्यादृष्टत्वाद् दर्शयित्री. yadà न स्कन्धधात्वायतनप्रतीत्यसमुत्पादारम्बणं विज्ञानम् उत्पद्यते, एवम् एषाम् अदृष्टत्वाद् दर्शयित्री. yadà न पारमितारम्बणं विज्ञानम् उत्पद्यते, एवं पारमितानाम् अदृष्टत्वाद् दर्शयित्री. एवं सर्वशून्यतानां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां पञ्चानाम् अभिज्ञानां सर्वधारणीमुखानां दशतथागतबलानां वैशारद्यानां प्रतिसंविदां, yadà न आवेणिकबुद्धधर्मारम्बणं विज्ञानम् उत्पद्यते, एवम् आवेणिकबुद्धधर्माणाम् अदृष्टत्वाद् दर्शयित्री. yadà सुभूते न सर्वज्ञतारम्बणं विज्ञानम् उत्पद्यते, एवं sarvaj¤atÃyà अदृष्टत्वाद् दर्शयित्री. एवं हि सुभूते इयं gambhÅrà praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अदृष्टार्थदर्शकज्ञानम् पुनर् अपरं सुभूते कथं praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री? इह सुभूते praj¤ÃpÃramità लोकः शून्य इति सूचयति. किम् इति लोकः शून्य इति सूचयति? pa¤caskandhà लोकः शून्य इति सूचयति, द्वादशायतनानि लोकः शून्य इति सूचयति, अष्टादशधातवो लोकः शून्य इति सूचयति, दशकुशलाः karmapathà लोकः शून्य इति सूचयति, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति सूचयति, avidyà प्रत्ययो द्वादशाङ्गप्रतीत्यसमुत्पादो लोकः शून्य इति सूचयति, सत्कायदृष्टिपूर्वकानि dvëa«Âid­«Âik­tÃni लोकः शून्य इति सूचयति, saptatriæÓadbodhipak«yà dharmà लोकः शून्य इति सूचयति, «aÂpÃramità लोकः शून्य इति सूचयति. एवम् adhyÃtmaÓÆnyatà bahirdhÃÓÆnyatà adhyÃtmabahirdhÃÓÆnyatà ÓÆnyatÃÓÆnyatà यावद् abhÃvasvabhÃvaÓÆnyatà लोकः शून्य इति सूचयति. एवं दशबलानि वैशारद्यानि प्रतिसंविद Ãveïikabuddhadharmà लोकः शून्य इति सूचयति, sarvaj¤atà लोकः शून्य इति सूचयति. एवं हि सुभूते praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. पुनर् अपरं सुभूते praj¤ÃpÃramità लोकः शून्य इति ज्ञापयति. #<(PSP_4:73)># किम् इति लोकः शून्य इति ज्ञापयति? स्कन्धधात्वायतनानि लोकः शून्य इति ज्ञापयति, प्रतीत्यसमुत्पादो दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयो लोकः शून्य इति ज्ञापयति, saptatriæÓadbodhipak«yà dharmà यावत् sarvaj¤atà लोकः शून्य इति ज्ञपयति. एवं हि सुभूते praj¤ÃpÃramità तथागतस्य जनयित्रि अस्य च लोकस्य दर्शयित्री. पुनर् अपरं सुभूते praj¤ÃpÃramità तथागतस्य लोकः शून्य इति दर्शयति. किम् इति लोकः शून्य इति दर्शयति? स्कन्धधात्वायतनप्रतीत्यसमुत्पादं दशकुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः सत्कायदृष्टिपूर्वकाणि dvëa«Âid­«Âik­tÃni षट्पारमिताः saptatriæÓadbodhipak«yà धर्माः sarvaÓÆnyatà daÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà यावत् sarvÃkÃraj¤atà लोकः शून्य इति दर्शयति. एवं हि सुभूते praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इति शून्यताकारसूचकज्ञानोपदर्शकज्ञानानि पुनर् अपरं सुभूते praj¤ÃpÃramità तथागतस्य लोको ऽचिन्त्य इति दर्शयति. किम् इति लोको ऽचिन्त्य इति दर्शयति? pa¤caskandhà धातव आयतनानि प्रतीत्यसमुत्पादो यावत् sarvÃkÃraj¤atà लोको ऽचिन्त्य इति दर्शयति. एवं विविक्त इति अत्यन्तशून्य इति स्वभावशून्य इति दर्शयति. पुनर् अपरं सुभूते praj¤ÃpÃramità तथागतस्य लोकः शान्त इति दर्शयति. किम् इति लोकः शान्त इति दर्शयति? skandhadhÃtvÃyatanapratÅtyasamutpÃdà यावत् sarvÃkÃraj¤atà लोकः शान्त इति दर्शयति. एवं हि सुभूते praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. इत्य् अचिन्त्यताशान्तज्ञानम् पुनर् अपरं सुभूते praj¤ÃpÃramità तथागतस्य लोकः शून्यतैवेति दर्शयति. किम् इति लोकः शून्यतैवेति दर्शयति? pa¤caskandhà लोकः शून्यतैवेति दर्शयति, tathà धात्वायतनानि लोकः शून्यतैवेति दर्शयति, प्रतीत्यसमुत्पादाङ्गानि लोकः शून्यतैवेति दर्शयति. एवं यावत् sarvÃkÃraj¤atà लोकः शून्यतैवेति दर्शयति. एवं हि सुभूते #<(PSP_4:74)># praj¤ÃpÃramità तथागतस्य जनयित्री अस्य च लोकस्य दर्शयित्री. sà पुनर् इयं सुभूते gambhÅrà praj¤ÃpÃramità तथागतस्यैवं लोकं दर्शयति, yathà नेहलोकसंज्ञा नापि परलोकसंज्ञा भवति. तत् कस्य हेतोः? tathà हि ते dharmà न संविद्यन्ते ये नेहलोकसंज्ञां परलोकसंज्ञां và कुर्याद्. इति लोकसंज्ञानिरोधज्ञानम् इति ज्ञानलक्षणम् सुभूतिर् आह: महाकृत्येन बतेयं भगवन् praj¤ÃpÃramità भगवतः प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं भगवन् praj¤ÃpÃramità pratyupasthità भगवतः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येन सुभूते praj¤ÃpÃramità pratyupasthità तथागतानां. कथं च सुभूते महाकृत्येन praj¤ÃpÃramità प्रत्युपस्थिता? महाकृत्यम् इदं सुभूते तथागतानां यद् उत सर्वसत्त्वानां त्राणलयनापरित्यागार्थेन. कथं च सुभूते अचिन्त्यकृत्येनेयं praj¤ÃpÃramità प्रत्युपस्थिता? अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. एवम् अचिन्त्यकृत्येन सुभूते praj¤ÃpÃramità pratyupasthità तथागतानाम् अर्हतां सम्यक्संबुद्धानाम्. कथं च सुभूते अतुल्यकृत्येनेयं praj¤ÃpÃramità प्रत्युपस्थिता? न हि सुभूते कश्चित् सत्त्वः सत्त्वनिकाये संविद्यते, यः शक्नुयात् तथागतम् अर्हन्तं सम्यक्संबुद्धं तुलयितुम्. अनेन सुभूते पर्यायेणातुल्यकृत्येन तथागतानाम् अर्हतां सम्यक्संबुद्धानां praj¤ÃpÃramità प्रत्युपस्थिता. कथं च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अप्रमेयकृत्येनेयं praj¤ÃpÃramità प्रत्युपस्थिता? अप्रमेयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् प्रमातुम्. अनेन सुभूते पर्यायेणाप्रमेयकृत्येनेयं तथागतानां praj¤ÃpÃramità प्रत्युपस्थिता. कथञ् च सुभूते तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् असंख्येयकृत्येन praj¤ÃpÃramità प्रत्युपस्थिता? असंख्येयं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वं तन् न शक्यं केनचित् संख्यातुम्. अनेन सुभूते पर्यायेणासंख्येयकृत्येन #<(PSP_4:75)># तथागतानां praj¤ÃpÃramità प्रत्युपस्थिता. कथञ् च सुभूते असमसमकृत्येन praj¤ÃpÃramità प्रत्युपस्थिता? नास्ति सुभूते तथागतानां समः कुतः पुनर् उत्तरः. अनेन सुभूते पर्यायेण असमसमकृत्येन तथागतानां praj¤ÃpÃramità प्रत्युपस्थिता. सुभूतिर् आह: किं पुनर् भगवन् बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, अचिन्त्यं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्, एवम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं सुभूते बुद्धत्वं तथागतत्वं स्वयंभूत्वं सर्वज्ञत्वम्. रूपम् अपि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमं, vedanà संज्ञा संस्कारा, विज्ञानं सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम्, एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमः. एवं यावत् sarvaj¤atà 'प्य् acintyà 'tulyà 'prameyà 'saækhyeyà 'समसमा, sarvadharmà अपि सुभूते 'cintyà 'tulyà 'prameyà 'saækhyeyà 'समसमा, yà सुभूते सर्वधर्माणां dharmatà न तत्र चित्तन् न caitasikà và dharmà उपलप्स्यन्ते. तत् कस्य हेतोः? रूपं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, vedanà संज्ञा संस्कारा, विज्ञानं हि सुभूते अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते, यावत् sarvaj¤atà 'प्य् acintyà 'tulyà 'prameyà 'saækhyeyà 'samasamà न प्रज्ञायते. सुभूतिर् आह: केन कारणेन भगवन् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते, vedanà संज्ञा saæskÃrà विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमन् न प्रज्ञायते. एवं धात्वायतनप्रतीत्यसमुत्पादो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो न प्रज्ञायते. एवं यावत् सर्वज्ञतापि भगवन् केन कारणेन 'cintyà 'tulyà 'prameyà 'saækhyeyà 'samasamà न प्रज्ञायते? भगवान् आह: रूपस्यापि चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञयते. एवं यावत् सर्वाकारज्ञतायाश् चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते. सुभूतिर् आह: केन कारणेन भगवन् रूपस्य यावत् सर्वाकारज्ञतायाश् #<(PSP_4:76)># चिन्तनं तुलनं प्रमाणं गणनं समविषमत्वं न प्रज्ञायते? भगवान् आह: रूपस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य सुभूते स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं धात्वायतनप्रतीत्यसमुत्पादस्य स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. एवं यावत् सर्वज्ञतायाः स्वभावो ऽचिन्त्यो ऽतुल्यो ऽप्रमेयो ऽसंख्येयो ऽसमसमो निःस्वभावत्वात्. तत् किं मन्यसे? सुभूते यद् रूपम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र रूपम् उपलभ्यते, vedanà संज्ञा संस्काराः, यत् सुभूते विज्ञानम् अचिन्त्यम् अतुल्यम् अप्रमेयम् असंख्येयम् असमसमम् अपि नु तत्र विज्ञानम् उपलभ्यते. ये dhÃtvÃyatanapratÅtyasamutpÃdà acintyà atulyà aprameyà asaækhyeyà असमसमाः, अपि नु तत्र dhÃtvÃyatanapratÅtyasamutpÃdà उपलभ्यन्ते. yà सुभूते sarvaj¤atà 'cintyà 'tulyà 'prameyà 'saækhyeyà 'samasamà 'पि नु तत्र सर्वज्ञतोपलभ्यते. सुभूतिर् आह: नो भगवन्. भगवान् आह: अनेन सुभूते पर्यायेण sarvadharmà acintyà atulyà aprameyà asaækhyeyà असमसमाः, इमे ते सुभूते तथागतस्य tathÃgatadharmà अचिन्त्याश् चिन्तनोपरतत्वाद्, अतुल्यास् तुलनोपरतत्वाद्, अप्रमेयाः प्रमाणोपरतत्वाद्, asaækhyeyà गणनोपरतत्वाद्, असमसमाः समविषमोपरतत्वात्. अनेन सुभूते पर्यायेण sarvadharmà acintyà atulyà aprameyà asaækhyeyà असमसमाः, इमे ते सुभूते तथागतस्य tathÃgatadharmà अचिन्त्याश् चिन्तासमतिक्रान्ताः, अतुल्यास् तुलनासमतिक्रान्ताः, अप्रमेयाः प्रमाणसमतिक्रान्ताः, asaækhyeyà गणनासमतिक्रान्ताः, असमसमाः समविषमसमतिक्रान्ताः. acintyà इति सुभूते अचिन्तनाधिवचनम् एतत्, atulyà इति सुभूते अतुलनाधिवचनम् एतत्, aprameyà इति सुभूते अप्रमाणाधिवचनम् एतत्, asaækhyeyà इति सुभूते अगणनाधिवचनम् एतत्, asamasamà इति सुभूते असमविषमाधिवचनम् एतत्, इमे ते सुभूते तथागतस्य tathÃgatadharmà acintyà atulyà aprameyà asaækhyeyà असमसमाः. acintyà इति सुभूते आकाशाचिन्त्यत्वाद्, एवम् atulyà aprameyà asaækhyeyà asamasamà आकाशासमसमत्वाद्. एवं हि सुभूते तथागतस्य tathÃgatadharmà acintyà atulyà aprameyà asaækhyeyà #<(PSP_4:77)># असमसमाः, ते न शक्यन्ते सर्वश्रावकप्रत्येकबुद्धैः सर्वदेवकेनापि लोकेन चिन्तयितुं và तुलयितुं và प्रमातुं và संख्यातुं và समविषमं và कर्तुम्. एवम् aprameyà buddhà aprameyà बुद्धधर्माः, अस्मिन् खलु पुनर् अचिन्त्यातुल्याप्रमेयासंख्येयासमसमपरिवर्तधर्मपर्याये bhagavatà bhëyamÃïe पञ्चानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, विंशतीनां च भिक्षुणी शतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, षष्टेश् चोपासकसहस्राणां विंशतीनाम् उपासिकासहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं, विंशतेश् च बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. ते च bhagavatà इहैव भद्रकल्पे vyÃk­tà buddhà भविष्यन्ति. इत्य् अचिन्त्यतादिविशेषेण दुःखे चत्वारः क्षणाः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवन् प्रज्ञापारमिता, महाकृत्येनेयं भगवन् praj¤ÃpÃramità प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनासंख्येयकृत्येनाप्रमेयकृत्येनासमसमकृत्येनेयं भगवन् praj¤ÃpÃramità प्रत्युपस्थिता. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, महाकृत्येनेयं सुभूते praj¤ÃpÃramità प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते praj¤ÃpÃramità प्रत्युपस्थिता. तत् कस्य हेतोः? अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां पञ्चपारमिताः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायाम् adhyÃtmaÓÆnyatà samÃyuktà यावद् abhÃvasvabhÃvaÓÆnyatà समायुक्ता, चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि ÃryëÂÃÇgamÃrga÷ समायुक्तः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि षडभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि समायुक्तानि. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां दशतथागतबलानि समायुक्तानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो '«ÂÃdaÓÃveïikà बुद्धधर्माः समायुक्ताः. अत्र हि सुभूते गम्भीरायां प्रज्ञापारमितायां बुद्धभूमिः samÃyuktà यावत् sarvÃkÃraj¤atà समायुक्ता, तद्यथापि नाम सुभूते राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जनपदस्थामवीर्यप्राप्तस्य #<(PSP_4:78)># यानि तानि राजकृत्यानि भवन्ति सर्वाणि तान्य् अमात्यसमायुक्तान्य् अल्पोत्सुकस् ततो rÃjà भवत्य् अपहृतभारः राजकृत्ये và जनपदकृत्ये वा. एवम् एव सुभूते ये केचिच् chrÃvakadharmà và pratyekabuddhadharmà và bodhisattvadharmà và buddhadharmà và सर्वे ते प्रज्ञापारमितासमायुक्ताः praj¤ÃpÃramità तेषां कृत्यं करोति. तस्मात् तर्हि सुभूते महाकृत्येनेयं praj¤ÃpÃramità प्रत्युपस्थिता, अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनेयं praj¤ÃpÃramità प्रत्युपस्थिता. तत् कस्य हेतोः? tathà हि सुभूते gambhÅrà praj¤ÃpÃramità रूपस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, यावत् sarvÃkÃraj¤atÃyà अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता, स्रोतआपत्तिफलस्यापरिग्रहायानभिनिवेशाय प्रत्युपस्थिता. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वस्य प्रत्येकबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता. सुभूतिर् आह: कथं भगवन् रूपस्यापरिग्रहायानभिनिवेशायेयं praj¤ÃpÃramità प्रत्युपस्थिता? कथं भगवन् वेदनायाः संज्ञायाः संस्काराणां? कथं भगवन् विज्ञानस्यापरिग्रहायानभिनिवेशायेयं praj¤ÃpÃramità प्रत्युपस्थिता? यावत् कथं भगवन्न् अनुत्तरायाः सम्यक्संबोधेर् अपरिग्रहायानभिनिवेशाय प्रत्युपस्थिता? भगवान् आह: समनुपश्यसि त्वं सुभूते तद् रूपं यद् रूपं येन và परिगृह्णीयाद् अभिनिवेशेत वा? सुभूतिर् आह: नो हीदं भगवन्, vedanà संज्ञा संस्काराः. भगवान् आह: समनुपश्यसि त्वं सुभूते तद् विज्ञानं येन và परिगृह्णीयाद् अभिनिवेशेत? एवं यावत् समनुपश्यसि त्वं सुभूते ताम् अनुत्तरां सम्यक्संबोधिं yà परिगृह्णीयाद् अभिनिवेशेत? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: साधु साधु सुभूते, अहम् अपि सुभूते तद् रूपन् न समनुपश्यामि यत् परिगृह्णीयां và अभिनिविशेयं वा, यो và परिगृह्णीयाद् अभिनिविशेत वा, वेदनासंज्ञासंस्कारान्, अहम् अपि सुभूते तद् विज्ञानन् न समनुपश्यामि यत् परिगृह्णीयां và अभिनिविशेयं वा, यो và परिगृह्णीयाद् अभिनिविशेत वा, एवं यावद् अहम् अपि सुभूते ताम् #<(PSP_4:79)># अनुत्तरां सम्यक्संबोधिन् न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि अपरिगृह्णन् नाभिनिविशे, अहम् अपि सुभूते बुद्धभूमिं सर्वज्ञतां सर्वाकारज्ञतां तथागतत्वं बुद्धत्वं न समनुपश्यामि, असमनुपश्यन् न परिगृह्णामि, अपरिगृह्णन् नाभिनिविशे, तस्मात् तर्हि सुभूते बोधिसत्त्वैर् महासत्त्वैर् रूपन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. एवं vedanà संज्ञा संस्काराः, विज्ञानं सुभूते बोधिसत्त्वैर् महासत्त्वैर् न परिग्रहीतव्यन् नाभिनिवेष्टव्यम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादानि न परिग्रहीतव्यानि नाभिनिवेष्टव्यानि, एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि saptatriæÓadbodhipak«yà धर्माः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयो ऽष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञा दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो '«ÂÃdaÓÃveïikà buddhadharmà न parigrahÅtavyà nÃbhinive«Âavyà यावद् anuttarà सम्यक्संबोधिर् न parigrahÅtavyà नाभिनिवेष्टव्या. एवं बुद्धत्वं सर्वज्ञत्वं सर्वाकारज्ञत्वं तथागतत्वन् न परिग्रहीतव्यं नाभिनिवेष्टव्यम्. इति सर्वार्यपुद्गलसंग्रहविशेषेन समुदये प्रथमः क्षणः अथ खलु ते kÃmÃvacarà रूपावचराश् च devaputrà भगवन्तम् एतद् अवोचन्: gambhÅrà भगवन् praj¤ÃpÃramità durd­Óà duranubodhà atarkà atarkÃvacarà ÓÃntà sÆk«mà nipunapaï¬itavij¤avedaniyà भगवन् प्रज्ञापारमिता. ते खलु भगवन् बोधिसत्त्वाः pÆrvajinak­tÃdhikÃrà भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते, kalyÃïamitraparig­hÅtà अवरोपितकुशलमूलाः. ते खलु भगवन् bodhisattvà mahÃsattvà भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति पुरुषविशेषवेदनीयताविशेषेण समुदये द्वितीयः क्षणः सचेद् भगवन् ये त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वाः सर्वे ते श्रद्धानुसारिणो भवेयुः, धर्मानुसारिनो ऽष्टमकाः स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तो भवेयुः, pratyekabuddhà भवेयुः, #<(PSP_4:80)># तेषां सर्वेषां यच् च ज्ञानं यच् च प्रहाणं, yà चेह गम्भीरायां प्रज्ञापारमितायाम् एकदेवसिकी क्षान्तिरुचिश् cintanà tulanà upaparÅk«aïà gaïanà इयम् एव ततः परं श्रेयः, यस्येह एवंरूपायां प्रज्ञापारमितायां रुचिः क्षान्तिः. तत् कस्य हेतोः? tathà हि यच् च श्रद्धानुसारिणो धर्मानुसारिणो ऽष्टमकस्य स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां ज्ञानञ् च प्रहाणञ् च, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. अथ खलु भगवांस् तान् देवपुत्रान् आमन्त्रयते स्म: एवम् एतद् devaputrà एवम् एतद्, यच् च यावत् प्रत्येकबुद्धानां ज्ञानं यच् च प्रहाणं, सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इत्य् असाधारणताविशेषेन समुदये तृतीयक्षणः यः कश्चिद् एव कुलपुत्रो và kuladuhità và इमां गम्भीरां प्रज्ञापारमितां शृणुयात्, Órutvà च लिखेत likhitvà च उद्दिश्येद् योनिशश् च मनसिकुर्यात्. एषां खलु पुनः कुलपुत्राणां kuladuhit­ïä च क्षिप्रतरं परिनिर्वाणं प्रतिकाङ्क्षितव्यं, न त्व् एव तेषां श्रावकयानिकानां và प्रत्येकबुद्धयानिकानां và प्रज्ञापारमिताविरहितानाम् अन्येषु सूत्रान्तेषु चरताम्. तत् कस्य हेतोः? tathà हि इह गम्भीरायां प्रज्ञापारमितायां sÃmutkar«ikà dharmà vistareïopadi«Âà यत्र श्रद्धानुसारिभिर् धर्मानुसारिभिर् अष्टमकैश् च शिक्षितव्यं, यत्र च स्रोतआपन्नैः सकृदागामिभिर् अनागामिभिर् अर्हद्भिः प्रत्येकबुद्धैर् महायानसंप्रस्थितैर् बोधिसत्त्वैर् महासत्त्वैश् च शिक्षितव्यं, yathà तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः शिक्षमाणैर् anuttarà सम्यक्संबोधिर् अभिसंबुद्धा. इति क्षिप्राभिज्ञताविशेषेन समुदये चतुर्थः क्षणः अथ खलु ते kÃmÃvacarà रूपावचराश् च devaputrà उदानम् उदानयामासुः: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अचिन्त्यपारमितातुल्यपारमिताप्रमेयपारमितासंख्येयपारमितासमसमपारमितेयं भगवन् यद् उत प्रज्ञापारमिता, यत्र हि नाम भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां Óik«itvà श्रद्धानुसारिणो निर्यास्यन्ति धर्मानुसारिणो निर्यास्यन्ति अष्टमकाः, स्रोतआपन्नाः सकृदागामिनो #<(PSP_4:81)># 'नागामिनो ऽर्हन्तः प्रत्येकबुद्धाः, यत्र Óik«itvà bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् abhisaæbuddhà अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते. न चास्याः praj¤ÃpÃramitÃyà ऊनत्वं và पूर्णत्वं và प्रज्ञायते. इत्य् अनूनापूर्णताविशेषेन निरोधे प्रथमक्षणः अथ खलु ते kÃmÃvacarà रूपावचराश् च devaputrà भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो ऽन्तिकात् prakrÃntà अभूवन्. ते नातिदूरङ् gatvà antarhità अभूवन्, ये kÃmÃvacarà देवपुत्रास् ते कामधातौ प्रातिष्ठन्ते, ये rÆpÃvacarà देवपुत्रास् ते रूपधातौ प्रातिष्ठन्ते. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते स कुतश् च्युत इहोपपन्नो भविष्यति? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां Órutvà सह श्रवणेनाधिमोक्ष्यते नावलेष्यति न संलेष्यति न धन्वायिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति अभिनन्दिष्यति चेमां गम्भीरां प्रज्ञापारमितां श्रोतुं Órutvà चेमां गम्भीरां प्रज्ञापारमितां तेनैव मनसिकारेणाविरहितो भविष्यति, न तान् मनसिकारान् गच्छन्न् आगच्छन् स्थितो निषण्नः शायितो và सततसमितम् उच्छ्रक्ष्यति, तं च धर्मभाणकं पुद्गलं सततसमितम् अनुबन्धिष्यति, तद्यथापि नाम सुभूते taruïavatsà गौर् नोत्सृजति वत्सम्. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो 'syà गम्भीरायाः प्रज्ञापारमितायाः कृतशस् तावन् न जहाति तं धर्मभाणकं यावद् इयं praj¤ÃpÃramità न kÃyagatà k­tà भविष्यति dh­tÃvÃcità paricità manasà च prek«ità d­«Âvà सुप्रतिविद्धा, अयं सुभूते बोधिसत्त्वो महासत्त्वो नवयानिकपुद्गलो मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः. तत् कस्य हेतोः? tathà हि तेन नवयानिकेन बोधिसत्त्वेन महासत्त्वेन पूर्वम् अपीयं gambhÅrà praj¤ÃpÃramità likhitvà pustakagatà satk­tà guruk­tà mÃnità pÆjità arcità apacÃyità पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः समन्ताच् च दीपमालाभिः स तेन कुशलमूलेन मनुष्येष्व् एव च्युतो मनुष्येष्व् एवोपपन्नः, इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमुक्तः. इति तीव्रसंप्रतिपत्तिविशेषेण निरोधे द्वितीयक्षणः #<(PSP_4:82)># सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते ऽधिमुच्य लिखिष्यति लिखित्वोद्गृहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, स्यात् सुभूते पर्यायो यद् एतैर् एव गुणैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यो ऽन्यान् बुद्धान् भगवतः पर्युपास्य ततश् च्युतः सन्न् इहोपपन्नो य इमां गम्भीरां प्रज्ञापारमितां सह श्रवणेनाधिमोक्ष्यते अधिमुच्य लिखिष्यति लिखित्वोद्ग्रहीष्यति उद्देक्ष्यति स्वाध्यास्यति योनिशश् च मनसिकरिष्यति. तत् कस्य हेतोः? tathà हि तेन बोधिसत्त्वेन महासत्त्वेन इयं gambhÅrà praj¤ÃpÃramità तेषां बुद्धानां भगवताम् अन्तिकाच् chrutà Órutvà codg­hÅtà dhÃrità vÃcità svÃdhyÃyità मनसिकृता, स तेनैव कुशलमूलेन तैर् एव मनसिकारैर् इहोपपन्नः. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वस् तुषितेभ्यो देवेभ्यश् च्युतः, इह मनुष्याणां सभागतायाम् उपपन्नः स एतैर् एव गुणैः समन्वागतो वेदितव्यः. तत् कस्य हेतोः? tathà हि सुभूते तेन बोधिसत्त्वेन महासत्त्वेन मैत्रेयो बोधिसत्त्वो महासत्त्व इमां गम्भीरां प्रज्ञापारमितां परिप्रश्नीकृतः स तेन कुशलमूलेन इहोपपन्नः. येन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्तत इयं gambhÅrà praj¤ÃpÃramità न श्रुता, Órutvà च न परिप्रश्नीकृता, तस्य मनुष्यलोके उपपन्नस्य भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, तेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयङ् gambhÅrà praj¤ÃpÃramità न श्रुता, Órutvà च न परिप्रश्नीकृता, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां bhëyamÃïÃyÃæ भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता, एवं dhyÃnapÃramità vÅryapÃramità k«ÃntipÃramità शीलपारमिता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो #<(PSP_4:83)># 'पीयं dÃnapÃramità न Órutà न परिप्रश्नीकृता, तस्यास्यां दानपारमितायां bhëyamÃïÃyÃæ भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि, adhyÃtmaÓÆnyatà यावद् abhÃvasvabhÃvaÓÆnyatà न Órutà न paripraÓnÅk­tà भवति, तस्येमाङ् गम्भीरां प्रज्ञापारमितां bhëyamÃïÃæ Órutvà भवति काङ्क्षयितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि स्मृत्युपस्थानानि न परिप्रश्नीकृतानि भवन्ति न श्रुतानि वा, तस्येमां गम्भीरां प्रज्ञापारमितां भास्यमाणां Órutvà भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि शम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgo मार्गो न श्रुतः, Órutvà च न परिप्रश्नीकृतस्, तस्यास्यां गम्भीरायां प्रज्ञापारमितायां भास्यमाणायां Órutvà भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयश् चत्वार्य् आर्यसत्यानि पञ्चाभिज्ञाः शून्यतानिमित्ताप्रणिहितानि, अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधिधारणीमुखानि दश बोधिसत्त्वभूमयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो '«ÂÃdaÓÃveïikà buddhadharmà न Órutà भवन्ति, Órutvà च न paripraÓnÅk­tà भवन्ति, तस्येमां गम्भीरां प्रज्ञापारमितां bhëyamÃïÃæ Órutvà भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपि anuttarà सम्यक्संबोधिर् न Órutà भवति, Órutvà च न paripraÓnÅk­tà भवति, तस्येमां गम्भीरां प्रज्ञापारमितां bhëyamÃïÃæ Órutvà भवति काङ्क्षायितत्वं भवति धन्वायितत्वं भवति चित्तस्यावलीनता. पुनर् अपरं सुभूते येन बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततो ऽपीयं gambhÅrà praj¤ÃpÃramità न Órutà भवति न paripraÓnÅk­tà #<(PSP_4:84)># न bhÃvità न bahulÅk­tà न योनिशश् च मनसिकृता, एकं và दिवसं दिवसद्वयं và दिवसत्रयं và चत्वारि và पञ्च và षड् và दश và दिवसानि, इयं gambhÅrà praj¤ÃpÃramità स saæhÃryà भवति विरहितश् च भवति प्रज्ञापारमितया. तत् कस्य हेतोः? एवम् एतद् भवति सुभूते येन बोधिसत्त्वेन महासत्त्वेन इयं gambhÅrà praj¤ÃpÃramità पूर्वान्ततो ऽपि न Órutà न paripraÓnÅk­tà न bhÃvità न bahulÅk­tà न योनिशश् च मनसिकृता, तस्य कञ्चित् कालं च्छन्दो भवति गम्भीरायां प्रज्ञापारमितायां कञ्चित् कालं च्छन्दो न भवति, स पुनर् एवं संह्रियते calÃcalayà buddhyà तूलपिचूपमश् च भवति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो न चिरयानसंप्रस्थितो वेदितव्यो न कल्याणमित्रपरिगृहीतो न सम्यक्संबुद्धपर्युपासितः. न खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन इयं gambhÅrà praj¤ÃpÃramità uddi«Âà न svÃdhyÃyità न योनिशो manasik­tà न प्रज्ञापारमितायां शिक्षितः, न ध्यानपारमितायां न वीर्यपारमितायां न क्षान्तिपारमितायां न शीलपारमितायां न दानपारमितायां शिक्षितः. नाध्यात्मशून्यतायां शिक्षितः यावन् नाभावस्वभावशून्यतायां शिक्षितः, न स्मृत्युपस्थानेषु शिक्षितः, न सम्यक्प्रहाणेषु नर्द्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यङ्गेषु nÃryëÂÃÇgamÃrge शिक्षितः, न पञ्चस्व् अभिज्ञासु नाप्रमाणध्यानारूप्यसमापत्तिषु नार्यसत्येषु nëÂavimok«e«u शिक्षितः, न नवानुपूर्वविहारसमापत्तिषु न शून्यतानिमित्ताप्रणिहितेषु शिक्षितः, न समाधिषु न धारणीमुखेषु शिक्षितः, न षट्सु अभिज्ञासु शिक्षितः, न तथागतबलेषु शिक्षितः, न वैशारद्येषु न प्रतिसंवित्सु nëÂÃdaÓasv आवेणिकेषु बुद्धधर्मेषु शिक्षितः, न सर्वाकारज्ञतायां शिक्षितः. ते न खलु पुनः सुभूते bodhisattvà mahÃsattvà navayÃnasaæprasthità वेदितव्याः, ते धर्ममात्रकेण च श्रद्धामात्रकेण च प्रेममात्रकेण च समन्वागता, न पुनः सत्कुर्वन्तीमां प्रज्ञापारमितां लिखितुं và वाचयितुं và उद्देष्टुं và स्वाध्यायतुं và योनिशो मनसिकरणाय यावन् न पुनः सुभूते बोधिसत्त्वयानिकाः kulaputrà và कुलदुहितरो và इमां प्रज्ञापारमितां लिखिष्यन्ति #<(PSP_4:85)># नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशश् च मनसिकरिष्यन्ति नाप्य् anayà gambhÅrayà praj¤ÃpÃramitayà परम् अनुग्रहीष्यन्ति. एवं dhyÃnapÃramitayà vÅryapÃramitayà k«ÃntipÃramitayà ÓÅlapÃramitayà दानपारमितया, एवं यावत् sarvÃkÃraj¤atayà नानुग्रहीष्यन्ति. नापीमां गम्भीरां प्रज्ञापारमिताम् अनुभविष्यन्ति. एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां, एवं यावत् सर्वाकारज्ञतां नानुभविष्यन्ति. तेषां द्वाभ्यां भूमिभ्याम् anyatarà भूमिः प्रतिकाङ्क्षितव्या, यद् उत श्रावकभूमिर् và प्रत्येकबुद्धभूमिर् वा. तत् कस्य हेतोः? tathà हि तैः कुलपुत्रैः कुलदुहितृभिश् च इयं gambhÅrà praj¤ÃpÃramità पूर्वान्ततो ऽपि न likhità noddi«Âà न svÃdhyÃtà न योनिशो manasik­tà नाप्य् anayà praj¤ÃpÃramitayà कश्चिद् अनुपरिगृहीतो नापि तैर् बोधिसत्त्वैर् महासत्त्वैर् इयं gambhÅrà प्रज्ञापारमितानुभूता, ते न तेषां कुलपुत्राणां kuladuhit­ïä च भूमिद्वयं प्रतिकाङ्क्षितव्यम्. इति समुदागमविशेषेण निरोधे तृतीयः क्षणः तद्यथापि नाम सुभूते sÃmudrikà नौर् yadà bhinnà भवति tadà ये तत्र पुरुषाः këÂhaæ và दृतिं và मृतकुणपं và नाध्यालम्बन्ते न परिगृह्णन्ति, वेदितव्यम् एतत् सुभूते aprÃptà एव ते पुरुषाः कुलं समुद्रे कालं करिष्यन्ति. ये खलु पुनः सामुद्रिकायां नाविभिन्नायां këÂhaæ và दृतिं và मृतकुणपं và पुरुषा गृहीतव्यं và मन्येयुर् गृह्णीयुर् वा, वेदितव्यम् एतत् सुभूते न ते पुरुषा महासमुद्रे कालं करिष्यन्ति, svastinà ते महासमुद्राद् उत्तरिष्यन्ति, ते ak«atà अनुपहताः svastinà स्थले स्थास्यन्ति. एवम् एव सुभूते ये ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च श्रद्धामात्रकेण प्रसादमात्रकेण प्रेममात्रकेण च समन्वागता, इमां प्रज्ञापारमितां न लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ते, वेदितव्यम् एतत् सुभूते ते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् cÃntarà एवाध्वनि व्यवसादम् आपत्स्यन्ते, aprÃptà एव सर्वाकारज्ञतां ते श्रावकभूमिं và प्रत्येकबुद्धभूमिं và साक्षात्करिष्यन्ति, यावन् न ध्यानपारमितां न वीर्यपारमितां न क्षान्तिपारमितां न शीलपारमितां न दानपारमितां लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति, #<(PSP_4:86)># नाध्यालम्बिष्यन्ति. एवं न सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् न चत्वार्य् आर्यसत्यानि नाप्रमाणध्यानारूप्यसमापत्तीः, नाध्यात्मशून्यतां यावन् नाभावस्वभावशून्यतां nëÂa विमोक्षान् न नवानुपूर्वविहारसमापत्तीर् न शून्यतानिमित्ताप्रणिहिताभिज्ञा न सर्वसमाधिसमापत्तीर् न सर्वधारणीमुखानि न दश बलानि न वैशारद्यानि न प्रतिसंविदो नावेणिकान् बुद्धधर्मान् यावन् न सर्वाकारज्ञताप्रतिसंयुक्तान् सूत्रान्तान् लिखिष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न योनिशो मनसिकरिष्यन्ति नाध्यालम्बिष्यन्ति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् चान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, aprÃptà एव सर्वाकारज्ञतां ते श्रावकभूमिं và प्रत्येकबुद्धभूमिं và साक्षात्करिष्यन्ति. येषां खलु सुभूते बोधिसत्त्वयानिकानां पुद्गलानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् anik«iptadhuratà अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, ते च इमां प्रज्ञापारमितां लिखिष्यन्त्य् उद्देक्ष्यन्ति स्वाध्यास्यन्ति अध्यालम्बिष्यन्ते योनिशो मनसिकरिष्यन्ति, पश्य सुभूते कुलपुत्राणां कुलदुहितृणां च श्रद्धां क्षान्तिं प्रेम प्रसादम् अध्याशयं रुचिम् अधिमुक्तिं च्छन्दं त्यागम् अनिक्षिप्तधुरताम् अनुत्तरायां सम्यक्संबोधौ, यैः praj¤ÃpÃramità parig­hÅtà dhyÃnapÃramità vÅryapÃramità k«ÃntipÃramità ÓÅlapÃramità dÃnapÃramità परिगृहीता, यैर् adhyÃtmaÓÆnyatà bahirdhÃÓÆnyatà adhyÃtmabahirdhÃÓÆnyatà यावद् abhÃvasvabhÃvaÓÆnyatà सप्तत्रिंशद् bodhipak«yà dharmà आर्यसत्यान्य् अप्रमाणानि ध्यानारूप्यसमापत्तयः परिगृहीताः, यैर् अष्ट विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितानि परिगृहीतानि, यैर् दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद Ãveïikà बुद्धधर्माः परिगृहीताः, यैः समाधिधारणीमुखानि पञ्चाभिज्ञाः परिगृहीताः, यैर् यावत् sarvÃkÃraj¤atà parig­hÅtà ते नान्तराप्य् अध्वनि व्यवसादम् आपत्स्यन्ते, ते ऽतिक्रम्य श्रावकभूमिञ् च प्रत्येकबुद्धभूमिञ् च सत्त्वांश् च परिपाच्य बुद्धक्षेत्रं परिशोध्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. इत्य् आलम्बनविशेषेण निरोधे चतुर्थः क्षणः तद्यथापि नाम सुभूते स्त्री và पुरुषो và अपरिपक्वेन घटेन #<(PSP_4:87)># आमेनोदकं परिगृहीतव्यं मन्यते, वेदितव्यम् एतत् सुभूते नायं घटश् चिरम् अनुवर्त्स्यते क्षिप्रम् एव विनक्ष्यति विलयम् आपत्स्यते. तत् कस्य हेतोः? यथापि नामापरिपक्वत्वात् घटस्य, स भूमिपर्यवसान एव भविष्यति. एवम् एव सुभूते किञ् चापि बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, ते च प्रज्ञापारमितयापरिगृहीता, उपायकौशलेन चापरिगृहीता, dhyÃnapÃramitayà vÅryapÃramitayà k«ÃntipÃramitayà ÓÅlapÃramitayà दानपारमितयापरिगृहीता, 'dhyÃtmaÓÆnyatayà bahirdhÃÓÆnyatayà adhyÃtmabahirdhÃÓÆnyatayà यावद् अभावस्वभावशून्यतयापरिगृहीताः, स्मृत्युपस्थानैर् अपरिगृहीताः, सम्यक्प्रहाणैर् अपरिगृहीता, ऋद्धिपादैर् अपरिगृहीताः, इन्द्रियैर् अपरिगृहीता, बलैर् अपरिगृहीता, बोध्यङ्गैर् अपरिगृहीता, ÃryëÂÃÇgena मार्गेणापरिगृहीताः, पञ्चभिर् अभिज्ञाभिर् अपरिगृहीताश्, चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैर् अपरिगृहीताः, चतसृभिर् आरूप्यसमापत्तिभिर् अपरिगृहीताश्, चतुर्भिर् आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमिताप्रणिहितविमोक्षमुखैर् अपरिगृहीता, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीताः, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते बोधिसत्त्वयानिकाः kulaputrà và कुलदुहितरो và antarà व्यसनम् आपत्स्यन्ते. किम् इति सुभूते बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां cÃntarà व्यसनं भविष्यति, यद् उत श्रावकभूमिर् và प्रत्येकबुद्धभूमिर् वा? तद्यथापि नाम सुभूते स्त्री và पुरुषो và सुपरिपक्वेन घटेनोदकं परिवहेन् नद्याः कूपाद् và सरस्तो và तडागाद् và उदपानाद् và तस्योदकं परिहरतो, वेदितव्यम् एतत् सुभूते स्वस्तिनायं घटो गृहं गमिष्यति, एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, सचेत् praj¤ÃpÃramitayà परिगृहीत, उपायकौशल्येन च परिगृहीतो, dhyÃnapÃramitayà परिगृहीतो vÅryapÃramitayà परिगृहीतः k«ÃntipÃramitayà परिगृहीतः ÓÅlapÃramitayà #<(PSP_4:88)># परिगृहीतो dÃnapÃramitayà परिगृहीतः, एवं यावत् sarvÃkÃraj¤atayà परिगृहीतो, वेदितव्यम् एतद् सुभूते अयं बोधिसत्त्वो महासत्त्वो nÃntarà व्यध्वनि व्यवसादम् आपत्स्यते, यद् उत श्रावकयानेन và प्रत्येकबुद्धयानेन và अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इत्य् आधारविशेषेण मार्गे प्रथमः क्षणः तद्यथापि नाम सुभूते sÃmudrikà नौर् anavabaddhÃnÃkoÂità akoÂÅk­tà उदके 'vatÃrità भवति, वेदितव्यम् एतत् सुभूते इयं नौर् antarà संसत्स्यते व्यसनम् आपत्स्यते, अन्येन भाण्डं भविष्यति अन्येन नौर् भविष्यति. एवं स वणिग् अनुपायकुशलो वेदितव्यो महतानयेन संयोक्ष्यते mahatà रत्नेन बहिष्कृतो भविष्यति. एवम् एव किं चापि सुभूते बोधिसत्त्वानाम् अस्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायै सम्यक्संबोधये, ते च praj¤ÃpÃramitayÃparig­hÅtà उपायकौशलेन cÃparig­hÅtà dhyÃnapÃramitayÃparig­hÅtà वीर्यपारमितयापरिगृहीताः क्षान्तिपारमितयापरिगृहीताः ÓÅlapÃramitayÃparig­hÅtà दानपारमितयापरिगृहीताः, सर्वशून्यताभिर् अपरिगृहीताः सप्तत्रिंशद् बोधिपक्ष्यैर् धर्मैर् अपरिगृहीताः, अप्रमाणध्यानारूप्यसमापत्तिभिर् अपरिगृहीता, आर्यसत्यैर् अपरिगृहीता, अष्टाभिर् विमोक्षैर् अपरिगृहीता, नवभिर् अनुपूर्वविहारसमापत्तिभिर् अपरिगृहीताः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीताः, सर्वसमाधिधारणीमुखाभिज्ञाभिर् अपरिगृहीता, दशभिस् तथागतबलैर् अपरिगृहीताः, वैशारद्यैर् अपरिगृहीताः, प्रतिसंविद्भिर् आवेणिकैर् बुद्धधर्मैर् अपरिगृहीता, यावत् सर्वाकारज्ञतयापरिगृहीता, वेदितव्यम् एतत् सुभूते अमी bodhisattvà antarà व्यध्वनि व्यसनम् आपत्स्यन्ते, महतो ऽर्थात् parihÅïà भविष्यन्ति, यद् उत sarvÃkÃraj¤atà रत्नराशेः, किं च सुभूते बोधिसत्त्वानाम् antarà व्यसनं यद् उत श्रावकभूमिर् và प्रत्येकबुद्धभूमिर् वा. तद्यथापि नाम सुभूते पण्डितजातिकः पुरुषः सामुद्रिकायां नावि स्वाकोटितायाम् उदके ऽवतारितायां भाण्डावरोपितायां युक्तेन वायुनावष्टब्धायां, वेदितव्यम् एतत् सुभूते नेयं sÃmudrikà नौर् antarà व्यसनम् आपत्स्यते, गमिष्यत्य् एषा तं प्रदेशं yatrÃnayà गन्तव्यं, laukikÃnä च रत्नानां स वणिग् लाभी भविष्यति. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् #<(PSP_4:89)># अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च praj¤ÃpÃramitayà परिगृहीत उपायकौशल्येन च परिगृहीतः, dhyÃnapÃramitayà vÅryapÃramitayà k«ÃntipÃramitayà ÓÅlapÃramitayà dÃnapÃramitayà च परिगृहीतः, सर्वशून्यताभिः सर्वबोधिपक्ष्यैर् धर्मैः सर्वसमाधिभिः सर्वधारणीमुखैर् अप्रमाणध्यानारूप्यसमापत्तिभिः परिगृहीतः, आर्यसत्यैः परिगृहीतः, अष्टाभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिः परिगृहीतः, शून्यतानिमित्ताप्रणिहितैः परिगृहीतः, अभिज्ञाभिः परिगृहीतः, दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः परिगृहीतः, यावत् sarvÃkÃraj¤atayà परीगृहीतो, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो 'ntarà व्यसनम् आपत्स्यते ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? एवम् एव सुभूते भवति यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च praj¤ÃpÃramitayà परिगृहीतो भवत्य् उपायकौशल्येन च परिगृहीतो भवति, dhyÃnapÃramitayà vÅryapÃramitayà k«ÃntipÃramitayà ÓÅlapÃramitayà dÃnapÃramitayà परिगृहीतो भवति. एवं यावत् sarvÃkÃraj¤atayà परिगृहीतो भवति, स च बोधिसत्त्वो महासत्त्वो न च श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. इति साकल्यविशेषेण मार्गे द्वितीयः क्षणः तद्यथापि नाम सुभूते पुरुषो विंशतिवर्षशतिको jÃtyà जीर्णो वृद्धो महल्लकस् तस्य कश्चिद् एव शरीरे व्याधिर् उत्पद्येत वातिको và पैत्तिको và श्लेष्मिको và सांनिपातिको वा, तत् किं मन्यसे? सुभूते अपि नु स पुरुषो मुक्तकः शक्तः स्वयम् उत्क्रान्तुम्. सुभूतिर् आह: नो भगवन्. भगवान् आह: कश्चित् पुनः सुभूते स पुरुष उत्तिष्ठेत्? सुभूतिर् आह: किं चापि भगवन् स पुरुषो मञ्चाद् उत्तिष्ठेद्, अथ च पुनर् अप्रतिबलः क्रोशान्तं và प्रक्रमितुं स tayà jarayà तैश् च व्याधिभिः क्षपितः, किं चापि ततो मञ्चाद् उत्तिष्ठेद्, अथ च पुनः सो ऽप्रतिबलः प्रक्रमितुम्. #<(PSP_4:90)># भगवान् आह: एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च प्रज्ञापारमितयापरिगृहीत उपायकौशल्येन चापरिगृहीतो, dhyÃnapÃramitayà vÅryapÃramitayà k«ÃntipÃramitayà ÓÅlapÃramitayà दानपारमितयापरिगृहीतो, adhyÃtmaÓÆnyatayà यावद् अभावस्वभावशून्यतयापरिगृहीतः, स्मृत्युपस्थानैर् अपरिगृहीतः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् अपरिगृहीतो, 'प्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैश् चापरिगृहीतः, शून्यतानिमित्ताप्रणिहितैर् अपरिगृहीतो, दशबलवैशारद्यावेणिकबुद्धधर्मैर् अपरिगृहीतो, वेदितव्यम् एतत् सुभूते ऽयं बोधिसत्त्वो 'ntarà व्यध्वनि श्रावकभूमौ và प्रत्येकबुद्धभूमौ và पतिष्यति. तत् कस्य हेतोः? tathà हि स praj¤ÃpÃramitayà अपरीगृहीत उपायकौशल्येन चापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः. तद्यथापि नाम सुभूते स एव पुरुषो विंशतिवर्षशतिको jÃtyà जीर्णो वृद्धो महल्लकः, स वातेन và पित्तेन và Óle«manà và सांनिपातेन và परिक्षपितस्, तं मञ्चाद् उत्स्थाप्य द्वौ बलवन्तौ पुरुषौ वामदक्षिणयोः पार्श्वयोर् अबलं व्यानुपरिगृह्य एवं वदेताम्: आगच्छ त्वं भोः पुरुष येनेच्छसि येन कामो ऽनुपरिगृहीतस् त्वम् आवाभ्यां nÃntarà पतिष्यसि यावन् न तत् स्थानम् अनुप्राप्तो भविष्यसि. एवम् एव सुभूते यस्य बोधिसत्त्वस्य महासत्त्वस्यास्ति श्रद्धास्ति क्षान्तिर् अस्ति प्रेमास्ति प्रसादो ऽस्त्य् अध्याशयो ऽस्ति रुचिर् अस्त्य् अधिमुक्तिर् अस्ति च्छन्दो ऽस्ति त्यागो ऽस्त्य् अनिक्षिप्तधुरतानुत्तरायां सम्यक्संबोधौ, स च बोधिसत्त्वः praj¤ÃpÃramitayà परिगृहीत उपायकौशल्येन च परिगृहीतो, dhyÃnapÃramitayà परिगृहीतो, vÅryapÃramitayà परिगृहीतः, k«ÃntipÃramitayà परिगृहीतः, ÓÅlapÃramitayà परिगृहीतो, dÃnapÃramitayà परिगृहीतो, 'dhyÃtmaÓÆnyatayà bahirdhÃÓÆnyatayà adhyÃtmabahirdhÃÓÆnyatayà यावद् abhÃvasvabhÃvaÓÆnyatayà परिगृहीतः, वेदितव्यम् एतत् सुभूते नायं बोधिसत्त्वो महासत्त्वो 'ntarà संसत्स्यते, प्रतिबलो ऽयं बोधिसत्त्वो महासत्त्वस् तत् स्थानम् अनुप्राप्तुं यद् उतानुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? tathà हि प्रज्ञापारमितोपायकौशल्येनाविरहितः. #<(PSP_4:91)># सुभूतिर् आह: कथं भगवन् बोधिसत्त्वयानसंप्रस्थिताः कुलपुत्राः कुलदुहितरश् चापरिगृहीताः प्रज्ञापारमितोपायकौशलेन चापरिगृहीताः श्रावकभूमिं प्रत्येकबुद्धभूमिञ् च पतन्ति? भगवान् आह: साधु साधु सुभूते यस् त्वं तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतम् अर्थं परिप्रश्नीकर्तव्यं मन्यसे, इह सुभूते बोधिसत्त्वो महासत्त्व आदित एव यद् दानन् ददाति तद् ahaækÃramamakÃrapatitayà saætatyà ददाति, यच् छीलं रक्षति, यां क्षान्तिं भावयति, यद् वीर्यम् आरभते, यद् ध्यानं समापद्यते, यां प्रज्ञां भावयति, तद् अहंकारममकारपतितेन चित्तेन भावयति, तस्य तद् दानन् ददत एवं भवति, अहं दानं ददामीदन् दानं ददामि, अस्मै दानन् ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं शीलवान्, अहं क्षमामि, अहं क्षान्तिं संपादयामि, अहं क्षमावान्, अहं वीर्यम् आरभे, 'हम् आरब्धवीर्यो, 'हं वीर्यवान्, अहं ध्यानं समापद्ये, अहं ध्यायामि, अहं ध्यानवान्, अहं प्रज्ञां भावयामीमां प्रज्ञां भावयामि, अहं प्रज्ञावान्, स तेन दानेन मन्यते तद् दानं मन्यते दानं ममेति मन्यते, एवं शीलं क्षान्तिं वीर्यं ध्यानं, tayà praj¤ayà मन्यते तां प्रज्ञां मन्यते प्रज्ञां ममेति मन्यते. तत् कस्य हेतोः? न हि dÃnapÃramitÃyà एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? Ãramità हि दानपारमिता, एवं न ÓÅlapÃramitÃyà न k«ÃntipÃramitÃyà न vÅryapÃramitÃyà न dhyÃnapÃramitÃyà न हि praj¤ÃpÃramitÃyà एते विकल्पाः संविद्यन्ते. तत् कस्य हेतोः? Ãramità हि प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः पुद्गलो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो dÃnapÃramitayà ÓÅlapÃramitayà k«ÃntipÃramitayà vÅryapÃramitayà dhyÃnapÃramitayà प्रज्ञापारमितयापरिगृहीतो यावत् सर्वाकारज्ञतयापरिगृहीतः श्रावकभूमौ và प्रत्येकबुद्धभूमौ và पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. कथञ् च बोधिसत्त्वो ऽनुपायकुशलो भवति? इह सुभूते यो बोधिसत्त्वयानिकः कुलपुत्रो và kuladuhità và आदाव् एवम् अनुपायेन दानं ददाति, अनुपायेन शीलं रक्षति, अनुपायेन क्षान्तिं संपादयति, अनुपायेन वीर्यम् आरभते, अनुपायेन ध्यानं समापद्यते, अनुपायेन प्रज्ञां भावयति, तस्यैवं भवति, अहं दानं ददामि, इदं दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अहं #<(PSP_4:92)># वीर्यम् आरभे, इदं वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, स दानं मन्यते दानेन मन्यते दानं ममेति मन्यते, शीलं मन्यते शीलेन मन्यते शीलवान् अहम् इति मन्यते, क्षान्तिं मन्यते k«Ãntyà मन्यते क्षमावान् अहम् इति मन्यते, वीर्यं मन्यते वीर्येण मन्यते वीर्यं ममेति मन्यते, ध्यानं मन्यते ध्यानेन मन्यते ध्यानवान् अहम् इति मन्यते, प्रज्ञां मन्यते praj¤ayà मन्यते प्रज्ञा ममेति मन्यते. तत् कस्य हेतोः? न हि दानपारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? tathà ह्य् आरमितैषा यद् उत दानपारमिता, आरमितैषा यद् उत शीलपारमिता, आरमितैषा यद् उत क्षान्तिपारमिता, आरमितैषा यद् उत वीर्यपारमिता, आरमितैषा यद् उत ध्यानपारमिता. न हि प्रज्ञापारमितायां विकल्पः संविद्यते यथासौ विकल्पयति. तत् कस्य हेतोः? tathà ह्य् आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वयानिकः कुलपुत्रो नारं जानाति न पारं जानाति, सो ऽपरिगृहीतो dÃnapÃramitayà परिगृहीतः शीलपारमितयापरिगृहीतः क्षान्तिपारमितयापरिगृहीतो वीर्यपारमितयापरिगृहीतो ध्यानपारमितयापरिगृहीतः प्रज्ञापारमितयापरिगृहीत, एवं यावत् sarvÃkÃraj¤atayà श्रावकभूमौ và प्रत्येकबुद्धभूमौ và पतति, न निर्यास्यति सर्वाकारज्ञतायाम्. एवं हि सुभूते बोधिसत्त्वः praj¤ÃpÃramitayà चोपायकौशलेन चापरिगृहीतः श्रावकभूमिं và प्रत्येकबुद्धभूमिं và पतति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà चोपायकौशलेन च परिगृहीतो न श्रावकभूमिं và न प्रत्येकबुद्धभूमिं và पतति, अनुत्तरां च सम्यक्संबोधिम् आरागयति? इह सुभूते बोधिसत्त्वो महासत्त्व आदाव् एव दानं ददन्, नाहंकारममकारपतितेन cetasà दानन् ददाति, नाहंकारममकारपतितेन cetasà शीलं रक्षति, नाहंकारममकारपतितेन cetasà क्षान्तिं संपादयति, नाहंकारममकारपतितेन cetasà वीर्यम् आरभते, नाहंकारममकारपतितेन cetasà ध्यानं समापद्यते, नाहंकारममकारपतितेन cetasà प्रज्ञां भावयति, तस्य नैवं भवति, अहं दानन् ददामीदन् दानन् ददाम्य् अस्यै दानं ददामि, अहं शीलं रक्षामि, इदं शीलं रक्षामि, एषु शीलं रक्षामि, अहं क्षान्तिं संपादयामि, इमां क्षान्तिं संपादयामि, अस्मै क्षान्तिम् #<(PSP_4:93)># संपादयामि, अहं वीर्यम् आरभे, इदं वीर्यम् आरभे, अस्यार्थे वीर्यम् आरभे, अहं ध्यानं समापद्ये, इदं ध्यानं समापद्ये, एषु ध्यानं समापद्ये, अहं प्रज्ञां भावयामि, इमां प्रज्ञां भावयामि, अस्यार्थे प्रज्ञां भावयामि, स दानं न मन्यते दानेन न मन्यते दानं ममेति न मन्यते, शीलं न मन्यते शीलेन न मन्यते शीलं ममेति न मन्यते, क्षान्तिं न मन्यते k«Ãntyà न मन्यते क्षान्तिं ममेति न मन्यते, वीर्यं न मन्यते वीर्येण न मन्यते वीर्यं ममेति न मन्यते, ध्यानं न मन्यते ध्यानेन न मन्यते ध्यानं ममेति न मन्यते, प्रज्ञां न मन्यते praj¤ayà न मन्यते प्रज्ञा ममेति न मन्यते. तत् कस्य हेतोः? tathà हि दानपारमितायां विकल्पो न संविद्यते येन मन्यते, एवं शीलक्षान्तिवीर्यध्यानपारमितायां विकल्पो न संविद्यते येन मन्यते, tathà हि प्रज्ञापारमितायां विकल्पो न संविद्यते येन मन्यते, आरमितैषा यद् उत दानपारमिता, एवं ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità आरमितैषा यद् उत प्रज्ञापारमिता, स च बोधिसत्त्वो महासत्त्व Ãramitä च pÃramitä च न मन्यते, स dÃnapÃramitayà परिगृहीतः, ÓÅlapÃramitayà k«ÃntipÃramitayà vÅryapÃramitayà ध्यानपारमितया, praj¤ÃpÃramitayà च परिगृहीतो, यावत् sarvÃkÃraj¤atayà परिगृहीतो न श्रावकभूमिं và न प्रत्येकबुद्धभूमिं và पतति, सर्वाकारज्ञतां चारागयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà परिगृहीत उपायकौशलेन च परिगृहीतो न श्रावकभूमिं न प्रत्येकबुद्धभूमिं पतति. एवम् उपायकौशलपरिगृहीतो ऽनुत्तरां सम्यक्संबोधिम् आरागयति. इति संपरिग्रहविशेषेण मार्गे तृतीयः क्षणः एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? कथं ध्यानपारमितायां शिक्षितव्यं? कथं वीर्यपारमितायां शिक्षितव्यं? कथं क्षान्तिपारमितायां शिक्षितव्यं? कथं शीलपारमितायां शिक्षितव्यम्? कथं दानपारमितायां शिक्षितव्यं? कथं यावद् आवेणिकबुद्धधर्मेषु शिक्षितव्यं? भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितुकामेन ध्यानपारमितायां वीर्यपारमितायां #<(PSP_4:94)># क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितुकामेन यावत् सर्वाकारज्ञतायां शिक्षितुकामेन कल्याणमित्राणि सेवितव्यानि भक्तव्यानि पर्युपासितव्यानि, ये ऽस्याः praj¤ÃpÃramitÃyà उद्देष्टारः, dhyÃnapÃramitÃyà वीर्यपारमितायाः क्षान्तिपारमितायाः ÓÅlapÃramitÃyà dÃnapÃramitÃyà उद्देष्टारः, तस्येमाङ् गम्भीरां प्रज्ञापारमिताम् एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र यद्यद् एव दानन् ददासि तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, एहि त्वं कुलपुत्र यद्यद् एव शीलं रक्षसि, क्षान्तिं संपादयसि, वीर्यं आरभसे, ध्यानं समापद्यसे, प्रज्ञां भावयसि, तत्तत् सर्वम् अनुत्तरायै सम्यक्संबोधये परिणामय, mà च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं रूपतः पराम्राक्षीः, mà वेदनातो mà संज्ञातो mà संस्कारतो mà विज्ञानतः पराम्राक्षीः, mà च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिन् dÃnapÃramitayà पराम्राक्षीः, mà ÓÅlapÃramitayà mà k«ÃntipÃramitayà mà vÅryapÃramitayà mà ध्यानपारमितया, mà praj¤ÃpÃramitayà पराम्राक्षीः, mà adhyÃtmaÓÆnyatayà mà bahirdhÃÓÆnyatayà mà adhyÃtmabahirdhÃÓÆnyatayà यावद् abhÃvasvabhÃvaÓÆnyatayà पराम्राक्षीः, mà स्मृत्युपस्थानैः पराम्राक्षीः, mà सम्यक्प्रहाणैः पराम्राक्षीः, mà ऋद्धिपादैर् इन्द्रियबलबोध्यङ्गमार्गैः पराम्राक्षीः, mà पञ्चभिर् अभिज्ञाभिः पराम्राक्षीः, mà अप्रमाणध्यानारूप्यसमापत्तिभिः mà आर्यसत्यैर् mà अष्टाभिर् विमोक्षैर् mà नवानुपूर्वविहारसमापत्तिभिः, mà शून्यतानिमित्ताप्रणिहितैः पराम्राक्षीः, mà समाधिभिर् mà धारणीमुखैर् mà दशभिस् तथागतबलैर् mà चतुर्भिर् वैषारद्यैर् mà चतसृभिः प्रतिसंविद्भिर् mà अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः पराम्राक्षीः, mà च त्वं कुलपुत्रानुत्तरां सम्यक्संबोधिं यावत् सर्वाकारज्ञतां पराम्राक्षीः. तत् कस्य हेतोः? अपरामृष्टं हि रूपम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, aparÃm­«Âà vedanà संज्ञा संस्काराः, अपरामृष्टं विज्ञानम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति, aparÃm­«Âà dÃnapÃramità ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità ध्यानपारमिता, aparÃm­«Âà प्रज्ञापारमिता, aparÃm­«Âà adhyÃtmaÓÆnyatà यावद् अभावस्वभावशून्यता, अपरामृष्टानि स्मृत्युपस्थानानि, अपरामृष्टाः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गा, aparÃm­«Âà अभिज्ञा, #<(PSP_4:95)># aparÃm­«Âà अप्रमाणध्यानारूप्यसमापत्तयः, अपरामृष्टान्य् आर्यसत्यानि, aparÃm­«Âà अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः, अपरामृष्टानि शून्यतानिमित्ताप्रणिहितानि, अपरामृष्टानि समाधिधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि, अपरामृष्टाश् चतस्रः प्रतिसंविदो '«ÂÃdaÓÃveïikà बुद्धधर्माः, aparÃm­«Âà यावत् sarvÃkÃraj¤atà अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यति. mà च त्वं कुलपुत्र प्रज्ञापारमितायां चरन् रूपे स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र रूपं, वेदनायां संज्ञायां संस्कारेषु, mà च त्वं कुलपुत्र विज्ञाने स्पृहां कार्षीः. तत् कस्य हेतोः? अस्पृहं हि कुलपुत्र विज्ञानं, mà च त्वं कुलपुत्र दानपारमितायां स्पृहां कार्षीः, mà शीलक्षान्तिवीर्यध्यानपारमितायां स्पृहां कार्षीः, mà प्रज्ञापारमितायां स्पृहां कार्षीः, mà अध्यात्मशून्यतायां स्पृहां कार्षीः, mà यावद् अभावस्वभावशून्यतायां स्पृहां कार्षीः, mà स्मृत्युपस्थानेषु स्पृहां कार्षीः, mà सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्पृहां कार्षीः, mà अप्रमाणध्यानारूप्यसमापत्तिषु, mà आर्यसत्येषु स्पृहां कार्षीः, mà अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु स्पृहां कार्षीः, mà शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्पृहां कार्षीः, mà सर्वसमाधिसमापत्तिधारणीमुखेषु स्पृहां कार्षीः, mà च त्वं कुलपुत्र सर्वाकारज्ञतायां स्पृहां कार्षीः. तत् कस्य हेतोः? asp­hà हि कुलपुत्र सर्वाकारज्ञता, mà च त्वं कुलपुत्र स्रोतआपत्तिफले स्पृहां कार्षीः, mà सकृदागामिफले mà अनागामिफले mà अर्हत्त्वे mà प्रत्येकबोधौ स्पृहां कार्षीः, mà बोधिसत्त्वनियामे स्पृहां कार्षीः, मानुत्तरायां सम्यक्संबोधौ स्पृहां कार्षीः. तत् कस्य हेतोः? svabhÃvaÓÆnyà हि कुलपुत्र सर्वधर्माः. इत्य् अनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः इति विशेषलक्षणम् सुभूतिर् आह: du«karakÃrakà हि भगवन् bodhisattvà mahÃsattvà भवन्ति, ये स्वलक्षणशून्येषु धर्मेषु अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, du«karakÃrakà हि सुभूते bodhisattvà महासत्त्वा, ये स्वलक्षणशून्येषु धर्मेष्व् अनुत्तरां सम्यक्संबोधिं प्रार्थयन्त्य् अनुत्तरां सम्यक्संबोधिम् abhisaæboddhukÃmà #<(PSP_4:96)># लोकस्य हिताय, सुभूते bodhisattvà महासत्त्वाः saæprasthità लोकस्य सुखाय, सुभूते bodhisattvà महासत्त्वाः saæprasthità लोकस्य त्राणं भविष्याम इत्य् अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. लोकस्य शरणं भविष्यामो, लोकस्य लयनं लोकस्य परायणं लोकस्य dvÅpà लोकस्य pariïÃyakà anukampakà nÃthà लोकस्य गतिर् भविष्याम इति अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. कथञ् च सुभूते bodhisattvà महासत्त्वाः लोकस्य हिताय saæprasthità भवन्ति? इह सुभूते bodhisattvà महासत्त्वाः सत्त्वान् पञ्चभ्यो गतिभ्यः परिमोच्याभयस्थले क्षमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् abhisaæboddhukÃmà लोकस्य हिताय saæprasthità भवन्ति. इति हितकारित्रम् कथञ् च सुभूते bodhisattvà mahÃsattvà लोकस्य सुखाय saæprasthità भवन्ति? इह सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वान् दुष्खदौर्मनस्योपायासेभ्यः परिमोचयित्वाभयस्थले क्षेमे निर्वाणे प्रतिष्ठापयन्ति. एवं हि सुभूते bodhisattvà mahÃsattvà लोकानां सुखाय saæprasthità भवन्ति. इति सुखकारित्रम् कथञ् च सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् abhisaæboddhukÃmà लोकस्य त्राणं भवन्ति? इह सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य यानि तानि संसारावचराणि दुःखानि ततः सत्त्वांस् त्रायन्ति, तेषाञ् च दुष्खानां प्रहाणाय धर्मं देशयन्ति, ते तं धर्मं श्रुत्वानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति. एवं हि सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य त्राणं भवन्ति. इति त्राणकारित्रम् कथं च सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् abhisaæboddhukÃmà लोकस्य शरनं भवन्ति? इह सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मणः sattvà जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोचयन्ति परिमोच्यानुपधिशेषे निर्वाणधातौ प्रतिष्ठापयन्ति. एवं हि सुभूते bodhisattvà mahÃsattvà लोकस्य शरणं भवन्ति. इति शरणकारित्रम् #<(PSP_4:97)># कथं च सुभूते bodhisattvà महासत्त्वाः सत्त्वानां लयनं भवन्ति? इह सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सर्वधर्माणाम् अश्लेषाय धर्मन् देशयन्ति. एवं हि सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां लयनं भवन्ति. सुभूतिर् आह: कथं पुनर् भगवन् सर्वधर्माणाम् अश्लेषो भवति? भगवान् आह: यः सुभूते रूपस्याश्लेषः स रूपस्यासंबन्धो, यो रूपस्यासंबन्धः स रूपस्यानुत्पादो, यो रूपस्यानुत्पादः स रूपस्यानिरोधो, यो रूपस्यानिरोधः स रूपस्याश्लेषः, वेदनायाः संज्ञायाः संस्काराणां, यः सुभूते विज्ञानस्याश्लेषः स विज्ञानस्यासंबन्धो, यो विज्ञानस्यासंबन्धः स विज्ञानस्यानुत्पादो, यो विज्ञानस्यानुत्पादः स विज्ञानस्यानिरोधो, यो विज्ञानस्यानिरोधः स विज्ञानस्याश्लेषः. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु प्रतीत्यसमुत्पादाङ्गेषु च सर्वपारमितासु सप्तत्रिंसत्सु बोधिपक्षेषु धर्मेषु आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु अष्टसु विमोक्षेषु नवानुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेष्व् अभिज्ञासु सर्वसमाधिसर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु, यः सुभूते sarvÃkÃraj¤atÃyà अश्लेषः स sarvÃkÃraj¤atÃyà असंबन्धो, यः sarvÃkÃraj¤atÃyà असंबन्धः स sarvÃkÃraj¤atÃyà अनुत्पादो, यः sarvÃkÃraj¤atÃyà अनुत्पादः स sarvÃkÃraj¤atÃyà अनिरोधो, यः sarvÃkÃraj¤atÃyà अनिरोधः स sarvÃkÃraj¤atÃyà अश्लेषः. एवं हि सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां सर्वधर्माश्लेषाय धर्मन् देशयन्ति. इति लयनकारित्रम् कथञ् च सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् abhisaæboddhukÃmà लोकस्य परायणं भवन्ति? इह सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् एवंधर्मन् देशयन्ति, यद् रूपस्य पारन् न तद् रूपं, वेदनायाः संज्ञायाः संस्काराणां, यद् विज्ञानस्य पारन् न तद् विज्ञानं, यत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य पारन् न ते स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, यत् सर्वपारमितानां पारन् न ताः सर्वपारमिताः, यत् सर्वशून्यतानां पारन् न ताः सर्वशून्यताः, यद् बोधिपक्ष्याणां धर्माणां पारन् न ते bodhipak«yà धर्माः, एवम् आर्यसत्याप्रमाणध्यानारूप्यसमापत्त्यष्टविमोक्षनवानुपूर्वविहारसमापत्तिशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदो, #<(PSP_4:98)># यद् आवेणिकबुद्धधर्माणां पारन् न ते आवेणिकबुद्धधर्माः, यावद् यत् सर्वाकारज्ञतायाः पारन् न sà सर्वाकारज्ञता, yathà च सुभूते रूपन् tathà सर्वधर्मास् tathà सर्वाकारज्ञता. सुभूतिर् आह: यदि भगवन् yathà सर्वधर्मास् tathà रूपं नन्व् अभिसंबुद्धैर् च भवति बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता. तत् कस्य हेतोः? न हि भगवन् रूपस्य पारे विकल्पः कश्चिद् अस्ति, न vedanÃyà न saæj¤Ãyà न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चिद् अस्ति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां पारे विकल्पः कश्चिद् अस्ति. नाभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चिद् अस्ति यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. इदं रूपम् इति, vedanà संज्ञा संस्काराः, इदं विज्ञानम् इति यावद् इमे skandhà इमे धातव इमान्य् आयतनानि अयं प्रतीत्यसमुत्पादः, इमानि प्रतीत्यसमुत्पादाङ्गानि इमाः pÃramità इमाः ÓÆnyatà इमे bodhipak«yà dharmà इमान्य् आर्यसत्यानि imà अभिज्ञा imà अप्रमाणध्यानारूप्यसमापत्तयः, इमानि विमोक्षसमापत्तिधारणीमुखानि इमानि शून्यतानिमित्ताप्रणिहितानि, इमे दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, इयं सर्वाकारज्ञतेति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न हि सुभूते रूपस्य पारे विकल्पः कश्चिद् अस्ति, न vedanÃyà न saæj¤Ãyà न संस्काराणां, न विज्ञानस्य पारे विकल्पः कश्चित्. एवं न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य pratÅtyasamutpÃdÃÇgÃnä च पारे विकल्पः कश्चिन्, न पारमितानां सर्वशून्यतानां बोधिपक्ष्याणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनां पारे विकल्पः कश्चिन्, न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणां पारे विकल्पः कश्चित्, एवन् न यावत् सर्वाकारज्ञतायाः पारे विकल्पः कश्चिद् अस्ति. अपि नु सुभूते दुष्करं बोधिसत्त्वानां महासत्त्वानां य इमान् एवंरूपान् धर्मान् उपनिध्यायन्ति न चावलीयन्ते. एवं च मयैते dharmà अभिसंबोधव्या. एवञ् चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यैतान् धर्मान् एवंशान्तान् एवंप्रणीतान् प्रकाशयिष्याम इति. एवं हि सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परायणं भवन्ति. इति सुपरायणकारित्रम् #<(PSP_4:99)># कथञ् च सुभूते bodhisattvà mahÃsattvà अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य dvÅpà भवन्ति? तद्यथापि नाम सुभूते ये pradeÓà udakaparicchinnà भवन्ति महानदीषु च महासमुद्रेषु và ते सुभूते dvÅpà इत्य् उच्यन्ते. एवम् एव सुभूते रूपं पूर्वान्तापरान्तपरिच्छिन्नम्, एवं vedanà संज्ञा संस्कारा, विज्ञानं सुभूते पूर्वान्तापरान्तपरिच्छिन्नम्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि च पूर्वान्तापरान्तपरिच्छिन्नानि, एवं dÃnapÃramità पूर्वान्तापरान्तपरिच्छिन्ना, एवं ÓÅlak«ÃntivÅryadhyÃnapraj¤ÃpÃramità पूर्वान्तापरान्तपरिच्छिन्ना, adhyÃtmaÓÆnyatà pÆrvÃntÃparÃntaparicchinnà bahirdhÃÓÆnyatà पूर्वान्तापरान्तपरिच्छिन्ना, adhyÃtmabahirdhÃÓÆnyatà pÆrvÃntÃparÃntaparicchinnà यावद् abhÃvasvabhÃvaÓÆnyatà पूर्वान्तापरान्तपरिच्छिन्ना, saptatriæÓadbodhipak«yà धर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तपरिच्छिन्नाः, आर्यसत्यानि पूर्वान्तापरान्तपरिच्छिन्नानि, विमोक्षसमापत्तिधारणीमुखानि पूर्वान्तापरान्तपरिच्छिन्नानि, शून्यतानिमित्ताप्रणिहिताभिज्ञः पूर्वान्तापरान्तपरिच्छिन्नाः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः पूर्वान्तापरान्तपरिच्छिन्नाः, यावत् sarvÃkÃraj¤atà पूर्वान्तापरान्तपरिच्छिन्ना. एतेन सुभूते पूर्वान्तापरान्तपरिच्छेदेन सर्वधर्माः परिच्छिन्नाः, यश् च सुभूते सर्वधर्माणां पूर्वान्तापरान्तपरिच्छेदः, एतच् छान्तम् एतत् प्रणीतम् एतद् यथात्म्यं, यद् उत शून्यतानुपलम्भो धर्मो परिच्छेदस् तृष्णाक्षयो विरागो विरोधो निर्वाणम्. एवं हि सुभूते bodhisattvà mahÃsattvà 'नुत्तरां सम्यक्संबोधिम् अभिसंबुध्य पूर्वान्तापरान्तपरिच्छिन्नान् सर्वधर्मान् देशयन्तो लोकस्य dvÅpà भवन्ति. कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो दीर्घरात्रम् अविद्याण्डकोशपर्यवनद्धानां सत्त्वानां तमोभिभूतानां प्रज्ञयावभासयन् मोहान्धकारम् अविद्यातमोभिनत्तितिमिरं विधूनोत्य्, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्यालोको भवति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारो भवति प्रभाकरः? इह सुभूते #<(PSP_4:100)># बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमे षट्पारमिताप्रतिसंयुक्ताश् चतुःसंग्रहवस्तुप्रतिसंयुक्ताश् च सूत्रान्तास् तेषाम् अर्थन् तत्त्वतः सत्त्वेभ्यः प्रकाशयति, सत्त्वांश् च तत्र नियोजयति निवेशयति प्रतिष्ठापयति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् उल्काधारः प्रभाकरो भवति. कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कुमार्गसंप्रस्थितानां सत्त्वानां चतुर्गमनगामिनाम् एकायनं मार्गम् उपदिशति सत्त्वानां विशुद्धये शोकोपद्रवाणां समतिक्रमाय दुःखदौर्मनस्यानाम् अस्तंगमायार्यस्य धर्मस्याधिगमाय निर्वाणस्य साक्षात्क्रियायै, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां सार्थवाहो भवति. इति द्वीपकारित्रम् कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य लोकस्य परिणायको भवति? इह सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वनिकाये महाकरुणाम् उत्पाद्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य रूपस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय सत्त्वानां धर्मन् देशयति संप्रकाशयति, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं dÃnaÓÅlak«ÃntivÅryadhyÃnapraj¤ÃpÃramitÃyà अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. उपायपारमितायाः praïidhÃnapÃramitÃyà balapÃramitÃyà ज्ञानपारमितायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. adhyÃtmaÓÆnyatÃyà bahirdhÃÓÆnyatÃyà adhyÃtmabahirdhÃÓÆnyatÃyà यावद् अभावस्वभाव शून्यतायाश् चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां cÃnutpÃdÃyÃnirodhÃyÃsaækleÓÃyà व्यवदानाय धर्मन् देशयति संप्रकाशयति. अष्टानां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितानां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सर्वसमाधीनाम् #<(PSP_4:101)># सर्वधारणीमुखानां दशानां बलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां चानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. sarvÃkÃraj¤atÃyà अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. प्रत्येकबोधेर् अनुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. स्रोतआपत्तिफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं सकृदागामिफलस्यानागामिफलस्यार्हत्त्वफलस्यानुत्पादायानिरोधायासंक्लेशायाव्यवदानाय धर्मन् देशयति संप्रकाशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां परिणायको भवति. इति परिणायककारित्रम् कथञ् च सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः सत्त्वानां गतिर् भवति? इह सुभूते बोधिसत्त्वो महासत्त्वो mƬhÃnÃæ गतिकानां सत्त्वानाम् अन्तशो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य गतिर् भवति. आकाशगतिकं रूपम् इति सत्त्वानां धर्मन् देशयति, vedanà संज्ञा संस्कारा, आकाशगतिकं विज्ञानम् इति सत्त्वानां धर्मन् देशयति. ÃkÃÓagatikà स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः प्रतीत्यसमुत्पादाङ्गानि चेति सत्त्वानां धर्मन् देशयति. एवं सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि saptatriæÓadbodhipak«yà dharmà अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यान्य् अष्टविमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितान्य् अभिज्ञादशबलवैशारद्यप्रतिसंविदो '«ÂÃdaÓÃveïikabuddhadharmà ÃkÃÓagatikà इति सत्त्वानां धर्मन् देशयति. ÃkÃÓagatikà सर्वज्ञतेति सत्त्वानां धर्मन् देशयति. anÃgatigatikà rÆpaÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति, vedanà संज्ञा संस्कारा, anÃgatigatikà vij¤ÃnaÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. anÃgatigatikà स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य pratÅtyasamutpÃdÃÇgÃnä च ÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवम् anÃgatigatikà sarvapÃramitÃsarvaÓÆnyatÃsarvavimok«asamÃdhisamÃpattidhÃraïÅmukhaÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. #<(PSP_4:102)># anÃgatigatikà sm­tyupasthÃnasamyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgaÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. anÃgatigatikà apramÃïadhyÃnÃrÆpyasamÃpattiÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. anÃgatigatikà ÓÆnyatÃnimittÃpraïihitÃbhij¤ÃÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. anÃgatigatikà daÓatathÃgatabalavaiÓÃradyapratisaævidÃveïikabuddhadharmaÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. anÃgatigatikà sarvÃkÃraj¤atÃÓÆnyatà sà नागच्छति न गच्छतीति सत्त्वानां धर्मन् देशयति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानां गतिर् भवति. तत् कस्य हेतोः? ÓÆnyatÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ÓÆnyatÃyà आगतिर् và गतिर् वोपलभ्यते. Ãnimittagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आनिमित्तस्यागतिर् và गतिर् वोपलभ्यते. apraïihitagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽप्रणिहितस्यागतिर् và गतिर् वोपलभ्यते. anabhisaæskÃragatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्यागतिर् và गतिर् वोपलभ्यते. इत्य् अनाभोगकारित्रम् anutpÃdagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुत्पादस्यागतिर् và गतिर् वोपलभ्यते. anirodhagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनिरोधस्यागतिर् và गतिर् वोपलभ्यते. asaækleÓÃvyavadÃnagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽसंक्लेशाव्यवदानस्यागतिर् và गतिर् वोपलभ्यते. ajÃtÃbhÃvagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽजाताभावस्यागतिर् và गतिर् वोपलभ्यते. svapnagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्यागतिर् và गतिर् वोपलभ्यते. mÃyÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते mÃyÃyà आगतिर् và गतिर् #<(PSP_4:103)># वोपलभ्यते. pratiÓrutkÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते pratiÓrutkÃyà आगतिर् và गतिर् वोपलभ्यते. pratibhÃsagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते प्रतिभासस्यागतिर् và गतिर् वोपलभ्यते. nirmitagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते निर्मितस्यागतिर् và गतिर् वोपलभ्यते. marÅcÅgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते marÅcyà आगतिर् và गतिर् वोपलभ्यते. gandharvanagaragatikà हि सुभूते सर्व धर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते गन्धर्वनगरस्यागतिर् và गतिर् वोपलभ्यते. anantÃparyantagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते अनन्तापर्यन्तस्यागतिर् và गतिर् वोपलभ्यते. anuddhÃrÃpratyuddhÃragatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनुद्धाराप्रत्युद्धारस्यागतिर् và गतिर् वोपलभ्यते. anÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभोते ऽनागतेर् आगतिर् và गतिर् वोपलभ्यते. anÃyÆhÃniryÆhagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽनायूहानिर्यूहस्यागतिर् và गतिर् वोपलभ्यते. ayogÃviyogÃÓle«ÃviÓle«agatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽयोगावियोगाश्लेषाविश्लेषस्यागतिर् và गतिर् वोपलभ्यते. Ãtmagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते आत्मन आगतिर् và गतिर् वोपलभ्यते. sattvagatikà हि सुभूते सर्वधर्मा, jÅvajantupo«apuru«apudgalamanujamÃnavakÃrakavedakajÃnakapaÓyakotthÃpakasamutthÃpakagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते सत्त्वो न संविद्यते jÅvajantupo«apuru«apudgalamanujamÃnavakÃrakavedakajÃnakapaÓyakotthÃpakasamutthÃpakà न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. nityagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, sukhagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, Ãtmagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, Óubhagatikà #<(PSP_4:104)># हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते नित्यं सुखम् Ãtmà शुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. anityagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, du÷khagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, anÃtmagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, aÓubhagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते अनित्यं दुःखम् anÃtmà अशुभन् न संविद्यते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. rÃgagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, do«agatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, mohagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, d­«Âigatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते दृष्टिकृतं वस्तु न संविद्यते, कुतो दृष्टिकृतानि भविष्यन्ति?, कुत एवागतिर् và गतिर् và भविष्यति. tathatÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते tathatÃyà आगतिर् và गतिर् वोपलभ्यते, dharmadhÃtugatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, bhÆtakoÂigatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, samatÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, acintyadhÃtugatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते धर्मधातोर् भूतकोटेः samatÃyà अचिन्त्यधातोर् आगतिर् và गतिर् वोपलभ्यते. acalagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? न हि सुभूते ऽचलस्य धर्मस्यागतिर् và गतिर् वोपलभ्यते. इति यानत्रयनिर्याणतत्फलसाक्षात्करणकारित्रम् rÆpagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते रूपन् न संविद्यते, कुतः पुनर् अस्यागतिर् và गतिर् và भविष्यति. vedanà संज्ञा संस्काराः, vij¤Ãnagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते विज्ञानन् न संविद्यते, कुतः पुनर् अस्यागतिर् và गतिर् và भविष्यति. एवं skandhadhÃtvÃyatanapratÅtyasamutpÃdapratÅtyasamutpÃdÃÇgagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानि न संविद्यन्ते, #<(PSP_4:105)># कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. dÃnapÃramitÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते dÃnapÃramità न संविद्यते, कुतः पुनर् asyà आगतिर् và गतिर् và भविष्यति. एवं ÓÅlapÃramitÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, k«ÃntipÃramitÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, vÅryapÃramitÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, dhyÃnapÃramitÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, praj¤ÃpÃramitÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते ÓÅlak«ÃntivÅryadhyÃnapraj¤ÃpÃramità न संविद्यते, कुतः पुनर् आसाम् आगतिर् và गतिर् và भविष्यति. adhyÃtmaÓÆnyatÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, यावद् abhÃvasvabhÃvaÓÆnyatÃgatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते अध्यात्मशून्यता, यावद् abhÃvasvabhÃvaÓÆnyatà न संविद्यते, कुतः पुनर् आसाम् आगतिर् và गतिर् và भविष्यति. sm­tyupasthÃnagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते स्मृत्युपस्थानानि न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. एवं samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgà न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. apramÃïadhyÃnÃrÆpyasamÃpattigatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. Ãryasatyavimok«asamÃdhisamÃpattidhÃraïÅmukhagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. abhij¤ÃdaÓabalavaiÓÃradyapratisaævicchÆnyatÃnimittapraïihitëÂÃdaÓÃveïikabuddhadharmà gatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते sarvadharmà न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. srotaÃpattiphalagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, sak­dÃgÃmiphalagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, anÃgÃmiphalagatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते, arhattvapratyekabuddhagatikà #<(PSP_4:106)># हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते srotaÃpannasak­dÃgÃmyanÃgÃmyarhattvapratyekabuddhà न संविद्यन्ते, कुतः पुनर् एषाम् आगतिर् và गतिर् và भविष्यति. anuttarà samyaksaæbodhigatikà हि सुभूते सर्वधर्मास् ते ताङ् गतिन् न व्यतिवर्तन्ते. तत् कस्य हेतोः? atyantatayà हि सुभूते 'nuttarà सम्यक्संबोधिर् न संविद्यते, कुतः पुनर् asyà आगतिर् và गतिर् và भविष्यति. सुभूतिर् आह: को ऽत्र भगवन् गम्भीरायां प्रज्ञापारमितायाम् अधिमोक्ष्यते? भगवान् आह: ये सुभूते bodhisattvà महासत्त्वाः pÆrvacarità भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ, पूर्वजिनकृताधिकाराः pÆrvajinaparipÃcitakuÓalamÆlà भविष्यन्ति, bahubuddhakoÂÅniyutaÓatasahasraparyupÃsità भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च त इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्षन्ते. इति गतिकारित्रम् इति कारित्रलक्षणम् सुभूतिर् आह: कानि पुनर् भगवंस् तेषां बोधिसत्त्वानां महासत्त्वानां लिङ्गान्य् आकाराणि निमित्तानि svabhÃvà भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमितां ज्ञास्यन्ति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: रागविनयविविक्तस्वभावास् ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, दोषमोहविनयविविक्तस्वभावास् ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति. इति क्लेशविविक्तस्वभावः रागलिङ्गविविक्तस्वभावाश् च ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, दोषमोहलिङ्गविविक्तस्वभावाश् च ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति. इति तल्लिङ्गविवेकस्वभावः रागनिमित्तविवेकस्वभावाश् च ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, दोषमोहनिमित्तविवेकस्वभावाश् च ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति. इति तन्निमित्तविवेकस्वभावः रागारागविविक्तस्वभावाश् च ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, दोषादोषमोहामोहविविक्तस्वभावाश् च ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. #<(PSP_4:107)># सुभूतिर् आह: किंगतिकास् ते भगवन् bodhisattvà mahÃsattvà भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति? भगवान् आह: sarvÃkÃraj¤atÃgatikà हि सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् आज्ञास्यन्ति. सुभूतिर् आह: सर्वाकारज्ञतागतिकास् ते भगवन् bodhisattvà महासत्त्वाः सर्वसत्त्वानां गतिर् भवन्ति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वाकारज्ञतागतिकास् ते सुभूते bodhisattvà महासत्त्वाः सर्वसत्त्वानां गतिर् भविष्यन्ति, य इमां गम्भीरां प्रज्ञापारमिताम् अधिमोक्ष्यन्ते. इति विपक्षप्रतिपक्षविवेकस्वभावः सुभूतिर् आह: du«karakÃrakà भगवंस् ते bodhisattvà mahÃsattvà भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. न चात्र सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारकास् ते सुभूते bodhisattvà mahÃsattvà भविष्यन्ति, यैर् अयं संनाहः संनद्धः सर्वसत्त्वान् परिनिर्वापयिष्याम इति. स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न रूपसंबद्धः. तत् कस्य हेतोः? atyantatayà हि सुभूते रूपं न संविद्यन्ते, न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न रूपसंबद्धो ऽयं संनाह इति, vedanà संज्ञा संस्काराः, स खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य संनाहो न विज्ञानसंबद्धः. तत् कस्य हेतोः? atyantatayà हि सुभूते विज्ञानन् न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न विज्ञानसंबद्धो ऽयं संनाह इति. न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादाङ्गानां và संबद्धो ऽयं संनाहः. तत् कस्य हेतोः? atyantatayà हि सुभूते स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि và न संविद्यन्ते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते सुभूते न प्रतीत्यसमुत्पादसंबन्धो न प्रतीत्यसमुत्पादाङ्गसंबद्धो ऽयं संनाह इति. एवं विस्तरेण सुभूते नायं संनाह आत्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकसंबन्धो यावत् सुभूते नायं संनाहः सर्वाकारज्ञतासंबद्धः. तत् #<(PSP_4:108)># कस्य हेतोः? atyantatayà हि सुभूते sarvÃkÃraj¤atà न संविद्यते न बोधिसत्त्वो न बोधिसत्त्वसंनाहस् तेनोच्यते, यावन् न सर्वाकारज्ञतासंबद्धो ऽयं बोधिसत्त्वस्य महासत्त्वस्य संनाह इति. सर्वधर्मसंबद्धो बतायं बोधिसत्त्वस्य महासत्त्वस्य संनाहो यैर् अयं गम्भीरायां प्रज्ञापारमितायां चरद्भिर् एवं संनाहः संनद्धः, एवं सर्वसत्त्वान् परिनिर्वापयिष्यामः. इति दुष्करतास्वभावः सुभूतिर् आह: अस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वान् परिनिर्वापयिष्यामीति, एवं संनाहसंनद्धस्य स्थानद्वयन् न प्रतिकाङ्क्षितव्यं श्रावकभूमिर् và प्रत्येकबुद्धभूमिर् वा, अस्थानम् एतत् भगवन्न् अनवकाशो ऽयं स बोधिसत्त्वो महासत्त्व एवं संनाहसंनद्धः सर्वसत्त्वान् परिनिर्वापयिष्यामीति श्रावकभूमौ và प्रत्येकबुद्धभूमौ và पतेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? न हि बोधिसत्त्वस्य महासत्त्वस्य सीमाबद्धः सत्त्वानां कृतशः संनाहसंनद्धः. इत्य् ऐकान्तिकस्वभावः एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कं पुनस् त्वं सुभूते ऽर्थवशं संपश्यन्न् एवं वदसि? अस्य बोधिसत्त्वस्य महासत्त्वस्य महासंनाहसंनद्धस्य इह गम्भीरायां प्रज्ञापारमितायान् न द्वयोः स्थानयोर् अन्यतरान्यतरं स्थानं प्रतिकाङ्क्षितव्यं श्रावकभूमिर् và प्रत्येकबुद्धभूमिर् वा. सुभूतिर् आह: tathà हि भगवन् न बोधिसत्त्वेन महासत्त्वेन प्रादेशिकानां सत्त्वानां कृतशः संनाहः संनद्धः, सर्वसत्त्वपरिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो भगवन् बोधिसत्त्वेन महासत्त्वेन संनाहः संनद्धः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न प्रादेशिकानां सत्त्वानां कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः, अपि तु खलु पुनः सुभूते सर्वसत्त्वानां परिनिर्वाणाय सर्वाकारज्ञताज्ञानस्य कृतशो बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धः. इत्य् उद्देशस्वभावः सुभूतिर् आह: gambhÅrà भगवन् praj¤ÃpÃramità sà न केनचिद् bhÃvayitavyà न क्वचिन् न कथंचिद् भावयितव्या. तत् कस्य हेतोः? न #<(PSP_4:109)># हि भगवन्न् इह गम्भीरायां प्रज्ञापारमितायां कस्यचिद् धर्मस्य परिनिष्पत्तिर् उपलभ्यते, यो và भावयेद् यं và भावयेद् येन và भावयेत्, आकाशभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, sarvadharmà भावनैषा यद् उत प्रज्ञापारमिताभावना, असद्भावनैषा यद् उत प्रज्ञापारमिताभावना, अपरिग्रहभावनैषा यद् उत praj¤ÃpÃramitÃbhÃvanà भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना. भगवान् आह: कस्य सुभूते भावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना? सुभूतिर् आह: रूपभावनाविभावनैषा भगवन् यद् उत praj¤ÃpÃramitÃbhÃvanà वेदनासंज्ञासंस्कारब्भावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, आत्मभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना, सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दानपारमिताभावनाविभावनैषा यद् उत praj¤ÃpÃramitÃbhÃvanà शीलपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, क्षान्तिपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वीर्यपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, ध्यानपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रज्ञापारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अध्यात्मशून्यताभावनाविभावनैषा यद् उत praj¤ÃpÃramitÃbhÃvanà यावद् अभावस्वभावशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्मृत्युपस्थानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, ÓÆnyatÃnimittÃpraïihitÃbhij¤ÃbhÃvanÃvibhÃvanaisà यद् उत प्रज्ञापारमिताभावना, विमोक्षमुखसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्यभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, #<(PSP_4:110)># दशबलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्रोतआपत्तिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सकृदागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अनागामिफलभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अर्हत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रत्येकबुद्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिसत्त्वभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा भगवन् यद् उत प्रज्ञापारमिताभावना. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, रूपभावनाविभावनैषा सुभूते यद् उत प्रज्ञापारमिताभावना, वेदनासंज्ञासंस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, स्कन्धभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आयतनभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, प्रतीत्यसमुत्पादाङ्गभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, चक्षुरूपचक्षुर्विज्ञानचक्षुःसंस्पर्शचक्षुःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, एवं श्रोत्रघ्राणजिह्वाकायमनोधर्मः मनोविज्ञान मनःसंस्पर्शमनःसंस्पर्शप्रत्ययवेदनाभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, पृथिवीधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अब्धातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, तेजोधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, वायुधातुभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आकाशधातुभावनाविभावनैषा यद् उत praj¤ÃpÃramitÃbhÃvanà विज्ञानधातुभावनाविभावनैषा यद् उत praj¤ÃpÃramitÃbhÃvanà अविद्याभावनाविभावनैषा यद् उत praj¤ÃpÃramitÃbhÃvanà संस्कारभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, विज्ञानभावनाविभावनैषा, नामरूपभावनाविभावनैषा, षडायतनभावनाविभावनैषा, #<(PSP_4:111)># स्पर्शभावनाविभावनैषा, वेदनाभावनाविभावनैषा, तृष्णाभावनाविभावनैषा, उपादानभावनाविभावनैषा, भवभावनाविभावनैषा, जातिभावनाविभावनैषा, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासभावनाविभावनै षा यद् उत प्रज्ञापारमिताभावना. एवं सर्वपारमिताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, सर्वशून्यताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, बोधिपक्ष्यधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, अप्रमाणध्यानारूप्यसमापत्तिभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितविमोक्षसमाधिसमापत्तिधारणीमुखभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना, यावत् सर्वाकारज्ञताभावनाविभावनैषा यद् उत प्रज्ञापारमिताभावना. इत्य् अनुपलम्भस्वभावः इह सुभूते गम्भीरायां प्रज्ञापारमितायाम् उपपरीक्षितव्यो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यो, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां यो बोधिसत्त्वो महासत्त्वो नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. एवम् अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां नाभिनिविशेत, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु नाभिनिविशेत, आर्यसत्येष्व् अप्रमाणध्यानारूप्यसमापत्तिषु नाभिनिविशेत, अष्टविमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु शून्यतानिमित्ताप्रणिहितेषु नाभिनिविशेत, समाधिधारणीमुखेष्व् अभिज्ञासु नाभिनिविशेत, दशबलवैशारद्यप्रतिसंविदावेणिकेषु बुद्धधर्मेषु नाभिनिविशेत, यः कश्चिद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायां नाभिनिविशेत सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न parabhëitÃni न परमन्त्रितानि सारतः परतः पश्यति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां चरन् न परस्य Óraddhayà गच्छति सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, यः कश्चिद् बोधिसत्त्वो महासत्त्व इह #<(PSP_4:112)># गम्भीरायां प्रज्ञापारमितायां चरन् न रागसहितैश् चित्तोत्पादैः संह्रियते न दोषमोहसहगतैश् चित्तोत्पादैः संह्रियते सो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व उपपरीक्षितव्यः. यः कश्चिद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां bhëyamÃïÃyÃæ नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं praj¤ÃpÃramitayà चाविरहितो भवति, अभिनन्दति प्रज्ञापारमिताश्रवणं Órutvà चोद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते, वेदितव्यम् एतत् सुभूते पूर्वान्ततो ऽप्य् अनेनाविनिवर्तनीयेन बोधिसत्त्वेन महासत्त्वेन इयं gambhÅrà praj¤ÃpÃramità Órutà udg­hÅtà paryavÃptà dhÃrità vÃcità योनिशश् च manasik­tà तथत्वाय प्रतिपन्ना. तत् कस्य हेतोः? tathà हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां bhëyamÃïÃyÃæ नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं न प्रत्युदावर्तते उत्तरे च Órutvà उद्गृह्णाति पर्यवाप्नोति धारयति वाचयति योनिशश् च मनसिकरोति तथत्वाय प्रतिपद्यते. इत्य् अनभिनिवेशस्वभावः सुभूतिर् आह: यो भगवन् बोधिसत्त्वो महासत्त्व इह गम्भीरायां प्रज्ञापारमितायां bhëyamÃïÃyÃæ नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नावलीयते न संलीयते न चास्य विपृष्ठीभवति मानसं, कथं भगवंस् तेन बोधिसत्त्वेन महासत्त्वेन इयं gambhÅrà praj¤ÃpÃramità व्यवचारयितव्या? भगवान् आह: sarvÃkÃraj¤atà nimnayà सुभूते saætatyà तेन बोधिसत्त्वेन महासत्त्वेन इयं gambhÅrà praj¤ÃpÃramità व्यवचारयितव्या. सुभूतिर् आह: कथं भगवन् sarvÃkÃraj¤atà nimnayà saætatyà बोधिसत्त्वस्य महासत्त्वस्य गम्भीरायां प्रज्ञापारमितायां vyavacÃraïà भवति? भगवान् आह: ÓÆnyatÃnimnayà ÓÆnyatÃpravaïayà ÓÆnyatÃprÃgbhÃrayà सुभूते saætatyà बोधिसत्त्वस्य महासत्त्वस्य इह गम्भीरायां प्रज्ञापारमितायां vyavacÃraïà भवति, Ãnimittanimnayà Ãnimittapravaïayà ÃnimittaprÃgbhÃrayà सुभूते संतत्या, apraïihitanimnayà apraïihitapravaïayà #<(PSP_4:113)># apraïihitaprÃgbhÃrayà सुभूते संतत्या, ÃkÃÓanimnayà ÃkÃÓapravaïayà ÃkÃÓaprÃgbhÃrayà सुभूते संतत्या, यावद् bhÆtakoÂinimnayà bhÆtakoÂipravaïayà bhÆtakoÂiprÃgbhÃrayà सुभूते संतत्या, anabhisaæskÃranimnayÃnabhisaæskÃrapravaïayÃnabhisaæskÃraprÃgbhÃrayà सुभूते saætatyà इह गम्भीरायां प्रज्ञापारमितायां vyavacÃraïà भवति. svapnanimnayà nirmÃïanimnayà सुभूते संतत्या, mÃyÃnimnayà marÅcinimnayà सुभूते संतत्या, pratiÓrutkÃnimnayà pratibhÃsanimnayà सुभूते संतत्या, pratibimbanimnayà gandharvanagaranimnayà सुभूते saætatyà इह गम्भीरायां प्रज्ञापारमितायां vyavacÃraïà भवति. सुभूतिर् आह: यद् भगवान् एवम् आह, ÓÆnyatÃnimnayà ÓÆnyatÃpravaïayà ÓÆnyatÃprÃgbhÃrayà saætatyà इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वानां महासत्त्वानां vyavacÃraïà भवति. एवम् ÃnimittÃpraïihitÃkÃÓÃnutpÃdÃnirodhÃjÃtÃbhÃvÃsaækleÓÃvyavadÃnatathatÃvitathatÃnanyatathatÃdharmatÃdharmasthititÃdharmaniyÃmatÃcintyatÃbhÆtakoÂyanabhisaæskÃrasvapnanirmÃïamÃyÃmarÅcipratiÓrutkÃpratibhÃsapratibimbagandharvanagaranimnayà pravaïayà prÃgbhÃrayà सुभूते saætatyà बोधिसत्त्वानां महासत्त्वानाम् इह गम्भीरायां प्रज्ञापारमितायां vyavacÃraïà भवति. किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो रूपम् अपि व्यवचारयति? वेदनां संज्ञां संस्कारान्, विज्ञानम् अपि व्यवचारयति? एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति? सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिधारणीमुखानि व्यवचारयति? सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् व्यवचारयति, अप्रमाणध्यानारूप्यसमापत्तीः शून्यतानिमित्ताप्रणिहिताभिज्ञा व्यवचारयति? दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति? किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञताम् अपि व्यवचारयति? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपं व्यवचारयति, न vedanà संज्ञा संस्कारान् न विज्ञानं व्यवचारयति, न स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न प्रतीत्यसमुत्पादाङ्गानि व्यवचारयति, न sarvapÃramità न sarvaÓÆnyatà व्यवचारयति, न बोधिपक्ष्यान् धर्मान् व्यवचारयति, नाप्रमाणध्यानारूप्यसमापत्तीर् नार्यसत्यानि व्यवचारयति, न विमोक्षसमाधिसमापत्तिधारणीमुखानि व्यवचारयति, #<(PSP_4:114)># न दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् व्यवचारयति, न सुभूते बोधिसत्त्वो महासत्त्वो यावत् सर्वाकारज्ञतां व्यवचारयति. तत् कस्य हेतोः? tathà हि सुभूते sarvÃkÃraj¤atà न केनचित् k­tà न कुतश्चिद् Ãgatà न क्वचिद् gatà नापि क्वचित् sthità न deÓasthà न pradeÓasthà न तस्याः saækhyà उपलभ्यते, न गमनं नागमनम् उपलभ्यते, यस्याश् च न saækhyà न गमनं नागमनम् उपलभ्यते, sà न Óakyà केनचिद् अभिसंबोद्धुं, न रूपेण न vedanayà न saæj¤ayà न संस्कारैर् न विज्ञानेन न स्कन्धैर् न धातुभिर् नायतनैर् न प्रतीत्यसमुत्पादेन न प्रतीत्यसमुत्पादाङ्गैर्, न दानेन न शीलेन न k«Ãntyà न वीर्येण न ध्यानेन न praj¤ayà यावन् न sarvÃkÃraj¤atà ज्ञानेनाभिसंबोद्धुम्. तत् कस्य हेतोः? रूपम् एव सर्वाकारज्ञता, वेदनैव संज्ञैव saæskÃrà एव, विज्ञानम् एव सर्वाकारज्ञता. तत् कस्य हेतोः? tathà हि सुभूते yà च रूपस्य तथता, yà च सर्वाकारज्ञतायास् तथता, yà च बुद्धधर्माणां tathatà एकैवैषा tathatÃdvayÃdvaidhÅkÃrà वेदनायाः संज्ञायाः संस्काराणां, yà च विज्ञानस्य तथता, yà च सर्वाकारज्ञतायास् तथता, yà च बुद्धधर्माणां tathatà एकैवैषा तथताद्वयाद्वैधीकारा, yà च स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां तथता, yà च सर्वाकारज्ञतायास् तथता, yà च बुद्धधर्माणां tathatà एकैवैषा तथताद्वयाद्वैधीकारा, yà च स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां तथता, yà च सर्वाकारज्ञतायास् तथता, yà च बुद्धधर्माणां tathatà एकैवैषा तथताद्वयाद्वैधीकारा. एवं yà च पारमितातथता, yà च शून्यतातथता, yà च बोधिपक्ष्यधर्मतथता, yà cÃpramÃïadhyÃnÃrÆpyasamÃpattitathatà yà चार्यसत्यतथता, yà च समाधिसमापत्तिधारणीमुखतथता, yà च विमोक्षमुखतथता, yà चाभिज्ञातथता, yà च दशबलवैशारद्यप्रतिसंवित्तथता, yà चावेणिकबुद्धधर्मतथता, yà च सर्वाकारज्ञतायास् तथता, yà च बुद्धधर्माणां tathatà एकैवैषा तथताद्वयाद्वैधीकारा. अथ खलु kÃmÃvacarà रूपावचराश् च devaputrà दिव्यानि चन्दनचूर्णानि g­hÅtvà दिव्यान्य् उत्पलकुमुदपुण्डरीकसौगन्धिकमान्दरवमहामान्दरवाणि g­hÅtvà येन भगवांस् तेनाक्षिपन्ति स्म, k«iptvà च #<(PSP_4:115)># येन भगवांस् tenopasaækrÃntà उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तिष्ठन्, एकान्ते स्थिताश् च kÃmÃvacarà रूपावचराश् च devaputrà भगवन्तम् एतद् अवोचन्: gambhÅrà भगवन् praj¤ÃpÃramità durd­Óà duranubodhÃtarkÃtarkÃvacarà ÓÃntà ÓÆk«mà nipuïapaï¬itavij¤avedanÅyà sarvalokavipratyanÅkà यद् उत तथागतानां बोधिर् यत्र नाम tathÃgatà अर्हन्तः सम्यक्संबुद्धाः, एवं गम्भीरां प्रज्ञापारमिताम् एवं निपुणां निर्दिशन्ति, रूपम् एव sarvÃkÃraj¤atà सर्वाकारज्ञतैव रूपं, vedanà संज्ञा संस्कारा, विज्ञानम् एव sarvÃkÃraj¤atà सर्वाकारज्ञतैव विज्ञानम्. तत् कस्य हेतोः? yà च रूपस्य तथता, yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा, yà च वेदनायास् तथता, yà च संज्ञायास् तथता, yà च संस्काराणां तथता, yà च विज्ञानस्य तथता, yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? yà च स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथता, yà च sarvÃkÃraj¤atÃtathatà एकैवैषा तथताद्वयाद्वैधीकारा. एवं yà च यावद् बुद्धानां भगवतां तथता, yà च यावत् सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा. एवम् उक्ते भगवांस् तान् कामावचारान् रूपावचारांश् च देवपुत्रान् एतद् अवोचत्: एवम् एतद् devaputrà एवम् एतत्, रूपम् एव देवपुत्राः sarvÃkÃraj¤atà सर्वाकारज्ञतैव devaputrà रूपं, vedanà संज्ञा संस्काराः, विज्ञानम् एव देवपुत्राः sarvÃkÃraj¤atà सर्वाकारज्ञतैव devaputrà विज्ञानम्. तत् कस्य हेतोः? yà च रूपस्य tathatà yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा, yà च वेदनायास् tathatà yà च संज्ञायास् tathatà yà च संस्काराणां तथता, yà च विज्ञानस्य tathatà yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादः. तत् कस्य हेतोः? yà च skandhadhÃtvÃyatanapratÅtyasamutpÃdatathatà yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा. दानपारमितैव sarvÃkÃraj¤atà सर्वाकारज्ञतैव #<(PSP_4:116)># दानपारमिता, एवं ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità ध्यानपारमिता, प्रज्ञापारमितैव देवपुत्राः sarvÃkÃraj¤atà सर्वाकारज्ञतैव देवपुत्राः प्रज्ञापारमिता. तत् कस्य हेतोः? yà च दानपारमितातथता, yà च sarvÃkÃraj¤atÃtathatà एकैवैषा तथताद्वयाद्वैधीकारा. एवं ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità ध्यानपारमिता, yà च प्रज्ञापारमितातथता, yà च sarvÃkÃraj¤atÃtathatà एकैवैषा तथताद्वयाद्वैधीकारा. अध्यात्मशून्यतैव sarvÃkÃraj¤atà सर्वाकारज्ञतैवाध्यात्मशून्यता, एवं यावद् अभावस्वभावशून्यतैव sarvÃkÃraj¤atà सर्वाकारज्ञतैवाभावस्वभावशून्यता. तत् कस्य हेतोः? yà चाभावस्वभावशून्यतायास् तथता, yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा. स्मृत्युपस्थानान्य् एव sarvÃkÃraj¤atà सर्वाकारज्ञतैव स्मृत्युपस्थानाइ, एवं samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgà एव sarvÃkÃraj¤atà सर्वाकारज्ञतैव सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाः. तत् कस्य हेतोः? yà च sm­tyupasthÃnatathatà yà च sarvÃkÃraj¤atÃtathathà एकैवैषा तथताद्वयाद्वैधीकारा. एवं yà च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गतथता, yà च sarvÃkÃraj¤atÃtathatà एकैवैषा तथताद्वयाद्वैधीकारा. अप्रमाणध्यानारूप्यसमापत्तय एव sarvÃkÃraj¤atà सर्वाकारज्ञतैवाप्रमाणध्यानारूप्यसमापत्तयः. तत् कस्य हेतोः? yà cÃpramÃïadhyÃnÃrÆpyasamÃpattitathatà yà च sarvÃkÃraj¤atÃtathatà एकैवैषा तथताद्वयाअद्वैधीकारा. एवम् आर्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञाविमोक्षसमाधिसमापत्तिधारणीमुखदशबलवैशारद्यप्रतिसंविद्, Ãveïikabuddhadharmà एव sarvÃkÃraj¤atà सर्वाकारज्ञतैवावेणिकबुद्धधर्माः. तत् कस्य हेतोः? yà चावेणिकबुद्धधर्माणां तथता, yà च सर्वाकारज्ञतायास् tathathà एकैवैषा तथताद्वयाद्वैधीकारा. एवं स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धा, buddhà एव sarvÃkÃraj¤atà सर्वाकारज्ञतैव बुद्धाः. तत् कस्य हेतोः? yà च बुद्धानां भगवतां तथता, yà च सर्वाकारज्ञतायास् tathatà एकैवैषा तथताद्वयाद्वैधीकारा. इदम् अपि devaputrà अर्थवशं संपश्यंस् तथागतो ऽल्पोत्सुकतायां चित्तं नामयामास न धर्मदेशनायाम्. तत् कस्य हेतोः? गम्भीरो बतायं #<(PSP_4:117)># धर्मो दुर्दृशो दुरनुबोधो ऽतर्को ऽतर्कावचरः शान्तः शूक्ष्मः पण्डितविज्ञवेदनीयः सर्वलोकविप्रत्यनीको यद् उतेयं तथागतानां बोधिः, sà न केनचिद् abhisaæbuddhà न कदाचिद् abhisaæbuddhà न क्वचिद् abhisaæbuddhà इयं sà धर्माणां gambhÅratà dharmatà यत्र न द्वयसमुदाचारो नाद्वयसमुदाचारः संविद्यते. इत्य् आलम्बनस्वभावः ÃkÃÓagambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, tathatÃgambhÅratayà dharmadhÃtugambhÅratayà bhÆtakoÂÅgambhÅratayà acintyadharmadhÃtugambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, anantÃparyantayà anÃgamanÃgamanatayà anutpÃdÃnirodhasamatayà असंक्लेशाव्यवदानसमतया, anabhisaæskÃrasamatayà ÃtmagambhÅratayà sattvajÅvajantupo«apuru«apudgalamanujamÃnavakÃrakavedakajÃnakapaÓyakagambhÅratayà devaputrà गम्भीरो ऽयं धर्मः. rÆpagambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, vedanÃsaæj¤ÃsaæskÃravij¤ÃnagambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, skandhagambhÅratayà dhÃtugambhÅratayÃyatanagambhÅratayà pratÅtyasamutpÃdagambhÅratayà pratÅtyasamutpÃdÃÇgagambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, dÃnapÃramitÃgambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, ÓÅlapÃramitÃgambhÅratayà k«ÃntipÃramitÃgambhÅratayà vÅryapÃramitÃgambhÅratayà dhyÃnapÃramitÃgambhÅratayà praj¤ÃpÃramitÃgambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, adhyÃtmaÓÆnyatÃgambhÅratayà यावद् abhÃvasvabhÃvaÓÆnyatÃgambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, sm­tyupasthÃnagambhÅratayà samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgagambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, apramÃïadhyÃnÃrÆpyasamÃpattigambhÅratayà devaputrà गम्भीरो ऽयं धर्मः, ÃryasatyagambhÅratayà ÓÆnyatÃnimittÃpraïihitagambhÅratayà abhij¤ÃgambhÅratayà sarvavimok«asamÃdhisamÃpattidhÃraïÅmukhagambhÅratayà daÓabalavaiÓÃradyapratisaævidgambhÅratayà अष्टादशावेणिकबुद्धधर्मगम्भीरतया, यावत् sarvÃkÃraj¤atÃgambhÅratayà devaputrà गम्भीरो ऽयं धर्मः. एवम् उक्ते devaputrà भगवन्तम् एतद् अवोचन्: सर्वलोकविप्रत्यनीको ऽयं भगवन् धर्मो देश्यते. तत् कस्य हेतोः? नायं भगवन् धर्मो रूपस्योद्ग्रहाय नानुद्ग्रहाय và देश्यते, न vedanÃyà न saæj¤Ãyà न संस्काराणां, न विज्ञानस्योद्ग्रहाय नानुद्ग्रहाय và देश्यते, न #<(PSP_4:118)># स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् उद्ग्रहाय नानुद्ग्रहाय và देश्यते. एवं न सर्वशून्यतानां सप्तत्रिंशद्बोधिप्क्ष्याणां धर्माणां दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् उद्ग्रहाय và नानुद्ग्रहाय và धर्म उपदेश्यते, न सर्वधर्माणाम् उद्ग्रहाय नानुद्ग्रहाय và धर्मो देश्यते, नायं भगवन् धर्मः स्रोतआपत्तिफलस्य उद्ग्रहाय नानुद्ग्रहाय và देश्यते. एवं न सकृदागामिफलस्य नानागामिफलस्य नार्हत्त्वस्य न प्रत्येकबोधेर् यावत् sarvÃkÃraj¤atÃyà नोद्ग्रहाय नानुद्ग्रहाय và धर्मो देश्यते, उद्ग्रहे च लोकश् चरति मम रूपं, मम vedanà मम संज्ञा मम saæskÃrà मम विज्ञानं, मम skandhà मम धातवो ममायतनानि मम प्रतीत्यसमुत्पादो ऽहं प्रतीत्यसमुत्पन्नः, मम दानम् अहं दानपतिर् मम शीलम् अहं शीलवान् मम क्षान्तिर् अहं क्षान्तिमान् मम वीर्यम् अहं वीर्यवान् मम ध्यानम् अहं ध्यानवान् मम प्रज्ञा अहं प्रज्ञावान्, mamÃdhyÃtmaÓÆnyatà अहम् अध्यात्मशून्यतां भावयामि यावन् ममाभावस्वभावशून्यताहम् अभावस्वभावशून्यतां भावयामि, मम स्मृत्युपस्थानानि मम samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgà ममाप्रमाणध्यानारूप्यसमापत्तयो ममार्यसत्यानि ममाभिज्ञा मम विमोक्षसमाधिसमापत्तिधारणीमुखानि मम शून्यतानिमित्ताप्रणिहितानि अहं शून्यतानिमित्ताप्रणिहितवान् मम दशबलवैशारद्यप्रतिसंविदो mamëÂÃdaÓÃveïikabuddhadharmà मम स्रोतआपत्तिफलम् अहं स्रोतआपन्नो मम सकृदागामिफलम् अहं सकृदागामी ममानागामिफलम् अहम् अनागामी ममार्हत्त्वम् अहम् अर्हन् मम प्रत्येकबोधिर् अहं प्रत्येकबुद्धो मम sarvÃkÃraj¤atà अहं सर्वाकारज्ञताः. भगवान् आह: एवम् एतद् devaputrà एवम् एतन्, नायं devaputrà धर्मो रूपस्योद्ग्रहाय देश्यते नानुद्ग्रहाय, न vedanÃyà न saæj¤Ãyà न संस्काराणां, न विज्ञानस्योद्ग्रहाय देश्यते नानुद्ग्रहाय. ये तु devaputrà रूपस्योद्ग्रहाय चरन्ति, वेदनायाः संज्ञायाः संस्काराणां, ये विज्ञानस्योद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुम्. ये स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् उद्ग्रहाय चरन्ति, ये सर्वपारमितासर्वशून्यतासमाधिसमापत्तिधारणीमुखानाम् उद्ग्रहाय चरन्ति, ये प्रमाणध्यानारूप्यसमापत्त्यार्यसत्यशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माणाम् #<(PSP_4:119)># उद्ग्रहाय चरन्ति, ये देवपुत्राः sarvÃkÃraj¤atÃyà उद्ग्रहाय चरन्ति, न ते भव्याः प्रज्ञापारमितां भावयितुं यावन् न pratibalà ध्यानवीर्यक्षान्तिशीलदानपारमितां भावयितुं, यावन् न प्रतिबलाः सर्वाकारज्ञतां भावयितुम्. इति सर्वलोकविप्रत्यनीकस्वभावः सुभूतिर् आह: सर्वधर्मानुलोमिको ऽयं भगवन् धर्मः, कस्यानुलोमिको ऽयं भगवन् धर्मः? प्रज्ञापारमितानुलोमिको ऽयं भगवन् धर्मः, यावद् dhyÃnapÃramità vÅryapÃramità k«ÃntipÃramità ÓÅlapÃramità दानपारमितानुलोमिको ऽयं भगवन् धर्मः, अध्यात्मशून्यतानुलोमिको ऽयं भगवन् धर्मः, यावद् अभावस्वभावशून्यतानुलोमिको ऽयं भगवन् धर्मः, स्मृत्युपस्थानानुलोमिको ऽयं भगवन् धर्मः, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुलोमिको ऽयं भगवन् धर्मः, आर्यसत्यानुलोमिको ऽयं भगवन् धर्मः, अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुलोमिको ऽयं भगवन् धर्मः, शून्यतानिमित्ताप्रणिहिताभिज्ञानुलोमिको ऽयं भगवन् धर्मः, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुलोमिको ऽयं भगवन् धर्मः, सर्वाकारज्ञतानुलोमिको ऽयं भगवन् धर्मः. नायं धर्मः क्वचित् प्रतिहन्यते रूपे न प्रतिहन्यते, एवं वेदनायां संज्ञायां संस्कारेषु विज्ञाने न प्रतिहन्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गेषु न प्रतिहन्यते, सर्वपारमितासु सर्वशून्यतासु न प्रतिहन्यते, सप्तत्रिंशद्बोधिपक्ष्येषु धर्मेषु न प्रतिहन्यते, आर्यसत्येषु अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु न प्रतिहन्यते, शून्यतानिमित्ताप्रणिहितेस्व् अभिज्ञासु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु न प्रतिहन्यते, सर्वाकारज्ञतायां न प्रतिहन्यते. अप्रतिहतलक्षणो बतायं धर्मः, आकाशसमताम् उपादाय, तथतासमताम् उपादाय, धर्मधातुस्थितिताम् उपादाय, भूतकोटिसमताम् उपादाय, अचिन्त्यधातुसमताम् उपादाय, शून्यतानिमित्ताप्रणिहितसमताम् उपादाय, अनुत्पादानिरोधसमताम् उपादाय, असंक्लेशाव्यवदानसमताम् उपादाय, अनुत्पादो ऽयं धर्मो रूपानुत्पादानिरोधताम् उपादाय, vedanà संज्ञा संस्कारा, विज्ञानानुत्पादानिरोधताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानाम् #<(PSP_4:120)># अनुत्पादानिरोधताम् उपादाय, sarvapÃramità सर्वशून्यतानुत्पादानिरोधताम् उपादाय सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्त्यार्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितसर्वविमोक्षसमाधिसमापत्तिधारणीमुखानुत्पादानिरोधताम् उपादाय, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मानुत्पादानिरोधताम् उपादाय. इत्य् अप्रतिघातस्वभावः अपदो ऽयं धर्मो रूपपदानुपलब्धिताम् उपादाय, वेदनासंज्ञासंस्कारविज्ञानपदानुपलब्धिताम् उपादाय, स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गपदानुपलब्धिताम् उपादाय, सर्वपारमितासर्वविमोक्षसमाधिसमापत्तिधारणीमुखपदानुपलब्धिताम् उपादाय, बोधिपक्ष्यधर्मपदानुपलब्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तिशून्यतानिमित्ताप्रणिहितपदानुपलब्धिताम् उपादाय, आर्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मपदानुपलब्धिताम् उपादाय, सर्वाकारज्ञतापदानुपलब्धिताम् उपादाय, अपदो ऽयं धर्मः. इत्य् अपदस्वभावः अथ खलु ते kÃmÃvacarà रूपावचराश् च devaputrà भगवन्तम् एतद् अवोचन्: अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः. तत् कस्य हेतोः? tathà हि यद्यद् एव देशयति सर्वतच् छून्यतानिमित्ताप्रणिहितम् आरभ्य धर्मं देशयति. अथ खल्व् आयुष्मान् सुभूतिस् तान् कामावचरान् रूपावचरांश् च देवपुत्रान् आमन्त्रयामास: यद् एवं devaputrà वदथ, अनुजातो ऽयं भगवन् भगवतः सुभूतिः स्थविरः, किम् इत्य् अनुजातत्वात् सुभूतिः स्थविरो ऽनुजातस् तथागतस्य? yathà तथागतस्य तथानागतागता, एवम् एव सुभूतेर् अपि तथतानागतागता, एवं हि सुभूतिः स्थविरस् तथागतस्यानुजातः. yà तथागतस्य tathatà sà सर्वधर्मतथता, yà sarvadharmatathatà sà tathÃgatatathatà avitathatà अनन्यतथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. yà tathÃgatatathatà sà sthititathatà yà sthititathatà sà तथागततथता, एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. yathà tathÃgatatathatÃvikÃrà निर्विकारा, एवं हि सुभूतेः स्थविरस्य tathatÃvikÃrà nirvikÃrà yathà तथागतस्य tathatà न क्वचित् प्रतिहन्यते. एवं sarvadharmatathatà न क्वचित् प्रतिहन्यते. yà च tathÃgatatathatà yà च sarvadharmatathatà #<(PSP_4:121)># एकैवैषा tathatÃdvayÃdvaidhÅkÃrà न sà कदाचिन् न तथता, यतः sà न कदाचिन् न tathatà ततः sà तथताद्वयाद्वैधीकारा. एवं हि सुभूतिः स्थविरस् तथागतम् अनुजातः. yathà tathÃgatatathatà sarvatragÃvikalpà निर्विकल्पा, एवं हि subhÆtitathatà sarvatragÃvikalpà निर्विकल्पा. yathà tathÃgatatathatà abhinnà अभेदतथतानुपलभ्या, एवं subhÆtitathatà abhinnà अभेदतथतानुपलभ्या. एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. yathà tathÃgatatathatÃnanyatathatà सर्वधर्मतथता, yà न sà कदाचिन् न तथता, sadà sà tathatà तथैव सुभूतिस्थविरो 'nanyatathatà yà तथागतम् अनुजातो न क्वचिद् अनुजातः, एवं हि सुभूतिस्थविरस् तथागतम् अनुजातः. yathà tathÃgatatathatà nÃtÅtà nÃnÃgatà न प्रत्युत्पन्ना, एवं sarvadharmatathatà nÃtÅtà nÃnÃgatà न प्रत्युत्पन्ना. एवं हि subhÆtisthaviratathatà nÃtÅtà nÃnÃgatà न प्रत्युत्पन्ना, एवं हि सुभूतिस्थविरस् तथागतम् अनुजात इति उच्यते. atÅtatathatÃsamatayà तथागततथतासमतातथागततथतासमतयातीततथतासमता, anÃgatatathatÃsamatayà tathÃgatatathatÃsamatà tathÃgatatathatÃsamatayà अनागततथतासमता, pratyutpannatathatÃsamatayà tathÃgatatathatÃsamatà tathÃgatatathatÃsamatayà प्रत्युत्पन्नतथतासमता. इति ह्य् atÅtÃnÃgatapratyutpannatathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. rÆpatathatayà tathÃgatatathatà tathÃgatatathatayà रूपतथता, vedanà संज्ञा संस्काराः, vij¤Ãnatathatayà tathÃgatatathatà tathÃgatatathatayà विज्ञानतथता, इति हि tathÃgatatathatà च rÆpavedanÃsaæj¤ÃsaæskÃravij¤Ãnatathatà चाद्वयम् एतद् अद्वैधीकारम्. skandhatathatayà tathÃgatatathatà tathÃgatatathatayà स्कन्धतथता, dhÃtutathatayà tathÃgatatathatà tathÃgatatathatayà धातुतथता, Ãyatanatathatayà tathÃgatatathatà tathÃgatatathatayà आयतनतथता, pratÅtyasamutpÃdatathatayà tathÃgatatathatà tathÃgatatathatayà प्रतीत्यसमुत्पादतथता, pratÅtyasamutpÃdÃÇgatathatayà tathÃgatatathatà tathÃgatatathatayà प्रतीत्यसमुत्पादाङ्गतथता, इति हि skandhadhÃtvÃyatanapratÅtyasamutpÃdapratÅtyasamutpÃdÃÇgatathatà च tathÃgatatathatà चाद्वयम् एतद् #<(PSP_4:122)># अद्वैधीकारम्. ananyatathatayà tathÃgatatathatà तथागततथतयानन्यतथता, एवं sattvajÅvajantupo«apuru«apudgalamanujamÃnavakÃrakavedakajÃnakapaÓyakatathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. dÃnapÃramitÃtathatayà tathÃgatatathatà tathÃgatatathatayà दानपारमितातथता, एवं ÓÅlapÃramitÃk«ÃntipÃramitÃvÅryapÃramitÃdhyÃnapÃramitÃpraj¤ÃpÃramitÃtathatayà tathÃgatatathatà tathÃgatatathatayà प्रज्ञापारमितातथता, इति हि dÃnaÓÅlak«ÃntivÅryadhyÃnapraj¤ÃpÃramitÃtathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. adhyÃtmaÓÆnyatÃtathatayà tathÃgatatathatà तथागततथतयाध्यात्मशून्यतातथता, एवं यावद् abhÃvasvabhÃvaÓÆnyatÃtathatayà tathÃgatatathatà tathÃgatatathatayà यावद् अभावस्वभावशून्यतातथता, इति ह्य् adhyÃtmaÓÆnyatÃtathatà च tathÃgatatathatà च, यावद् abhÃvasvabhÃvaÓÆnyatÃtathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. sm­tyupasthÃnatathatayà tathÃgatatathatà tathÃgatatathatayà स्मृत्युपस्थानतथता, एवं samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgatathatayà tathÃgatatathatà tathÃgatatathatayà मार्गतथता. इति हि sm­tyupasthÃnatathatà च samyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgatathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. apramÃïadhyÃnÃrÆpyasamÃpattitathatayà tathÃgatatathatà tathÃgatatathatayà प्रमाणध्यानारूप्यसमापत्तितथता, sarvavimok«asamÃdhisamÃpattidhÃraïÅmukhatathatayà tathÃgatatathatà tathÃgatatathatayà सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथता, इति ह्य् apramÃïadhyÃnÃrÆpyasamÃpattitathatà च sarvavimok«asamÃdhisamÃpattidhÃraïÅmukhatathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. ÓÆnyatÃnimittÃpraïihitatathatayà tathÃgatatathatà tathÃgatatathatayà शून्यतानिमित्ताप्रणिहिततथता, Ãryasatyatathatayà tathÃgatatathatà tathÃgatatathatayà आर्यसत्यतथता, abhij¤Ãtathatayà tathÃgatatathatà तथागततथतयाभिज्ञातथता, इति हि ÓÆnyatÃnimittÃpraïihitatathatà cÃryasatyatathatà cÃbhij¤Ãtathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. daÓabalavaiÓÃradyapratisaævittathatayà tathÃgatatathatà tathÃgatatathatayà दशबलवैशारद्यप्रतिसंवित्तथता, Ãveïikabuddhadharmatathatayà tathÃgatatathatà तथागततथतयावेणिकबुद्धधर्मतथता, इति हि daÓabalavaiÓÃradyapratisaævittathatà #<(PSP_4:123)># cÃveïikabuddhadharmatathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. sarvÃkÃraj¤atÃtathatayà tathÃgatatathatà tathÃgatatathatayà सर्वाकारज्ञतातथता, इति हि sarvÃkÃraj¤atÃtathatà च tathÃgatatathatà चाद्वयम् एतद् अद्वैधीकारम्. इयं sà सुभूते तथागततथतायां तथताम् आगम्य तथागतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस् तथागत इति नामधेयं लभते. अस्मिन् खलु पुनस् तथतापरिवर्ते bhëyamÃïe, यं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारम् अष्टादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति, pÆrvà दिग् उन्नमति paÓcimà दिग् अवनमति, paÓcimà दिग् उन्नमति pÆrvà दिग् अवनमति, uttarà दिग् उन्नमति dak«iïà दिग् अवनमति, dak«iïà दिग् उन्नमति uttarà दिग् अवनमति, अन्ताद् उन्नमति मध्याद् अवनमति, मध्याद् उन्नमति अन्ताद् अवनमति. अथ खलु kÃmÃvacarà रूपावचराश् च devaputrà दिव्यैश् चन्दनचूर्णैर् भगवन्तं सुभूतिस्थविरं चाभ्यवकिरन्न् एवं च वाचम् abhëanta, आश्चर्यं भगवन् यावद् अयं सुभूतिस्थविरस् tathÃgatatathatayà तथागतम् अनुजातः. इत्य् अगतिस्वभावः अथ खलु सुभूतिस्थविरस् तेषां देवपुत्राणां ताम् एव कथाम् अनुबध्नाति स्म, इति हि देवपुत्राः सुभूतिस्थविरो न रूपम् अनुजातो न रूपस्य तथताम् अनुजातो, नान्यत्र rÆpatathatÃyà अनुजातः, vedanà संज्ञा संस्कारा, न विज्ञानम् अनुजातो, न विज्ञानतथताम् अनुजातो, नान्यत्र vij¤ÃnatathatÃyà अनुजातः न स्कन्धधात्वायतनम् अनुजातो न स्कन्धधात्वायतनतथताम् अनुजातो नान्यत्र skandhadhÃtvÃyatanatathatÃyà अनुजातः न प्रतीत्यसमुत्पादम् अनुजातो न प्रतीत्यसमुत्पादतथताम् अनुजातो, नान्यत्र pratÅtyasamutpÃdatathatÃyà अनुजातः. एवं सर्वपारमिताः सर्वशून्यताः saptatriæÓadbodhipak«yà dharmà आर्यसत्याप्रमाणध्यानारूप्यसमापत्तयः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, #<(PSP_4:124)># न सर्वाकारज्ञताम् अनुजातो, न सर्वाकारज्ञतातथताम् अनुजातो, नान्यत्र sarvÃkÃraj¤atÃtathatÃyà अनुजातः. नासंस्कृतम् अनुजातो, नासंस्कृततथताम् अनुजातो, नान्यत्र saæsk­tatathatÃyà अनुजातः. तत् कस्य हेतोः? tathà हि ते dharmà न संविद्यन्ते नोपलभ्यन्ते यो वानुजायेत येन वानुजायेत, यो वानुजन्येत येन वानुजन्येत. इत्य् अजातिस्वभावः अथ खल्व् आयुष्माच् छारिपुत्रो भगवन्तम् एतद् अवोचत्: गम्भीरेयं भगवंस् tathatà avitathatà ananyatathatà dharmatà dharmadhÃtusthitità dharmaniyÃmatà भूतकोटिर्, यत्र न रूपम् उपलभ्यते न रूपतथता, yadà रूपम् एव नोपलभ्यते कुतः punà रूपतथतोपलप्स्यते, यत्र न vedanà न संज्ञा न संस्कारा, यत्र न विज्ञानम् उपलभ्यते न विज्ञानतथता, yadà विज्ञानम् एव नोपलभ्यते कुतः पुनर् विज्ञानतथतोपलप्स्यते. यत्र न स्कन्धधात्वायतनान्य् उपलभ्यन्ते न स्कन्धधात्वायतनतथता, yadà स्कन्धधात्वायतनान्य् एव नोपलभ्यते, कुतः पुनः स्कन्धधात्वायतनतथतोपलप्स्यते. यत्र न प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पादाङ्गानि चोपलभ्यन्ते न pratÅtyasamutpÃdatathatà न pratÅtyasamutpÃdÃÇgatathatà वा, yadà प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गान्य् एव và नोपलभ्यते, कुतः पुनः pratÅtyasamutpÃdatathatà pratÅtyasamutpÃdÃÇgatathatà वोपलप्स्यते. एवं सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि saptatriæÓadbodhipak«yà धर्माः, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तयः शून्यतानिमित्ताप्रणिहिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मा, यत्र न सर्वाकारज्ञतोपलभ्यते, न सर्वाकारज्ञतातथता, yadà सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतातथतोपलप्स्यते. भगवान् आह: एवम् एतच् छारिपुत्र एवम् एतद्, गम्भीरेयं शारिपुत्र तथता, यत्र न रूपम् उपलभ्यते, न रूपस्य तथतोपलभ्यते, रूपम् एव नोपलभ्यते कुतः punà रूपस्य तथतोपलप्स्यते, यत्र न vedanà न संज्ञा न संस्कारा, न विज्ञानम् उपलभ्यते न विज्ञानस्य तथतोपलभ्यते विज्ञानम् एव नोपलभ्यते कुतो विज्ञानस्य तथतोपलप्स्यते. #<(PSP_4:125)># यत्र न skandhadhÃtvÃyatanapratÅtyasamutpÃdà उपलभ्यन्ते न स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलभ्यते, स्कन्धधात्वायतनप्रतीत्यसमुत्पाद एव नोपलप्स्यते, कुतः पुनः स्कन्धधात्वायतनप्रतीत्यसमुत्पादस्य तथतोपलप्स्यते. एवं यावन् न सर्वाकारज्ञतोपलभ्यते न सर्वाकारज्ञतायास् तथतोपलभ्यते सर्वाकारज्ञतैव नोपलभ्यते, कुतः पुनः सर्वाकारज्ञतायास् तथतोपलप्स्यते. अस्यां खलु पुनः शारिपुत्र तथतायाम् अवितथतायाम् अनन्यतथतायां bhëyamÃïÃyÃæ भिक्षुशतद्वयस्यानुपादायास्रवेभ्यश् चित्तानि विमुक्तानि, पञ्चानां भिक्षुणीशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, पञ्चानां बोधिसत्त्वसहस्राणाम् अनुत्पत्तिकधर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्, षष्टेश् च बोधिसत्त्वानां महासत्त्वानां परिहाणधर्मकाणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि. अथ खल्व् आयुष्मान् शारिपुत्रस् तेषां बोधिसत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि viditvà भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् एतेषां बोधिसत्त्वानां महासत्त्वानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि? भगवान् आह: एतैश् च शारिपुत्र बोधिसत्त्वैः पञ्चबुद्धशतानि पर्युपासितानि सर्वत्र च दानं दत्तं शीलं रक्षितं k«Ãntyà संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि प्रज्ञा भाविता, ते praj¤ÃpÃramitayà विरहितत्वाद् उपायकौशल्येन चापरिगृहीतत्वाद् एवं चरिताः, वयं दानं ददामो वयं शीलं रक्षामो वयं k«Ãntyà संपादयामो वयं वीर्यम् आरभामहे वयं ध्यानं समापद्यामहे वयं प्रज्ञां भावयामः, ते प्रज्ञापारमिताविरहितत्वाद् अनुपायकौशलेन दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञां भावयामासुः, ते नानात्वसंज्ञायां चरन्तो nÃnÃtvopalabdhyà बोधिसत्त्वनियामं नावक्रामन्ति, ते बोधिसत्त्वनियामम् अनवक्रामन्तः स्रोतआपत्तिफलं prÃptà यावद् अर्हत्त्वं प्राप्ताः, किं चापि शारिपुत्र बोधिसत्त्वानां महासत्त्वानाम् अस्ति मार्गः ÓÆnyatà và निमित्तं và प्रणिहितं và ते praj¤ÃpÃramitayà virahità उपायकौशल्येन cÃparig­hÅtà भूतकोटिं sÃk«Ãtk­tvà श्रावक भवन्ति. #<(PSP_4:126)># शारिपुत्र आह: केन कारणेन भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः praj¤ÃpÃramitayà virahità उपायकौशल्येन cÃparig­hÅtà भूतकोटिं sÃk«Ãtk­tvà ÓrÃvakà भवन्ति. बोधिसत्त्वाः पुनर् भगवंस् तैर् एवं शून्यतानिमित्ताप्रणिहितैर् धर्मैः सुभावितैः प्रज्ञापारमिताम् उपायकौशल्यं चागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते? भगवान् आह: इह शारिपुत्र एकः सर्वाकारज्ञताचित्तेन विरहितः, शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशल्यम् अनागम्य श्रावको भवति. अपरः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताचित्तेनाविरहितः शून्यतानिमित्ताप्रणिहितान् धर्मान् भावयन्न् उपायकौशलेन बोधिसत्त्वनियामम् अवक्रामत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुद्ध्यते. तद्यथापि नाम शारिपुत्र पक्षिणः शकुनेर् योजनशतिको và आत्मभावो भवेद्, द्वियोजनशतिको và त्रियोजनशतिको và चतुर्योजनशतिको và आत्मभावो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्यो जम्बूद्वीपम् आगन्तव्यं मन्येत, स च पक्षी शकुनिर् अपक्षो भवेत्, स देवेभ्यस् त्रयस्त्रिंशेभ्य आत्मानं परिमोक्तव्यं मन्येत जम्बूद्वीपं गमिष्यामीति. अथ तस्य पक्षिणः शकुनेर् अर्धपतितस्यल्तद् अभवत्, अहो बताहं देवेषु त्रयस्त्रिंशेषु प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिः प्रतिबलः, पुनर् एव देवेषु त्रयस्त्रिंशेषु प्रतिष्ठातुम्? शारिपुत्र आह: नो भगवन्. भगवान् आह: सचेत् पुनर् अस्यान्तरे, एवं भवेद्, अहो बताहम् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेयम् इति. तत् किं मन्यसे शारिपुत्रापि नु स पक्षी शकुनिर् अक्षतो ऽनुपहतो जम्बूद्वीपे प्रतितिष्ठेत्? शारिपुत्र आह: नो भगवन्, क्षतश् चासौ भगवन्न् उपहतश् चाप्राप्त एव जम्बूद्वीपं मरणं निगच्छेत्. तत् कस्य हेतोः? एवम् एतद् भवति भगवन् यस्य महांश् चात्मभावो भवति, अजातपक्षश् च दूराच् च विप्रकृष्टात् प्रपतति. भगवान् आह: एवम् एव शारिपुत्र किञ् चापि बोधिसत्त्वो महासत्त्वो गङ्गानदीवालुकोपमान् कल्पान् अवगम्य दानं ददाति शीलं रक्षति k«Ãntyà संपादयति वीर्यम् आरभते ध्यानं समापद्यते, तस्य च महत् प्रस्थानं महांश् चित्तोत्पादो ऽप्रमाणपरिग्रहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स च प्रज्ञापारमितयोपायकौशलेनैव #<(PSP_4:127)># विरहितः श्रावकभूमिं và प्रत्येकबुद्धभूमिं và पतति. तत् कस्य हेतोः? tathà हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताविरहितेन चित्तेन दानं दत्तं भवति शीलं रक्षितं k«Ãntyà संपादितं वीर्यम् आरब्धं ध्यानान्य् उत्पादितानि स च बोधिसत्त्वः प्रज्ञापारमितयोपायकौशलेन च विरहितो ऽभूत्, तेन स श्रावकभूमिं và प्रत्येकबुद्धभूमिं và पतति. किञ् चापि स शारिपुत्र बोधिसत्त्वो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनं समन्वाहरति आराधयति निमित्तीकरोति, न च स तथागतानां शीलं जानाति समाधिं जानाति प्रज्ञां जानाति विमुक्तिं जानाति विमुक्तिज्ञानदर्शनं जानाति, सो ऽजानन् न बुध्यमानः शून्यतायाम् आनिमित्ते प्रणिहिते và शान्तिं शृणोति स तां शान्तिं निमित्तीकरोति निमित्ततश् चानुत्तरायै सम्यक्संबोधये परिणामयति. एवं हि परिणामयन् बोधिसत्त्वः स्थास्यति श्रावकभूमौ và प्रत्येकबुद्धभूमौ वा. तत् कस्य हेतोः? एवम् एतच् छारिपुत्र यः प्रज्ञापारमितयोपायकौशलेन च विरहितो भवति, न च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, स श्रावकभूमिं và प्रत्येकबुद्धभूमिं và पतति. इति तथतानुपलम्भस्वभावः इत्य् उक्तं स्वभावलक्षणम् यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताचित्तेनाविरहितो दानं ददाति शीलं रक्षति k«Ãntyà संपादयति वीर्यम् आरभते ध्यानानि च समापद्यते न च निमित्तीकरोति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति न च निमित्तीकरोति यावत् सर्वाकारज्ञतां भावयति न च निमित्तीकरोति. इति सामान्येन मोक्षभागीयम् स च प्रज्ञापारमितयोपायकौशल्येन चाविरहितस् त्रैयध्विकान् बुद्धान् समन्वाहरति, तेषां चातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतयश् च शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः, तत्सर्वं न निमित्तीकरोति न शून्यतासमाधिं निमित्तीकरोति आनिमित्तसमाधिम् अप्रणिहितसमाधिं न निमित्तीकरोति वेदितव्यम् एतच् छारिपुत्र नायं बोधिसत्त्वो महासत्त्वः श्रावकभूमौ và प्रत्येकबुद्धभूमौ #<(PSP_4:128)># và स्थास्यतीति, अक्षतो ऽनुपहतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. इति श्रद्धात्मकं मोक्षभागीयम् तत् कस्य हेतोः? tathà हि तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय दानं दत्तं न च निमित्तीकृतं, शीलं रक्षितं k«Ãntyà संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं प्रज्ञा bhÃvità न च निमित्तीकृता, अतितानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानि न निमित्तीकृतानि, इदं शारिपुत्र बोधिसत्त्वानां महासत्त्वानां तद् उपायकौशल्यं यन् निमित्तविरहितेन चित्तेन दानं ददाति शीलं रक्षति k«Ãntyà संपादयति वीर्यम् आरभते ध्यानं समापद्यते प्रज्ञां भावयति. स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तीर् भावयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि समापद्यते, शून्यतानिमित्ताप्रणिहितानि भावयति न च निमित्तीकरोति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् भावयति यावत् सर्वाकारज्ञतायां चरति न च निमित्तीकरोति. इति वीर्यात्मकं मोक्षभागीयम् शारिपुत्र आह: यथाहं भगवन् भगवतो bhëitasyÃrtham आजानामि, यो भगवन् बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà चोपायकौशल्येन चाविरहिताशयस् tasyÃnuttarà सम्यक्संबोधिः. इति स्मृत्यात्मकं मोक्षभागीयम् तत् कस्य हेतोः? tathà हि भगवन् तेन बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय न कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत रूपं và vedanà và संज्ञा và saæskÃrà và विज्ञानं वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादो và प्रतीत्यसमुत्पादाङ्गानि và sarvapÃramità và sarvaÓÆnyatà và saptatriæÓadbodhipak«yà và dharmà आर्यसत्यानि và अप्रमाणध्यानारूप्यसमापत्तयो và सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि và शून्यतानिमित्ताप्रणिहितानि và abhij¤ÃdaÓabalavaiÓÃradyapratisaævidÃveïikà và बुद्धधर्माः sarvÃkÃraj¤atà वा. ये पुनर् इमे भगवन् बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च praj¤ÃpÃramitÃvirahità उपायकौशल्यविरहिताश् च संशयस् तेषां प्रतिकाङ्क्षितव्यो #<(PSP_4:129)># 'नुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? tathà हि भगवंस् तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् và प्रज्ञापारमितोपायकौशल्यविरहितैर् यद्यद् एव दानं दत्तं तत्सर्वं निमित्तीकृत्य दत्तम्, एवं यद्यद् एव शीलं रक्षितं k«Ãntyà संपादितं वीर्यम् आरब्धं ध्यानं समापन्नं, yà चैव प्रज्ञा vyavacÃrità sà sarvà निमित्तीकृत्य व्यवचारिता. तस्मात् संशयस् तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितृणां चानुत्तरायाः सम्यक्संबोधेः प्रतिकाङ्क्षितव्यः. तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितोपायकौशल्याविरहितेन भवितव्यं, प्रज्ञापारमितायाम् उपायकौशल्येन स्थित्वानुपलम्भयोगेन आनिमित्तसहगतेन चित्तेन दानं दातव्यं शीलं रक्षितव्यं k«Ãntyà संपादयितव्यं वीर्यम् आरब्धव्यं ध्यानं समापत्तव्यं प्रज्ञा भावयितव्या. आनिमित्तसहगतेन चित्तेन adhyÃtmaÓÆnyatà भावयितव्या, यावद् abhÃvasvabhÃvaÓÆnyatà भावयितव्या. आनिमित्तसहगतेन चित्तेन स्मृत्युपस्थानानि भावयितव्यानि. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, आनिमित्तसहगतेन cittenÃryëÂÃÇgo मार्गो भावयितव्यः. आनिमित्तसहगतेन चित्तेनाप्रमाणध्यानारूप्यसमापत्तयः समापत्तव्याः. आनिमित्तसहगतेन चित्तेनार्यसत्यानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि भावयितव्यानि. आनिमित्तसहगतेन चित्तेन abhij¤ÃdaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà भावयितव्याः, आनिमित्तसहगतेन चित्तेन सर्वाकारज्ञतायां चरितव्यम्. इति समाध्यात्मकं मोक्षभागीयम् अथ खलु kÃmÃvacarà रूपावचराश् च devaputrà भगवन्तम् एतद् अवोचन्: durabhisaæbhavà भगवन् duradhimucyÃnuttarà सम्यक्संबोधिः, यत्र हि सर्वाकारैश् च नाम बोधिसत्त्वेन महासत्त्वेन sarvadharmà 'भिसंबोद्धव्यास् ते च dharmà न संविद्यन्ति नोपलभ्यन्ते. भगवान् आह: एवम् एतद् devaputrà एवम् एतत्, durabhisaæbhavà devaputrà duradhimucyÃnuttarà सम्यक्संबोधिः, मयापि देवपुत्राः सर्वधर्माः सर्वाकारैर् अभिसंबुद्धाः, न च मे कश्चिद् धर्म उपलब्धो यो ऽभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत. #<(PSP_4:130)># तत् कस्य हेतोः? अत्यन्तविशुद्धत्वाद् देवपुत्राः सर्वधर्माणाम्. इति प्रज्ञात्मकं मोक्षभागियम् अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, durabhisaæbhavÃnuttarà सम्यक्संबोधिर् इति, yathà पुनर् अहं भगवतो bhëitasyÃrtham आजानामि. yathà च मम भवति, tathà svabhisaæbodhà भगवन्न् anuttarà सम्यक्संबोधिः. तत् कस्य हेतोः? tathà हि भगवन् न कश्चिद् अभिसंबुध्यते न केनचिद् अभिसंबुध्यते न किञ्चिद् अभिसंबोद्धव्यं, ÓÆnyà हि भगवन् सर्वधर्माः, शून्येषु भगवन् सर्वधर्मेषु स धर्मो न संविद्यते, यो ऽभिसंबुध्येत येन वाभिसंबुध्येत यं वाभिसंबुध्येत. तत् कस्य हेतोः? tathà हि भगवन् सर्वधर्माः शून्याः, यस्यापि धर्मस्य वृद्धये và प्रहाणाय và दानं và दद्यात्, शीलं và रक्षेत् क्षान्तिं và संपादयेत् वीर्यं và आरभेत ध्यानं và समापद्येत, एवं यावत् सर्वाकारज्ञतायां và शिक्षेत, ते च dharmà न संविद्यन्ते, यश् चाभिसंबुध्येत येन चाभिसंबुध्येत यं चाभिसंबुध्येत सर्वे ते धर्माः शून्याः. अनेन भगवन् पर्यायेण svabhisaæbodhà बोधिसत्त्वानां महासत्त्वानाम् anuttarà सम्यक्संबोधिः. तत् कस्य हेतोः? tathà हि भगवन् रूपं रूपस्वभावेन शून्यं, vedanà संज्ञा संस्कारा, विज्ञानं विज्ञानस्वभावेन शून्यम्, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादाः, प्रतीत्यसमुत्पादाङ्गानि प्रतीत्यसमुत्पादाङ्गस्वभावेन शून्यानि, एवं सर्वपारमिताः सर्वशून्यताः sarvabodhipak«yà धर्माः, अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि शून्यतानिमित्ताप्रणिहितानि सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि daÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà आवेणिकबुद्धधर्मस्वभावेन शून्याः, sarvÃkÃraj¤atà सर्वाकारज्ञतास्वभावेन शून्या. इत्य् अधिमात्राणि मोक्षभागीयानि अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अनेनायुष्मन् सुभूते पर्यायेण durabhisaæbhavÃnuttarà सम्यक्संबोधिः. तत् कस्य हेतोः? tathà ह्य् आयुष्मन् सुभूते नाकाशस्यैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. एवम् एवायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति. तत् कस्य हेतोः? ÃkÃÓasamà हि सुभूते #<(PSP_4:131)># सर्वधर्माः, अथ च पुनर् बोधिसत्त्वो महासत्त्व आकाशसमान् सर्वधर्मान् अधिमुच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्याकाशसमान् सर्वधर्मान् अधिमुच्य svabhisaæbodhà स्याद् anuttarà सम्यक्संबोधिर् न durabhisaæbhavà न त्व् एवं gaÇgÃnadÅvÃlukopamà bodhisattvà विवर्तेरन्न् अनुत्तरायाः सम्यक्संबोधेर्. अनेनायुष्मन् सुभूते पर्यायेण विज्ञायते durabhisaæbhavÃnuttarà सम्यक्संबोधिर् न स्वभिसंबोधा. इति मृदूनि मोक्षभागीयानि अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र रूपं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत आह: नायुष्मन् सुभूते. vedanà संज्ञा संस्काराः, सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र विज्ञानं विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. एवं विस्तरेण स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि bodhipak«yadharmà अप्रमाणध्यानारूप्यसमापत्तयः, आर्यसत्यानि विमोक्षमुखानि अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः, यावत् sarvÃkÃraj¤atà विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र रूपात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. वेदनायाः संज्ञायाः संस्काराणां, सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानात् स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः sarvabodhipak«yà dharmà अप्रमाणध्यानारूप्यसमापत्तयः, #<(PSP_4:132)># दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः यावद् अन्यत्र सर्वाकारज्ञतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्र yà रूपस्य tathatà sà विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, वेदनायाः संज्ञायाः संस्काराणां, yà विज्ञानस्य tathatà sà विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेण स्कन्धधात्वायतनप्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यताः saptatriæÓadbodhipak«yà dharmà अप्रमाणध्यानारूप्यसमापत्तिसर्वविमोक्षसमाधिसमापत्तिधारणीमुखशून्यतानिमित्ताप्रणिहितार्यसत्याभिज्ञादशबलवैशारद्यप्रतिसंविदो, yà आवेणिकबुद्धधर्माणां tathatà sà विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, यावत् yà सर्वाकारज्ञतायास् tathatà sà विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं मन्यसे? शारिपुत्रान्यत्र रूपतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः, अन्यत्र वेदनातथतायाः संज्ञातथतायाः संस्कारतथतायाः, तत् किं मन्यसे? शारिपुत्रान्यत्र विज्ञानतथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं विस्तरेणान्यत्र स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथताया, अन्यत्र प्रतीत्यसमुत्पादाङ्गतथताया, अन्यत्र sarvapÃramità sarvaÓÆnyatà सर्वविमोक्षसमाधिसमापत्तिधारणीमुखतथताया, अन्यत्र सप्तत्रिंशद्बोधिपक्ष्यधर्माप्रमाणध्यानारूप्यसमापत्तितथताया, अन्यत्र शून्यतानिमित्ताप्रणिहिताभिज्ञार्यसत्यदशबलवैशारद्यप्रतिसंवित्तथताया, अन्यत्रावेणिकबुद्धधर्मतथताया, अन्यत्र सर्वाकारज्ञतातथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्र tathatà विवर्तते #<(PSP_4:133)># 'नुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. एवं dharmatà धर्मधातुर् dharmasthitità dharmaniyÃmatà भूतकोटीः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्राचिन्त्यधातुर् विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं मन्यसे? आयुष्मन् शारिपुत्रान्यत्र तथतायाः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. एवं dharmatÃyà धर्मधातोर् dharmasthititÃyà dharmaniyÃmatÃyà भूतकोटेः, अन्यत्राचिन्त्यधातोः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः. शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: एवं सत्यतः स्थितितस् तेषु धर्मेष्व् अनुपलम्भमानेषु, कतमः स धर्मो यो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः? एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: yayà dharmanayajÃtyà सुभूतिः स्थविरो निर्दिशति, tayà न कश्चिद् बोधिसत्त्वो महासत्त्वो विवर्तिष्यते अनुत्तरायाः सम्यक्संबोधेः. य इमे त्रयो बोधिसत्त्वयानिकाः पुद्गलाः तथागतेनाख्याताः, एषां च त्रयाणां बोधिसत्त्वयानिकानां पुद्गलानां व्यवस्थानं न भविष्यति. एक एव बोधिसत्त्वो महासत्त्वो भविष्यति यद् उत बोधिसत्त्वयानिको यथायुष्मतः सुभूतेर् निर्देशः. अथ खल्व् आयुष्मान् पूर्णो मैत्रायणीपुत्र आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: किं पुनर् आयुष्मन् शारिपुत्र सुभूतिः स्थविर एकम् अपि बोधिसत्त्वं महासत्त्वम् इच्छति, परिप्रष्टव्यस् तावत् सुभूतिः स्थविरः. अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: किं पुनर् आयुष्मन् सुभूते एकम् अपि बोधिसत्त्वयानिकं बोधिसत्त्वम् इच्छसि? एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: #<(PSP_4:134)># किं पुनर् आयुष्मञ् छारिपुत्र तथतायां त्रीन् बोधिसत्त्वान् इच्छसि, श्रावकयानिकं và बोधिसत्त्वं प्रत्येकबुद्धयानिकं và बोधिसत्त्वं बोधिसत्त्वयानिकं và बोधिसत्त्वम् इच्छसि? शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: तत् किं पुनर् आयुष्मञ् शारिपुत्र तथतायां त्रयो bodhisattvà उपलभ्यन्ते? शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: किं पुनर् आयुष्मञ् छारिपुत्र tathatà एकतो và द्वाभ्यां và त्रिभिर् वाकारैर् उपलभ्यते? शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: किं पुनर् आयुष्मञ् शारिपुत्र तथतायाम् एकं बोधिसत्त्वम् उपलभते? शारिपुत्र आह: नायुष्मन् सुभूते. सुभूतिर् आह: एवं सत्यतः स्थितितस् ते dharmà अनुपलभ्यमानाः कुतः पुनर् आयुष्मतः शारिपुत्रस्यैवं भवति, अयं श्रावकयानिको बोधिसत्त्वो ऽयं प्रत्येकबुद्धयानिको बोधिसत्त्वो ऽयं बुद्धयानिको बोधिसत्त्व इत्य्, अयं सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. अयं बोधिसत्त्वो महासत्त्वो निर्यास्यत्य् अनुत्तरायां सम्यक्संबोधौ. तत्र खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते प्रतिभान्तु ते सुभूते यथापीदं बुद्धानुभावेन, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्मतथतायां प्रभाव्यमानायां यस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तन् नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ. अथ खल्व् Ãyu«mä शारिपुत्रो भगवन्तम् एतद् अवोचत्: katamayà भगवन् bodhyà निर्यास्यति बोधिसत्त्वो महासत्त्वः? भगवान् आह: anuttarayà samyaksaæbodhyà निर्यास्यत्य् अयं बोधिसत्त्वो महासत्त्वः. इति मध्यानि मोक्षभागीयानीत्य् उक्तं मोक्षभागीयम् #<(PSP_4:135)># अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: निर्यातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ कथं स्थातव्यम्? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन सत्त्वानाम् अन्तिके समचित्ततायां स्थातव्यं, सर्वसत्त्वानाम् अन्तिके समचित्तम् उत्पादयितव्यं, न विषमं चित्तम् उत्पादयितव्यं, सर्वसत्त्वाः समचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके महामैत्र्य् उत्पादयितव्या, सर्वसत्त्वेषु महाकरुणोत्पादयितव्या, sarvasattvà मैत्रेण चित्तेनालम्बितव्याः, sarvasattvà महाकरुणाचित्तेनालम्बितव्या, न पुरुषचित्तेनालम्बितव्याः सर्वसत्त्वानाम् अन्तिके निहतमानतोत्पादयितव्या, सर्वसत्त्वाश् च निःशाठ्येनालम्बितव्याः. इति मृदूष्मगतम् सर्वसत्त्वानाम् अन्तिके हितचित्ततोत्पादयितव्या, अहितं चित्तं नोत्पादयितव्यं, सर्वसत्त्वाश् च हितचित्तेनालम्बितव्या, नाहितचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अप्रतिहतं चित्तम् उत्पादयितव्यं, sarvasattvà न प्रतिहतचित्तेनालम्बितव्याः, सर्वसत्त्वानाम् अन्तिके अविहेठनाचित्तम् उत्पादयितव्यं, sarvasattvà न विहेठनाचित्तेनालम्बितव्याः. इति मध्यम् उष्मगतम् सर्वसत्त्वानाम् अन्तिके मातृचित्तम् उत्पादयितव्यं पितृचित्तम् उत्पादयितव्यं भ्रातृचित्तम् उत्पादयितव्यं भगिनीचित्तम् उत्पादयितव्यं पुत्रचित्तम् उत्पादयितव्यं दुहितृचित्तम् उत्पादयितव्यं मित्रामात्यज्ञातिसालोहितचित्तम् उत्पादयितव्यं सर्वसत्त्वाश् च मातृचित्तेन पितृचित्तेनालम्बितव्या, भ्रातृचित्तेन भगिनीचित्तेनालम्बितव्याः, पुत्रचित्तेन दुहितृचित्तेनालम्बितव्या, मित्रामात्यज्ञातिसालोहितचित्तेनालम्बितव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यान्तुकामेन स्थातव्यम्. इत्य् अधिमात्रम् उष्मगतम् Ãtmanà च प्राणातिपातात् प्रतिविरतेन भवितव्यं परे च प्राणातिपातवैरमणो समादापयितव्याः, प्राणातिपातविरतेश् च varïavÃdinà भवितव्यं, ये चान्ये प्राणातिपातात् prativiratà भवन्ति, तेषाञ् च varïavÃdinà भवितव्यं समनुज्ञेन. एवं बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यास्तुकामेन स्थातव्यम्. #<(PSP_4:136)># Ãtmanà चादत्तादानात् प्रतिविरतेन भवितव्यं, परे चादत्तादानवैरमण्ये समादापयितव्याः, अदत्तादानविरतेश् च varïavÃdinà भवितव्यं, ये चान्ये अदत्तादानात् prativiratà भवन्ति, तेषाञ् च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च काममिथ्याचारात् प्रतिविरतेन भवितव्यं, परे च काममिथ्याचारप्रतिविरतौ समादापयितव्याः, काममिथ्याचारविरतेश् च varïavÃdinà भवितव्यं, ये चान्ये काममिथ्याचारात् prativiratà भवन्ति तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवम् अनृतवचनात् परुषवचनात् पिशुनवचनाद् अवद्यप्रलापाद् abhidhyÃyà व्यापादात्, Ãtmanà च मिथ्यादृष्टेः प्रतिविरतेन भवितव्यं, परे च मिथ्यादृष्टिविरतौ समादापयितव्या, मिथ्यादृष्टिविरतेश् च varïavÃdinà भवितव्यं, ये चान्ये मिथ्यादृष्टेर् viratà भवन्ति, तेषाञ् च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च प्रथमं ध्यानं समापत्तव्यं, परे च प्रथमे ध्याने समादापयितव्याः, प्रथमध्यानसमापत्तेश् च varïavÃdinà भवितव्यं, ये चान्ये प्रथमं ध्यानं समापद्यन्ते, तेषाञ् च varïavÃdinà भवितव्यं समनुज्ञेन. एवम् Ãtmanà च द्वितीयं ध्यानं समापत्तव्यं, एवं तृतीयं ध्यानं समापत्तव्यं, Ãtmanà च चतुर्थं ध्यानं समापत्तव्यं, परे च चतुर्थे ध्याने समादापयितव्याश् चतुर्थध्यानसमापत्तेश् च varïavÃdinà भवितव्यं, ये चान्ये चतुर्थध्यानं समापद्यन्ते, तेषाञ् च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च मैत्री भावयितव्या, परे च मैत्रीभावनायां समादापयितव्या, मैत्रीभावनायाश् च varïavÃdinà भवितव्यं, ये चान्ये मैत्रीविहारिणस् तेषाम् अपि varïavÃdinà भवितव्यं समनुज्ञेन. एवं करुणायां मुदितायां च कर्तव्यम्, Ãtmanà copek«ÃvihÃriïà भवितव्यं, परे चोपेक्षाविहारे समादापयितव्या, उपेक्षाविहारस्य च varïavÃdinà भवितव्यं, ये चान्ये उपेक्षाविहारिणस्, तेषाम् अपि varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà चाकाशानन्त्यायतनासमापत्तिः समापत्तव्या, परे चाकाशानन्त्यायतनसमापत्तौ समादापयितव्याः, आकाशानन्त्यायतनसमापत्तेश् च varïavÃdinà भवितव्यं, ये चान्ये आकाशानन्त्यायतनसमापत्तिं #<(PSP_4:137)># समापद्यन्ते, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवं विज्ञानानन्त्यायतनसमापत्तिर् आकिंचान्यायतनसमापत्तिः, Ãtmanà च नैवसंज्ञानासंज्ञायतनसमापत्तिः समापत्तव्या, परे च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयितव्याः नैवसंज्ञानासंज्ञायतनसमापत्तेश् च varïavÃdinà भवितव्यं, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यन्ते, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. इति मृदुमूर्धगतम् Ãtmanà च dÃnapÃramità परिपूरयितव्या, परे च दानपारमितायां समादापयितव्याः, दानपारमितायाश् च varïavÃdinà भवितव्यः, ये चान्ये दानपारमितां परिपूरयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवं ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità ध्यानपारमिता, Ãtmanà च praj¤ÃpÃramità परिपूरयितव्या, परे च प्रज्ञापारमितायां समादापयितव्याः, प्रज्ञापारमितायाश् च varïavÃdinà भवितव्यं, ये चान्ये प्रज्ञापारमितां परिपूरयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. इति मध्यमूर्धगतम् Ãtmanà cÃdhyÃtmaÓÆnyatà भावयितव्या, परे चाध्यात्मशून्यतायां समादापयितव्या, अध्यात्मशून्यतायाश् च varïavÃdinà भवितव्यं, ये चान्ये sattvà अध्यात्मशून्यतां भावयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवं bahirdhÃÓÆnyatà adhyÃtmabahirdhÃÓÆnyatà यावद् Ãtmanà cÃbhÃvasvabhÃvaÓÆnyatà भावयितव्या, परे चाभावस्वभावशून्यतायां समादापयितव्या, अभावस्वभावशून्यतायाश् च varïavÃdinà भवितव्यं, ये चान्ये sattvà अभावस्वभावशून्यतां भावयन्ति, तेषां च varïavÃdinà n भवितव्यं समनुज्ञेन. Ãtmanà च चत्वारि स्मृत्युपस्थानानि भावयितव्यानि, परे च चतुर्षु स्मृत्युपस्थानेषु समादापयितव्याः, चतुर्णां च स्मृत्युपस्थानानां varïavÃdinà भवितव्यं, ये चान्ये सत्त्वाश् चत्वारि स्मृत्युपस्थानानि भावयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, Ãtmanà चार्यष्टाङ्गो मार्गो भावयितव्यः, परे cÃryëÂÃÇge मार्गे स्थापयितव्याः, ÃryëÂaÇgamÃrgasya च varïavÃdinà भवितव्यं, ये चान्ये sattvà ÃryëÂÃÇgaæ मार्गं भावयन्ति, तेषां च varïavÃdinà भवितव्यं #<(PSP_4:138)># समनुज्ञेन. Ãtmanà च शून्यतानिमित्ताप्रणिहितसमाधयो भावयितव्याः, परे च शून्यतानिमित्ताप्रणिहितसमाधौ समादापयितव्याः, शून्यतानिमित्ताप्रणिहितसमाधीनां च varïavÃdinà भवितव्यं, ये चान्ये सत्त्वाः शून्यतानिमित्ताप्रणिहितसमाधीन् भावयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च चत्वार्य् आर्यसत्यानि भावयितव्यानि, परे चार्यसत्यभावनायां समादापयितव्या, आर्यसत्यानां च varïavÃdinà भवितव्यं, ये चान्ये सत्त्वाश् चत्वार्य् आर्यसत्यानि भावयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà cëÂavimok«Ã भावयितव्याः, परे cëÂavimok«abhÃvanÃyÃæ समादापयितव्या, अष्टानां च विमोक्षाणां varïavÃdinà भवितव्यं, ये चान्ये ऽष्टविमोक्षां समापद्यन्ते, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च नवानुपूर्वविहारसमापत्तयः समादापयितव्याः, परे च नवानुपूर्वविहारसमापत्तिषु समादापयितव्या, नवानुपूर्वविहारसमापत्तीनां varïavÃdinà भवितव्यं, ये चान्ये sattvà नवानुपूर्वविहारसमापत्तीः समापद्यन्ते, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà चाभिज्ञा निष्पादयितव्याः, परे चाभिज्ञाप्राप्तये समादापयितव्याः, अभिज्ञानां च varïavÃdinà भवितव्यं, ये चान्ये sattvà अभिज्ञा प्रतिलब्धास्, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च दशतथागतबलानि परिपूरयितव्यानि, परे च दशतथागतबलेषु समादापयितव्या, दशानां च तथागतबलानां varïavÃdinà भवितव्यं, ये चान्ये sattvà दशतथागतबलानि परिपूरयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवं चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद्, Ãtmanà cëÂÃdaÓÃveïikà बुद्धधर्माः परिपूरयितव्याः, परे cëÂÃdaÓÃveïikabuddhadharme«u प्रतिष्ठापयितव्या, अष्टादशावेणिकानां च बुद्धधर्माणां varïavÃdinà भवितव्यं, ये चान्ये आवेणिकान् बुद्धधर्मान् परिपूरयन्ति, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà च महामैत्री mahÃkaruïà च परिपूरयितव्या, परे च महामैत्र्यां महाकरुणायां च समादापयितव्या, mahÃmaitryà महाकरुणायाश् च varïavÃdinà भवितव्यं, ये चान्ये महामैत्रीं महाकरुणां च परिपूरयन्ति, #<(PSP_4:139)># तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. Ãtmanà चनुलोमप्रतिलोमप्रतीत्यसमुत्पादः समापत्तव्यः, परे चानुलोमप्रतिलोमप्रतीत्यसमुत्पादे समादापयितव्याः, अनुलोमप्रतिलोमप्रतीत्यसमुत्पादसमापत्तेश् च varïavÃdinà भवितव्यं, ये चान्ये अनुलोमप्रतिलोमप्रतीत्यसमुत्पादं समापद्यन्ते, तेषां च varïavÃdinà भवितव्यं समनुज्ञेन. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् अधिमात्रमूर्धगतम् Ãtmanà च दुष्खं परिजानाति समुदयं च प्रजहाति निरोधं च साक्षात्करोति मार्गञ् च भावयति, परांश् च दुष्खपरिज्ञायै समुदयप्रहाणाय निरोधसाक्षात्क्रियायै मार्गभावनायै समादापयति, दुःखपरिज्ञानस्य समुदयप्रहाणस्य nirodhasÃk«ÃtkriyÃyà मार्गभावनायाश् च वर्णं bhëate, ये चान्ये दुःखं प्रजानन्ति समुदयं प्रजहति निरोधं साक्षात्कुर्वन्ति मार्गं च भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मृद्वी क्षान्तिः Ãtmanà च स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् च स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायै समादापयति, स्रोतआपत्तिफलज्ञानसाक्षात्क्रियायाश् च वर्णं bhëate, ये चान्ये स्रोतआपत्तिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. एवम् Ãtmanà च सकृदागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, Ãtmanà चानागामिफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति. Ãtmanà चार्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च भूतकोटिं साक्षात्करोति, परांश् चार्हत्त्वफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, अर्हत्त्वफलज्ञानसाक्षात्क्रियायाश् च वर्णं bhëate, ये चान्ये ऽर्हत्त्वफलसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. Ãtmanà च प्रत्येकबुद्धफलसाक्षात्क्रियायै ज्ञानम् उत्पादयति न च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियां साक्षात्करोति, परांश् च प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायां प्रतिष्ठापयति, प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायाश् #<(PSP_4:140)># च वर्णं bhëate, ये चान्ये प्रत्येकबुद्धफलज्ञानसाक्षात्क्रियायै ज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति madhyà क्षान्तिः Ãtmanà च बोधिसत्त्वन्यामम् अवक्रामति, परांश् च बोधिसत्त्वन्यामावक्रान्त्यां समादापयति, बोधिसत्त्वन्यामावक्रान्तेश् च वर्णं bhëate, ये चान्ये बोधिसत्त्वन्यामम् अवक्रामन्ति, तेषां च वर्णवादी भवति समनुज्ञः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन स्थातव्यम्. इत्य् adhimÃtrà क्षान्तिः Ãtmanà च सत्त्वान् परिपाचयति, परांश् च सत्त्वपरिपाकाय समादापयति, सत्त्वपरिपाकस्य च वर्णं bhëate, ये चान्ये सत्त्वपरिपाकायाभ्युद्गतास्, तेषां च वर्णवादी भवति समनुज्ञः. Ãtmanà च बुद्धक्षेत्रं परिशोधयति, परांश् च बुद्धक्षेत्रपरिशोधनाय समादापयति, बुद्धक्षेत्रपरिशुद्धेश् च वर्णं bhëate, ये चान्ये बुद्धक्षेत्रपरिशोधनाय प्रतिष्ठितास्, तेषां च वर्णवादी भवति समनुज्ञः. इति मृदवो ऽग्रधर्माः Ãtmanà च बोधिसत्त्वाभिज्ञा उत्पादयति, परांश् च बोधिसत्त्वाभिज्ञासु समादापयति बोधिसत्त्वाभिज्ञानां च वर्णं bhëate, ये चान्ये बोधिसत्त्वाभिज्ञा भावयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. इति मध्याग्रधर्माः Ãtmanà च सर्वाकारज्ञताज्ञानम् उत्पादयति, परांश् च सर्वाकारज्ञताज्ञाने समादापयति, सर्वाकारज्ञताज्ञानस्य च वर्णं bhëate, ये चान्ये सर्वाकारज्ञताज्ञानम् उत्पादयन्ति, तेषां च वर्णवादी भवति समनुज्ञः. Ãtmanà च सर्ववासनानुसंधिक्लेशान् प्रजहाति, परांश् च सर्ववासनानुसंधिक्लेशप्रहाणतायै समादापयति, सर्ववासनानुसंधिक्लेशप्रहाणस्य च वर्णं bhëate, ये चान्ये सर्ववासनानुसंधिक्लेशान् प्रजहति, तेषां च वर्णवादी भवति समनुज्ञः. Ãtmanà च आयुःसंपदं परिगृह्णाति, परांश् च आयुःसंपदि समादापयति, आयुःसंपदश् च वर्णं bhëate, ये चान्ये महापुरुषा आयुःसंपदि स्थितास्, तेषां च वर्णवादी भवति समनुज्ञः. Ãtmanà च सद्धर्मस्थितिं परिगृह्णाति, परांश् च सद्धर्मस्थितौ #<(PSP_4:141)># समादापयति, सद्धर्मस्थितेश् च वर्णं bhëate ये चान्ये सद्धर्मस्थितिं परिगृह्णन्ति, तेषाञ् च महापुरुषर्षभाणां वर्णवादी भवति समनुज्ञः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरायां सम्यक्संबोधौ निर्यातुकामेन भवितव्यम्. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायाम् उपायकौशल्ये च स्थातव्यम्. तस्यैवं शिक्षमाणस्यैवं तिष्ठतः, अनावरणं रूपं भविष्यति anÃvaraïà vedanà anÃvaraïà संज्ञा अनावरणाः संस्कारा, अनावरणं विज्ञानं भविष्यति, एवं विस्तरेण यावद् anÃvaraïà सद्धर्मस्थितिर् भविष्यति. तत् कस्य हेतोः? tathà हि सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वान्ततश् चैवं रूपन् न परिगृहीतं, न vedanà न संज्ञा न संस्कारा, न विज्ञानं परिगृहीतम्, एवं यावत् sarvÃkÃraj¤atà न परिगृहीता. तत् कस्य हेतोः? tathà हि सुभूते यो रूपस्यापरिग्रहो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, tathà हि यो विज्ञानस्यापरिग्रहो न तद् विज्ञानम्. एवं यावद् यः sarvÃkÃraj¤atÃyà अपरिग्रहो न sà सर्वाकारज्ञता. अस्मिन् खलु पुनर् बोधिसत्त्वस्थाने bhëyamÃïe द्वयोर् बोधिसत्त्वसहस्रयोर् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत्. इत्य् अधिमात्राग्रधर्माः इत्य् उक्तं निर्वेधभागीयम् एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य क आकाराः? कानि लिङ्गानि? कानि निमित्तानि? कथं và वयं भगवन् जानीमहे? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: yà च सुभूते पृथग्जनभूमिर् yà च श्रावकभूमिर् yà च प्रत्येकबुद्धभूमिर् yà च बोधिसत्त्वभूमिर् yà च तथागतभूमिर् uktà sarvà sà tathatayÃvikalpà निर्विकल्पाद्वयाद्वैधीकारा, yathà च sà tathatÃvikalpà तथैव न विकल्पयत्य्, एवम् अवतरत्य् अविकल्पेन, एवम् अवतीर्णो yathà tathatà tathà Órutvà ततो ऽतिक्रम्य न किञ्चिद् विकल्पयति, न हि तास् tathatÃyà एकैकतो नोभयतो नानुभयतो, न च यत्किञ्चित्प्रलापी भवति. अर्थोपसंहितां च वाचं bhëate नानर्थोपसंहितां, न च परस्य च कृताकृतं व्यवलोकयति, subhëitagave«Å च भवति, एभिः #<(PSP_4:142)># सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति सामान्येनावैवर्तिकलक्षणम् सुभूतिर् आह: कतमैर् भगवन्न् आकारैः? कतमैर् लिङ्गैः? कतमैर् निमित्तैर्? अयम् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. भगवान् आह: anÃkÃrà हि सुभूते sarvadharmà aliÇgà आनिमित्ताः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अनाकाराः sarvadharmà aliÇgà आनिमित्ताः, कतमैर् भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽविनिवर्तनीय इति निर्दृश्यते? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वो रूपाद् विनिवृत्तो, vedanÃyà विनिवृत्तः saæj¤Ãyà विनिवृत्तः संस्कारेभ्यो विनिवृत्तो, विज्ञानाद् विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वः स्कन्धेभ्यो विनिवृत्तो धातुभ्यो विनिवृत्त आयतनेभ्यो विनिवृत्तः प्रतीत्यसमुत्पादाद् विनिवृत्तः प्रतीत्यसमुत्पादाङ्गेभ्यो विनिवृत्तो ऽयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. यः सुभूते बोधिसत्त्वो महासत्त्वो dÃnapÃramitÃyà विनिवृत्तः, एवं शीलपारमितायाः k«ÃntipÃramitÃyà vÅryapÃramitÃyà ध्यानपारमितायाः praj¤ÃpÃramitÃyà विनिवृत्तः, adhyÃtmaÓÆnyatÃyà यावद् abhÃvasvabhÃvaÓÆnyatÃyà विनिवृत्तः, स्मृत्युपस्थानेभ्यो विनिवृत्तः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाद् विनिवृत्तः, आर्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो विनिवृत्तः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो विनिवृत्तः, अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेभ्यो विनिवृत्तः, श्रावकप्रत्येकबुद्धभूमेर् विनिवृत्तः, अनुत्तरायाः सम्यक्संबोधेर् विनिवृत्तः, अयं सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. तत् कस्य हेतोः? tathà हि सुभूते रूपस्य स्वभावो न संविद्यते. एवं वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादप्रतीत्यसमुत्पादाङ्गानां स्वभावो न संविद्यते, एवं यावद् अनुत्तरायाः सम्यक्संबोधेः स्वभावो न संविद्यते यत्र बोधिसत्त्वो महासत्त्वः प्रतिष्ठेत्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् एकम् #<(PSP_4:143)># पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इतो बहिर्धानां येषां श्रमणब्राह्मणानां मुखम् उल्लोकयति, इमे भगवन्तः श्रमणब्राह्मणाज्ञेयं जानन्ति दृश्यं पश्यन्ति सम्यग्दृष्टिं प्रज्ञां च प्रज्ञापयन्तीति नेदं स्थानं विद्यते. न विचिकित्साम् आपद्यते न शीलव्रतं परामृषति न कुदृष्टिं पतति, न कौतुकमङ्गलेन शुद्धिं प्रत्येति, नान्येषां देवानां नमस्कारं करोति. पुष्पैर् và गन्धैर् và धूपैर् và विलेपनैर् và चूर्णैर् và चीवरैर् và च्छत्रैर् và ध्वजैर् và पताकाभिर् và नान्येषां दातव्यं và कर्तव्यं và मन्यते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वितीयम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न मिथ्यादृष्टिको भवति, न नरकेषूपपद्यते न यमलोके न तिर्यग्योन्यां नासुरेषूपपद्यते न प्रत्यन्तेषु जनपदेषूपपद्यते न जडमूको भवति न दीर्घायुष्केषु देवेषूपपद्यते न च स्त्रीभावं परिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं तृतीयम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते स Ãtmanà च प्राणातिपातात् प्रतिविरतो भवति, परांश् च प्राणातिपातविरतौ समादापयति, प्राणातिपातविरतेश् च वर्णं bhëate, ये चान्ये प्राणातिपातात् prativiratà भवन्ति, तेषां च वर्णवादी भवति समनुज्ञः. एवम् अदत्तादानात् काममिथ्याचारात् मृषावादात् पिशुनवचनात् परुषवचनाद् अवद्यप्रलापाद् abhidhyÃyà व्यापादाद्, Ãtmanà च मिथ्यादृष्टेः प्रतिविरतो भवति, परांश् च मिथ्यादृष्टिविरतौ समादापयति, मिथ्यादृष्टिविरतेश् च वर्णं bhëate, ये चान्ये मिथ्यादृष्टेः prativiratà भवन्ति, तेषाञ् च वर्णवादी भवति समनुज्ञः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि दशाकुशलान् कर्मपथान्नाध्यापद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो #<(PSP_4:144)># बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्थम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो yadà दानपारमितायां वर्तते, शीलपारमितायां वर्तते क्षान्तिपारमितायां वर्तते वीर्यपारमितायां वर्तते ध्यानपारमितायां वर्तते, yadà प्रज्ञापारमितायां वर्तते, tadà सर्वसत्त्वानां कृतेन दानं ददाति, एवं शीलं रक्षति k«Ãntyà संपादयति वीर्यम् आरभते ध्यानं समापद्यते सर्वसत्त्वानां कृतेन प्रज्ञां भावयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो यान्यान् धर्मान् पर्यवाप्नोति सूत्रं गेयं व्याकरणम् इतिवृत्तकं यावद् अवदानोपदेशं तत्तद् धर्मदानं ददत एवं भवति, सर्वसत्त्वानाम् अनेन दानेन dhÃrmikà अभिप्रायाः परिपूरिङ् गच्छन्तु, स तद् धर्मदानं सर्वसत्त्वसाधारणं k­tvà अनुत्तरायै सम्यक्संबोधये परिणामयति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चमम् पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा. सुभूतिर् आह: केन कारणेन भगवन्न् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गम्भीरेषु धर्मेषु नास्ति काङ्क्षा नास्ति विमतिर् नास्ति विचिकित्सा? भगवान् आह: tathà हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति रूपं và वेदनां và संज्ञां và संस्कारां và विज्ञानं và स्कन्धान् và धातून् và आयतनानि và प्रतीत्यसमुत्पादं và प्रतीत्यसमुत्पादाङ्गानि và समनुपश्यति, sarvapÃramità và sarvaÓÆnyatà và सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि và सप्तत्रिंशद्बोधिपक्ष्यान् và धर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् và आर्यसत्यानि và ÓÆnyatÃnimittÃpraïihità và दशतथागतबलानि và वैशारद्यानि प्रतिसंविदो và आवेणिकान् बुद्धधर्मान् न समनुपश्यति, अनुत्तरां và सम्यक्संबोधिं न समनुपश्यति, यत्र काङ्क्षा và विमतिर् và vicikitsà và स्यात्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो #<(PSP_4:145)># 'विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् षष्ठम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्निग्धेन kÃyakarmaïà मनआपेन स्निग्धेन vÃkkarmaïà मनआपेन स्निग्धेन manaskarmaïà मनआपेन कान्तेन समन्वागतो भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः सततसमितं मैत्रेण kÃyakarmaïà मनआपेन मैत्रेण vÃkkarmaïà मनआपेन मैत्रेण manaskarmaïà मनआपेन कान्तेन समन्वागतो भवति, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं सप्तमम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः पञ्चभिर् निवरणैः सार्धं न संवसति, कामच्छन्देन व्यापादेन स्त्यानमिद्धेन उद्धतकौकृत्येन विचिकित्सया, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणम् अष्टमम् पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वम् अनुशयो नास्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं नवमम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽतिक्रामन् và प्रतिक्रामन् và न भ्रान्तचित्तो ऽतिक्रामति và प्रतिक्रामति वा, सो ऽतिक्रामन् và प्रतिक्रामन् và उपस्थितस्मृतिर् अतिक्रामति, उपस्थितस्मृतिर् एव प्रतिक्रामति. स्मृतिमांश् चैव गच्छति च क्रमति तिष्ठति निषीदति शय्यां च कल्पयति न sahasà भूमौ पादाव् उत्क्षिपति, न sahasà भूमौ पादौ प्रतिक्षिपति न sahasà भूमौ पादौ निक्षिपति, स्मृतिमान् एव स पादौ उत्क्षिपति प्रतिक्षिपति निक्षिपति, स पश्यन्न् एव भूप्रदेशम् आक्रामति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो #<(PSP_4:146)># महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं दशमम् पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य चीवरपरिभोगे न कायजुगुप्सितो भवति, न यूकिलश् चौक्षसमुदाचारः शुचिसमुदाचारः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽल्पाबाधश् च भवति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् उष्मगतावस्थस्यावैवर्तिकलक्षणम् एकादशम् पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य यानि तानि अशीतिक्रिमिकुलसहस्राणि काये प्रतिवसन्ति कायं भक्षयन्ति, तान्य् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सर्वेण सर्वं काये न संविद्यते. तत् कस्य हेतोः? tathà हि सुभूते तानि कुशलमूलानि बोधिसत्त्वस्य महासत्त्वस्य सर्वलोकाभ्युद्गतानि, तेन बोधिसत्त्वस्य महासत्त्वस्य तान्य् अशीतिक्रिमिकुलसहस्राणि काये न संविद्यन्ते. yathÃyathà सुभूते बोधिसत्त्वस्य महासत्त्वस्यैतानि कुशलमूलानि प्रवर्धन्ते, tathÃtathà बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिञ् च वाक्परिशुद्धिञ् च चित्तपरिशुद्धिं च प्रतिगृह्णाति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं द्वादशम् एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च भवति? भगवान् आह: yathÃyathà सुभूते बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि प्रवर्धन्ते, tathÃtathà कायचक्रत्वं वाक्चक्रत्वं चित्तचक्रत्वं च kÃyavÃkcittakauÂilyatä च तैः कुशलमूलैः परिशोधयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, स tayà kÃyapariÓuddhyà vÃkpariÓuddhyà cittapariÓuddhyà च श्रावकभूमिं च प्रत्येकबुद्धभूमिञ् चातिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य #<(PSP_4:147)># कायपरिशुद्धिश् च वाक्परिशुद्धिश् च चित्तपरिशुद्धिश् च, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं त्रयोदशम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारगुरुको भवति न पिण्डपातगुरुको भवति यावन् न चीवरगुरुको भवति, स द्वादशधूतगुणसमादाने वर्तते, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं चतुर्दशम् पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य न मात्सर्यचित्तम् उत्पद्यते न दौःशील्यचित्तम् उत्पद्यते न क्षुब्धचित्तम् उत्पद्यते न कौसीद्यचित्तम् उत्पद्यते नासमाहितचित्तम् उत्पद्यते न दौष्प्रज्ञाचित्तम् उत्पद्यते नेर्ष्याचित्तम् उत्पद्यते एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं पञ्चदशम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्थिरबुद्धिश् च भवति सत्कृत्य च परतो धर्मं शृणोति, यत् किंचित् परतो धर्मं शृणोति तत् सर्वं प्रज्ञापारमितायां संस्यन्दयति यानि तानि लौकिकानि कृत्यानि तानि सर्वाणि प्रज्ञापारमिताम् आगम्य dharmatayà संस्यन्दयति, न तं धर्मं समनुपश्यति, यो धर्मधातौ न युज्यते सर्वं तं प्रज्ञापारमितायां युज्यमानं समनुपश्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यम्. इति निर्वेधाङ्गस्थितस्यावैवर्तिकलक्षणं षोडशम् पुनर् अपरं सुभूते मारः पापीयान् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अष्टौ महानिरयान् पुरतो ऽभिनिर्माय तत्रैकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राणि बहूनि बोधिसत्त्वकोटीनियुतशतसहस्राणि दह्यमानानि पच्यमानानि दुःखी तीव्री खरां कटुकां वेदनां प्रत्यनुभवमानान्य् #<(PSP_4:148)># अभिनिर्मिणोति, एवं च वक्ष्यति: इमे ते bodhisattvà mahÃsattvà अविनिवर्तनीयास् तथागतैर् व्याकृतास् तेषु महानरकेषूपपन्नास्, त्वम् अपि नैरयिकस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, यस् त्वम् अविनिवर्तनीयतायै व्याकृतः, पुनर् एव त्वम् एतद् बोधिचित्तं प्रतिनिःसृज्य, एवं त्वं महानिरयेषु नोपपत्स्यसे, ततः त्वं स्वर्गोपगो भविष्यसि. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न काङ्क्षति न विचिकित्सति, वेदितव्यं व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस् तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽवैवर्त्यधातौ स्थानं सुभूते ऽनवकाशो यद् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नरके và तिर्यग्योनौ và यमलोके và असुरेषु và कायेषूपपद्यते, नैतत् स्थानं विद्यते, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणं सप्तदशम् पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् श्रमणवेषेणोपसंक्रम्यैवं वक्ष्यति: यत् tvayà पूर्वश्रुतं, एवं mayà dÃnapÃramità परिशोधयितव्या, एवं mayà ÓÅlapÃramità परिशोधयितव्या, एवं mayà k«ÃntipÃramità परिशोधयितव्या, एवं mayà vÅryapÃramità pariÓodhayitavyà एवं mayà dhyÃnapÃramità परिशोधयितव्या, एवं mayà praj¤ÃpÃramità परिशोधयितव्या, एवं mayà यावद् anuttarà सम्यक्संबोधिर् अभिसंबोद्धव्या, तत् सर्वं प्रतिदेशय यत् tvayà पूर्वम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां प्रथमचित्तोत्पादम् उपादाय यावत् सद्धर्मस्थितिर् एतस्मिन्न् अन्तरे यत् कुशलमूलं तत् सर्वम् अनुमोदितन् तत् प्रतिदेशय तन् निसृज, यद् एतत् tvayà श्रुतं नैतद् बुद्धवचनं नैतत् सम्यक्संबुद्धेन bhëitaæ कविकृतकं काव्यम् एतत्, यद् अहं bhëe एतद् बुद्धवचनम् एतत् तथागतेन bhëitam. सचेद् बोधिसत्त्वो महासत्त्वः क्षुभ्यति काङ्क्षति विचिकित्सति, वेदितव्यम् एवम् एष बोधिसत्त्वो महासत्त्वो ऽव्याकृतस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, अनियतो ऽयं बोधिसत्त्वो महासत्त्वो, नायं बोधिसत्त्वो #<(PSP_4:149)># महासत्त्वो ऽविनिवर्तनीयधातौ स्थितः. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो न क्षुभ्यति न काङ्क्षति न विचिकित्सति, धर्मतां प्रतिसरति, अनभिसंस्कारम् अनुत्पादं प्रतिसरति, न परस्य Óraddhayà गच्छति, अपरप्रणेयश् च भवति, दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम् अपरप्रणेयश् च भवति यावद् अनुत्तरायां सम्यक्संबोधौ, तद्यथापि नाम अर्हन् क्षीणास्रवो भिक्षुर् न परस्य Óraddhayà गच्छति प्रत्यक्षकारी धर्मतायाम् असंहार्यो भवति मारेण पापीयसा. एवम् एव सुभूते ऽनवमर्दनीयो बोधिसत्त्वो महासत्त्वः श्रावकयानिकैर् và प्रत्येकबुद्धयानिकैर् वा, apratyudÃvartanÅyadharmà च भवति श्रावकयानिकैर् và प्रत्येकबुद्धयानिकैर् và बुद्धयानिकैर् và अनुत्तरायां सम्यक्संबोधौ, नियतो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयधातौ स्थितो ऽपरप्रणेयश् च भवति, स तथागतस्यार्हतः सम्यक्संबुद्धस्यापि Óraddhayà न गच्छति, प्राग् एव श्रावकयानिकानां và प्रत्येकबुद्धयानिकानां và बुद्धयानिकानां và प्राग् एव मारस्य पापीयसः, प्राग् एवान्यतीर्थिकानां परिव्राजकानां và Óraddhayà गच्छेन् नैतत् स्थानं विद्यते. तत् कस्य हेतोः? tathà हि सुभूते बोधिसत्त्वो महासत्त्वो न कंचिद् धर्मं समनुपश्यति, यस्य Óraddhayà गच्छेद् रूपस्य và vedanÃyà và saæj¤Ãyà và संस्काराणां và विज्ञानस्य वा, rÆpatathatÃyà và vedanÃtathatÃyà và saæj¤ÃtathatÃyà và saæskÃratathatÃyà và vij¤ÃnatathatÃyà वा, एवं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं प्रतीत्यसमुत्पादाङ्गानि सर्वपारमिताः सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि बोधिपक्ष्यधर्मान् अप्रमाणध्यानारूप्यसमापत्तीर् आर्यसत्याभिज्ञाशून्यतानिमित्ताप्रणिहितानि दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् अनुत्तरां च सम्यक्संबोधिं न समनुपश्यति यावद् अनुत्तरायाः सम्यक्संबोधेस् तथतान् न समनुपश्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मूर्धगतावस्थस्यावैवर्तिकलक्षणम् अष्टादशम् पुनर् अपरं सुभूते मारः पापीयान् भिक्षुवेषेनाविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्योपसंक्रम्यैवं वक्ष्यति: संसारचारिकैषा नैषा सर्वाकारज्ञताचारिका, इहैव त्वं दुःखस्यान्तं कुरु. #<(PSP_4:150)># स खलु पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य मार्गप्रतिरूपकम् उपदेक्ष्यति, यो ऽसौ मार्गप्रतिरूपकः संसारावचरैर् लौकिकैर् आकारैर् यदि वास्ति संज्ञा यदि và प्रथमं ध्यानं यावन् नैवसंज्ञानासंज्ञायतनम् उपदेक्ष्यति: अयम् आयुष्मन् मार्गः, इयं प्रतिपद् येन मार्गेण yayà pratipadà स्रोतआपत्तिफलम् अनुप्राप्स्यसि, सकृदागामिफलम् अनागामिफलं येन मार्गेणार्हत्त्वम् अनुप्राप्स्यसि, अनेनायुष्मन् mÃrgeïÃnayà pratipadà इहैव त्वं दुःखस्यान्तं कुरु, न तु तानि संसारावचराणि दुःखानि प्रत्यनुभविष्यसि, अहो बतायम् इहैव तवात्मभावो न निर्वृत्तो भवेत्, कुतस् त्वम् अन्यम् आत्मभावं प्रतिगृहीतव्यं मन्यसे? सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, उत्तरे चास्यैवं भवति, बहुकरो मे ऽयं भिक्षुर् यो ऽयं मार्गप्रतिरूपकम् उपदिशति, यो मार्गप्रतिरूपको नैवं स्रोतआपत्तिफलसाक्षात्क्रियायै संवर्तते, न सकृदागामिफलसाक्षात्क्रियायै संवर्तते, नानागामिफलसाक्षात्क्रियायै संवर्तते नार्हत्त्वफलसाक्षात्क्रियायै संवर्तते, न प्रत्येकबुद्धफलसाक्षात्क्रियायै संवर्तते, नानुत्तरायाः सम्यक्संबोधेः साक्षात्क्रियायै संवर्तते. उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यानि मयैवं buddhvà सर्वेष्व् अपि त्रिषु यानेषु शिक्षितव्यम्. तम् एनं मारः पापीयान् बोधिसत्त्वं महासत्त्वं हर्षितं viditvà एवं वक्ष्यति: इच्छसि त्वं कुलपुत्र तान् बोधिसत्त्वान् महासत्त्वान् द्रष्टुं यैर् बोधिसत्त्वैर् महासत्त्वैर् gaÇgÃnadÅvÃlukopamà buddhà भगवन्तः प्रत्युपस्थिताः पूजिताश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्, गङ्गानदीवालुकोपमानां च तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके dÃnapÃramità paripÆrità ÓÅlapÃramità paripÆrità k«ÃntipÃramità paripÆrità vÅryapÃramità paripÆrità dhyÃnapÃramità paripÆrità praj¤ÃpÃramità परिपूरिता, गङ्गानदीवालुकोपमाश् चैव buddhà भगवन्तः पर्युपासिताः परिपृच्छिताः परिप्रश्नीकृता, अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर् महासत्त्वैर् बोधिसत्त्वयाने स्थातव्यं? कथं दानपारमितायां caratà शीलपारमितायां caratà क्षान्तिपारमितायां caratà वीर्यपारमितायां caratà ध्यानपारमितायां caratà प्रज्ञापारमितायां caratà स्थातव्यम्? एवं #<(PSP_4:151)># स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखेष्व् अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु यावत् महामैत्र्यां महाकरुणायां caratà स्थातव्यम्? yathà तैर् बुद्धैर् भगवद्भिर् आख्यातं tathà sthitvà tathà caritvà tathà योगम् आपद्यापि तैर् एव तावद् बोधिसत्त्वैर् महासत्त्वैर् anuttarà सम्यक्संबोधिर् नाभिसंबुद्धा, tathà चरितैस् तथानुशासितैस् tathà स्थितैस् tathà शिक्षमाणैः sarvÃkÃraj¤atà नानुप्राप्ता, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अनुप्राप्स्यसि? सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवं विवेच्यमानस्य चित्तस्यान्यथात्वं न भवति नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, उत्तरे चास्य हर्ष उत्पद्यते, बहुकरो मे ऽयं भिक्षुर् यो ममैतान्य् अङ्गान्य् उपदिशति, यैर् अङ्गैः स्रोतआपत्तिफलं प्राप्यते सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्रत्येकबोधिर् यावत् सर्वाकारज्ञतानुप्राप्यते. ततः स पुनर् मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य चित्तस्यानवलीनतां viditvà तत्रैव पृथिवीप्रदेशे संबहुलान् भिक्षून् अभिनिर्मिणोति, एवं च वाचं bhëate: इमे ते ऽर्हन्तः k«ÅïÃsravà ये ते ऽनुत्तरायां सम्यक्संबोधौ saæprasthità अभूवंस् ते ऽर्हत्त्वे स्थिताः, कुतः पुनस् त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे? सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, मारो बतायं पापीयान् मार्गप्रतिरूपकम् उपदिशति, न च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रत्युदावर्त्यानुत्तरायाः सम्यक्संबोधेः श्रावकभूमिं và प्रत्येकबुद्धभूमिं và पतति, उत्तरे चास्यैवं भवति, अस्थानम् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् शीलपारमितायां चरन् क्षान्तिपारमितायां चरन् वीर्यपारमितायां चरन् ध्यानपारमितायां चरन् प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां चरन् बहिर्धाशून्यतायां चरन् यावद् अभावस्वभावशून्यतायां चरन्, स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु चरन् सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु चरन्न् अप्रमाणध्यानारूप्यसमापत्तिषु चरन्, आर्यसत्याभिज्ञासु चरन्, daÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmà भावयन् सर्वाकारज्ञतां भावयन्न्, अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यतेति #<(PSP_4:152)># नैतत् स्थानं विद्यते. इति क्षान्तिगतावस्थस्यावैवर्तिकलक्षणम् एकोनविंशतितमम् पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, सचेद् एवं Óik«itvà yathà तथागतेनाख्यातं tayà चर्ययाविरहितस्यैभिः पारमिताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो बोधिसत्त्वो महासत्त्वो न परिहीयते dÃnapÃramitayà न परिहीयते ÓÅlapÃramitayà न परिहीयते k«ÃntipÃramitayà न परिहीयते vÅryapÃramitayà न परिहीयते dhyÃnapÃramitayà न परिहीयते praj¤ÃpÃramitayà न परिहीयते adhyÃtmaÓÆnyatayà न परिहीयते यावद् abhÃvasvabhÃvaÓÆnyatayà न परिहीयते स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गैर् न परिहीयते अप्रमाणध्यानारूप्यसमापत्तिभिर् न परिहीयते शून्यतानिमित्ताप्रणिहिताभिज्ञाभिर् न परिहीयते सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मैर् न परिहीयते सर्वाकारज्ञतया. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, यो मारकर्माणि बुध्यते स न परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इत्य् अग्रधर्मगतावस्थस्यावैवर्तिकलक्षणं विंशतितमम् एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कुतो भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति प्रज्ञायते. भगवान् आह: रूपसंज्ञायाः सुभूते विवर्तितो, वेदनासंज्ञायाः संज्ञासंज्ञायाः saæskÃrasaæj¤Ãyà vij¤Ãnasaæj¤Ãyà विवर्तितो, dhÃtusaæj¤Ãyà आयतनसंज्ञायाः प्रतीत्यसमुत्पादसंज्ञायाः pratÅtyasamutpÃdÃÇgasaæj¤Ãyà rÃgasaæj¤Ãyà do«asaæj¤Ãyà mohasaæj¤Ãyà दृष्टिसंज्ञायाः, दानपारमितासंज्ञायाः शीलपारमितासंज्ञायाः क्षान्तिपारमितासंज्ञायाः vÅryapÃramitÃsaæj¤Ãyà ध्यानपारमितासंज्ञायाः praj¤ÃpÃramitÃsaæj¤Ãyà विवर्तितो, 'dhyÃtmaÓÆnyatÃsaæj¤Ãyà यावद् अभावस्वभावशून्यतासंज्ञायाः स्मृत्युपस्थानसंज्ञायाः samyakprahÃïÃrddhipÃdendriyabalabodhyaÇgamÃrgasaæj¤Ãyà #<(PSP_4:153)># apramÃïadhyÃnÃrÆpyasamÃpattisaæj¤Ãyà विवर्तितः, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखसंज्ञायाः ÓÆnyatÃnimittÃpraïihitasaæj¤Ãyà abhij¤Ãsaæj¤Ãyà विवर्तितो, दशबलवैशारद्यसंज्ञायाः pratisaævitsaæj¤Ãyà Ãveïikabuddhadharmasaæj¤Ãyà विवर्तितः, sarvÃkÃraj¤atÃsaæj¤Ãyà विवर्तितः, ÓrÃvakapratyekabuddhasaæj¤Ãyà विवर्तितः, bodhisattvasaæj¤Ãyà विवर्तितो यावद् buddhasaæj¤Ãyà विवर्तितः. तत् कस्य हेतोः? tathà हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर् धर्मैर् बोधिसत्त्वन्यामम् अवक्रान्तः. स तम् अपि धर्मं नोपलभते अनुपलभमानो नाभिसंस्करोत्य् अनभिसंस्कुर्वन् नोत्पादयति तेनोच्यते ऽनुत्पादक्षान्तिको बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दर्शनमार्गे दुष्खे धर्मज्ञानक्षान्तिः पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं विच्छन्दयिष्यति: आकाशसमैषा यद् उत sarvÃkÃraj¤atà आकाशभावनैषा अभावस्वभावलक्षणशून्यता, एते ऽपि dharmà ÃkÃÓasamà अभावस्वभावाः svalak«aïaÓÆnyà न चाकाशसमैर् धर्मैर् अभावस्वभावैः स्वलक्षणशून्यैः कश्चिद् धर्म उपलभ्यते, यो वाभिसंबुध्यते येन वाभिसंबुध्यते यं वाभिसंबुध्यते, सर्व एते ÃkÃÓasamà dharmà अभावस्वभावाः svalak«aïaÓÆnyà निरर्थकं त्वं विहन्यसे मारकर्म एतत् परिदीपितं यद् इयम् anuttarà सम्यक्संबोधिर् अभिसंबोधव्या, नैतत् samyaksaæbuddhabhëitam इति. तस्मात् त्वं कुलपुत्र प्रतिप्रस्रम्भय एतान् मनसिकारान् mà ते दीर्घरात्रम् अनर्थाय दुष्खाय विनिपाताय संवर्तेरन्न् इति. तत्र तैर् बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् và ताः paribhëÃ÷ श्रुत्वैवम् उपपरीक्षितव्यं, मारकर्माणो तानि यो मे ऽनुत्तरायाः सम्यक्संबोधेर् विवेचयति किं चाप्य् आकाशसमाः sarvadharmà अभावस्वभावाः स्वलक्षणशून्यास्, तान् sattvà न जानन्ति न पश्यन्ति न बुध्यन्ते तान् वयम् आकाशसमान् अभावस्वभावान् सर्वधर्मान् स्वलक्षणशून्यतासंनाहं संनह्य सर्वाकारज्ञताम् अभिसंबुद्ध्य सत्त्वानां धर्मं देशयिष्यामो, 'प्रमेयान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामः, सकृदागामिफले #<(PSP_4:154)># 'नागामिफले ऽर्हत्त्वे प्रतिष्ठापयिष्यामः, प्रत्येकायां बोधौ प्रतिष्ठापयिष्यामो, 'नुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामः. तत्र बोधिसत्त्वैर् महासत्त्वैः प्रथमचित्तोत्पादम् उपादाय इमान् धर्मान् Órutvà दृढचित्तैर् भवितव्यम् अप्रकम्पचित्तैर् भवितव्यम् असंहार्यचित्तैर् भवितव्यं, त इमे यैर् दृढचित्ततायै अप्रकम्पचित्ततायै असंहार्यचित्ततायै समन्वागताः षट्सु पारमितासु चरन्तो बोधिसत्त्वनियामम् अवक्रामयिष्यन्ति. इति दुःखे धर्मज्ञानम् अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः उताहो विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: अविनिवर्तनीयः सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, विनिवर्तनीयो ऽपि सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः. सुभूतिर् आह: कथं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? कथं च विनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ và प्रत्येकबुद्धभूमौ và विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः, यः पुनः सुभूते बोधिसत्त्वो महासत्त्वः श्रावकभूमौ và प्रत्येकबुद्धभूमौ và न विनिवर्तितो ऽयं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वक्तव्यः. एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयलक्षणं वेदितव्यं, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मारेण pÃpÅyasà न शक्यते विवेचयितुम् अनुत्तरायाः सम्यक्संबोधेः. इति दुःखे ऽन्वयज्ञानक्षान्तिः पुनर् अपरं सुभूते आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते, यावच् चतुर्थध्यानं समापद्यते #<(PSP_4:155)># यावन् निरोधसमापत्तिं समापद्यते, आकाङ्क्षन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वश् चत्वारि स्मृत्युपस्थानानि समापद्यते सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यते, यावच् छून्यतानिमित्ताप्रणिहितान् समाधीन् समापद्यते, यावत् पञ्चाभिज्ञा अभिनिर्हरति, इमैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिर् निरोधसमापत्तिभिश् च परिजयं करोति, चत्वारि स्मृत्युपस्थानानि भावयति सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गम् ÃryëÂÃÇgikaæ मार्गं शून्यतानिमित्ताप्रणिहितं समाधिं समापद्यते, न च ध्यानफलं परिगृह्णाति, यावन् न निरोधसमापत्तिफलं परिगृह्णाति, न स्रोतआपत्तिफलं परिगृह्णाति न सकृदागामिफलं नानागामिफलं नार्हत्त्वं परिगृह्णाति न प्रत्येकबोधिं परिगृह्णाति आकाङ्क्षमाण एवं संचिन्त्यात्मभावं परिगृह्णाति येनात्मभावेन सर्वसत्त्वानाम् अर्थं करोति तम् आत्मभावं परिगृह्णाति एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति दुःखे ऽन्वयज्ञानम् पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो मनसिकारेण समन्वागतो बोधिचित्तेनाविरहितो न रूपगुरुको भवति न क्षणगुरुको भवति नास्रवगुरुको भवति, न दानगुरुको भवति न शीलगुरुको भवति न क्षान्तिगुरुको भवति न वीर्यगुरुको भवति न ध्यानगुरुको भवति न प्रज्ञागुरुको भवति, नाप्रमाणगुरुको भवति नारूप्यगुरुको भवति न समापत्तिगुरुको भवति नाभिज्ञागुरुको भवति न सप्तत्रिंशद्बोधिपक्ष्यधर्मगुरुको भवति न सर्वविमोक्षसमाधिसमापत्तिगुरुको भवति न शून्यतानिमित्ताप्रणिहितगुरुको भवति नार्यसत्यगुरुको भवति न वैशारद्यगुरुको भवति न प्रतिसंविद्गुरुको भवति न सम्यक्संबोधिगुरुको भवति न सत्त्वपरिपाचनगुरुको भवति न बुद्धदर्शनगुरुको भवति न कुशलमूलावरोपनगुरुको भवति. तत् कस्य हेतोः? tathà हि ते sarvadharmà ÃkÃÓasamà अभावस्वभावाः स्वलक्षणशून्याः. स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व अने इमेन च मनसिकारेण समन्वागतश् चतुर्भिश् चेर्यापथैर् अभिक्रामति न प्रतिक्रामति न भ्रान्तचित्त आगच्छति न भ्रान्तचित्तो गच्छति न चङ्क्ररैष्यति #<(PSP_4:156)># न च स्थास्यति न निषीदिष्यति न शय्यां कल्पयिष्यति स स्मृत एवागमिष्यति गमिष्यति चङ्क्रमिष्यति स्थास्यति निषीदिष्यति शय्यां कल्पयिष्यति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये धर्मज्ञानक्षान्तिः पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन्न् उपायकौशल्येन सत्त्वानां परिपाचनाय पञ्चकामगुणान् उपदिशति सर्वसत्त्वानां दानं ददाति, अन्नम् अन्नार्थिकानां, पानं पानार्थिकानां यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति, स Ãtmanà च दानपारमितायां चरति, परांश् च दानपारमितायां समादापयति दानपारमितायाश् च वर्णं bhëate, ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, स Ãtmanà च प्रज्ञापारमितायां चरति, परांश् च प्रज्ञापारमितायां समादापयति, प्रज्ञापारमितायाश् च वर्णं bhëate, ये चान्ये प्रज्ञापारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः. इति समुदये धर्मज्ञानम् स खलु पुनः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽगारम् अध्यावसन् जम्बूद्वीपं सप्तरत्नपरिपूर्णं k­tvà दानं ददाति, एवं चातुर्द्वीपकं लोकधातुं साहस्रं लोकधातुं द्विसाहस्रं लोकधातुं यावत् त्रिसाहस्रं महासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णं k­tvà दानं ददाति, न च कामगुणान् परिभुङ्क्ते सततसमितं ब्रह्मचारी भवति, न च कस्यचिद् अवमर्दनाकारं जनयति येनावमर्दनाकारेण परो ऽनात्तमनाः स्यात्, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं वज्रपानिर् यक्षः सदानुबद्धो भविष्यत्य्, अयं बोधिसत्त्वो महासत्त्वो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, yathà ममानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सततसमितं समनुबद्धो यावत् पञ्चवज्रपाणि कुलानि सततसमितं समनुबद्धानि भविष्यन्ति, स न शक्यते मनुष्यैर् अमनुष्यैर् वावक्रमनायानवमर्दनीयो #<(PSP_4:157)># भवति स देवेन và मारेण và brahmaïà và केनचिद् và पुनर्लोके सहधर्मेण. इति समुदये ऽन्वयज्ञानक्षान्तिः तस्य चित्तं न विक्षिप्यते बोधिमनसिकाराद् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्य नेन्द्रियाणि विकलानि भवन्ति श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतिन्द्रियं समाधिन्द्रियं प्रज्ञेन्द्रियं स सत्पुरुषो भविष्यति नासत्पुरुषः. सुभूतिर् आह: kiyatà भगवन् बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः? भगवान् आह: yadà सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तं न विनङ्क्ष्यते, etÃvatà सुभूते बोधिसत्त्वो महासत्त्वः सत्पुरुषो भवति नासत्पुरुषः, एभिर् अपि सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो बोधिमनसिकारैः समन्वागतो यानि तानि स्त्रीणाम् आवेशनानि वशीकरणानि मन्त्रविद्यौषधिभैषज्यानि तानि सर्वाणि सर्वेण सर्वं sarvathà सर्वन् न प्रयुक्ते न च प्रयोजयति न च स्त्रीणाम् आवेशनम् अन्यतरान्यतरं करोति, न स्त्रियाः पुरुषस्य và आदेशनाप्रातिहार्यं करोति, पुत्रो và ते भविष्यति dhÅtà và ते भविष्यति, कुलोद्गतो và भविष्यति, दीर्घायुष्को và भविष्यति. तत् कस्य हेतोः? tathà हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु निमित्तं न समनुपश्यति, स निमित्तम् असमनुपश्यन्, परिशुद्धाजीवो विहरति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति समुदये ऽन्वयज्ञानम् पुनर् अपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये ÃkÃrà यानि लिङ्गानि यानि निमित्तानि यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यस्, तान् आकारांस् तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि, तानि शृणु साधु च सुष्ठु च मनसिकुरु bhëi«ye ऽहम्, एवं भगवन्न् इत्य् आयुष्मां सुभूतिर् भगवतः प्रत्यश्रोषीत्. भगवान् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिमनसिकारैर् अविरहितो न स्कन्धयोगम् अनुयुक्तो #<(PSP_4:158)># विहरति, न धात्वायतनयोगम् अनुयुक्तो विहरति. न प्रतीत्यसमुत्पादाङ्गयोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि स शून्यतायां स्थितो न कस्यचिद् धर्मस्य हीनत्वं và उत्कृष्टत्वं và समनुपश्यति. इति निरोधे धर्मज्ञानक्षान्तिः न चौरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि स स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्याहरणं và हरनं và समनुपश्यति. इति निरोधे धर्मज्ञानम् न सेनाकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि स प्रकृतिशून्यतायां स्थितो न कस्यचिद् धर्मस्याल्पत्वं và बहुत्वं và समनुपश्यति. इति निरोधे ऽन्वयज्ञानक्षान्तिः न युद्धकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि सर्वधर्मतायां स्थितो न कस्यचिद् धर्मस्यानुनयं và प्रतिघं và समनुपश्यति. न ग्रामकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि सर्वशून्यतायां स्थितो न कस्यचिद् धर्मस्य निचयं वासंनिचयं và समनुपश्यति. न नगरकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि स आकाशशून्यतायां स्थितो न कस्यचिद् धर्मस्य संग्रहं वासंग्रहं và समनुपश्यति. न निगमकथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? tathà हि सुभूते कोट्यां स्थितो न कस्यचिद् धर्मस्यात्ययं वानत्ययं và समनुपश्यति. नात्मकथायोगम् अनुयुक्तो विहरति, एवं न सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यककथायोगम् अनुयुक्तो विहरति. तत् कस्य हेतोः? अत्यन्तविशुद्धत्वात् सर्वधर्माणाम् अन्यत्र प्रज्ञापारमिताकथायोगम् अनुयुक्तो विहरति, अविरहितश् च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः. इति निरोधे ऽन्वयज्ञानम् स दानपारमितायां चरन् न मात्सर्यकथायोगम् अनुयुक्तो विहरति, शीलपारमितायां चरन् न दौःशील्यकथायोगम् अनुयुक्तो विहरति, क्षान्तिपारमितायां चरन् न प्रतिघकथायोगम् अनुयुक्तो विहरति, वीर्यपारमितायां चरन् न कौशीद्यकथायोगम् अनुयुक्तो विहरति, ध्यानपारमितायां चरन् न विक्षेपकथायोगम् अनुयुक्तो विहरति, प्रज्ञापारमितायां चरन् न दौष्प्रज्ञाकथायोगम् अनुयुक्तो विहरति, सर्वधर्मशून्यतायां विहरन् धर्मकामश् चैव भवति नाधर्मकामः, स धर्मधातौ चरन् न भेद्यस्य धर्मस्य वर्णवादी #<(PSP_4:159)># भवति, समित्रकामो भवति नामित्रकामो बुद्धानां भगवताम् अन्तिके बोधिसत्त्वानां च महासत्त्वानां ये च श्रावकप्रत्येकबुद्धयानिकाः कुलपुत्रास् तान् अप्य् अनुत्तरायां सम्यक्संबोधौ समादापयति निवेशयति प्रतिष्ठापयति, स तथागतान् अर्हतः सम्यक्संबुद्धान् आकाङ्क्षति, दर्शनाय यत्र लोकधातौ तिष्ठन्ति ध्रियन्ते यापयन्ति, आकाङ्क्षंस् तत्रोपपद्यते, स इमैर् मनसिकारैर् रात्रिंदिवं विहरति यद् उत बुद्धमनसिकारैः. तत् कस्य हेतोः? tathà हि प्रायेण सुभूते 'vinivartanÅyà bodhisattvà महासत्त्वाः कामधातुप्रतिसंयुक्तान् मनसिकारान् utpÃdayitvà दशभिः कुशलैः कर्मपथैर् वर्तमानाः तेषु बुद्धक्षेत्रेषूपपद्यन्ते, यत्र संमुखीभूतास् tathÃgatà अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति. तत्र प्रथमं ध्यानम् utpÃdayitvà यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् utpÃdayitvà तत्रोपपद्यन्ते, यत्र संमुखीभूतास् tathÃgatà अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. इति मार्गे धर्मज्ञानक्षान्तिः पुनर् अपरं सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ऽध्यात्मशून्यतायां स्थितस्य यावद् अभावस्वभावशून्यतायां स्थितस्य स्मृत्युपस्थाने स्थितस्य सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेषु स्थितस्याप्रमाणध्यानारूप्यसमापत्तिषु स्थितस्यार्यसत्येषु स्थितस्य शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितस्य सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेषु स्थितस्याभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्थितस्य नैवं भवत्य्, अविनिवर्तनीयो वाहं न वाहम् अविनिवर्तनीय इति vicikitsà चास्य नोत्पद्यते. निःसंशयश् च भवति स्वकायां भूमौ. तत् कस्य हेतोः? tathà हि सो ऽणुम् अपि धर्मं न समनुपश्यति, यो विवर्तते và न và विवर्तते. तद्यथापि नाम सुभूते स्रोतआपन्नः स्रोतआपत्तिफलभूमौ स्थितो न काङ्क्षति न विचिकित्सति स्वकायां भूमाव् एवं सकृदागाम्यनागाम्यर्हत्त्वभूमौ स्थितो बुद्धभूमौ स्थितो न काङ्क्षति न विचिकित्सत्य्, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्वकायां भूमौ न काङ्क्षति न विचिकित्सति. #<(PSP_4:160)># स तत्राविनिवर्तनीयभूमौ स्थितो बुद्धक्षेत्रञ् च परिशोधयति, सत्त्वांश् च परिपाचयत्य्, उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते, न च मारकर्माणां वशेन गच्छति, सर्वाणि च तानि मारकर्माणि बुध्यते buddhvà च विध्वस्तानि विरलीकरोति. तद्यथापि नाम सुभूते पुरुष आनन्तर्यकर्मकारी आनन्तर्यचित्तेनाविरहितो यावन् मरणकालम् इत्य् अनुवर्तत एव तद् आनन्तर्यचित्तं, न च तत्रानन्तर्यचित्तं शक्नोति विष्कम्भयितुम्, अनुवर्तते चास्य तत् पर्युत्थानं यावन् मरणकालम्. एवम् एव सुभूते ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य तद् अविनिवर्तनीयचित्तं भूतं स्थितम् अविनिवर्तनीयभूमाव् अविकम्पन् तच् चित्तं, न शक्यते सदेवमानुषासुरेण लोकेन विवर्तयितुम्. तत् कस्य हेतोः? tathà हि तद् अविनिवर्तनीयचित्तं सदेवमानुषासुरम् अतिक्रम्य सम्यक्त्वनियामम् अवक्रान्तं स स्वकायां भूमौ स्थित्वाभिज्ञापरमपारमिताः प्राप्य बुद्धक्षेत्रं च परिशोधयति, सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, तेषु च बुद्धक्षेत्रेषु कुशलमूलान्य् avaropayitvà तांश् च बुद्धान् भगवतः परिपृच्छति परिप्रश्नयति पर्युपास्ते. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः tathà स्थितः, स मान उत्पन्नोत्पन्नानि च मारकर्माण्य् अवबुध्यते, utpannotpannÃnä च मारकर्माणां वशेन न गच्छति, तानि च मारकर्माण्य् उपायकौशल्येन भूतकोटीः शोधयति, svakÃyä च भूमौ न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? tathà हि स निःकाङ्क्षो भूतकोट्याः, न भूतकोटिम् एकां và द्वे và विकल्पयति, तस्य जातिविनिवृत्तस्यापि न श्रावकप्रत्येकबुद्धभूमौ चित्तम् उत्पद्यते. तत् कस्य हेतोः? tathà हि सुभूते बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्येषु धर्मेषु न कस्यचिद् धर्मस्योत्पादं và निरोधं và संक्लेशं và व्यवदानं và समनुपश्यति. इति मार्गे धर्मज्ञानम् तस्य खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य स्वलक्षणशून्येषु सर्वधर्मेषु न कस्यचिद् धर्मस्योत्पादं và निरोधं và संक्लेशं và व्यवदानं và समनुपश्यते. जातिविनिवृत्तस्यापि नैवं भवति, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम्, अभिसंभोत्स्य एवाहम् अनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? tathà हि सुभूते svalak«aïaÓÆnyà anuttarà सम्यक्संबोधिः. #<(PSP_4:161)># स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं स्थितः स्वकायां भूमाव्, अपरप्रत्ययः स्वकायां भूमाव्, अनवमर्दनीयः स्वकायां भूमौ. तत् कस्य हेतोः? tathà हि सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्व एवं स्थितो ऽसंहार्येण ज्ञानेन समन्वागतो भवति. सचेत् खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: 'हैव त्वम् अर्हत्त्वं प्राप्नु हि, न त्वं व्याकृतो ऽनुत्तरायां सरोयक्संबोधौ, न च त्वयानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धो, येन त्वं व्याक्रियथास् तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ, न च त्वयि ते आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो व्याक्रियते ऽनुत्तरायां सम्यक्संबोधौ. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वस् तद् वचनं Órutvà नावलीयते न संलीयते नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न च cittasyÃnyathà त्वं भवति वेदितव्यं, सुभूते बोधिसत्त्वेन महासत्त्वेन व्याकृतो ऽहं तैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? tathà हि मम ते धर्माः संविद्यन्ते यैर् धर्मैर् bodhisattvà mahÃsattvà व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ. इति मार्गे ऽन्वयज्ञानक्षान्तिः सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: माराधिष्ठितो và पुरुषः श्रावकत्वे त्वं कुलपुत्र व्याकृतो न त्वम् अनुत्तरायां सम्यक्संबोधौ, किं ते 'nuttarayà सम्यक्संबोध्या. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भविष्यति, मारो बतायं पापीयान् बुद्धवेषेणोपसंक्रान्तो माराधिष्ठितो và पुरुषो, न च तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वं महासत्त्वं श्रावकभूमौ và प्रत्येकबुद्धभूमौ và समादापयति. सचेद् अयम् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति: नैतद् buddhabhëitaæ न श्रावकैर् mÃrabhëitÃny एतानि सूत्राणि यत्र त्वं चरसि. वेदितव्यम् एतद् बोधिसत्त्वेन महासत्त्वेन मारो बतायं पापीयान् माराधिष्ठितो và पुरुषो, यो माम् अमुत्तरायाः सम्यक्संबोधेर् विवेचयति. वेदितव्यम् एतत् सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वः तैः पूर्वकैस् तथागतैर् #<(PSP_4:162)># अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ स्थितो ऽयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयायां भूमौ. तत् कस्य हेतोः? tathà ह्य् अस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य त आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यः. पुनर् अपरं सुभूते ऽविनिवर्तनियो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनैव योगम् आपद्यते ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सद्धर्मपरिग्रहं करोति. तत्र कतरो धर्मो यस्य कृतेन बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति? इह सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्माः ÓÆnyà इति धर्मं देशयति, तत्रैके मोहपुरुषाः प्रतिक्रोशन्ति प्रतिवहन्ति नैष धर्मो न विनयो नैतच् छास्तुः शासनम्, अस्य सुभूते कृतशो बोधिसत्त्वो महासत्त्व आत्मपरित्यागम् अपि करोति जीवितपरित्यागम् अपि करोति. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेनैवम् उपपरीक्षितव्यं, ये ऽपि ते tathÃgatà अर्हन्तः samyaksaæbuddhà धर्मं bhëi«yante, अहम् अपि तत्र गणनां यास्याम्य् अहम् अपि तत्र व्याकृतो ममाप्य् एष धर्मो यस्य धर्मस्य कृतेनाहम् आत्मपरित्यागं करोमि जीवितपरित्यागं करोमीमं सुभूते ऽर्थवशं संपश्य बोधिसत्त्वो महासत्त्वः सद्धर्मपरिग्रहस्य कृतेनात्मपरित्यागं करोति जीवितपरित्यागं करोत्य्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वस् तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मं देशयतो न काङ्क्षति न विचिकित्सति, यं च ते buddhà भगवन्तो धर्मं bhëante तं सर्वम् उद्गृह्णाति तथोद्गृहीतञ् च समानं न विप्रणाशयति. तत् कस्य हेतोः? यथापि तद् धारणीप्रतिलब्धत्वात्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: katamasyà भगवन् धारण्याः प्रतिलब्धत्वाद् बोधिसत्त्वस्य महासत्त्वस्य tathÃgatabhëitÃ÷ sÆtrÃntà न विप्रणश्यन्ति? #<(PSP_4:163)># भगवान् आह: धारणधारणीप्रतिलब्धस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्य tathÃgatabhëitÃ÷ sÆtrÃntà न विप्रणश्यन्ति. सुभूतिर् आह: तथागतस्यैव भगवन्न् अर्हतः सम्यक्संबुद्धस्य न ÓrÃvakabhëitÃni न devabhëitÃni न nÃgabhëitÃni न yak«abhëitÃni न gandharvabhëitÃni nÃsurabhëitÃni न garu¬abhëitÃni न kiænarabhëitÃni न mahoragabhëitÃni. भगवान् आह: ये केचित् सुभूते रुतसंकेतघोषाः सर्वत्र बोधिसत्त्वो महासत्त्वो न काङ्क्षति न विचिकित्सति. तत् कस्य हेतोः? यथापि नाम तद् धारणधारणीप्रतिलब्धत्वाद्, एभिः सुभूते आकारैर् एभिर् लिङ्गैर् एभिर् निमित्तैः समन्वागतो ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महागुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, प्रमाणगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, 'परिमितगुणसमन्वागतो ऽयं भगवन्न् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत् महागुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, 'प्रमाणगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, परिमितगुणसमन्वागतः सुभूते ऽविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः. तत् कस्य हेतोः? tathà ह्य् अनेनानन्तम् अपर्यन्तं ज्ञानं प्रतिलब्धम् असंहार्यं श्रावकप्रत्येकबुद्धैस्, तत्र च ज्ञाने स्थित्वाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रतिसंविदो ऽभिनिर्हरति याभिः प्रतिसंविद्भिर् अभिनिर्हृताभिः सदेवमानुषासुरेण लोकेन न शक्यः पर्यादातुम्. इति मार्गे ऽन्वयज्ञानम् इति दर्शनमार्गस्थावैवर्तिकलक्षणम् अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रतिबलो भगवांस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य गङ्गानदीवालुकोपमान् कल्पान् आकारलिङ्गनिमित्तानि निर्देष्टुं यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः प्रभाव्यते साधु भगवन् गम्भीराणि गम्भिराणि स्थानानि निर्दिशतु यत्र sthitvà बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् #<(PSP_4:164)># परिपूरयति, अध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां परिपूरयति, आर्यसत्यान्य् अप्रमाणध्यानारूप्यसमापत्तिः परिपूरयति, शून्यतानिमित्ताप्रणिहिताभिज्ञाः परिपूरयति, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि परिपूरयति, दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् परिपूरयति, सर्वाकारज्ञतां परिपूरयति. इति गम्भीरो भावनामार्गः एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: साधु साधु सुभूते, साधु खलु पुनस् त्वं सुभूते यस् त्वम् अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम् अर्थाय गम्भीराणि गम्भीराणि स्थानानि परिपृच्छितव्यानि मन्यसे, गम्भीरम् इति सुभूते ÓÆnyatÃyà एतद् अधिवचनम् आनिमित्तस्याप्रणिहितस्यानभिसंस्कारस्यानुत्पादस्यानिरोधस्यानिर्वाणस्याशान्तस्य tathatÃyà भूतकोटेर् धर्मधातोर् इमानि तानि सुभूते गम्भीरगम्भीराणि स्थानानि येषाम् एतद् अधिवचनं यद् इदं निर्वाणम् इति. सुभूतिर् आह: निर्वाणस्यैवैतद् भगवन्न् अधिवचनं न पुनर् भगवन् सर्वधर्माणाम्? भगवान् आह: सर्वधर्माणाम् एवैतत् सुभूते ऽधिवचनं गम्भीरम् इति. तत् कस्य हेतोः? रूपं सुभूते गम्भीरम्, एवं vedanà संज्ञा संस्कारा, विज्ञानम् अपि सुभूते गम्भीरं, चक्षुर् अपि सुभूते गम्भीरम्, एवं श्रोत्रं घ्राणं jihvà कायो मनो ऽपि सुभूते गम्भीरं, rÆpaÓabdagandharasaspra«Âavyadharmà अपि सुभूते गम्भीराश्, चक्षुर्विज्ञानं सुभूते गम्भीरं, चक्षुःसंस्पर्शः सुभूते गम्भीरः, cak«u÷saæsparÓapratyayà vedanà सुभूते गम्भीरा. एवं श्रोत्रं घ्राणं jihvà कायो, मनोविज्ञानं सुभूते गम्भीरं, मनःसंस्पर्शः सुभूते गम्भीरः, mana÷saæsparÓapratyayà vedanà सुभूते गम्भीरा, पृथिवीधातुर् अपि सुभूते गम्भीरः, एवम् अब्धातुः तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुः सुभूते गम्भीरः. प्रतीत्यसमुत्पादः सुभूते गम्भीरो, 'vidyà सुभूते गम्भीरा, एवं saæskÃrà विज्ञानं नामरूपं षडायतनं स्पर्शो vedanà t­«ïà उपादानं भवो जातिर् जरामरणं शोकपरिदेवदुष्खदौर्मनस्योपायासाः सुभूते गम्भीराः, सर्वशून्यतासर्वविमोक्षसमाधिसमापत्तिधारणीमुखं सुभूते गम्भीरं, saptatriæÓadbodhipak«yà धर्माः सुभूते गम्भीरा, अप्रमाणध्यानारूप्यसमापत्तय आर्यसत्यानि सुभूते गम्भीराणि, त्रीणि विमोक्षमुखानि सुभूते गम्भीराणि, #<(PSP_4:165)># अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माः सुभूते गम्भीराः, बोधिर् अपि सुभूते गम्भीरा. कथञ् च पुनः सुभूते रूपं गम्भीरं? yathà rÆpatathatà tathà गम्भीरं, yathà vedanÃtathatà tathà गम्भीरं, yathà saæj¤Ãtathatà tathà गम्भीरं, yathà saæskÃratathatà tathà गम्भीरं, yathà vij¤Ãnatathatà tathà गम्भीरं, yathà skandhadhÃtvÃyatanatathatà tathà गम्भीरं, yathà pratÅtyasamutpÃdatathatà tathà गम्भीरं, yathà pratÅtyasamutpÃdÃÇgatathatà tathà गम्भीरम्, एवं yathà sarvapÃramitÃtathatà tathà गम्भीरं, yathà sarvaÓÆnyatÃtathatà tathà गम्भीरं, yathà बोधिपक्ष्याणां धर्माणां tathatà tathà गम्भीरं, yathÃryasatyÃpramÃïadhyÃnÃrÆpyasamÃpattitathatà tathà गम्भीरं, yathà sarvavimok«asamÃdhisamÃpattidhÃraïÅmukhatathatà tathà गम्भीरं, yathà ÓÆnyatÃnimittÃpraïihitÃbhij¤Ãtathatà tathà गम्भीरं, yathà daÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmatathatà tathà गम्भीरं, yathà bodhitathatà tathà गम्भीरम्. इति भावनामार्गगाम्भीर्यम् सुभूतिर् आह: कथं भगवन् रूपस्य तथता? भगवान् आह: यत्र सुभूते तथतायां न रूपं नान्यत्र रूपाद्, यत्र सुभूते तथतायां न vedanà नान्यत्र वेदनायाः, यत्र सुभूते तथतायां न संज्ञा नान्यत्र संज्ञयाः, यत्र सुभूते तथतायां न saæskÃrà नान्यत्र संस्कारेभ्यो, यत्र सुभूते तथतायां न विज्ञानं नान्यत्र विज्ञानाद्. एवं यत्र सुभूते तथतायां न स्कन्धधात्वायतनानि नान्यत्र स्कन्धधात्वायतनेभ्यो, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादो नान्यत्र प्रतीत्यसमुत्पादाद्, यत्र सुभूते तथतायां न प्रतीत्यसमुत्पादङ्गानि नान्यत्र प्रतीत्यसमुत्पादाङ्गेभ्यो, यत्र सुभूते तथतायां न sarvapÃramità नान्यत्र सर्वपारमिताभ्यो, यत्र सुभूते तथतायां न sarvaÓÆnyatà नान्यत्र सर्वशून्यताभ्यो, यत्र सुभूते तथतायां न bodhipak«yà dharmà नान्यत्र बोधिपक्षेभ्यो धर्मेभ्यो, यत्र सुभूते तथतायां न सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानि नान्यत्र सर्वविमोक्षसमाधिसमापत्तिधारणीमुखेभ्यो यत्र सुभूते तथतायां नार्यसत्याप्रमाणध्यानारूप्यसमापत्तयो नान्यत्रार्यसत्याप्रमाणध्यानारूप्यसमापत्तिभ्यो, यत्र सुभूते तथतायां नाभिज्ञादशबलवैशारद्यप्रतिसंविदो नान्यत्राभिज्ञादशबलवैशारद्यप्रतिसंविद्भ्यो, यत्र सुभूते तथतायां nÃveïikÃbuddhadharmà नान्यत्रावेणिकेभ्यो बुद्धधर्मेभ्यो, यत्र सुभूते तथतायां न बोधिर् नान्यत्र बोधेः तथता. #<(PSP_4:166)># एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावत् सूक्ष्मेणोपायेनाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो रूपतश् च वारितो निर्वाणं च सूचितम्. एवं वेदनायाः संज्ञायाः संस्कारेभ्यो, विज्ञानतश् च वारितो निर्वाणं च सूचितं, सर्वधर्मसंग्रहे ऽप्य् अस्य लौकिकलोकोत्तरेण सास्रवेणानास्रवेण सास्रवाणास्रवेभ्यो वारितो निर्वाणं च सूचितम्. इति भावनामार्गस्य samÃropÃpavÃdÃntamuktà एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: yadà पुनः सुभूते बोधिसत्त्वो महासत्त्व इमानि गम्भीरगम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति तुलयिष्यत्य् उपनिध्यास्यति. इति भावनापथः एवं mayà स्थातव्यं yathà प्रज्ञापारमितायाम् आज्ञप्तम्, एवं mayà शिक्षितव्यं yathà प्रज्ञापारमितायाम् आख्यातम्, एवं mayà प्रतिपत्तव्यं yathà प्रज्ञापारमितायाम् उद्दिष्टम् इत्य्. अयं सुभूते बोधिसत्त्वो महासत्त्वः tathà संपादयंस् तथोपनिध्यायंस् तथोपपरीक्षमाणस् tathà प्रयुज्यमानस् tathà घटमानस् tathà व्यायच्छमानः. इति निर्वेधाङ्गदो भावनापथः स तेन चित्तोत्पादेनासंख्येयम् अप्रमेयम् अपरिमाणकुशलमूलं परिग्रहीष्यत्य् अपरिमाणात् कल्पात् संसाराच् छोरयिष्यति विपृष्ठीकरिष्यति व्यन्तीकरिष्यति, कः पुनर् वादो यदाव्यवकीर्णः प्रज्ञापारमितायांश् चरन् बोधिप्रतिसंयुक्तैर् मनसिकारैर् विहरिष्यति. तद्यथापि नाम सुभूते स पुरुषो रागचरितो वितर्कचरितस् tasyÃnyatarayà striyà सार्धम् abhirÆpayà prÃsÃdikayà darÓanÅyayà सह संकेतः कृतः स्यात् sà च स्त्री paraparig­hÅtà न लभते गृहतो निष्क्रमणाय. तत् किं मन्यसे? सुभूते किं प्रतिसंयुक्तास् तस्य पुरुषस्य vitarkà वर्तेरन्न् इति. सुभूतिर् आह: strÅpratisaæyuktà एवं भगवंस् तस्य पुरुषस्य vitarkà वर्तेरन्न्, इयं मे स्त्री Ãgatà etayà सार्धं निषीदिष्यामि प्रतिक्रमिष्यामि परिचारयिष्यामीति. भगवान् आह: तत् किं मन्यसे? सुभूते rÃtryà và दिवसस्य वात्ययेन कियन्तस् तस्य पुरुषस्य vitarkà वर्तेरन्. सुभूतिर् आह: बहवो भगवन् बहवः सुगत तस्य पुरुषस्य दिवसस्य वात्ययेन rÃtryà वात्ययेन vitarkà वर्तेरन्. #<(PSP_4:167)># भगवान् आह: यावन्तः सुभूते तस्य पुरुषस्य दिवसस्य वात्ययेन rÃtryà वात्ययेन vitarkà वर्तन्ते, इयतः कल्पान् स बोधि सत्त्वो महासत्त्वः संसाराच् छोरयति विपृष्ठीकरोति व्यन्तीकरोति य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां शिक्षते उपपरीक्षते उपनिध्यायति tathà tathà च योगम् आपद्यते, yathà yathà तान् दोषान् विवर्जयति यैर् दोषैर् bodhisattvà mahÃsattvà विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. एवं योगन् अनुयुक्तस्य सुभूते बोधिसत्त्वस्य महासत्त्वस्यानेन विहारेण विहरतो yathà प्रज्ञापारमितायाम् उपदिष्टायाम् एकदिवसेन यत् कुशलमूलं येन कुशलमूलेन gaÇgÃnadÅvÃlukopamà लोकधातवः परिपूर्णाः स्युर्, नेदं तस्य कुशलस्य शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि यावत् कोटीनियुतशतसहस्रतमीम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिशाम् अपि उपनिषदम् अपि नोपैति. इति त्रिविधो ऽनुशंसः पुनर् अपरं सुभूते यो बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà विरहितो गङ्गानदीवालुकोपमान् कल्पान् दानं दद्यात् त्रिषु रत्नेषु बुद्धरत्ने धर्मरत्ने संघरत्ने. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्राधिमात्रः भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? एष हि बोधिसत्त्वानां महासत्त्वानां मार्गो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति प्रतिपक्षो मृदुमृदुः तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् स्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेद्, एवं सकृदागामिष्व् अनागामिष्व् अर्हत्सु दक्षिणां प्रतिष्ठापयेत्, प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. #<(PSP_4:168)># सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्रमध्यः भगवान् आह: अयम् एव ततः सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्यते. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वनियामम् अवक्रामति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इति प्रतिपक्षो मृदुमध्यः तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् दानं दद्याच् छीलं रक्षेत् k«Ãntyà संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत् ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो ऽधिमात्रमृदुः भगवान् आह: अतः सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि दानं दद्याच् छीलं रक्षेत् k«Ãntyà संपादयेद् वीर्यम् आरभेत ध्यानं समापद्येत प्रज्ञां भावयेत्. तत् कस्य हेतोः? मातैषा बोधिसत्त्वानां महासत्त्वानां यद् उत praj¤ÃpÃramità जनयित्री चैषा बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. अत्र हि सुभूते प्रज्ञापारमितायां sthitvà bodhisattvà महासत्त्वाः सर्वधर्मान् परिपूरयन्ति. इति प्रतिपक्षो मृद्वधिमात्रः तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन् सत्त्वेभ्यो धर्मदानं दद्यात्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्याधिमात्रः भगवान् आह: अतः सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि सत्त्वेभ्यो धर्मदानं दद्यात्. तत् कस्य हेतोः? tathà हि सुभूते यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः #<(PSP_4:169)># स सर्वाकारज्ञतयाविरहितो यः पुनः सुभूते बोधिसत्त्वो महिसत्त्वः प्रज्ञापारमितयाविरहितः सर्वाकारज्ञतयाविरहितः, तस्मत् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितयाविरहितेन भवितव्यम्. इति प्रतिपक्षो मध्यमृदुः तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà विरहितो गङ्गानदीवालुकोपमान् कल्पान् योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिर् योगम् आपद्येत चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् ÃryëÂaÇgena मार्गेण योगम् आपद्येत चतुर्भिर् आर्यसत्यैर् अष्टभिर् विमोक्षैर् नवभिर् अनुपूर्वविहारसमापत्तिभिः ÓÆnyatÃnimittà प्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकबुद्धधर्मैर् योगम् आपद्येत. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्यमध्यः भगवान् आह: अतः सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेत्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायाम् एकम् अपि दिवसं योगम् आपद्येत चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः चतुर्भिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् ÃryëÂÃÇgena मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् यावद् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् योगम् आपद्येत. तत् कस्य हेतोः? अस्थानं सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितः sarvÃkÃraj¤atÃyà विवर्तते नेदं स्थानं विद्यते. स्थानञ् च खलु पुनः सुभूते ऽवकाशश् च यद् बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà विरहितः sarvÃkÃraj¤atÃyà विवर्तते, स्थानम् एतद् विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितयाविरहितेन भवितव्यम्. इति प्रतिपक्षो मध्यमध्यः तत् किं मन्यसे? सुभूते यो बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitayà #<(PSP_4:170)># विरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठंस् तद् आमिषदानं धर्मदानं ताभ्यां प्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मध्यमृदुः भगवान् आह: अतः स सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वैकदिवसम् अपि तद् आमिषदानं धर्मदानं ताभ्यां च प्रज्ञापारमिताप्रतिसंलयनप्रतिसंयुक्तान् मनसिकारान् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमः परिणामो यद् उत प्रज्ञापारमितापरिणामः. यः पुनः praj¤ÃpÃramitayà विरहितः परिणामो न स परिणामः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन praj¤ÃpÃramitÃpariïÃmanà कुशलमूलेन भवितव्यम्. इति प्रतिपक्षो मध्याधिमात्रः तत् किं मन्यसे? सुभूते यः कश्चित् कुलपुत्रो và kuladuhità và प्रज्ञापारमिताविरहितो गङ्गानदीवालुकोपमान् कल्पांस् तिष्ठन्न् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानां यं कुशलमूलं तत् सर्वम् अनुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् किं मन्यसे? सुभूते ऽपि नु स कुलपुत्रो và kuladuhità và ततोनिदानं बहुपुण्यं प्रसवेत्. सुभूतिर् आह: बहु भगवन् बहु सुगत. इति विपक्षो मृद्वधिमात्रः भगवान् आह: अतः सुभूते कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेद्, य इह गम्भीरायां प्रज्ञापारमितायां यथोपदिष्टायां sthitvà एकदिवसम् अपि यं कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? एष हि परमो ऽनुमोदनापरिणामो यद् उत praj¤ÃpÃramitÃnumodanà परिणामस्, तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन praj¤ÃpÃramitÃnumodanÃpariïÃmanà कुशलमूलेन भवितव्यम्. इति प्रतिपक्षो ऽधिमात्रमृदुः एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: yadà पुनर् भगवन्न् अभिसंस्कारः कल्पित इत्य् उक्तो bhagavatà tadà कथं स #<(PSP_4:171)># कुलपुत्रो và kuladuhità và बहुतरं पुण्यं प्रसवेत्? न च भगवन्न् अभिसंस्कारेण Óakyà सम्यग्दृष्टिर् và नियामो वावक्रमितुं स्रोतआपत्तिफलं वानुप्राप्तुं सकृदागामिफलं và अनागामिफलं và अर्हत्त्वं वानुप्राप्तुं प्रत्येकां và बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक् संबोधिम् अभिसंबोद्धुम्. इति विपक्षो मृदुमध्यः भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न ह्य् अभिसंस्कारेण Óakyà सम्यग्दृष्टिर् và नियामो वावक्रमितुं स्रोतआपत्तिफलं và अनुप्राप्तुं सकृदागामिफलं và अनागामिफलं và अर्हत्त्वं वानुप्राप्तुं प्रत्येकां và बोधिम् अनुप्राप्तुम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स चापि सुभूते अभिसंस्कारो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः शून्यक एवाख्यायते, रिक्तक एवाख्यायते, तुच्छक एवाख्यायते, असारक एवाख्यायते. तत् कस्य हेतोः? tathà हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितो बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां सुशिक्षितः. इति प्रतिपक्षो ऽधिमात्रमध्यः स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो इह शून्यतायां sthitvà yathà यथाभिसंस्कारान् प्रत्यवेक्षते tathà tathà बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति, yathà yathà बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो भवति tathà तथासंख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवेत्. इत्य् अर्थक्षिप्तविपक्षस्य मृदुमृदुः प्रतिपक्षो ऽधिमात्राधिमात्रः इति भावनामार्गस्थावैवर्तिकलक्षणम् सुभूतिर् आह: असंख्येयस्य च भगवन्न् अप्रमेयस्य चापरिमाणस्य च कः प्रतिविशेषः? किं नानाकरणम्? भगवान् आह: असंख्येयम् इति सुभूते यस्य saækhyà न विद्यते यः संख्यान् नोपैति, असंख्येयम् इति và अप्रमाणम् इति và सुभूते यस्य प्रमाणन् नोपलभ्यते ऽतीतानागतप्रत्युत्पन्नेषु धर्मेषु, अपरिमाणम् इति सुभूते यन् न शक्यं प्रमातुम्. सुभूतिर् आह: स्याद् भगवन् पर्यायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, vedanà संज्ञा saæskÃrà विज्ञानम् अपि भगवन्न् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्. #<(PSP_4:172)># भगवान् आह: स्यात् सुभूते पर्यायो येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, वेदनापि संज्ञापि saæskÃrà अपि, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्याद् इत्य् असंख्येयादीनाम् उपलक्षणाम्. कतमेन भगवन् पर्यायेण रूपम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्, vedanà संज्ञा संस्कारा, विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्? भगवान् आह: रूपं सुभूते शून्यम् असं ख्येयम् अप्रमेयम् अपरिमाणं, vedanà संज्ञा संस्कारा, विज्ञानं सुभूते शून्यम् असंख्येयम् अप्रमेयम् अपरिमाणं स्यात्. सुभूतिर् आह: किं पुनर् भगवन् रूपम् एव शून्यं, vedanà संज्ञा संस्कारा, विज्ञानम् एव शून्यं, न पुनः sarvadharmà अपि शून्याः? भगवान् आह: तत् किं मन्यसे? सुभूते न mayà सर्वधर्माः ÓÆnyà इत्य् आख्याताः. सुभूतिर् आह: ÓÆnyà इति भगवन् सर्वधर्मास् तथागतेनाख्याता, ये च भगवन् ÓÆnyà ak«ayà अपि ते, asaækhyeyà अपि ते aprameyà अपि ते, aparimÃïà अपि ते, न भगवन् शून्यतायाः संख्योपलभ्यते, न प्रमाणम् उपलभ्यते, न परिमाणम् उपलभ्यते, इत्य् असंख्येयादीनां स्वभावलक्षणं, तस्मात् तर्हि भगवन् नैषां धर्माणाम् अर्थतो và व्यञ्जनतो và नानाकरणम् उपलभ्यते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नैषां धर्माणाम् अर्थतो và व्यञ्जनतो và नानाकरणम् उपलभ्यते. अनभिलप्यम् एतत् सुभूते तथागतेनाभिलपितम्, अक्षयम् इति và असंख्येयम् इति và अप्रमेयम् इति và अपरिमाणम् इति và शून्यम् इति và आनिमित्तम् इति và अप्रणिहितम् इति và अनभिसंस्कारम् इति và अनुत्पाद इति và विराग इति và निरोध इति và निर्वाणम् इति và देशनानिष्पन्दनिर्देश एष सुभूते तथागतस्याक्षयम् इति यावन् निर्वाणम् इति चेति चोद्यपूर्वकस् तथागतकरुणानिष्पन्दनिर्देशः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावद् इयं धर्माणां dharmatà तथागतेन देश्यते, sà च dharmatà anabhilapyà यथाहं भगवन् भगवतो bhëitasyÃrtham आजानामि, tathà sarvadharmà भगवन्न् अनभिलप्याः. #<(PSP_4:173)># भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते अनभिलप्या, yà सुभूते धर्माणाम् anabhilapyatà sà शून्यता, न च ÓÆnyatà शक्याभिलपितुम्. सुभूतिर् आह: किं पुनर् भगवन्न् अनभिलाप्यस्यार्थस्य वृद्धिर् và परिहाणिर् वा? भगवान् आह: न सुभूते अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिर्. सुभूतिर् आह: सचेद् भगवन्न् अनभिलप्यस्यार्थस्य नापि वृद्धिर् नापि परिहाणिः, dÃnapÃramitÃyà अपि न वृद्धिर् न परिहाणिर् भविष्यति, एवं ÓÅlak«ÃntivÅryadhyÃnapÃramitÃyà अपि न वृद्धिर् न परिहाणिर् भविष्यति, praj¤ÃpÃramitÃyà अपि न वृद्धिर् न परिहाणिर् भविष्यति, चतुर्णां स्मृत्युपस्थानानां न वृद्धिर् न परिहाणिर् भविष्यति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् ÃryëÂÃÇgikasya मार्गस्य न वृद्धिर् न परिहाणिर् भविष्यति, अष्टानां विमोक्षाणां न वृद्धिर् न परिहाणिर् भविष्यति, नवानुपूर्वविहारसमापत्तीनाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् आर्यसत्यानां शून्यतानिमित्ताप्रणिहिताभिज्ञानं न वृद्धिर् न परिहाणिर् भविष्यति, दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां न वृद्धिर् न परिहाणिर् भविष्यति adhyÃtmaÓÆnyatÃyà bahirdhÃÓÆnyatÃyà adhyÃtmabahirdhÃÓÆnyatÃyà यावद् abhÃvasvabhÃvaÓÆnyatÃyà न वृद्धिर् न परिहाणिर् भविष्यति, अष्टादशानाम् आवेणिकबुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति. सचेद् भगवन्न् आसां षण्णां पारमितानां न वृद्धिर् न परिहाणिर् भविष्यति, यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिर् भविष्यति, tadà abhavyà हि भगवन् सर्वाकारज्ञतानुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुम् इत्य् अनभिलप्यस्य hÃniv­ddhyà भावेन चोद्यम्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नानभिलप्यस्यार्थस्य वृद्धिर् và परिहाणिर् वा. सचेत् पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवति, अहं praj¤ÃpÃramitayà विवर्द्धे, 'हं dhyÃnapÃramitayà विवर्द्धे, 'हं vÅryapÃramitayà विवर्द्धे, 'हं k«ÃntipÃramitayà विवर्द्धे, 'हं ÓÅlapÃramitayà विवर्द्धे, 'हं dÃnapÃramitayà विवर्द्धे. एष च पुनर् अस्यैवं भवति, नामधेयमात्रम् एतद् यद् इदं दानपारमिता, स दानपारमितायां #<(PSP_4:174)># चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति, tathà च परिणामयति yathÃnuttarà सम्यक्संबोधिर्, एवं ÓÅlak«ÃntivÅryadhyÃnapÃramità प्रज्ञापारमितायां चरंस् तान् मनसिकारांस् तांश् चित्तोत्पादांस् तानि च कुशलमूलान्य् अनुत्तरायै सम्यक्संबोधये परिणामयति yathÃnuttarà सम्यक्संबोधिर् इति परिहारः. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: katamà च पुनर् भगवन्न् anuttarà सम्यक्संबोधिः? भगवान् आह: सर्वधर्माणां tathatÃnuttarà सम्यक्संबोधिः. सुभूतिर् आह: कतमैषा भगवन् सर्वधर्माणां tathatà yÃnuttarà सम्यक्संबोधिः? भगवान् आह: yà सुभूते रूपस्य tathatà yà वेदनायास् tathatà yà संज्ञयाः tathatà yà संस्काराणां tathatà yà विज्ञानस्य तथता, एवं yà skandhatathatà yà dhÃtutathatà yà Ãyatanatathatà yà pratÅtyasamutpÃdatathatà yà प्रतीत्यसमुत्पादाङ्गतथता, एवं यावद् yà निर्वाणस्य tathatà sÃnuttarà सम्यक्संबोधिः, sà नैव विवर्द्धते न परिहीयते. तत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितयाविरहितो ऽभीक्स्णं बहुलं विहरति, न कस्यचिद् धर्मस्य वृद्धिं và परिहाणिं và समनुपश्यति. एवं खलु सुभूते अनभिलप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिर्, एवं च सुभूते dÃnapÃramitÃyà न वृद्धिर् न परिहाणिर्, एवं ÓÅlak«ÃntivÅryadhyÃnapraj¤ÃpÃramitÃyà न वृद्धिर् न परिहाणिर्, एवं शून्यतानां बोधिपक्ष्याणां धर्माणाम् आर्यसत्यानाम् अप्रमाणध्यानारूप्यसमापत्तीनां सर्वविमोक्षसमाधिसमापत्तिधारणीमुखानाम् अभिज्ञानां शून्यतानिमित्ताप्रणिहितानां दशानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां न वृद्धिर् न परिहाणिः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अवृद्ध्यपरिहाणियोगेन. इति बोधिलक्षणम् सुभूतिर् आह: तत् किं प्रथमचित्तोत्पादेन भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, उताहो पश्चिमेन चित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? यदि तावद् भगवन् बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादेनानुत्तरां #<(PSP_4:175)># सम्यक्संबोधिम् अभिसंबुध्यते, तत् पूर्वकश् चित्तोत्पादः पश्चिमेन चित्तोत्पादेनासमवसृतः, पश्चिमश् चित्तोत्पादः पूर्वकेन चित्तोत्पादेनासमवसृतः, एवम् असमवसृतानां भगवंश् चित्तचैतसिकानां धर्माणां कथं कुशलमूलान्य् उपचयं गच्छन्ति, न चानुपचितैः कुशलमूलैः ÓakyÃnuttarà सम्यक्संबोधिर् अभिसंबोद्धुम्? इति मनसोर् असमवधानेन चोद्यम् भगवान् आह: तेन हि सुभूते उपमां ते करिष्याम्य् अस्यैवार्थस्य विज्ञापनाय, upamayà ihaikatyà विद्वांसः पुरुषा bhëitasyÃrtham आज्ञास्यन्ति. तत् किं मन्यसे? सुभूते तैलप्रद्योतस्य ज्वलितस्य दीप्यमानायां वर्तौ प्रथमाभिनिपातेनार्चिषः sà वर्तिर् दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषः sà वर्तिर् दग्धा. सुभूतिर् आह: न भगवन् प्रथमाभिनिपातेनार्चिषः sà वर्तिर् dagdhà न च प्रथमाभिनिपातम् अनागम्यार्चिषः sà वर्तिर् दग्धा, न भगवन् पश्चिमाभिनिपातेनार्चिषः sà वर्तिर् दग्धा, न च पश्चिमाभिनिपातम् अनागम्यार्चिषः sà वर्तिर् दग्धा. भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु sà वर्तिर् दग्धा. सुभूतिर् आह: dagdhà भगवन् dagdhà सुगत. भगवान् आह: एवम् एव सुभूते न प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेन सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अत्र हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय दश भूमीः परिपूरयित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. सुभूतिर् आह: katamà भगवन् दश भूमीः paripÆrayitvà बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? भगवान् आह: शुक्लविपश्यनाभूमिं सुभूते paripÆrayitvà बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, एवं गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृतावीभूमिं paripÆrayitvà बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् #<(PSP_4:176)># अभिसंबुध्यते, श्रावकप्रत्येकबुद्धभूमिं paripÆrayitvà बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बोधिसत्त्वभूमिं paripÆrayitvà बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, बुद्धभूमिं paripÆrayitvà बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, तत्र बोधिसत्त्वो महासत्त्वो दशसु भूमिषु शिक्षमाणो न च प्रथमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च प्रथमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च पश्चिमचित्तोत्पादम् अनागम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधिम्. इति दीपदृष्टान्तेन परिहारः सुभूतिर् आह: गम्भीरो भगवन् प्रतीत्यसमुत्पादो, न च नाम भगवन् प्रथमचित्तोत्पादेन, न च प्रथमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, न च नाम भगवन् पश्चिमेन चित्तोत्पादेन, न च पश्चिमचित्तोत्पादम् अनागम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अभिसंबुध्यते च भगवन् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम्. भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तं निरुद्धम् अपि नु तत् पुनर् एवोत्पत्स्यते. सुभूतिर् आह: नो हीदं भगवन्. इत्य् उत्पादगाम्भीर्यम् भगवान् आह: तत् किं मन्यसे? सुभूते यच् चित्तम् उत्पन्नम् अपि नु तन् निरोधधर्मि. सुभूतिर् आह: निरोधधर्मि भगवन् निरोधधर्मि सुगत. भगवान् आह: तत् किं मन्यसे? सुभूते यन् निरोधधर्मि तन् निरोत्स्यते. सुभूतिर् आह: नो हीदं भगवन्. इति निरोधगाम्भीर्यम् भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति yathà तथता. सुभूतिर् आह: तथैव भगवं स्थास्यति yathà तथता. #<(PSP_4:177)># भगवान् आह: तत् किं मन्यसे? सुभूते तथैव स्थास्यति yathà tathatà भूतकोटिर् भविष्यति. सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते gambhÅrà तथता. सुभूतिर् आह: gambhÅrà भगवन्. इति तथतागाम्भीर्यम् भगवान् आह: तत् किं मन्यसे? सुभूते तथैव चित्तं yathà तथता. सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते अन्यत्र तथतायाश् चित्तम्. सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञेयगाम्भीर्यम् भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु tathatà तथतां समनुपश्यति. सुभूतिर् आह: नो हीदं भगवन्. इति ज्ञानगाम्भीर्यम् भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स गम्भीरायां प्रज्ञापारमितायां चरति. सुभूतिर् आह: यो भगवैम् एवं चरति, स गम्भीरायां प्रज्ञा पारमितायां चरति. भगवान् आह: तत् किं मन्यसे? सुभूते य एवं चरति, स कुत्र चरति. सुभूतिर् आह: यो भगव्न्न् एवं चरति, स न कुत्रचिच् चरति. तत् कस्य हेतोस्? tathà हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एते samudÃcÃrà न भवन्ति, न समुदाचरन्ति तथतायां स्थितस्य न भगवन् किञ्चित् समुदाचारति, नापि तत्र कश्चित् समुदाचरति. इति चर्यागाम्भीर्यम् एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां चरति स कुत्र चरति? सुभूतिर् आह: चरति भगवन् परमार्थे यत्र द्वयसमुदाचारो न संविद्यते. भगवान् आह: तत् किं मन्यसे? सुभूते यः परमार्थे चरति समुदाचारे चरति, स निमित्ते चरति. सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते अपि नु तेन निमित्तसंज्ञा वानिमित्तसंज्ञा và vibhÃvità भवति. #<(PSP_4:178)># सुभूतिर् आह: नो हीदं भगवन्. इत्य् अद्वयगाम्भीर्यम् भगवान् आह: तत् कथं सुभूते बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा và आनिमित्तसंज्ञा và न vibhÃvità भवति? एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: न भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रयुज्यते, निमित्तं và भावयिष्याम्य् अनिमित्तं và भावयिष्यामीति, इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नापरिपूर्णैर् दशभिस् तथागतबलैर् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् mahÃmaitryà mahÃkaruïayà अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. इदं पुनर् भगवन् बोधिसत्त्वस्य महासत्त्वस्योपायकौशल्यं येनोपायकौशल्येन न कंचिद् धर्मं भावी và करोत्य् अभावी và करोति. तत् कस्य हेतोः? tathà हि भगवन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वलक्षणशून्यतायां स्थितस्, तत्र च स्वलक्षणशून्यतायां sthitvà त्रीन् समाधीन् समापद्यते, सत्त्वानां कृतशस् तैश् च समाधिभिः सत्त्वान् परिपाचयति. एवं भगवन् बोधिसत्त्वो महासत्त्वस् त्रीन् समाधीन् समापद्यते, तत्र च भगवन् बोधिसत्त्वो महासत्त्वस् त्रीषु समाधिषु sthitvà सत्त्वांश् च प्रणिधानेन चरतस् तान् अप्रणिहितेन नियोजयति, सत्त्वांश् च विकल्पे चरतस् तान् बोधिसत्त्वो महासत्त्वः शून्यतायां प्रतिष्ठापयति, सत्त्वांश् च निमित्ते चरतस् तान् बोधिसत्त्वो महासत्त्व आनिमित्ते प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिभिः समाधिभिः सत्त्वान् परिपाचयति. इत्य् उपायकौशलं गाम्भीर्यम् इत्य् उक्तः शैक्षो ऽवैवर्तिको गणः अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतस् त्रीन् समाधीन् समापद्यते शून्यताम् आनिमित्तम् अप्रणिहितम्, अपि नु स प्रज्ञापारमितायां विवर्धते. एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यद्य् आयुष्मन् शारिपुत्र दिवसे bhÃvanayà विवर्धते, एवं स्वप्नान्तरगतो ऽपि विवर्धते. तत् कस्य हेतोः? अविकल्पः, अथ खल्व् आयुष्मन् शारिपुत्र स्वप्नश् च दिवसश् च, सचेद् आयुष्मन् शारिपुत्र यदि दिवसे बोधिसत्त्वस्य #<(PSP_4:179)># महासत्त्वस्य प्रज्ञापारमिताभावनास्ति, tadà स्वप्नान्तरगतस्यापि बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃbhÃvanà भविष्यति. इति भवशान्त्योर् akalpanà एवम् उक्ते आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनर् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतः कर्म करोति, भवति तस्य कर्मण आचयो và उपचयो वा, yathà स्वप्नोपमाः sarvadharmà uktà भगवता, tathà नास्य भवत्य् आचयो và उपचयो वा. तत् कस्य हेतोः? न हि स्वप्ने कस्यचिद् धर्मस्याचवो và उपचयो và उपलभ्यते. अथ विबुद्धो विकल्पयिष्यति, भवति तस्याचयो và उपचयो वा. अथ खल्व् आयुष्मान् सुभूतिर् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यश् च दिवसं प्राणातिपातं कृतो, यश् च स्वप्नान्तरे हतस् तं प्रतिविबुधो विकल्पयति, अहो हतो mayà हतः साधु हत इति, तत् कर्मायुष्मन् शारिपुत्र किम् आह? शारिपुत्र आह: नायुष्मन् सुभूते अनारम्बणकर्मोत्पद्यते सारम्बणम् एव कर्मोत्पद्यते. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र नानारम्बणं कर्मोत्पद्यते नानारम्बणं चेतनोत्पद्यते सारम्बणम् एवायुष्मन् शारिपुत्र कर्मोत्पद्यते नानारम्बणं sÃrambaïà चेतनोत्पद्यते नानारम्बणम्. दृष्टश्रुतमतविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते, नादृष्टैर् नाश्रुतैर् नामतैर् नाविज्ञातैर् धर्मैर् बुद्धिः प्रवर्तते. तत्र काचिद् बुद्धिः संक्लेशं परिगृह्णाति, काचिद् बुद्धिर् व्यवदानं परिगृह्णाति, तस्मात् तर्ह्य् आयुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं सारम्बणैव चेतनोत्पद्यते नानारम्बणा. शारिपुत्र आह: यद्य् आयुष्मन् सुभूते सर्वाणि कर्माणि सर्वाश् cetanà viviktà uktà भगवता, तत् कथं सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा? सुभूतिर् आह: निमित्तीकृत्यायुष्मन् शारिपुत्र सारम्बणम् एव कर्मोत्पद्यते नानारम्बणं, सारम्बणैव चेतनोत्पद्यते नानारम्बणा. अथ खल्व् आयुष्मान् शारिपुत्रः सुभूतिं स्थविरम् एतद् अवोचत्: यद्य् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो दानं दद्याच् छीलं रक्षेत् k«Ãntyà संपादयेद् वीर्यम् आरभेत ध्यानं #<(PSP_4:180)># समापद्येत प्रज्ञां भावयेत्, तच् च कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत् परिणामितं भवत्य् अनुत्तरायै सम्यक्संबोधये. अथ खल्व् आयुष्मान् सुभूतिः स्थविर आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: अयम् आयुष्मन् शारिपुत्र मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवताविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यति. अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अयं सुभूति स्थविर एवम् आह, अयं मैत्रेयो बोधिसत्त्वो महासत्त्वः संमुखीभूत एकजातिप्रतिबद्धो भगवतो ऽविनिवर्तनीयतायै व्याकृत एष परिप्रष्टव्य एष विसर्जयिष्यतीति. एवम् उक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं नामधेयं मैत्रेयो बोधिसत्त्वो महासत्त्वो विसर्जयिष्यत्य्, उताहो रूपं विसर्जयिष्यति, vedanà संज्ञा संस्कारा, विज्ञानं विसर्जयिष्यति? yà रूपस्य ÓÆnyatà sà विसर्जयिष्यति, yà vedanÃÓÆnyatà yà saæj¤ÃÓÆnyatà yà संस्कारशून्यता, yà vij¤ÃnaÓÆnyatà sà विसर्जयिष्यति? yà च रूपस्य ÓÆnyatà न sà pratibalà विसर्जयितुं, yà वेदनायाः ÓÆnyatà yà संज्ञायाः ÓÆnyatà yà संस्काराणां ÓÆnyatà yà विज्ञानस्य ÓÆnyatà न sà pratibalà विसर्जयितुम्? तत् किं विसर्जयिष्यति नाहं तं धर्मं समनुपश्यामि, यो धर्मो विसर्जयिष्यति, यं विसर्जयिष्यति, यत्र và विसर्जयिष्यति? तम् अप्य् अहं धर्मं न समनुपश्यामि, यो धर्मो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, येन व्याकृतो, यत्र và व्याकृतस्, तम् अप्य् अहं धर्मं न समनुपश्यामि सर्व एते dharmà advayà अद्वैधीकाराः. अथ खल्व् आयुष्मान् शारिपुत्रो मैत्रेयं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: कश्चित् tvayà मैत्रेय एते dharmà एवं sÃk«Ãtk­tà यथैतान् धर्मान् bhëase? मैत्रेय आह: न मयैते dharmà एवं sÃk«Ãtk­tà यथाहम् एतान् धर्मान् bhëe. अथ खल्व् आयुष्मतः शारिपुत्रस्यैतद् अभवत्: गम्भीरप्रज्ञो बतायं मैत्रेयो बोधिसत्त्वो महासत्त्वो यथापि नाम दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरिताविन एष निर्देशो ऽनुपलम्भो ऽनुपलम्भचरितस्य. #<(PSP_4:181)># अथ खलु भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र समनुपश्यसि त्वं तं धर्मं येन त्वं धर्मेणार्हन्न् इति प्रभाव्यसे. शारिपुत्र आह: नो हीदं भगवन्. भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य्, अयं धर्मो व्याकरिष्यत्य् अयं धर्मो व्याक्रियते अयं धर्मो व्याकृतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवञ् चरन् बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरति, न चास्य विचिकित्सोत्पद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिं, यः शारिपुत्र बोधिसत्त्वो महासत्त्व एवं चरति स चरति प्रज्ञापारमितायाम्. एवञ् चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, नाहं नाभिसंभोत्स्ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये ऽहम् अनुत्तरां सम्यक्संबोधिम्. इति चोद्यपरंपरेत्य् uktà bhavaÓÃntisamatà अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन dÃnapÃramitÃyä caratà जिघत्सितान् सत्त्वान् d­«Âvà पिपासितान् दुर्निवसितान् दुःप्रावृतान् शयनासनविहीनांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà दानपारमितायां चरिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञाप्स्यन्ते. यथापि तच् चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मपार्षद्यानां ब्रह्मपुरोहितानां महाब्रह्मणां परीत्ताभानाम् अप्रमाणाभानां आभास्वराणां परीत्तशुभानाम् अप्रमाणशुभानां शुभकृत्स्नानाम् अनभ्रकानां पुण्यप्रसवानां वृहत्फलानां शुद्धावासानां सुदृशानां सुदर्शनानाम् अस्पृहानाम् अतपानाम् अकनिष्ठानां देवानाम् उपभोगपरिभोगाय, एवंविधास् तस्मिन् बुद्धक्षेत्रे सत्त्वानाम् upabhogaparibhogà भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन शीलपारमितायां caratà प्राणातिपातिकान् सत्त्वान् d­«Âvà अदत्तादायिकान् काममिथ्याचारिकान् मृषावादिकान् पारुषिकान् पिशुनवचनान् प्रलापान् अभिध्यालुकान् व्यापन्नचित्तानि #<(PSP_4:182)># मिथ्यादृष्टिकान् अल्पायुष्कान् बह्वाबाधान् बह्वायासान् दुर्वर्णान् अल्पेशाख्यान् अल्पभोगान् नीचकुलान् निहीनवृत्तीन् अङ्गविहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà शीलपारमितायां चरिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितां परिपूरयत्य् अनुत्तरायाः सम्यक्संबोधेर् अभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितायां चरतान्योन्यव्यापादबहुलचित्तान् सत्त्वान् d­«Âvà lo«ÂatìanaÓastraprahÃrÃæÓ च ददतो जीवितांश् च व्यवरोपयतो दण्डादण्डि मुषलामुषलि केशाकेशि कचाकचि कुर्वतश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà k«ÃntipÃramitÃyä चरिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. सर्वसत्त्वाश् च mÃt­samacittà भविष्यन्ति, पितृसमचित्ताश् च भविष्यन्ति, भ्रातृसमचित्ताश् च भविष्यन्ति, भगिनीसमचित्ताश् च भविष्यन्ति, पुत्रदुहितृसमचित्ताश् च भविष्यन्ति, maitracittà भविष्यन्ति. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भविष्यति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन vÅryapÃramitÃyä caratà हीनवीर्यान् सत्त्वान् d­«Âvà कुशीदान् अलसान् निरुद्योगान् अल्पसत्त्वांस् त्रिभिर् यानैः प्रस्थितान् श्रावकयानेन và प्रत्येकबुद्धयानेन và बोधिसत्त्वयानेन và सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà वीर्यपारमितायां चरिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितां, परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन ध्यानपारमितायां caratà सत्त्वान् पञ्चसु निवरणेषु प्रवर्तमानान् d­«Âvà कामच्छन्दे व्यापादे स्त्यानमिद्धे उद्धतकौकृत्ये विचिकित्सायां निवरणेषु #<(PSP_4:183)># प्रवर्तमानान् सत्त्वान् mƬhÃn mƬhasm­tÅn प्रथमध्यानविरहितान् द्वितीयध्यानविरहितांस् तृतीयध्यानविरहितांश् चतुर्थध्यानविरहितान् मैत्रीकरुणामुदितोपेक्षाविरहितान् ÃkÃÓÃnantyÃyatanasamÃpattyà vij¤ÃnÃnantyÃyatanasamÃpattyà Ãki¤canyiyatanasamÃpattyà naivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpattyà विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà ध्यानपारमितायां चरिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन praj¤ÃpÃramitÃyä caratà दुःप्रज्ञान् प्रज्ञापरिहीणान् सत्त्वान् d­«Âvà laukikalokottarayà samyagd­«Âyà विहीनान् अक्रियावादिनो नास्तिकवादान् उच्छेदवादान् शाश्वतवादान् एकत्वान्यत्वोभयत्ववादांश् च सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं tathà tathà praj¤ÃpÃramitÃyä चरिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे तेषां सत्त्वानाम् अमी दोषाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितां परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà त्रिषु राशिषु वर्तमानान् सत्त्वान् d­«Âvà नियतानियतमिथ्यात्वनियतान् एवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्सेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे नियतानियतमिथ्यात्वनियतानां सत्त्वानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà नैरयिकान् सत्त्वान् तैर्यग्योनिकान् सत्त्वान् यामलौकिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयाणाम् अपायानाम् अन्तशः शब्दो ऽपि न भविष्यति न प्रज्ञास्यते. #<(PSP_4:184)># एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà इमान् महापृथिवीस्थाणुकण्टकगहनप्राग्भारप्रपातस्यन्दनिकागूथोडिगल्लान् परिपूर्णान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानाम् एते दोषा न भविष्यन्ति न प्रज्ञास्यन्ते, तच् च मे बुद्धक्षेत्रं समपाणितलजातं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà इमां महापृथिवीं मृत्तिकामयीं d­«Âvà अपगतजातरूपरजताम् एवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे इयं महापृथिवी suvarïavÃlukÃcchannà भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयत्य् अनुत्तरायाश् च सम्यक्संबोधेर् अभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वान् ममकारपरिग्रहवर्तमानान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तेषां सत्त्वानां ममकारपरिग्रहो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà चतुरो वर्णान् d­«Âvà क्षत्रियान् ब्रह्मणान् vaiÓyä शूद्रान् एवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे चतुर्णां वर्णानाम् अन्तशः शब्दो न भविष्यति न प्रज्ञास्यते. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् #<(PSP_4:185)># चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वानां हीनोत्कृष्टमध्यमतान् d­«Âvà हीनकुलीनतां मध्यकुलीनतां चोत्कृष्टकुलीनतां च सत्त्वानां दृष्ट्वैवम् उपपरीक्षितव्यं tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानाम् अमी दोषा न भविष्यन्ति न प्रज्ञास्यन्ते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वानां वर्णनानात्वं दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां वर्णनानात्वं न भविष्यति न प्रज्ञास्यते, अन्यत्र sarvasattvà abhirÆpà भविष्यन्ति prÃsÃdikà darÓanÅyà paramaÓubhavarïapu«kalatayà समन्वागताः. एवञ् चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà अधिपतिं दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽधिपतिप्रज्ञप्तिर् अपि न भविष्यति न प्रज्ञास्यते. अन्यत्र धर्मराजेन तथागतेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेन. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वानां गतिसंभेदं दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वंश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां गतिसंभेदो न भविष्यति न प्रज्ञास्यते, narakatiryagyoniyamalokadevamanu«yà अन्यत्र sarvasattvà एककर्माणो #<(PSP_4:186)># भविष्यन्ति, चतुर्भिः स्मृत्युपस्थानैर् अविरहिताः सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गैर् ÃryëÂÃÇgikena मार्गेणाप्रमाणध्यानारूप्यसमापत्तिभिर् आर्यसत्यैः शून्यतानिमित्ताप्रणिहितैर् अष्टभिर् विमोक्षैर् नवानुपूर्वविहारसमापत्तिभिर् अभिज्ञाभिर् यावच् चतसृभिः प्रतिसंविद्भिर्. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà चतस्रो योनीः सत्त्वानां दृष्ट्वाण्डजां जरायुजां संस्वेदजाम् औपपादुकां दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे तिस्रो योनयः सत्त्वानां न भविष्यन्ति न प्रज्ञास्यन्ते, aï¬ajà jarÃyujà saæsvedajà अन्यत्र sarvasattvà aupapÃdukà भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वान् पञ्चाभिज्ञाभिर् विरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः पञ्चाभिज्ञा भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सर्वसत्त्वानाम् उच्चारप्रस्रावादीन् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे sarvasattvà dharmaprÅtidhyÃnÃhÃrà भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वान् प्रभाविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य #<(PSP_4:187)># तत्र बुद्धक्षेत्रे सर्वसत्त्वाः svayaæprabhà भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकिरज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सरान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्सेत्रे सत्त्वानां रात्रिदिवसमासार्धमाससंवत्सराणां शब्दो न भविष्यति न प्रज्ञास्यते. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतायूर्विहीनान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे sattvà अपरिमितायुषो भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वान् लक्षणविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे sattvà द्वात्रिंशद्भिर् महापुरुषलक्षणैः samanvÃgatà भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà सत्त्वान् कुशलमूलविरहितान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वसत्त्वाः kuÓalamÆlasamanvÃgatà भविष्यन्ति, यैः कुशलमूलैः samanvÃgatà बुद्धान् भगवत उपस्थास्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति, सर्वाकारज्ञतायाश् चाभ्यासी भवति. #<(PSP_4:188)># पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà रोगस्पृष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सत्त्वानां चत्वारो व्याधयो न भविष्यन्ति न प्रज्ञास्यन्ते. कतमे चत्वारो? vÃtikà và paittikà và Óle«mikà và sÃænipÃtikà वा. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà त्रिभिः क्लेशैः क्लिष्टान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे त्रयः kleÓà न भविष्यन्ति न प्रज्ञास्यन्ते. कतमाः त्रयो? रागो द्वेषो मोहः. सर्वसत्त्वाश् च vigatarÃgà भविष्यन्ति विगतद्वेषा vigatamohà भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु caratà हीनाधिमुक्तिकान् सत्त्वान् दृष्ट्वैवम् उपपरीक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे द्वयोर् यानयोः शब्दो न भविष्यति न प्रज्ञास्यते, श्रावकयानस्य và प्रत्येकबुद्धयानस्य वा, अन्यत्र सर्वसत्त्वाः सर्वाकारज्ञतायाम् abhisaæprasthità भविष्यन्ति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरताभिमानिकान् सत्त्वान् दृष्ट्वैवम् उपपरिक्षितव्यं, tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे ऽभिमानिकानां सत्त्वानां शब्दो ऽपि न भविष्यति न प्रज्ञास्यते, अन्यत्र sarvasattvà nirabhimÃnà भविष्यन्ति. एवं चरन् #<(PSP_4:189)># सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः पिरिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवं चित्तम् उत्पादयितव्यं, नाहं तावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, सचेत् मे तत्र बुद्धक्षेत्रे मितम् आयुःप्रमाणं स्याद् mità च प्रभा, मितश् च भिक्षुसंघः, अपि तु खलु tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे अमितम् आयुःप्रमाणं भविष्यति, amità च प्रभा, अमितश् च भिक्षुसंघो भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि तावन्ति ममैकं बुद्धक्षेत्रं यावन् न भवेन् न तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, 'पि तु खलु tathà tathà षट्सु पारमितासु चरिष्यामि, बुद्धक्षेत्रं च परिशोधयिष्यामि, सत्त्वांश् च परिपाचयिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य यावन्ति गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि भवन्ति ममैकं बुद्धक्षेत्रं भविष्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरतैवम् उपपरीक्षितव्यं, दीर्घो बतायं संसारो, बहुर् अयं सत्त्वधातुस् तेनैवं योनिशो मनसिकर्तव्यम्, आकाशपर्यन्तो बतायं संसार, आकाशपर्यन्तो बतायं सत्त्वधातुर्, न चेह कश्चित् संसरिष्यति, न च कश्चित् परिनिर्वास्यति. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वः ष पारमिताः परिपूरयति सर्वाकारज्ञतायाश् चाभ्यासी भवति. अथ खलु तस्यां पर्षदि gaÇgadevà नाम भगिनी संनिपतिताभुत् संनिषण्णा, सोत्थायासनाद् एकांशम् उत्तरासङ्गं k­tvà दक्षिणं जामुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य #<(PSP_4:190)># भगवन्तम् एतद् अवोचत्: अहं भगवन्न् अहं सुगत षट्सु पारमितासु चरित्वैवंरूपं बुद्धक्षेत्रं परिगृहीष्ये yathà tathÃgatenÃrhatà सम्यक्संबुद्धेनेह प्रज्ञापारमितायाम् उपदिष्टम्. अथ खलु sà स्त्री सुवर्णपुष्पं गृहीत्वा, रूप्यपुष्पं च गृहीत्वा, जलजानि स्थलजानि च पुष्पाणि गृहीत्वा, सर्वाणि चाभरणानि गृहीत्वा, सुवर्णवर्णपीतवर्णं च पुष्पयुगं g­hÅtvà येन भगवांस् तेन क्षिपति स्म. समनन्तरक्षिप्तं च तद् दूष्ययुगम् अथ तावद् एव बुद्धानुभावेनोपरि वैहायसम् अन्तरीक्षे भगवतो मूर्ध्नि संधौ कूटागारम् अस्थात्, चतुरस्रं चतुःस्थूणं समं भागशो घटितं सुविभक्तं रमणीयं. अथ खलु sà स्त्रीस् तत्कूटागारं सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति. अथ खलु भगवांस् तस्याः striyà अध्याशयं viditvà तस्यां वेलायां स्मितं प्रादुरकरोत्, dharmatà खलु पुनर् एषा बुद्धानां भगवतां yadà स्मितं प्रादुः कुर्वन्ति. अथ खलु तावद् evÃnekavarïà nÃnÃvarïà अर्चिषो भगवतो मुखद्वाराद् निश्चरन्ति स्म. तद्यथापि नाम नीलाः pÅtà lohità avadÃtà mäji«ÂhÃ÷ स्फटिकरजतवर्णास् तान् अनन्तापर्यन्तान् लोकधातून् gatvà पुनर् एवागत्य भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतो मूर्ध्न्य् अन्तर्हिताः. अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं चीवरं pravaritvà दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययः? स्मितस्य प्रादुष्करणाय नाहेतुकं नाप्रत्ययं tathÃgatà अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति. एवम् उक्ते भगवान् आयुष्मन्तं आनन्दम् एतद् अवोचत्: इयम् आनन्द gaÇgadevà भगिनी अनागते ऽध्वनि सुवर्णपुष्पो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति तारकोपमे कल्पे ऽयम् आनन्द etasyà gaÇgadevÃyà भगिन्याश् चरमः स्त्रीभावो भविष्यति. इयम् आनन्द gaÇgadevà भगिनी स्त्रीभावं विवर्ज्य पुरुषभावं प्रतिलभ्याक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते अभिरत्यां लोकधातौ, स तत्र ब्रह्मचर्यं चरिष्यति. अस्य खलु पुनर् आनन्द बोधिसत्त्वस्य महासत्त्वस्य सुवर्णपुष्प इति नामधेयं #<(PSP_4:191)># भविष्यति. स खलु पुनर् आनन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वस् ततश् च्युतः समानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, अविरहितश् च बुद्धैर् भगवद्भिर् भविष्यति, तद्यथापि नां आनन्द rÃjà चक्रवर्ती प्रासादेन प्रासादं चङ्क्रामति, स यावज्जीवं पादतलाभ्यां धरणीं नाक्रामति यावन् मरणकालम् इति. एवम् एवानन्द सुवर्णपुष्पो बोधिसत्त्वो महासत्त्वो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रमिष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति. अथ खल्व् आयुष्मत आनन्दस्यैतद् अभवत्: यावन्तो bodhisattvà महासत्त्वास् तत्र बुद्धक्सेत्रे saænipatità भविष्यन्ति, तथागतसंनिपातः स वेदितव्यः. अथ खलु भगवान् आयुष्मत आनन्दस्य cetasà चेतःपरिवितर्कम् आज्ञायायुष्मन्तम् आनन्दम् एतद् अवोचत्: एवम् एतद् आनन्द yathà वदसि, तथागतसंनिपातः स वेदितव्यो बोधिसत्त्वानां महासत्त्वानां यः संनिपातः सुवर्णपुष्पस्य च तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्सेत्रे न प्रमाणबद्धो भिक्षुसंघो भविष्यति, न शक्यं तस्य भिक्षुसंघस्य प्रमाणं कर्तुम्, इयन्तो và श्रावका, इयन्ति và श्रावकशतानि, इयन्ति và श्रावकसहस्राणि, इयन्ति và श्रावकशतसहस्राणि, इयत्यो và श्रावककोट्य, इयन्ति và श्रावककोटीशतानि, इयन्ति và श्रावककोटीशतसहस्राणि, इयन्ति và श्रावककोटिनियुतशतसहस्राणि, अन्यत्रासंख्येयाप्रमेयापरिमाणानि श्रावककोटीनियुतशतसहस्राणि भविष्यन्ति. सुवर्णपुष्पस्य खलु पुनर् आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्र इमे दोषाः सर्वेण सर्वं sarvathà सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते, य इह प्रज्ञापारमितायां परिकीर्तिताः. एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: क्व भगवन्न् etayà gaÇgadevayà कुशलमूलम् अवरोपितम्? भगवान् आह: दीपङ्करस्यानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके etayà bhaginyà कुशलमूलम् अवरोपितम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं, तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामितं, स च दीपङ्करस् तथागतो ऽर्हन् सम्यक्संबुद्धः सुवर्णपुष्पैर् अभ्यवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानया, yadà mayà आनन्द दीपंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धः पञ्चभिर् #<(PSP_4:192)># उत्पलैर् अवकीर्णो ऽनुत्तरां सम्यक्संबोधिं प्रार्थयमानेन, तदाहं तेन दीपंकरेण bhagavatà tathÃgatenÃrhatà सम्यक्संबुद्धेन कुशलमूलसमन्वागतो ऽयम् इति viditvà व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ भविष्यसि त्वम् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः ÓÃstà देवानां च manu«yÃnä च बुद्धो भगवांस् tadà mamaitayà bhaginyà व्याकरणं Órutvà एवं चित्तम् उत्पादितम्, अहो बताहम् अप्य् अनागते ऽध्वनि एवं व्याक्रियेयम् अनुत्तरायां सम्यक्संबोधौ, यथायं माणवको व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. एवम् Ãnandaitayà bhaginyà तस्य दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके प्रथमं चित्तम् अनुत्तरायै सम्यक्संबोधये समुत्पादितम्. एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: k­taparikarmà भगवन्न् इयं gaÇgadevà भगिन्य् अनुत्तरायै सम्यक्संबोधये. भगवान् आह: एवम् एतद् आनन्द एवम् एतत्, yathà वदसि, k­taparikarmà आनन्दैषा gaÇgadevà भगिन्य् अनुत्तरायै सम्यक्संबोधये. इत्य् uktà क्षेत्रशुद्धिर् anuttarà अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमितायां भगवंश् caratà बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः? कथं ÓÆnyatà भावयितव्या? कथम् आनिमित्ते परिजयः? कथम् आनिमित्तं भावयितव्यम्? कथम् अप्रणिहिते परिजयः कर्तव्यः? कथम् अप्रणिहितं भावयितव्यं? यावत् कथं बोधिपक्षेषु धर्मेषु परिजयः कर्तव्यः? कथं bodhipak«yà dharmà भावयितव्याः? इत्य् उपायकौशलविषयः एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां caratà रूपं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं vedanà संज्ञा संस्कारा, विज्ञानं शून्यम् इति प्रत्यवेक्षितव्यम्, एवं स्कन्धधात्वायतनानि शून्यानीति प्रत्यवेक्षितव्यानि, प्रतीत्यसमुत्पादः शून्य इति प्रत्यवेक्षितव्यः, प्रतीत्यसमुत्पादाङ्गानि शून्यानीति प्रत्यवेक्षितव्यानि, एवं यावत् कामधातुः शून्य इति प्रत्यवेक्षितव्यः, रूपधातुः शून्य इति प्रत्यवेक्षितव्यः, आरूप्यधातुः शून्य इति प्रत्यवेक्षितव्यः. tathà च प्रत्यवेक्षितव्यं, yathà प्रत्यवेक्षमाणस् तच् चित्तं न विक्षिपति, सो ऽविक्षिप्तचित्तस् तं धर्मं न समनुपश्यति, यो धर्मः साक्षात्क्रियेत, स तं धर्मम् #<(PSP_4:193)># असमनुपश्यन् न साक्षात्करोति. तत् कस्य हेतोः? tathà हि स्वलक्षणशून्यैर् धर्मैः सुशिक्षितो न कस्यचिद् धर्मस्य व्यवच्छेदं करोति, यो và साक्षात्कुर्याद्, यं và साक्षात्कुर्याद्, येन và साक्षात्कुर्यात्, सर्वांस् तान् धर्मान् न संयुक्तान् न विसंयुक्तान् समनुपश्यति. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यद् भगवान् एवम् आह, न बोधिसत्त्वेन महासत्त्वेन ÓÆnyà धर्माः sÃk«Ãtkartavyà इति. कथं भगवन् बोधिसत्त्वो महासत्त्वः शून्यतायां स्थितः शून्यतां न साक्षात्करोति? भगवान् आह: yadà सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, नायं कालः sÃk«ÃtkriyÃyà इति प्रत्यवेक्षते परिजयस्यायं कालो नायं कालः sÃk«ÃtkriyÃyà इति प्रत्यवेक्षते. असमाहित एव बोधिसत्त्वो महासत्त्व आरंबणे चित्तम् उपनिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर् धर्मैर्, न चास्रवक्षयं साक्षात्करोति. तत् कस्य हेतोः? एवम् उदारज्ञानसमन्वागतो बोधिसत्त्वो महासत्त्वो भविष्यति. तत् कस्य हेतोः? यो बोधिपक्ष्येषु धर्मेषु स्थित एवं जानाति परिजयस्यायं कालो नायं कालः sÃk«ÃtkriyÃyà इति. तेन खलु पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रत्यवेक्षितव्यं, dÃnapÃramitÃyà अयं कालः, ÓÅlapÃramitÃyà अयं कालः, k«ÃntipÃramitÃyà अयं कालः, vÅryapÃramitÃyà अयं कालः, dhyÃnapÃramitÃyà अयं कालः, praj¤ÃpÃramitÃyà अयं कालः, स्मृत्युपस्थानस्य bhÃvanÃyà अयं कालः, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानाम् ÃryëÂÃÇgikasya मार्गस्य bhÃvanÃyà अयं कालः, ÓÆnyatÃnimittÃpraïihitabhÃvanÃyà अयं कालः, adhyÃtmaÓÆnyatÃyà अयं कालो bahirdhÃÓÆnyatÃyà अयं कालो 'dhyÃtmabahirdhÃÓÆnyatÃyà अयं कालो यावद् abhÃvasvabhÃvaÓÆnyatÃyà अयं कालः, apramÃïadhyÃnÃrÆpyasamÃpattibhÃvanÃyà अयं काल, ÃryasatyabhÃvanÃyà अयं कालः, पञ्चानाम् अभिज्ञानां bhÃvanÃyà अयं कालो, vimok«asamÃdhisamÃpattidhÃraïÅmukhabhÃvanÃyà अयं कालः, दशानां तथागतबलानां प्रतिलाभायायं कालश्, चतुर्णां वैशारद्यानां प्रतिलाभायायं कालः प्रतिसंवित्प्रतिलाभायायं कालो, #<(PSP_4:194)># अष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिपूरणायायं कालो, mahÃmaitryà महाकरुणायाः प्रतिलाभायायं कालो, नायं कालः srotaþÃpattiphalasÃk«ÃtkriyÃyai, नायं कालः सकृदागामिफलसाक्षात्क्रियायै, नायं कालो नागामिफलसाक्षात्क्रियायै, नायं कालो ऽर्हत्त्वफलसाक्षात्क्रियायै नायं कालः प्रत्येकबुद्धज्ञानसाक्षात्क्रियायै, सर्वाकारज्ञतायाः प्रतिलाभायायं कालः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् शून्यतायां च परिजयं करोति, ÓÆnyatayà च विहरत्य्, आनिमित्ते च परिजयं करोति, आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोति, अप्रणिहितेन च विहरति. स्मृत्युपस्थानानि च भावयति स्मृत्युपस्थानैश् च विहरति न च साक्षात्करोति. एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, ÃryëÂÃÇgikaæ च मार्गञ् च भावयत्य् ÃryëÂÃÇgikena च मार्गेण विहरति न च साक्षात्करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो बोधिपक्ष्येषु धर्मेषु परिजयं करोति, बोधिपक्ष्यांश् च धर्मान् भावयति बोधिपक्ष्यैश् च धर्मैर् विहरति, न च स्रोतआपत्तिफलं साक्षात्करोति न च सकृदागामिफलन् न चानागामिफलन् नार्हत्त्वफलं साक्षात्करोति. इत्य् उपायकौशलप्रयोगः तद्यथापि नाम सुभूते कश्चिद् एव पुरुषः शूरश् च भवेद्, वीरश् च भवेद्, दृढप्रतिष्ठानश् च भवेद्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेद्, दर्शनीयश् च भवेत्, paramaÓubhavarïapu«karatayà समन्वागतश् च भवेद्, इष्वस्त्रे च परमां गतिंगतो भवेद्, दृढानि चानेन प्रहरणानि गृहीतानि भवेयुः, सर्वासु च चतुःषष्ठिषु कलासु परिनिष्पन्नो भवेत्, सर्वत्र च शिल्पस्थानेषु च कर्मस्थानेषु च गतिंगतो भवेत्, बहुजनस्य च प्रियो मनआपो भवेत्, स यां याम् एव च कांश्चित् क्रियाम् आरभेत सर्वत्र तत्र तत्र च लाभसत्कारसमन्वागतो भवेत्, तेन च बहुजनं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेत्, स bhÆyasyà mÃtrayà आत्तमनस्को भवेत् प्रमुदितः प्रीतिसौमनस्यजातः स मातापितृपुत्रदारान् g­hÅtvà केनचिद् एव करणीयेन महाभयभैरवम् अटवीकान्तारं प्रविष्टस् स्याद् बालानां भीषणकं स रोमहर्षणं, तत्र च स पुरुषः प्रविश्य तान् मातापितृपुत्रदारान् #<(PSP_4:195)># अभयेनाभिनिमन्त्रयेन्, mà भैष्ट mà भैष्टाहं युष्मान् इतो महाभयभैरवाद् अटवीकान्ताराद् बालानां भीषणात् स रोमहर्षणाच् छीघ्रम् एवापक्रामयिष्यामि शीघ्रम् एव परिमोचयिष्यामि. तस्य च पुरुषस्य तत्राटवीकान्तारे बहवो 'mitrà वधकाः प्रत्यर्थिकाः प्रत्यमित्राः pratyupasthità भवेयुः, स च पुरुषः परमेण प्रज्ञाबलेन समन्वागतो भवेत्, स तान् parimocayitvà मातापितृपुत्रदारांस् तस्माद् अटवीकान्तारान् ni«kÃÓayitvà पुनर् एव ग्रामं và नगरं và निगमं và जनपदं và जनप्रदेशं và gatvà प्रीतिसौमनस्य जातो विहरेद् अक्षतो ऽनुपहतो, न च तेषां सत्त्वानाम् अन्तिके प्रत्यर्थिकानां प्रत्यमित्राणां và मनः प्रदुषयेत्. तत् कस्य हेतोः? tathà हि स कृतयोग्यः सर्वासु च कलासु भवेत्, तेन तत्राटवीकान्तारे बहुतराश् च शूरतराश् च दृढप्रहरणतराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणाम् अन्ये उदारतराः प्रत्यर्थिकाः pratyamitrà abhinirmità भवेयुः, ते तेन भयेन सर्वे 'pagatà भवेयुः. अथ स पुरुषस् तान् मातापितृपुत्रदारान् svastinà parimocayitvà सुखं विहरेत्. एवम् एव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अन्तिके मैत्र्यारम्बणेन चित्तेन करुणामुदितोपेक्षारम्बणेन चित्तेन sphÃritvà विहरत्य् अत्रान्तरे सुभूते बोधिसत्त्वो महासत्त्वो न चानिमित्तेन व्याह्रियते न चानिमित्तसमाधिं sÃk«Ãtkriyayà श्रावकभूमौ và प्रत्येकबुद्धभूमौ và प्रतिष्ठेत्. इत्य् अन्तरायिकधर्मसमतिक्रमणोपायः तद्यथापि नाम सुभूते पक्षी शकुनिर् अन्तरीक्षे चरति न च भूमौ पतति, आकाशे वान्तरीक्षे विहरति न च तत्र तिष्ठति न प्रतिष्ठते. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः शून्यतायां च परिजयं करोति ÓÆnyatayà च विहरति, आनिमित्ते च परिजयं करोत्य् आनिमित्तेन च विहरत्य्, अप्रणिहिते च परिजयं करोत्य् अप्रणिहितेन च विहरति, न च शून्यतां वानिमित्तं वाप्रणिहितं và साक्षात्करोति, yayà sÃk«Ãtkriyayà श्रावकभूमौ và प्रत्येकबुद्धभूमौ và pated, अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् mahÃmaitryà mahÃkaruïayà चापरिमाणेषु च बुद्धधर्मेषु caritvà सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् अप्रतिष्ठितविहारोपायः #<(PSP_4:196)># तद्यथापि नाम सुभूते बलवान् इष्वस्त्राचार्यो भवेद् इष्वस्त्रशिक्षायां सुशिक्षितः स काण्डम् ऊर्ध्वमुखं k«iptvà तदन्यैः काण्डैस् तस्य पूर्वकस्य काण्डस्य paraæparayà पृथिव्यां पतनं न दद्यात् तावत् काण्डं पृथिव्यां न पतति यावत् स पुरुष आकाङ्क्षेत्. अथ खल्व् एतत् काण्डं पृथिव्यां निपतेत्, स पश्चिमं काण्डम् ऊर्ध्वमुखं नाक्षिपेद्, एवं sà kÃï¬aparaæparà पृथिव्यां निपतेत्. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशल्येन परिगृहीतस् तावत् तां परमां भूतकोटिं न साक्षात्करोति यावन् न तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ, yadà तानि कुशलमूलानि परिपक्वानि भवन्त्य् अनुत्तरायां सम्यक्संबोधौ tadà तां परमां भूतकोटिं साक्षात्करोति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवम् एतेषां धर्माणां dharmatopanidhyÃtavyà उपपरीक्षितव्याः. इति प्रणिधानावेधानुवृत्त्युपायः एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वो य इह धर्मतायां शिक्षते भूतकोट्यां शिक्षते धर्मधातौ शिक्षते अत्यन्तशून्यतायां शिक्षते यावत् स्वलक्षणशून्यतायां शिक्षते यावत् त्रिषु विमोक्षमुखेषु शिक्षते, न चान्तरेण व्यवसादम् आपद्यते ऽनुत्तरायां सम्यक्संबोधौ, आश्चर्यं भगवन्न् आश्चर्यं सुगत. भगवान् आह: tathà हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य sarvasattvà अपरित्यक्ताः. यस्य सुभूते sarvasattvà अपरित्यक्तास् तस्यैवंरूपः प्रणिधानविशेषो भवति, यः सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् अभिनिर्हरति, sarvasattvà mayÃparityaktà मयैते परिमोचयितव्याः, असंविद्यमानैर् धर्मैर् वर्तमानाः शान्तं शून्यतासमाधिविमोक्षमुखम् अभिनिर्हरत्य्, आनिमित्तं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, अप्रणिहितं समाधिविमोक्षमुखम् अभिनिर्हरत्य्, उपायकौशल्यसमन्वागतः स बोधिसत्त्वो महासत्त्वस् तस्मिन् समये वेदितव्यो, न cÃntarà भूतकोटिं साक्षात्करोति यावन् न सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् असाधारणोपायः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानीमानि गम्भीराणि स्थानानि प्रत्यवेक्षितुकामो भवति, तद्यथेदम् अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां #<(PSP_4:197)># चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि ÃryëÂÃÇgikamÃrgaæ त्रीणि विमोक्षमुखानि, तेनैवं चित्तोत्पादो ऽभिनिर्हर्तव्यो, दीर्घरात्रम् इमे sattvà आत्मसंज्ञायां सत्त्वसंज्ञायां जीवसंज्ञायां जन्तुसंज्ञायां पोषसंज्ञायां पुरुषसंज्ञायां पुद्गलसंज्ञायां मनुजसंज्ञायां मानवसंज्ञायां कारकसंज्ञायां वेदकसंज्ञायां जानकसंज्ञायां पश्यकसंज्ञयाम् उपलम्भे चरन्ति, तेषाम् उपलम्भदृष्टिप्रहाणायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि. यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखं भावयत्य्, आनिमित्तं समाधिविमोक्षमुखं भावयत्य् अप्रणिहितं समाधिविमोक्षमुखं भावयति समापद्यते च न च भूतकोटीं साक्षात्करोति, yayà sÃk«Ãtkriyayà स्रोतआपत्तिफलं प्राप्नुयात्, सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्नुयात्, प्रत्येकां बोधिं प्राप्नुयात्, तस्मिन् समये बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफलम् अनुप्राप्नुयाद् न सकृदागामिफलन् नानागामिफलं नार्हत्त्वम् अनुप्राप्नुयात्, न प्रत्येकां बोधिम् अनुप्राप्नुयाद्, एवं चरन् बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन एतैश् च कुशलमूलैः समन्वागतो nÃntarà भूतकोटिं साक्षात्करोति न च परिहीयते चतुर्भिर् अप्रमाणैश् चतुर्भिर् ध्यानैश् चतसृभिर् आरूप्यसमापत्तिभिः स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् ऋद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् ÃryëÂÃÇgikena मार्गेण शून्यतानिमित्ताप्रणिहितसमाधिभिर् adhyÃtmaÓÆnyatayà यावद् abhÃvasvabhÃvaÓÆnyatayà न परिहीयते, dÃnapÃramitayà न परिहीयते, ÓÅlapÃramitayà न परिहीयते, k«ÃntipÃramitayà न परिहीयते, vÅryapÃramitayà न परिहीयते, dhyÃnapÃramitayà न परिहीयते, praj¤ÃpÃramitayà न परिहीयते, आर्यसत्यैर् न परिहीयते, सर्वविमोक्षसमाधिसमापत्तिधारणीमुखैर् न परिहीयते पञ्चभिर् अभिज्ञाभिर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् न परिहीयते, अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् न परिहीयते, mahÃmaitryà mahÃkaruïayà न परिहीयते. एवं बोधिसत्त्वो महासत्त्वस् तस्मिन् समये सर्वबोधिपक्ष्यैर् धर्मैः समन्वागतो न च परिहीयते ततो यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो #<(PSP_4:198)># विवर्धते शुक्लैर् धर्मैः, तीक्ष्णतमानि चास्येन्द्रियाणि भवन्ति yathà न श्रावकप्रत्येकबुद्धानाम्. इत्य् अशक्त्युपायः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे सत्त्वाश् चतुर्भिर् विपर्यासैर् viparyastacittà नित्यसंज्ञायां सुखसंज्ञायां शुभसंज्ञायाम् Ãtmasaæj¤Ãyä च तेषाम् अर्थाय बोधये चरिष्यामि, tathà चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयिष्यामि, यथानित्यम् इति दुःखम् इत्य् अशुभम् इति अनात्मीयम् इति và समुदाचारो ऽपि न भविष्यति. सो ऽनेन चित्तोत्पादेन समन्वागत उपायकौशल्येन च प्रज्ञापारमितायां चरति, बुद्धधर्मसमाधिं समापद्यते ऽपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् mahÃmaitryà mahÃkaruïayà च शून्यतानिमित्ताप्रणिहितसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वो महासत्त्वो भावयति समापद्यते च, न च भूतकोटिं साक्षात्करोति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, दीर्घरात्रम् इमे sattvà upalambhacaratà आत्मेति, sattvajÅvajantupo«apuru«apudgalamanujamÃnavakÃrakavedakajÃnakapaÓyakà इति, रूपम् इति và वेदनेति và संज्ञेति và saæskÃrà इति và विज्ञानम् इति và skandhà इति và धातव इति và आयतनानीति và pratÅtyasamutpÃdà इति và प्रतीत्यसमुत्पादाङ्गानीति và चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिस् तेषां tathà करिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य सत्त्वानाम् एते उपलम्भदोषा न भविष्यन्ति, स इमैश् चित्तोत्पादैः समन्वागतो ऽनेन चोपायकौशल्येन प्रज्ञापारमितायां चरन् न भूतकोटीं साक्षात्करोत्य् अपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् mahÃmaitryà mahÃkaruïayà च शून्यतासमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य bhÃvanà परिपूरिं गच्छति. इत्य् अनुपलम्भोपायः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे sattvà निमित्तेन चरिताः स्त्रीनिमित्तेषु và पुरुषनिमित्तेषु và रूपनिमित्तेषु và आरूप्यनिमित्तेषु #<(PSP_4:199)># वा, तेषां सत्त्वानां tathà करिष्यामि yathà मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, एषां सत्त्वानाम् इमे दोषा न भविष्यन्ति. स तेन चित्तोत्पादेन समन्वागतो ऽनेन चोपायकौशल्येन समन्वागतः प्रज्ञापारमितायां चरन् न cÃntarà भूतकोटीं साक्षात्करोत्य् अपरिपूर्णैर् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् mahÃmaitryà mahÃkaruïayà च तस्य तेन चित्तोत्पादेन समन्वागतस्यानिमित्तसमाधिविमोक्षमुखं तस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य bhÃvanà परिपूरिं गच्छति. इत्य् आनिमित्तोपायः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति, दीर्घरात्रम् इमे सत्त्वाः प्रणिधानेन carità यद् उत शक्रत्वं ब्रह्मत्वं लोकपालत्वं चक्रवर्तित्वम् अभिलषन्ति रूपम् अभिलषन्ति एवं वेदनां संज्ञां संस्कारान्, विज्ञानम् अभिलषन्ति, तेषाम् अहम् अर्थायानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य tathà धर्मं देशयिष्यामि यथैव ते सत्त्वानां प्रणिधानदोषा न भविष्यन्तीति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य एभिश् चित्तोत्पादैर् एभिश् च कुशलमूलैर् अनेन चोपायकौशल्येन प्रज्ञापारमितायां चरतः, अप्रणिहितसमाधिविमोक्षमुखं bhÃvanà परिपूरिं गच्छति, न च भूतकोटिं साक्षात्करोति, अपरिपूर्णैर् दशभिर् बलैर् वैशारद्यैः प्रतिसंविदावेणिकबुद्धधर्मैर् mahÃmaitryà mahÃkaruïayà च यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति, अस्थानैः सुभूते ऽनवकाशो यद् बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन्न् अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां यावद् अभावस्वभावशून्यतायां चरंश् चतुर्षु स्मृत्युपस्थानेषु चरन् सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु मार्गेषु चरन् शून्यतानिमित्ताप्रणिहितेषु चरन् दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां चरन् यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु चरन् परिजयं कुर्वाण, एवं ज्ञानधर्मसमन्वागतो ऽनभिसंस्कारे và पतेत त्रैधातुकेन và सार्धं संवसेन् नैतत् स्थानं विद्यते. इत्य् अप्रणिहितोपायः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एषु बोधिपाक्षिकेषु #<(PSP_4:200)># धर्मेषु चरन् परिजयं कुर्वाणः परिप्रष्टव्यः. कथं बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामो बोधिपक्ष्येषु धर्मेषु caritvà परिजयं k­tvà न शून्यतां साक्षात्कुर्यात्, न च भूतकोटिं प्रतिसंविध्येन्, न स्रोतआपत्तिफलं và सकृदागामिफलं và नागामिफलं वार्हत्त्वं và प्रत्येकां và बोधिम् अनुप्राप्नुयात्? कथं शून्यताम् आनिमित्तम् अप्रणिहितम् अनभिसंस्कारम् अनुत्पादम् अभावं và साक्षात्कुर्यात् प्रज्ञापारमितां च भावयेद्? इति. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वैर् महासत्त्वैर् एवं परिपृच्छमान एवं व्याकुर्याच्, chÆnaytà चैव तेन मनसिकर्तव्या, आनिमित्तं चैव तेन मनसिकर्तव्यम्, अप्रणिहितं चैव तेन मनसिकर्तव्यम्, अनभिसंस्कारो ऽनुत्पादो भावश् चैव मनसिकर्तव्यो, न च सर्वसत्त्वाः parityaktavyà इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? tathà हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं सूचयति तं व्याकरोति तं प्रभावयति. सचेत् पुनः सुभूते पृष्ट एवं व्याकुर्यान्, न तेन शून्यतायां परिजयं कर्तव्यं, नानिमित्ते नाप्रणिहिते नानभिसंस्कारे नानुत्पादे नाभावे न तेन बोधिपक्ष्यैर् धर्मैः परिजयः कर्तव्यो, न च सर्वसत्त्वाः samÃlambitavyà इति. वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् नायं बोधिसत्त्वो महासत्त्वो व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? tathà हि यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य परिजयं तं न सूचयति तं न व्याकरोति तं न प्रभावयति, यः पुनर् अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मं तं न सूचयति न व्याकरोति न भावयति, वेदितव्यम् एतत् सुभूते बोधिसत्त्वैर् महासत्त्वैर् अयं बोधिसत्त्वो महासत्त्वः परिजयं k­tvà ततो भूमेर् अतिक्रान्तो याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयभूमिः. इत्य् अवैवर्तिकलिङ्गोपायः सुभूतिर् आह: स्यात् पुनर् भगवन् पर्यायो यद् अविनिवर्तनीयो बोधिसत्त्वो #<(PSP_4:201)># महासत्त्वो भवेत्? भगवान् आह: स्यात् सुभूते यो बोधिसत्त्वो महासत्त्वः ष पारमिताः Órutvà vÃÓrutvà và एवं विसर्जयेद् यथाविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो, वेदितव्यस् तैर् बोधिसत्त्वैर् महासत्त्वैर् अविनिवर्तनीयो ऽयं बोधिसत्त्वो महासत्त्वः. सुभूतिर् आह: तेन हि भगवन् बहवो bodhisattvà mahÃsattvà बोधाय चरन्ति, अल्पकास् ते भगवन् bodhisattvà mahÃsattvà य एवं विसर्जयिष्यन्ति, yathÃvinivartanÅyà bodhisattvà महासत्त्वाः परिकर्मभूमौ वा, अपरिकर्मभूमौ वा. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. तत् कस्य हेतोः? tathà हि सुभूते ऽल्पकास् ते bodhisattvà mahÃsattvà य एवं vyÃk­tà अविनिवर्तनीयायां ज्ञानभूमौ, ये पुनस् ते vyÃk­tà भविष्यन्ति त एवं विसर्जयिष्यन्ति, उत्तप्तकुशलमूलास् ते veditavyà bodhisattvà mahÃsattvà असंहार्याः सदेवमानुषासुरेण लोकेन. इत्य् अप्रमाणविषयोपायः इत्य् उक्तम् उपायकौशलम् इत्य् उक्तः सर्वाकाराभिसंबोधः आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकाराभिसंबोधाधिकारस् तथतापरिवर्तश् चतुर्थः