Pancavimsatisahasrika Prajnaparamita, II-III = PSP_2-3
Based on the edition by Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā II-III.
Tokyo : Sankibo Busshorin 1986.


Input by Klaus Wille, Göttingen
(December 2006)



REFERENCE SYSTEM:
PSP_nn:n = Pancavimsatisahasrika Prajnaparamita_Vol.:Page




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(PSP_2-3:1)
Pañcaviṃśatisāhasrikā Prajñāpāramitā II

atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau mahārājānas te sarve 'nekair devaputrasahasraiḥ sārdhaṃ tatraiva pariṣadi saṃnipatitā abhūvan, evaṃ śakro devānām indro yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā yāvan mahābrahmāṇo ye ceha trisāhasramahāsāhasre lokadhātau parīttābhā yāvac chuddhāvāsakāyikāś ca devaputrā anekaiḥ śuddhāvāsakāyikair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva pariṣadi saṃnipatitā. yaś ca teṣāṃ cāturmahārājakāyikānāṃ devaputrāṇāṃ karmavipākajaḥ. kāyāvabhāsaḥ, yaś ca trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ yāvac chuddhāvāsakāyikānāṃ devaputrāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, sa tathāgataprakṛtiprabhāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭīśatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api nopaiti, na kṣamate tathāgataprabhāyāḥ purataḥ sā devānāṃ prabhā. tathāgataprabhaivāgrākhyate jyeṣṭhā śreṣṭhā varā pravarā praṇītā anuttarā niruttarā uttarottarā cākhyāyate. tadyathāpi nāma jambūnadasya suvarṇasya purataḥ kṛṣṇalauhaṃ na bhrājate na tapati na virocate, evam eva tathāgatasya prakṛtiprabhāyāḥ purataḥ sā devānāṃ karmavipākajaprabhā na bhrājate na tapati na virocate. tathāgataprabhaiva teṣām agrākhyāyate jyeṣṭhākhyāyate śreṣṭhā varā pravarā (PSP_2-3:2) praṇītā anuttarā niruttarā uttarottarā cākhāyate.
iti dhyāmīkaraṇabhā deyānām

atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: ete bhadanta subhūte trisāhasramahāsāhasre lokadhātau ye cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devā yāvac chuddhāvāsakāyikā devaputrās te sarve saṃnipatitā āyuṣmataḥ subhūteḥ prajñāpāramitānirdeśaśravaṇāya prajñāpāramitopadeśaṃ śrotukāmāḥ. kathaṃ ca bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam? katamā ca bodhisattvasya mahāsattvasya prajñāpāramitā? iti yogyatā

evam ukte, āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: tena hi kauśika upadekṣyāmi buddhānubhāvena buddhādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ, yaiś ca devaputrair anuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditaṃ tair anuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam. ye punar avakrāntaniyāmās te 'pratibalā anuttarāyāṃ samyaksaṃbodhau cittam utpādayituṃ. tat kasya hetor? baddhasīmāno hi te saṃsārasrotasaḥ.
iti viṣayapratiniyamaḥ

api tu khalu punas teṣām apy anumode te ced anuttarāyāṃ samyaksaṃbodhau cittam utpādayeyuḥ. iti vyāptiḥ

nāhaṃ teṣāṃ kuśalapakṣasyāntarāyaṃ karomi.iti svabhāvaḥ

viśiṣṭebhyo dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ.
iti kāritram ity uktāni dhyāmīkaraṇādīni

tatra kauśika bodhisattvasya mahāsattvasya katamā prajñāpāramitā, iha bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktaiś cittotpādaiḥ rūpam anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravato manasikaroti tac cānupalambhayogena, vedanā saṃjñā saṃskārā vijñānam. evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ, evaṃ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātum anityato manasikaroti duḥkhato (PSP_2-3:3) 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravato manasikaroti tac cānupalambhayogena sarvajñatāpratisaṃyuktena cittotpādena. evam avidyāpratyayān saṃskārān anityato manasikaroti duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravataḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti. evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati tac cānityato duḥkhato 'nātmataḥ śāntato rogato gaṇḍataḥ śalyato 'ghataḥ parataḥ pralopadharmataś calataḥ prabhaṅgurato bhayata upasargata upadravato manasikaroti tac cānupalambhayogena sarvajñatāpratisaṃyuktena cittotpādena. avidyānirodhāt saṃskāranirodha iti manasikaroti nirātmataḥ śāntato viviktataḥ śūnyato 'nimittato 'praṇihitato 'nabhisaṃskārataḥ saṃskāranirodhād vijñānanirodho vijñānanirodhād nāmarūpanirodho nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāt tṛṣṇānirodhas tṛṣṇānirodhād upādānanirodha upādānanirodhād bhavanirodho bhavanirodhāj jātinirodho jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante. evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati tac ca nirātmataḥ śāntato viviktataḥ śūnyato 'nimittato 'praṇihitato 'nabhisaṃskārato manasikaroti tac cānupalambhayogena sarvajñatāpratisaṃyuktair manasikāraiḥ.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktena cittena catvāri smṛtyupasthānāni bhāvayati tac cānupalambhayogena. evaṃ catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaṃ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattīr daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān (PSP_2-3:4) buddhadharmān bhāvayati sarvajñatāpratisaṃyuktair manasikārais tac cānupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvajñatāpratisaṃyuktena cittotpādena dānapāramitāṃ carati tac cānupalambhayogena. evaṃ sarvajñatāpratisaṃyuktaiś cittotpādaiḥ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ carati tac cānupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃdharmeṇa dharmān yojayati. evaṃdharmeṇa dharmān abhiṣyandayan pariṣyandayan paripūrayan parisphāran pratyavekṣate nirātmakā hy ete sarvadharmā ātmātmīyavigatāḥ. tat kasya hetos? tathā hi yad bodhisattvasya mahāsattvasya kuśalamūlacittaṃ tad bodhicittenāsamavahitaṃ yat pariṇāmanācittaṃ tad bodhicittakuśalamūlacittābhyām asamavahitaṃ yad bodhicittaṃ tat pariṇāmanācittenāsamavahitaṃ. tat kasya hetor? yat kauśika bodhicittaṃ tat pariṇāmanācitte na saṃvidyate nopalabhyate. yat pariṇāmanācittaṃ tad bodhicitte na saṃvidyate nopalabhyate. iyaṃ kauśika bodhisattvasya mahāsattvasya prajñāpāramitā yad evaṃ sarvadharmāṃś ca pratyavekṣate na ca kaṃcid dharmam abhiniviśate nopalabhate.

evam ukte śakro devānām indraḥ sthaviraṃ subhūtim etad avocat: kathaṃ bhadanta subhūte pariṇāmanācittaṃ bodhicittenāsamavahitaṃ? kathaṃ bodheś cittaṃ pariṇāmanācittenāsamavahitaṃ? kathaṃ vā pariṇāmanācitte bodhicittaṃ na saṃvidyate nopalabhyate? kathaṃ bodhicitte pariṇāmanācittaṃ na saṃvidyate nopalabhyate?

subhūtir āha : yat kauśika pariṇāmanācittaṃ tad acittaṃ yad bodhicittaṃ tad acittaṃ na hy acittatācittatāyāṃ pariṇāmayati. iti hi yad acittaṃ tad acintyaṃ yad acintyaṃ tad acittam acittatācittatāyāṃ pariṇāmayati. iyaṃ kauśika bodhisattvasya mahāsattvasya prajñāpāramitā.

iti śrāvakamārgasya catuḥsatyālambanaṣoḍaśākāravyavasthānam.

atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu (PSP_2-3:5) subhūte sādhu khalu punas tvaṃ subhūte yas tvaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadiśasi, utsāhaṃ dadāsi.

subhūtir āha: kṛtajñena mayā bhagavan bhavitavyaṃ nākṛtajñena, tathā hi bhagavan pūrvaṃ bodhisattvacaryāṃ caran pūrvakāṇāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antike taiḥ śrāvakaiḥ ṣaṭsu pāramitāsv avavadito 'nuśiṣṭaḥ saṃdarśitaḥ samuttejitaḥ saṃpraharṣitaḥ samādāpito niveśitaḥ pratiṣṭhāpito yato bhagavān bodhisattvabhūtaḥ ṣaṭsu pāramitāsu śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. evam eva bhagavann asmābhir api bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsv avavaditavyā anuśāsitavyāḥ. saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ saṃpraharṣayitavyā niveśayitavyāḥ pratiṣṭhāpayitavyā asmābhir api bodhisattvā mahāsattvā avavaditā anuśiṣṭāḥ saṃdarśitāḥ samuttejjitāḥ saṃpraharṣitāḥ samādāpitā niveśitāḥ pratiṣṭhāpitā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ yathā pratipattavyaṃ rūpaṃ kauśika rūpeṇa śūnyaṃ vedanā saṃjñā saṃskārā vijñānaṃ kauśika vijñānena śūnyaṃ bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika yā ca rūpaśūnyatā, yā ca vedanāsaṃjñāsaṃskāravijñānaśūnyatā, yā ca bodhisattvaśūnyatā, advayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuś cakṣuṣā śūnyam. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano manasā śūnyaṃ bodhisattvo bodhisattvena śūnyaḥ, iti hi yā ca cakṣuḥśūnyatā, yā ca śrotraghrāṇajihvākāyamanaḥśūnyatā, yā ca bodhisattvaśūnyatā, advayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ. evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur vijñānadhātunā śūnyaḥ bodhisattvo bodhisattvena śūnyaḥ, iti hi pṛthivīdhātuśūnyatā cābdhātuśūnyatā ca tejodhātuśūnyatā ca vāyudhātusūnyatā cākāśadhātuśūnyatā ca vijñānadhātuśūnyatā (PSP_2-3:6) ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika, avidyāvidyayā śūnyā. evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopādānaṃ bhavo jātir jarāmaraṇaṃ jarāmaraṇena sūnyam. avidyānirodho 'vidyānirodhena śūnyaḥ. evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇopādānaṃ bhavo jātir jarāmaraṇanirodho jarāmaraṇanirodhena śūnyaḥ bodhisattvo bodhisattvena śūnyaḥ, iti hy avidyāśūnyatā cāvidyānirodhaśūnyatā yāvaj jarāmaraṇaśūnyatā ca jarāmaraṇanirodhaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika dānapāramitā dānapāramitayā śūnyā. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitā prajñāpāramitayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi dānapāramitāśūnyatā ca śīlakṣāntivīryadhyānaprajñāpāramitāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram.

punar aparaṃ kauśika adhyātmaśūnyatādhyātmaśūnyatayā śūnyā. evaṃ bahirdhāśūnyatādhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatayā śūnyā bodhisattvo bodhisattvena śūnyaḥ, iti hy adhyātmaśūnyatā ca bahirdhāśūnyatā cādhyātmabahirdhāśūnyatā ca yāvad abhāvasvabhāvaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram.

punar aparaṃ kauśika smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāryasatyāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aṣṭādaśabhir āveṇikair buddhadharmaiḥ śūnyā bodhisattvo bodhisattvena śūnyaḥ, iti hi smṛtyupasthānaśūnyatā ca yāvad āveṇikabuddhadharmaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram.

punar aparaṃ kauśika samādhiḥ samādhinā śūnyaḥ. dhāraṇīmukhāni (PSP_2-3:7) dhāraṇīmukhaiḥ śūnyāni bodhisattvo bodhisattvena śūnyaḥ, iti hi samādhiśūnyatā ca dhāraṇīmukhaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram.

punar aparaṃ kauśika śrāvakayānaṃ śrāvakayānena śūnyaṃ pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ mahāyānaṃ mahāyānena śūnyaṃ śrāvakaḥ śrāvakatvena śūnyaḥ pratyekabuddhaḥ pratyekabuddhatvena śūnyaḥ bodhisattvo bodhisattvena śūnyaḥ buddho buddhatvena śūnyaḥ, iti hi śrāvakayānaśūnyatā ca yāvan mahāyānaśūnyatā ca śrāvakaśūnyatā ca yāvad buddhaśūnyatā cādvayam etad advaidhīkāram. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam. ity uṣmagatam

atha khalu sakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kathaṃ bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ?

subhūtir āha: iha kauśika bodhisattvena mahāsattvena rūpe na sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu vijñāne na sthātavyam upalambhayogena. cakṣuṣi na sthātavyaṃ rūpe na sthātavyaṃ cakṣurvijñāne na sthātavyaṃ cakṣuḥsaṃsparśe na sthātavyaṃ cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam, evaṃ śrotraghrāṇajihvākāyamanasi na sthātavyaṃ dharmeṣu na sthātavyaṃ manovijñāne na sthātavyaṃ manaḥsaṃsparśe na sthātavyaṃ manaḥsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena. pṛthivīdhātau na sthātavyaṃ abdhātau na sthātavyaṃ tejodhātau na sthātavyaṃ vāyudhātau na sthātavyam ākāśadhātau na sthātavyaṃ vijñānadhātau na sthātavyam upalambhayogena. smṛtyupasthāneṣu na sthātavyam. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāryasatyāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na sthātavyam upalambhayogena. srotaāpattiphale na sthātavyam evaṃ sakṛdāgāmiphale 'nāgāmiphale 'rhattvaphale pratyekabuddhatvaphale yāvad buddhatve na sthātavyam upalambhayogena. iti mūrdhagatam

rūpaṃ nityam iti na sthātavyam, evam anityam iti sukham iti duḥkham ity ātmety anātmeti śāntam ity aśāntam iti viviktam ity aviviktam iti na sthātavyaṃ, rūpaṃ śūnyam ity aśūnyam iti nimittam ity animittam iti praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena. vedanā saṃjñā saṃskārā vijñānaṃ (PSP_2-3:8) nityam iti na sthātavyam evam anityam iti sukham iti duḥkham ity ātmety anātmeti śāntam ity aśāntam iti viviktam ity aviviktam iti na sthātavyam. vijñānaṃ śūnyam ity aśūnyam iti nimittam ity animittam iti praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamupādāṅgeṣu pāramitāsu bodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu satyābhijñāsu samādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu yāvat sarvākārajñatāyāṃ sarveṣu teṣu nityam iti na sthātavyam evam anityam iti sukham iti duḥkham ity ātmeti anātmeti śāntam ity aśāntam iti viviktam ity aviviktam iti na sthātavyaṃ, śūnyam iti aśūnyam iti nimittam ity animittam iti praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

punar aparaṃ kauśika srotaāpattiphalam asaṃskṛtaprabhāvitam iti na sthātavyam evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvam asaṃskṛtaprabhāvitam iti na sthātavyaṃ, buddhatvam asaṃskṛtaprabhāvitam iti na sthātavyaṃ. srotaāpanno dakṣiṇīya iti na sthātavyam, evaṃ sakṛdāgāmī, anāgāmī, arhan pratyekabuddhas tathāgato dakṣiṇīya iti na sthātavyam upalambhayogena. iti kṣāntigatam

punar aparaṃ kauśika bodhisattvena mahāsattvena prathamāyāṃ bhūmau na sthātavyam. evaṃ dvitīyāyāṃ bhūmau tṛtīyāyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmāv aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau na sthātavyam upalambhayogena. prathamacittotpāde sthitvā dānapāramitāṃ paripūrayiṣyāmīti na sthātavyam. evaṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān paripūrayiṣyāmīti na sthātavyam upalambhayogena. bodhisattvaniyāmam avakrāmayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. bodhisattvaniyāmam avakramyāvinivartanīyabhūmau sthāsyāmīti, evam api bodhisattvena mahāsattvena na sthātavyam upalambhayogena. pañcābhijñāḥ paripūrayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. pañcasu bodhisattvābhijñāsu sthitvāsaṃkhyeyāny aprameyāny aparimāṇāni buddhakṣetrāṇy upasaṃkramiṣyāmīti, (PSP_2-3:9) buddhāṃś ca bhagavato darśanāya vandanāya pūjanāya paryupāsanāya dharmaśravaṇāya ca śrutvā ca tathatvāya pratipatsye pareṣāṃ ca dharmaṃ deśayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. yādṛśāni ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi tādṛśāni niṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. sattvān anuttarāyāṃ samyaksaṃbodhau paripācayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. aprameyeṣv asaṃkhyeyeṣu lokadhātuṣv gatvā tathāgatān arhataḥ samyaksaṃbuddhān satkariṣyāmīti gurukariṣyāmīti mānayiṣyāmīti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāduṣyakoṭīniyutaśatasahasrais tāṃs tathāgatān pūjayiṣyāmīti, evam api na sthātavyam aprameyān asaṃkhyeyān sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena na sthātavyaṃ. pañca cakṣūṃṣi utpādayiṣyāmīti na sthātavyaṃ māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayiṣyāmīti na sthātavyaṃ sarvasamādhīn niṣpādayiṣyāmīti na sthātavyaṃ. yena yena punaḥ samādhinākāṅkṣiṣyāmi vikrīḍituṃ tena tena samādhinā vikrīḍiṣyāmīti na sthātavyaṃ sarvadhāraṇīmukhāni niṣpādayiṣyāmīti na sthātavyam. apramāṇadhyānārūpyasamāpattir niṣpādayiṣyāmīti na sthātavyam. daśatathāgatabalāni niṣpādayiṣyāmīti na sthātavyaṃ. catvāri vaiśāradyāni niṣpādayiṣyāmīti na sthātavyaṃ. catasraḥ pratisaṃvido niṣpādayiṣyāmīti na sthātavyam. aṣṭādaśāveṇikān buddhadharmān pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. mahāmaitrīṃ mahākaruṇāṃ niṣpādayiṣyāmīti na sthātavyam. dvātriṃśac ca mahāpuruṣalakṣaṇāni kāye niṣpādayiṣyāmīti na sthātavyam. aśītyanuvyañjanāni niṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena. śraddhānusārī dharmānusāry aṣṭamakaḥ srotaāpannaḥ saptakṛtvo bhavaparama iti na sthātavyam. kulaṃkula iti ekavīcika iti na sthātavyam. samaśīrṣaḥ pudgala iti na sthātavyam. āyuḥkṣaye kleśakṣaye ca na sthātavyam. srotaāpanno 'vinipātadharma iti na sthātavyaṃ. sakṛdāgāmī sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyāntaṃ kariṣyāmīti na sthātavyam. anāgāmy anāgāmiphalaṃ sākṣātkriyāyai pratipanna iti na sthātavyam. anāgāmī tatraiva parinirvāyīti na sthātavyam. arhann arhatphalaṃ sākṣātkriyāyai pratipanna iti na sthātavyam. arhann (PSP_2-3:10) ihaivānupadhiśeṣe nirvāṇadhātau parinirvāyīti na sthātavyam. pratyekabuddha iti na sthātavyam. bodhisattvo 'tikramya śrāvakābhūmiṃ ca pratyekabuddhabhūmiṃ ca bodhisattvabhūmau ca sthāsyāmīti na sthātavyam. mārgajñatājñāne na sthātavyam upalambhayogena. sarvākāreṇa sarvadharmān abhisaṃbuddhya sarvavāsanānusaṃdhikleśakṣayāt tathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhya dharmacakraṃ pravartayiṣyāmīti na sthātavyam. buddhakṛtyaṃ kṛtvāsaṃkhyeyān aprameyān sattvān parinirvāpayiṣyāmīti, evam api na sthātavyam. caturṣv ṛddhipādeṣv indriyeṣu sthitvā tathārūpaṃ samādhiṃ samāpatsye yathārūpeṇa samādhinā gaṅgānadīvālukopamān kalpān sthāsyāmīti na sthātavyam upalambhayogena. aparimitaṃ ma āyuḥpramāṇaṃ bhaviṣyatīti na sthātavyam upalambhayogena. dvātriṃśanmahāpuruṣalakṣaṇeṣv ekaikalakṣaṇaṃ śatapuṇyapariniṣpannaṃ bhaviṣyatīti na sthātavyaṃ. yāvantaḥ pūrveṇa gaṅgānadīvālukopamā lokadhātava evaṃ dakṣiṇapaścimottareṇa gaṅgānadivālukopamā lokadhātavas tāvat mamaikaikaṃ buddhakṣetraṃ bhaviṣyatīti na sthātavyam. vajramayo me trisāhasramahāsāhasro lokadhātur bhaviṣyatīti na sthātavyam. bodhivṛkṣān me tādṛggandho niścared, yas taṃ gandhaṃ ghrāyeta tasya sarvakāyasya na rāgo bādheta, na dveṣo bādheta, na moho bādheta, na kasyacic chrāvakacittaṃ vā pratyekabuddhacittaṃ vā syāt, sarve ca te sattvā niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, ye ca te sattvās taṃ gandhaṃ ghrāsyanti teṣāṃ na kaścid vyādhir bhaved iti evam api na sthātavyaṃ. tatra ca buddhakṣetre na rūpaśabdo, na vedanāyā, na saṃjñāyā, na saṃskārāṇāṃ, na vijñānaśabdo bhaviṣyatīti na sthātavyam. na dānapāramitāyāḥ śabdo bhaviṣyatīti, evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyāḥ śabdo bhaviṣyatīti na sthātavyam. na smṛtyupasthānaśabdo bhaviṣyatīti, na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattyabhijñāryasatyadaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmaśabdo bhaviṣyatīti, evaṃ na yāvat srotaāpannasakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattvabuddhaśabdo bhaviṣyatīti na sthātavyaṃ, vistareṇa kartavyam. tat kasya hetos? tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbudhya (PSP_2-3:11) sarvadharmā nopalabdhāḥ. evaṃ hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyām upalambhayogena na sthātavyam.

atha khalv āyuṣmataḥ śāriputrasyaitad abhavat: kathaṃ punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam? iti.

atha khalv āyuṣmān subhūtir āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? tvam āyuṣmañ śāriputra kva tathāgataḥ sthita iti

śāriputra āha: na kvacid āyuṣman subhūte tathāgataḥ sthitaḥ. apratiṣṭhitamānasaḥ sa khalu punas tathāgato 'rhan samyaksaṃbuddhaḥ sa na rūpe sthito na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthito na saṃskṛte dhātau sthito nāsaṃskṛte dhātau sthitaḥ. evaṃ na vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādāṅgeṣu na pāramitāsu na bodhipakṣyeṣu dharmeṣu nāpramāṇadhyānārūpyasamāpattiṣu nābhijñāsu na satyeṣu sthito na sarvaśūnyatāsu na sarvasamādhiṣu na sarvadhāraṇīmukheṣu sthitaḥ, na balavaiśāradyapratisaṃvidāveṇikeṣu buddhadharmeṣu sthito na sarvajñatāyāṃ sthitaḥ.

atha khalv āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat: evaṃ hy āyuṣmañ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ. yathā tathāgato 'rhan samyaksaṃbuddho na rūpe sthito nāsthitaḥ, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthito nāsthitaḥ. evaṃ hy āyuṣmañ śariputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ. sthāsyāmīty asthānayogena. ity agradharmagatam ity uktaḥ śrāvakamārgaḥ

atha khalu tatra pariṣadi keṣāṃcid devaputrāṇām etad abhavat: yāni tāni yakṣāṇāṃ yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni prajñāyante tāni jalpyamānāni. idaṃ punar na vijñāyate yad āryasthaviraḥ subhūtiḥ prajñāpāramitāṃ bhāṣate pravyāharati deśayaty upadiśati.

atha khalv āyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥiparivitarkam ājñāya tān devaputrān āmantrayāmāsa: na vijñāyate devaputrā yan mantryate? (PSP_2-3:12)

devaputrā āhuh: na vijñāyate āryasubhūte.

subhūtir āha: tathā hi devaputrā ekākṣaram apy atra na pravyāhriyate, tan na śrūyate, tan na vijñāyate, tat kasya hetoḥ? anakṣarā hi prajñāpāramitā tasmān nāsti jñātā na śrotā na deśayitā anakṣarā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhiḥ. tadyathāpi nāma devaputrās tathāgato 'rhan samyaksaṃbuddho buddhanirmitaṃ nirmimīyāc catasraś ca pariṣado bhikṣubhikṣuṇyupāsakopāsikāḥ so 'bhinirmāya tāsāṃ catasṛṇāṃ pariṣadāṃ dharmaṃ deśayet, tat kiṃ manyadhve? devaputrā api nu tatra kiṃcid deśitaṃ vā śrutaṃ vājñātaṃ vā.

devaputrā āhuh: no bhadanta.

subhūtir āha: evam eva devaputrāḥ. sarvadharmā nirmitopamās tatra na kenacid deśitaṃ na kenacic chrutaṃ na kenacid ājñātam. tadyathāpi nāma devaputrāḥ puruṣaḥ suptaḥ. svapnāntaragatas tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyed dharmaṃ deśayantaṃ. tat kiṃ manyadhve? devaputrā api nu tatra kiṃcid deśitaṃ vā śrutaṃ vājñātaṃ vā.

devaputrā āhuḥ.: na bhadanta subhūte.

subhūtir āha : evaṃ devaputrāḥ svapnopamāḥ. sarve dharmās tatra na kenacic chrutaṃ na kenacid deśitaṃ na kenacid ājñātam. tadyathāpi nāma devaputrā dvau puruṣau parvatakandare sthitvā buddhasya varṇaṃ bhāṣeyātāṃ dharmasya varṇaṃ bhāṣeyātāṃ saṃghasya varṇaṃ bhāṣeyātām. tato dvayor api tayoḥ pratiśrutkāsvaro niścaret. tat kiṃ manyadhve? devaputrā api nu tayā pratiśrutkayā dvitīyaḥ. pratiśrutkāśabdo vijñāpito bhavet.

devaputrā āhuḥ: no bhadanta subhūte.

subhūtir āha: evam eva devaputraḥ. sarvadharmāḥ pratiśrutkopamās tatra na kiṃcid deśyate na śrūyate na vijñāyate. tadyathāpi nāma devaputrā dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe tathāgatam arhantaṃ samyaksaṃbuddhaṃ nirmimīyāc catasraś ca pariṣadaḥ so 'bhinirmāya nirmitānāṃ catasṛṇāṃ pariṣadāṃ dharmaṃ deśayet. tat kiṃ manyadhve? devaputrā api nu tatra kenacid deśitaṃ vā śrutaṃ vā vijñātaṃ vā bhavet.

devaputrā āhuḥ: no bhadanta subhūte.

subhūtir āha: evam eva devaputrā māyopamāḥ sarvadharmā na tatra kaścid (PSP_2-3:13) deśayitā na śrotā na vijñātā. iti paropadeśavaiyarthyam

atha khalu teṣāṃ devaputrāṇām etad abhavat: uttānīkariṣyati batāyam āryasubhūtiḥ prajñāpāramitām iti, atha punar gambhirād gambhīrataraṃ deśayati, sūkṣmāt sūkṣmataraṃ deśayati. iti jñānagambhīratā

atha khalv āyuṣmān subhūtis tān devaputrān etad avocat: na hi devaputrā rūpaṃ gambhīraṃ vā sūkṣmaṃ vā, na vedanā na saṃjñā na saṃskārā na vijñānaṃ gambhīraṃ vā sūkṣmaṃ vā. tat kasya hetor? na rūpasya svabhāvo gambhiro na sūkṣmaḥ na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya svabhāvo gambhīro na sūkṣmaḥ. na cakṣuṣaḥ svabhāvo gambhīro na sūkṣmaḥ na śrotasya na ghrāṇasya na jihvāyā na kāyasya na manasaḥ svabhāvo gambhīro na sūkṣmaḥ. na pṛthivīdhātoḥ. svabhāvo gambhīro na sūkṣmaḥ, nābdhātor na tejodhātor na vāyudhātor nākāśadhātor na vijñānadhātoḥ. svabhāvo gambhīro na sūkṣmaḥ. na dānapāramitāyāḥ svabhāvo gambhīro na sūkṣmaḥ, na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyāḥ svabhāvo gambhīro na sūkṣmaḥ nādhyātmaśūnyatāyāḥ svabhāvo gambhīro na sūkṣmaḥ, na bahirdhāśūnyatāyā nādhyātmabahirdhāśūnyatāyā yāvan nābhāvasvabhāvaśūnyatāyāḥ svabhāvo gambhīro na sūkṣmaḥ. na smṛtyupasthānānāṃ svabhāvo gambhīro na sūkṣmaḥ. evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya satyānām abhijñānāṃ caturṇām apramāṇānāṃ caturṇāṃ dhyānānāṃ catasṛṇām ārūpyasamāpattīnāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛnāṃ pratisaṃvidām aṣṭādāśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvo gambhīro na sūkṣmaḥ na sarvasamādhidhāraṇīmukhānāṃ svabhāvo gambhiro na sūkṣmaḥ, yāvan na sarvākārajñatāyāḥ svabhāvo gambhīro na sūkṣmaḥ.

atha khalu teṣāṃ devaputrāṇām etad abhavat: na khalu punar asyāṃ dharmadeśanāyāṃ rūpaṃ prajñaptaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ prajñaptaṃ, yāvan na dhātavo nāyatanāni na pratityasamutpādaḥ prajñapto na pāramitā prajñaptā na bodhipakṣā dharmāḥ prajñaptāḥ, nāpramāṇadhyānārūpyasamāpattavaḥ, na sarvaśūnyatā na sarvasamādhayaḥ na sarvadhāraṇīmukhāni (PSP_2-3:14) na daśatathāgatabalāni na vaiśāradyāni na pratisaṃvido nāveṇikabuddhadharmāḥ prajñaptāḥ. nāpīha dharmadeśanāyāṃ srotaāpattiphalaṃ prajñaptaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na bodhisattvatvaṃ prajñaptaṃ na bodhiḥ prajñaptā nākṣarāṇi prajñaptāni.

atha khalv āyuṣmān subhūtis tān devaputrān āmantrayāmāsa: evam etad devaputrā evam etad, anabhilapyā tathāgatānāṃ bodhir apravyāhārā, sā na kenacid deśitā na kenacic chrutā na kenacid vijñātā. tena hi devaputrā ye srotaāpattiphale sthātukāmāḥ, ye srotaāpattiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ, ye pratyekabuddhatve sthātukāmāḥ, ye pratyekabuddhatvaṃ prāptukāmā nemāṃ kṣāntim anāgamya. evaṃ hi devaputrā bodhisattvena mahāsattvena prathamacittotpādam upādāya prajñāpāramitāyāṃ sthātavyam apravyāhārāśravaṇatām upādāya.
iti pratyekabuddhānāṃ grāhyavikalpaprahāṇam

atha khalu teṣāṃ devaputrāṇām etad abhavat: kiyadrūpāḥ sthavirasya subhūter dharmaśravaṇikā eṣṭavyāḥ.

atha khalv āyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tān devaputrān etad avocat: māyopamā mama devaputrā dharmaśravaṇikā eṣṭavyā nirmitopamā mama dharmaśravaṇikā eṣṭavyāḥ. te naiva kiṃcic chroṣyanti na paryavāpsyanti na sākṣātkariṣyanti.

atha khalu te devaputrā āyuṣmantaṃ subhūtisthaviram evam āhuḥ: kiṃ punar bhadanta subhūte māyopamās te sattvā māyopamās te dharmaśravaṇikā nirmitopamās te sattvā nirmitopamās te dharmaśravaṇikāḥ?

subhūtir āha: evam etad devaputrā evam etat, māyopamās te sattvā māyopamās te dharmaśravaṇikā, nirmitopamās te sattvā nirmitopamās te dharmaśravaṇikāḥ. rūpam api devaputrāḥ svapnopamaṃ māyopamaṃ, vedanā saṃjñā saṃskārā vijñānam api devaputrāḥ svapnopamaṃ māyopamaṃ. cakṣur api devaputrāḥ svapnopamaṃ māyopamaṃ. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'pi devaputrāḥ svapnopamaṃ māyopamaṃ. rūpam api devaputrāḥ svapnopamaṃ (PSP_2-3:15) māyopamaṃ. evaṃ śabdagandharasasparśadharmā api devaputrāḥ. svapnopamā māyopamāś. cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśajā vedanā svapnopamā māyopamāḥ. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśajā vedanā svapnopamā māyopamā. dānapāramitāpi svapnopamā māyopamā. evaṃ śīlapāramitā kṣāntipāramītā vīryapārmitā dhyānapāramitā prajñāpāramitāpi svapnopamā māyopamā. evam adhyātmaśūmyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatāpi svapnopamā māyopamā. smṛtyupasthānāny api svapnopamāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāryāṣṭāṅgamārgāpramāṇadhyānārūpyasamāpattayaḥ, abhijñā satyāni daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā api buddhadharmāḥ svapnopamā māyopamāḥ. srotaāpattiphalam api svapnopamaṃ māyopamaṃ. srotaāpanno 'pi svapnopamo māyopamaḥ. evaṃ sakṛdāgāmiphalam api sakṛdāgāmy apy anāgāmiphalam apy anāgāmy apy arhatphalam apy arhann api svapnopamo māyopamaḥ pratyekabodhir api svapnopamā māyopamā, pratyekabuddho 'pi svapnopamo māyopamaḥ. bodhisattvatvam api svapnopamaṃ māyopamaṃ, bodhisattvo 'pi svapnopamo māyopamo. anuttarā samyaksaṃbodhir api svapnopamā māyopamā, buddho 'pi svapnopamo māyopamaḥ.

atha khalu te devaputrā āyuṣmantaṃ subhūtim etad avocat: buddhatvam api sthavira subhūte svapnopamaṃ māyopamam iti vadasi. tat kiṃ manyase? nirvāṇam api svapnopamaṃ māyopamaṃ.

subhūtir āha: nirvāṇam apy ahaṃ devaputrāḥ svapnopamaṃ māyopamam iti vadāmi, saced ahaṃ devaputrā nirvāṇād api kaṃcid dharmaviśiṣṭataraṃ jāniyāṃ, tam apy ahaṃ svapnopamaṃ māyopamaṃ vadeyaṃ. tat kasya hetos? tathā hi devaputrāḥ svapnaś ca māyā ca nirvāṇaṃ cādvayam etad advaidhīkāram.
iti pratyekabuddhānāṃ grāhakavikalpāprahāṇam

atha khalv āyuṣmāñ śāriputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca mahākauṣṭhila āyuṣmāṃś ca mahākātyāyana āyuṣmāṃś ca pūrṇo maitrāyaṇiputra āyuṣmāṃś ca mahākāśyapo 'nekāni ca devakoṭīniyutaśatasahasrāṇy āyuṣmantaṃ subhūtiṃ sthaviram evam āhuḥ: ke 'syā bhadanta subhūte evaṃ gambhīrāyāḥ prajñāpāramitāyā evam atarkāyā evam atarkāvacarāyā evaṃ sūkṣmāyā (PSP_2-3:16) evaṃ nipuṇāyā evaṃ durdṛśāyā evaṃ duranubodhāyā evaṃ śāntāyā evaṃ praṇītāyā evam alamāryāyā evaṃ paṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣakā bhaviṣyanti?

atha khalv āyuṣmān subhūtis tān mahāśrāvakāṃs tāṃś ca devaputrān etad avocat: avinivartanīyā āyuṣmanto bodhisattvā mahāsattvā asyāḥ prajñāpāramitāyā evaṃ gambhīrāyā evam atarkāyā evam atarkāvacarāyā evaṃ sūkṣmāyā evaṃ nipuṇāyā evaṃ durdṛśāyā evaṃ duranubodhāyā evaṃ śāntāyā evaṃ praṇītāyā evam alamāryāyā evaṃ paṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣakā bhaviṣyanti. dṛṣṭasatyā vā pudgalā arhanto vā kṣīṇāsravāḥ paripūrṇasaṃkalpāḥ, pūrvajinakṛtādhikārā bahubuddhakoṭiṣv avaropitakuśalamūlā vā kalyāṇamitraparigṛhitā vā. te kulaputrāḥ kuladuhitaraś cāsyāḥ prajñāpāramitāyā evaṃ gambhīrāyā evam atarkāyā evam atarkāvacarāyā evaṃ sūkṣmāyā evaṃ nipuṇāyā evaṃ durdṛśāyā evaṃ duranubodhāyā evaṃ śāntāyā evaṃ praṇītāyā evam alamāryāyā evaṃ paṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣakā bhaviṣyanti.

tena khalu punar na rūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rūpam iti vikalpayiṣyanti, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ vijñānam iti vikalpayiṣyanti. na rūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ rūpam iti vikalpayiṣyanti. na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānam iti vikalpayiṣyanti. na rūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rūpam iti vikalpayiṣyanti, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānam iti vikalpayiṣyanti. evaṃ nānutpāda iti, nānirodha iti, na śāntam iti, na viviktam iti vikalpayiṣyanti. evaṃ vyastasamastāni skandhadhātvāyatanapratītyasamutpādāṅgāni sarvapāramitām, evam adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām evaṃ smṛtyupasthānāni samyakprahāṇāny ṛddhipādānīndriyāṇi balāni bodhyaṅgāny āryāṣṭāṅgamārgam apramāṇadhyānārūpyasamāpattīḥ abhijñāsatyāni daśatathāgatabalāni catvāri vaiśāradyāni (PSP_2-3:17) catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān sarvasamādhīn sarvadhāraṇīmukhāni, evaṃ na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na sarvākārajñatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām ānimitteti vikalpayiṣyanti, nānimittaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatām anirodha iti vikalpayiṣyanti, nānirodhaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ sarvākārajñateti vikalpayiṣyanti. na sarvākārajñatāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ sarvākārajñateti vikalpayiṣyanti. na saṃskṛtadhātuṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātuu apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātuṃ śāntam iti vikalpayiṣyanti, na śāntaṃ saṃskṛtadhātur iti vikalpayiṣyanti. na saṃskṛtadhātuṃ viviktam iti vikalpayiṣyanti, na viviktaṃ saṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātuṃ śūnyam iti vikalpayiṣyanti, na śūnyatām asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum ānimittam iti vikalpayiṣyanti, nānimittam asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādam asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodham asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātuṃ śāntam iti vikalpayiṣyanti, na śāntam (PSP_2-3:18) asaṃskṛtadhātur iti vikalpayiṣyanti. nāsaṃskṛtadhātuṃ viviktam iti vikalpayiṣyanti, na viviktam asaṃskṛtadhātur iti vikalpayiṣyanti.

atha khalv āyuṣmān subhūtis tān devaputrān etad avocat: nāsyā devaputrāḥ prajñāpāramitāyā evaṃ gambhīrāyā yāvad alamāryāyāḥ paṇḍitavijñavedanīyāyāḥ kaścit pratyeṣako bhaviṣyati tat kasya hetos? tathā hy atra na kaścid dharmo deśyate na sūcyate na paridīpyate, yathaivātra na kaścid dharmo deśyate na sūcyate na paridīpyate tathaivātra na kaścit pratyeṣako bhaviṣyati.

atha khalv āyuṣmāñ śāriputra āyuṣmantaṃ subhūtiṃ sthaviram etad avocat: nanv āyuṣman subhūte iha prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiśyante yad uta śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpāda iti bodhisattvamārgaś copadiśyate yad uta dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā smṛtyupasthānāni samyakprahāṇāny ṛddhipādā indriyāṇi balāṇi bodhyaṅgāny āryāṣṭāṅgamārgaś catvāry apramāṇāṃ catvāri dhyānāni catasra ārūpyasamāpattayo 'bhijñāḥ satyāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiṣyate evaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nopapāduko bhaviṣyati. evam abhijñābhir aparihāṇadharmā buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti yaiś ca kuśalamūlair ākāṅkṣiṣyanti buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāny asya kuśalamūlāni samṛddhiṃ yāsyanti. yaṃ ca teṣāṃ buddhānāṃ bhagavatām antike dharmaṃ śroṣyanti sarvo 'sya dharmo na jātv antarā vicchetsyati yāvan nānuttarā samyaksaṃbodhir abhisaṃbuddheti sadā samāhitaś ca bhaviṣyati avikṣiptacittaḥ. samāhitayogena, asaṅgapratibhānaś ca bhaviṣyati, anācchedyapratibhānaḥ samāhitapratibhāno yuktapratibhānaḥ śliṣṭapratibhāno 'rthavatpratibhānaḥ sarvalokābhyudgataviśiṣṭapratibhānaś ca bhaviṣyati.
(PSP_2-3:19)

subhūtir āha: evam etad āyuṣmañ śāriputra evam etat. tathaiva tadyathā vadasi vistareṇeha prajñāpāramitāyāṃ trīṇi yānāny upadiṣṭāni yad uta śrāvakayānaṃ pratyekabuddhayānaṃ mahāyānaṃ, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigrahā upadiṣṭā yāvad bodhisattvā mahāsattvāḥ sarvalokābhyudgataviśiṣṭapratibhānā bhaviṣyanti. tac cānupalambhayogena kasyānupalambhayogena? ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakasyānupalambhayogena. rūpasyānupalambhayogena, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānupalambhayogena. cakṣuṣo 'nupalambhayogena, evaṃ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manaso 'nupalambhayogena. cakṣurviñānasya cakṣuḥsaṃsparśasya cakṣuḥsaṃsparśajāyā vedanāyā anupalambhayogena, evaṃ śrotraghrāṇajihvākāyamanovijñānasya manaḥsaṃsparśasya manaḥsaṃsparśajāyā vedanāyā anupalambhayogena. evaṃ rūpaśabdagandharasasparśadharmāṇām anupalambhayogena. pṛthivīdhātor anupalambhayogena, evam abdhātos tejodhātor vāyudhātor ākāśadhātor vijñānadhātor anupalambhayogena. dānapāramitāyā anupalambhayogena, evaṃ śīlapāramitāyāḥ. kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā anupalambhayogena. adhyātmaśūnyatāyā anupalambhayogena yāvad abhāvasvabhāvaśūnyatāyā anupalambhayogena. smṛtyupasthānānām anupalambhayogena, evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgikasya mārgasyānupalambhayogena. apramāṇadhyānārūpyasamāpattīnām abhijñānām āryasatyānām anupalambhayogena. daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikabuddhadharmāṇām anupalambhayogena. sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ sarvajñatāyā anupalambhayogena.

atha khalv āyuṣmāñ chāriputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte iha prajñāpāramitāyāṃ triṇi yānāni vistareṇopadiśyante anupalambhayogena? kena kāraṇena bodhisattvasya mahāsattvasya saṃparigraha upadiśyate yāvat sarvalokābhyudgataviśiṣṭapratibhāno bodhisattvo mahāsattvo bhaviṣyati anupalambhayogena?

subhūtir āha: adhyātmaśūnyatām upādāyāyuṣmañ śāriputra triṇi yānāni vistareṇopodiśyante anupalambhayogena. bahirdhāśūnyatām upādāyādhyātmabahirdhāśūnyatām (PSP_2-3:20) upādāya yāvad abhāvasvabhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante anupalambhayogena, yāvad abhāvasvabhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate yāvat sarvalokābhyudgataviśiṣṭapratibhāno bodhisattvasya mahāsattvasya bhaviṣyati anupalambhayogena.

atha khalu śakrasya devānām indrasyaitad abhavat: asyā dharmadṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyā yāvantas trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devā yāvad akaniṣṭhā devās teṣāṃ caitad abhavat: asyā dharmadṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyā yan nu vayaṃ puṣpāṇy abhinirmāya taiḥ puṣpair buddhaṃ bhagavantaṃ bodhisattvaṃ bhikṣusaṃghaṃ ca subhūtiṃ ca sthaviram imāṃ prajñāpāramitām abhyavakirema.

atha khalu śakro devānām indras te trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikān devān upādāya yāvad akaniṣṭhā devā divyāni māndāravāṇi puṣpāṇy abhinirmāya, taiḥ puṣpair buddhaṃ bhagavantaṃ bodhisattvaṃ bhikṣusaṃghaṃ ca subhūtiṃ ca sthaviram imāṃ ca prajñāpāramitām abhyavakiranti sma, abhiprakiranti sma, samanantarāvakīrṇāni ca tāni puṣpāṇi śakreṇa devānām indreṇa, taiś ca yāvad akaniṣṭhair devaiḥ.

atha khalu sarvasmiṃs trisāhasramahāsāhasre lokadhātau puṣpasaṃstaraḥ saṃstṛto 'bhūt. upariṣṭāc cāntarīkṣe puṣpakūṭāgāraṃ saṃsthitam abhūt ramaṇīyaṃ manoramam.

atha khalu subhūteḥ sthavirasyaitad abhavat: na punar imāni puṣpāṇi mayā sarvadevabhavaṇeṣu dṛṣṭapūrvāṇi pracaranti yānīmāni puṣpāṇi devaputrair abhyavakīrṇāni nirmitānīmāni puṣpāṇi na vṛkṣagulmalatānirjātāni, yānīmāni devaputrair abhyavakīrṇāni manomayāny etāni puṣpāṇi naitāni puṣpāṇi vṛkṣagulmalatānirjātānīmāni devaputrair abhyavakīrṇāni.

atha khalu śakro devānām indraḥ sthaviraṃ subhūtiṃ etad avocat: anirjātānīmāni bhadanta subhūte puṣpāṇi naitāni puṣpāṇi manonirjātāni nāpi (PSP_2-3:21) vṛkṣagulmalatānirjātāni.

subhūtir āha: yat kauśikaivaṃ vadasi, anirjātānīmāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti. yāni kauśikānirjātāni na tāni puṣpāṇi śakro devānām indra āha: kiṃ punar bhadanta subhūte imāny eva puṣpāny anirjātāni, atha rūpam apy anirjātaṃ vedanāsaṃjñāsaṃskārāḥ vijñānam apy anirjātaṃ?

subhūtiḥ sthavira āha: na kauśika imāny eva puṣpāṇy anirjātāni, rūpam api kauśikānirjātaṃ yac cānirjātaṃ na tad rūpam. vedanāsaṃjñāsaṃskārāḥ vijñānaṃ kauśikānirjātaṃ yac cānirjātaṃ na tad vijñānaṃ. cakṣuḥ kauśikānirjātaṃ yac cānirjātaṃ na tac cakṣuḥ, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ kauśikānirjātaṃ yac cānirjātaṃ na tan manaḥ. pṛthivīdhātuḥ kauśikānirjāto yaś cānirjāto na sa pṛthivīdhātur, evam abdhātus tejodhātur ākāśadhātur vijñānadhatuḥ kauśikānirjāto yaś cānirjāto na sa vijñānadhātuḥ. dānapāramitā kauśika anirjātā yā cānirjātā na sā dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā kauśika anirjātā yā cānirjātā na sā prajñāpāramitā. adhyātmaśūnyatā kauśika anirjātā yā cānirjātā na sā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā kauśika anirjātā yā cānirjātā na sā abhāvasvabhāvaśūnyatā, smṛtyupasthānāni kauśika anirjātāni yāni cānirjātāni na tāni smṛtyupasthānāni, evaṃ samyakprahāṇāny ṛddhipādāḥ indriyāṇi balāni bodhyaṅgāny āryāṣṭaṅgo mārgaḥ kauśika, anirjāto yaś cānirjāto na sa mārgaḥ. evam abhijñāḥ satyāny apramāṇadhyānārūpyasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikābuddhadharmāḥ kauśika anirjātā ye cānirjātā na te buddhadharmāḥ. srotaāpattiphalaṃ kauśika anirjātaṃ yac cānirjātaṃ na tat srotaāpattiphalaṃ, evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ sarvajñatvaṃ kauśikānirjātaṃ yac cānirjātaṃ na tat sarvajñatvaṃ. srotaāpannaḥ kauśika anirjāto yaś cānirjāto na sa srotaāpannaḥ, evaṃ sakṛdāgāmī, anāgāmī, arhan pratyekabuddhas tathāgato 'rhan samyaksaṃbuddhaḥ kauśikānirjāto yaś cānirjāto na sa samyaksaṃbuddhaḥ. ity adhigamādhāragotram
(PSP_2-3:22)

atha khalu śakro devānām indro bhagavantam etad avocat: gambhīraprajño batāyam āryasubhūtiḥ. sthaviro yatprajñaptiṃ ca na virodhayati dharmatāṃ copadiśati.

atha khalu bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, gambhīraprajño batāyam āryasubhūtiḥ sthaviro yatprajñaptiṃ ca na virodhayati dharmatāṃ copadiśati.

atha khalu śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan subhūtiḥ sthaviraḥ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati?

bhagavān āha: rūpaṃ kauśika prajñaptimātraṃ yac ca prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhayaty upadiśasti ca. vedanāsaṃjñāsaṃskārā vijñānaṃ kauśika prajñaptimātraṃ yac ca prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhaty upadiśati ca. tat kasya hetor? yā dharmatā sā na virudhyate yā na virudhyate tāṃ ca subhūtiḥ sthavira upadiśati na virodhayati, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādāṅgeṣu, evaṃ dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ, evam adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ. evaṃ smṛtyupasthāneṣu samyakprahāṇeṣv ṛddhipādendriyeṣu baleṣu bodhyaṅgeṣv āryāṣṭāṅge mārge 'pramāṇadhyānārūpyasamāpattiṣv abhijñāsu satyeṣu daśatathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu, evaṃ srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabuddhatve sarvajñatve srotaāpanna iti kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhayaty upadiśati ca. evaṃ sakṛdāgāmī, anāgāmī, arhan pratyekabuddhas tathāgato 'rhan samyaksaṃbuddha iti kauśika prajñaptimātraṃ yac ca prajñaptimātraṃ sā dharmatā, tāṃ ca subhūtiḥ sthaviro na virodhayaty upadiśati ca. tat kasya hetor? yā kauśika dharmatā sā na virudhyate, yā na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati, evaṃ hi kauśika subhūtiḥ sthaviraḥ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati.
(PSP_2-3:23)

subhūtir āha: evam etat kauśikaivam etat. yathā bhagavatā prajñaptimātrāḥ sarvadharmā upadiṣṭā evaṃ hi kauśika bodhisattvena mahāsattvena prajñaptimātrān sarvadharmān viditvā prajñāpāramitāyāṃ śikṣitavyam evaṃ śikṣamāṇaḥ punaḥ kauśika bodhisattvo mahāsattvo na rūpe śikṣate na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne śikṣate. tat kasya hetos? thathā hi rūpaṃ na samanupaśyati yatra śikṣate. vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na samanupaśyati yatra śikṣate. evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na dānapāramitāyāṃ śikṣate. tat kasya hetos? tathā hi sa dānapāramitāṃ na samanupaśyati yatra śikṣate. evaṃ na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ śikṣate. tat kasya hetos? tathā hi sa prajñāpāramitāṃ na samanupaśyati yatra śikṣate. adhyātmaśūnyatāyām api na śikṣate yāvad abhāvasvabhāvaśūnyatāyām api na śikṣate. tat kasya hetos? tathā hi so 'dhyātmaśūnyatāṃ na samanupaśyati yāvad abhāvasvabhāvaśūnyatām api na samanupaśyati yatra śikṣate. smṛtyupasthāneṣv api na śikṣate. evaṃ samyakprahāneṣv ṛddhipādeṣv indriyeṣu baleṣu bodhyaṅgeṣv āryāṣṭāṅgeṣu mārgeṣv apramāṇadhyānārūpyasamāpattiṣv abhijñāsu satyeṣu baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣv api na śikṣate. na srotaāpattiphale na sakṛdāgāmiphale nānāgāmiphale nārhattve na pratyekabuddhatve śikṣate sarvajñatve 'pi na śikṣate. tat kasya hetos? tathā hi sa sarvajñatvaṃ na samanupaśyati yatra śikṣate.

atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kena kāraṇena bhadanta subhūte bodhisattvo mahāsattvo na rūpaṃ samanupaśyati na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ samanupaśyati. evaṃ vyastasamastān skandhadhātvāyatanapratītyasamutpādapāramitābodhipakṣyān dharmān na samanupaśyati. apramāṇadhyānārūpyasamāpattīr na samanupaśyati. satyāny abhijñādaśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān na samanupaśyati yatra śikṣate yāvat sarvajñatvaṃ api na samanupaśyati yatra śikṣate?

subhūtir āha: tathā hi kauśika rūpaṃ rūpeṇa śūnyaṃ, vedanāsaṃjñāsaṃskārā vijñānaṃ vijñānena śūnyaṃ. evaṃ vyastasamastāni skandhadhātvāyatanāni (PSP_2-3:24) pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ satyāny abhijñā daśabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā yāvat sarvākārajñatā sarvākārajñatayā śūnyā. tat kasya hetoḥ? na hi kauśika rūpaśūnyatā rūpaśūnyatāṃ samanupaśyati yāvan na sarvajñatāśūnyatā sarvajñatāśūnyatāṃ samanupaśyati. yaḥ kauśika iha śūnyatāyāṃ śikṣate sa rūpaśūnyatāyāṃ śikṣate advaidhīkāreṇa. vedanāsaṃjñāsaṃskāreṣu vijñānaśūnyatāyāṃ śikṣate advaidhīkāreṇa. evaṃ vyastasamasteṣu skandhadhātvāyataneṣu pratītyasamutpādapāramitāsu saptatriṃśadbodhipakṣeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu satyeṣv abhijñāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśatathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu yāvat sarvajñatāśūnyatāyāṃ śikṣate advaidhīkāreṇa. yaḥ kauśika rūpaśūnyatāyāṃ śikṣate advaidhīkāreṇa yāvat sarvajñatāśūnyatāyāṃ śikṣate advaidhīkāreṇa sa dānapāramitāyām api śikṣate advaidhīkāreṇa. evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām api śikṣate advaidhīkāreṇa. adhyātmaśūnyatāyām api śikṣate advaidhīkāreṇa yāvad abhāvasvabhāvaśūnyatāyām api śikṣate advaidhīkāreṇa. smṛtyupasthāneṣu samyakprahāṇeṣv ṛddhipādeṣv indriyeṣu baleṣu bodhyaṅgeṣv āryāṣṭāṅge mārge śikṣate advaidhīkāreṇa. apramāṇadhyānārūpyasamāpattiṣv abhijñāsu satyeṣu daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu śikṣate advaidhīkāreṇa. sarvasamādhiṣu sarvadhāraṇīmukheṣu śikṣate advaidhīkāreṇa. asaṃkhyeyeṣv aparimāṇeṣu buddhadharmeṣu śikṣate advaidhīkāreṇa. srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhatve pratyekabuddhatve śikṣate advaidhīkāreṇa. samyaksaṃbuddhatve sarvākārajñatāyāṃ śikṣate advaidhīkāreṇa.
iti pratyekabuddhamārge nirvedhabhāgiya uṣmagatam

na rūpasya hānaye śikṣate na vṛddhaye śikṣate. na vedanāsaṃjñāsaṃskāravijñānasya hānaye śikṣate na vṛddhaye śikṣate. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ na hānaye na vṛddhaye śikṣate. pratītyasamutpādasya na (PSP_2-3:25) hānaye na vṛddhaye śikṣate. dānapāramitāyā na hānaye na vṛddhaye śikṣate. evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā na hānaye na vṛddhaye śikṣate. smṛtyupasthānānāṃ na hānaye na vṛddhaye śikṣate. evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānāṃ mārgasya na hānaye na vṛddhaye śikṣate. apramāṇānāṃ dhyānārūpyasamāpattīnāṃ na hānaye na vṛddhaye śikṣate. adhyātmaśūyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā na hānaye na vṛddhaye śikṣate. satyānām abhijñānāṃ daśabalavaiśāradyapratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ yāvat sarvajñatāyā na hānaye na vṛddhaye śikṣate. yo rūpasya na hānaye na vṛddhaye śikṣate yāvat sarvajñatāyā na hānaye na vṛddhaye śikṣate sa na rūpasya parigrahāya śikṣate nāntardhānāya śikṣate. na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya parigrahāya śikṣate nāntardhānāya śikṣate. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādānāṃ na parigrahāya śikṣate nāntardhānāya śikṣate. evaṃ pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇam apramāṇadhyānārūpyasamāpattīnāṃ satyānām abhijñānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ na parigrahāya śikṣate nāntardhānāya śikṣate. daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvajñatāyā na parigrahāya nāntardhānāya śikṣate.
iti tatraiva mūrdhagatam

śāriputra āha: kiṃ kāraṇam āyuṣman subhūte bodhisattvo mahāsattvo na rūpasya parigrahāya nāntardhānāya śikṣate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na parigrahāya nāntardhānāya śikṣate yāvat sarvajñatāyā na parigrahāya nāntardhānāya śikṣate?

subhūtir āha: tathā hy āyuṣmañ śāriputra rūpasya parigraho nāsti. tat kasya hetor? na rūpaṃ rūpaṃ parigṛhṇāti. na vedanā na saṃjñā na saṃskārās tathā hy āyuṣmañ śāriputra vijñānasya parigraho nāsti. tat kasya hetos? tathā hi na (PSP_2-3:26) vijñānaṃ vijñānaṃ parigṛhṇāti. evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānāṃ pāramitānāṃ bodhipakṣyāṇāṃ dharmāṇāṃ satyānām abhijñānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśabalavaiśāradyānāṃ pratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ parigraho nāsti. tat kasya hetos? tathā hy āveṇikabuddhadharmā nāveṇikabuddhadharmān parigṛhṇanti. tathā hy āyuṣmañ śāriputra sarvajñatāyāḥ parigraho nāsti. tat kasya hetos? tathā hi sarvajñatā na sarvajñatāṃ parigṛhṇāti. adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām upādāya. etaṃ hy āyuṣmañ śāriputra bodhisattvo mahāsattvaḥ sarvadharmāparigrahāya sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati.

śāriputra āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvajñatāyāṃ niryāsyati.

subhūtir āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvajñatāyāṃ niryāsyati sarvadharmāṇām aparigrahayogena. iti tatraiva kṣāntigatam

śāriputra āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇām aparigrahāya nāntardhānāya śikṣitvā kathaṃ sarvajñatāyāṃ niryāsyati?

subhūtir āha: tathā hy āyuṣmañ śariputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasyotpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ na vyavadānaṃ nācayaṃ nāpacayaṃ na hāniṃ na vṛddhiṃ. tat kasya hetos? tathā hy āyuṣmañ śariputra rūpaṃ rūpasvabhāvena na vidyate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāyuṣmañ śāriputra bodhisattvo mahāsattvo notpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ na vyavadānaṃ nācayaṃ nāpacayaṃ na hāniṃ na vṛddhim. tat kasya hetos? athā hy āyuṣmañ śariputra vijñānaṃ vijñānasvabhāvena na vidyate. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnām abhijñānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ balānāṃ vaiśāradyānāṃ (PSP_2-3:27) pratisaṃvidām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvajñatāyā notpādaṃ paśyati na nirodhaṃ nodgrahaṃ notsargaṃ na saṃkleśaṃ na vyavadānaṃ nācayaṃ nāpacayaṃ na hāniṃ na vṛddhiṃ. tat kasya hetos? tathā hy āyuṣmañ śāriputra sarvajñatā sarvajñatāsvabhāvena na saṃvidyate, evaṃ hy āyuṣmañ śariputra bodhisattvo mahāsattvaḥ sarvadharmāṇām anutpādāyānirodhāyānudgrahāyānutsargāyāsaṃkleśāyāvyavadānāya nācayāya nāpacayāya na hānaye na vṛddhaye śikṣate prajñāpāramitāyāṃ śikṣate sarvajñatāyāṃ niryāsyati aśikṣāniryāṇayogena.
iti tatraivāgradharmagatam ity uktaḥ pratyekabuddhamārgaḥ

atha khalu śakro devānām indra āyuṣmantaṃ śāriputram etad avocat: prajñāpāramitā bhadanta śāriputra kuto gaveṣitavyā?

śāriputra āha: prajñāpāramitā kauśika subhūteḥ parivartād gaveṣitavyā.

atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: tavaiva āryasubhūte, anubhāvas tavaitad adhiṣṭhānaṃ yad āryaśāriputra, evaṃ vadati; prajñāpāramitā kauśikāyuṣmataḥ subhūteḥ parivartād gaveṣitavyeti.

subhūtir āha: na mamaiṣa kauśikānubhāvaḥ na mamaitad adhiṣṭhānam.

śakra āha: kasyaiṣo 'nubhāvaḥ kasyaitad adhiṣṭhānam.

subhūtir āha: tathāgatasyaiṣa kauśikānubhāvas tathāgatasyaitad adhiṣṭhānaṃ na cānyatra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, na cānyatra tathatāyās tathāgata upalabhyate, niradhiṣṭhānā devāndra sarvadharmāḥ.

devendra āha: katham āryasubhūte niradhiṣṭhāneṣu sarvadharmeṣu evaṃ vadasi? tathāgatasyaiṣo 'nubhāvas tathāgatasyaitad adhiṣṭhānam iti.

subhūtir āha: evam etat kauśikaivam etat, nānyatra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, nānyatra tathatāyās tathāgata upalabhyate, na ca niradhiṣṭhānadharmatāyāṃ tathāgata upalabhyate, na ca tathāgate niradhiṣṭhānadharmatā upalabhyate, na ca tathatayāṃ tathāgata upalabhyate, na ca tāthāgate tathatopalabhyate, na rūpatathatāyāṃ tahāgata upalabhyate, na ca tathāgate rūpatathatopalabhyate, na rūpadharmatāyāṃ tathāgata upalabhyate, na ca tathāgate rūpadharmatā na vedanātathatāyāṃ na saṃjñātathatayāṃ na saṃskāratathatāyāṃ na vijñānatathatāyāṃ tathāgata upalabhyate, na ca (PSP_2-3:28) tathāgate vijñānatathatopalabhyate, na vijñānadharmatāyāṃ tathāgata upalabhyate, na ca tathāgate vijñānadharmatā, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitābhijñāsatyeṣu saptatriṃśadbodhipakṣadharmāpramāṇadhyānārūpyasamāpattiṣu sarvaśūnyatāyāṃ sarvasamādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu yāvan na sarvajñatātathatāyāṃ tathāgata upalabhyate, na ca tathāgate sarvajñatātathatā upalabhyate, na sarvajñatādharmatāyāṃ tathāgata upalabhyate, na ca tathāgate sarvajñatādharmatā. tat kasya hetor? yaḥ kauśika tathāgato na rūpatathatāyāṃ saṃyukto na visaṃyukto vedanāsaṃjñāsaṃskāravijñānatathatāyāṃ saṃyukto na visaṃyuktaḥ. yaḥ kauśika tathāgato na rūpadharmatāyāṃ saṃyukto na visaṃyukto vedanāsaṃjñāsaṃskāravijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, na cānyatra rūpatathatāyāḥ saṃyukto na visaṃyuktaḥ. na cānyatra rūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ. vedanāsaṃjñāsaṃskārā na cānyatra vijñānatathatāyāḥ saṃyukto na visaṃyukto na cānyatra vijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ. vistareṇa yāvad yas tathāgato na sa sarvajñatātathatāyāṃ saṃyukto na visaṃyuktaḥ, na sarvajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, na cānyatra sarvajñatāyāḥ saṃyukto na visaṃyuktaḥ na cānyatra sarvajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ yo hi kauśika sarvadharmeṣu na saṃyukto na visaṃyuktaḥ tasyaiṣo 'nubhāvas tasyaitad adhiṣṭhānam anadhiṣṭhānayogena. yat punaḥ kauśika evaṃ vadasi: kuto bodhisattvena mahāsattvena prajñāpāramitā gaveṣitavyeti? na rūpato gaveṣitavyā nānyatra rūpato gaveṣitavyā, na vedanāyā na saṃjñāyā na saṃskārebhyo na vijñānato gaveṣitavyā nānyatra vijñānād gaveṣitavyā. tat kasya hetos? tathā hi kauśika yā ca prajñāpāramitā yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dhātuto geveṣitavyā nāyatanebhyo na pratītyasamutpādebhyo na pāramitābhyo na bodhipakṣyebhyo dharmebhyo nāpramāṇadhyānārūpyasamāpattibhyo na (PSP_2-3:29) satyebhyo nābhijñābhyo na samādhibhyo na dhāraṇīmukhebhyo na balebhyo na vaiśāradyebhyo na pratisaṃvidbhyo nāṣṭādaśabhya āveṇikebhyo buddhadharmebhyo yāvan na sarvākārajñatāyā gaveṣitavyā nānyatra sarvākārajñatāyā gaveṣitavyā. tat kasya hetos? tathā hi kauśika yā ca prajñāpāramitā yā ca sarvākārajñatā yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. tat kasya hetos? tathā hi kauśika na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā na vedanā na saṃjñā na saṃskārā na vijñānaṃ prajñāpāramitā nāpy anyatra vijñānāt prajñāpāramitā evaṃ vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādapāramitāsatyābhijñāsaptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvida āveṇikabuddhadharmā yāvan na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā. evaṃ na rūpatathatā prajñāpāramitā nāpy anyatra rūpatathatāyāḥ prajñāpāramitā na vedanātathatā na saṃjñātathatā na saṃskāratathatā na vijñānatathatā prajñāpāramitā na cānyatra vijñānatathatāyāḥ prajñāpāramitā. na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā na vedanādharmatā na saṃjñādharmatā na saṃskāradharmatā na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā, yāvan na sarvajñatātathatā prajñāpāramitā nānyatra sarvajñatātathatāyāḥ prajñāpāramitā, na sarvajñatādharmatā prajñāpāramitā nānyatra sarvajñatādharmatāyāḥ prajñāpāramitā. tat kasya hetos? tathā hi kauśika sarva ete dharmā na saṃvidyante nopalabhyante. evam eva sarvadharmeṣv asaṃvidyamāneṣv anupalabhyamāneṣu na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā. na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā. na vedanā na saṃjñā na saṃskārā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā. na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā. na vijñānadharmatā prajñāpāramitā (PSP_2-3:30) nānyatra vijñānadharmatāyāḥ prajñāpāramitā. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsatyābhijñāsaptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ. sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā. na sarvākārajñatātathatā prajñāpāramitā nānyatra sarvākārajñatātathatāyāḥ prajñāpāramitā. na sarvākārajñatādharmatā prajñāpāramitā nānyatra sarvākārajñatādharmatāyāḥ prajñāparamitā.
iti sānuśaṃsaṃ darśanamārgam adhikṛtya duḥkhe dharmajñānakṣāntiḥ

atha khalu śakro devānām indra āyuṣmantaṃ subhūtiṃ sthaviram etad avocat: mahāpāramiteyaṃ bhadanta subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, apramāṇapāramiteyaṃ yad uta prajñāpāramitā, aparimāṇapāramiteyaṃ yad uta prajñāpāramitā, anantapāramiteyaṃ bhadanta subhūte yad uta prajñāpāramitā, yasyāṃ śikṣamāṇaiḥ srotaāpannaiḥ srotaāpattiphalaṃ prāptam, evaṃ sakṛdāgāmibhir anāgāmibhir arhadbhiḥ pratyekabuddhaiḥ pratyekabodhiḥ prāptā. bodhisattvair mahāsattvaiḥ sarvākārajñatā 'nuprāptā 'nuttarā samyaksaṃbodhir abhisaṃbuddhā 'bhisaṃbuddhyate 'bhisaṃbhotsyate ca.

subhūtir āha: evam etat kauśikaivam etat, mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyaṃ anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, yatra śikṣamāṇaiḥ. srotaāpannaiḥ srotaāpattiphalaṃ prāptam, evaṃ sakṛdāgāmibhir anāgāmibhir arhadbhiḥ pratyekabuddhaiḥ pratyekabodhiḥ prāptā. bodhisattvair mahāsattvaiḥ sarvākārajñatā 'nuprāptā 'nuttarā samyaksaṃbodhir abhisaṃbuddhā 'bhisaṃbuddhyate 'bhisaṃbhotsyate ca. tat kasya hetoḥ? rūpamahattayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ tat kasya hetos? tathā hi kauśika rūpasya na pūrvanta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, vedanāsaṃjñāsaṃskārā vijñānamahattayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ tat kasya hetos? tathā hi kauśika vijñānasya na (PSP_2-3:31) pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. evaṃ vyastasamastānāṃ pratītyasamutpādāṅgānāṃ pāramitānāṃ satyānām abhijñānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvākārajñatāmahattayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika sarvākārajñatāyā na pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. anena kauśika paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. iti duḥkhe dharmajñānam

rūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika rūpasya pramāṇaṃ nopalabhyate, tadyathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rūpasya pramāṇaṃ nopalabhyate. ākāśāpramāṇatayā ca rūpāpramāṇatā, rūpāpramāṇatayā ca prajñāpāramitāpramāṇatā bodhisattvānāṃ mahāsattvānāṃ vedanāsaṃjñāsaṃskārā vijñānāpramāṇatayā kauśika, apramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetos? tathā hi kauśika vijñānasya pramāṇaṃ nopalabhyate, tadyathāpi nāma kauśika, ākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānasya pramāṇaṃ nopalabhyate. ākāśāpramāṇatayā ca vjñānāpramāṇatā, vijñānāpramāṇatayā ca prajñāpāramitāpramāṇatā bodhisattvānāṃ mahāsattvānām. evaṃ vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādāṅgapāramitābodhipakṣyadharmāḥ satyābhijñāpramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvākārajñātatāpraṃāṇatayā kauśika, apramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika sarvākārajñatāyāḥ pramāṇaṃ nopalabhyate, tadyathāpi nāma kauśika, ākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvākarajñatāyāḥ pramāṇaṃ nopalabhyate. ākāśāpramāṇatayā ca sarvākārajñatāpramāṇatā, sarvākārajñatāpramāṇatayā ca prajñāpāramitāpramāṇatā. anena kauśika paryāyeṇāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām.
(PSP_2-3:32)
iti duḥkhe 'nvayajñānakṣāntiḥ

rūpāparimāṇatayā kauśika, aparimāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi kauśika rūpasya parimāṇaṃ nopalabhyate, tadyathāpi nāma kauśikākāśasya parimāṇaṃ nopalabhyate, evam eva kauśika rūpasya parimāṇaṃ nopalabhyate. ākāśāparimāṇatayā ca rūpāparimāṇatā, rūpāparimāṇatayā ca prajñāramitāparimāṇatā bodhisattvānāṃ mahāsattvānām evaṃ yāvat sarvākārajñatā vaktavyā. iti duḥkhe 'nvayajñānam

rūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ. tat kasya hetos? tathā hi rūpasya nānto na madhyam upalabhyate. vedanāsaṃjñāsaṃskārāṇāṃ vijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetos? tathā hi kauśika vijñānasya nānto na madhyam upalabhyate. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitābhijñāsatyeṣu smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattiṣu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyeṣu pratisaṃvidāveṇikabuddhadharmeṣu sarvākārajñatānantatayā kauśika, anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānaṃ. tat kasya hetos? tathā hi kauśika sarvākārajñatāyā nānto na madhyam upalabhyate. anena kauśika paryāyeṇa anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ rūpānantatām upādāya yāvat sarvākārajñatānantatām upādāya. iti hetupratiṣedhaḥ

punar aparaṃ kauśikārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

devendra āha: kathaṃ bhadanta subhūte ārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: sarvākārajñatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti samudayapratiṣedhaḥ

punar aparaṃ kauśikārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

devendra āha: kathaṃ bhadanta subhūte ārambaṇānantatayānantapāramiteyaṃ (PSP_2-3:33) bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: dharmadhātvārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti prabhavapratiṣedhaḥ

punar aparaṃ kauśika tathatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

devendra āha: kathaṃ bhadanta subhūte tathatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: tathā hi kauśika tathatānantatayārambaṇānantatā, evaṃ tathatārambaṇānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. iti pratyayapratiṣedhaḥ

punar aparaṃ kauśika sattvānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

devendra āha: kathaṃ bhadanta subhūte sattvānantatayānantapāramitāyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: tat kiṃ manyase? kauśika katamasyaitad dharmasyādhivacanaṃ yad uta sattvaḥ sattva iti.

devendra āha: nedaṃ bhadanta subhūte dharmādhivacanam āgantukam etan nāmadheyaṃ prakṣiptaṃ, avastukam etan nāmadheyaṃ prakṣiptam, anārambaṇam etan nāmadheyaṃ prakṣiptaṃ yad uta sattvaḥ sattva iti.

subhūtir āha: tat kiṃ manyase kauśika kācid iha prajñāpāramitāyāṃ sattvaparidīpanā kṛtā?

devendra āha: na bhadanta subhūte.

subhūtir āha: yatra kauśika na sattvaparidīpanā kṛtā na kācit tatra sattvānantatā. sacet kauśika tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān kalpān tiṣṭhan sattvaḥ sattva iti vācaṃ bhāṣeta. tat kiṃ manyase kauśika, api nu tatra kaścit sattva utpanno vā niruddho vā?

devendra āha: no bhadanta subhūte, tat kasya hetoḥ? ādiśuddhatvāt sattvasya.

subhūtir āha: anena kauśika paryāyeṇa sattvānantatayā prajñāpāramitānantatā veditavyā. iti tatraiva sattvadhātūddeśikatāṃ paridīpayatīti samudaye dharmajñānakṣāntiḥ
(PSP_2-3:34)

atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sanārīnararṣigaṇās trir udānam udānayāmāsuḥ, aho dharmaḥ, aho dharmaḥ, aho dharmasya dharmatā yeyaṃ subhūtinā sthavireṇa deśyate yad uta tathāgatānubhāvena tathāgatādhiṣṭhānena sūcyate prabhāvyate prakāśyate tathāgatān eva tān bhagavan bodhisattvān mahāsattvān dhārayiṣyāmo ye 'nayā prajñāpāramitayāvirahitā bhaviṣyanti, na ca nāma kaścid dharma upalabhyate rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yāvat sarvākārajñatā vā, kutaḥ punas trayāṇāṃ yānānāṃ vyavasthānaṃ prajñāyate śrāvakayānasya vā pratyekabuddhayānasya vā mahāyānasya vā.

atha khalu bhagavāṃs tān devaputrān āmantrayāmāsa: evam etad devaputrā evam etat, yathā vācaṃ bhāṣadhve na ca nāma kaścid dharma upalabhyate rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā yāvat sarvākārajñatā vā trayāṇāṃ ca yānānāṃ vyavasthānaṃ prajñāyate śrāvakayānasya vā pratyekabuddhayānasya vā mahāyānasya vā. tathāgataḥ sa devaputrā bodhisattvo mahāsattvo dhārayitavyo yo 'nayā prajñāpāramitayāvirahito bhaviṣyati anupalambhayogena. tat kasya hetos? tathā hy atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni śrāvakayānaṃ vā pratyekabuddhayānaṃ vā mahāyānaṃ vā. na cānyatra dānapāramitāyās tathāgata upalabhyate, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā na cānyatra prajñāpāramitāyās tathāgata upalabhyate. na cānyatrādhyātmaśūnyatāyā na cānyatra bahirdhāśūnyatāyā na cānyatrādhyātmabahirdhāśūnyatāyāḥ, yāvan na cānyatrābhāvasvābhāvaśūnyatāyās tathāgata upalabhyate. na cānyatra smṛtyupasthānebhyas tathāgata upalabhyate. evaṃ na cānyatra samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāsatyāpramāṇadhyānārūpyasamāpattisamādhidhāraṇīmukhebhyas tathāgata upalabhyate. na cānyatra daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmebhyas tathāgata upalabhyate. na cānyatra sarvākārajñatāyās tathāgata upalabhyate. bodhisattvā mahāsattvāś ca devaputrāḥ sarveṣv eva dharmeṣu śikṣante dānapāramitāyām ādiṃ kṛtvā yāvat sarvākārajñatāyāṃ śikṣante. tasmāt tarhi (PSP_2-3:35) devaputrāḥ sa bodhisattvo mahāsattvas tathāgata eveti vaktavyo yo 'nayā prajñāpāramitayāvirahitaś carati. yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato dānapāramitayāvirahito bhaveyam. evaṃ śīlapāramitayā kṣāntipāramitayā vīryapāramitayā dhyānapāramitayā prajñāpāramitayāvirahito bhaveyam. evam adhyātmaśūnyatayāvirahito bhaveyam. evaṃ bahirdhāśānyatayādhyātmabahirdhāśūnyatayā yāvad abhāvasvabhāvaśūnyatayāvirahito bhaveyam. evaṃ smṛtyupasthānair avirahito bhaveyam. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgair avirahito bhaveyaṃ. evaṃ caturbhir dhyānaiś caturbir apramāṇaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhiś cāveṇikair buddhadharmaiḥ. mahāmaitryā mahākaruṇayā cānyaiś cāpramāṇair buddhadharmair avirahito bhaveyaṃ tac cānupalambhayogena. tadāhaṃ devaputrās tena tathāgatenārhatā samyaksaṃbuddhena vyākṛto; bhaviṣyasi tvam anāgate 'dhvany asminn eva sahālokadhātav asaṃkhyaiḥ kalpaiḥ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavān.
iti samudaye dharmajñānam

atha khalu te devaputrā bhagavantam etad avocat: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvākārajñatāyā anuparigrāhikā rūpasyāparigrahānutsargayogena. vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāparigrahānutsargayogena. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādāṅgānāṃ pāramitānāṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ dhyānārūpyasamāpattināṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmāṇāṃ yāvat sarvākārajñatayā aparigrahānutsargayogeneti āryapañcaviṃśatisāhasrikāyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa pariśodhitāyāṃ śakraparivarto nāma dyitīyaḥ.

atha khalu bhagavāṃś catasraḥ pariṣado bhikṣubhibhṣuṇyupāsakopāsikā bodhisattvān mahāsattvāṃś caturo mahārājāṃś cāturmahārājakāyikāṃś ca devaputrān yāvad akaniṣṭhāṃś ca devaputrān saṃnipatitān saṃniṣaṇṇāṃś (PSP_2-3:36) ca sarvān sākṣiṇaḥ sthāpayitvā śakraṃ devānām indram etad avocat: ye kecit kauśika bodhisattvā mahāsattvā bhikṣubhikṣuṇyupāsakopāsikā vā kulaputrā vā kuladuhitaro vā devaputrā devakanyā vā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti bhāvayiṣyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti yoniśo manasikariṣyanti, ye ca sarvākārajñatācittenāvirahitā bhaviṣyanti teṣāṃ mārā vā mārakāyikā vā avatāraṃ na lapsyante. tat kasya hetos? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca rūpaśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ vedanā saṃjñāsaṃskārāvijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetor? na hi śūnyatā śūnyatāyām avatāraṃ labhate, nānimittam ānimitte 'vatāraṃ labhate, nāpraṇihitam apraṇihite 'vatāraṃ labhate. evaṃ vyastasamastā skandhadhātvāyatanapratītyasamutpādaśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ pāramitāsatyābhijñāpramāṇadhyānārūpyasamāpattiśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ sarvaśūnyatā sarvasamādhisarvadhāraṇīmukhasmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgaśūnyataiva svadhiṣṭhitā bhaviṣyati. evaṃ daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyataiva svadhiṣṭhitā bhaviṣyati. yāvat sarvākārajñatāśūnyataiva taiḥ kulaputraiḥ kuladuhitṛbhiś ca svadhiṣṭhitā bhaviṣyati. tat kasya hetos? tathā hi na śūnyatā śūnyatāyām avatāraṃ labhate, nānimittam ānimitte 'vatāraṃ labhate, nāpraṇihitam apraṇihite 'vatāraṃ labhate. tat kasya hetos? tathā hi teṣāṃ svabhāvo na saṃvidyate, yenāvatāraṃ labheran, yatra vāvatāraṃ labheran, yasya vāvatāraṃ labheran.
iti samudaye 'nvayajñānakṣāntiḥ

na khalu punaḥ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā manuṣyo vāmanuṣyo vāvatāraṃ lapsyate. tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca sarvasattvānām antike maitrīkaruṇāmuditopekṣā bhāvitā sā cānupalambhayogena. (PSP_2-3:37) na ca te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti tat kasya hetos? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca dānapāramitāyāṃ caradbhiḥ sarvasattvāḥ samyakparicaryayā upasthitāḥ. yair vā kauśika cāturmahārājakāyikair devaputrair iha trisāhasramahāsāhasre lokadhātau trayastriṃśair vā yāmair vā tuṣitair vā nirmāṇaratibhir vā paranirmitavaśavartibhir vā brahmakāyikair vā brahmapurohitair vā brahmapārṣadyair vā yāvad akaniṣṭhair vā devaputrair anuttarāyāṃ samyaksaṃbodhau cittam utpāditaṃ na cāyaṃ prajñāpāramitā śrutā nodgrahītā na dhāritā na vācitā na paryavāptā, tair devaputrair iyaṃ prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā sarvajñatācittenāvirahitaiḥ.
iti samudaye 'nvayasjñānam

punar aparaṃ kauśika ye kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti avirahitāḥ sarvākārajñatācittena bhaviṣyanti, na khalu punaḥ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā śūnyāgāragatānāṃ vā abhyavakāśagatānāṃ vā utpathagatānāṃ vā bhayaṃ vā stambhitatvaṃ vā bhaviṣyati. tat kasya hetos? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś cādhyātmaśūnyatā subhāvitā anupalambhayogena, bahirdhāśūnyatā subhāvitā anupalambhayogena, adhyātmabahirdhāśūnyatā subhāvitā anupalambhayogena yāvad abhāvasvabhāvasunyatā subhāvitā anūpalambhayogena.

atha khalu tāvad eva trisāhasramahāsāhasre lokadhātau ye cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paramrmitavaśavartino yāvac chuddhāvāsakāyikā devaputrās te bhagavantam etad avocat: vayaṃ bhagavaṃs teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti likhiṣyanti yoniśaś ca manasikariṣyanti avirahitāś ca bhaviṣyanti sarvajñatācittena. (PSP_2-3:38) tat kasya hetos? tathā hi bhagavan bodhisattvaṃ mahāsattvam āgamya nirayā ucchidyante, tiryagyoniyamalokā asurāḥ kāyā manuṣyadāridryā upadravā upasargāḥ. sarve 'py ucchidyante. bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathanāṃ loke prādurbhāvo bhavati. caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā loke prādurbhāvo bhaviṣyati adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati. caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgikasya mārgasya caturṇām āryasatyānāṃ caturṇām apramāṇānāṃ ṣaṇṇām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛnāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhaviṣyati. anekeṣāṃ samādhīnām anekeṣāṃ dhāraṇīmukhānāṃ sarvajñatāyā bodhisattvamārgasya loke prādurbhāvo bhaviṣyati.

punar aparaṃ bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāśālakulāni loke prajñāyante, brāhmaṇamahāśālakulāni loke prajñāyante, gṛhapatimahāśālakulāni prajñāyante, cakravartimahāśālakulāni prajñāyante, cāturmahārājakāyikā devaputrāḥ prajñāyante. evaṃ trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇo yāvad akaniṣṭhāś ca devaputrā loke prajñāyante.

punar aparaṃ bodhisattvaṃ mahāsattvam āgamya srotaāpattiphalaṃ prajñāyate, srotaāpannaḥ. prajñāyate. evaṃ sakṛdāgāmiphalaṃ sakṛdāgāmī anāgāmiphalam anāgāmī arhattvam arhal loke prajñāyate, pratyekabodhiḥ pratyekabuddhā loke prajñāyante.

punar aparaṃ bodhisattvaṃ mahāsattvam āgamya sattvaparipākaḥ prajñāyate, buddhakṣetrapariśuddhiḥ prajñāyate, tathāgato 'rhan (PSP_2-3:39) samyaksaṃbuddho loke prajñāyate, dharmacakrapravartanaṃ prajñāyate, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate. anena bhagavan paryāyeṇa boodhisattvasya mahāsattvasya sadevamānuṣāsuragandharvayakṣagaruḍakiṃnaramahoragamanuṣyāmanuṣyeṇa lokena rakṣāvaraṇaguptiḥ saṃvidhātavyā.

evam ukte bhagavāñ śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, bodhisattvaṃ mahāsattvam āgamya nirayatiryagyoniyamaloke gataya ucchidyante, devadāridryaṃ manuṣyadāridryam upadravā upasargāḥ sarve 'py ucchidyante. bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati. daśānāṃ pāramitānāṃ daśānāṃ bodhisattvabhūmīnām apramāṇadhyānārūpyasamāpattīnāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ satyānām abhijñānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati. daśabalavaiśāradyapratisaṃvidāveṇikānāṃ buddhadharmāṇāṃ sarvākārajñatāyā bodhisattvaṃ mahāsattvam āgamya loke prādurbhāvo bhavati. kṣatriyamahāśālakulāni brāhmaṇamahāśālakulāni gṛhapatimahāśālakulāni bodhisattvaṃ mahāsāttvam āgamya loke prajñāyante, cakravartirājyakulāni loke prajñāyante, cāturmahārājakāyikā devaputrā yāvad akaniṣṭhā devaputrāḥ prajñāyante, srotaāpattiphalaṃ srotaāpannaḥ, evaṃ sakṛdāgāmiphalaṃ sakṛdāgāmī anāgāmiphalam anāgāmī arhattvam arhaś ca loke prajñāyate, pratyekabodhiḥ pratyekabuddhā loke prajñāyante, bodhisattvaṃ mahāsattvam āgamya sattvaparipākaḥ prajñāyate, buddhakṣetrapariśuddhiḥ prajñāyate, tathāgato 'rhan samyaksaṃbuddho loke prajñāyate, dharmacakrapravartanaṃ loke prajñāyate, buddharatnasya dharmaratnasya saṃgharatnasya bodhisattvaṃ mahāsattvam āgamya loke prādurbhāvo bhavati tasmāt tarhi kauśika bodhisattvo mahāsattvaḥ sadevamānuṣāsureṇa lokena satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ satatasamitaṃ cātra nu rakṣāvaraṇaguptiḥ saṃvidhātavyā, imāṃ prajñāpāramitāṃ sa kauśika satkartavyāṃ gurukartavyāṃ mānayitavyāṃ pūjayitavyāṃ manyeta yo bodhisattvaṃ mahāsattvaṃ satkartavyaṃ gurukartavyaṃ manyeta, tasmād bodhisattvo mahāsattvaḥ sadevakena (PSP_2-3:40) lokena satkartavyaḥ satatasamitaṃ cātra nu rakṣāvaraṇaguptiḥ saṃvidhātavyā. yaś ca kauśika imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ śrāvakapratyekabuddhapratipūrṇaṃ, tadyathāpi nāma ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā śaravanaṃ vā sālivanaṃ vā tilavanaṃ vā kaścid eva kulaputro vā kuladuhitā vā satkuryād gurukuryād mānayet pūjayed, yaś ca prathamacittotpādikaṃ bodhisattvaṃ mahāsattvam avirahitaṃ ṣaḍbhiḥ pāramitābhiḥ satkuryād gurukuryād mānayet pujayed ayam eva tato bahutaraṃ puṇyaṃ prasavati tat kasya hetor bahutaraṃ puṇyaṃ prasavati? tathā hi na kauśika śrāvakapratyekabuddhān āgamya bodhisattvās tathāgatāś cārhantaḥ samyaksaṃbuddhā loke prajñāyante, bodhisattvaṃ mahāsattvaṃ punar āgamya śrāvakapratyekabuddhās tathāgatāś cārhantaḥ samyaksaṃbuddhā loke prajñāyante, tasmāt tarhi kauśika sadevamānuṣāsureṇa lokena bodhisattvo mahāsattvaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ satatasamitaṃ cātra nu rakṣāvaraṇaguptiḥ saṃvidhātavyā. iti nirodhe dharmajñānakṣāntiḥ

atha khalu śakro devānām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvad amī bodhisattvā mahāsattvāḥ prajñāpāramitām udgṛhṇantaḥ paryavāpnuvanto dhārayanto vācayanto yoniśaś ca manasikurvantaḥ, imān dṛṣṭadhārmikān guṇān parigṛhṇanti, sattvāṃś ca paripācayanti buddhakṣetraṃ ca pariśodhayanti, buddhakṣetrāc ca buddhakṣetraṃ saṃkrāmanti buddhān bhagavataḥ paryupāsanāya, yaiś ca kuśalamūlair ākāṅkṣeyus tān buddhān bhagavataḥ pūjayituṃ taiḥ pūjayeyus. tac caiṣāṃ tathaiva ṛdhyate. yaṃ ca teṣāṃ buddhānāṃ bhagavatām antike sthitvā dharmaṃ śṛṇvanti sa caiṣāṃ dharmas tāvad eva na pramuṣyate yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. iti kulasaṃpadaṃ ca parigṛhṇanti jananīsaṃpadaṃ ca parivārasaṃpadaṃ ca lakṣaṇasaṃpadaṃ ca prabhāsaṃpadaṃ ca cakṣuḥsaṃpadaṃ ca svarasaṃpadaṃ ca samādhisaṃpadaṃ ca dhāraṇīsaṃpadaṃ ca parigṛhṇanti. upāyakauśalyena (PSP_2-3:41) ātmānaṃ buddhavigrahaṃ nirmāya lokadhātor lokadhātuṃ saṃkrāmanti, yatra buddhānāṃ bhagavatām utpādo nāsti te tatra gatvā dānapāramitāyā varṇaṃ bhāṣante. evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā varṇaṃ bhāṣante. adhyātmaśūnyatāyā varṇaṃ bhāṣante. evaṃ bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā varṇaṃ bhāṣante. dhyānānāṃ varṇaṃ bhāṣante. apramāṇānām ārūpyasamāpattīnāṃ varṇaṃ bhāṣante. smṛtyupasthānānāṃ varṇaṃ bhāṣante. evaṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgikasya mārgasya varṇaṃ bhāṣante. caturṇām āryasatyānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidāṃ yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ varṇaṃ bhāṣante. upāyakuśalena ca dharmaṃ deśayanti yānatrayeṇa ca sattvān vinayanti, śrāvakayānena pratyekabuddhayānena buddhayānena. iti nirodhe dharmajñānam

atha khalu śakro devānām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvad anayā gambhīrayā prajñāpāramitāyā parigṛhītayā sarvāḥ pāramitāḥ parigṛhīta bhavanti. yad uta dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā sarve bodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni sarvaśūnyatā apramāṇadhyānārūpyasamāpattayaḥ satyābhijñā daśabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ yāvad vyastasamastāḥ skandhadhātava āyatanāni pratītyasamutpādāṅgāni ca parigṛhītāni bhavanti. srotaāpattiphalaṃ parigṛhītaṃ bhavati. evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabodhiḥ sarvākārajñatā parigṛhitā bhavati.

evam ukte bhagavān śakraṃ devānām indram etad avocat: prajñāpāramitayā parigṛhītayā sarvāḥ pāramitāḥ parigṛhitā bhavanti. evaṃ sarve bodhipakṣyā dharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni sarvaśūnyatā apramāṇadhyānārūpyasamāpattayaḥ satyābhijñāḥ sarve kuśalāḥ karmapathā daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā yāvad vyastasamastāni skandhadhātvāyatanani pratityasamutpādāṅgāni yāvat sarvākārajñatā parigṛhītā bhavati.
(PSP_2-3:42)

punar aparaṃ kauśika prajñāpāramitayā udgṛhītayā dhāritayā vācitayā paryavāptayā likhitayā yoniśo manasikṛtayā yān guṇān sa kulaputro vā kuladuhitā vā pratilabhate dṛṣṭa eva dharme tān śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te. evaṃ bhagavann iti śakro devānām indro bhagavataḥt pratyaśroṣīt bhagavān etad avocat: yaḥ kaścit kauśikānyatīrthikaḥ kulaputro vā kuladuhitā vā māro vā mārakāyikā vā devatā abhimāniko vā pudgalo bodhisattvaṃ mahāsattvam itaḥ prajñāpāramitāto vivecayitukāmo bhaviṣyati, vivaditukāmo bhaviṣyati, vigrahītukāmo bhaviṣyati, virodhayitukāmo bhaviṣyati, teṣāṃ vivecayitukāmānāṃ vivaditukāmānāṃ vigrahītukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ kṣipraṃ punar evāntardhāsyanti, teṣāṃ vivecayitukāmānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti. tat kasya hetos? tathā hi kauśika bodhisattvena mahāsattvena dīrgharātraṃ dānapāramitāyāṃ caratā, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ caratā. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ vigrahān vivādān virodhān āpadyante te 'dhyātmikabāhyā dharmāḥ sarve sarvadā parityaktā. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ sattvadauḥśīlyam āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān śīle pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ krodhavyāpādavihiṃsām āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān kṣāntau pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ kausīdyam āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān vīryapāramitāyāṃ pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ vikṣiptacittam āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān dhyāne pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ dauṣprajñām āpadyante tān bodhisattvo mahāsattva ādhyātmikabāhyān dharmān parityajya tān sattvān mahāprajñāpāramitāyāṃ pratiṣṭhāpayati. yeṣāṃ kṛtaśaḥ kauśika sattvā dīrgharātraṃ saṃsāre saṃsaranti yad utānunayapratighaparyavasthāne tadbodhisattvo mahāsattva (PSP_2-3:43) upāyakauśalyena teṣāṃ sattvānāṃ vinīya tān sattvāṃś caturṣu dhyāneṣu pratiṣṭhāpayati. caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayati, caturṣu smṛtyupasthāneṣu pratiṣṭhāpayati. evaṃ samyakprahāneṣv ṛddhipādeṣv indriyeṣu baleṣu vaiśāradyeṣv āryāṣṭāṅgeṣu mārgeṣu śūnyatāyāṃ vānimitte 'praṇihite samādhidhāraṇīmukheṣu ca pratiṣṭhāpayati. caturṣv āryasatyeṣv abhijñāsu daśabalavaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayati. srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratiṣṭhāpayati. pratyekabodhau pratiṣṭhāpayati. anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayati. ime te kauśika bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carato dṛṣṭā dhārmikā guṇānuśaṃsā bhaviṣyanti. saṃparāye cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. dharmacakraṃ pravartya sattvān yathāpraṇidhāne pratiṣṭhāpya nirupadhiśeṣe nirvāṇadhātau parinirvāpayiṣyanti. ime kauśika bodhisattvasya mahāsattvasya sāmparāyikā guṇānuśaṃsā bhaviṣyanti. iti nirodhe 'nvayajñānakṣāntiḥ

punar aparaṃ kauśika yasmin pṛthivīpradeśe kulaputrā vā kuladuhitaro vā imāṃ prajñāpāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, na tatra pṛthivīpradeśe mārā vā mārakāyikā vā devatā anyatīrthikā vā parivrājakā vā ābhimānikā vā pudgalāḥ śakṣyanti cittavikṣepaṃ kartuṃ asyāṃ prajñāpāramitāyāṃ vigrahāya vivādāya virodhāya. uttare ca teṣāṃ guṇānuśaṃsā bhaviṣyanti yad utāsyāḥ prajñāpāramitāyāḥ śravaṇenānupūrveṇa tribhir yānair niryāya duḥkhasyāntaṃ kariṣyanti. tadyathāpi nāma kauśika maghi nām' auṣadhī tatra āśīviṣeṇa jantunā bubhukṣitenāhārārthinā āhāragaveṣiṇā kaścid eva prāṇakajāto dṛṣṭo bhavet, sa taṃ prāṇakajātaṃ punaḥ khāditukāmaḥ prāṇakajātam anudhāvet.

atha khalu sa prāṇajātaḥ yena sā maghi nām' auṣadhi tenopasaṃkrāmed atha sa āśīviṣas tasyā auṣadhyā gandhena pratyudāvartate. tat (PSP_2-3:44) kasya hetoḥ? tathā hi tasyā auṣadhyā bhaiṣajyaguṇaḥ yat tasyāśīviṣasya tad viṣam abhibhavati. evaṃ balavatī hi sā kauśika auṣadhī evam eva kauśika yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. tatra kauśika ye utpannotpannā vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyās tejasā prajñāpāramitāyā balena kṣipram evāntardhāsyanty upaśamiṣyanti yato yata evotpatsyante tatra tatraivāntardhāsyanti na vivardhiṣyanty upaśamiṣyanti.
iti nirodhe 'nvayajñānam

tat kasya hetos? tathā hi kauśika prajñāpāramitā sarvadharmāṇam upaśamayitrī na vivardhikā, katameṣāṃ dharmāṇām? yad uta rāgasya doṣasya mohasyāvidyāyāḥ saṃskārāṇāṃ vijñānasya nāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyānām upaśamayitrī na vivardhikā sarvaduḥkhaskandhasya nivaraṇāvaraṇānuśayaparyavasthānānām ātmadṛṣṭeḥ sattvadṛṣṭer jīvadṛṣṭeḥ poṣadṛṣṭeḥ puruṣadṛṣṭeḥ pudgaladṛṣṭer manujadṛṣṭer mānavadṛṣṭeḥ kārakadṛṣṭer vedakadṛṣṭer jānakadṛṣṭeḥ paśyakadṛṣṭer ucchedadṛṣṭeḥ śāśvatadṛṣṭer astidṛṣṭer nāstidṛṣṭer yāvat sarvadṛṣṭikṛtānāṃ mātsaryadauḥśīlyavyāpādasya kauśīdyasya vikṣepasya dauṣprajñasya nityasaṃjñāsukhasaṃjñātmasaṃjñāśucisaṃjñāśubhasaṃjñātṛṣṇāvicaritānāṃ rūpagrāhasya vedanāsaṃjñāsaṃskāravijñānagrāhasya dānapāramitāgrāhasya śīlapāramitāgrāhasya kṣāntipāramitāgrāhasya vīryapāramitāgrāhasya dhyānapāramitāgrāhasya prajñāpāramitāgrāhasyādhyātmaśūnyatāgrāhasya bahirdhāśūnyatāgrāhasyādhyātmabahirdhaśūnyatāgrāhasya yāvad abhāvasvabhāvaśūnyatāgrāhasya smṛtyupastānagrāhasya samyakprahāṇarddhipādāndriyabalabodhyaṅgagrāhasyāpramāṇadhyānarūpyasamāpattigrāhasya satyābhijñāgrāhasya sarvasamādhidhāraṇīmukhagrāhasya daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmagrāhasya sarvākārajñatāgrāhasya nirvāṇagrāhasyopaśamayitrī na vivardhikā. iti mārge dharmajñānakṣāntiḥ

atha khalu ya iha trisāhasramahāsāhasre lokadhātau mahārājāno (PSP_2-3:45) lokapālāḥ śakrā devendrā ye ca brahmāṇo brahmā ca sahāpatir yāvad akaniṣṭhā devaputrās te satatasamitaṃ tasya bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhāsyanti yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati likhiṣyati likhāpayiṣyati yoniśaś ca manasikariṣyati. ye 'pi te daśasu dikṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti te 'pi tasya kulaputrasya vā kuladuhitur vā rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati likhiṣyati likhāpayiṣyati yoniśaś ca manasikariṣyati yathā kuśalair dharmair na parihāsyate, kuśalair dharmair vivardhiṣyate. yad uta dānapāramitāśīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitābhir vivardhiṣyate na parihāsyati anupalambhayogena. adhyātmaśūnyatayā vivardhiṣyate na parihāsyati. evaṃ bahirdhāśūnyatayādhyātmabahirdhāśūmyatayā yāvad abhāvasvabhāvaśūnyatayā vivardhiṣyate na parihāsyati anupalambhayogena. smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgair vivardhiṣyate na parihāsyati. apramāṇadhyānārūpyasamāpattibhir vivardhiṣyate na parihāsyati. satyābhijñābhir daśabalair vaiśāradyaiḥ pratisaṃvidbhir āveṇikair buddhadharmair vivardhiṣyate na parihāsyati anupalambhayogena. sarvasamādhibhiḥ sarvadhāraṇīmukhair vivardhiṣyate na parihāsyati, yāvat sarvākārajñatayā vivardhiṣyate na parihāsyati anupalambhayogena. iti mārge dharmajñānam

sa ādeyavacanaś ca mitavacanaś ca bhaviṣyati, na krodhādhibhūto bhaviṣyati, na mānābhibhūtaś bhaviṣyati, na matsarī bhaviṣyati, nerṣyālur bhaviṣyati.
ātmanā ca prāṇātipātāt prativirato bhaviṣyati, parāṃś ca prāṇātipatavairamaṇe pratiṣṭhāpayiṣyati, prāṇātipātavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye prāṇātipātāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cādattādānāt prativirato bhaviṣyati, parāṃś cādattādānavairamaṇe pratiṣṭhāpayiṣyati, adattādānavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi (PSP_2-3:46) cānye 'dattādānāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca kāmamithyācārāt prativirato bhaviṣyati, parāṃś ca kāma mithyācāravairamaṇe pratiṣṭhāpayiṣyati, kāmamithyācāravirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye kāmamithyācārāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca mṛṣāvādāt prativirato bhaviṣyati, parāṃś ca mṛṣāvādavairamaṇe pratiṣṭhāpayiṣyati, mṛṣāvādavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye mṛṣāvādāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca piśunavacanāt prativirato bhaviṣyati, parāṃś ca piśunavacanavairamaṇe pratiṣṭhāpayiṣyati, piśunavacanavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye piśunavacanāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca paruṣavacanāt prativirato bhaviṣyati, parāṃś ca paruṣavacanavairamaṇe pratiṣṭhāpayiṣyati, paruṣavacanavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye paruṣavacanāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca saṃbhinnapralāpāt prativirato bhaviṣyati, parāṃś ca saṃbhinnapralāpavairamaṇe pratiṣṭhāpayiṣyati, saṃbhinnapralāpavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye saṃbhinnapralāpāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cābhidhyāyāḥ prativirato bhaviṣyati, parāṃś cābhidhyāvairamaṇe pratiṣṭhāpayiṣyati, abhidhyāvirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'bhidhyāyāḥ prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca vyāpādāt prativirato bhaviṣyati, parāṃś ca vyāpādavairamaṇe pratiṣṭhāpayiṣyati, vyāpādavirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye vyāpādāt prativiratā bhaviṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca mithyādṛṣṭeḥ prativirato bhaviṣyati, parāṃś ca mithyādṛṣṭivairamaṇe pratiṣṭhāpayiṣyati, mithyādṛṣṭivirateś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye mithyādṛṣṭeḥ prativiratā bhaviṣyanti teṣām api varṇavādī (PSP_2-3:47) bhaviṣyati samanujñaḥ.

ātmanā ca dānapāramitāyāṃ pratiṣṭhito bhaviṣyati, pārāṃś ca dānapāramitāyāṃ pratiṣṭhāpayiṣyati, dānapāramitāyāś ca varṇaṃ bhāṣiṣyate. ye 'pi cānye dānapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca śīlaparamitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca śīlapāramitāyāṃ pratiṣṭhāpayiṣyati, śīlapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye śīlapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca kṣāntipāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca kṣāntipāramitāyāṃ pratiṣṭhāpayiṣyati, kṣāntipāramitāyāś ca varṇaṃ bhāṣīṣyate, ye 'pi cānye kṣāntipāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca vīryapāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca vīryapāramitāyāṃ pratiṣṭhāpayiṣyati, vīryapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye vīryapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca dhyānapāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca dhyānapāramitāyāṃ pratiṣṭhāpayiṣyati, dhyānapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye dhyānapāramitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca prajñāpāramitāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca prajñāpāramitāyāṃ pratiṣṭhāpayiṣyati, prajñāpāramitāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye prajñāpārmitāyāṃ caranti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cādhyātmaśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś cādhyātmaśūnyatāyāṃ pratiṣṭhāpayiṣyati, adhyātmaśūnyātāyāś ca varṇaṃ bhāṣiṣyate. ye 'pi cānye 'dhyātmaśūnyatāṃ bhāvayanti teṣām api varṇavādi bhaviṣyati samanujñaḥ.

ātmanā ca bahirdhāśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca (PSP_2-3:48) bahirdhāśūnyatāyāṃ pratiṣṭhāpayiṣyati, bahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye bahirdhāśūnyatāṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cādhyātmabahirdhāśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś cādhyātmabahirdhāśūnyatāyāṃ pratiṣṭhāpayiṣyati, adhyātmabahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'dhyātmabahirdhāśūnyatāṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca yāvad abhāvasvabhāvaśūnyatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś cābhāvasvabhāvaśūnyatāyāṃ pratiṣṭhāpayiṣyati, abhāvasvabhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'bhāvasvabhāvaśūnyatāṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca sarvasamādhīn samāpatsyate, parāṃś ca sarvasamādhisamāpattau pratiṣṭhāpayiṣyati, sarvasamādhisamāpattīnāṃ varṇaṃ bhāṣiṣyate, ye 'pi cānye sarvasamādhisamāpattīḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca dhāraṇīpratilabdho bhaviṣyati, parāṃś ca dhāraṇīpratilambhāya samādāpayiṣyati, dhāraṇīpratilambhasya varṇaṃ bhāṣiṣyate, ye 'pi cānye dhāraṇīpratilabdhā bhavanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca prathamaṃ dhyānaṃ samāpatsyate, parāṃś ca prathamadhyānasamāpattau pratiṣṭhāpayiṣyati, prathamadhyānapratiṣṭhānasya ca varṇaṃ bhāṣiṣyate, ye 'pi cānye prathamaṃ dhyānaṃ samāpadya viharanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca dvitīyaṃ dhyānaṃ samāpatsyate yāvat tṛtīyaṃ dhyānaṃ samāpatsyate. ātmanā ca caturthaṃ dhyānaṃ samāpatsyate, parāṃś ca caturthadhyāne pratiṣṭhāpayiṣyati, caturthadhyānapratiṣṭhānasya varṇaṃ bhāṣiṣyate, ye 'pi cānye caturthaṃ dhyānaṃ samāpadya viharanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca maitrīṃ samāpatsyate, parāṃś ca maitryāṃ samādāpayiṣyati, maitrīsamādheś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye maitrīṃ (PSP_2-3:49) samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca karuṇāmuditopekṣāḥ samāpatsyate, parāṃś ca karuṇāmuditopekṣāsu samādāpayiṣyati, karuṇāmuditopekṣāṇāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye karuṇāmuditopekṣāḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cākāśānantyāyatanaṃ samāpatsyate, parāṃś cākāśānantyāyatanasamāpattau samādāpayiṣyati, ākāśānantyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye ākāśānantyāyatanasamāpattiṃ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca vijñānānantyāyatanaṃ samāpatsyate. ātmanā cākiṃcanyāyatanaṃ samāpatsyate. ātmanā ca naivasaṃjñānāsaṃjñāyatanaṃ upasaṃpadya vihariṣyati, parāṃś ca naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayiṣyati, naivasaṃjñānāsaṃjñāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca catvāri smṛtyupasthānāni bhāvayiṣyati, parāṃś ca smṛtyupasthānabhāvanāyāṃ samādāpayiṣyati, smṛtyupasthānabhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye smṛtyupasthānāni bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

evam ātmanā ca catvāri samyakprahāṇāni bhāvayiṣyati, catura ṛddhipādān pañcendriyāṇi pañcabalāni saptabodhyaṅgāni, āttnanā cāryāṣṭāṅgaṃ mārgaṃ bhāvayiṣyati, parāṃś ca mārgabhāvanāyāṃ samādāpayiṣyati, mārgabhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye mārgaṃ bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca catvāry āryasatyāni bhāvayiṣyati, parāṃś ca caturṣv āryasatyeṣu pratiṣṭhāpayiṣyati, caturṇāṃ āryasatyānāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye catvāry āryasatyāni bhāvayanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca śūnyatānimittāpraṇihitān samādhīn bhāvayiṣyati, parāṃś ca śūnyatānimittāpraṇihitasamādhibhāvanāyāṃ pratiṣṭhāpayiṣyati, śūnyatānimittāpraṇihitasamādhibhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye śūnyatānimittāpraṇihitān samādhīn bhāvayanti teṣām api varṇavādi bhaviṣyati samanujñaḥ.
(PSP_2-3:50)

ātmanā cāṣṭavimokṣān samāpatsyate, parāṃś cāṣṭavimokṣasamāpattau samādāpayiṣyati, aṣṭānāṃ ca vimokṣāṇāṃ varṇaṃ bhāsiṣyate, ye 'pi cānye 'ṣṭavimokṣān samāpadyante teṣāṃ api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca navānupūrvavihārasamāpattīḥ samāpatsyate, parāṃś ca navānupūrvavihārasamāpattau samādāpayiṣyati, navānupūrvavihārasamāpattīnāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye navānupūrvavihārasamāpattīḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ samāpatsyate, parāṃś ca daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu samādāpayiṣyati daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ samāpadyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cāṣṭādaśāveṇikān buddhadharmān samāpatsyate, parāṃś cāṣṭādaśasv āveṇikeṣu buddhadharmeṣu samādāpayiṣyati, aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'ṣṭādaśāveṇikān buddhadharmān samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cāsaṃmoṣadharmā bhaviṣyati, parāṃś cāsaṃmoṣadharmatāyāṃ samādāpayiṣyati, asaṃmoṣadharmatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye 'saṃmoṣadharmatāyāṃ pratiṣṭāpitā bhavanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca sarvākārajñatāyāṃ pratiṣṭhito bhaviṣyati, parāṃś ca sarvākārajñatāyāṃ samādāpayiṣyati sarvākārajñatāyāś ca varṇaṃ bhāṣiṣyate, ye 'pi cānye sarvākārajñatāyāṃ pratiṣṭhitā bhavanti teṣām api varṇavādī bhaviṣyati samanujñaḥ. iti mārge 'nvayajñānakṣāntiḥ

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran yad dānaṃ dadāti tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yac chīlaṃ rakṣati tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty (PSP_2-3:51) anupalambhayogena. yāṃ kṣāntiṃ bhāvayati tāṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yad vīryam ārabhate tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yad dhyānaṃ samāpadyate tat sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. yāṃ prajñāṃ bhāvayati tāṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupalambhayogena. evaṃ carataḥ kauśika kulaputrasya vā kuladuhitur vā ṣaṭsu pāramitāsu smṛtir evam utpadyate: yady ahaṃ dānaṃ na dāsyāmi, durgateṣu me kuleṣūpapattir bhaviṣyati, na ca me sattvaparipāko bhaviṣyati, na ca me buddhakṣetraṃ pariśodhanaṃ bhaviṣyati, na ca sarvajñatāṃ pratilapsye. tasyaivaṃ bhavati: yady ahaṃ śīlaṃ na rakṣiṣyāmi, tisṛṇaṃ durgatīnāṃ me 'pāvṛtāni dvārāṇi bhaviṣyanti, na devamanuṣyopapattir me bhaviṣyati, na sattvaparipāko na buddhakṣetrapariśodhanaṃ, kuta eva sarvajñatāpratilābhas. tasyaivaṃ bhavati: yady ahaṃ kṣāntiṃ na bhāvayiṣyāmi, indriyāṇi me paribhetsyante, mukhamaṇḍalaṃ me dhyāmībhaviṣyati, na ca rūpasaṃpadaṃ pratilapsye, yayā rūpasaṃpadā bodhisattvacārikāṃ me carataḥ. sattvāḥ saha darśanena niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau, na ca rūpasaṃpadā sattvān paripācayiṣyāmi, na buddhakṣetraṃ pariśodhayiṣyāmi, kutaḥ punaḥ sarvajñatāṃ pratilapsye. tasyaivaṃ bhavati: saced ahaṃ kusīdo bhaviṣyāmi, naiva bodhisattvamārgaṃ bhāvayiṣyāmi, na vīryam ārapsye kathaṃ buddhadharmān paripūrayiṣyāmi, kuta eva sarvajñatāṃ pratilapsye, tasyaivaṃ bhavati: saced ahaṃ vikṣiptacitto bhaviṣyāmi, na śikṣiṣyāmi sarvasamādhipariniṣpādanāya, na sattvān paripācayiṣyāmi, na buddhakṣetraṃ pariśodhayiṣyāmi, kutaḥ punaḥ sarvajñatāṃ pratilapsye. tasyaivaṃ bhavati: saced ahaṃ duṣprajño bhaviṣyāmi, prajñopāyakauśalyena śrāvakabhūmiṃ pratyekabuddhabhūmiṃ cātikramya sattvān paripācya buddhakṣetraṃ pariśodhya sarvajñatām abhisaṃboddhuṃ nāhaṃ śikṣiṣyāmi sa evaṃ pratisaṃśikṣate, ayuktam (PSP_2-3:52) etat mama bhaved, yo 'haṃ mātsaryavaśena dānapāramitāṃ na paripūrayeyam, evaṃ dauḥśīlyavaśena śīlapāramitāṃ vyāpādavaśena kṣāntipāramitāṃ kauśīdyavaśena vīryapāramitāṃ vikṣepavaśena dhyānapāramitāṃ dauṣprajñāvaśena prajñāpāramitāṃ na paripūrayeyaṃ. aparipūrayan dānapāramitām evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāpāramitāṃ cāparipūrayan na niryāsyāmi sarvākārajñatāyām. evaṃ hi kauśika sa kulaputro vā kuladuhitā vā dṛṣṭadharmikān sāṃparāyikāṃś ca guṇānuśaṃsān pratilabhate ya imāṃ prajñāpāramitām udgrahīṣyati vācayiṣyati paryavāpsyati pravartayiṣyati likhiṣyati likhāpayiṣyati yoniśaś ca manasikariṣyati, avirahitaś ca bhaviṣyati sarvajñatācittena.
iti mārge 'nvayajñānam ity ukto bodhisattvadarśanamārgaḥ

evam ukte śakro devānām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ paridamanāya pariṇamanāya ca pratyupasthitā.

bhagavān āha: kathaṃ punaḥ kauśika prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ paridamanāya pariṇamanāya ca pratyupasthitā?

evam ukte śakro devānām indro bhagavantam etad avocat: iha bhagavan bodhisattvo mahāsattvo laukikyāṃ dānapāramitāyāṃ caran buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyaḥ śrāvakebhyo dānāṃ dadāti. tasyaivaṃ bhavati: ahaṃ dānaṃ dadāmi buddhabodhisattvaśrāvakapratyekabuddhebhyaḥ kṛpaṇavanīkārthikayācanakebhyaḥ. sa etena dānenānupāyakauśalyenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikaṃ śīlaṃ rakṣata evaṃ bhavaty: ahaṃ śīlapāramitāyāṃ carāmi, ahaṃ śīlapāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikīṃ kṣāntiṃ bhāvayata evaṃ bhavaty: ahaṃ kṣāntipāramitāyāṃ carāmi, ahaṃ kṣāntipāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikaṃ vīryam ārambhamāṇasyaivaṃ bhavati: ahaṃ vīryapāramitāyāṃ carāmi, ahaṃ vīryapāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikaṃ dhyānaṃ samāpadyamānasyaivaṃ bhavaty: ahaṃ dhyānapāramitāyāṃ carāmi, ahaṃ dhyānapāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya (PSP_2-3:53) laukikyāṃ prajñāpāramitāyāṃ carato 'nupāyakauśalyenaivaṃ bhavaty: ahaṃ prajñāpāramitāyāṃ carāmi, prajñāpāramitāṃ paripūrayāmi, sa tenonnatiṃ gacchati. tasya bodhisattvasya mahāsattvasya laukikyāṃ smṛtyupasthānabhāvanāyāṃ sthitasyaivaṃ bhavaty: ahaṃ smṛtyupasthānāni, bhāvayāmi, ahaṃ samyakprahāṇāni, aham ṛddhipādān, aham indriyāṇi, ahaṃ balāni, ahaṃ bodhyaṅgāni, aham āryāṣṭāṅgaṃ mārgaṃ bhāvayāmi, ahaṃ śūnyatānimittāpraṇihitasamādhiṃ bhāvayāmi, ahaṃ sarvasamādhīn, ahaṃ sarvadhāraṇīmukhāni, aham apramāṇadhyānārūpyasamāpattīr bhāvayāmi, ahaṃ catvāry āryasatyāni bhāvayāmi, aham abhijñā, ahaṃ daśabalāni, ahaṃ vaiśāradyāni, ahaṃ pratisaṃvidaḥ, aham aṣṭādaśāveṇikān buddhadharmān bhāvayāmi, ahaṃ sattvān paripācayiṣyāmi, ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi, ahaṃ sarvākārajñatāṃ pariprāpsyāmi, sa tenāhaṃkāramamakārābhiniveśenonnatiṃ gacchati. evaṃ hi bhagavan bodhisattvo mahāsattvo laukikeṣu dharmeṣu carann unnatiṃ gacchati. ahaṃkāramamakārābhiniveśena. tasya khalu punaḥ prajñāpāramitā paridamanāya pariṇāmanāya ca pratyupasthitā bhavati.

iha punar bhagavan bodhisattvo mahāsattvo lokottareṣu dharmeṣu caran dānaṃ dadad dāyakaṃ nopalabhate, pratigrāhakaṃ nopalabhate, deyaṃ ca nopalabhate. evaṃ hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paridamanāya pratyupasthito bhavati pariṇāmanāya. evaṃ śīlaṃ rakṣan kṣāntiṃ saṃpādayamāno vīryam ārambhamāṇo dhyānaṃ dhyāyan prajñāpāramitāṃ bhāvayan prajñāṃ nopalabhate. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayan nopalabhate. apramāṇadhyānārūpyasamāpattīḥ, āryasatyāny abhijñāṃ bhāvayan nopalabhate. balāni vaiśāradyāṃ pratisaṃvidaḥ, aṣṭādaśāveṇikān buddhadharmān bhāvayan nopalabhate. sarvaśūnyatāḥ sarvasamādhin sarvadhāraṇīmukhāni bhāvayan nopalabhate. evaṃ mahāmaitrīṃ mahākaruṇāṃ ca bhāvayan nopalabhate yāvat sarvākārajñatāṃ bhāvayan nopalabhate. evaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran paridamanāya pariṇāmanāya ca pratyupasthito bhavati. iti sarvato damananamanakāritram
(PSP_2-3:54)

atha khalu bhagavān śakraṃ devānām indram etad avocat: yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgṛhṇan vā dhārayan vā vācayan vā paryavāpnuvan vā pravartayan vā svādhyāyan vā yoniśo manasikurvan vā saṃgrāmaśīrṣam ārūḍhaḥ saṃgrāme vartamāne saṃgrāme 'vatīrṇo vā śayito vātikrānto vā niṣaṇṇo vā sthito vā syāt, asthānaṃ kauśikānavakāśo yat tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayataḥ svādhyāyato yoniśo manasikurvato vā kaścid eva kāṇḍaṃ vā śastraṃ vā loṣṭaṃ vā kṣipet kṣiptāni vā tasya tāni śarīre praharaṇāni pateyuḥ, paropakramena vāsya jīvitāntarāyo bhaven naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi tena kulaputreṇa vā kuladuhitrā vā dīrgharātram iha prajñāpāramitāyāṃ caratā ātmano rāgakāṇḍāni rāgaśastrāṇi nirjitāni bhavanti. pareṣām api rāgakāṇḍāni rāgaśastrāṇi nirjitāni. ātmano doṣakāṇḍāni doṣaśastrāni mohakāṇḍāni mohaśastrāṇi nirjitāni. pareṣām api doṣakāṇḍāni doṣaśastrāṇi mohakāṇḍāni mohaśastrāṇi nirjitām. ātmano dṛṣṭikṛtakāṇḍāni dṛṣṭikṛtaśastrāṇi nirjitāni pareṣām api dṛṣṭikṛtakāṇḍāni dṛṣṭikṛtaśastrāṇi nirjitāni. ātmanaḥ paryutthānakāṇḍāni paryutthānaśastrāṇi nirjitāni. pareṣām api paryutthānakāṇḍāni paryutthānaśastrāṇi nirjitāni. ātmano 'nuśayakāṇḍāny anuśayaśastrāṇi nirjitāni. pareṣām apy anuśayakāṇḍāny anuśayaśastrāṇi nirjitāni. anena kauśika paryāyeṇa tasya kulaputrasya vā kuladuhitur vā kāṇḍaṃ vā śastraṃ vā śarīre kṣiptaṃ na patati. iti kleśanirjayakāritram

punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśaś ca manasikariṣyati, avirahitaś ca sarvajñatācittena bhaviṣyati tasya kaścid evābhaiṣajyam avakiret, kākhordaṃ vā kuryād agnikhadāṃ vopanāmayec chastreṇa vā hanyād viṣaṃ vā dadyād udake vainac chorayet sarvāṇy etāni tasya na krāmanti. tat kasya hetor? mahāvidyaiṣā kauśika yad uta prajñāpāramitā, anuttaraiṣā (PSP_2-3:55) kauśika vidyā yad uta prajñāpāramitā. atra hi kauśika śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate.
ity upakramādhisahyatākāritram

tat kasya hetos? tathā hi naivātmānam upalabhate. na parān nobhayam upalabhate. na rūpam upalabhate. na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam upalabhate. na yāvad vyastasamastān skandhadhātv āyatana pratītyasamutpādapāramitābodhipakṣyadharmāpramāṇadhyānārūpyasamāpattisarvaśūnyatāsarvasamādhisarvadhāraṇīmukhadaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān yāvat sarvākārajñatām api nopalabhate. anupalabhamāno nātmavyābādhāya cetayate, na paravyābādhāya cetayate, nobhayavyābādhāya cetayate. anuttarāṃ samyaksaṃbodhiṃ pratilabhate sarvasattvāṃś cāvalokayati. tat kasya hetor? atra hi vidyāyāṃ śikṣamāṇair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā. ye 'pi te bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atra prajñāpāramitāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ye 'pi te daśadiglokadhātuṣv etarhi pratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atra prajñāpāramitāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. iti samyaksaṃbodhikāritram

punar aparaṃ kauśika yatremāṃ prajñāpāramitāṃ likhitvā udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti yoniśaś ca manasikariṣyanti, na tatra maṇuṣyo vā amanuṣyo vā avatāraprekṣī avatāragaveṣī avatāraṃ lapsyate. tat kasya hetos? tathā hy atra prajñāpāramitāyāṃ pūjārthāya trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā yāvad akaniṣṭhā devaputrā, ye 'py anyeṣv aprameyeṣv asaṃkhyeyeṣu lokadhātuṣu cāturmahārājakāyikā devaputrā yāvad akaniṣṭhā devāputrās te 'pi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā rakṣāvaraṇaguptiṃ saṃvidhāsyanti. (PSP_2-3:56) ya imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti te ca devaputrā agatyemāṃ prajñāpāramitāṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti pūjayitvā pratigamiṣyanti. ya imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyati vācayiṣyati tasyeme dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti. tadyathāpi nāma kauśika ye kecid bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā tiryagyonigatān apy upādāya na te śakyante manuṣyeṇa vā amanuṣyeṇa vā viheṭhayituṃ vā vihiṃsayituṃ vā. tat kasya hetor? atra hi niṣadya taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā. anāgatair api pratyutpannair api tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbhotsyate abhisaṃbudhyate ca. abhisaṃbudhya ca sarvasattvān sukhe 'bhaye 'nudvege 'vaire 'nuttrāse 'vyābādhe 'sapatne pratiṣṭhāpayanti. sukhe 'bhaye 'nudvege 'nuttrāse 'vaire 'vyābādhe 'sapatne pratiṣṭhāpyāprameyān asaṃkhyeyān sattvān divyamānuṣyakāyaṃ saṃpattau pratiṣṭhāpayanti. srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabuddhatve 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayanti. tat kasya hetor? anayaiva kauśika prajñāpāramitayā sapṛthivīpradeśaś caityabhūtaḥ kṛtaḥ sarvasattvānāṃ vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.
ity ādhāradeśapūjyatākāritram ity uktaṃ kāritram

evam ukte śakro devānām indro bhagavantam etad avocat: yo hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatām api kṛtvā dhārayet tāñ ca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ samantāc ca dīpamālābhir bahuvidhābhiś ca pūjābhiḥ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayiṣyati pratiṣṭhāpya pratigṛhṇīyād dhārayed vācayet tāni ca satkuryād gurukuryād (PSP_2-3:57) mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, kataras tato bahupuṇyaṃ prasavati?

evam ukte bhagavān śakraṃ devānām indram etad avocat: tena hi kauśika tvām evātra pratiprakṣyāmi, yathā te kṣamate tathā vyākuryāḥ. tat kiṃ manyase? kauśika yeyaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatā yo cāyaṃ tathāgatasyātmabhāvo 'bhinirvṛttaḥ, sa katarasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ?

evam ukte śakro devānām indro bhagavantam etad avocat: ihaiva bhagavan śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyām anuttarā samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ.

bhagavān āha: evam etat kauśikaivam etat, prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā ayaṃ cātmabhāvo 'bhinirvṛttaḥ.

tasmāt tarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatas tathāgata iti saṃkhyāṃ gacchati. sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatas tathāgata iti saṃkhyāṃ gacchati. yeyaṃ kauśika sarvajñatā sā prajñāpāramitā nirjātā. evam ayam ātmabhāvaśarīrapratilābhas tathāgatasya prajñāpāramitānirjātatvāt, sarvajñajñānasyāśrayabhūto bhavati. evaṃ cāśrayaṃ niśritya sarvajñajñānapratilābhaprabhāvanābuddhaprabhāvanādharmaprabhāvanāsaṃghaprabhāvanā bhavati. evam asya sarvajñajñānahetuko 'yam ātmabhāvapratilābhaḥ. āśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛttaḥ. evaṃ ca mama parinirvṛtasyāpi sata eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati.

tasmāt tarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā satkāreṇa vācayiṣyati dhārayiṣyati, puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ samantāc ca dīpamālābhir bahuvidhābhiś ca pūjābhiḥ satkuryād gurukuryād mānayet pūjayed arcayed apacāyet, ayam eva tato bahutaraṃ puṇyaṃ prasavati.

tat kasya hetoḥ? sarvajñajñānasya hi kauśika tena kulaputreṇa vā (PSP_2-3:58) kuladuhitrā vā pūjā kṛtā bhavet. yaḥ kaścit kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya saptaratnamaye stūpe śarīraṃ pratiṣṭhāpayet saptaratnamaye vā samudge vā kṛtvā parivahet, tac ca satkuryād yāvad apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir, yaś ca iha prajñāpāramitāyāṃ likhyāmānāyāṃ vā pustakagatāyāṃ vā satkāraṃ kuryād gurukāraṃ kuryād mānanāṃ pūjanām arcanām apacāyanāṃ kuryāt, ayaṃ tato bahutaraṃ puṇyaṃ prasavet.

tat kasya hetoḥ? sarvajñajñānasya tena pūjā kṛtā bhaviṣyati ato nirjātā hi pañcapāramitā, ato nirjātā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā, ato nirjātāni smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāryasatyāni, ato nirjātā apramāṇadhyānārūpyasamāpattayaḥ ato nirjātāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā, ato nirjātāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni, ato nirjātaḥ sarvasattvaparipākaḥ, ato nirjātā buddhakṣetrapariśuddhiḥ, ato nirjātā bodhisattvānāṃ mahāsattvānāṃ kulasaṃpad bhogasaṃpad parivārasaṃpad, ato nirjātā mahāmaitrī mahākaruṇā, ato nirjātā kṣatriyamahāśālakulatā brāhmaṇamahāśālakulatā gṛhapatimahāśālakulatā, ato nirjātā cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartmo brahmapārṣadyā brahmapurohitā mahābrahmāṇo yāvad akaniṣṭhā devaputrā, ato nirjātāḥ srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā, ato nirjātā bodhisattvā mahāsattvā, ato nirjātās tathāgatā arhantaḥ samyaksaṃbuddhā, ato nirjātācintyā atulyā anuttarā niruttarā asamā asamasamā sarvākārajñatā.
iti svārthādhimuktimṛdumṛddhī

atha khalu śakro devānām indro bhagavantam etad avocat: ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na satkurvanti na gurukurvanti na mānayanti na pūjayanti nārcayanti nāpacāyante puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ kiṃ nu bhagavañ jñāsyanti evaṃ maharddhikā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti, evaṃ mahānuśaṃsā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti, uta na jñāsyanti?
(PSP_2-3:59)

evam ukte bhagavān śakraṃ devānām indram etad avocat: tat kiṃ manyase kauśika kiyantas te jāmbūdvīpakā manuṣyā ye buddhe 'vetyaprasādena samanvāgatā, ye dharme 'vetyaprasādena samanvāgatā, ye saṃghe 'vetyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā ye dharme niṣkāṅkṣā ye saṃghe niṣkāṅkṣā, ye buddhe niṣṭhāṃgatā ye dharme niṣṭhāṃgatā ye saṃghe niṣṭhāṃgatāḥ?

atha khalu śakro devānām indro bhagavantam etad avocat: alpakās te bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetyaprasādena samanvāgatā ye dharme 'vetyaprasādena samanvāgatā ye saṃghe 'vetyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā ye dharme niṣkāṅkṣā ye saṃghe niṣkāṅkṣā, ye buddhe niṣṭhāṃgatā ye dharme niṣṭhāṃgatā ye saṃghe niṣṭhāṃgatāḥ.

bhagavān āha: tat kiṃ manyase kauśika kiyantas te jāmbūdvīpakā manuṣyā ye saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ, kiyantas te jāmbādvīpakā manuṣyā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye navānupūrvavihārasamāpattīnāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannā, kiyantas te jāmbūdvīpakā manuṣyā ye rāgadoṣamohatanutvāt sakṛdāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, kiyantas te jāmbudvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, kiyantas te jāmbūdvīpakā manuṣyā ye anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ?

śakra āha: alpatarakās te bhagavan jāmbūdvīpakā manuṣyā ye saptatriṃśatāṃ bodhipakṣyāṃ dharmāṇāṃ lābhinaḥ, tato 'lpatarakā ye trayāṇāṃ vimokṣamukhānāṃ lābhinas, tato 'lpatarakā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinas, tato 'lpatarakā ye navānupūrvavihārasamāpattīnāṃ lābhinas, tato 'lpatarakā ye catasṛṇāṃ pratisaṃvidāṃ lābhinas, tato 'lpatarakā ye ṣaṇṇām abhijñānāṃ lābhinaḥ. tato 'lpatarakās jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, tato 'lpatarakās te ye rāgadoṣamohatanutvāt (PSP_2-3:60) sakṛdāgāminaḥ, tato 'lpatarakās te ye pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, tato 'lpatarakās te ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

bhagavān āha: evam etat kauśikaivam etat, alpakās te jāmbūdvīpakā manuṣyā ye buddhe dharme saṃghe 'vetyaprasādena samanvāgatāḥ, ye buddhe dharme saṃghe niṣkāṅkṣāḥ, ye buddhe dharme saṃghe niṣṭhāṃgatāḥ. tebhyo 'py alpebhyo 'lpatarakās te ye daśakuśalakarmapathasevinas, tebhyo 'lpebhyo 'lpatarakās te ye dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ. tebhyo 'py alpebhyo 'lpatarakās te ye saptatriṃśadbodhipakṣān dharmān bhāvayanti. tebhyo 'py alpebhyo 'lpatarakā ye trīṇi vimokṣamukhāni bhāvayanti. tebhyo 'lpebhyo 'lpatarakā ye 'ṣṭa vimokṣāṃ bhāvayanti, tebhyo 'lpebhyo 'lpatarakā ye navānupūrvavihārasamāpattīr bhāvayanti, tebhyo 'py alpebhyo 'lpatarakā ye catasraḥ pratisaṃvido bhāvayanti, tebhyo 'lpebhyo 'lpatarakā ye ṣaḍ abhijñā bhāvayanti. tato 'lpatarakā ye srotaāpannāḥ, tato 'lpatarakā ye sakṛdāgāminaḥ, tato 'lpatarakā ye 'rhantaḥ, tato 'lpatarakā ye pratyekabuddhāḥ, tato 'lpatarakā ye 'nuttarāyai samyaksaṃbodhaye saṃprasthitāḥ. tato 'lpebhyo 'lpatarakā ye bodhāya caranti.

tat kasya hetos? tathā hi taiḥ saṃsāre saṃsaradbhir na buddho dṛṣṭaḥ na dharmaḥ śrutaḥ na saṃghaḥ paryupāsitaḥ. na dānaṃ dattaṃ na śīlaṃ rakṣitaṃ na kṣāntir bhāvitā na vīryam ārabdhaṃ na dhyānaṃ sevitaṃ na prajñā bhāvitā, na dānapāramitā śrutā evaṃ na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā śrutā nopāyakauśalaṃ śrutaṃ nādhyātmaśūnyatā na bahirdhāśūnyatā nādhyātmabahirdhāśūnyatā na yāvad abhāvasvabhāvaśūnyatā śrutā na saptatriṃśadbodhipakṣā dharmāḥ śrutā na samādhayo na sarvadhāraṇīmukhāni nāpramāṇadhyānārūpyasamāpattayāḥ śrutā nāryasatyāni nābhijñā na balāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikā buddhadharmāḥ śrutā na sarvajñatā śrutā na bhāvitā na bahulī kṛtāḥ.

anena kauśika hetunālpakās te sattvā ye buddhe 'vetyaprasādena samanvāgatā ye dharme 'vetyaprasādena samanvāgatā ye saṃghe 'vetyaprasādena (PSP_2-3:61) samanvāgatāḥ, alpakās te sattvā ye buddhe dharme saṃghe niṣkāṅkṣā, alpakās te sattvā ye buddhe dharme saṃghe niṣṭhāṃgatā, alpakās te jāmbūdvīpakā manuṣyā ye daśakuśalakarmapathasevinaḥ, alpakās te ye dānaśīlakṣāntivīryadhyānaprajñābhāvanā yuktāḥ, alpakās te ye saptatriṃśadbodhipakṣyāṃ dharmāṃ bhāvayanti. alpakās te ye trīṇi vimokṣamukhāni bhāvayanti. alpakās te ye 'ṣṭa vimokṣāṃ bhāvayanti alpakās te ye navānupūrvavihārasamāpattīr bhāvayanti. alpakās te ye catasraḥ pratisaṃvido bhāvayanti. alpakās te ṣaḍ abhijñā bhāvayanti. alpakās te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, rāgadoṣamohatanutvāt sakṛdāgāminaḥ, pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇād ānāgāminaḥ, pañcānam ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ. alpakās te jāmbudvīpakā manuṣyā ye pratyekabuddhayānaṃ saṃprasthitāḥ. tebhyo 'lpebhyo 'lpatarakā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ tebhyo 'lpebhyo 'lpatarakā ye bodhāya caranti. tato 'lpatarakā ye bodhicittam upabṛṃhayanti. tato 'lpatarakā ye prajñāpāramitāyāṃ yogam āpadyante. tato 'lpatarakā ye prajñāpāramitāyāṃ caranti. tato 'lpatarakā ye 'vinivartanīyāyāṃ bhūmau sthitvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

ihāhaṃ kauśika paśyāmi anāvaraṇena buddhacakṣuṣā pūrvasyāṃ diśi aprameyām asaṃkhyeyāṃ sattvām anuttarāyāṃ samyaksaṃbodhau cittam utpādya prajñāpāramitāyāṃ carata upāyakauśalavirahitāṃs tata eko vā dvau vā bodhisattvo mahāsattvo 'vinivartanīyatve 'vatiṣṭheyātāṃ, bhūyastvena te śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante.

tat kasya hetor? durabhisaṃbhavā hi kauśika anuttarā samyaksaṃbodhiḥ kuśīdair hīnavīryair hīnādhimuktikair hīnasattvair duṣprajñaiḥ. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām ūrdhvam adho vidikṣu paśyāmy ahaṃ kauśika anāvaraṇena buddhacakṣuṣā aprameyān asaṃkhyeyān sattvān anuttarāyāṃ samyaksaṃbodhau cittam utpādya bodhāya carata upāyakauśalavirahitās tata eko vā dvau vā bodhisattvo mahāsattvo 'vinivartanīyatve 'vatiṣṭheyātāṃ, bhūyastvena te śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante.

tat kasya hetor? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ (PSP_2-3:62) kuśīdair hīnavīryair hīnādhimuktikair hīnasattvair duṣprajñaiḥ.
iti svārthādhimuktimṛdumadhyā

tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā kṣipraṃ ca sukhaṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyam eva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā paripraśnīkartavyā yoniśo manasikartavyā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca ye 'pi cānye kuśalā dharmā iha prajñāparamitāyām antargatās te 'py udgrahītavyā dhārayitavyā vācayitavyāḥ paryavāptavyāḥ pravartayitavyā yoniśo manasikartavyāḥ tadyathāpi nāma dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayaḥ ṣaḍ abhijñā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā, anye cāparimāṇā buddhadharmā ye prajñāpāramitāyām antargatās te 'py udgrahītavyā yāvad yoniśo manasikartavyāḥ.

tat kasya hetos? tathā hi kauśika te kulaputrā vā kuladuhitaro vā evaṃ prajñāsyanti atra hi tathāgataḥ pūrvabodhisattvacārikāṃ caran śikṣito yaduta prajñāpāramitāyāṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyām adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ sarvasamādhiṣu sarvadhāraṇīmukheṣu saptatriṃśadbodhipakṣyeṣu dharmeṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu ṣaṭsu abhijñāsu daśatathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu mahāmaitryāṃ mahākaruṇāyām anyeṣu cāparimāṇeṣu buddhadharmeṣv asmābhir apy asyāṃ prajñāpāramitāyām anuśikṣamāṇaiḥ śikṣitavyam eṣāsmākaṃ śāstā, tiṣṭhato vā tathāgatasya parinirvṛtasya vā iyam eva prajñāpāramitā pratisartavyā bodhisattvair mahāsattvaiḥ.
(PSP_2-3:63)
iti svārthādhimuktir mṛdvadhimātrā

atha khalu śakro devānām indro bhagavantam etad avocat: kiyat sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati?

bhagavān āha: yaḥ kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya pūjāyai saptaratnamayaṃ stūpaṃ yojanocchritaṃ kārayet kārayitvā yāvajjīvaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, samantāc ca satkuryād gurukuryād mānāyet pūjayet.

tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati deśayiṣyati yoniśo manasikariṣyati avirahitaḥ sarvajñatācittena likhitāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.
iti svārthādhimuktir madhyamṛddhī

tiṣṭhatu kauśika stūpo ratnamayaḥ sacet kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya pūjākarmaṇe imaṃ jambūdvīpaṃ saptaratnamayaiḥ stūpaiḥ paripūrṇaṃ kuryād yojanocchritaiḥ, tāṃś ca satkuryād gurukuryād mānayet pūjayed arcayed apacāyed divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati yoniśo manasikariṣyati, avirahitaś sarvajñatācittena likhitāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir (PSP_2-3:64) bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati. iti svārthādhimuktimadhyamadhyā

tiṣṭhatu kauśika jambūdvīpas tathāgatastūpaparipūrṇaḥ sacet kauśika ya imāṃ cāturmahādvīpakaṃ lokadhātuṃ tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayaiḥ stūpair yojanocchritaiḥ paripūrṇaṃ kuryāt tāṃś ca satkuryād gurukuryād mānayet pūjayed arcayed apacāyed divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

tat kiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyād antaśaḥ pustakagatām api kṛtvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca pūjayet arcayed apacāyet ayam eva tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.
iti svārthādhimuktir madhyādhimātrā

tiṣṭhatu kauśika cāturmahādvīpako lokadhātus tathāgatastūpaparipūrṇaḥ sacet kauśika yaḥ sāhasraṃ lokadhātuṃ tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayaiḥ stūpair yojanocchritaiḥ pūrayet pūrayitvā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet, divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

tat kiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca pūjayed arcayed apacāyet, ayam eva tato bahutaraṃ puṇyaṃ prasavet.
iti svārthādhimuktir adhimātramṛddhī

tiṣṭhatu kauśika sāhasro lokadhātur nānāratnamayastūpaparipūrṇaḥ sacet kauśika dvisāhasraṃ lokadhātuṃ kaścid eva puruṣas tathāgatasya parinirvṛtasya (PSP_2-3:65) pūjārthaṃ nānāratnamayaiḥ stūpaiḥ paripūrṇaṃ kārayet kārayitvā ca satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ pūjayed arcayed apacāyet.

tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, ayam eva tato bahutaraṃ puṇyaṃ prasavet. iti svārthādhimuktir adhimātramadhyā

tiṣṭhatu kauśika dvisāhasro lokadhātur nānāratnamayastūpaparipūrṇo yaḥ. kaścit kauśika kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya pūjārtham imāṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnamayais tathāgatastūpair yojanocchritaiḥ pūrayet pūrayitvā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyāt satkuryād gurukuryād mānayet pūjayed arcayed apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti svārthādhimuktir adhimātrādhimātrā

tiṣṭhatu kauśika trisāhasramahāsāhasro lokadhātur nānāratnamayastupaparipūrṇaḥ pūjito ye kecit kauśika trisāhasre lokadhātau sattvāḥ sattvasaṃgraheṇa saṃgṛhītāḥ teṣām ekaikaḥ sattvas tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayān stūpān kārayed yojanocchritāṃs tāṃś ca satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ.
(PSP_2-3:66)

tat kiṃ manyase kauśikāpi nu te sattvās tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ?

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pustakagatām api kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryād avirahitaḥ sarvajñatācittena puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiś ca pūjayed arcayed apacāyet, ayam eva tato bahutaraṃ puṇyaṃ prasavet.

evam ukte sakro devānām indro bhagavantam etad avocat: evam etad bhagavann evam etat sugata, prajñāpāramitayā bhagavan satkṛtayā gurukṛtayā mānitayā pūjitayā atītānāgatapratyutpannā buddhā bhagavantaḥ satkṛtā gurukṛtā mānitā pūjitāś ca, ye 'pi te bhagavan pūrvasyāṃ diśi gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvās tebhya ekaikaḥ sattvas tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayān stūpān pratiṣṭhāpayed yojanocchritāṃs tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ, api nu te bhagavan kulaputrā vā kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ.

evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām ūrdhvam adho vidikṣu ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tebhya ekaikaḥ sattvas tathāgatasya parinirvṛtasya pūjārthaṃ saptaratnamayān stūpān pratiṣṭhāpayed yojanocchritāṃs tāṃś ca kalpaṃ vā kalpāvaśesaṃ vā satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ, api nu te bhagavan kulaputrā vā kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ.

bhagavān āha: evam etat kauśikaivam etat.

śakra āha: ataḥ sa bhagavan kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt tāṃś ca (PSP_2-3:67) satkuryād gurukuryād mānayet pūjayed arcayed apacāyet divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiś ca pūjayed arcayed apacāyet, ayam eva bhagavan kulaputro vā kuladuhitā vā tasmāt pūrvakāt kulaputrād vā kuladuhitṛto vā bahutaraṃ puṇyaṃ prasavet, tathā hi bhagavann asyāṃ prajñāpāramitāyāṃ sarve kuśalā dharmā antargatāḥ. tadyathā daśakuśalāḥ karmapathāś catvāri dhyānāṃ catvāry apramāṇāni catasra ārūpyasamāpattayaḥ saptatriṃśadbodhipakṣyā dharmās trīṇi vimokṣamukhāni catvāry āryasatyāni ṣaḍ abhijñā aṣṭa vimokṣā navānupūrvavihārasamāpattayaḥ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ. pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā mārgākārajñatā sarvajñatā sarvākārajñatā, idaṃ tad buddhānāṃ bhagavatā śāsanaṃ yatra śikṣitvā atītānāgatapratyutpannā bodhisattvāḥ pratyekabuddhāḥ śrāvakāś ca nirjātā niryānti niryāsyanti ca.

atha khalu bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, bahu te kulaputrāḥ kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyanti. aprameyam asaṃkhyeyam acintyam atulyam aparimāṇaṃ ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti uttare ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti arcayiṣyanti apacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

tat kasya hetoḥ? prajñāpāramitā nirjātā hi kauśika tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ pañca pāramitā sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśad bodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattaya āryasatyāni daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāḥ pañca cakṣūṃṣi ṣaḍ abhijñā aṣṭa vimokṣā navānupūrvavihāra samāpattayaḥ sattvaparipāko buddhakṣetrasaṃpat, prajñāpāramitānirjātā hi kauśika mārgākārajñatā sarvajñatā sarvākārajñatā, prajñāpāramitānirjātaṃ hi (PSP_2-3:68) kauśika śrāvakayānaṃ pratyekabuddhayānaṃ, prajñāpāramitānirjātā hi kauśika anuttarā samyaksaṃbodhiḥ.

tasmāt tarhi kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati tāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ, asya puṇyābhisaṃskārasyāsau paurvakaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api yāvat koṭiniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api na kṣamate.

tat kasya hetor? yāvad iyaṃ hi kauśika prajñāpāramitā jāmbūdvīpe sthāsyati tāvad na buddharatnasyāntardhānaṃ bhaviṣyati na dharmaratnasya na saṃgharatnasyāntardhānaṃ bhaviṣyati, tāvad daśa kuśalāḥ karmapathā loke bhaviṣyanti catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgānām āryasatyānāṃ ṣaṇṇām abhijñānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ catasṛṇāṃ pratisaṃvidāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ mārgākārajñatāyāḥ sarvajñatāyāḥ sarvākārajñatāyāḥ kṣatryamahāśālakulānāṃ brāhmaṇamahāśālakulānāṃ gṛhapatimahāśālakulānāṃ cāturmahārājakāyikānāṃ devānāṃ trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ loke prādurbhāvo bhavati yāvad akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhavati, srotaāpattiphalasya sakṛdāgāmiphalasyānāgāmiphalasyārhattvasya pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ samudāgamo bhavati. anuttarasya buddhajñānasya dharmacakrapravartanasya sattvaparipākasya buddhakṣetrapariśuddhiś ca prajñāyate.
iti svaparārthādhimuktimṛdumṛddhī

atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā (PSP_2-3:69) devā yāvad akaniṣṭhā devaputrās tān śakro devānām indra āmantrayāmāsa: udgrahītavyā mārṣāḥ prajñāpāramitā dhārayitavyā vācayitavyā paryavāptavyā mārṣāḥ prajñāpāramitā yoniśo manasikartavyā prajñāpāramitā.

tat kasya hetoḥ? prajñāpāramitāyā mārṣā udgrahītayā dhāritayā vācitayā paryavāptayā sarve 'kuśalā dharmāḥ parihīyante kuśalā dharmā vivardhante divyāḥ kāyā vivardhante asurāḥ kāyāḥ parihīyante, prajñāpāramitāyā mārṣā udgṛhītayā dhārtitayā vācitayā paryavāptayā na buddhanetrī samucchidyate na dharmanetrī na saṃghanetrī samucchidyate, triratnavaṃśānupacchedāya mārṣāḥ sarvāsāṃ pāramitānāṃ loke prādurbhāvo bhavati, saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣamukhānāṃ navānupūrvavihārasamāpattīnāṃ ṣaṇṇām abhijñānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati, sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ mārgākārajñatāyāḥ sarvajñatāyāḥ sarvākārajñatāyā loke prādurbhāvo bhavati, bodhisattvacaryāyā loke prādurbhāvo bhavati, srotaāpannasakṛdāgāmyanāgāmyarhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ loke prādurbhāvāḥ prajñāyante.

atha khalu bhagavān śakraṃ devānām indram etad avocat: udgrahāṇa tvaṃ kauśika prajñāpāramitāṃ dhāraya vācaya paryavāpnuhi tvaṃ kauśika prajñāpāramitām.

tat kasya hetor? yadā kauśika asurāṇām evaṃ samudācārā bhaviṣyanti devais trāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣām asurāṇāṃ te samudācārā antardhāsyanti, na ca punas tān vigrahacittotpādān utpādayiṣyanti, yeṣāṃ ca devaputrāṇāṃ devakanyānāṃ vā cyutikālo bhavet teṣām api purataḥ svādhyāyaṃ kuryās, te yady ātmano 'pāyopapattiṃ drakṣyanti teṣām enāṃ prajñāpārāmitāṃ śṛṇvatāṃ te 'pāyopapatticittotpādā antardhāsyanti, tatraiva devabhavane te utpatsyante evaṃ maharddhikā hy asyāḥ prajñāpāramitāyāḥ śravā yasya kasyacit kauśika kulaputrasya vā kuladuhitur vā devaputrasya vā devakanyāyā (PSP_2-3:70) vā iyaṃ prajñāpāramitā śrotrāvabhāsam āgamiṣyati. sarve te tena kuśalamūlenānupūrveṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

evam ukte śakro devānām indro bhagavantam etad avocat: evam etad bhagavann evam etat sugata tathā hi bhagavan ye 'tīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā abhūvan, yeṣāṃ śrāvakā nirupadhiśeṣe nirvāṇadhātau pratiṣṭhitās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te bhagavan bhaviṣyanti anāgate 'dhvani buddhā bhagavantaḥ saśrāvakasaṃghās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ye 'pi caitarhi daśadiśi loke pratyutpanne 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhagavantaḥ sa śrāvakasaṃghās tiṣṭhanti dhriyante yāpayanti sarve te ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

tat kasya hetos? tathā hi prajñāpāramitāyāṃ sarve buddhadharmā antargatāḥ sarve bodhisattvadharmāḥ sarve pratyekabuddhadharmāḥ sarve śrāvakadharmā antargatāḥ

evam ukte bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, mahāvidyeyaṃ kauśika yad uta prajñāpāramitā, anuttareyaṃ kauśika vidyā yad uta prajñāpāramitā, asamasameyaṃ kauśika vidyā yad uta prajñāpāramitā.

tat kasya hetos? tathā hi kauśika ye 'tītānāgatapratyutpannā daśadiśi loke tathāgatā arhantaḥ samyaksaṃbuddhāḥ sarve te imām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca. imām eva prajñāpāramitām āgamya daśakuśalāḥ karmapathāḥ prajñāyante, catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ sarvapāramitāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadhamāḥ prajñāyante. trīṇi vimokṣamukhāni aṣṭa vimokṣā navānupūrvavihārasamāpattayaḥ ṣaḍ abhijñā dharmadhātur bhūtakoṭitathatā avitathatā ananyatathatā dharmatā dharmasthititā dharmaniyāmatā loke prajñāyate. pañca cakṣūṃṣi srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam (PSP_2-3:71) arhattvaṃ pratyekabuddhatvaṃ sarvajñatā loke prajñāyate. bodhisattvaṃ punaḥ kauśikāgamya daśa kuśalāḥ karmapathā loke prabhāvyante. saptatriṃśad bodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayo 'ṣṭa vimokṣā navānupūrvavihārasamāpattayas trīṇi vimokṣamukhāni ṣaḍ abhijñāḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mārgākārajñatā sarvajñatā sarvākārajñatā loke prajñāyate. dharmadhātur bhūtakoṭitathatā avitathatā ananyatathatā dharmatā dharmasthititā dharmaniyāmatā loke prajñāyate. pañca cakṣūṃṣi srotaāpattiphalaṃ srotaāpannaḥ sakṛdāgāmiphalaṃ sakṛdāgāmī anāgāmiphalam anāgāmī arhattvam arhan pratyekabodhiḥ pratyekabuddhaḥ, anuttarā samyaksaṃbodhiḥ. tathāgato 'rhan samyaksaṃbuddho loke prabhāvyate. tadyathāpi nāma kauśika candramaṇḍalam āgamya sarvauṣadhītārāgaṇāḥ prabhāvyante. evam eva kauśika bodhisattvacandramaṇḍalam āgamya daśakuśalāḥ karmapathāḥ. sarvakuśalacaryā samyakcaryā sarvapāramitāḥ saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayaḥ, āryasatyāni aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ ṣaḍabhijñāḥ sarvasamādhayaḥ sarvaśūnyatāḥ sarvadhāraṇīmukhāni śūnyatānimittāpraṇihitasamādhyoṣadhayaḥ prabhāvyante. daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmauṣadhayaḥ prabhāvyante. sarvaśaikṣāśaikṣasarvaśrāvakapratyekabuddhatārānakṣatrāṇi prajñāyante. sarvajñatā prabhāvyate. tathāgatā arhantaḥ samyaksaṃbuddhāḥ prabhāvyante. yadāpi buddhā bhagavanto loke nābhisaṃbudhyante notpādas tathāgatānāṃ bhavati, tadāpi te bodhisattvā mahāsattvāḥ. sattvānāṃ laukikāṃś ca lokottarāṃś ca dharmān deśayanti.

tat kasya hetoḥ? bodhisattvanirjātāni hi devayānamanuṣyayānaśrāvakayānapratyekabuddhayānāni, tac ca bodhisattvasya mahāsattvasyopāyakauśalyaṃ prajñāpāramitānirjātaṃ, yenopāyakauśalyena ṣaḍ pāramitāḥ paripūrayati sarvaśūnyatāṃ bhāvayati sarvasamādhīṃś ca samāpadyate sarvadhāraṇīmukhāni ca pratilabhate apramāṇadhyānārūpyasamāpattīś ca samāpadyate saptatriṃśadbodhipakṣyān dharmān bhāvayati āryasatyāni bhāvayati aṣṭa vimokṣān bhāvayati navānupūrvavihārasamāpattīś ca samāpadyate abhijñā bhāvayati triṇi vimokṣamukhāni (PSP_2-3:72) bhāvayati daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān pratilabhate dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni pratilabhate. na ca śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā sākṣāt karoti. sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati bodhisattvasaṃpadaṃ ca parigṛhṇāti sarvajñatāṃ cānuprāpnoti.

punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati sa ebhiḥ dṛṣṭadhārmikair guṇaiḥ samanvāgato bhaviṣyati.

evam ukte śakro devānām indro bhagavantam etad avocat: katamair bhagavan dṛṣṭadhārmikair guṇaiḥ kulaputrā vā kuladuhitaro vā samanvāgatā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti.

bhagavān āha: tena hi kauśika kulaputrā vā kuladuhitaro vā na viṣeṇa kālaṃ kariṣyanti nāgninā na śastreṇa nodakena kālaṃ kariṣyanti yāvan na kenacid vyādhinā kālaṃ kariṣyanti sthāpayitvā pūrvakarmavipākaṃ na ca rājakulād upadravā bhaviṣyanti. sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyan rājakulaṃ praviśaty asyāvatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ na lapsyante.

tat kasya hetos? tathā hy asyā eva prajñāpāramitāyās tejasā. sacet kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyaṃs tatra rājakulam upasaṃkramiṣyati, te cāsya tatra rājāno vā rājaputrā vā rājamahāmātrā vā pūrvam ālapitavyaṃ maṃsyante abhibhāṣitavyaṃ maṃsyante.

tat kasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarvasattvānām antike maitracittaṃ pratyupasthitaṃ karuṇācittaṃ muditācittam upekṣācittaṃ pratyupasthitaṃ bhavati. ebhiḥ sa kauśika dṛṣṭadhārmikair guṇaiḥ kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati. ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati.

punar aparaṃ kauśika kulaputro vā kuladuhitā vā ebhiḥ sāṃparāyikair (PSP_2-3:73) guṇaiḥ samanvāgato bhaviṣyati. ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. yad uta na jātu daśabhiḥ kuśalaiḥ karmapathe 'virahito bhaviṣyati, na caturbhir dhyānair na caturbhir apramāṇair na catasṛbhir ārūpyasamāpattibhir na pāramitābhir na saptatriṃśadbodhipakṣyair dharmair na satyair nāṣṭavimokṣair na navānupūrvavihārasamāpattibhir na tribhir vimokṣamukhair nābhijñābhir na sarvaśūnyatābhir na sarvasamādhibhir na sarvadhāraṇīmukhair na daśabhir balair na vaiśāradyair na pratisaṃvidbhir nāṣṭādaśabhir āveṇikair buddhadharmair virahito bhaviṣyati. na lakṣaṇānuvyañjanair virahito bhaviṣyati. sa na jātu nirayatiryagyoniyamalokeṣūpapatsyate. na jātv indriyavikalo bhaviṣyati na jātv aṅgahīno bhaviṣyati na jātu daridrakuleṣūpapatsyate na veṇukārakuleṣūpapatsyate na puṣkasakuleṣūpapatsyate na mauṣṭikakuleṣūpapatsyate na caṇḍālaurabhrikaśākunikakuleṣūpapatsyate na śūdrakuleṣūpapatsyate kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā udārodāreṣūpapatsyate. sa tataḥ prabhṛti satatasamitaṃ dvātriṃśanmahāpuruṣalakṣaṇānuvyañjanasamalaṃkṛtakāyo bhaviṣyati yatra vā lokadhātau buddhā bhagavanto bhaviṣyanti tatra buddhānāṃ bhagavatāṃ purataḥ padma aupapāduka upapatsyate. na jātv abhijñā virahito bhaviṣyati. sa ākāṅkṣaṃ buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, tān buddhān bhagavataḥ paryupāsituṃ dharmaṃ ca śrotuṃ buddhakṣetreṇa buddhakṣetraṃ saṃkrāman sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayiṣyati.

tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitā udgṛhītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā sarvajñatācittena cāvirahitena bhavitavyaṃ. sa etair dṛṣṭadhārmikair guṇaiḥ sāṃparāyikair guṇair avirahito bhaviṣyati yāvan nānuttarā samyaksaṃbodhir abhisaṃbudhyate iti.

atha khalv anyatīrthikānāṃ parivrājakānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmati sma.

atha khalu śakrasya devānām indrasyaitad abhavat: idam anyatīrthikānāṃ parivrājakānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmati, yan nūnam ahaṃ yāvanmātraṃ mayā bhagavato 'ntikāt prajñāpāramitāyā udgrahītaṃ tāvanmātraṃ svādhyāyeyaṃ yad etad anyatīrthikānāṃ (PSP_2-3:74) parivrājakānāṃ śataṃ na bhagavantam upasaṃkrāmeyur nāntarāyaṃ prajñāpāramitāyāṃ kuryuḥ.

atha khalu śakro devānām indro yāvad anena bhagavato 'ntikāt prajñāpāramitāyā udgrahītaṃ tāvat svādhyāyati sma.

atha khalu te 'nyatīrthikāḥ parivrājakā dūrata eva bhagavantaṃ pradakṣiṇīkṛtya yenaiva mārgeṇāgatās tenaiva pratigatāḥ.

atha khalv āyuṣmataḥ śāriputrasyaitad abhavat: kim atra kāraṇaṃ yenaite 'nyatīrthikāḥ parivrājakā upārambhābhiprāyā bhagavantaṃ dūrata eva pradakṣiṇīkṛtya yenaiva mārgeṇāgatās tenaiva pratigatāḥ?

atha khalu bhagavān āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram āmantrayate sma: śakreṇa śāriputra devānām indreṇa iyaṃ prajñāpāramitā samanvāhṛtā yenaite 'nyatīrthikāḥ parivrājakā dūrata eva bhagavantaṃ pradakṣiṇīkṛtya yenaiva mārgeṇāgatās tenaiva pratigatāḥ na hi śāriputra teṣām anyatīrthikānāṃ parivrājakānām ekasyāpi śuklaṃ dharmaṃ samanupaśyāmi, sarva ete 'nyatīrthikāḥ parivrājakāḥ pratihatacittā upārambhābhiprāyā upasaṃkramitavyaṃ maṃsyante, nāhaṃ taṃ śāriputra samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām imāṃ prajñāpāramitām upārambhābhiprāyaḥ pratihatacitta upasaṃkrāmen, naitat sthānaṃ vidyate.

tat kasya hetos? tathā hi śāriputra ya iha trisāhasramahāsāhasre lokadhātau cāturmahārājikās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā yāvad akaniṣṭhā devaputrā ye 'pi śrāvakā ye 'pi pratyekabuddhā ye 'pi bodhisattvā mahāsattvās tair apīyaṃ prajñāpāramitā parigṛhītā. tat kasya hetoḥ? tathā hi te prajñāpāramitānirjātāḥ.

punar aparaṃ śāriputra ye 'pi te pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvad daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣv ekaikasyāṃ diśi buddhā bhagavantaḥ saśrāvakasaṃghāḥ sabodhisattvadevānāgayakṣagandharvāsuragaruḍakiṃnaramahoragās tair api sarvair iyaṃ prajñāpāramitā parigṛhītā. tat kasya hetos? tathā hi te prajñāpāramitānirjātāḥ sarve.

atha khalu mārasya pāpīyasa etad abhavad: imās tathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ pariṣadaḥ saṃmukhaṃ sthitāḥ. amī ca kāmāvacarā rūpāvacarāś ca devaputrāḥ saṃmukhaṃ sthitā niḥsaṃśayam atra bodhisattvā (PSP_2-3:75) mahāsattvā vyākariṣyante 'nuttarāyāṃ samyaksaṃbodhau, yan nūnam ahaṃ yena bhagavāṃs tenopasaṃkrāmeyaṃ vicakṣuḥkaraṇāyeti.

atha khalu māraḥ pāpīyāṃś caturaṅgabalakāyaṃ nirmāya yena bhagavāṃs tenopasaṃkramitukāmo bhavet.

atha khalu śakrasya devānām indrasyaitad abhavat: māro batāyaṃ pāpīyāṃś caturaṅgabalakāyaṃ nirmāya yena bhagavāṃs tenopasaṃkramitukāmaḥ. yo 'yaṃ mārasya pāpīyasaś caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ. na rājño bimbisārasya caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na prasenajitaś caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na śākyānāṃ caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na licchavīnāṃ caturaṅgasya balakāyasyaivaṃrūpo vyūhaḥ, na mallānāṃ caturaṅgasya balakāyasyaivaṃrūpo vyuhaḥ, yo 'yaṃ caturaṅgasya balakāyasyaivaṃrūpo māreṇa pāpīyasā nirmitaḥ, dīrgharātraṃ khalu punar māraḥ pāpīyān bhagavato 'vatāraprekṣī avatāragaveṣī sattvānāṃ ca viheṭhanābhiprāyaḥ, yan nūnam aham imāṃ prajñāpāramitāṃ samanvāhareyaṃ smṛtyā svādhyāyaṃ kuryām.

atha khalu śakro devānām indraḥ prajñāparamitāṃ samanvājahāra smṛtyā svādhyāyam akarot, yathā yathā śakro devānām indraḥ smṛtyā imāṃ prajñāpāramitāṃ svādhyāyati sma tathā tathā māraḥ pāpīyāṃs tenaiva mārgeṇa tenaiva dvāreṇa punar eva pratyudāvṛtto 'bhūt.

atha khalu ye 'syāṃ pariṣadi cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te divyāni puṣpāṇy abhinirmāyāntarīkṣagatā eva yena bhagavāṃs tenākṣipanti sma tenābhyavakiranti sma.

evaṃ ca vācam abhāṣanta: ciraṃ bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāṃ pracaratu yāvad iyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyānāṃ pracariṣyati tāvan na tathāgatasyārhataḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati, saddharmaś cirasthitiko bhaviṣyati, saṃghasya loke prādurbhāvo bhaviṣyati. evaṃ trisāhasramahāsāhasre lokadhātau, evaṃ daśasu dikṣu sarvabuddhakṣetreṣu bodhisattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca digbhāge imāṃ prajñāpāramitāṃ te kulaputrā vā kuladuhitaro vā likhitāṃ dhārayiṣyanti vācayiṣyanti pustakalikhitām api kṛtvā sthāpayiṣyanti, ālokajātā ca eṣā dig (PSP_2-3:76) bhaviṣyati, sanāthā vigatatamondhakārā ca eṣā dig bhaviṣyati, yatreyaṃ prajñāpāramitā pracariṣyati.

evam ukte bhagavān śakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, yatra yatra diśi lokadhātuprasare iyaṃ prajñāpāramitā pracariṣyati, pustakalikhitā ālokajātā ca eṣā dig bhaviṣyati, sanāthā vigatatamondhakārā ca eṣā dig bhaviṣyati.

atha khalu te devaputrā divyāni kusumāny abhinirmāya yena bhagavāṃs tenābhyavakiranti sma.

evaṃ ca vācam abhāṣanta: yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati na tasya mārā vā mārakāyikā vā devaputrā avatāraṃ lapsyante. vayam api bhagavaṃ tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ, śāstāram iti bhagavaṃs taṃ vayaṃ kulaputraṃ vā kuladuhitaraṃ vā maṃsyāmahe ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati.

atha khalu śakro devānām indro bhagavantam etad avocat: na te bhagavan kulaputrā vā kuladuhitaro vāvarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. pūrvajinakṛtādhikārās te bhagavan kulaputrā vā kuladuhitaro vā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. bahubuddhaparyupāsitāḥ kalyāṇamitraparigṛhītās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti.

tat kasya hetoḥ? ato nirjātā hi sarvajñatā yad uta prajñāpāramitā nirjātā sarvajñatā nirjātā ca prajñāpāramitā.

tat kasya hetos? tathā hi nānyā prajñāpāramitā nānyā sarvajñatā iti hi sarvajñatā ca prajñāpāramitā cādvayam etad advaidhīkāram.

evam ukte bhagavān sakraṃ devānām indram etad avocat: evam etat (PSP_2-3:77) kauśikaivam etat, yathā vadasi sarvajñatā ca prajñāpāramitā cādvayam etad advaidhīkāram. iti svaparārthādhimuktir mṛdumadhyā

atha khalv āyuṣmān ānando bhagavantam etad avocat: tathā hi bhagavān na dānapāramitāyā nāmadheyaṃ parikīrtayati na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati, na saptatriṃśadbodhipakṣāṇāṃ dharmāṇāṃ nāmadheyaṃ parikīrtayati, nāryasatyānāṃ nāpramāṇadhyānārūpyasamāpattīnāṃ nāmadheyaṃ parikīrtayati, nāṣṭānāṃ vimokṣamukhānāṃ na navānupūrvavihārasamāpattīnāṃ nāmadheyaṃ parikīrtayati, na ṣaṇṇām abhijñānāṃ na sarvāṇāṃ śūnyatānāṃ na samādhīnāṃ na sarvadhāraṇīmukhānāṃ nāmadheyaṃ parikīrtayati, na daśānāṃ tathāgatabalānāṃ na vaiśāradyānāṃ na pratisaṃvidāṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ nāmadheyaṃ parikīrtayati yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

evam ukte bhagavān āyuṣmantam ānandam etad avocat: prajñāpāramitā ānanda pūrvaṃgamā nāyikā yad uta ṣaṇṇāṃ pāramitānāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ pūrvaṃgamā nāyikā, aṣṭānāṃ vimokṣāṇāṃ navānām anupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ vimokṣamukhānāṃ ṣaṇṇām abhijñānāṃ pūrvaṃgamā nāyikā, sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ pūrvaṃgamā nāyikā, daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ pūrvaṃgamā nāyikā, sarvabuddhadharmāṇāṃ pūrvaṃgamā nāyikā prajñāpāramitā.

tat kiṃ manyase? ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ pāramitānāmadheyaṃ labhate.

tat kiṃ manyase? apariṇāmitaṃ śīlaṃ apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam apariṇāmitā prajñā sarvajñatāyāṃ pāramitānāmadheyaṃ labhate.

ānanda āha: no hīdaṃ bhagavan no hīdaṃ sugata,

kathaṃ punar bhagavan dānaṃ sarvajñatāpariṇāmitaṃ pāramitānāmadheyaṃ labhate?
(PSP_2-3:78)

kathaṃ punar bhagavan śīlaṃ kṣāntir vīryaṃ dhyānaṃ prajñā sarvajñatāyāṃ pariṇāmitā pāramitānāmadheyaṃ labhate?

bhagavān āha: advayayogenānanda dānaṃ pariṇāmitaṃ śīlaṃ kṣāntir vīryaṃ dhyānaṃ prajñā sarvajñatāyāṃ pariṇāmitā pāramitānāmadheyaṃ labhate. anutpādayogenānupalambhayogena pariṇāmitaṃ dānaṃ yāvat prajñā sarvajñatāyāṃ pāramitānāmadheyaṃ labhate.

ānanda āha: kathaṃ bhagavann advayayogena dānaṃ pariṇāmitaṃ sarvajñatāyāṃ pāramitānāmadheyaṃ labhate? evaṃ śīlaṃ kṣāntir vīryaṃ dhyānaṃ kathaṃ bhagavan prajñādvayayogena pariṇāmitā sarvajñatāyāṃ pāramitānāmadheyaṃ labhate?
bhagavān āha: rūpasyānanda advayayogena vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyādvayayogena yāvad bodheḥ.

ānanda āha: kathaṃ bhagavan rūpasyādvayayogena, kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ advayayogena, kathaṃ vijñānasyādvayayogena, kathaṃ yāvad bodher advayayogena?

bhagavān āha: tathā hi ānanda rūpaṃ rūpeṇa śūnyaṃ vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyā vijñānaṃ vijñānena śūnyam.

tat kasya hetoḥ? tathā hi rūpaṃ ca vedanā ca saṃjñā ca saṃskārā ca vijñānaṃ ca pāramitāś cādvayam etad advaidhīkāraṃ yāvad bodhiś ca pāramitāś cādvayam etad advaidhīkāraṃ, tasmāt tarhy ānanda prajñāpāramitā nu pūrvaṃgamā nāyikā sarvapāramitānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnām āryasatyānām aṣṭānāṃ vimokṣāṇāṃ navānām anupūrvavihārasamāpattīnāṃ trayāṇāṃ vimokṣamukhānāṃ ṣaṇṇām abhijñānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvad bodheḥ sarvajñatāyāḥ prajñāpāramitā pūrvaṃgamā nāyikā. tadyathāpi nāmānanda mahāpṛthivīṃ niśrāya sāmagrīvaśena bījāni virohanti. evam evānanda prajñāpāramitāṃ niśrāya prajñāpāramitām āgamya sarvāḥ. pāramitāḥ saptatriṃśadbodhipakṣyā dharmāḥ, apramāṇadhyānārūpyasamāpattaya āryasatyāni ṣaḍabhijñāḥ sarvadhāraṇīmukhāni virohanti. daśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmā virohanti yāvat sarvajñatā (PSP_2-3:79) virohati. sarvajñatāṃ pariniśrāya sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā apramāṇadhyānārūpyasamāpattayo daśabalavaiśāradyapratisaṃvido yāvad āveṇikā buddhadharmā virohanti. tasmād ānanda prajñāpāramitaivāsāṃ pāramitānāṃ pariṇāyikā yāvād aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ yāvat sarvākārajñatāyāḥ. iti svaparārthādhimuktir mṛdvadhimātrā

śakra āha: na khalu punar bhagavaṃs tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarvagūṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇāti imāṃ prajñāpāramitām udgṛhṇan dhārayan vācayan paryavāpnuvan yoniśaś ca manasikurvan prajñāpāramitayā bhagavann udgrahītayā dhāritayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati. caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ saptatriṃśatāṃ bodhipakṣyāṇāṃ dharmāṇām āryasatyānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ ṣaṇṇām abhijñānāṃ trayānaṃ vimokṣamukhānāṃ sarvapāramitānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati. prajñāpāramitayā bhagavann udgrahītayā dhāritayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā gṛhapatimahāśālakulāni prajñāyante, kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, cāturmahārājakāyikā devā yāvad akaniṣṭhā devāḥ prajñāyante, prajñāpāramitayā bhagavann udgrahītayā yāvad yoniśo manasikṛtayā srotaāpannāḥ prajñāyante, sakṛdāgāmino 'nāgāmino 'rhantaḥ prajñāyante pratyekabuddhāḥ prajñāyante, bodhisattvāḥ prajñāyante, prajñāpāramitayā bhagavann udgrahītayā dhāritayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā tathāgatā arhantaḥ samyaksaṃbuddhā loke prajñāyante.
(PSP_2-3:80)

evam ukte bhagavān śakraṃ devānām indram etad avocat: na punaḥ kauśika yaiḥ kulaputraiḥ kuladuhitṛbhir vā iyaṃ prajñāpāramitā dhāritā vācitā paryavāptā yoniśaś ca manasikṛtā teṣām etāvata evaṃ guṇān vadāmi.

tat kasya hetor? apramāṇena hi kauśika te kulaputrā vā kuladuhitaro vā śīlaskandhena samanvāgatā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti sarvajñatācittena cāvirahitā bhaviṣyanti. apramāṇena samādhiskandhena prajñāskandhena vimuktiskandhena vimuktijñānadarśanaskandhena samanvāgatā bhaviṣyanti ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti sarvajñatācittena cāvirahitā bhaviṣyanti. tathāgatapratimās te kauśika kulaputrāḥ kuladuhitaro vā veditavyā ya imāṃ prajñāpāramitām udgrahīyanti dhārayiyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti sarvajñatācittena cāvirahitā bhaviṣyanti. yaś ca kauśika sarvaśrāvakapratyekabuddhānāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yaś ca prajñāpāramitāvihāriṇāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ asya kauśika śīlaskandhasya samādhiskandhasya prajñāskandhasya vimuktiskandhasya vimuktijñānadarśanaskandhasya sarvaśrāvakapratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api kalāṃ nopaiti, saṃkhyām api gaṇanām apy upamām apy upaniśām apy upaniṣadam api nopaiti.

tat kasya hetos? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca śrāvakapratyekabuddhabhūmeś cittaṃ vimuktaṃ, na ca kaścid dharmo nāvigato na jñātaḥ. ye kauśika kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitāṃ satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis teṣām api kulaputrāṇāṃ (PSP_2-3:81) kuladuhitṛṇāṃ ca ime dṛṣṭadhārmikāḥ sāṃparāyikāś ca guṇānuśaṃsāḥ pratikāṅkṣitavyāḥ.
iti svaparārthādhimuktimadhyamṛddhī

evam ukte śakro devānām indro bhagavantam etad avocat: ahaṃ bhagavaṃs tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca bhaviṣyati sarvajñatācittena imāṃ ca prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

evam ukte bhagavān śakraṃ devānām indram etad avocat: teṣāṃ punaḥ kauśika kulaputrāṇāṃ kuladuhitṛṇāṃ vā imāṃ prajñāpāramitāṃ svādhyāyatāṃ bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti. teṣāṃ khalu punaḥ kulaputrāṇāṃ kuladuhitṛṇāṃ vā prajñāpāramitāpratisaṃyuktaṃ pratibhānaṃ te devaputrā upasaṃhartavyaṃ maṃsyante. yadāpi te dharma bhāṇakā na mantrayitukāmā bhaviṣyanti tadāpi tenaiva devaputrā dharmagauraveṇa pratibhānam upasaṃhartavyaṃ maṃsyante. imam api kauśika kulaputrā vā kuladuhitaro vā dṛṣṭadhārmikaguṇaṃ pratilapsyante ya imāṃ prajñāpāramitām udgrahīṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tāṃ ca likhitvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

punar aparaṃ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā imāṃ prajñāpāramitāṃ bhāṣyamāṇānāṃ catasṛṇāṃ parṣadāṃ purato nāvalīnacittatā bhaviṣyati ko vā mamānuyokṣyate upālapsyate ceti.

tat kasya hetos? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā iyam eva prajñāpāramitā rakṣāvaraṇaguptiṃ kariṣyati, tathā hy atra prajñāpāramitāyāṃ sarvadharmā abhinnā laukikāś ca lokottarāś ca sādhāraṇāś ca kuśalāś ca saṃskṛtāś cāsaṃskṛtāś ca śrāvakadharmāś ca pratyekabuddhadharmāś ca bodhisattvadharmāś ca buddhadharmāś ca.

tat kasya hetos? tathā hi te kulaputrā vā kuladuhitaro vā adhyātmaśūnyatāyāṃ (PSP_2-3:82) sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitās te upālambhaṃ prajñāpāramitāyāṃ na samanupaśyanti, yo 'py upālabhyeta tam api na samanupaśyanti.

evaṃ hi teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā prajñāpāramitāparigṛhītānām upālambho na bhaviṣyati.

punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvato yoniśaś ca manasikurvataś cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate.

tat kasya hetos? tathā hi sa kulaputro vā kuladuhitā vā vastu na samanupaśyati ya ālīyeta vā saṃlīyeta vā uttrasyed vā saṃtrasyed vā saṃtrāsam āpadyate vā. imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān pratigrahīṣyati ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati satkariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ iti svaparārthādhimuktimadhyamadhyā

punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ sa priyo bhaviṣyati mātāpitṛṇāṃ mitrāmātyajñātisālohitānāṃ śramaṇabrāhmaṇānāṃ, ye 'pi te daśadiśi loke sarvalokadhātuṣu buddhā bhagavanto bodhisattvāś ca pratyekabuddhāś cārhantaś ca sarve śaikṣāḥ sarve cāśaikṣās teṣām api sa bodhisattvaḥ priyo bhaviṣyati sa devakasyāpi lokasya sa mārakasya sa śramaṇabrāhmaṇikāyāḥ prajāyāḥ sa devamānuṣāsurāyāḥ prajāyāḥ priyo bhaviṣyati manaāpaḥ. iti svaparārthārdhimuktimadhyādhimātrā

anācchedena ca pratibhānena samanvāgato bhaviṣyati. anācchedyayā dānapāramitayā samanvāgato bhaviṣyati. evam anācchedyayā śīlapāramitayā (PSP_2-3:83) anācchedyayā kṣāntipāramitayā anācchedyayā vīryapāramitayā anācchedyayā dhyānapāramitayā anācchedyayā prajñāpāramitayā samanvāgato bhaviṣyati. anācchedyayā adhyātmaśūnyatayā anācchedyayā yāvad abhāvasvabhāvaśūnyatayā samanvāgato bhaviṣyati. anācchedyaiḥ smṛtyupasthānaiḥ samanvāgato bhaviṣyati. anācchedyaiḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgaiḥ samanvāgato bhaviṣyati. anācchedyair āryasatyair anācchedyābhir apramāṇadhyānārūpyasamāpattibhiḥ, anācchedyair aṣṭavimokṣamukhair anācchedyair navānupūrvavihārasamāpattyabhijñāryasatyasarvasamādhisarvadhāraṇīmukhair anācchedyair daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhiś cāveṇikair buddhadharmair anācchedyena sattvaparipākena anācchedyayā buddhakṣetrapariśuddhyā anācchedyayā sarvākārajñatayā samanvāgato bhaviṣyati. pratibalaś ca bhaviṣyati, utpannotpannānāṃ tīrthyavādānāṃ sahadharmeṇaiva nigrahaṃ kariṣyati. imam api kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ sāṃparāyikaṃ ca guṇaṃ parigṛhṇīyād ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. avirahitaś ca bhaviṣyati sa sarvākārajñātācittena tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.
iti svaparārthādhimuktir adhimātrāmṛddhī

punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā dhārāyiṣyati vācayiṣyati paryavāpsyati tatra kauśika ye trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitās te tatrāgatyaināṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti manasikariṣyanti vandiṣyanti namaskṛtvā vanditvā ca punar eva prakramiṣyanti. evaṃ trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapāriṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā brhatphalāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ tatra ye kauśika mahābrahmāṇo 'nuttarāyāṃ samyaksaṃbodhau kṛtapraṇidhānās te 'pi tatrāgatyemāṃ prajñāpāramitām udgrahya paryavāpya dhārayitvā vācayitvā namaskṛtya punar eva (PSP_2-3:84) prakramiṣyanti. ye 'pi śuddhāvāsakāyikā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devaputrās te 'pi tatrāgatyemāṃ prajñāpāramitām udgrahya paryavāpya dhārayitvā vācayitvā namaskṛtya punar eva prakramiṣyanti. tena hi kauśika kulaputreṇa vā kuladuhitrā vā evaṃ cittam utpādayitavyaṃ: ye te daśadiglokadhātuṣu devaputrāś cāturmahārājakāyikā yāvad bṛhatphalā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprashitā ye 'pi śuddhāvāsakāyikā devaputrā ye 'pi cānye devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'pīhāgatyemāṃ prajñāpāramitām udgrahya paryavāpya dhārayitvā vācayitvā pūjayitvā punar gacchantu, teṣām etad dharmadānaṃ dattaṃ bhavantu. ye 'pi daśadiglokadhātuṣu cāturmahārājakāyikā devaputrā yāvad bṛhatphalā devaputrā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā ye 'pi śuddhāvāsakāyikā devaputrās te 'pi tatrāgatyemāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti vanditvā namaskṛtya pūjayitvā punar eva prakramitavyaṃ maṃsyante. tasya khalu punaḥ kulaputrasya vā kuladuhitur vā ya iha trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devā yāvad akaniṣṭhā devā ye 'pi te daśadiglokadhātuṣu cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya kulaputrasya vā kuladuhitur vā rakṣāvaraṇaguptiṃ saṃvidhāsyanti. nāpy asya kaścid avatāraprekṣī avatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākaṃ, imān api kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti.

tat kasya hetos? tathā hi ye devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitās te 'pi tatrāgantavyaṃ maṃsyante. tathā hi kauśika devaputrā anuttarāyāṃ samyaksaṃbodhau sarvasattvānāṃ traṇāya hitasukhāya saṃprasthitāḥ. iti svaparārthādhimuktir adhimātramadhyā

atha khalu śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan kulaputro vā kuladuhitā vā jñāsyati, iha cāturmahārājakāyikā devaputrā āgacchanti yāvad akaniṣṭhā devaputrā āgacchantīti? evaṃ samantād daśabhyo digbhya imāṃ prajñāpāramitām udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptuṃ vā satkartuṃ vā gurukartuṃ vā mānayituṃ vā pūjayituṃ vā.

evam ukte bhagavān śakraṃ devānām indram etad avocat: sacet kauśika (PSP_2-3:85) kulaputro vā kuladuhitā vā udāram avabhāsaṃ jñāsyati niṣṭhā tena gantavyā mahaujaskā mahaujaskā devā āgātā imāṃ prajñāpāramitāṃ vācayitum udgrahītuṃ paryavāptuṃ dhārayituṃ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ vandituṃ namaskartum.

punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā amānuṣaṃ divyaṃ gandham anāghrātapūrvam āghrāsyati niṣṭhā tena gantavyā mahaujaskā mahaujaskā iha devaputrā āgatā iti prajñāpāramitāṃ vācayituṃ śrotum udgrahītuṃ paryavāptuṃ dhārayituṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum.

punar aparaṃ kauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati, tasya tayā caukṣasamudācāratayā devatā āgatyemāṃ prajñāpāramitām udgṛhya dhārayitvā vācayitvā satkṛtya gurukṛtya mānayitvā pūjayitvā āttamanaskā bhaviṣyanti. yāś ca tatra pṛthivīpradeśe 'lpaujaskā alpaujaskā devatā bhaviṣyanti tās tato 'pakramitavyaṃ maṃsyante. teṣāṃ mahaujaskānāṃ mahaujaskānāṃ devānāṃ tejaś ca śriyaś cāsahamānāḥ. yathāyathā mahaujaskā mahaujaskā devatā upasaṃkramiṣyanti tathātathā te kulaputrāḥ kuladuhitaro vā udārādhimuktikā bhaviṣyanti. tasmiṃś ca pṛthivīpradeśe 'caukṣasamudācāratā na pracārayitavyā, puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiś ca sa pṛthivīpradeśo 'laṃkartavyaḥ gandhalipto muktapuṣpāvakīrṇaḥ kārayitavyaḥ. avasaktapaṭadāmakalāpaś cailavitānavitataḥ. anekaprakāraṃ ca sa pṛthivīpradeśo 'laṃkartavyaḥ.

punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā kāyo na klānto bhaviṣyati. kāyasukhaṃ bhaviṣyati. kāyalaghutāṃ ca bahujanahitāya bahujanasukhāya pratipanno bhaviṣyati. sa ca kauśika kulaputro vā kuladuhitā vā kāyalaghutāṃ kāyakarmaṇyatāṃ kāyasukhatāṃ cittalaghutāṃ cittakarmaṇyatāṃ cittasukhatāṃ ca jñāsyati. sukhena sa rātrau śayyāṃ kalpayiṣyati. imāṃ eva prajñāpāramitām āśayena kalpayan na pāpakān svapnān drakṣyati, drakṣyaṃś ca punaḥ svapnena tathāgatān evārhataḥ samyaksaṃbuddhān drakṣyati dvātriṃśanmahāpuruṣalakṣaṇacitritagātrān suvarṇavarṇena samucchrayeṇa bhikṣusaṃghaparivṛtān bodhisattvagaṇaparivṛtān dharmaṃ deśayamānāṃs (PSP_2-3:86) tebhyaḥ ṣaṭpāramitāpratisaṃyuktām eva kathāṃ śroṣyati. saptatriṃśadbodhipakṣyadharmapratisaṃyuktāṃ yāvad aṣṭādaśāveṇikabuddhadharmapratisaṃyuktām eva kathāṃ śroṣyati. tāsāṃ ca pāramitānām arthaṃ śroṣyati yāvad aṣṭādaśānām āveṇikānām arthaṃ śroṣyati. bodhivṛkṣaṃ drakṣyati. bodhisattvaṃ mahāsattvaṃ bodhimaṇḍam upasaṃkramamāṇaṃ drakṣyati. anuttarāṃ samyaksaṃbodhim abhisaṃbudhyamānaṃ drakṣyati. abhisaṃbudhyādvayaṃ dharmacakrapravartayamānaṃ drakṣyati. bahūni bodhisattvakoṭīniyutaśatasahasrāṇi drakṣyati dharmasaṃgītiratāni evaṃ sarvajñatā parigrahītavyā evaṃ sattvāḥ paripācayitavyā evaṃ buddhakṣetraṃ pariśodhayitavyam iti. bahunāṃ buddhakoṭīniyutaśataśahasrāṇāṃ pūrvasyāṃ diśi śabdaṃ śroṣyati.

evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām ūrdhvam adho vidikṣu bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyati. amuṣmin lokadhātau amuko nāma tathāgato 'rhan samyaksaṃbuddhaḥ iyadbhir bodhisattvakoṭīśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati. pūrvasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi drakṣyati parinirvāyamāṇāni yāvad daśasu dikṣu bahūni buddhakoṭīniyutaśatasahasrāṇi drakṣyati parinirvāyamāṇāni. teṣāṃ ca tathāgatānāṃ stūpān dhātudharān nānāratnamayān bahūni stūpakoṭīniyutaśatasahasrāṇi drakṣyati. tāṃś ca stūpān satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

sa khalu punaḥ kauśika kulaputro vā kuladuhitā vā imān evaṃrūpān bhadrakāṃś ca svapnān drakṣyati. sa sukham eva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ saṃjñāsyati. laghuṃ ca kāyaṃ saṃjñāsyati na guruṃ. na cāsya balavatī gṛddhir āhāre bhaviṣyati. na cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariṣkāragṛddhir bhaviṣyati. tadyathāpi nāma kauśika yogācārasya bhikṣoḥ samādher vyutthitasya manasikārasaṃtarpitena cittena na balavaty āhāre gṛddhir bhavati.

evam eva kauśika tasya kulaputrasya vā kuladuhitur vā na balavaty āhāre gṛddhir bhaviṣyati.

tat kasya hetos? tathā hi tasyāmanuṣyā ojaḥ kāya upasaṃharanti. ye cāpi (PSP_2-3:87) daśasu dikṣu buddhā bhagavantas te 'pi sadevanāgayakṣagandharvāsuragaruḍakiṃnaramahoragāḥ ojaḥ kāye prakṣipanti. imaṃ sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇīte ya imāṃ prajñāpāramitām udgṛhṇīte paryavāpnoti dhārayati vācayati yoniśaś ca manasikaroti avirahitaś ca sarvajñatācittena. iti svaparārthādhimuktir adhimātrādhimātrā

kiṃ cāpi sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ nodgṛhṇīyān na dhārayen na vācayen na paryavāpnuyān na yoniśaś ca manasikuryān na parebhyaś ca saṃprakāśayed api tu khalu punaḥ pustakalikhitāṃ kṛtvā satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

yaś ca kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhṇīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt parebhyaś ca saṃprakāśayet tāṃ ca likhitāṃ satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ ayaṃ sa kauśika kulaputro vā kuladuhitā vā tato nidānaṃ bahutaraṃ puṇyaṃ prasavet.

na tv eva yaḥ samantād daśasu dikṣu sarvalokadhātuṣu tathāgatān arhataḥ samyaksaṃbuddhān satkuryād gurukuryād mānayet pūjayet saśrāvakasaṃghāṃś cīvarapiṇḍapātaśayanāśanaglānapratyayabhaiṣajyapariṣkāraiḥ parinirvṛtānāṃ ca teṣāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ saptaratnamayān stūpān kārayet, tāṃś ca satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ.

iti parārthādhimuktir mṛdumṛddhi stūpasatkāraparivarto nāma tṛtīyaḥ

atha khalu bhagavān śakraṃ devānām indram etad avocat: yady ayaṃ kauśika jambudvīpaḥ paripūrṇaś cūḍikābaddhas tathāgataśarīrāṇāṃ bhavet, tāni te kaścid eva kulaputro vā kuladuhitā vā upanāmayed, yaś cemāṃ te prajñāpāramitām upanāmayet, tatas tvaṃ tayor dvayor bhāgayoḥ sthāpitayoḥ kaṃ parigṛhṇīyāḥ?

śakra āha: saced me bhagavann ayaṃ jambudvīpaḥ paripūrṇaś cūḍikābaddhas tathāgataśarīrāṇām upanāmyeta, iyaṃ ca prajñāpāramitā pustakalikhitāṃ kṛtvā upanāmyeta parikalpam upādāya imām evāhaṃ tayor dvayor (PSP_2-3:88) bhāgayoḥ sthāpitayoḥ prajñāpāramitāṃ parigṛhṇīyāṃ. tat kasya hetor? na mama bhagavaṃs teṣu tathāgataśarīreṣv agauravaṃ, nāhaṃ bhagavaṃs tathāgataśarirāṇi na satkartukāmo na gurukartukāmo na mānayitukāmo na pūjayitukāmo. api tu khalu punar me bhagavann evaṃ syāt prajñāpāramitānirjātāni tathāgataśarirāṇi yena tāni satkriyante gurukriyante mānyante pūjyante, prajñāpāramitāparibhāvitāni tathāgataśarīrāṇi yena tāni pūjāṃ labhante.

atha khalv āyuṣmān śāriputraḥ śakraṃ devānām indram etad avocat: prajñāpāramitā kauśika agrāhyā anidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā. tat kathaṃ tvam agrāhyāṃ prajñāpāramitām anidarśanām apratighām ekalakṣaṇāṃ yad utālakṣaṇām udgrahītavyāṃ manyase?

tat kasya hetor? na hi prajñāpāramitā grahāya anugrahāya vā sthitā, na hānāya na vṛddhaye notkṣepāya na vikṣepāya na saṃkleśāya na vyavadānāya, na buddhadharmāṇāṃ dāyikā, na pṛthagjanadharmāṇāṃ cchorikā, na bodhisattvadharmāṇāṃ na pratyekabuddhadharmāṇāṃ na śrāvakadharmāṇāṃ na śaikṣadharmāṇāṃ nāśaikṣadharmāṇāṃ dāyikā, na saṃskṛtadhāto dāyikā, nāsaṃskṛtadhāto dāyikā, nādhyātmaśūnyatāyā yāvan nābhāvasvabhāvaśūnyatāyā dātrī, na pāramitānāṃ na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ nāpramāṇadhyānārūpyasamāpattīnāṃ na balavaiśāradyapratisaṃvidāṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dātrī, na sarvajñatāyā dātrī.

śakra āha: evam etad bhadanta śāriputra yathā vadasi na prajñāpāramitā buddhadharmāṇāṃ dātrī yāvan na sarvajñatāyā dātrī. tat kasya hetor? na hi prajñāpāramitā dvayaṃ pratyupasthitā, advayā hi prajñāpāramitā, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, dānapāramitā na dvayaṃ pratyupasthitā, advayā hi dānapāramitā.

atha khalu bhagavān śakrasya devānām indrasya sādhukāram adāt: sādhu sādhu kauśika evam etad yathā nirdiśasi na prajñāpāramitā dvayaṃ pratyupasthitā, advayā hi prajñāpāramitā, evaṃ dhyānapāramitā vīryapāramitā, kṣāntipāramitā śīlapāramitā, dānapāramitā na dvayaṃ pratyupasthitā, advayā hi dānapāramitā.

dharmadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetos? tathā hi kauśika dharmadhātuś ca prajñāpāramitā (PSP_2-3:89) cādvayam etad advaidhīkāram, evaṃ dhyānapāramitā ca vīryapāramitā ca kṣāntipāramitā ca śīlapāramitā ca, dharmadhātuś ca dānapāramitā cādvayam etad advaidhīkāram.

tathatāyāḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet, tat kasya hetos? tathā hi kauśika tathatā ca prajñāpāramitā cādvayam etad advaidhīkāram, evaṃ dhyānapāramitā ca vīryapāramitā ca kṣāntipāramitā ca śīlapāramitā ca, tathatā ca dānapāramitā cādvayam etad advaidhīkāram.

bhūtakoṭer acintyadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet, tat kasya hetos? tathā hi kauśika bhūtakoṭiś cācintyadhātuś ca prajñāpāramitā cādvayam etad advaidhīkāram, evaṃ dhyānapāramitā ca vīryapāramitā ca kṣāntipāramitā ca śīlapāramitā ca, bhūtakoṭiś cācintyadhātuś ca dānapāramitā cādvayam etad advaidhīkāram.

śakra āha: namaskaromi bhagavan prajñāpāramitāṃ sadevamānuṣāsureṇa lokena namaskṛtāṃ yatra śikṣitvā bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate. yadāhaṃ bhagavan sudharmāyāṃ devasabhāyāṃ tasmin devendrāsane niṣaṇṇo bhavāmi svake āsane tatra ye devaputrā mamopasthānāyāgacchanti te māṃ tatra sthaṃ namasyanti. yadāhaṃ tatra na bhavāmi svake siṃhāsane tadā te devaputrās tat mamāsanaṃ namaskṛtya punar eva prakrāmanti, iha śakro devānām indro dharmāsane niṣaṇṇas trāyastriṃśānāṃ devānāṃ dharmaṃ deśayāmāseti.

evam eva bhagavan yatreyaṃ prajñāpāramitā likhitvā sthāsyate svādhyāsyate vā parebhyo vā saṃprakāśayiṣyate, tatra ye te daśabhyo digbhyo devaputrā devanāgayakṣagandharvāsuragaruḍakinnaramahoragās te tāṃ prajñāpāramitāṃ namaskṛtya punar eva prakramiṣyanti, ato nirjātās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ato nirjātaṃ ca sarvasattvānāṃ sukhopadhānaṃ, yad api tathāgataśarīrāṇi tad api prajñāpāramitāparibhāvitatvāt pūjāṃ pratilabhante. prajñāpāramitā bhagavan bodhisattvacaryāṃ carataḥ sarvajñānasyāśrayabhūtā, kāraṇabhūtā āhārikā prajñāpāramiteti.

tasmād ahaṃ bhagavaṃs tābhyāṃ dvābhyāṃ pratyaṃśābhyāṃ prajñāpāramitām eva parigṛhṇīyām. imāṃ prajñāpāramitām udgṛhya svādhyāyaṃ kuryān dharmāntargatena mānasena yasmin samaye prajñāpāramitāṃ manasikaromi (PSP_2-3:90) tasmin samaye bhagavan nimittam eva na samanupaśyāmi bhayasya vā stambhitatvasya vā. tat kasya hetor? animittā hi bhagavan prajñāpāramitā aliṅgā anabhilapyā, apravyāhārā hi bhagavan prajñāpāramitā, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā, animittā hi bhagavan dānapāramitā aliṅgā anabhilapyā apravyāhārā hi bhagavan dānapāramitā yāvat sarvajñatā, saced bhagavan prajñāpāramitā sanimittā saliṅgā sābhilapyā sapravyāhārābhaviṣyan nānimittā nāliṅgā nānabhilapyā nāpravyāhārā naiva tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmān animittān aliṅgān anabhilapyān apravyāhārān iti viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām animittam aliṅgam anabhilapyam apravyāhāraṃ dharmam adeśayiṣyat, yasmād bhagavann iyaṃ prajñāpāramitā animittā aliṅgā anabhilapyā apravyāhārā tasmāt tathāgataḥ sarvadharmān animittān aliṅgān anabhilapyān apravyāhārān viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām animittam aliṅgam anabhilapyam apravyāhāraṃ dharmaṃ deśayet.
iti parārthādhimuktir mṛdumadhyā

tasmād bhagavann iyaṃ prajñāpāramitā sadevamānuṣāsureṇa lokena satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacivaracchatradhvajapatākābhiḥ. na cāsya narakatiryagyoniyamalokagatiḥ pratikāṅkṣitavyā, na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati. avirahitaś ca bhaviṣyati tathāgatadarśanena sattvaparipākena yad uta buddhakṣetram upasaṃkrāmati, tāṃś ca tathāgatān satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iti parārthādhimuktimṛdvadhimātrā

punar aparaṃ bhagavan yady ayaṃ trisāhasramahāsāhasro lokadhātus tathāgataśarīrāṇāṃ paripūrṇaś cūḍikābaddho 'pi me upanāmyeta, imāṃ ca prajñāpāramitāṃ pustakalikhitaṃ kṛtvā upanāmyeta, aham anayor dvayor bhāgayoḥ sthāpitayor imām eva prajñāpāramitāṃ parigṛhṇīyāṃ. tat kasya hetor? ato nirjātāni hi tathāgataśarīrāṇi. tena satkriyante gurukriyante mānayante pūjyante yena te kulaputrāḥ kuladuhitaraś ca tāni satkṛtya gurukṛtya mānayitvā pūjayitvā na durgativinipāteṣūpapadyante, devamanuṣyasaṃpattīr anubhūya yathāpraṇidhānena nirvāsyanti śrāvakayānena vā pratyekabuddhayānena vā mahāyānena (PSP_2-3:91) vā. api tu khalu punar bhagavan yac ca tathāgatadarśanaṃ yac ca prajñāpāramitādarśanaṃ tulyam etat, tathā hi bhagavan yā prajñāpāramitā yaś ca tathāgato 'dvayam etad advaidhīkāram. iti parārthādhimuktir madhyamṛddhī

punar aparaṃ bhagavan yaś ca tathāgato 'rhan samyaksaṃbuddhas tribhiḥ prātihāryair dharmaṃ deśayati, yad uta dvādaśāṅgaṃ sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśā, yaś ca sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhya paryavāpya parebhyaś ca vistareṇa deśayeta tulyam etat. tat kasya hetor? ato nirjātāni hi bhagavaṃs trīṇi prātihāryāṇi, tato nirjātaṃ sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśāḥ.

punar aparaṃ bhagavan ye pūrvasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavanto dharmaṃ deśayanti yad uta sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśāḥ tribhiḥ prātihāryair, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām ūrdhvam adho yāvad vidikṣu gaṅgānadīvālkopameṣu lokadhātuṣu buddhā bhagavanto dharmaṃ deśayanti tribhiḥ prātihāryair yad uta sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopadeśāḥ, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhṇīyāt yāvat parebhyaś ca vistareṇa saṃprakāśayet tulyam etat. tat kasya hetor? ato nirjātāni hi bhagavaṃs trīṇi prātihāryāṇi. tato nirjātaṃ sūtraṃ geyaṃ vyākaraṇaṃ yāvad avadānopādeśāḥ.

punar aparaṃ bhagavan yaś caikaikasyāṃ diśi yāvanto daśasu dikṣu sarvalokadhātuṣu gaṅgānadīvālukopamās tathāgatā arhantaḥ samyaksaṃbuddhās tān satkuryād gurukuryāt mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir, yaś cemāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā satkuryād gurukuryāt mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tulyam etat. tat kasya hetor? ato nirjātā hi tathāgatā arhantaḥ samyaksaṃbuddhāḥ.
iti parārthādhimukti madhyamadhyā

punar aparaṃ bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati (PSP_2-3:92) parebhyaś ca vistareṇa saṃprakāśayiṣyati, tasya na nirayatiryagyoniyamalokagatiḥ. pratikāṅkṣitavyā na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā, tathā hi sa bhagavan bodhisattvo mahāsattvaḥ sthito 'vinivartanīyāyāṃ bhūmau. tat kasya hetos? tathā hi sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā udgṛhṇāti dhārayati vācayati paryavāpnoti yoniśaś ca manasikaroti tāṃ ca likhitāṃ satkaroti gurukaroti mānayati pūjayati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis, tasya na kutaścid bhayaṃ pratikāṅkṣitavyaṃ. tadyathāpi nāma bhagavan dhanikabhayabhītaḥ puruṣo rājānam upatiṣṭhet, sa rājānaṃ sevamāno yebhya evāsya bhayaṃ bhavati tair eva sevyate na ca tebhyo bibheti. tat kasya hetor? evam etat bhagavan balavati niśraye bhayaṃ na bhavati. evam eva bhagavan prajñāpāramitāparibhāvitāni tathāgataśarīrāṇi pūjāṃ labhante. tatra bhagavan yathā sa rājā evaṃ prajñāpāramitā draṣṭavyā, yathā sa rājaniḥśritaḥ puruṣaḥ pūjāṃ labhate. evam eva tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante. yad api bhagavaṃs tat sarvajñajñānaṃ tad api prajñāpāramitāparibhāvitaṃ veditavyaṃ, tasmāt tayor dvayor bhāgayoḥ sthāpitayoḥ pratyaṃśam imām evāhaṃ prajñārapāmitāṃ parigṛhṇīyāṃ. tat kasya hetor? ato nirjātāni hi tathāgataśarīrāṇi, ato nirjātāni dvātriṃśad mahāpuruṣalakṣaṇāny, ato nirjātāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, ato nirjātā mahāmaitrī mahākaruṇā, ato nirjātāḥ pañca pāramitāḥ pāramitānāmadheyaṃ labhante, ato nirjātā tathāgatasya sarvajñatā.

yatra bhagavaṃs trisāhasramahāsāhasre lokadhātau sattvā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti tatra teṣāṃ sattvānāṃ manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ na lapsyante, sarve ca te sattvā anupūrveṇa parinirvāṇadharmāṇo bhaviṣyanti. evaṃ maharddhikā bhagavann iyaṃ prajñāpāramitā. yatra hi nāma bhagavann iyaṃ prajñāpāramitā trisāhasramahāsāhasre lokadhātau ye sattvās teṣāṃ buddhakṛtyena pratyupasthitā, buddhotpādo (PSP_2-3:93) bhagavaṃs tatra lokadhātau pratikāṅkṣitavyo yatra lokadhātau iyaṃ prajñāpāramitā pracariṣyati. tadyathāpi nāma bhagavann anarghaṃ yat maṇiratnaiḥ bhavet tat khalu punar mahāmaṇiratnam ebhir eva guṇaiḥ samanvāgataṃ bhavet. yatrayatra tan mahāmaṇiratnaṃ sthāpyeta tatratatrāmanuṣyā avatāraṃ na labhante. yatrayatra cāmanuṣyagṛhītaḥ strī vā puruṣo vā bhavet tatratatra tan mahāmaṇiratnaṃ praveṣyeta praveśitamātra eva tasmin mahāmaṇiratne so 'manuṣyaḥ prakrāmet tasya mahāmaṇiratnasya tejo 'sahamānaḥ. pittena vā dahyamāne śarīre tan mahāmaṇiratnaṃ sthāpyeta tad api pittaṃ nigṛhṇīyān na vivardhetopaśāmyeta. vātābhibhūte vā śarīre tan mahāmaṇiratnaṃ sthāpyeta tam api vātaṃ nigṛhṇīyāt. śleṣmaṇā upastabdhe śarīre tan mahāmaṇiratnaṃ sthāpyeta taṃ sarvaṃ śleṣmāṇaṃ praśamayet. saṃnipātābhibhūte vā śarīre tan mahāmaṇiratnaṃ kulaputrasya vā kuladuhitur vā purataḥ sthāpyeta tasyāpi sa vyādhir upaśāmyeta. tac ca mahāmaṇiratnaṃ rātrāvabhāsaṃ kuryāt. uṣṇakāle ca vartamāne yatra pṛthivīpradeśe tan mahāmaṇiratnaṃ sthāpyeta sa pṛthivīpradeśaḥ śiśiraḥ parivarteta. śiśirakāle 'pi vartamāne yatra pṛthivīpradeśe tan mahāmaṇiratnaṃ sthāpyeta sa pṛthivīpradeśo gharmaḥ parivarteta. yatra ca tan mahāmaṇiratnaṃ sthāpyeta sa ca pṛthivīpradeśo nātyuṣṇo nātiśītaḥ syāt ṛtusukho.

yatra pṛthivīpradeśe tan mahāmaṇiratṇaṃ tiṣṭhati tatra pṛthivīpradeśe nāśīviṣā upavicaranti vṛścikādīni vā sarīsṛpāṇi vā, yaḥ kaścit kulaputro vā kuladuhitā āśīviṣeṇa daṣṭo bhavet tasyāpi tan mahāmaṇiratnam upadarśyeta tasya saha darśanenaiva tad viṣaṃ vigacchet. ebhir evam ādibhir guṇair yuktaṃ tat mahāmaṇiratnaṃ bhaved, ye 'pi bhagavan striyo vā puruṣā vā nānāvyādhiparigatā bhavanti teṣām api kāye tan mahāmaṇiratnaṃ sthāpyeta, teṣām api sarve te vyādhaya upaśamaṃ gaccheyuḥ. yatrāpi bhagavann udake tan mahāmaṇiratnaṃ sthāpyeta tad api sarvam (PSP_2-3:94) udakaṃ svavarṇasadṛśaṃ kuryāt. saced bhagavaṃs tan mahāmaṇiratnaṃ nīlena vāsasā pariveṣṭya udake prakṣipet tad udakaṃ nīlaṃ kuryāt. sacet pītakena sacel lohitakena vastreṇa saced māñjiṣṭhavarṇena sacet sphaṭikavarṇena vastreṇa tan mahāmaṇiratnaṃ baddhvā udake prakṣipyeta tad varṇam udakaṃ bhavet. nānāraṅgaraktair api vastrais tan mahāmaṇiratnaṃ baddhvā udake prakṣipyeta tad udakaṃ nānāvarṇaṃ kuryāt. yatra ca bhagavann udake kaluṣe tan mahāmaṇiratnaṃ sthāpyeta tat sarvam udakaṃ prasādayed ebhir evam ādibhir guṇaiḥ samupetaṃ tan mahāmaṇiratnaṃ bhavet.

atha khalv āyuṣmān ānandaḥ śakraṃ devānām indram etad avocat: tat kiṃ manyase? kauśika divyaṃ tan mahāmaṇiratnam utāho jāmbūdvīpakānāṃ manuṣyāṇām etad mahāmaṇiratnaṃ vidyate.

śakra āha: divyaṃ tad bhadanta mahāmaṇiratnaṃ, yāni jāmbūdvīpakānāṃ manuṣyāṇāṃ maṇiratnāni tāni parīttāni gurūṇi ca, yāni punar divyāni tāni mahānti laghūni ca, tair ākārais tathā suparipūrṇāni jāmbūdvīpakānāṃ manuṣyāṇāṃ maṇiratnāni yathā na suparipūrṇāni punar jāmbūdvīpakāni maṇiratnāni divyānāṃ maṇiratnānāṃ saṃkhyām api nopayānti kalām api gaṇanām apy upamām apy upaniśām api nopayānti. tat khalu mahāmaṇiratnaṃ yasmin karaṇḍake tiṣṭhati yadā tan mahāmaṇiratnaṃ tasmāt karaṇḍakād utkṣiptaṃ bhavati spṛhaṇīyaḥ sa karaṇḍako bhavati, atra tan mahāmaṇiratnaṃ sthitam abhūd iti.

evam etad bhadantānanda yatreyaṃ prajñāpāramitā pṛthivīpradeśe pracariṣyati na tatra kulaputrāṇāṃ kuladuhitṛṇāṃ vā kāyikā vā caitasikā vā duḥkhopadravā manuṣyakṛtā vā amanuṣyakṛtā vā bhaviṣyanti. mahāmaṇiratnam iti prajñāpāramitāyā etad adhivacanaṃ sarvajñajñānasya ca. kiyantaḥ śakyāḥ prajñāpāramitāyā guṇāḥ? parikīrtayitum aprameyā hi prajñāpāramitāyā guṇāḥ. evaṃ dhyānapāramitāyā vīryapāramitāyā kṣāntipāramitāyā śīlapāramitāyā dānapāramitāyā adhyātmaśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyāḥ smṛtyupasthānāṃ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānām āryāṣṭāṅgasya (PSP_2-3:95) mārgasyāpramāṇadhyānārūpyasamāpattīnāṃ caturṇām āryasatyānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ ṣaṇṇām abhijñānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ sarvajñajñānasyāpi dharmadhātor api dharmaniyāmatāyās tathatāyā bhūtakoṭer acintyadhātoḥ sarvajñajñānasyaite guṇā yena parinirvṛtasyāpi tathāgatasya śarīrāṇi pūjāṃ labhante. sarvajñajñānasya sarvavāsanānusaṃdhikleśaprahāṇasya sadopekṣāvihāritāyā asaṃpramuṣitadharmatāyā eṣāṃ tathāgataśarirāṇi bhājanabhūtāny abhūvaṃs tenaitāni tathāgataśarīrāṇi pūjāṃ labhante.
iti parārthādhimuktimadhyādhimātrā

atha khalu śakro devānām indro bhagavantam etad avocat: ratnapāramitāyā bhagavann imāni tathāgataśarīrāṇi bhājanam abhūt. asaṃkleśāvyavadānapāramitāyā anutpādānirodhapāramitāyā anāgatipāramitāyā imāni tathāgataśarīrāṇi bhājanaṃ, dharmatāpāramitāyās tathāgataśarīrāṇi bhājanaṃ, dharmatāparibhāvitāni tathāgataśarīrāṇi pūjāṃ labhante.

punar aparaṃ bhagavaṃs tiṣṭhatu trisāhasramahāsāhasro lokadhātus tathāgataśarīrāṇāṃ paripūrṇaś cūḍikābaddhaḥ, saced bhagavan gaṅgānadīvālukopamā lokadhātavas tathāgataśarīrāṇāṃ paripūrṇāś cūḍikābaddhā bhaveyur, iyaṃ ca prajñāpāramitā pustakalikhitāṃ kṛtvā upanāmyeta, tayor ahaṃ bhagavan dvayor bhāgayoḥ sthāpitayor imām eva prajñāpāramitām udgṛhṇīyāṃ. tat kasya hetor? ato nirjātāni hi tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante.

yaḥ punar bhagavan kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryāt mānayet pūjayet sa tasya kuśalamūlasya parittīkṛtāni divyāni mānuṣyakāṇi ca sukhāni pratyanubhūya kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā cāturmahārājakāyikeṣu vā trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣu sukhaṃ pratyanubhūya tena kuśalamūlena duḥkhasyāntaṃ kariṣyati.

tasya khalu punaḥ kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvato yoniśaś ca manasikurvato dhyānapāramitā (PSP_2-3:96) paripūryate dhyānapāramitā paripūrṇā vīryapāramitā paripūryate vīryapāramitā paripūrṇā kṣāntipāramitā paripūryate kṣāntipāramitā paripurṇā śīlaparamitā paripūryate śīlapāramitā paripūrṇā dānapāramitā paripūryate dānapāramitā paripūrṇā. evaṃ saptatriṃśadbodhipakṣyā dharmā yāvad aṣṭādaśāveṇikā buddhadharmāḥ paripūryante, so 'tikramya śrāvakapratyekabuddhabhūmiṃ bodhisattvaniyāmam avakramya bodhisattvābhijñāḥ pratilabhya buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, samacintyātmabhāvān pratigṛhīṣyati, yair ātmabhāvaiḥ sattvān paripācayiṣyati. yadi vā cakravartyātmabhāvaṃ paigṛhya kṣatriya mahāśālakulātmabhāvaṃ parigṛhya brāhmaṇa mahāśālakulātmabhāvaṃ parigṛhya gṛhapatimahāśālakulātmabhāvaṃ parigṛhya sattvān paripācayiṣyati. tasmād bhagavan na me tathāgataśarīreṣv agauravam eva me bhagavan nāpi na grahītukāmaḥ. api tu khalu punaḥ prajñāpāramitayā satkṛtayā gurukṛtayā mānitayā pūjitayā tathāgataśarīrāṇy api satkṛtāni bhavanti gurukṛtāni mānitāni pūjitāni bhavanti.

punar aparaṃ bhagavan ye daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhā asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti. tāṃś ca dharmakāyena ca rūpakāyena ca draṣṭukāmena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā parebhyaś ca vistareṇa saṃprakāśayitavyā yoniśaś ca manasikartavyā. sacet kulaputro vā kuladuhitā vā tān daśasu dikṣu tathāgatān arhataḥ samyaksaṃbuddhān icched draṣṭuṃ, tena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caratā buddhānusmṛtir bhāvayitavyā.

dharmatayā dve ime bhagavatāṃ dharmate. katame dve? yad uta saṃskṛtadharmatā cāsaṃskṛtadharmatā ca.

tatra bhagavan katamā saṃskṛtadharmatā? yad utādhyātmaśūnyatājñānaṃ bahirdhāśūnyatājñānam adhyātmabahirdhāśūnyatājñānaṃ yāvad abhāvasvabhāvaśūnyatājñānaṃ saptatriṃśadbodhipakṣyeṣu dharmeṣu yad āryasatyeṣu yad apramāṇadhyānārūpyasamāpattiṣu yad daśasu tathāgatabaleṣu jñānaṃ, yac caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu (PSP_2-3:97) jñānaṃ, yat kuśalamūleṣu sāsravānāsraveṣu sāvadyānavadyeṣu laukikalokottareṣu saṃkleśavyavadānadharmeṣu jñānam iyam ucyate saṃskṛtadharmatā.

tatra katamā asaṃskṛtadharmā ucyate? yasya dharmasya notpādo na nirodho na sthitir nāsthiḥ, nānyathātvaṃ na saṃkleśo na vyavadānaṃ na hānir na vṛddhiḥ, yāvat sarvadharmāṇām abhāvasvabhāvatā. katamā sarvadharmāṇām abhāvasvabhāvatā? yā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā parabhāvaśūnyatā. yat sarvadharmāṇāṃ prakṛtiśūnyatātvam anupalambho yāvad yā sarvadharmāṇāṃ nirabhilapyatā apravyāhāratā iyam ucyate asaṃskṛtadharmatā.
iti parārthādhimuktir adhimātramṛddhī

atha khalu bhagavān sakraṃ devānām indram etad avocat: evam etat kauśikaivam etat. ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. ye 'py etarhi daśadiglokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. ye 'pi te 'bhūvann atītānāgatāḥ śrāvakā ye ca pratyekabuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbhotsyante, ye 'pi srotaāpattiphalaṃ prāpsyante prāpnuvanti ca, ye 'pi sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāpsyante prāpnuvanti ca. ye 'pi te daśadiśi loke 'saṃkhyeyeṣu lokadhātuṣu śrāvakā, ye ca pratyekabuddhās tiṣṭhanti dhriyante yāpayanti te 'pīmām eva prajñāpāramitām āgamya śrāvakabodhipratyekabodhiprāptās. tat kasya hetos? tathā hy (PSP_2-3:98) atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni, tāni punar animittayogenānutpādānirodhayogenāsaṃkleśāvyavadānayogenānabhisaṃskārayogenānāyūhāniryūhayogenānutkṣepāprakṣepayogenānudgrahānutsargayogena. tat punar lokavyavahāreṇa na punaḥ paramārthena. tat kasya hetor? na hi prajñāpāramitāyām apāraṃ vā pāraṃ vā sthalaṃ vā nimnaṃ vā samaṃ vā viṣamaṃ vā nimittaṃ vā animittaṃ vā laukikaṃ vā lokottaraṃ vā saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā akuśalaṃ vā atītaṃ vā anāgataṃ vā pratyutpannaṃ vā prajñāyate. na ca kauśika prajñāpāramitā kasyacid dharmasya pradāyikā na pratyekabuddhadharmāṇāṃ nārhatvadharmāṇāṃ pradāyikā.
iti parārthādhimuktir adhimātramadhyā

śakra āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. atra hi bhagavan bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvasattvacittacaritāni prajānanti na ca sattvam upalabhante, na jīvaṃ na poṣaṃ na puruṣaṃ na manujaṃ na mānavaṃ na kārakaṃ na vedakaṃ na jānakaṃ na paśyakam upalabhante. na rūpam upalabhante, na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānam upalabhante. na pṛthivīdhātum upalabhante, nābdhātuṃ na tejodhātuṃ na vāyudhātuṃ nākāśadhātuṃ na vijñānadhātum upalabhante. na cakṣur upalabhante, na rūpam upalabhante, na cakṣurvijñānam upalabhante, na cakṣuḥsaṃsparśam upalabhante, yad api tac cakṣūrūpasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nopalabhante. evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano nopalabhante. śabdagandharasaspraṣṭavyadharmān nopalabhante. śrotravijñānaṃ yāvan manovijñānaṃ, śrotrasaṃsparśaṃ yāvan manaḥsaṃsparśaṃ nopalabhante yāvad yad api tan manodharmasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nopalabhante. smṛtyupasthānāninopalabhante. samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān nopalabhante. apramāṇadhyānārūpyasamāpattīr nopalabhante. nāryasatyāni nāṣṭavimokṣān na navānupūrvavihārasamāpattīr na ṣaḍabhijñā upalabhante. (PSP_2-3:99) na daśatathāgatabalāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikān buddhadharmān upalabhante. nādhyātmaśūnyatām upalabhante, na bahirdhāśūnyatāṃ nādhyātmabahirdhāśūnyatāṃ yāvan nābhāvasvabhāvaśūnyatām upalabhante. na samādhīn na dhāraṇīmukhāny upalabhante. na śūnyatānimittāpraṇihitāny upalabhante. na bodhiṃ na buddhaṃ na buddhadharmān upalabhante. na hi prajñāpāramitā upalambhayogena pratyupasthitā. tat kasya hetos? tathā hi svabhāvo na saṃvidyate nopalabhyate, yenopalabhyeta yad upalabhyeta yatra copalabhyeta.

bhagavān āha: evam etat kauśikaivam etat, tathā hi kauśika bodhisattvo mahāsattvo 'nupalambhayogena prajñāpāramitāyāṃ caran bodhim api nopalabhate prāg eva bodhisattvadharmān.

śakra āha: kiṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām eva carati nānyāsu pāramitāsu?

bhagavān āha: sarvāsu kauśika pāramitāsu bodhisattvo mahāsattvaś carati na kevalaṃ prajñāpāramitāyāṃ. tac cānupalambhayogena sa dānapāramitāṃ nopalabhate dāyakam api nopalabhate pratigrāhakam api nopalabhate, śīlapāramitāṃ nopalabhate śīlavantam api nopalabhate dauḥśīlyam api nopalabhate, kṣāntipāramitāṃ nopalabhate kṣamiṇam api nopalabhate kṣamyam api nopalabhate vīryapāramitāṃ nopalabhate kartavyam api nopalabhate kāyacittam api nopalabhate, dhyānapāramitāṃ nopalabhate cittam api nopalabhate samādhim api nopalabhate, prajñāpāramitāṃ nopalabhate prajñāvantam api nopalabhate prajñayam api nopalabhate. api tu khalu punaḥ kauśika prajñāpāramitā pūrvaṃgamā nāyikā bodhisattvasya mahāsattvasya dānaṃ dadataḥ. prajñāpāramitā pūrvaṃgamā bodhisattvasya mahāsattvasya śīlaṃ rakṣataḥ kṣāntiṃ bhāvayato vīryam ārambhamāṇasya dhyānaṃ samāpadyamānasya dharmān vibhāvayato bodhisattvasya mahāsattvasya prajñāpāramitā pūrvaṃgamā nāyikā sarvadharmāṇām anupalambhayogena. evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādāṅgānām anupalambhayogena. saptatriṃśatāṃ (PSP_2-3:100) bodhipakṣyāṇāṃ dharmāṇām anupalanibhayogena. āryasatyānām apramāṇadhyānārūpyasamāpattīnām anupalambhayogena. aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ ṣaṇṇām abhijñānām anupalambhayogena. daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām anupalambhayogena. sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānām anupalambhayogena. sarvajñatāyā anupalambhayogena yāvat sarvadharmāṇām anupalambhayogena. tadyathāpi nāma kauśika jāmbūdvīpakānāṃ vṛkṣāṇāṃ nānāpatrapalāśānāṃ nānāpuṣpaphalānāṃ nānārohasaṃsthānapariṇāhānāṃ na ca teṣāṃ vṛkṣāṇāṃ cchāyāyā viśeṣo vā nānākaraṇaṃ copalabhyate, api tu cchāyā cchāyeti saṃkhyāṃ gacchati. evam eva kauśika pañcānāṃ pāramitānāṃ prajñāpāramitāparigṛhītānāṃ sarvajñātāpariṇāmitānāṃ na viśeṣo na nānākaraṇam upalabhyate 'nupalambhayogena.
iti parārthādhimuktir adhimātrādhimātrety ukto adhimuktimanaskāraḥ guṇaparikīrtanaparivarto nāma caturthaḥ

śakra āha: mahāguṇasamanvāgatā bhagavann iyaṃ prajñāpāramitā, sarvaguṇaparipūraṇī aprameyaguṇasamanvāgatā acintyaguṇasamanvāgatā atulyaguṇasamanvāgatā aparimāṇaguṇasamanvāgatā aparyantaguṇasamanvāgateyaṃ bhagavan prajñāpāramitā. yaḥ kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā dhārayiṣyati vācayiṣyati paryavāpsyati, tāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir yathopadiṣṭāṃ ca prajñāpāramitāṃ yoniśo manasikuryād, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyāt, kataras tayor bahutaraṃ puṇyaṃ prasavet?

bhagavān āha: tena hi kauśika tvām evātra pratiprakṣyāmi yathā te kṣamate tathā vyākuryāḥ. tat kiṃ manyase? kauśika, yaḥ kaścit kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, yaś ca kulaputro vā kuladuhitā vā sarṣapaphalamātrakaṃ tathāgataśarīraṃ parasmai dadyāt saṃvibhāgaṃ kuryāt, so 'pi kulaputro vā kuladuhitā vā tat sarṣapaphalamātrakaṃ (PSP_2-3:101) tathāgataśarīraṃ satkuryād gurukuryād mānayet pājayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, kataras tayor bahutaraṃ puṇyaṃ prasavet?

śakra āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājāneyāyaṃ kulaputro vā kuladuhitā vā tathāgataśarīrāṇi svayaṃ satkuryād gurukuryād mānayet pūjayed arcayed apacāyeta, so 'pi sarṣapaphalamātrakaṃ tathāgataśarīraṃ parasmai dādyād ayam eva tato bahutaraṃ puṇyaṃ prasavet. evam arthavaśaṃ saṃpaśyamānena tathāgatena vajropamaṃ samādhiṃ samāpadya ātmabhāvaṃ vajropamaṃ bhittvā tathāgataśarīrāṇy adhiṣṭhitāni mahākaruṇāṃ saṃjanaya sattvakāye tathāgatadhātuvainayikānāṃ sattvānām. tat kasya hetor? ye kecid bhagavan tathāgatasya parinirvṛttasyāntaśaḥ sarṣapaphalamātrakam api dhātuṃ pūjayiṣyanti sarveṣāṃ teṣāṃ na śakyaṃ tasya kuśalamūlasya paryanto 'dhigantuṃ yāvat parinirvāṇam iti.

bhagavān āha: evam etat kauśikaivam etat. yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyaty arcayiṣyaty apacāyiṣyate puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, parasmai ca likhitvā dadyād evaṃ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. iti prathamā stutimātra

punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ yathopadiṣṭāṃ parebhyo gatvā ācakṣīta deśayet prakāśayed vibhajed uttānīkuryād ayaṃ sa kulaputro vā kuladuhitā vā tataḥ pūrvakāt kulaputrād vā kuladuhitur vā bahutaraṃ puṇyaṃ prasavati. śāsteti vā pratikāṃkṣitavyaḥ, anyatarānyataro vā gurusthānīyaḥ sabrahmacārī. tat kasya hetor? eṣa evātra śāstā draṣṭavyo yeyaṃ prajñāpāramitā na hy anyaḥ śāstā anyā prajñāpāramitā, prajñāpāramitaiva śāstā, śāstaiva prajñāpāramitā. tat kasya hetor? atra hi prajñāpāramitāyāṃ śikṣitvā kulaputrāḥ kuladuhitaro vā atītānāgatapratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhā loke prādurbhūtāḥ, ye 'pi te 'bhijñāḥ sabrahmacāriṇo 'nyatarānyatare 'vinivartanīyatve sthitās, te 'pi bodhisattvā mahāsattvā ihaiva prajñāpāramitāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim (PSP_2-3:102) abhisaṃbuddhāḥ. atraiva kauśika prajñāpāramitāyāṃ śrāvakāḥ śikṣitāḥ, arhanto 'rhattvaṃ prāptāḥ, pratyekabuddhāḥ pratyekabodhiṃ prāptā, bodhisattvā bodhisattvaniyāmam avakrāmanti avakrāntāś ca avakramiṣyanti ca. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā tathāgatān arhataḥ samyaksaṃbuddhān saṃmukhaṃ satkartukāmena gurukartukāmena mānayitukāmena pūjayitukāmena puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. iyam eva prajñāpāramitā pustakalikhitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatra dhvajapatākābhiḥ. imam api cārthavaśaṃ saṃpaśyamānasya mamānuttarāṃ samyaksaṃbodhim abhisaṃbudhasyaitad abhūt; kan nv ahaṃ dharmam upaniśritya vihareyaṃ satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyam iti. so 'haṃ kauśika yadā nādrākṣaṃ sadevake loke sabrahmake samārake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyāṃ sadṛśam. tasya me sadṛśaṃ samanupaśyamānasya etad abhūt; yan nūnam ahaṃ ya eva mayā dharmābhisaṃbuddhas tam eva dharmaṃ satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyam iti, dharmam eva copaniśrāya vihareyam iti. ayam eva kauśika saddharmo yeyaṃ prajñāpāramitā. aham eva kauśika imāṃ prajñāpāramitāṃ satkaromi gurukaromi mānayāmi pūjayāmi satkṛtya gurukṛtya mānayitvā pūjayitvā upaniśrāya ca viharāmi. kiṃ vā punaḥ kauśika kulaputreṇa vā kuladuhitrā vā anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyam eva prajñāpāramitā na satkartavyā na gurukartavyā na mānayitavyā na pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ. tat kasya hetos? tathā hi śrāvakapratyekabuddhayānikaiḥ kulaputrair vā kuladuhitṛbhir vā iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvracchatradhvajapatākābhiḥ. tat kasya hetoḥ? prajñāpāramitānirjātā hi bodhisattvā, bodhisattvanirjātāś ca tathāgatā arhantaḥ samyaksaṃbuddhās, tathāgatanir jātāś ca sarvaśrāvakapratyekabuddhās. tasmāt tarhi kauśika mahāyānikaiḥ kulaputrair vā kuladuhitṛbhir vā śrāvakayānikaiś ca iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā (PSP_2-3:103) pūjayitavyā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, yatra śikṣitvā kulaputrāḥ kuladuhitaraś ca anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante. iti dvitīyā stutimātrā

ekaṃ kauśika sattvaṃ srotaāpattiphale pratiṣṭhāpya aprameyaṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. tat kasya hetor? daśasu kauśika kuśaleṣu karmapatheṣu sattvāḥ pratiṣṭhāpitā aparimuktā eva nirayatiryagyoniyamalokāsuragatibhyaḥ, srotaāpattiphale pratiṣṭhāpitaḥ punaḥ sarvadurgatibhyo mukto bhavati. iti tṛtīyā stutimātrā

sakṛdāgāmiphale evaṃ sattvaṃ pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti caturthī stutimātrā

evam anāgāmiphale ekaṃ sattvaṃ pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti pañcamī stutimātrā

evam ekaṃ sattvam arhattve pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti ṣaṣṭhī stutimātrā

evam ekaṃ sattvaṃ pratyekabodhau pratiṣṭhāpya bahutaraṃ puṇyaṃ prasavati, na tv eva jāmbudvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. iti saptamī stutimātrā

yaḥ kaścit kauśika kulaputro vās kuladuhitā vā jāmbudvīpakān sattvān srotaāpattiphale pratiṣṭhāpayet, yo vānyaḥ kulaputro vā kuladuhitā vā ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. tat kasya hetos? tathā hi buddhanetryāḥ so 'nupacchedāya pratyupasthito bhavati. iti aṣṭamī stutimātrā

evaṃ yaḥ sarvajāmbudvīpakān sattvān sakṛdāgāmiphale pratiṣṭhāpayed, yo vānya ekaṃ sattvam anuttarāyāṃ sanyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. iti navamī stutimātrety uktā stutiḥ

evaṃ yaḥ sarvajāmbudvīpakān sattvān anāgāmiphale pratiṣṭhāpayed, yo vānya ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. iti prathamā stobhamātrā
(PSP_2-3:104)

evaṃ yaḥ sarvajāmbudvīpakān sattvān arhattve pratiṣṭhāpayed, yo vānya ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayan tato bahutaraṃ puṇyaṃ prasavati. iti dvitiyā stobhamātrā

evaṃ yaḥ sarvajāmbudvīpakān sattvān pratyekabodhau pratiṣṭhāpayed, yo vānyaḥ kulaputro vā kuladuhitā vā ekaṃ sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayam eva tato bahutaraṃ puṇyaṃ prasavati. tat kasya hetos? tathā hi buddhanetryāḥ. so 'nupacchedāya pratyupasthito bhavati, ya ekaṃ sattvam apy anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayet. tat kasya hetor? bodhisattvanirjātā hi kauśika yāvantas tathāgatā arhantaḥ samyaksaṃbuddhāḥ. tad anena kauśika paryāyeṇaivaṃ veditavyaṃ bodhisattvo 'pi pūjayitavyaḥ sadevamānuṣāsureṇa lokena. iti tṛtīyā stobhamātrā

punar aparaṃ kauśika yaḥ. kaścit kulaputro vā kuladuhitā vā jāmbudvīpakān sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi. tat kasya hetor? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvaniyāmam avakrāntāś cāvakramiṣyanti cāvakrāmanti ca. yāvad arhattvaṃ prāptāḥ prāpsyante prāpnuvanti ca. pratyekāṃ bodhiṃ prāptāḥ prāpsyante prāpnuvanti ca. bodhisattvā bodhisattvaniyāmam avakrāntā avakramiṣyanti ca avakrāmanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca. katame ca te kauśika anāsravā dharmās? tadyathā pāramitāḥ saptatriṃśadbodhipakṣyā dharmāś catvāry āryasatyāni catvāry apramāṇāni catasra ārūpyasamāpattayo 'ṣṭa vimokṣā navānupūrvaṃ vihārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā yāvad aparimāṇā buddhadharmā vistareṇopadiṣṭās tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ prajñāpāramitāyāṃ tad anenāpi te kauśika (PSP_2-3:105) paryāyeṇaivaṃ veditavyam. yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parebhyo dadyāl likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetos? tathā hi atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā, yair dharmaiḥ kṣatriyamahāśālakulāni brāhmaṇamahāśālakulāni gṛhapatimahāśālakulāni prajñayante, cāturmahārājakāyikā devāḥ prajñāyante, trāyastiṃśā yāmā tuṣitā nirmāṇaratayaḥ paranirmitavaśavartmo brahmapārṣadyā brahmapurohitā mahābrahmāṇo yāvan naivasaṃjñānāsaṃjñāyatanopagā devā prajñāyante, sarvapāramitāḥ prajñāyante, saptatriṃśadbodhipakṣyā dharmāḥ prajñāyante, āryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimitāpraṇihitāni ṣaḍ abhijñāḥ prajñāyante, sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni prajñāyante, daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prajñāyante, mahāmaitrī mahākaruṇā prajñāyante, sarvajñatāḥ prajñāyante, srotaāpannāḥ prajñāyante, sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante. tiṣṭhantu kauśika jāmbudvīpakāḥ sattvā yāvat pratyekāyāṃ bodhau pratiṣṭhāpitā yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu yāvat pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi. tat kasya hetos? tathā hi kauśika prajñāpāramitānirjātāḥ sarvaśrāvakapratyekabuddhabodhisattvadharmā buddhadharmāś ca. tiṣṭhantu kauśika cāturmahādvīpdvīpake lokadhātau sattvā daśasu kuśaleṣu karmapatheṣu yāvat pratyekabuddhatve pratiṣṭhāpitā, yaḥ kauśika kulaputro vā kuladuhitā vā ye sāhasre lokadhātau sattvās tan sarvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet, srotaāpattiphale sakṛdāgāmiphale 'nāgāmiphale 'rhattve pratyekabuddhatve pratiṣṭhāpayed, yaś ca kulaputro vā (PSP_2-3:106) kuladuhitā vā imāṃ prajñāpāramitām antaśaḥ pustakalikhitām api kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: tiṣṭhantu kauśika sāhasre lokadhātau sattvā yāvat pratyekāyāṃ bodhau pratiṣṭhāpitā, yaḥ kaścit kauśika kulaputro vā kuladuhitā vā ye dvisāhasre lokadhātau sattvās tān sarvān daśasu kuśaleṣu karmapatheṣu yāvat pratyekabuddhatve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavet. tiṣṭhantu kauśika dvisāhasre lokadhātau sattvā yāvat pratyekabodhau pratiṣṭhāpitā, ye kecit kauśika trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pṛtiṣṭhāpayet yāvat pratyekabuddhatve pratiṣṭhāpayed, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parebhyo dadyād antaśo likhanāyāpi vācanāyāpi ayan tataḥ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. tiṣṭhantu kauśika trisāhasramahāsāhasre lokadhātau sattvā yāvat pratyekabuddhatve pratiṣṭhāpitāḥ yāvantaḥ kāuśika daśasu dikṣu gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭāpayed yāvat pratyekabuddhatve pratiṣṭhāpayet, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parasmai dadyād antaśo likhanāyāpi vācanāyāpi ayan tataḥ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. tat kasya hetor? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭās, tatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvaniyāmam avakrāntā avakramiṣyanti avakrāmanti ca, yāvad arhattvaṃ prāptāḥ prāpsyante prāpnuvanti ca. pratyekāṃ bodhiṃ prāptāḥ prāpsyante prāpnuvanti ca. bodhisattvāś ca mahāsattvāś ca bodhisattvaniyāmam avakrāntā avakramiṣyanti avakrāmanti ca. anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca. katama eva kauśika (PSP_2-3:107) anāsravā dharmās? tadyathā pāramitāḥ saptatriṃśadbodhipakṣyā dharmāś catvāri satyāni adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā yāvad abhāvasvabhāvaśūnyatā apramāṇadhyānārūpyasamāpattayo daśa tathāgatabalāni yāvad aparimāṇā buddhadharmā vistareṇopadiṣṭās tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ prajñāpāramitāyāṃ tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitām api kṛtvā parebhyo dadyād antaśo likhanāyāpi vācanāyāpi ayan tato bahutaraṃ puṇyaṃ prasavati, tat kasya hetos? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā, yair dharmaiḥ kṣatriyamahāśālakulāni brāhmaṇamahāśālakulāni gṛhapatimahāśālakulāni prajñāyante, cāturmahārājakāyikā devāḥ prajñāyante yāvan naivasaṃjñānāsaṃjñāyatanopagā devāḥ prajñāyante, pāramitāḥ prajñāyante yāvat saptatriṃśadbodhipakṣyā dharmāḥ prajñāyante, sarvajñatāḥ prajñāyante, srotaāpannāḥ prajñāyante, sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

punar aparaṃ kauśika ye jāmbudvīpakāḥ sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet. caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā parebhyo dadyād antaśo likhanāyāpi vācanāyāpi. tat kasya hetor? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭāḥ.

punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, idan tena kulaputreṇa vā kuladuhitrā vā bahutaraṃ puṇyaṃ prasūtaṃ bhaviṣyati, na tv eva jāmbudvīpakān sattvāṃś cāturdvīpakān sāhasre dvisāhasre trisāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu dhyānāpramāṇeṣv ārūpyābhijñāsu pratiṣṭhāpya. tatrāyaṃ yoniśo manasikāro na dvayacarito bodhau prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, na dvayacarito bodhau dhyānapāramitāṃ (PSP_2-3:108) vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ, na dvayacarito bodhau dānapāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. na dvayacarito bodhau adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ yoniśo manasikariṣyati. na dvayacarito bodhau smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān yoniśo manasikariṣyati. na dvayacarito bodhau aṣṭādaśāveṇikān buddhadharmān sarvākārajñatāṃ yoniśo manasikariṣyati. iti caturthī stobhamātrā

punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā anekaparyāyeṇa prajñāpāramitāṃ parebhyo deśayiṣyati vistareṇa saṃprakāśayiṣyati bhāvayiṣyati vicariṣyati uttānīkariṣyati artham upadekṣyati. tatrāyaṃ prajñāpāramitārtho 'dvaye na prajñāpāramitāṃ drakṣyati na dvaye, na nimittato nānimittataḥ nāyūhato na niryūhataḥ, notkṣepato na prakṣepataḥ, na saṃkleśato na vyavadānataḥ, notpādato na nirodhataḥ, na grāhato notsargataḥ, na sthānato nāsthānataḥ, na bhūtato nābhūtataḥ, na yogato nāyogataḥ, na śeṣato nāśeṣataḥ, na pratyaṃśato nāpratyaṃśataḥ na dharmato nādharmataḥ, na tathatāto nātathatātaḥ, na bhūtakoṭito nābhūtakoṭitaḥ. ayam eva kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ parebhyo vistareṇa saṃprakāśayiṣyati svādhyāsyati deśayiṣyati bhāvayiṣyati uttānīkariṣyati arthaṃ copadekṣyati. na tv eva yaḥ kevalam ātmane codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati. iti pañcamī stobhamātrā

punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā svayaṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāṃ ca parebhyo vistareṇa saṃprakāśayiṣyati prajñāpayiṣyati prasthāpayiṣyati vibhāvayiṣyati uttānīkariṣyati arthaṃ copadekṣyati, ayam eva tato bahutaraṃ puṇyaṃ prasaviṣyati.

śakra āha: evam etad bhagavann evam etat sugata.

bhagavān āha: evaṃ khalu kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitā upadeṣṭavyā sārthā savyañjanā, evam upadiśan kauśika kulaputro vā (PSP_2-3:109) kuladuhitā vā aprameyāsaṃkhyeyāparimāṇena puṇyaskandhena samanvāgato bhaviṣyati. iti ṣaṣṭhī stobhamātrā

sacet kauśika kulaputro vā kuladuhitā vā daśasu dīkṣv ekaikasyāṃ diśy aprameyān asaṃkhyeyān aparimāṇāṃs tathāgatān arhataḥ samyaksaṃbuddhān yāvajjīvaṃ sukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, yaḍ ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām anekaparyāyeṇa parebhyo vistareṇa deśayed artham asyā vijñāpayet saṃprakāśayed vibhāvayed vicared uttānīkuryād ayam eva tataḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. tat kasya hetor? atra hi prajñāpāpāramitāyāṃ śikṣitvā tair atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate abhisaṃbhotsyate ca. iti saptamī stobhamātrā

punar aparaṃ kauśika kulaputro vā kuladuhitā vā asaṃkhyeyān aparimāṇān kalpān dānaśīlakṣāntivīryadhyānaprajñāpāramitāṃ parebhyo vistareṇa saṃprakāśayet kathayed yāvat sūcayet tac cānupalambhayogena, ayan tato bahutaraṃ puṇyaṃ prasavet. tatra kauśika katama upalambhaḥ? yad bodhisattvasyopalambhayogena dānan dadataḥ, evaṃ bhavati; ahaṃ dānan dadāmi, idaṃ dānan dadāmi, parasmai dānan dadato dānam eva sthāsyati, na dānapāramitā. idaṃ śilam, ahaṃ śīlavān, amūn sattvān rakṣāmi neyaṃ śīlapāramitā. ahaṃ kṣāntim ārabhe, imāṃ kṣāntiṃ parasmai kṣamāmi, asyāṃ kṣāntau sthāsyāmi, neyaṃ kṣāntipāramitā. ahaṃ vīryam ārabhe, idaṃ vīryam eṣām arthāya, asmin virye sthāsyāmi, neyaṃ vīryapāramitā. ahaṃ dhyānaṃ samāpatsye, idaṃ dhyānam eṣām arthāya samāpatsye, atra dhyāne sthāsyāmi, neyaṃ dhyānapāramitā. ahaṃ prajñāṃ bhāvayāmi, iyaṃ prajñā eṣām arthāya, asyāṃ prajñāyāṃ sthāsyāmi, nāyaṃ prajñāpāramitā. evaṃ hi kauśika upalambhe caritasya kulaputrasya vā kuladuhitur vā na dānapāramitā paripūryate, na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā, na prajñāpāramitā paripūryate.

śakra āha: kathaṃ carato bhagavan bodhisattvasya mahāsattvasya dānapāramitā paripūryate? kathaṃ śīlapāramitā paripūryate? kathaṃ kṣāntipāramitā (PSP_2-3:110) paripūryate? kathaṃ vīryapāramitā paripūryate? kathaṃ dhyānapāramitā paripūryate? kathaṃ prajñāpāramitā paripūryate?

bhagavān āha: iha kauśika bodhisattvo mahāsattvo dānan dadan na dāyakam upalabhate na pratigrāhakam upalabhate na deyam upalabhate, iyam ucyate dānapāramitā. na śilam upalabhate na śīlavantaṃ na sattvam upalabhate, iyam ucyate śīlapāramitā. na kṣāntim upalabhate na kṣamyaṃ na kṣamiṇam upalabhate, iyam ucyate kṣāntipāramitā. na vīryam upalabhate na kāyaṃ na cittam upalabhate, iyam ucyate vīryapāramitā. na dhyānam upalabhate na dhyāyinaṃ na dhyātavyam upalabhate, iyam ucyate dhyānapāramitā. na prajñām upalabhate na prajñāvantaṃ na prajñeyam upalabhate yeṣām arthāya bhāvayati, iyam ucyate prajñāpāramitā. evaṃ carataḥ kauśika bodhisattvasya mahāsattvasya dānapāramitā paripūryate, śīlapāramitā paripūryate kṣāntipāramitā paripūryate vīryapāramitā paripūryate dhyānapāramitā paripūryate prajñāpāramitā paripūryate. evaṃ hi kauśika kulaputrasya vā kuladuhitur vā anupalambheneyaṃ prajñāpāramitā sārthā savyañjanopadeṣṭavyā. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā anupalambheneyaṃ sārthā savyañjanopadeṣṭavyā. tat kasya hetor? bhaviṣyanti kauśikānāgate 'dhvani kulaputrāḥ kuladuhitaraś ca te prajñāpāramitāprativarṇikām upadekṣyanti. tatra kulaputrasya vā kuladuhitur vā anuttarāyāṃ samyaksaṃbodhau saṃprasthitasya prajñāpāramitāprativarṇikāśravaṇena vināśayiṣyanti teṣām apīyaṃ prajñāpāramitā sārthā savyañjanopadeṣṭavyā.

śakra āha: katamā sā bhagavan prajñāpāramitāprativarṇikā?

bhagavān āha: iha kauśika kulaputrā vā kuladuhitaro vā imāṃ prajñāpāramitām upadekṣyāma iti prajñāpāramitāprativarṇikām upadekṣyanti. tatreyaṃ prajñāpāramitāprativarṇikā rūpam anityam ity upadekṣyanti. vedanāsaṃjñāsaṃskārā vijñānam anityam ity upadekṣyanti. evaṃ copadekṣyanti ya evaṃ ca carati sa carati prajñāpāramitāyām iti. yeṣām upadekṣyanti kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā te rūpam anityam iti gaveṣiṣyanti. evaṃ vedanāsaṃjñāsaṃskārā vijñānam anityam iti gaveṣiṣyanti. te prajñāpāramitāprativarṇikām upadekṣyanti. te prajñāpāramitāprativarṇikāyāṃ cariṣyanti. te cakṣur anityam ity upadekṣyanti. evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityam ity upadekṣyanti. rūpam anityam ity upadekṣyanti. evaṃ śabdā gandhā rasāḥ spraṣṭavyā dharmā anityā ity upadekṣyanti. pṛthivīdhātum anitya ity upadekṣyanti. abdhātuṃ tejodhātuṃ vāyudhātum (PSP_2-3:111) ākāśadhātuṃ vijñānadhātum anitya ity upadekṣyanti. cakṣurdhātum anitya ity upadekṣyanti. śrotradhātuṃ ghrāṇadhātuṃ jihvādhātuṃ kāyadhātuṃ manodhātum anitya ity upadekṣyanti. rūpadhātum anitya ity upadekṣyanti. śabdadhātum anitya ity upadekṣyanti. gandhadhātuṃ rasadhātuṃ spraṣṭavyadhātuṃ dharmadhātum anitya ity upadekṣyanti. cakṣurvijñānadhātum anītya ity upadekṣyanti. śrotravijñānadhātuṃ ghrāṇavijñānadhātuṃ jihvāvijñānadhātuṃ kāyavijñānadhātuṃ manovijñānadhātum anitya ity upadekṣyanti. cakṣuḥsaṃsparśadhātuni anitya ity upadekṣyanti. śrotrasaṃsparśadhātuṃ ghrāṇasaṃsparśadhātuṃ jihvāsaṃsparśadhātuṃ kāyasaṃsparśadhātuṃ manaḥsaṃsparśadhātum anitya ity upadekṣyanti. cakṣuḥsaṃsparśapratyayā vedanā anityā ity upadekṣyanti. evaṃ śrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayā vedanā anityā ity upadekṣyanti. rūpaṃ duḥkham anityam anātmety aśubham ity upadekṣyanti. vedanāsaṃjñāsaṃskārā vijñānaṃ duḥkham anityam anātmety aśubham ity upadekṣyanti. pṛthivīdhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. abdhātuṃ tejodhātuṃ vāyudhātum ākāśadhātuṃ vijñānadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. rūpaśabdagandharasasparśadharmā duḥkhā iti anātmāna ity aśubhā ity upadekṣyanti. cakṣur duḥkham ity anātmety aśubham ity upadekṣyanti. śrotraṃ ghrāṇaṃ jihvā kāyo mano duḥkham ity anātmety aśubham ity upadekṣyanti. rūpadhātuṃ śabdadhātuṃ gandhadhātuṃ rasadhātuṃ spraṣṭavyadhātuṃ dharmadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. cakṣurdhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. śrotradhātuṃ ghrāṇadhātuṃ jihvādhātuṃ kāyadhātuṃ manodhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. cakṣurvijñānadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti, śrotravijñānadhātuṃ ghrāṇavijñānadhātuṃ jihvāvijñānadhātuṃ kāyavijñānadhātuṃ manovijñānadhātuṃ duḥkha ity anātmety aśubha ity upadekṣyanti. cakṣuḥsaṃsparśadhātuṃ cakṣuḥsaṃsparśapratyayā vedanā duḥkhety anātmikety aśubhety upadekṣyanti. evaṃ śrotraghrāṇajihvākāyamanaḥsaṃsparśadhātuṃ śrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayā vedanā duḥkhety anātmety (PSP_2-3:112) aśubhety upadekṣyanti. evaṃ te prajñāpāramitāprativarṇikām upadekṣyanti. evaṃ dhyānapāramitāprativarṇikāṃ vīryapāramitāprativarṇikāṃ kṣāntipāramitāprativarṇikāṃ śīlapāramitāprativarṇikāṃ dānapāramitāprativarṇikām upadekṣyanti. evaṃ rūpaṃ vedanāsaṃjñāsaṃskārā vijñānam anityaṃ duḥkham anātmāśubham ity upadekṣyanti. yāvac cakṣū rūpaṃ cakṣurvijñānadhātum anityo duḥkho 'nātmāśubha ity upadekṣyanti. evaṃ yāvac chrotraghrāṇajihvākāyamanovijñānadhātum anityo duḥkho 'nātmāśubha ity upadekṣyanti. evaṃ prajñāpāramitā anityā duḥkhānātmāśubhety upadekṣyanti. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā anityā duḥkhānātmāśubhety upadekṣyanti. evam apramāṇadhyānārūpyasamāpattīr anityā duḥkhānātmānośubhā ity upadekṣyanti, prajñāpārmitāyāṃ carantaḥ. evam upadekṣyanti smṛtyupasthānāny anityāni duḥkhāny anātmāny aśubhānīty upadekṣyanti. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān anityā duḥkhā anātmāno 'śubhā ity upadekṣyanti prajñāpāramitāyāṃ caranto yāvat sarvākārajñatām anityā duḥkhānātmāśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, iyaṃ kauśika prajñāpāramitāprativarṇikā.

punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitām upadiśanta evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamānaḥ prathamāyāṃ bhūmau sthāsyasi yāvad daśamyāṃ bhūmau sthāsyasi. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ bhāvayamānaḥ prathamāyāṃ bhūmau sthāsyasi yāvad daśamyāṃ bhūmau sthāsyasi. tac ca nimittayogenopalambhayogena sarvākārasaṃjñayā prajñāpāramitāṃ bhāvayiṣyati, iyaṃ sā kauśika prajñāpāramitāprativarṇikā.

punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamānaḥ śrāvakabhūmiṃ samatikramiṣyasi, pratyekabuddhabhūmiṃ samatikramiṣyasi, iyaṃ sā kauśika prajñāpāramitāprativarṇikā.
(PSP_2-3:113)

punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā teṣāṃ mahāyānikānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā prajñāpāramitām upadiśanta evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamāno bodhisattvaniyāmam avakramiṣyasi, iyaṃ sā kauśika prajñāpāramitāprativarṇikā.

punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitām upadiśamānā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sa tvaṃ prajñāpāramitāṃ bhāvayamāno 'nutpattikadharmakṣāntiṃ pratilapsyase sa tvam anutpattikadharmakṣāntiṃ pratilabhya bodhisattvābhijñāsu sthāsyasi sa tvam abhijñāsu sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyasi buddhānāṃ bhagavatāṃ satkaraṇāya gurukaraṇāya mānanāya pūjanāyārcanāyāpacāyanāya, evam upadekṣyanti. evam upadiśamānāḥ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā evam upadekṣyanti, yaḥ kulaputraḥ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśo manasikariṣyati so 'saṃkhyeyam aprameyam aparimāṇaṃ puṇyaskandhaṃ prasaviṣyati. evaṃ copadiśamānāḥ kauśika te kulaputrā vā kuladuhitaro vā prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇām upadekṣyanti, ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ yat kuśalamūlaṃ prathamacittotpādam upādāya yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tat sarvam anumodya ekataḥ piṇḍīkṛtyānuttarāyai samyaksaṃbodhaye pariṇāmaya. evam upadiśamānāḥ kauśika te kulaputra vā kuladuhitaro vā prajñāpāramitāprativarṇikām upadekṣyanti.

śakra āha: katham upadiśantas te kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānasaṃprasthitānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā na prajñāpāramitāprativarṇikām upadekṣyanti?
(PSP_2-3:114)

bhagavān āha: iha kauśika kulaputrā vā kuladuhitaro vā teṣāṃ bodhisattvayānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvayamāno rūpam anityato mā drākṣīs. tat kasya hetoḥ? rūpaṃ rūpasvabhāvena śūnyaṃ, yaś ca rūpasvabhāvaḥ so 'bhāvo, yaś cābhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā tatra rūpan na nityam iti vā anityam iti vā vyapadiśyate. tat kasya hetos? tathā hi rūpam eva tatra na saṃvidyate. kuto nityaṃ vā anityaṃ vā bhaviṣyati? evaṃ copadiśantas te kauśika kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. evaṃ vedanāsaṃjñāsaṃskārā vijñānam anityato mā drākṣīs. tat kasya hetor? vijñānaṃ vijñānasvabhāvena śūnyaṃ, yaś ca vijñānasvabhāvaḥ so 'bhāvo, yaś cābhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā tatra vijñānaṃ na nityam iti vā anityam iti vā vyapadiśyate. tat kasya hetos? tathā hi vijñānam eva tatra na saṃvidyate. kuto nityaṃ vā anityaṃ vā bhaviṣyati? evam upadiśantas te kauśika kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādāṅgeṣu sarvapāramitāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu saptatriṃśadbodhipakṣyeṣu dharmeṣu satyeṣv aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣv apramāṇadhyānārūpyasamāpattiṣu śūnyatānimittāpraṇihiteṣu ṣaṭsv abhijñāsu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu kartavyam. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tvaṃ kulaputra sarvajñatām anityato drākṣīs. tat kasya hetos? tathā hi sarvajñatā sarvajñatāsvabhāvena śūnyā, yaṣ ca sarvajñatāyāḥ svabhāvaḥ so 'bhāvo, yo 'bhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā na tatra sarvajñatāyā nityatā vā anityatā vā vyapadiśyate. tat kasya hetos? tathā hi sarvajñataiva na saṃvidyate. kutaḥ punar nityatā vā anityatā vā bhaviṣyati? evaṃ copadiśantaḥ. kauśika kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika kulaputrā vā kuladuhitaro vā teṣāṃ mahāyānikānāṃ kulaputrāṇāṃ vā kuladuhitṛṇāṃ vā evaṃ na prajñāpāramitāprativarṇikām upadekṣyanti, (PSP_2-3:115) ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tvaṃ kaṃcid dharmaṃ drākṣīḥ, mā ca kasmiṃcid dharme sthāḥ. tat kasya hetos? tathā hi prajñāpāramitāyāṃ na sa dharmaḥ saṃvidyate yo dharmo draṣṭavyo yatra vā pratiṣṭhātavyaḥ. tat kasya hetos? tathā hi kauśika sarvadharmā svabhāvena śūnyāḥ, yaś ca dharmaḥ svabhāvena śūnyaḥ so 'bhāvo, yaś cābhāvaḥ sā prajñāpāramitā, yā prajñāpāramitā sā na kasyacid dharmasyāyuhalaṃ vā niryūhalaṃ vā utpādo vā nirodho vā ucchedo vā śaśvato vā ekārthatā vā nānārthatā vā āgamo vā nirgamo vā. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā evaṃ prajñāpāramitāyā artho vyapadeṣṭavyaḥ. evam upadiśan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati. na tv eva te pūrvakāḥ kulaputrāḥ kuladuhitaraś ca. ity aṣṭamī stobhamātrā

punar aparaṃ kauśika ye jāmbudvīpakāḥ sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo naikaiḥ paryāyaiḥ kathayiṣyati deśayiṣyati vibhāvayiṣyati uttānīkariṣyati saṃprakāśayiṣyati. evaṃ ca vakṣyanti ehi tvaṃ kulaputra prajñāpāramitām udgṛhṇīṣva paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ srotaāpannaś ca srotaāpattiphalaṃ ca prabhāvyate. tiṣṭhantu kauśika jāmbudvīpakāḥ sarvasattvāḥ srotaāpattiphale vinītās, tiṣṭhantu cāturdvīpakāḥ sarvasattvāḥ srotaāpattiphale vinītās, tiṣṭhantu sāhasre lokadhātau sarvasattvāḥ srotaāpattiphale vinītās, tiṣṭhantu dvisāhasre lokadhātau sarvasattvāḥ srotaāpattiphale vinītāḥ. tiṣṭhantu kauśika trisāhasramahāsāhasre lokadhātau sarvasattvsḥ srotaāpattiphale vinītāḥ, yāvantaḥ kauśika pūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sarvasattvās tān kaścid eva kulaputro vā kuladuhitā vā (PSP_2-3:116) srotaāpattiphale pratiṣṭhāpayet. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adho gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati. ya imāṃ prajñāpāramitāṃ parebhyaḥ. sārthāṃ savyañjanāṃ vistareṇa kathayed deśayed artham asyāḥ saṃprakāśayed vibhajed vibhāvayed vicared uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhṇīṣva paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ srotaāpannaḥ prabhāvyate.
iti navamī stobhamātrety uktaḥ stobhaḥ

punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yāvanto jāmbudvīpakāḥ sattvās tān sarvān sakṛdāgāmiphale pratiṣṭhapayet. iti prathamā praśaṃsāmātrā

yāvad anāgāmiphale pratiṣṭhāpayet. iti dvitīyā praśaṃsāmātrā

yāvad arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśet kathayet saṃprakāśayed vibhajed vibhāvayed vicared uttānīkuryād, evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prajñāyate. tiṣṭhantu kauśika jāmbudvīpakāḥ sattvāḥ sakṛdāgāmy anāgāmy arhattve vinītā yaḥ kaścit kulaputro vā kuladuhitā vā cāturdvīpakān sarvasattvān arhattve pratiṣṭhāpayet. sāhasre lokadhātau sarvasattvān arhattve pratiṣṭhāpayet. dvisāhasre lokadhātau sarvasattvān arhattve pratiṣḥāpayet. trisāhasre (PSP_2-3:117) lokadhātau sarvasattvān arhattve pratiṣṭhāpayet, yāvantaḥ kauśika pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvās tān sarvān kaścid eva kulaputro vā kuladuhitā vā yāvad arhattve pratiṣṭhāpayet. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyāṃ diśi vidikṣūrdhvam adho gaṅgānadīvālukpameṣu lokadhātuṣu sarvasattvās tān sarvān yāvad arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyaḥ saṃprakāśayed deśayet kathayed vibhāvayed vicared uttānīkuryād, evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāmyanāgāmyarhantaḥ prajñāyante. iti tṛtiyā praśaṃsāmātrā

punar aparaṃ kauśika yāvanto daśasu dikṣu gaṅgānadīvālukpameṣu lokadhātuṣv ekaikasyāṃ diśi sattvās tān sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanām arthikebhyaḥ chandikebhyo vistareṇopadiśet kathayet saṃprakāśayed vibhāvayed vicared uttānīkuryād, evaṃ ca kathayed evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. tat kasya hetor? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhaḥ prabhāvyate. iti caturthī praśaṃsāmātrā

punar aparaṃ kauśika ye jāmbudvīpe sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.
(PSP_2-3:118)

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet kathayed deśayet saṃprakāśayed vibhāvayed vicared uttānīkuryād, evaṃ vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa dhāraya vācaya deśaya saṃprakāśaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. yathāyathā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase tathātathā tvaṃ kulaputra sarvajñatāyā lābhī bhaviṣyasi. yathāyathā ca te sarvajñatāparipūriṃ gamiṣyati tathātathā ca te bhūyasyā mātrayā prajñāpāramitābhāvanāparipūriṃ gamiṣyati. yathāyathā ca te prajñāpāramitābhāvanāparipūriṃ gamiṣyati tathātathā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetor? ato nirjātā hi kauśika prathamacittotpādikā bodhisattvā, ye ca kecana daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvās teṣām api sarveṣāṃ prajñāpāramitānirjātā prathamacittotpādikā bhūmiḥ. iti pañcamī praśaṃsāmātrā

yāyantaś cāturdvīpakāḥ sattvāḥ iti ṣaṣṭhī praśaṃsāmātrā

yāyantaḥ sāhasre sattvāḥ. iti saptamī praśaṃsāmātrā

yāyanto dvisāhasre trisāhasre sattvāḥ.

punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā ye daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān sarvān anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed yāvat saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa dhāraya vācaya deśaya saṃprakāśaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva. yathāyathā (PSP_2-3:119) tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase tathātathā tvaṃ kulaputra sarvajñatāyā lābhī bhaviṣyasi. yathāyathā te sarvajñatāparipūriṃ gamiṣyati tathātathā te bhūyasyā mātrayā prajñāpāramitābhāvanāparipūriṃ gamiṣyati. yathāyathā te prajñāpāramitābhāvanāparipūriṃ gamiṣyati tathātathā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetor? ato nirjātā hi kauśika prathamacittotpādikā bodhisattvā ye ca kecana daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu bodhisattvās teṣām api sarveṣāṃ prajñāpāramitānirjātā prathamacittotpādikā bhūmiḥ. ity aṣṭamī praśaṃsāmātrā

punar aparaṃ kauśika yāvanto jāmbudvīpakās sattvās tān kaścid eva kulaputro vā kuladuhitā vā avinivartanīyabhūmau pratiṣṭhāpayed yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ teṣāṃ sarvasattvānāṃ sārthāṃ savyañjanām upadiśed yāvat saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra imāṃ prajñāpāramitām udgṛhṇīṣva dhāraya vācaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasva, yathāyathā tvaṃ yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase tathātathā tvaṃ prajñāpāramitāyāṃ śikṣamāṇo 'vinivartānīyatve sthāsyasi, anupūrveṇa cānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yāvantaś cāturdvīpake lokadhātau sattvā yāvat sāhasre lokadhātau sarvasattvā yāvad dvisāhasre lokadhātau sarvasattvā yāvantaś ca trisāhasramahāsāhasre lohadhātau sarvasattvā yāvad daśasu dikṣv ekaikasyāṃ diśi gangānadīvālukopameṣu lokadhātuṣu sarvasattvās tān kaścid eva kulaputro vā kuladuhita vā avinivartanīyabhūmau pratiṣṭhāpayed, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ teṣāṃ sattvānām upadiśed yāvat saṃprakāśayet sārthāṃ savyañjanām, evaṃ vaded ehi tvaṃ kulaputra imāṃ prajñāpāramitām udgṛhāṇa dhāraya vācaya deśaya saṃprakāśaya paryavāpnuhi yoniśo manasikuru yathopadiṣṭāyāṃ ca prajñāpāramitāyāṃ pratipadyasvātra hi tvaṃ pratipadyamāno 'vinivartanīyabhūmau sthāsyasi, anupūrveṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, ayam eva tato bahutaraṃ puṇyaṃ prasavet.

punar aparaṃ kauśika yaḥ kaścit kulaputro vā kuladuhitā vā yāvanto (PSP_2-3:120) jāmbudvīpakāḥ sattvās tān sarvān avinivartanīyatve sthāpayed anuttarāyāṃ samyaksaṃbodhau tebhyaś ca prajñāpāramitām upadiśet saṃprakāśayed vibhāvayed vicared uttānīkuryād vibhajet sārthāṃ savyañjanāṃ tebhyo 'nyatarebhyo brūyād ahaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, tasmin kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ vistareṇa sārthaṃ savyañjanām upadiśed deśayet saṃprakāśayed vibhāvayed vibhajed vistareṇottānikuryād ayam eva tato bahutaraṃ puṇyaṃ prasaved yāvad daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā avinivartanīyatve sthāpayet tebhyaḥ kaścid eva imāṃ prajñāpāramitām upadiśet tebhyaś caikaḥ kaścid evaṃ brūyād ahaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai imāṃ prajñāpāramitām upadiśed deśayet saṃprakāśayed vibhāvayed vicared uttānīkuryād vibhajet sārthāṃ savyañjanām ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetor? avaivartikebhyo hi bodhisattvebhyo 'tyarthaṃ dharma upadeṣṭavyo niyatā hi te saṃbodhiparāyaṇā na te bhūyo vinivartante 'nuttarāyāḥ samyaksaṃbodher amī bhūtkaṇṭhitāḥ saṃsārād mahākaruṇāsaṃpīḍitāś ca. iti navamī praśaṃsāmātrety uktvā praśaṃsā

śakra āha: yathāyathā bhagavan bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodhes tathātathā bodhisattvo mahāsattvo 'vavaditavyo 'nuśāsanīyaḥ prajñāpāramitāyāṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyām avavaditavyo 'nuśāsitavyaḥ, sarvaśūnyatāsv avavaditavyo 'nuśāsitavyaḥ, smṛtyupasthāṇeṣu samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣv avavaditavyo 'nuśāsitavyaḥ, apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣu śūnyatānimittāpraṇihiteṣv avavaditavyo 'nuśāsitavyaḥ, aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣv abhijñāsv avavaditavyo 'nuśāsitavyaḥ, sarvasamādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśāsv āveṇikeṣu buddhadharmeṣv avavaditavyo 'nuśāsitavyaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair anugrāhyaḥ, sa ca bodhisattvo mahāsattvo dharmāmiṣāsaṃgrahābhyām anugrahitavyaḥ. ayam eva dharmāmiṣānugrāhakas tato bahutaraṃ (PSP_2-3:121) puṇyaṃ prasavet. tat kasya hetoḥ? evam etad bhavati yad bodhisattvo mahāsattvaḥ pāramitāsv avavādyate 'nuśāsyate. sarvaśūnyatāsu sarvabodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣu śūnyatānimittāpraṇihiteṣv abhijñāsu samādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣv avabodhyate 'nuśāsyate.

atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat: sādhu sādhu kauśika yas tvaṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ cotsāhaṃ dadāsi, evam eva tvayā karaṇīyaṃ ya āryaśrāvakāḥ sattvān anugrahītukāmās te bodhisattvānāṃ mahāsattvānām anugrahaṃ kurvanti, anuttarāyāṃ samyaksaṃbodhau anugṛhṇanti dharmāmiṣānugrahābhyāṃ cānupālayanti. tat kasya hetor? ataḥ prabhavo hi bhagavataḥ śrāvakasaṃghaḥ, ataḥ pratyekabuddhayānam ato mahāyānam. yadi hi bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam abhaviṣyat, tadā bodhisattvo mahāsattvo nāśikṣiṣyat ṣaṭsu pāramitāsu na saptatriṃśadbodhipakṣyeṣu dharmeṣu nāryasatyeṣu nāṣṭasu vimokṣeṣu na navānupūrvavihārasamāpattiṣu nāpramāṇadhyānārūpyasamāpattiṣu na ṣaṭsu pāramitāsu na śūnyatānimittāpraṇihiteṣu nādhyātmaśūnyatāyāṃ na bahirdhāśūnyatāyāṃ nādhyātmabahirdhāśūnyatāyāṃ yāvan nābhāvasvabhāvaśūnyatāyāṃ na sarvasamādhiṣu na sarvadhāraṇīmukheṣu na tathāgatabaleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśāsv āveṇikeṣu buddhadharmeṣv aśikṣiṣyatāśikṣamāṇe na teṣu dharmeṣu nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta anabhisaṃbudhyamāne tasmin nānuttarā samyaksaṃbodhiḥ prajñāyeta na pratyekabuddhabodhir na śrāvakabodhiḥ. yasmāt tarhi kauśika bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu sarvaśūnyatāsu sarvasamādhhiṣu sarvadhāraṇīmukheṣu śūnyatānimittāpraṇihiteṣu saptatriṃśadbodhipakṣyeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣu cāṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu ṣaṭsv abhijñāsu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yāvat sarvadharmeṣu śikṣate, tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokadhātor nirayān ucchīnatti, tiryagyoniṃ pitṛviṣayam ucchīnatti. kṣatriyamahāśālakulaprādurbhāvo bhavati. brāhmaṇamahāśālakulaprādurbhāvo bhavati. gṛhapatimahāśālakulaprādurbhāvo bhavati. cāturmahārājakāyikānāṃ prādurbhāvo bhavati. trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmapārṣadyānāṃ brahmapurohitānāṃ (PSP_2-3:122) mahābrahmāṇāṃ parīttābhānām apramāṇābhānām ābhāsvarāṇāṃ parīttaśubhānām apramāṇaśubhānāṃ śubhakṛtsnānām anabhrakānāṃ puṇyaprasavānāṃ bṛhatphalānāṃ suddhāvāsānām avṛhāṇām atapānāṃ sudṛśānāṃ sudarśanānām akaniṣṭhānām ākāśānatyāyatanopagānāṃ devānāṃ vijñānānantyāyatanopagānāṃ devānām akiñcanyāyatanopagānāṃ devānāṃ naivasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ loke prādurbhāvo bhavati. dānapāramitāyā loke prādurbhāvo bhavati. śīlapāramitāyā loke prādurbhāvo bhavati. kṣāntipāramitāyā loke prādurbhāvo bhāvati. vīryapāramitāyā loke prādurbhāvo bhavati. dhyānapāramitāyā loke prādurbhāvo bhavati. prajñāpāramitāyā loke prādurbhāvo bhavati. adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati. saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ caturṇām āryasatyānāṃ loke prādurbhāvo bhavati. apramāṇadhyānārūpyasamāpattīnām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitānāṃ ṣaṇṇām abhijñānāṃ loke prādurbhāvo bhavati. sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ bodhisattvabhūmīnāṃ loke prādurbhāvo bhavati. daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati. sarvajñatāyā loke prādurbhāvo bhavati. śrāvakayānasya pratyekabuddhayānasya mahāyānasya ca loke prādurbhāvo bhavati.
iti stuty ādi padārthopasaṃhāraḥ kṛtaḥ

atha khalu maitreyo bodhisattvo mahāsattvaḥ subhūtiṃ sthaviram etad avocat: yad bhadanta subhūte bodhisattvasya mahāsattvasyānumodanāsahagataṃ puṇyakriyāvastu sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ tac cānupalambhayogena. yac ca sarvasattvānām anumodanāsahagataṃ puṇyakriyāvastu, yac ca śrāvakayānasaṃprasthitānāṃ, yac ca pratyekabuddhayānasaṃprasthitānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu tato bodhisattvasya mahāsattvasyānumodanāsahagataṃ puṇyakriyāvastu sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmitam agram ākhyāyate śreṣṭham ākhyāyate jyeṣṭham ākhyāyate varam ākhyāyate pravaram ākhyāyate praṇītam ākhyāyate (PSP_2-3:123) uttamam ākhyāyate 'nuttamam ākhyāyate. asamam ākhyāyate asamasamam ākhyāyate. iti viśeṣapariṇāmaḥ

tat kasya hetos? tathā hi yat sarvaśrāvakapratyekabuddhayānikānāṃ dānamayaṃ śīlamayaṃ bhāvanāmayaṃ puṇyakriyāvastu sarvaṃ tad ātmadamanāya ātmaśamanāya ātmaparinirvāṇāya yāvat saptatriṃśadbodhipakṣyā dharmāḥ śūnyatānimittāpraṇihitaṃ catvāry āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ, aṣṭavimokṣā navānupūrvavihārasamāpattayaś catasraḥ pratisaṃvidaḥ ṣaḍ abhijñā ātmadamanāya ātmaśamanāya ātmaparinirvāṇāya bhavanti. bodhisattvasya mahāsattvasya punar anumodanāsahagataṃ puṇyakriyāvastu sarvasattvānāṃ damanāya śamanāya parinirvāṇāya anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati. iti pariṇāmanākāritram

atha khalv āyuṣmān subhūtir maitreyaṃ bodhisattvaṃ mahāsattvam etad avocat: yat punar ayaṃ maitreya bodhisattva ye te buddhā bhagavantaḥ pūrvasyāṃ diśy asaṃkhyeyāprameyāparimāṇeṣu lokadhātuṣu, evaṃ dakṣiṇapaścimottarāsu digvidikṣūrdhvam adhaḥ, ekaikasyāṃ diśi yāvad asaṃkhyeyāprameyāparimāṇā buddhā bhagavantaḥ parinirvṛtās teṣāṃ yāvat prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad nirupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmo nāntarhitaḥ, etasminn antare yat kuśalamūlam ṣaṭpāramitiāpratisaṃyuktaṃ, yac ca teṣāṃ śrāvakayānikānāṃ, yac ca pratyekabuddhayānikānāṃ dānamayaṃ śīlamayaṃ bhāvanāmyaṃ puṇyakriyāvastu, yāni ca śaikṣāny anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamūlāni, yaś ca teṣāṃ tathāgatānāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ, yā ca hitaiṣitā, yā ca mahāmaitrī, yā ca mahākaruṇā, aprameyāsaṃkhyeyāś ca buddhadharmā, yaś ca tair buddhair bhagavadbhir dharmo deśito, ye ca tatra dharmadeśanāyāḥ srotaāpattiphalaṃ prāptāḥ sakṛdāgāmiphalaṃ prāptā anāgāmiphalaṃ prāptā arhattvaṃ prāptāḥ pratyekabodhiṃ prāptā bodhisattvaniyāmam avakrāntās teṣāṃ yāni kuśalamūlāni, yaiś ca tatra tathāgateṣv arhatsu vā parinirvṛteṣu vā kuśalamūlāny avaropitāni tat sarvam abhisaṃkṣipyāgrayā anumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā uttamayā anuttamayā asamayā asamasamayā (PSP_2-3:124) anumodanayā anumodate, anumodyānumodanāsahagataṃ kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayaty anuttarāyāḥ samyaksaṃbodher āhārakaṃ bhavatv iti.

yat punar ayaṃ māhāyānika evaṃ tathā cittaṃ pariṇāmayati yair ārambaṇair yair vastubhis tac cittam utpāditam, api nu tāni vastūni tāny ārambaṇāni tathā saṃvidyante tathopalabhyante yathā tair mahāyānikaiḥ kulaputrair nimittīkṛtāni?

maitreya āha: na tāni bhadanta subhūte vastūni, na tāny ārambaṇāni tathopalabhyante yathā tair mahāyānikaiḥ kulaputrair nimittīkṛtyānuttarāyāṃ samyaksaṃbodhau pariṇāmitām.

subhūtir āha: yadi tāvad asaṃvidyamānair vastubhir asaṃvidyamānair ārambaṇais te buddhā bhagavanto nimittīkṛtās tadā ye te daśasu dikṣu sarvadiglokadhātuprasareṣu tiṣṭhanti dhriyante yāpayanti teṣāṃ yāni kuśalamūlāni prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitiḥ, yāni ca teṣāṃ śrāvakayānikānāṃ pudgalānāṃ, yāni ca pratyekabuddhayānikānāṃ pudgalānāṃ kuśalamūlāni, yāni ca śaikṣāṇy anāsravāṇi kuśalamūlāni, yāni cāśaikṣāṇy anāsravāṇi kuśalamūlāni tāni sarvāṇy abhisaṃkṣipyānuttarāyai samyaksaṃbodhaye pariṇāmitāni ānimittayogena mā cāsya saṃjñāviparyāso 'bhūt. anitye nityam iti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāso 'bhūt. duḥkhe sukham iti, anātmīye ātmīyam iti, aśānte śāntam iti saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāsaḥ.

atha punaḥ kiṃ yathaiva vastu yathaivārambaṇaṃ tathā bodhis tathā cittaṃ tathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā tathā saptatriṃśadbodhipakṣyā dharmās tathā apramāṇadhyānārūpyasamāpattayaḥ, tathā āryasatyāni tathā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā tathā śūnyatānimittāpraṇihitāni tathā aṣṭavimokṣās tathā navānupūrvavihārasamāpattayas tathā ṣaḍabhijñās tathā sarvasamādhayas tathā sarvadhāraṇīmukhāni tathā daśatathāgatabalāni tathā vaiśāradyāni tathā pratisaṃvidas tathā aṣṭādaśāveṇikā buddhadharmās tathā sarvajñatā.
(PSP_2-3:125)

yadi tāvad yathaiva vastu yathārambaṇaṃ tathā bodhis tathā cittaṃ tathā rūpaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ tathā cakṣuḥ śrotraghrāṇajihvākāyamanaḥ tathā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā tathā smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ tathā apramāṇadhyānārūpyasamāpattayas tathā āryasatyāni tathā aṣṭavimokṣās tathā navānupūrvavihārasamāpattayahi tathā trīṇi vimokṣamukhāni tathā ṣaḍabhijñās tathā sarvasamādhayas tathā sarvadhāraṇīmukhāni tathā daśa tathāgatabalāni tathā vaiśāradyāni tathā pratisaṃvidaḥ tathā aṣṭādaśāveṇikā buddhadharmāḥ.

tatra katamad vastu? katamad ārambaṇaṃ? katamā bodhiḥ? katamac cittaṃ? katamāni kuśalamūlāni? katamat tad anumodanāsahagataṃ puṇyakriyāvastu yad anuttarāyāṃ samyaksaṃbodhau pariṇāmayati?

maitreya āha: saced bhadanta subhūte bodhisattvāḥ ṣaṭsu pāramitāsu caritā abhaviṣyan, bahubuddhaparyupāsitā abhaviṣyann, avaropitakuśalamūlā abhaviṣyan, kalyāṇamitraparigṛhītā abhaviṣyan, svalakṣaṇaśūnyeṣu dharmeṣu śikṣitā abhaviṣyan, na te tāni vastūni na tāny ārambaṇāni na tān buddhān bhagavato na tāni kuśalamūlāni na tāny anumodanāsahagatāni puṇyakriyāvastūni nimittikṛtyānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyanti.

api tu khalu punas tathā pariṇāmayiṣyanti yathā na dvayayogena nādvayayogena na nimittayogena nānimittayogena nopalambhayogena nānupalambhayogena na saṃkleśayogena na vyavadānayogena notpādayogena na nirodhayogena.

sacet punar ete bodhisattvāḥ na ṣaṭsu pāramitāsu śikṣitā abhaviṣyan, na buddhaparyupāsitā nāvaropitakuśalamūlā na kalyāṇamitraparigṛhītā na svalakṣaṇaśūnyeṣu dharmeṣu śikṣitā abhaviṣyan, tāni vastūni tāny ārambaṇāni tāni kuśalamūlāni tān anumodanāsahagatāṃś cittotpādān nimittīkṛtyānuttarāyai samyaksaṃbodhaye pariṇāmayiṣyanti.

na khalu punar iyaṃ bhadanta subhūte prajñāpāramitā evam upadiṣṭā navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyā. evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitā adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyataivam upadiṣṭā navayānasaṃprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyā. tat kasya hetor? yad (PSP_2-3:126) api tasya syāc chraddhāmātrakaṃ prasādamātrakaṃ premamātrakaṃ gauravamātrakaṃ tad apy antardhīyetāvinivartanīyasya bodhisattvasya mahāsattvasya purato bhāṣitavyopadeṣṭavyā yāvad abhāvasvabhāvaśūnyatā bhāṣitavyopadeṣṭavyā. sa evaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate. sacet kalyāṇamitraparigṛhīto bhaviṣyati pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsita, evaṃ ca punar bhadanta subhūte bodhisattvena mahāsattvenānumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyam. yena cittenānumodya pariṇāmayati tac cittaṃ kṣīṇaṃ niruddhaṃ vigataṃ viparinataṃ, tāni ca vastūni tāny ārambaṇāni tāni ca kuśalamūlāni kṣīṇāni niruddhāni vigatāni vipariṇatāni, katamad anumodanāsahagataṃ cittaṃ? katamāni vastūni? katamāny ārambaṇāni? katamāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati? kiṃ cittena cittaṃ pariṇāmayati? yadā dvayoś cittayoḥ samavadhānaṃ nāsti, na ca yaś cittasvabhāvaḥ. sa śakyaḥ pariṇāmayitum.

sacet punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ jānīte abhāvaḥ prajñāpāramiteti, evaṃ dhyānapāramitāvīryapāramitākṣāntipāramitāśīlapāramitā dānapāramitety abhāvo, rūpaṃ vedanāsaṃjñāsaṃskārā vijñānam ity abhāvaḥ. saptatriṃśadbodhipakṣyā dharmā abhāvo, 'pramāṇadhyānārūpyasamāpattaya āryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayo 'bhāvaḥ, śūnyatānimittāpraṇihitāny abhāvaḥ, ṣaḍabhijñā abhāvaḥ, sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny abhāvo, daśatathāgatabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā ity abhāvo, bodhisattvena mahāsattvenānumodanāsahagataṃ puṇyakriyāvastv anuttarāyāṃ samyaksaṃbodhau pariṇāmayitavyaṃ, yady evaṃ pariṇāmayati pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau.

atha khalu maitreyo bodhisattvo mahāsattvaḥ subhūtiṃ sthaviram etad avocat: kathaṃ bhadanta subhūte navayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā tāni kuśalamūlāny. anuttarāyai samyaksaṃbodhaye pariṇāmitāni bhavanti. kathaṃ cānumodanāsahagataṃ puṇyakriyāvastu parigṛhya pariṇāmitaṃ bhavati?

subhūtir āha: sacet maitreya navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ cariṣyati, tāṃ ca prajñāpāramitām anupalambhayogena grahīṣyati na nimittayogena. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ (PSP_2-3:127) śīlapāramitāṃ dānapāramitām anupalambhayogena grahīṣyati na nimittayogena. adhyātmaśūnyatāyām adhimuktibahulo bhavīṣyati. bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyām adhimuktibahulo bhaviṣyati. apramāṇadhyānārūpyasamāpattiṣv āryasatyeṣv adhimuktibahulo bhaviṣyati. aṣṭavimokṣeṣu navānupūrvavihārasamāpattiṣv adhimuktibahulo bhaviṣyati. śūnyatānimittāpraṇihiteṣv adhimuktibahulo bhaviṣyati. abhijñāsu sarvasamādhiṣu sarvadhāraṇīmukheṣv adhimuktibahulo bhaviṣyati. daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣv adhimuktibahulo bhaviṣyati. kalyāṇamitraparigṛhitaś ca bhaviṣyati. tāni cāsya kalyāṇamitrāṇimām eva prajñāpāramitāṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ sārthāṃ savyañjanām upadekṣyanti. tathā copadekṣyanti yathā prajñāpāramitayā avirahīto bhaviṣyaty evaṃ sarvābhiḥ pāramitābhir avirahito bhaviṣyati. yāvat sarvaśūnyatābhiḥ saptatriṃśadbodhipakṣyair dharmair āryasatyair apramāṇadhyānārūpyasamāpattibhiḥ śūnyatānimittāpraṇihitair aṣṭābhir vimokṣair navabhir anupūrvavīhārasamāpattibhiḥ sarvasamādhiḥ sarvadhāraṇīmukhair daśabhiḥ tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭābaśabhir āveṇikair buddhadharmair avirahito bhaviṣyati. yāvad bodhisattvanyāmam avakrānto bhaviṣyati. mārakarmāṇi copadekṣyanti. tasya tāni mārakarmāṇi śrutvā na hānir na vṛddhir bhaviṣyati. tat kasya hetos? tathā hi teṣāṃ mārakarmaṇāṃ svabhāvo nopadṛśyate. buddhair bhagavadbhir avirahitaḥ syād yāvan bodhisattvanyāmam avakrānteti. tatra ca kuśalamūlāny avaropayiṣyati. taiś ca kuśalamūlair bodhisattvakulaṃ grahīṣyati. tena ca bodhisattvakulena na jātu virahito bhaviṣyati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati.

punar aparaṃ navayānasaṃprasthitena bodhisattvena mahāsattvena teṣāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrikāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimukticittānāṃ sarvacetavaśiparamapāramitāprāptānāṃ, ye te daśasu dikṣv aprameyeṣv asaṃkhyeyeṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmañ ca deśayanti teṣāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ ye puṇyābhisaṃskārā yair vā tatra kuśalamulāny avaropitāni kṣatriyamahāśālakuleṣu (PSP_2-3:128) vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā cāturmahārājakāyikeṣu vā deveṣu, trāyastriṃśeṣu vā yāmeṣu vā tuṣiteṣu vā nirmāṇaratiṣu vā paranirmitavaśavartiṣu vā deveṣu, brahmapārṣadyeṣu vā brahmapurohiteṣu vā mahābrahmasu vā parīttābheṣu vā apramāṇābheṣu vā ābhāsvareṣu vā parīttaśubheṣu vā apramāṇaśubheṣu vā śubhakṛtsneṣu vā anabhrakeṣu vā puṇyaprasaveṣu vā bṛhatphaleṣu vā suddhāvāseṣu vā avṛheṣu vā atapeṣu vā sudṛśeṣu vā sudarśaneṣu vā akaniṣṭheṣu vā deveṣu kuśalamūlāny avaropitāni sarvāny abhisaṃkṣipya piṇḍayitvā tulayitvā agrayānumodanayā śreṣṭhayā jyeṣṭhayā varayā pravarayā uttamayā anuttamayā anumodanayā anumodetānumodya cānumodanāsahagataṃ kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam. ity anupalambhapariṇāmaḥ

maitreya āha: saced bhadanta subhūte navayānasaṃprasthito bodhisattvo mahāsattvas teṣāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ sarvakuśalamūlāni samanvāhṛtyāgrayā anumodanayā anumodate anumodya ca yāvad anuttamayā anumodanayā anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayati. kathaṃ na bodhisattvasya mahāsattvasya saṃjñāviparyāso bhavati, na citta viparyāso bhavati, na dṛṣṭiviparyāso bhavati?

subhūtir āha: sacet maitreya bodhisattvo mahāsattvas tān buddhān bhagavataḥ saśrāvakasaṃghān samanvāharati, tatra na buddhasaṃjñī na śrāvakasaṃjñī bhavati, na kuśalamūlasaṃjñī bhavati. yenāpi cittena pariṇāmayati tatrāpi cittena cittasaṃjñī bhavaty, evaṃ pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso bhavati, na cittaviparyāso bhavati, na dṛṣṭiviparyāso bhavati.

saced bodhisattvo mahāsattvas tān buddhān bhagavatas tāni ca kuśalamūlān samanvāhṛtya nimittīkaroti nimittīkṛtyānuttarāyai samyaksaṃbodhaye pariṇāmayaty evaṃ pariṇāmayataḥ saṃjñāviparyāsaś cittaviparyāso dṛṣṭiviparyāso bhavati.

sacet punar bodhisattvo mahāsattvas tān buddhān bhagavatas tāni ca kuśalamūlāni yena ca cittena samanvāharati tāni tathaiva kṣīṇāni kṣīṇānīty evaṃ prajānāti. yac ca kṣīṇan na tac chakyaṃ pariṇamayitum. yenāpi cittena pariṇāmayati (PSP_2-3:129) tasyāpi cittasya saiva dharmatā. yatrāpi pariṇāmayati tasyāpi saiva dharmatā.

saced evaṃ pariṇāmayati samena pariṇāmayati na viṣamena, na ca mithyā pariṇāmayati, evaṃ pariṇāmayitavyaṃ bodhisattvena mahāsattvena.

saced bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ yāvat prathamacittotpādam upādāya parinirvāṇaṃ yāvad ca saddharmāntardhānaṃ tac chrāvakāṇāṃ pratyekabuddhānāṃ ca yāvad yaiś ca tatra pṛthagjanaiḥ kuśalamūlāny avaropitāni, yā ca dharmadeśanā śrutā śrutvā ca yaiś ca tatra devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ kuśalamūlāny avaropitāni, kuśatriyamahāśālakulair vā brāhmaṇamahāśālakulair vā gṛhapatimahāśalakulair vā cāturmahārājakāyikair vā devair yāvac chuddhāvāsakāyikair vā devaiḥ saddharmaḥ śrutaḥ kuśalamūlāny avaropitāni, cittaṃ cotpāditam anuttarāyāṃ samyaksaṃbodhau tat sarvam abhisaṃkṣipya piṇḍayitvā tulayitvāgrayānumodanayānumodate jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇitayā uttamayā anuttamayā asamayā asamasamayā anumodanayā anumodate anumodya tat sarvam anuttarāyāṃ samyaksaṃbodhau pariṇāmayati.

sacet punar evaṃ saṃjānīte kṣīṇās te dharmā niruddhā vigatā vipariṇatā so 'pi dharmasvabhāvena śūnyo yatrāpi pariṇāmayati. saced evaṃ pariṇāmayati pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau.

sacet punar evaṃ saṃjānīte na ca dharmādharmān pariṇāmayanti. tat kasya hetos? tathā hi svabhāvaśūnyāḥ sarvadharmāḥ.

saced evaṃ pariṇāmayati pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau. evaṃ hi bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ carato na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati. tat kasya hetos? tathā hi bodhisattvo mahāsattvas tāṃ pariṇāmanāṃ nābhiniviśate, tāni kuśalamūlāni tadbodhicittaṃ ca na samanupaśyati yatrābhiniveśeta, idaṃ bodhisattvasya mahāsattvasyānuttaraṃ pariṇāmanam. ity aviparyastalakṣaṇapariṇāmaḥ

sacet punar bodhisattvo mahāsattvas taṃ puṇyakriyāvastv abhisaṃskāraṃ viviktaṃ saṃjānīte skandhadhātvāyatanaiḥ, prajñāpāramitayā viviktaṃ saṃjānīte. evaṃ dhyānapāramitayā vīryapāramitayā kṣāntipāramitayā śīlapāramitayā (PSP_2-3:130) dānapāramitayā viviktaṃ saṃjānīte. adhyātmaśūnyatayā viviktaṃ saṃjānīte yāvad abhāvasvabhāvaśūnyatayā viviktaṃ saṃjānīte. saptatriṃśadbodhipakṣair dharmair viviktaṃ saṃjānīte. daśabhir balaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair viviktaṃ saṃjānīte. evaṃ bodhisattvena mahāsattvena puṇyakriyāvastv abhisaṃskāraḥ pariṇāmito bhavaty anuttarāyāṃ samyaksaṃbodhau.

sacet punar bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu svabhāvena viviktaṃ saṃjānīte, viviktās te buddhā bhagavanto buddhasvabhāvena, kuśalamūlāny api kuśalamūlasvabhāvena viviktāni, abhisaṃskārā abhisaṃskārasvabhāvena viviktāḥ, bodhicittaṃ bodhicittasvabhāvena viviktaṃ, pariṇāmanācittaṃ pariṇāmanācittasvabhāvena viviktaṃ, bodhir api bodhisvabhāvena viviktā, prajñāpāramitā prajñāpāramitāsvabhāvena viviktā, dhyānapāramitā dhyānapāramitāsvabhāvena viviktā, vīryapāramitā vīryapāramitāsvabhāvena viviktā, kṣāntipāramitā kṣāntipāramitāsvabhāvena viviktā, śīlapāramitā śīlapāramitāsvabhāvena viviktā, dānapāramitā dānapāramitāsvabhāvena viviktā, adhyātmaśūnyatā adhyātmaśūnyatāsvabhāvena viviktā, bahirdhāśūnyatā bhirdhāśūnyatāsvabhāvena viviktā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatāsvabhāvena viviktā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatāsvabhāvena viviktā, evaṃ saptatriṃśadbodhipakṣyā dharmāḥ catvāry āryasatyāny apramāṇadhyānārūpyasamāpattavo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni ṣaḍabhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvido, 'ṣṭādaśāveṇikā buddhadharmā buddhadharmasvabhāvena viviktāḥ. evaṃ hi bodhisattvena mahāsattvena viviktāyāṃ prajñāpāramitāyāṃ caritavyam iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā. iti viviktapariṇāmaḥ.

punar aparaṃ bodhisattvena mahāsattvena teṣāṃ buddhānāṃ bhagavatāṃ yat kuśalamūlaṃ tat sarvam anusmaratā evaṃ pariṇāmayitavyaṃ yādṛśa eva sa pariṇāmas tādṛśam eva tac cittaṃ yena pariṇāmayati tajjātikaṃ tatsvabhāvam.

saced evaṃ saṃjānīte pariṇāmitaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau, evaṃ pariṇāmayato na saṃjñāviparyāso bhavati na cittaviparyāso bhavati na dṛṣṭiviparyāso bhavati.

sacet punar bodhisattvo mahāsattvaḥ prañāpāramitāyāṃ caran nimittayogena (PSP_2-3:131) teṣāṃ buddhānāṃ bhagavatāṃ tāni kuśalamūlāni saṃjānīte, na pariṇāmayaty anuttarāyāṃ samyaksaṃbodhau, ye cātītā buddhā bhagavantaḥ parinirvṛtā animittā aviṣayāḥ.

saced evam api samanvāharati nimittīkaroti, na pariṇāmayati tāni kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau, evaṃ cāsya saṃjñāviparyāso bhavati cittaviparyāso bhavati dṛṣṭiviparyāso bhavati.

sacet tān buddhān bhagavatas tāni kuśalamulāni tāṃś cābhisaṃskārāṃs tāṃś cittotpādān saṃjānīte na nimittīkaroti, pariṇāmitāni tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye bhavati. evaṃ ca bodhisattvasya mahāsattvasya na saṃjñāviparyāso bhavati na cittaviparyāso bhavati na dṛṣṭiviparyāso bhavati. iti buddhakuśalamulajātīyasvabhāvānusmṛtipariṇāmaḥ

maitreya āha: kathaṃ bhadanta subhūte bodhisattvo mahāsattvo na nimittīkaroti pariṇāmayati ca?

subhūtir āha: atra hi tāni bodhisattvena mahāsattvena prajñāpāramitāyām upāyakauśalāni śikṣitavyām. ata eva ca bodhisattvasya mahāsattvasya prajñāpāramitāyām upāyakauśalaṃ veditavyaṃ, na ca prajñāpāramitām anāgamya śakyaṃ puṇyakriyāvastu pariṇāmayitum.

maitreya āha: mā haivāsya syād bhadanta subhūte vacanīyam. na te buddhā bhagavantaḥ prajñāpāramitāyāṃ saṃvidyante. nāpi tāni kuśalamūlāni, nāpi te 'bhisaṃskārā, nāpi te cittotpādā yāvan nānuttarāyai samyaksaṃbodhaye pariṇāmayati.

subhūtir āha: tatra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evaṃ vyupaparīkṣitavyaṃ, niruddhās te ātmabhāvā tāni ca kuśalamūlāni te cābhisaṃskārās te ca cittotpādāḥ. atha ca punar nimittīkṛtya vikalpyante te buddhā bhagavantas tāni ca kuśalamūlāni te cābhisaṃskārās te ca cittotpādā nimittīkṛtya vikalpyante. na ca tathāgatā arhantaḥ samyaksaṃbuddhā evaṃ nimittayogena pariṇāmayato 'numodanām abhyanujānanti. tat kasya hetoḥ? eṣa evāsya mahān upalambho yat parinirvṛtān buddhān bhagavato nimittīkaroti vikalpayati copalabhate tasmād bodhisattvena mahāsattvena kuśalamūlāni pariṇāmayitukāmena na copalabhya nimittīkṛtya pariṇāmayitavyāni. na copalambhasaṃjñino na nimittasaṃjñinas, tathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmatāṃ maharddhikām iti vadanti. tat hasya hetoḥ? saviṣaḥ saśalya eṣa pariṇāmaḥ.
ity upāyakauśalapariṇāmaḥ
(PSP_2-3:132)

tadyathāpi nāma praṇītabhojanaṃ viṣasaṃsṛṣṭaṃ varṇena gandhena copetaṃ tad eva bālajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta, tasya tat paribhuñjānasya varṇato 'pi gandhato 'pi roceta, pariṇāme ca duṣkhavipākaṃ syāt. evam eva ihaikatyā durgṛhītena durupalakṣitena duḥsvādhyātena cārtham ajānanto 'budhyamānā evam upadekṣyanti, ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvac ca nirupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvac ca saddharmāṇāṃ antarhitaḥ, yāny etasmin antare prajñāpāramitāyāṃ caradbhiḥ kuśalamūlāny abhisaṃskṛtāni, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ caradbhiḥ kuśālamūlāny abhisaṃskṛtāni. yāni ca caturdhyānapratisaṃyuktāni caturapramāṇapratisaṃyuktāni caturārūpyasamāpattipratisaṃyuktāni saptatriṃśad bodhipakṣyadharma pratisaṃyuktāni catur āryasatya pratisaṃyuktāni śūnyatānimittāpraṇihitapratisaṃyuktāny aṣṭavimokṣa navānupūrvavihārasamāpattipratisaṃyuktāny abhijñāpratisaṃyuktāni sarvaśūnyatādhāraṇīmukhapratisaṃyuktāni daśatathāgatabalapratisaṃyuktāni caturvaiśāradyapratisaṃyuktāni, catuḥpratisaṃvitpratisaṃyuktāni kuśalamūlāny abhisaṃskṛtāni, aṣṭādaśāveṇikabuddhadharmapratisaṃyuktāni kuśalamūlāny abhisaṃskṛtāni, yaiś ca kuśalamūlābhisaṃskārair buddhakṣetrāni pariśodhitāni sattvāś ca paripācitāḥ, yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ sarvākārajñatājñānam asaṃpramuṣitadharmatājñānaṃ sadopekṣāvihāritā teṣāṃ ca śrāvakāṇāṃ, yaiś ca tatra kuśalamūlāny abhisaṃskṛtāni, ye ca pratyekabuddhatve vyākṛtā, yaiś ca tatra devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragaiḥ kuśalamūlāny abhisaṃskṛtāni tāni sarvāny abhisaṃkṣipya piṇḍayitvā tulayitvā anuttarāyai samyaksaṃbodhaye pariṇāmayati. evaṃ hi pariṇāmo nimittayogenopalambhayogena ca pariṇāmito viṣatvāya kalpayate. tadyathāpi nāma tat saviṣaṃ bhojanaṃ nāsty upalambhasaṃjñinaḥ pariṇāmaḥ. tat kasya hetoḥ? saviṣo hy upalambhaḥ sanimittaḥ sahetukaḥ sapratyayo ya evaṃ pariṇāmayati tena tathāgato 'bhyākhyāto bhavati. na ca sa tathāgatasyoktavādī bhavati na ca dharmavādī. tatra bodhisattvayānikaiḥ kulaputraiḥ kuladuhitrbhiś ca naivaṃ śikṣitavyam.
ity animittapariṇāmaḥ
(PSP_2-3:133)

maitreya āha: kathaṃ punar atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlāny anumodya pariṇāmayitavyāni? prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvac ca saddharmasthitiḥ saśrāvakasaṃghānām etasminn antare yāni prajñāpāramitāyāṃ caratā kuśalamūlāny abhisaṃskṛtāni yāvat sarvajñatā prāptā yāvad yaiś ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragamanuṣyāmanuṣyaiḥ kuśalamūlāny avaropitāni? kathaṃ cānumodya pariṇāmayitavyāni? kathaṃ ca pariṇāmayatas tāni kuśalamūlāni pariṇāmitāni bhavanty anuttarāyai samyaksaṃbodhaye?

subhūtir aha: iha mahāyānikena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caratā tathāgatam anabhyākhyātukāmena, evaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā jānanti niruttarāyai samyaksaṃbodhaye.

subhūtir āha: iha mahāyānikena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caratā tathāgatam anabhyākhyātukāmena, evaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā jānanti niruttareṇa buddhajñānena, tāni ca kuśalamūlāni yajjātikāni yatsvabhāvāni yallakṣaṇāni yayā dharmatayā saṃvidyante. tathāham apy anumode yathā te buddhā bhagavanto jānanti tathāham api pariṇāmayāmy anuttarāyai samyaksaṃbodhaye. evaṃ mahāyānikena kulaputreṇa vā kuladuhitrā vā tāni kuśalamūlāni pariṇāmayitavyāny anuttarāyai samyaksaṃbodhaye.

evaṃ ca pariṇāmayitukāmena pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā jānanti niruttareṇa buddhajñānena, tāni ca kuśalamūlāni yajjātikāni yatsvabhāvāni yallakṣaṇāni yayā dharmatayā saṃvidyante. tathāham apy anumode yathā te buddhā bhagavanto jānanti tathāham api pariṇāmayāmy anuttarāyai samyaksaṃbodhaye. evaṃ mahāyānikena kulaputreṇa vā kuladuhitrā vā tāni kuśalamūlāni pariṇāmayitavyāny anuttarāyai samyaksaṃbodhaye. evaṃ ca pariṇāmayaṃs tathāgatān nābhyācaṣṭe uktavādī ca bhavati. tathāgatasya dharmavādī, caivaṃ bodhisattvasya mahāsattvasya pariṇāmo nirviṣo bhavati.
iti buddhānujñātapariṇāmaḥ

punar aparaṃ mahāyānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ (PSP_2-3:134) carataivaṃ tāni kuśalamūlāni pariṇāmayitavyāni, yathā rūpam aparyāpannaṃ kāmadhātuṃ rūpadhātum ārūpyadhātum, evaṃ vedanāsaṃjñāsaṃskārā vijñānam aparyāpannaṃ kāmadhātuṃ rūpadhātum ārūpyadhātum, evaṃ dhātava āyatanāni pratītyasamutpādaḥ prajñāpāramitāpy aparyāpannā kāmadhātuṃ rūpadhātum ārūpyadhātum, evaṃ dhyānapāramitā vīryapāramitā kṣāntipāramitā śīlapāramitā dānapāramitāpy aparyāpannā kāmadhātuṃ rūpadhātum ārūpyadhātuṃ, yā cāparyāpannā na sātītā nānāgatā na pratyutpannā, evam adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā aparyāpannā kāmarūpārūpyadhātum, apramāṇadhyānārūpyasamāpattaya āryasatyāny aparyāpannāni kāmarūpārūpyadhātum, aṣṭavimokṣā navānupūrvavihārasamāpattayo 'paryāpannāḥ kāmarūpārūpyadhātuṃ, śūnyatānimittāpraṇihitāni ṣaḍabhijāā aparyāpannāḥ kāmarūpārūpyadhātuṃ, sarvasamādhayaḥ sarvadhāraṇīmukhāny aparyāpannāni kāmarūpārūpyadhātuṃ, daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aparyāpannāḥ kāmarūpārūpyadhātum, evaṃ tathatā avitathatā anayatathatā dharmatā dharmadhātur dharmaniyāmatā dharmasthititā bhūtakoṭir acintyadhātur aparyāpannaḥ kāmarūpārūpyadhātuṃ, śīlasamādhiprajñāvimuktivimuktijñānadarśanāni sarvākārajñatā asaṃpramuṣitadharmatā sadā copekṣāvihāritā aparyāpannā kāmarūpārūpyadhātuṃ, yac cāparyāpannaṃ tan nātītaṃ nānāgataṃ na pratyutpannaṃ. tat kasya hetoḥ? yathaiva tad aparyāpannam evaṃ pariṇāmo 'py aparyāpanno, yatrāpi dharme pariṇāmayati te 'pi dharmā aparyāpannā, yo 'pi pariṇāmayati so 'py aparyāpannas, te 'pi buddhā bhagavanto 'paryāpannāḥ kāmarūpārūpyadhātuṃ, tāny api kuśalamūlāny aparyāpannāni kāmarūpārūpyadhātuṃ, te 'pi śrāvakapratyekabuddhā aparyāpannāḥ kāmarūpārūpya dhātuṃ, teṣām api tāni kuśalamūlāny aparyāpannāni kāmarūpārūpyadhātuṃ, yac cāparyāpannaṃ tan nātītan nānāgatan na pratyutpannam.

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjānīte, yad rūpaṃ tat kāmadhāturūpadhātvārūpyadhātum aparyāpamam, evaṃ vedanāsaṃjñāsaṃskārā yad vijñānaṃ tat kāmadhāturūpadhātvārūpyadhātum aparyāpannam, evaṃ dhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgānīti kāmadhāturūpadhātvārūpyadhātvaparyāpannāni.

saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjānīte, yad (PSP_2-3:135) rūpaṃ tat kāmadhāturūpadhātvārūpyadhātum aparyāpannaṃ, tan nātītan tan nānāgatan na pratyutpannan tan na śakyaṃ nimittayogena copalambhayogena vā pariṇāmayitum. tat kasya hetor? na hi tasya svabhāvaḥ saṃvidyate. yasya ca svabhāvo na saṃvidyate so 'bhāvo. na cābhāvo 'bhāvena śakyaḥ pariṇāmayitum. evaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ dhātava āyatanāni pratītyasamutpādaḥ pratītyasamutpādāṅgāny, evaṃ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, evaṃ adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, evaṃ yāvat saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni ṣaḍabhijñā daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvajñatā asaṃpramuṣitadharmatā sadopekṣāvihāritā na kāmadhātuparyāpannā na rūpadhātuparyāpannā nārūpyadhātuparyāpannā, yā cāparyāpannā na sātītā nānāgatā na pratyutpannā na sā śakyā nimittayogena na copalambhayogena vā pariṇāmayitum. tat kasya hetor? na hi tasyāḥ svabhāvaḥ saṃvidyate. yo na saṃvidyate so 'bhāvo. na cābhāvo 'bhāvena śakyaḥ pariṇāmayitum. evaṃ hi bodhisattvasya mahāsattvasya pariṇāmo nirviṣo bhavati.

yaḥ punar mahāyānasaṃprasthitaḥ kulaputro vā kuladuhitā vā nimittayogena copalambhayogena ca tāni kuśalamūlāni pariṇāmayati tāni mithyā pariṇāmayati na ca mithyā pariṇāmaṃ samyakpariṇāmaṃ buddhā bhagavanto varṇayanti. yaṃ buddhā bhagavantaḥ pariṇāmaṃ na varṇayanti sa tena pariṇāmayati. na dānapāramitāyāṃ pariṇāmayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ pariṇāmayati. na ṣaḍpāramitāḥ paripūrayiṣyati. na saptatriṃśadbodhipakṣyān dharmān paripūrayiṣyati. nādhyātmaśūnyatāṃ na bahirdhāśūnyatāṃ nādhyātmabahirdhāśūnyatāṃ na yāvad abhāvasvabhāvaśūnyatāṃ nāpramāṇadhyānārūpyasamāpattir nāryasatyāni nāṣṭavimokṣān na navānupūrvavihārasamāpattir na śūnyatānimittāpraṇihitāni nābhijñā na daśatathāgatabalāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikān buddhadharmān paripūrayiṣyati. na samādhīn na dhāraṇīmukhāni paripūrayiṣyati. na buddhakṣetraṃ pariśodhayiṣyati. na sattvān paripācayiṣyati. (PSP_2-3:136) yo na buddhakṣetrāṃ pariśodhayiṣyati na sattvān paripācayiṣyati sa nānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tat kasya hetos? tathā hy asya pariṇāmaḥ saviṣaḥ.

punar aparaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivam upaparīkṣitavyaṃ, yathā buddhā bhagavanto jānanti, anayā ca dharmatayā tat kuśalamūlaṃ pariṇāmayitavyam ity, evaṃ pariṇāmitaṃ bhavatīti, tathāham api tayā dharmatayā pariṇāmayāmy anuttarāyai samyaksaṃbodhaye.
iti traidhātukāparyāpannapariṇāmaḥ

atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayāmāsa: sādhu sādhu subhūte sādhu khalu punas tvaṃ subhūte yas tvam eva bodhisattvānāṃ mahāsattvānāṃ pariṇāmanāskandham upadiśasi, animittayogenānupalambhayogenānutpādayogenāprādurbhāvayogenāsaṃkleśayogenāvyavadānayogenābhāvasvabhāvayogena svalakṣaṇaśūnyatāyogena dharmadhātuyogena tathatāyogenāvitathatāyogenānyatathatāyogena.

sacet subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve daśānāṃ kuśalānāṃ karmapathānāṃ lābhino bhaveyuś, caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ lābhino bhaveyuḥ. tat kiṃ manyase? subhūte api nu te sattvās tatonidānaṃ bahupuṇyaṃ prasaveyuḥ.

subhūtir āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutataṃ puṇyaṃ prasavet, yaḥ kuśalamūlāni nirupalepapariṇāmanayā pariṇāmayed, evaṃ hi subhūte tasya kulaputrasya vā kuladuhitur vā kuśalamulapariṇāmo 'gra ākhyāyate jyeṣṭha ākhyāyate śreṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate iti mṛdumahāpuṇyodayapariṇāmaḥ

punar aparaṃ suhbute yāvantas trisāhasramahāsāhasre lokadhātau sattvās te sarve srotaāpannā bhaveyuḥ, sakṛdāgāmino vānāgāmino vārhanto vā bhaveyus, tān sarvān kaścid eva kulaputro vā kuladuhitā vā yāvajjīvaṃ satkuryād gurukuryād mānayet pūjayec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārais. tat kiṃ manyase? subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.
(PSP_2-3:137)

bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya evaṃ kuśalamūlaṃ nirupalepapariṇāmanayā pariṇāmayet.

punar aparaṃ subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve pratyekabuddhā bhaveyus, tān sarvān pratyekabuddhān kaścid eva kulaputro vā kuladuhitā vā yāvajjīvaṃ satkuryād gurukuryād mānayet pūjayec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārais. tat kiṃ manyase? subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

subhūtir āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya evaṃ kuśalamūlaṃ nirupalepapariṇāmanayā pariṇāmayet.
iti madhyamahāpuṇyodayapariṇāmaḥ

punar aparaṃ subhūte ye trisāhasramahāsāhasre lokadhātau sattvās te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃpratiṣṭheran, tatra ye pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarva ekaikaṃ bodhisattvaṃ gaṅgānadīvālukopamān kalpāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ satkuryur gurukuryur mānayeyuḥ pūjayeyuḥ sarvasukhopadhānair upatiṣṭheyur, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adho diśi gaṅgānadīvālkopameṣu lokadhātuṣu ye sattvās te sarva ekaikaṃ bodhisattvaṃ gaṅgānadīvālukopamān kalpāṃś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ satkuryur gurukuryur mānayeyuḥ pūjayeyuḥ sarvasukhopadhānair upatiṣṭheyuḥ. tat kiṃ manyase? subhūte api nu te kulaputrā vā kuladuhitaro vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaveyuḥ.

subhūtir āha: bahu bhagavan bahu sugata. aprameyam asaṃkhyeyam aparimāṇaṃ bhagavann upamāpi na sukarā kartuṃ tasya puṇyakriyāvastunaḥ. saced bhagavaṃs tat puṇyakriyāvastu rūpi bhavet, sarvaṃ tad gaṅgānadivālukopameṣu na māyet.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: sādhu sādhu subhūte sādhu khalu punas tvaṃ subhūte yas tvam evaṃ bravīṣi. ataḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya evaṃ kuśalamūlaṃ nirupalepapariṇāmanayānuttarāyai samyaksaṃbodhaye pariṇāmayed. evaṃ subhūte tasya kulaputrasya vā kuladuhitur vā ayaṃ kuśalamulapariṇāmo 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate (PSP_2-3:138) praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāte niruttama ākhyāyate. tasya subhūte nirupalepapariṇāmanāpuṇyaskandhasyāsau pūrvakaḥ puṇyaskandhaḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭiniyutaśatasahasratamīm api saṃkhyam api kalām api gaṇanām apy upamām apy aupamyam apy upaniśām apy upaniṣadam api na kṣamate. tat kasya hetos? tathā hi te kulaputrāḥ kuladuhitaraś copalambhasaṃjñino ye daśakuśalakarmapathasamanvāgatāś caturdhyānacaturapramāṇacaturārūpyasamāpattipañcābhijñāsamanvāgatās. tat kasya hetoḥ? tathā hi te kulaputrāḥ kuladuhitaraś copalambhasaṃjñinas tān sarvasattvān srotaāpannabhūtān yāvad arhattvabhūtān sarvasattvān pratyekabuddhabhūtān satkuryur gurukuryur mānayeyuḥ pūjayeyuś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānair upatiṣṭheyus, tathā hi sa tān aupalambhikān bodhisattvān satkuryād gurukuryād mānayet pūjayet. ity adhimātrapuṇyodayapariṇāmaḥ

atha khalu catvāro mahārājānaś cāturmahārājakāyikānāṃ ca devānāṃ viṃśatidevaputrasahasrāṇi prāñjalībhūtāni bhagavantaṃ namasyanti sma. evaṃ cāhur: mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yam upāyakauśalenānupalambhayogena nirupalepayogenānimittayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. tathā pariṇāmayati yathā na dvayam upaiti nādvayam.

atha khalu śakro devānām indras trāyastriṃśair devaputraiḥ sārdhaṃ divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir divyatūryatāḍāvacaravādyaiś ca bhagavantaṃ pūjayāmāsa. evaṃ ca vācam abhāṣata: mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yam upāyakauśalenānupalambhayogena nirupalepayogenānimittayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. tathā ca pariṇāmayati yathā na dvayam upaiti nādvayam.

atha khalu suyāmo devaputraḥ saṃtuṣito nirmāṇaratiḥ paranirmitavaśavartī ca devaputro 'nekair devaputraśatasahasraiḥ sārdhaṃ bhagavantam etad avocat: mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yam upāyakauśalenānupalambhayogena nirupalepayogenānimittayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. tathā ca pariṇāmayati yathā na (PSP_2-3:139) dvayam upaiti nādvayam.

atha khalu brahmapārṣadyānāṃ devānām anekāni devaputrakoṭīniyutaśatasahasrāṇi yena bhagavāṃs tenopasaṃkrāntāny upasaṃkramya bhagavataḥ pādau śirasābhivandya śabdam akārṣuḥ, ghoṣam udīrayāmāsuḥ: āścaryaṃ bhagavan yathāpi nāma bodhisattvā mahāsattvāḥ prajñāpāramitayā parigṛhītā upāyakauśalyena ca teṣāṃ paurvakāṇāṃ bodhisattvānāṃ mahāsattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca aupalambhikānāṃ tāni kuśalamūlāny abhibhavanti. evaṃ brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā vṛhatphalāḥ śuddhāvāsāḥ sudṛśāḥ sudarśanā avṛhā atapā akaniṣṭhāḥ, anekair devaputrakoṭīniyutaśatasahasraiḥ sardhāṃ yena bhagavāṃs tenopasaṃkrāmann upasaṃkramya bhagavataḥ pādau śirasābhivandya śabdam akārṣuḥ, ghoṣam udīrayāmāsuh: āścaryaṃ bhagavan yathāpi nāma bodhisattvā mahāsattvāḥ prajñāpāramitayā parigṛhītā, upāyakauśalena ca teṣāṃ paurvakānāṃ bodhisattvānāṃ mahāsattvānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca aupalambhikānāṃ tāni kuśalamūlāny abhibhavanti.

atha khalu bhagavāṃś cāturmahārājakāyikān devaputrān yāvad akaniṣṭhān devaputrān āmantrayāmāsa: yadi devaputrā ye trisāharamahāsāhasre lokadhātau sattvās te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitā bhaveyus, te sarve 'tītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānāṃ yāni kuśalamūlāni prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvac ca nirupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare teṣāṃ buddhānāṃ bhagavatāṃ teṣāṃ ca śrāvakāṇāṃ teṣāṃ ca pratyekabuddhānāṃ tato 'nyeṣāṃ ca sarvasattvānāṃ yat kuśalamūlaṃ dānapāramitā nirjātam evaṃ śīlapāramitākṣāntipāramitāvīryapāramitādhyānapāramitāprajñāpāramitānirjātaṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandho 'nye cāparimāṇā buddhadharmās tat sarvam abhisaṃkṣipyānumodyānuttarāyai samyaksaṃbodhaye pariṇāmayeyur upalambhayogena. yaś ca kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau saṃprasthito bhavet so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānāṃ prathamacittotpādam upādāya (PSP_2-3:140) yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare teṣāṃ sarveṣām anyeṣāṃ ca sarvasattvānāṃ yat kuśalamūlaṃ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramita dhyānapāramitā prajñāpāramitā yāvad aparimāṇā buddhadharmās tat sarvam abhisaṃkṣipya piṇḍayitvā tulayitvā anupalambhayogenādvayayogenānimittayogena nirupalepayogena nirīhadharmayogena, agrayānumodanayānumodita anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayed, evaṃ sa kulaputro vā kuladuhitā vā teṣāṃ pūrvakānāṃ kulaputrāṇāṃ kuladuhitṛṇām antikād bahutaraṃ puṇyaṃ prasavet. idaṃ ca kuśalamūlaṃ tasya pūrvakasya kuśalamūlasya śatatamīm api kalāṃ nopaiti yāvad upaniṣadam api na kṣamate. idaṃ bodhisattvena mahāsattvenānupalambhayogena pariṇāmitam agram ākhyāyate yāvad niruttaram ākhyāyate.
iti pariṇāmakāritram ity uktaḥ pariṇāmamanaskāraḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavaṃs tasya kulaputrasya vā kuladuhitur vā sa ca kuśalamūlānumodanāpariṇāmanāpuṇyaskandha ekataḥ piṇḍīkṛto 'grayānumodanayā numoditaḥ. kathaṃ bhagavann agrānumodanā bhavati yāvan niruttarānumodanā bhavati?

bhagavān āha: yadā sa kulaputro vā kuladuhitā vā atītānāgatapratyutpannānāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānām anyeṣāṃ ca sarvasattvānāṃ kuśalān dharmān na gṛhṇāti na muñcati na manyate nāvamanyate nopalabhate. evaṃ cāsya bhavati naivātra kaścid dharma utpadyate na nirudhyate na saṃkliśyate na vyavadāyate, na ca teṣāṃ dharmāṇāṃ hānir na vṛddhir nāgamo na nirgamo na rāśir nābhāvaḥ, etena paryāyeṇa yac caiṣām atītānāgatapratyutpannāṃ dharmāṇāṃ tathatāvitathatānanyatathatā dharmatā dharmasthititā dharmaniyāmatā tathāham anumode anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayāmīti pariṇāmayet. evam anumodamānasya bodhisattvasya mahāsattvasyagrānumodanā bhavati yāvan niruttarānumodanā bhavati. asyāḥ khalu punaḥ subhūte anumodanāyā anyā yā anumodanās tāḥ. sarvā śatatamīm api kalāṃ nopayānti yāvad upaniṣadam api na kṣamante. iyaṃ cānumodanā anyābhyo 'numodanābhyo 'gra ākhyāyate.

punar aparaṃ subhūte navayānasaṃprasthitena kulaputreṇa vā kuladuhitrā (PSP_2-3:141) vā teṣāṃ atītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sapratyekabuddhānāṃ prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare yat kuśalamūlaṃ dānapāramitāpratisaṃyuktam evaṃ śilaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāpāramitāpratisaṃyuktaṃ yāvad aparimāṇabuddhadharmapratisaṃyuktaṃ, tato 'nyeṣām api sarvasattvānāṃ yāni kuśalamūlāni dānamayāni śilamayāni bhāvanāmayāni tāni sarvāṇy anumoditukāmena evam anumoditavyam. yathādhimuktis tathā dānam, evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ yathādhimuktis tathā prajñā, yathādhimuktis tathā rūpaṃ vedanāsaṃjñāsaṃskārāḥ yathādhimuktis tathā vijñānaṃ, yathādhimuktis tathā dhātava āyatanāni yathādhimuktis tathā pratītyasamutpādaḥ, yathādhimuktis tathādhyātmaśūnyatā bahirdhāśūnyatādhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvāśūnyatā, yathādhimuktis tathā saptatriṃśadbodhipakṣyā dharmāḥ, yathādhimuktis tathāpramāṇadhyānārūpyasamāpattayaḥ, yathādhimuktis tathāryasatyāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ, yathādhimuktis tathā śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍabhijñāḥ, yathādhimuktis tathā sarvasamādhayaḥ sarvadhāraṇīmukhāni, yathādhimuktis tathā daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, yathādhimuktis tathā vimuktijñānadarśanaṃ, yathādhimuktis tathānumodanā, yathādhimuktis tathā te 'tītānāgatapratyutpannā buddhadharmāḥ, yathādhimuktis tathā buddhā bhagavantaḥ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatām abhisaṃbodhiḥ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatāṃ parinirvāṇaṃ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatāṃ śrāvakāḥ pratyekabuddhāḥ, yathādhimuktis tathā śrāvakapratyekabuddhaparirvāṇaṃ, yathādhimuktis tathā teṣāṃ buddhānāṃ bhagavatāṃ dharmatā, yathādhimuktis tathā teṣāṃ śrāvakapratyekabuddhānāṃ dharmatā, yathādhimuktis tathā sarvadharmāṇāṃ sarvasattvānāṃ muktānām aśāntānām akliṣṭānām aviśuddhānāṃ dharmāṇāṃ dharmatā, ajātānām asaṃjātānām anutpannānām aniruddhānāṃ dharmāṇāṃ dharmatā, 'tathānuttarāyai samyaksaṃbodhaye pariṇāmayaty asaṃkrāntyavināśitām upādāya. iyaṃ sā subhūte bodhisattvānāṃ mahāsattvānām agrā anumodanā yāvan niruttarā anumodanā. anayā ca subhūte anumodanayā samanvāgato bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ (PSP_2-3:142) samyaksaṃbodhim abhisaṃbudhyate.

punar aparaṃ subhūte daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye te buddhā bhagavantaḥ. saśrāvakasaṃghās tiṣṭhanti dhriyante yāpayanti, tān kaścid eva mahāyānasaṃprasthitaḥ. kulaputro vā kuladuhitā vā tathāgatan arhataḥ samyaksaṃbuddhān saśrāvakasaṃghān yāvajjīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayec cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ parinirvṛtānāṃ ca teṣāṃ buddhāṃ bhagavatāṃ rātriṃdivam autsukyam āpadyeta satkaraṇagurukaraṇamānanapūjanaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhiḥ, śīle ca tiṣṭhed upalambhayogena kṣāntiṃ bhāvayed vīryam ārabheta dhyānaṃ samāpadyeta prajñāṃ ca bhāvayed upalambhayogena, yaś ca kulaputro vā kuladuhita vā anuttarāyāṃ samyaksaṃbodḥau saṃprasthito dānapāramitāyāṃ caran śīlapāramitāyāṃ caran kṣāntipāramitāyāṃ caran vīryapāramitāyāṃ caran dhyānapāramitāyāṃ caran prajñāpāramitāyāṃ carann anupalambhayogena tāni kuśalamūlāny anuttarāyai samyaksaṃbodhaye pariṇāmayati. asya puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya cāsau paurvakaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti yāvad upaniṣadam api na kṣamate. ayaṃ sa pariṇāmaḥ, agra ākhyāyate yāvad niruttara ākhyāyate. evaṃ hi subhūte bodhisattvena mahāsattvena dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā upāyakauśalenānupalambhayogena tāni kuśalamūlāny anumodyānuttarāyai samyaksaṃbodhaye pariṇāmayitavyāni.
ity anumodanāmanaskāra ity ukto 'numodanāmanaskāraḥ

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: avabhāsakarī bhagavan prajñāpāramitā, namaskaraṇīyā bhagavan prajñāpāramitā, namaskaromi bhagavan prajñāpāramitāyai, anupaliptā bhagavan prajñāpāramitā, sarvatraidhātukena vitimirakarī bhagavan prajñāpāramitā, sarvakleśadṛṣṭyandhakāraprahāṇāya, agrakarī bhagavan prajñāpāramitā, sarveṣāṃ bodhipakṣyāṇāṃ dharmāṇāṃ kṣemakarī bhagavan prajñāpāramitā, sarvabhayabhairavopadravaprahāṇāya, ālokakari bhagavan prajñāpāramitā pañcacakṣuḥparigrahāya, sattvānāṃ mārgadarśayitrī bhagavan prajñāpāramitā, kumārgaprayātānāiḥ sattvānām antadvayavivarjanatayā, sarvākārajñatākaraṇī bhagavan prajñāpāramitā sarvavāsanānusaṃdhikleśaprahāṇatām upādāya, mātā bhagavan prajñāpāramitā (PSP_2-3:143) bodhisattvānāṃ mahāsattvānāṃ buddhadharmajananatām upādāya, anutpannā niruddhā bhagavan prajñāpāramitā svalakṣaṇaśūnyatām upādāya, saṃsāravimokṣā bhagavan prajñāpāramitākūṭasthāvināśitām upādāya, anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā sarvadharmaratnadātrītām upādāya, daśabalakarī bhagavan prajñāpāramitā anavamardanīyatām upādāya, triparivartadvādaśākāradharmacakrapravartayitrī bhagavan prajñāpāramitā apravartanānivartanatām upādāya, sarvadharmāṇāṃ svabhāvasaṃdarśayitrī bhagavan prajñāpāramitā abhāvasvabhāvaśūnyatām upādāya. iti svabhayaḥ.

kathaṃ bhagavan prajñāpāramitāyāṃ sthātavyam?

bhagavān āha: yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyaṃ, yathā śāstā namaskartavyas tathā prajñāpāramitā namaskatavyā. tat kasya hetor? eṣaiva prajñāpāramitā śāstā, na cānyaḥ śāstā anyā prajñāpāramitā, śāstaiva prajñāpāramitā prajñāpāramitaiva śāstā. ato hi śariputra prajñāpāramitāyāḥ sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ prabhāvyante bodhisattvāś ca mahāsattvāḥ pratyekabuddhāś cārhantaś cānāgāminaś ca sakṛdāgāminaś ca srotaāpannāś ca prabhāvyante. ataś ca daśakuśalāḥ karmapathāḥ prabhāvyante. catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ prabhāvyante. pañcābhijñāḥ, adhyātmaśūnyatā bahirdhāśūyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā saptatriṃśadbodhipakṣyā dharmāḥ, āryasatyāni śūnyatānimittāpraṇihitāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ sarvapāramitāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabodhisattvabhūmayaḥ prabhāvyante. daśatathāgatabalāni vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prabhāvyante yāvat sarvākārajñatā prabhāvyate

atha khalu śakrasya devānām indrasyaitad abhūt: kuta iyam āyuṣmataḥ śāriputrasya pṛcchā jātā kiṃnidānā vā?

atha khalv āyuṣmān śariputraḥ sakrasya devānām indrasya cetasaiva cetaḥparivitarkam ājñāya śakraṃ devānām indram etad avocat: yat kauśikaivaṃ vitarkayasi, kuta iyam āyuṣmataḥ śāriputrasya pṛcchā jātā kiṃnidānā veti. prajñāpāramitāparigṛhītāḥ kauśika bodhisattvā mahāsattvā upāyakauśalena ca teṣām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvat saddharmasthitir etasminn antare yat kiṃcit kuśalaṃ tat sarvākārajñatāyai pariṇāmayantīty etannidānā me pṛcchā jātā. iyaṃ prajñāpāramitā kauśika bodhisattvānāṃ (PSP_2-3:144) mahāsattvānāṃ dānapāramitām abhibhavati. evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānapāramitām abhibhavati. tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā pariṇāyakam abhavyaṃ mārgāvatārāya kuta eva nagarapraveśāya? evam eva kauśika imā pañcapāramitā jātyandhabhūtā bhavanti prajñāpāramitāṃ vinā pariṇāyakā abhavyā mārgāvatārāya kuta eva sarvākārajñatāmahānagaram anuprāptaye? yadā punaḥ kauśika pañcapāramitāḥ prajñāpāramitāparigṛhītā bhavanti tadā pañcapāramitāḥ sacakṣuskā bhavanti pāramitānāmadheyaṃ ca pratilabhante.

śakra āha: yad bhadanta śāriputra evam āha, prajñāpāramitāparigṛhītāḥ pañcapāramitā pāramitānāmadheyaṃ labhante. na ca bhadanta śariputra dānapāramitāparigṛhītāḥ pañcapāramitāḥ pāramitānāmadheyaṃ labhante. evaṃ na śīlakṣāntivīryadhyānapāramitāparigṛhītāḥ pañcapāramitāḥ pāramitānāmadheyaṃ labhante.

śāriputra āha: evam etat kauśikaivam etat. na dānapāramitāparigṛhītāḥ kauśika pañcapāramitāḥ pāramitānāmadheyaṃ labhante. evaṃ na śīlakṣāntivīryadhyānapāramitāparigṛhītāḥ kauśika pañcapāramitāḥ pāramitānāmadheyaṃ labhante. tasmāt tarhi kauśika prajñāpāramitaiva pañcānāṃ pāramitānām agrā ākhyāyate śreṣṭhā ākhyāyate jyeṣṭhā ākhyāyate varā ākhyāyate pravarā ākhyāyate uttamā ākhyāyate anuttamā ākhyāyate asamā ākhyāyate asamasamā ākhyāyate.
iti śreṣṭhatā

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan prajñāpāramitābhinirhartavyā?

bhagavān āha: rūpasya śāriputrānabhinirhārāya prajñāpāramitābhinirhartavyā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānabhinirhārāyā prajñāpāramiṭābhinirhartvyā. evaṃ dhātūnām āyatanānāṃ pratītyasamutpādāṅgānāṃ dānapāramitānabhinirhārāya prajñāpāramitābhinirhartavyā. evaṃ śīlakṣāntivīryadhyānapāramitānabhinirhārāya prajñāpramitābhinirhartavyā. adhyātmaśūyatānabhinirhārāya prajñāpāramitābhinirhartavyā yāvad abhāvasvabhāvaśūnyatānabhinirhārāya prajñāpāramitābhinirhartavyā. saptatriṃśadbodhipakṣyā dharmānabhinirhārāya prajñāpāramitābhinirhartavyā. daśabalavaiśāradyāveṇikabuddhadharmānabhinirhārāya prajñāpāramitābhinirhartavyā. sarvadharmānabhinirhārāya prajñāpramitābhinirhartavyā. evaṃ yāvāt sarvākārajñatānabhinirhārāya (PSP_2-3:145) prajñāpāramitābhinirhartavyā.

śariputra āha: kathaṃ bhagavan rūpasyānabhinirhārāya prajñāpāramitābhinirhartavyā? kathaṃ bhagavan yāvat sarvākārajñatānabhinirhārāya prajñāpāramitābhinirhartavyā?

bhagvān āha: rūpasyānabhisaṃskārato 'nutpādato 'bhāvato 'jātito 'vināśato 'nupalabdhitaḥ, yāvat sarvākārajñatānabhisaṃskārato 'nutpādato 'bhāvato 'jātito 'vināśato 'nupalabdhitaḥ prajñāpāramitābhinirhartavyā.
iti sarvadharmānabhisaṃskāraḥ

śāriputra āha: evam abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmam arpayati?

bhagavān āha: evam abhinirhṛtā śāriputra prajñāpāramitā na kaṃcid dharmam arpayati, yato na kaṃcid dharmam arpayati tasmāt prajñāpāramiteti saṃkhyāṃ gacchati.

śāriputra āha: katamaṃ dharmaṃ nārpayati?

bhagavān āha: na kuśalaṃ dharmam arpayati nākuśalaṃ dharmam arpayati. evaṃ na sāvadyaṃ nānavadyaṃ na sāsravaṃ nānāsravaṃ na saṃskṛtaṃ nāsaṃskṛtaṃ na saṃkleśaṃ na niḥkleśaṃ na laukikaṃ na lokottaraṃ na saṃkliṣṭaṃ na vyavadānaṃ na saṃsāraṃ na nirvāṇam arpayati. tat kasya hetor? na hi prajñāpāramitā kasyacid dharmasyopalambhayogena pratyupasthitā tena kāraṇena na kaṃcid dharmam arpayati.

atha khalu śakro devānām indro bhagavantam etad avocat: kim iyaṃ bhagavan prajñāpāramitā sarvākārajñatām api nārpayati?

bhagavān āha: yat kauśika evaṃ vadasi, kim iyaṃ prajñāpāramitā sarvākārajñatām api nārpayatīti. evam etat kauśikaivam etat, prajñāpāramitā kauśika na kaṃcid dharmam arpayati nopalabhate sarvākārajñatām api nārpayati nopalabhate.

devendra āha: kathaṃ bhagavan prajñāpāramitā sarvākārajñatām api nārpayati nopalabhate?

bhagavān āha: na hi kauśika prajñāpramitā yathā nāma yathā nimittaṃ yathābhisaṃskāras tathārpayati.

devendra āha: kathaiḥ punar bhagavann arpayati?

bhagavān āha: yathā nopaiti nopādadāti nadhitiṣṭhati na prajahāti nābhiniviśate (PSP_2-3:146) tathārpayati yathā na kaṃcid dharmam arpayati muñcati na pratigṛhṇāti. evaṃ hi kauśika prajñāpāramitā sarvadharmān nārpayati na muñcati na pratigṛhṇāti.

śakra āha: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā sarvadharmāṇām anutpādāya anirodhāya anabhisaṃskārāya anupalabdhaye avināśāya pratyupasthitā.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjñāsyati, prajñāpāramitā sarvadharmān nārpayatīti, riñciṣyati bhagavan prajñāpāramitāṃ dūrīkariṣyati bhagavan prajñāpāramitām.

bhagavān āha: asti subhūte paryāyo yena paryāyeṇa bodhisattvo mahāsattvo riñcan prajñāpāramitāṃ dūrīkuryān prajñāpāramitām. saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ saṃjñāsyati, rikteyaṃ prajñāpāramiteyaṃ tucchā asārā vaśikeyaṃ prajñāpāramiteti, riñciṣyati bodhisattvo mahāsattvaḥ prajñāpāramitāṃ dūrīkariṣyati bodhisattvo mahāsattvaḥ prajñāpāramitām. ayaṃ subhūte paryāyo yena paryāyeṇa riñciṣyati bodhisattvo mahāsattvaḥ prajñāpāramitāṃ dūrīkariṣyati bodhisattvo mahāsattvaḥ prajñāpāramitām.

subhūtir āha: prajñāpāramitayā bhagavan pratyarpitayā katame dharmāḥ pratyarpitā bhavanti?

bhagavān āha: prajñāpāramitayā subhūte pratyarpitayā na rūpaṃ pratyarpitaṃ bhavati, na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ pratyarpitaṃ bhavati. na cakṣuḥ pratyarpitaṃ bhavati, na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na manaḥ pratyarpitaṃ bhavati. na rūpaṃ pratyarpitaṃ bhavati, na śabdo na gandho na raso na spraṣṭavyaṃ na dharmāḥ pratyarpitā bhavanti. na dānapāramitā pratyarpitā bhavati, na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā pratyarpitā bhavati. nādhyātmaśūnyatā pratyarpitā bhavati. na bahirdhāśūnyatā pratyarpitā bhavati. nādhyātmabahirdhāśūnyatā pratyarpitā bhavati yāvan nābhāvasvabhāvaśūnyatā pratyarpitā bhavati. na saptatriṃśadbodhipakṣyā dharmāḥ pratyarpitā bhavanti. na daśabalavaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikā buddhadharmāḥ pratyarpitā bhavanti. na srotaāpattiphalṃ pratyarpitaṃ bhavati. na sakṛdāgāmiphalaṃ pratyarpitaṃ bhavati. nānāgāmiphalaṃ pratyarpitaṃ bhavati. nārhattvaṃ pratyarpitaṃ bhavati. na pratyekabuddhatvaṃ pratyarpitaṃ bhavati. nānuttarā samyaksaṃbodhiḥ pratyarpitā bhavati.
(PSP_2-3:147)

subhūtir āha: kathaṃ bhagavan prajñāpāramitayā pratyarpitayā na rūpaṃ pratyarpitaṃ bhavati yāvad na sarvākārajñatā pratyarpitā bhavati?

bhagavān āha: rūpasya subhūte 'nupalabdhyā prajñāpāramitā pratyarpitā bhavati yāvat sarvākārajñatānupalabdhyā prajñāpāramitā pratyarpitā bhavati. evaṃ khalu subhūte prajñāpāramitayā pratyarpitayā na rūpaṃ pratyarpitaṃ bhavati yāvad na sarvākārajñatā pratyarpita bhavati.
iti sarvadharmānupalambhābhisamayārpyaṇā

subhūtir āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā.

bhagavān āha: tat kiṃ manyase? subhūte katamena paryāyeṇa mahāpāramiteyaṃ yad uta prajñāpāramitā.

subhūtir āha: na bhagavan rūpaṃ mahatkaroti nālpīkaroti, vedanāṃ saṃjñāṃ saṃskārān na vijñānaṃ mahatkaroti nālpīkaroti. evaṃ dhātūn āyatanāni pratītyasamutpādāṅgāni na mahatkaroti nālpīkaroti. na dānapāramitāṃ mahatkaroti nālpīkaroti. evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ na prajñāpāramitāṃ mahatkaroti nālpīkaroti. nādhyātmaśūnyatāṃ mahatkaroti nālpīkatoti yāvan nābhāvasvabhāvaśūnyatāṃ mahatkaroti nālpīkaroti. na saptatriṃśadbodhipakṣyān dharmān mahatkaroti nālpīkaroti. nāryasatyāni nāpramāṇadhyānārūpyasamāpattīḥ na śūnyatānimittāpraṇihitāni nābhijñā mahatkaroti nālpīkaroti. na tathāgatabalāni na vaiśāradyāni na pratisaṃvido nāṣṭādaśāveṇikān buddhadharmān mahatkaroti nālpīkaroti. na bodhiṃ mahatkaroti nālpīkaroti. na buddhadharmaṃ mahatkaroti nālpīkaroti. yāvan na buddhaṃ mahatkaroti nālpīkaroti. na rūpaṃ vipulīkaroti na parittīkaroti. na rūpaṃ balavatkaroti na durbalīkaroti. anena bhagavan paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā. sacet punar navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitām āgamya dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitām āgamya evaṃ jñāsyati na prajñāpāramitā rūpaṃ mahatkaroti nālpīkaroti yāvan na buddhadharmaṃ mahatkaroti nālpīkaroti. na rūpaṃ balavatkaroti na durbalīkaroti. evaṃ saṃjānan bodhisattvo mahāsattvo na carati prajñāpāramitāyāṃ. tat kasya hetoḥ? naiṣa bhagavan niṣyandaḥ prajñāpāramitāyāḥ. yad rūpaṃ mahad alpaṃ vā kuryād yāvad buddhadharmaṃ mahad alpaṃ vā kuryān naiṣa prajñāpāramitāyā niṣyandaḥ. tat kasya hetoḥ? na hy upalambhasaṃjñino bodhisattvās tathā sattvājātitayā prajñāpāramitā draṣṭavyā. rūpājātitaḥ prajñāpāramitājātitā (PSP_2-3:148) draṣṭavyā. vedanāsaṃjñāsaṃskārā vijñānājātitaḥ prajñāpāramitājātitā draṣṭavyā yāvad buddhājātitaḥ prajñāpāramitājātitā draṣṭavyā. sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭavyā. rūpāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭavyā. vedanāsaṃjñāsaṃskārā vijñānāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭayyā yāvad buddhāsvabhāvatayā prajñāpāramitāsvabhāvatā draṣṭavyā. rūpābhāvatayā prajñāpāramitābhāvatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānābhāvatayā prajñāpāramitābhāvatā veditavyā yāvad buddhābhāvatayā prajñāpāramitābhāvatā veditavyā. sattvaśūnyatayā prajñāpāramitā śūnyatā veditavyā. rūpaśūnyatayā prajñāpāramitā śūnyatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānaśūnyatayā prajñāpāramitā śūnyatā veditavyā yāvad buddhaśūnyatayā prajñāpāramitā śūnyata veditavyā. evaṃ sattvānimittatayā sattvāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā. rūpānimittatayāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā. vedanāsaṃjñāsaṃskārā vijñānānimittatayāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā yāvad buddhānimittatayāpraṇihitatayā prajñāpāramitānimittatāpraṇihitatā. evaṃ sattvāsattayā prajñāpāramitāsattā veditavyā. sattvācintyatayā prajñāpāramitācintyatā veditavyā. sattvāvināśitayā prajñāpāramitāvināśitā veditavyā. sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā. rūpānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditvayā yāvad buddhānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā. sattvabalāsamanvāgatatayā prajñāpāramitā balāsamanvāgatatā veditavyā. rūpabalāsamanvāgatatayā prajñāpāramitā balāsamanvāgatatā veditavyā. vedanāsaṃjñāsaṃskārā vijñānabalāsamanvāgatayā prajñāpāramitā balāsamanvāgatatā veditavyā yāvad buddhabalāsamanvāgatatayā prajñāpāramitā balāsamanvāgatatā vedjtavyā. anenāpi bhagavan paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.
iti mahārthatety ukto 'bhinirhāraḥ

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: yo 'yaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitām adhimokṣyate, kutaś cyutvā sa ihāgato bhaviṣyati? kiyaccirasaṃprasthitaḥ sa kulaputro vā kuladuhitā vā abhūd anuttarāyāṃ samyaksaṃbodhau? kiyanto vānena tathāgatāḥ paryupāsitāḥ? kiyacciraṃ (PSP_2-3:149) sa dānapāramitāyāṃ caritaḥ? kiyacciraṃ śīlapāramitāṃ caritaḥ? kiyacciraṃ kṣāntipāramitāyāṃ caritaḥ? kiyacciraṃ vīryapāramitāyāṃ caritaḥ? kiyacciraṃ dhyānapāramitāyāṃ caritaḥ? kiyacciraṃ prajñāpāramitāyāṃ carito ya imāṃ prajñāpāramitām arthataś ca nayataś cādhimokṣyate?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: sa khalu punaḥ śāriputra bodhisattvo mahāsattvo daśasu dikṣu tathāgatān arhataḥ samyaksaṃbuddhān paryupāsyehāgata ihopapanno bhaviṣyati. iti buddhasevā

yaḥ khalu punaḥ śāriputra bodhisattvo mahāsattvo 'saṃkhyeyāny aprameyāṇi kalpakoṭīniyutaśatasahasrāṇi samudāgato 'bhūd anuttarāyāṃ samyaksaṃbodhau, sa prathamacittotpādam upādāya dānapāramitāyāṃ caritaḥ śīlapāramitāyāṃ caritaḥ kṣāntipāramitāyāṃ carito vīryapāramitāyāṃ carito dhyānapāramitāyāṃ caritaḥ prajñāpāramitāyāṃ caritaḥ sann ihāgato bhaviṣyati. sa khalu punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitayā dṛṣṭayā śrutayā vā śāstā mayā dṛṣṭa iti cittam utpādayiṣyati, śāstā mayā śruta iti cittam utpādayiṣyati. sa khalu punaḥ śāriputra bodhisattvo mahāsattva imāṃ prajñāpāramitām arthataś ca nayataś cādhigamiṣyaty animittādvayānupalambhayogena.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: śakyā punar bhagavan prajñāpāramitā draṣṭuṃ vā śrotuṃ vā?

bhagavān āha: no hīdaṃ subhūte na hi subhūte prajñāpāramitāyāḥ śrotāro draṣṭāro na prajñāpāramitāṃ te paśyanti na śṛṇvanti dharmajaḍatām upādaya. evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ te na paśyanti na śṛṇvanti dharmajaḍatām upādāya. adhyātmaśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ na paśyanti na śṛṇvanti dharmajaḍatām upādāya. smṛtyupasthānāni na paśyanti na śṛṇvanti dharmajaḍatām upādāya. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān na paśyanti na śṛṇvanti dharmajaḍatām upādāya. evam āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān na paśyanti na śṛṇvanti. buddhabodhiṃ na paśyanti na śṛṇvanti dharmajaḍatām upādāya.
iti dānādipāramitāsamudāgamaḥ

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: kiyacciraṃ caritaḥ sa bhagavan bodhisattvo mahāsattvo bhaviṣyati ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogam āpatsyate?
(PSP_2-3:150)

bhagavān āha: vibhajyaitat subhūte vyākartavyaṃ, syāt subhūte paryāyo yo bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya gambhīrāyāṃ prajñāpāramitāyāṃ yogam āpadyate. evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ yogam āpadyate. tac copāyakauśalena na ca kaṃcid dharmaṃ pratikṣipati yathā nopacayaṃ paśyati nāpacayaṃ, na jātu ṣaḍbhiḥ pāramitābhir virahito bhavati na buddhair bhagavadbhir, yaiś ca pūjāviśeṣair ākāṅkṣet tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tasya te pūjāviśeṣāḥ sahacittotpādenaiva saṃṛdhyante. buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati. na jātu mātuḥ kukṣāv upapadyate. na ca jātu virahito bhavati abhijñābhir. na ca kenacit kleśena sārdhaṃ saṃvasati. na śrāvakacittena na pratyekabuddhacittena sārdhaṃ saṃvasati. buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati sattvāṃś ca paripācayan buddhakṣetraṃ ca pariśodhayan. ayaṃ subhūte bobhisattvo mahāsattvo yo 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ prathamacittotpādam upādāya yogam āpatsyate. ity upāyakauśalam

santi punaḥ subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaraś ca yair bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhakoṭiniyutaśatasahasrāṇi dṛṣṭāni bhavanti. tebhyaś cāntike śikṣamāṇair dānāni dattāni bhavanti, śīlaṃ rakṣitaṃ kṣāntir bhāvitā vīryam ārabdhaṃ dhyānam āsevitaṃ prajñā bhāvitā bhavati sā copalambhayogena. te 'syāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ parṣaḍbhyo 'pakramiṣyanti. te punaḥ kulaputrāḥ kuladuhitaraś cāgauravatayāsyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ buddhānāṃ bhagavatām antikād apakramiṣyanti. ihaiva te kulaputrāḥ kuladuhitaraś ca mahāyānikāḥ saṃnipatitā ye gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām apakramiṣyanti. tat kasya hetos? tathā hi te kulaputrāḥ kuladuhitaraś ca pūrvānte 'pi gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām apakrāntā, etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyām apakrāmānti. na kāyena na cittena samagrīn dāsyanti duṣprajñasaṃvartanīyaṃ karmopaceṣyanti. te tena dauṣprajñasaṃvartanīyena karmaṇā kṛtenopacitena imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ pratyākhyāsyanti, taiḥ pratyākhyāya atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatāpratyākhyātā bhavati. te tena sarvajñatāpratyākhyānena dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣasahasrāṇi (PSP_2-3:151) bahūni varṣakoṭīniyutaśatasahasrāṇi mahāniraye prakṣepsyante. teṣāṃ mahānirayān mahānirayaṃ saṃkrāmatāṃ tejaḥsaṃvartanī vā apsaṃvartanī vā vāyusaṃvartanī vā prādurbhāvo bhaviṣyati. te tāsu saṃvartanīṣu prādurbhātāsv anyeṣu lokadhātuṣu ye mahānirayās teṣu prakṣepsyante. te tatropapannāḥ samānāḥ, mahānirayān mahānirayaṃ saṃkramiṣyanti. teṣāṃ mahānirayān mahānirayaṃ saṃkrāmatāṃ punar eva saṃvartanīyaḥ prādurbhaviṣyanti. tāsu saṃvartanīṣu prādurbhūtāsu pūrvasyāṃ diśi prakṣepsyante, dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adho diśi yo mahānirayās teṣu prakṣepsyante. tebhyo 'pi punaḥ saṃvartanīṣu prādurbhūtāsv anyeṣu lokadhātuṣu ye mahānirayās teṣu prakṣepsyante. teṣu punar api tebhyo lokadhātubhyaḥ saṃvartanīṣu prādurbhūtāsu tebhyo mahānirayebhaś cyutās tena dharmavyasanasaṃvartanīyena karmaṇākṣīṇena punar eva ihopapatsyante. te punar eva mahānirayān mahānirayaṃ saṃkramiṣyanti. te teṣu mahānirayeṣūpapannā bahūni tīvrāṇi mahākaṭukāni mahānirayaduḥkhāni pratyanubhaviṣyanti. tāvad eva te tāni nirayaduḥkhāṃ pratyanubhaviṣyanti yāvat punar eva saṃvartanīyaḥ prādurbhaviṣyanti. saṃvartanīṣu prādurbhūtāsv itaś cyutā anyeṣu lokadhātuṣu punar eva mahānirayeṣūpapatsyante. evaṃ samantāt punar api daśasu dikṣu tiryagyoniṣūpapatsyante. punar eva daśasu dikṣu yamalokeṣūpapannā mahātīvrāṃ mahākaṭukāṃ mahāduṣkhāṃ vedanāṃ vedayantas tat karma kṣepayiṣyanti. te bahuduḥkhavedanīyaṃ karma kṣepayitvā kadācit karhicit mānuṣyakam ātmabhāvaṃ pratilapsyante. te yatra yatropapatsyante tatra tatra jātyandhā bhaviṣyanti. jātyandhakuleṣūpapatsyante. caṇḍālakuleṣu vā puṣkasakuleṣu vā śākunikuleṣu vā sukarikuleṣu vā aurabhikakuleṣu vā nīceṣu vā kutsiteṣu vā kuleṣu vā nīcavṛttisu vā upapatsyante. te teṣūpapannā andhā vā bhaviṣyanti kāṇā vā ajihvā vā ahastā vā apādā vā akarṇakā vā anāsikā vā yatra buddhaśabdaṃ na śroṣyanti na dharmaśabdaṃ na saṃghaśabdaṃ na bodhisattvaśabdaṃ na pratyekabuddhaśabdaṃ śroṣyanti nārhacchabdaṃ śroṣyanti te tenaiva dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: pañca bhagavann ānantaryāṇy asya dharmavyasanasaṃvartanīyasya karmaṇaḥ kṛtasyopacitasya prativarṇikā api na bhavanti?

bhagavān āha: prativarṇiketi śāriputra na vaktavyāsya dharmavyasanasaṃvartanīyakarmaṇaḥ kṛtasyopacitasya. ye prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pratibādhitavyāṃ maṃsyante, nātra śikṣitavyaṃ naiṣa dharmo naiṣa vinayo naitac (PSP_2-3:152) chāstuḥ śāsanaṃ naitat tathāgatair arhadbhiḥ samyaksaṃbuddhair bhāṣitam iti bhāṣyante, ta ātmanā ca prativahitavyāṃ maṃsyante, anyāṃś ca sattvān vivecayiṣyanti. te svasaṃtānāny upahatya parasaṃtānāny upahantavyāni maṃsyante. te svasaṃtānaṃ saviṣaṃ kṛtvā parasaṃtānāny api saviṣāṇi kariṣyanti. te svayaṃ naṣṭāḥ. parān api nāśayiṣyanti. svayaṃ ca gambhīrāṃ prajñāramitām ajānanto 'buddhyamānāḥ prativahitavyāṃ maṃsyante, parāṃś ca tathaiva grāhayiṣyanti. nāhaṃ śāriputra teṣāṃ pudgalānāṃ śravaṇam apy abhyanujānāmi kaḥ punar vādo darśanaṃ kuta eva sthānaṃ, tat kasya hetor? dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyāḥ kaśaṃbakajātīyāḥ kṛṣṇā hi jātayaḥ śāriputra tathārūpāḥ pudgalā veditavyāḥ. teṣāṃ khalu punaḥ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ śraddhātavyaṃ maṃsyante te 'nayena vyasanam āpatsyante. yaś cemāṃ śāriputra prajñāpāramitāṃ dūṣayiṣyati dharmadūṣakaḥ sa pudgalo veditavyaḥ.

śāriputra āha: na khalu punar bhagavaṃs tasya dharmadūṣakasya pudgalasya bhagavatā tatropapannasyātmabhāvasya pramāṇam ākhyātam.

bhagavān āha: tiṣṭhatu śāriputra tasya dharmadūṣakasya pudgalasya tatropapannasyātmabhāvasya pramāṇam. tat kasya hetoḥ? mā tasya dharmadūṣakasya pudgalasyātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhād āgacchet, maraṇaṃ vā nigacchet maraṇamātrakaṃ vā, duḥkhaṃ śrutvā śokaśalpasamarpito vā bhavet. ucchoṣyed vā mlāyed vā nīlo vā harito vā lūno vā yāvad idaṃ tasya dharmadūṣakasya pudgalasya dṛśasyātmabhāvapratilābhasya pramāṇam iti, yasyāyam īdṛśo doṣaḥ saṃvidyata iti. na bhagavān āyuṣmataḥ śāriputrasyāvakāśaṃ karotīdaṃ tasyātmabhāvasya pramāṇaṃ bhaviṣyatīti.

śāriputra āha: ākhyātu bhagavān paścimāyā janatāyā ālokāḥ kṛto bhaviṣyaty anena dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena dharmadūṣakāḥ pudgalā īdṛśam ātmabhāvaṃ parigrahīṣyantīti.

bhagavān āha: evam eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyaty anenāsau dharmavyasanasaṃvartanīyena karmaṇā kṛtenopacitena mahānirayeṣu duḥkham anubhaviṣyati. yā etasyaiva duḥkhasyāpramāṇatā bahutaraṃ ceyacciraṃ duḥkhāni pratyanubhaviṣyantīti, eṣa eva śuklāṃśikasya kulaputrasya vā kuladuhitur vā tebhyo dharmavyasanasaṃvartanīyebhyaḥ. karmabhyo nirvṛttir bhaviṣyati. te jivitahetor api dharmaṃ na pratikṣepsyanti. mā bhūd asmākam īdṛśair duḥkhaiḥ samavadhānam iti.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: susaṃvṛtakāyavāgmanaskarmaṇā (PSP_2-3:153) bhagavan kulaputreṇa vā kuladuhitā vā bhavitavyaṃ mā bhūd īdṛśānāṃ duḥkhānām anubhavanam iti tathāgataṃ vā na drakṣyāma iti dharmaṃ vā na śroṣyāma iti saṃghaṃ vā na drakṣyāma ity apagatabuddhotpādeṣu vā buddhakṣetreṣūpapatsyāmaha iti manuṣyadaridreṣu vā agrāhyavacanā vā bhaviṣyāma ity. anena bhagavan dharmapratikṣepavākkarmaṇā kṛtenopacitena vyasanasaṃvartanīyaṃ karmakṛtam upacitaṃ bhavati.

bhagavān āha: anena subhūte sarvadharmapratikṣepavākkarmaṇā kṛtenopacitena dharmavyasanasaṃvartanīyaṃ karma kṛtaṃ bhavaty upacitam ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti. ya imāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante. prajñāpāramitayā subhūte dūṣitayā pratibādhitayā buddhānāṃ bhagavatāṃ bodhir dūṣitā pratibādhitā bhavati, buddhānāṃ bhagavatāṃ bodhyā dūṣitayā pratibādhitayātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā dūṣitā bhavati pratibādhitā. sarvajñatayā dūṣitayā pratibādhitayā dharmaḥ. pratibādhito bhavati. dharmeṇa pratibādhitena saṃghaḥ. pratibādhito bhavati. saṃghena pratibādhitena laukikī samyagdṛṣṭir lokottarā ca samyakdṛṣṭiḥ pratibādhitā bhavati. evaṃ ṣaṭpāramitāḥ saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ. pratibādhitā bhavanti. śūnyatānimittāpraṇihitavimokṣamukhāny aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ ṣaḍabhijñāḥ pratibādhitā bhavanti. adhyātmaśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabodhisattvabhūmayaḥ pratibādhitā bhavanti. daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ pratibādhitā bhavanti. yāvat sarvajñatā pratibādhitā bhavati. sarvajñatayā pratibādhitayāprameyāsaṃkhyeyāparimāṇo 'puṇyaskandhaḥ parigṛhīto bhavati. tena vāpuṇyaskandhena parigṛhitenāprameyam asaṃkhyeyam aparimāṇaṃ duḥkhadaurmanasyaṃ parigṛhītaṃ bhavati.
iti dharmavyasanasaṃvartanakarma

subhūtir āha: ya ime bhagavan mohapuruṣā gambhirāṃ prajñāpāramitāṃ pratibādhiṣyanti, katamair ākārair imāṃ prajñāpāramitāṃ pratibādhiṣyanti?

bhagavān āha: caturbhiḥ subhūte ākārais te mohapuruṣā imāṃ gambhīrāṃ prajñāpāramitāṃ pratibādhiṣyanti. katamaiś caturbhir? yad uta mārādhiṣṭhitāś ca te mohapuruṣā bhaviṣyanti. anabhiyuktāś ca gambhīreṣu dharmeṣu bhaviṣyanti (PSP_2-3:154) na ca prasādaṃ pratilapsyante. abhiniviṣṭāś ca te pañcaskandheṣu bhaviṣyanti pāpamitrahastagatā. doṣacaritāś ca te mohapuruṣā bhaviṣyanty ātmotkarṣakāḥ parapaṃsakāḥ. ebhiḥ subhūte caturbhir ākāraiḥ samanvāgatās te mohapuruṣā gambhīrāṃ prajñāpāramitāṃ pratikṣepsyanti.

subhūtir āha: duradhimocyā bhagavan gambhīrā prajñāpāramitānabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena.

bhagavān āha: evam etat subhūte duradhimocyā gambhīrā prajñāpāramitānabhiyuktaiḥ kuśalamūlavirahitaiḥ pāpamitrahastagataiḥ.

subhūtir āha: kiyad bhagavan gambhīrā prajñāpāramitā yeyaṃ duradhimocyā?

bhagavān āha: rūpaṃ subhūte 'baddham amuktaṃ. tat kasya heto? rūpāsvabhāvo hi subhūte rūpaṃ, vedanāsvabhāvo hi vedanā, saṃjñāsvabhāvo hi saṃjñā, saṃskārāsvabhāvo hi saṃskārā, vijñānaṃ subhūte 'baddham amuktam. tat kasya hetor? vijñānāsvabhāvo hi vijñānam. dānapāramitā subhūte 'baddhāmuktā. tat kasya hetor? dānapāramitāsvabhāvā hi dānapāramitā. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā subhūte 'baddhāmuktā. tat kasya hetoḥ? prajñāpāramitāsvabhāvā hi prajñāpāramitā. adhyātmaśūnyatā subhūte 'baddhāmuktā. tat kasya hetor? adhyātmaśūnyatāsvabhāvā hy adhyātmaśūnyatā, yāvad abhāvasvabhāvaśūnyatā subhūte 'baddhāmuktā. tat kasya hetor? abhāvasvabhāvaśūnyatāsvabhāvā hy abhāvasvabhāvaśūnyatā. smṛtyupasthānāni subhūte 'baddhāny amuktāni. tat kasya hetoḥ? smṛtyupasthānāsvabhāvā hi smṛtyupasthānām. evaṃ samyakprahāṇarddhipādendriyabodhyaṅgāni mārgāḥ subhūte 'baddhā amuktās. tat kasya hetor? mārgāsvabhāvā hi mārgāḥ. evaṃ daśabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvākārajñatā subhūte 'baddhāmuktā. tat kasya hetoḥ? sarvākārajñatāsvabhāvo hi subhūte sarvākārajñatā. rūpasya subhūte pūrvānto 'baddho 'muktas. tat kasya hetoḥ? pūrvāntābhāvasvabhāvo hi subhūte rūpaṃ vedanāsaṃjñāsaṃskārāḥ vijñānasya subhūte pūrvānto 'baddho 'muktas. tat kasya hetoḥ? pūrvāntābhāvasvabhāvo hi subhūte vijñānam, evaṃ yāvat sarvākārajñatāyāḥ subhūte pūrvānto 'baddho 'muktas. tat kasya hetoḥ? pūrvānto 'bhāvasvabhāvo hi subhūte sarvākārajñatā. rūpasya subhūte 'parānto 'baddho 'muktas. tat kasya hetor? aparānto 'bhāvasvabhāvo hi subhūte rūpaṃ vedanāsaṃjñāsaṃskārā vijñānasya subhūte 'parānto 'baddho 'muktaḥ. tat kasya hetor? aparāntābhāvasvabhāvo (PSP_2-3:155) hi subhūte vijñānam. evaṃ yāvat sarvākārajñatāyāḥ subhūte 'parānto 'baddho 'muktaḥ. tat kasya hetor? aparāntābhāvasvabhāvo hi subhūte sarvākārajñatā. rūpaṃ subhūte pratyutpannam abaddham amuktaṃ. tat kasya hetoḥ? pratyutpannābhāvasvabhāvo hi subhūte rūpaṃ vedanāsaṃjñāsaṃskārā, vijñānaṃ subhūte pratyutpannam abaddham amuktaṃ. tat kasya hetoḥ? pratyutpannābhāvasvabhāvo hi subhūte vijñānaṃ. yāvat sarvākārajñatā pratyutpannābaddhāmuktā. tat kasya hetoḥ? pratyutpannābhāvasvabhāvo hi subhūte sarvākārajñatā.

subhūtir āha: duradhimocyā bhagavan prajñāpāramitānabhiyuktair anavaropitakuśalamūlaiḥ pāpamitrahastagatair māravaśagataiḥ kuśīdair hīnavīryair muṣitasmṛtibhir asaṃprajānaiḥ.

bhagavān āha: evam etat subhūte duradhimocyā subhūte prajñāpāramitānabhiyuktair anavaropitakuśalamūlaiḥ pāpamitrahastagatair māravaśagataiḥ kuśīdair hīnavīryair muṣitasmṛtibhir asaṃprajānaiḥ.
iti karmāvaraṇasya catvāro hetavaḥ

yā subhūte rūpasya viśuddhiḥ phalaviśuddhir eva sā, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yā vijñānasya viśuddhiḥ phalaviśuddhir eva sā. yā dānapāramitāyā viśuddhiḥ phalaviśuddhir eva sā. evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā, yā prajñāpāramitāyā viśuddhiḥ phalaviśuddhir eva sā. yādhyātmaśūnyatāyā viśuddhiḥ phalaviśuddhir eva sā. yāvad yābhāvasvabhāvaśūnyatāyā viśuddhiḥ phalaviśuddhir eva sā. evaṃ yā saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ viśuddhiḥ phalaviśuddhir eva sā. evam āryasatyānām apramāṇānāṃ dhyānārūpyasamāpattīnāṃ yā viśuddhiḥ phalaviśuddhir eva sā. yā śūnyatānimittāpraṇihitānāṃ viśuddhiḥ phalaviśuddhir eva sā. yāṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ viśuddhiḥ phalaviśuddhir eva sā. yā ṣaṇṇām abhijñānāṃ viśuddhiḥ phalaviśuddhir eva sā. evaṃ yā sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ viśuddhiḥ phalaviśuddhir eva sā. yā daśānāṃ bodhisattvabhūmīnāṃ viśuddhiḥ phalaviśuddhir eva sā. yā daśānāṃ tathāgatabalānāṃ viśuddhiś caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ viśuddhiḥ phalaviśuddhir eva sā. yā bodher viśuddhiḥ phalaviśuddhir eva sā.

punar aparaṃ subhūte yā rūpaviśuddhiḥ phalaviśuddhir eva sā, yā phalaviśuddhiḥ prajñāpāramitāviśuddhiḥ sā, yā prajñāpāramitāviśuddhiḥ rāpaviśuddhiḥ. (PSP_2-3:156) sā iti hi rūpaviśuddhiś ca phalaviśuddhiś ca prajñāpāramitāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ yāvad yā sarvākārajñatāviśuddhiḥ prajñāpāramitāviśuddhiḥ sā, yā prajñāpāramitāviśuddhiḥ. sarvākārajñatāviśuddhiḥ. sā iti hi sarvākārajñatāviśuddhiś ca prajñāpāramitāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti viśuddhisāmānyam

punar aparaṃ subhūte yā ātmaviśuddhiḥ rūpaviśuddhiḥ sā, yā rūpaviśuddhir ātmaviśuddhiḥ sā iti hy ātmaviśuddhiś ca rūpaviśuddhiś cādvayam etad advaidhikāram abhinnam acchinnam. evaṃ yā sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakaviśuddhiḥ rūpaviśuddhiḥ sā, yā rūpaviśuddhir yāvat paśyakaviśuddhiḥ sā iti hi yāvat paśyakaviśuddhiś ca rūpaviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ yāvad yā paśyakaviśuddhiḥ sarvajñatāviśuddhiḥ sā, yā sarvajñatāviśuddhiḥ paśyakaviśuddhiḥ sā iti hi paśyakaviśuddhiś ca sarvajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.

punar aparaṃ subhūte ātmapariśuddhyā rūpaviśuddhī rūpaviśuddhyā ātmapariśuddhir iti hy ātmapariśuddhiś ca rūpapariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakapariśuddhyā rūpaviśuddhiḥ rūpapariśuddhyā yāvat paśyakapariśuddhir iti hi paśyakapariśuddhiś ca rūpapariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ yāvat paśyakapariśuddhyā sarvajñatāpariśuddhiḥ sarvajñatāviśuddhyā paśyakapariśuddhir iti hi paśyakaviśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.

punar aparaṃ subhūte rāgapariśuddhyā rūpapariśuddhir yāvat sarvajñatāpariśuddhir iti hi rāgapariśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ doṣamohapariśuddhyā rūpapariśuddhir yāvat sarvajñatāpariśuddhir iti hi doṣamohapariśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.

punar aparaṃ subhūte rāgadoṣamohapariśuddhyā rūpapariśuddhir evaṃ yāvat sarvajñatāpariśuddhir iti hi rāgadoṣamohapariśuddhiś ca sarvajñatāpariśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.
(PSP_2-3:157)
iti śrāvakasya kleśāvaraṇaviśuddhiḥ

punar aparaṃ subhūte yā rūpaviśuddhiḥ phalaviśuddhir eva sā, evaṃ vedanāsaṃjñāsaṃskārā yā vijñānaviśuddhiḥ phalaviśuddhir eva sā. evaṃ yāvad avidyāviśuddhyā saṃskāraviśuddhiḥ saṃskāraviśuddhyā vijñānaviśuddhir vijñānaviśuddhyā nāmarūpaviśuddhir nāmarūpaviśuddhyā ṣaḍāyatanaviśuddhiḥ ṣaḍāyatanaviśuddhyā sparśaviśuddhiḥ sparśaviśuddhyā vedanāviśuddhiḥ vedanāviśuddhyā tṛṣṇāviśuddhiḥ tṛṣṇāviśuddhyā upādānaviśuddhir upādānaviśuddhyā bhavaviśuddhir bhavaviśuddhyā jātiviśuddhir jātiviśuddhyā jarāmaranaśokaparidevaduṣkhadaurmanasyopāyāsaviśuddhir jarāmaranaḍokaparidevaduṣkhadaurmanasyopāyāsaviśuddhyā sarvajñatāviśuddhir iti hi jarāmaraṇaśokaparidevaduṣkhadaurmanasyopāyāsaviśuddhiś ca sarvajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.
iti pratyekabuddhasya jñeyāvaraṇaikadeśaviśuddhiḥ

punar aparaṃ subhūte dānapāramitāviśuddhiḥ dānapāramitāviśuddhyā śīlapāramitāviśuddhiḥ śīlapāramitāviśuddhyā kṣāntipāramitāviśuddhiḥ kṣāntipāramitāviśuddhyā vīryapāramitāviśuddhir vīryapāramitāviśuddhyā dhyānapāramitāviśuddhir dhyānapāramitāviśuddhyā prajñāpāramitāviśuddhiḥ prajñāpāramitāviśuddhyā adhyātmaśūnyatāviśuddhir adhyātmaśūnyatāviśuddhyā bahirdhāśūnyatāviśuddhir bahirdhāśūnyatāviśuddhyā adhyātmabahirdhāśūnyatāviśuddhir adhyātmabahirdhāśūnyatāviśuddhyā, evaṃ yāvad abhāvasvabhāvaśūnyatāviśuddhir abhāvasvabhāvaśūnyatāviśuddhyā smṛtyupasthānaviśuddhiḥ smṛtyupasthānaviśuddhyā samyakprahāṇaviśuddhiḥ samyakprahāṇaviśuddhyā ṛddhipāda viśuddhir ṛddhipāda viśuddhyā indriya viśuddhir indriyaviśuddhyā balaviśuddhir balaviśuddhyā bodhyaṅgaviśuddhir bodhyaṅgaviśuddhyā mārgaviśuddhir mārgaviśuddhyā āryasatyaviśuddhir āryasatyaviśuddhyā apramāṇaviśuddhir apramāṇaviśuddhyā dhyānaviśuddhir dhyānaviśuddhyā ārūpyaviśuddhir ārūpyaviśuddhyā abhijñāviśuddhir abhijñāviśuddhyā śūnyatānimittāpraṇihitaviśuddhiḥ śūnyatānimittāpraṇihitaviśuddhyā aṣṭavimokṣaviśuddhir aṣṭavimokṣaviśuddhyā navānupūrvavihārasamāpattiviśuddhir navānupūrvavihārasamāpattiviśuddhyā sarvasamādhiviśuddhiḥ sarvasamādhiviśuddhyā sarvadhāraṇīmukhaviśuddhiḥ sarvadhāraṇīmukhaviśuddhyā daśabalavaiśāradyaviśuddhir daśabalavaiśāradyaviśuddhyā pratisaṃvidviśuddhiḥ pratisaṃvidviśuddhyā āveṇikabuddhadharmaviśuddhir āveṇikabuddhadharmaviśuddhyā sarvajñatāviśuddhir (PSP_2-3:158) iti hi sarvajñatāviśuddhiś cāveṇikabuddhadharmaviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.
iti bodhisattvasya yānatrayamārgaviśuddhiḥ

punar aparaṃ subhūte yā prajñāpāramitāviśuddhiḥ sā rūpaviśuddhir yā rūpaviśuddhiḥ sā yāvat sarvākārajñatāviśuddhir iti hi prajñāpāramitāviśuddhiś ca rūpaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnaṃ, vedanāsaṃjñāsaṃskārā yā prajñāpāramitāviśuddhiḥ sā vijñānaviśuddhir yā vijñānaviśuddhiḥ sā sarvākārajñatāviśuddhir iti hi prajñāpāramitāviśuddhiś ca vijñānaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. evaṃ dhyānapāramitāviśuddhir vīryapāramitāviśuddhiḥ kṣāntipāramitāviśuddhiḥ śīlapāramitāviśuddhir yā dānapāramitāviśuddhiḥ sā rūpaviśuddhir yā rūpaviśuddhiḥ sā sarvākārajñatāviśuddhir iti hi dānapāramitāviśuddhiś ca rūpaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnaṃ, vedanāsaṃjñāsaṃskārā yā dānapāramitāviśuddhiḥ sā vijñānaviśuddhir yā vijñānaviśuddhiḥ sā sarvākārajñatāviśuddhir iti hi dānapāramitāviśuddhiś ca vijñānaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.
iti mṛdumṛdumārgaḥ

punar aparam adhyātmaśūnyatāviśuddhyā yāvad abhāvasvabhāvaśūnyatāviśuddhyā sarvākārajñatāviśuddhir iti hy adhyātmaśūnyatāviśuddhiś ca yāvad abhāvasvabhāvaśūnyatāviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. skandhadhātvāyatanapratītyasamutpādaviśuddhyā yāvad daśabalavaiśāradyāveṇikabuddhadharmaviśuddhyā sarvākārajñatāviśuddhir iti hi skandhadhātvāyatanapratītyasamutpādaviśuddhiś ca pāramitā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattyaṣṭavimokṣanavānupūrvavihārasamāpattiśūnyatānimittāpraṇihitābhijñāsarvasamādhisarvadhāraṇīmukhaviśuddhir daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaviśuddhiś ca sarvākārajñatāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam.

punar aparaṃ subhūte sarvākāpajñatāviśuddhiś ca prajñārāramitāviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti mṛdumadhyamārgaḥ

punar aparaṃ subhūte saṃskṛtaviśuddhyā asaṃskṛtaviśuddhir asaṃskṛtaviśuddhyā saṃskṛtaviśuddhir iti hi saṃskṛtaviśuddhiś cāsaṃskṛtaviśuddhiś (PSP_2-3:159) cādvayam etad advaidhīkāram abhinnam acchinnam.

punar aparaṃ subhūte 'tītaviśuddhyānāgataviśuddhir anāgataviśuddhyātītaviśuddhir atītānāgataviśuddhyā pratyutpannaviśuddhiḥ pratyutpannaviśuddhyātītānāgataviśuddhir iti hy atītānāgataviśuddhiś ca pratyutpannaviśuddhiś cādvayam etad advaidhīkāram abhinnam acchinnam. iti mṛdvadhimātrāmārgaḥ

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: gambhiraiṣā bhagavan viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śariputra āha: kasya viśuddhatvāt?

bhagavān āha: rūpasya viśuddhatvāc chānputra gambhīrā viśuddhiḥ. vedanā saṃjñāsaṃskārā vijñānasya viśuddhatvād gambhīrā. evaṃ pṛthivīdhātvabdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātuviśuddhatvād gambhirā. evaṃ cakṣuḥśrotraghrāṇajihvākāyamanoviśuddhatvād gambhīrā. rūpaśabdagandharasasparśadharmaviśuddhatvād gambhīrā. dānaśīlakṣāntivīryadhyānaprajñāpāramitāviśuddhatvād gambhīrā. adhyātmaśūnyatāviśuddhyā gambhīrā, yāvad abhāvasvabhāvaśūnyatāviśuddhyā gambhirā. smṛtyupasthānaviśuddhyā gambhīrā. samyakprahāṇarddhipādendriyabalabodhyaṅgamārgaviśuddhyā gambhīrā. śūnyatānimittāpraṇihitaviśuddhyā gambhīrā. aṣṭavimokṣanavānupūrvavihārasamāpattiviśuddhyā gambhīrā. abhijñāviśuddhyā gambhīrā. sarvasamādhisarvadhāraṇīmukhaviśuddhyā gambhīrā. daśatathāgatabalavaiśāradyapratisaṃvidāveṇikabuddhadharma viśuddhyā gambhīrā. bodhisattvasarvākārajñatāviśuddhyā gambhīrā. iti madhyāmṛdumārgaḥ

śāriputra āha: ālokabhūtā bhagavan prajñāpāramitā.

bhagavān āha: atyantaviśuddhatvāc chāriputrātyantālokaviśuddhiḥ.

śāriputra āha: kasya viśuddhatvāt?

bhagavān āha: prajñāpāramitāviśuddhatvāc chāriputrātyantālokaviśuddhiḥ. evaṃ dhyānapāramitāviśuddhatvād vīryapāramitāviśuddhatvāt kṣāntipāramitāviśuddhatvāc chīlapāramitāviśuddhatvād dānapāramitāviśuddhatvād atyantālokaviśuddhiḥ. adhyātmaśūnyatāviśuddhyā atyantālokaviśuddhiḥ, yāvad abhāvasvabhāvaśūnyatā viśuddhyā atyantālokaviśuddhiḥ. smṛtyupasthānaviśuddhyā atyantālokaviśuddhiḥ. samyakprahāṇarddhipādendriyabalabodhyaṇgamārgaviśuddhyā atyantālokaviśuddhiḥ. āryasatyāpramāṇadhyānaārūpyasamāpattiviśuddhyā atyantālokaviśuddhiḥ. aṣṭavimokṣanavānupūrvavihārasamāpattiviśuddhyā atyantālokaviśuddhiḥ. śūnyatānimittāpraṇihitābhijñāviśuddhyā atyantālokaviśuddhiḥ. sarvasamādhisarvadhāraṇīmukhaviśuddhyā atyantālokaviśuddhiḥ. (PSP_2-3:160) daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaviśuddhyā atyantālokaviśuddhiḥ, yāvat sarvākārajñatāviśuddhyā atyantālokaviśuddhiḥ.
iti madhyamadhyāmārgaḥ

śāriputra āha: apratisaṃdhir bhagavan viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kasyāsaṃkrāntyā viśuddhiḥ?

bhagavān āha: rūpasyāsaṃkrāntir apratisaṃdhir viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāsaṃkrāntir apratisaṃdhir viśuddhiḥ. evaṃ yāvat sarvākārajñatāyā asaṃkrāntir apratisaṃdhir viśuddhiḥ.
iti madhyādhimātrāmārgaḥ

śāriputra āha: asaṃkliṣṭā bhagavan viśuddhiḥ.

bhagavān āha: atyantāsaṃkliṣṭatvāc chāriputra.

śariputra āha: kasya bhagavann asaṃkleśatayā viśuddhiḥ?

bhagavān āha: rūpasya prakṛtyasaṃkliṣṭatvād viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya prakṛtyasaṃkliṣṭatayā viśuddhiḥ. evaṃ yāvat sarvākārajñatāyāḥ prakṛtyasaṃkliṣṭatayā viśuddhiḥ. ity adhimātramṛdumārgaḥ

śāriputra āha: aprāptir anabhisamayā bhagavan viśuddhiḥ.

bhagavān āha: atyantāprāptyanabhisamayatvāc chāriputra.

śāriputra āha: kasya bhagavann aprāptyānabhisamayena viśuddhiḥ?

bhagavān āha: rūpasyāprāptyānabhisamayena viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāprāptyānabhisamayena viśuddhiḥ. evaṃ yāvat sarvākārajñatāyā aprāptyānabhisamayena viśuddhiḥ. ity adhimātramadhyamārgaḥ

śāriputra āha: anabhinivṛttir bhagavan viśuddhiḥ.

bhagavān āha: atyantānabhinivṛttatvāc chāriputra.

śāriputra āha: kasya bhagavann anabhinivṛttyā viśuddhiḥ?

bhagavān āha: rūpasya śāriputrānabhinivṛttyā viśuddhiḥ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānabhinivṛttyā viśuddhiḥ. evaṃ yāvat sarvākārajñatāyā anabhinivṛttyā viśuddhiḥ. ity adhimātrādhimātrāmārgaḥ

śāriputra āha: anupapattir bhagavan kāmadhātor viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavan kāmadhātor anupapattir viśuddhiḥ?

bhagavān āha: kāmadhātusvabhāvānupapattyā śāriputrānupapattir viśuddhiḥ.

śāriputra āha: anupapattir bhagavan rūpadhātor viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.
(PSP_2-3:161)

śāriputra āha: kathaṃ bhagavan rūpadhātor anupapattir viśuddhiḥ?

bhagavān āha: rūpadhātusvabhāvānupapattyā śāriputrānupapattir viśuddhiḥ.

śāriputra āha: anupapattir bhagavann ārūpyadhātor viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavann ārūpyadhātor anupapattir viśuddhiḥ?

bhagavān āha: ārūpyadhātusvabhāvānupapattyā śāriputrānupapattir viśuddhiḥ. iti traidhātukapratipakṣatvaṃ bhāvanāmārgasya

śāriputra āha: na jānīte bhagavan viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavan na jānīte viśuddhiḥ?

bhagavān āha: dharmajaḍatām upādāya śariputra na saṃjānite viśuddhiḥ.

śāriputra āha: rūpaṃ na jānāti bhagavan viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavan rūpaṃ na jānāti viśuddhiḥ?

bhagavān āha: svalakṣaṇaśūnyatām upādāya śariputra rūpaṃ na jānāti viśuddhiḥ.

śāriputra āha: vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ bhagavan na jānāti viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputa.

śāriputra āha: kathaṃ bhagavan vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānāti viśuddhiḥ?

bhagavān āha: svalakṣaṇaśūnyatām upādāya śāriputra vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānāti viśuddhiḥ.

śāriputra āha: sarvadharmān bhagavan na jānāti viśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavān sarvadharmān na jānāti viśuddhiḥ?

bhagavān āha: sarvadharmānupalabdhyā śāriputra sarvadharmān na jānāti. iti jñeyajñānādvayasamatāmārgasya

śāriputra āha: sarvajñatāyā bhagavan prajñāpāramitā nāpakāraṃ karoti nopakāraṃ karoti.

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavan sarvajñatāyāḥ prajñāpāramitā nāpakāraṃ karoti nopakāraṃ karoti?
(PSP_2-3:162)

bhagavān āha: dharmasthititām upādāya śāriputra prajñāpāramitā sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti.

śāriputra āha: prajñāpāramitāviśuddhir bhagavan na kaṃcid dharmaṃ parigṛhṇāti?

bhagavān āha: atyantaviśuddhatvāc chāriputra.

śāriputra āha: kathaṃ bhagavan prajñāpāramitāviśuddhir na kaṃcid dharmaṃ parigṛhṇāti?

bhagavān āha: dharmadhātuparigṛhītām upādāya.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: ātmaviśuddhito bhagavan rūpaviśuddhiḥ.

bhagavān āha: atyantaviśuddhitām upādāya.

subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā rūpaviśuddhiḥ?

bhagavān āha: ātmāsadbhūtatvāt subhūte rūpāsadbhūtatvād atyantaviśuddhiḥ.

subhūtir āha: ātmaviśuddhyā bhagavan vedanāsaṃjñāsaṃskārā vijñānaviśuddhiḥ.

bhagavān āha: atyantaviśuddhitām upādāya.

subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā vedanāsaṃjñāsaṃskārā vijñānaviśuddhiḥ.

bhagavān āha: ātmāsadbhūtatvāt subhūte vedanāsaṃjñāsaṃskārā vijñānāsadbhūtatvād atyantaviśuddhiḥ.

subhūtir āha: ātmaviśuddhyā bhagavan dānapāramitāviśuddhiḥ. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā ātmaviśuddhyā bhagavan prajñāpāramitāviśuddhiḥ. ātmaviśuddhyā bhagavan smṛtyupasthānaviśuddhiḥ. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgānām, ātmaviśuddhyā bhagavaṅ mārgaviśuddhiḥ. ātmaviśuddhyā āryasatyāpramāṇadhyānārūpyasamāḥattiviśuddhiḥ. ātmaviśuddhyā śūnyatānimittāpraṇihitaviśuddhiḥ. ātmaviśuddhyā aṣṭavimokṣanavānupūrvavihārasamāpattiviśuddhiḥ. ātmaviśuddhyā adhyātmaśūnyatāviśuddhiḥ, yāvad abhāvasvabhāvaśūnyatāviśuddhiḥ. ātmaviśuddhyā samādhidhāraṇīmukhaviśuddhiḥ. ātmaviśuddhyā daśabalavaiśāradyapratisaṃvidviśuddhiḥ. ātmaviśuddhyā bhagavann aṣṭādaśāveṇikabuddhadharmaviśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: ātmaviśuddhyā bhagavan sarvadharmaviśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāt subhūte.
(PSP_2-3:163)

subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā sarvadharmaviśuddhiḥ?

bhagavān āha: ātmāsadbhūtatvāt subhūte sarvadharmāsadbhūtatvād viśuddhiḥ.

subhūtir āha: ātmaviśuddhyā bhagavan srotaāpattiphalaviśuddhiḥ, evaṃ sakṛdāgāmiphalānāgāmiphalārhattvapratyekabodhiviśuddhiḥ.

bhagavān āha: svalakṣaṇaśūnyatām upādāya.

subhūtir āha: ātmaviśuddhyā bhagavan bodhiviśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā bodhiviśuddhīḥ?

bhagavān āha: svalakṣaṇaśūnyatām upādāya.

subhūtir āha: ātmaviśuddhyā bhagavan sarvajñatāviśuddhiḥ.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavann ātmaviśuddhyā sarvajñatāviśuddhiḥ?

bhagavān āha: svalakṣaṇaśūnyatām upādāya.

subhūtir āha: dvayaviśuddhir bhagavan na prāptir nābhisamayaḥ.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavan dvayaviśuddhir na prāptir nābhisamayaḥ.

bhagavān āha: asaṃkleśāvyavadānadharmasamatām upādāya.

subhūtir āha: ātmāparyantatayā bhagavan rūpāparyantatā.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavann ātmāparyantatayā rūpāparyantatā viśuddhiḥ?

bhagavān āha: atyantaśūnyatā-anavarāgraśūnyatām upādāya.

subhūtir āha: ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskārā vijñānāparyantatā.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavann ātmāparyantatayā vedanāsaṃjñāsaṃskārā vijñānāparyantatāviśuddhiḥ?

bhagavān āha: atyantaśūnyatā-anavarāgraśūnyatām upādāya.

subhūtir āha: evaṃ bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā.
(PSP_2-3:164)

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavann iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā?

bhagavān āha: mārgākārajñatām upādāyeyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. iti mārgasya codyaparihārācittāntadvayaviśuddhibhāvanāmārga ity uktā mārgajñatā āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyām antadvayaviśuddhiparivarto dvitīyaḥ
(PSP_2-3:165)

Paññcaviṃśatisāhasrikā Prajñāpāramitā III

subhūtir āha: prajñāpāramitā bhagavan bodhisattvānāṃ mahāsattvānāṃ nāpare tīre na pare tīre nobhayam antereṇopalabhyate.

bhagavān āha: atyantaviśuddhatvāt subhūte.

subhūtir āha: kena kāraṇena bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā nāpare tīre na pare tīre nobhayam antareṇopalabhyate?

bhagavān āha: atyantaviśuddhatvāt subhūte tryadhvasamatāṃ sarvadharmāṇam upādāya. ity uktā saṃsāranirvāṇāpratiṣṭhā

subhūtir āha: sacet punar bhagavan mahāyānikaḥ kulaputro vā kuladuhitā vā anupāyakuśala imāṃ prajñāpāramitām evaṃ jñāsyaty upalambhayogena riñciṣyati dūrīkariṣyatīmāṃ prajñāpāramitām.

bhagavān āha: sādhu sādhu subhūte. evam etat subhūte. nāmato 'pi subhūte saṅgo nimittato 'pi subhūte saṅgaḥ. tat kasya hetor? animittā hi subhūte sarvadharmā anāmakāḥ.

subhūtir āha: kathaṃ bhagavan nāmato 'pi saṅgo nimittato 'pi saṅgaḥ?

bhagavān āha: iha subhūte mahāyānikāḥ kulaputrāḥ kuladuhitaro vā prajñāpāramitāṃ nāmato 'pi grahīṣyanti nimittato 'pi grahīṣyanti nimittataś ca nāmataś ca grahītvā prajñāpāramitāṃ riñciṣyanti dūrīkariṣyanti. te prajñāpāramitāṃ manyamānā riñciṣyanti dūrīkariṣyanti prajñāpāramitām. ity uktam anupāyena dūratvam

subhūtir āha: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ svākhyātā ca supariniṣṭhitā cāmī saṅgā amī cāsaṅgāḥ.
(PSP_2-3:166)

ity uktopāyenāpi duratā

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat; katama āyuṣman subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ saṅgaḥ katamo 'saṅgaḥ?

subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ kulaputro vā kuladuhitā vā anupāyakuśalo rūpaṃ śūnyam iti saṃjñāsyate saṅgaḥ, vedanā saṃjñāsaṃskārā vijñānaṃ śūnyam iti saṃjñāsyate saṅgaḥ. evaṃ vyastasamastāni skandhadhātvāyatanāni pratītyasamutpādāṅgāni śūnyānīti saṃjñāsyate saṅgaḥ. dānapāramitā śūnyeti saṃjñāsyate saṅgaḥ, śīlapāramitā śūnyeti saṃjñāsyate saṅgaḥ, kṣāntipāramitā śūnyeti saṃjñāsyate saṅgaḥ, vīryapāramitā śūnyeti saṃjñāsyate saṅgaḥ, dhyānapāramitā śūnyeti saṃjñāsyate saṅgaḥ, prajñāpāramitā śūnyeti saṃjñāsyate saṅgaḥ. evaṃ smṛtyupasthānāni śūnyānīti saṃjñāsyate saṅgaḥ. samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ śūnyā iti saṃjñāsyate saṅgaḥ. āryasatyāni śūnyānīti saṃjñāsyate saṅgaḥ. apramāṇadhyānārūpyasamāpattayaḥ śūnyā iti saṃjñāsyate saṅgaḥ. aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāni śūnyānīti saṃjñāsyate saṅgaḥ. evam abhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni śūnyānīti saṃjñāsyate saṅgaḥ. daśatathāgatabalāni catvāri vaiśāradyāṃ śūnyānīti saṃjñāsyate saṅgaḥ. catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā śūnyā iti saṃjñāsyate saṅgaḥ. sarvajñatā śūnyeti saṃjñāsyate saṅgaḥ.

punar aparam āyuṣman śariputra bodhisattvo mahāsattvo 'nupāyakuśalo 'tītān dharmān atītā dharmā iti saṃjñāsyate saṅgaḥ. anāgatān dharmān anāgatā dharmā iti saṃjñāsyate saṅgaḥ. pratyutpannān dharmān pratyutpannā dharmā iti saṃjñāsyate saṅgaḥ.

punar aparam āyuṣman śāriputra bodhisattvo mahāsattva upalambhayogena prathamacittotpādam upādāya dānapāramitāyāṃ caratīti saṅgaḥ. śīlapāramitāyāṃ caratīti saṅgaḥ, kṣāntipāramitāyāṃ caratīti saṅgaḥ, vīryapāramitāyāṃ caratīti saṅgaḥ, dhyānapāramitāyāṃ caratīti saṅgaḥ, prajñāpāramitāyāṃ caratīti saṅgaḥ. smṛtyupasthāneṣu caratīti saṅgaḥ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣu caratīti saṅgaḥ. evam apramāṇadhyānārūpyasamāpattisu caratīti saṅgaḥ. āryasatyeṣu śūnyatānimittāpraṇihiteṣv aṣṭavimokṣeṣu (PSP_2-3:167) navānupūrvavihārasamāpattiṣv abhijñāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu caratīti saṅgaḥ. daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caratīti saṅagḥ, yāvat sarvajñatāyāṃ caratīti saṅgaḥ. iti vipakṣaḥ

yat punar āyuṣman śāriputraivaṃ vadasi, katamo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratām asaṅga iti. na khalu punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakuśalasyaivaṃ bhavati, na rūpaṃ rūpaṃ saṃjānīte, evaṃ vedanāsaṃjñāsaṃskārā na vijñānaṃ vijñānaṃ saṃjānīte. nātītā dharmā atītān dharmān saṃjānīte. nānāgatā dharmā anāgatān dharmān saṃjānīte. na pratyutpannā dharmāḥ pratyutpannān dharmān saṃjānite. na khalu punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakuśalasyaivaṃ bhavati, ahaṃ dānaṃ dadāmi, asmai dānaṃ dadāmi, idaṃ dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmi, idaṃ śīlaṃ rakṣāmi, ebhyaḥ śīlaṃ rakṣāmi, ahaṃ kṣāntiṃ bhāvayāmi, imāṃ kṣāntiṃ bhāvayāmi, eṣu kṣāntiṃ bhāvayāmi, ahaṃ vīryaṃ ārabhe, idaṃ vīryam ārabhe, eṣām arthāya vīryam ārabhe, ahaṃ dhyānaṃ samāpadye, idaṃ dhyānaṃ samāpadye, evaṃ dhyānaṃ samāpadye, ahaṃ prajñāṃ bhāvayāmi, imāṃ prajñāṃ bhāvayāmi, asmai prajñāṃ bhāvayāmi, ahaṃ puṇyaṃ prasavāmi, evaṃ puṇyaṃ prasavāmi, ahaṃ bodhisattvaniyāmam avakramāmi, ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi, ahaṃ sattvān paripācayiṣyāmi, ahaṃ sarvajñatām anuprāpsye, sarve ta āyuṣman śāriputra bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratām upāyakuśalānāṃ vikalpā na santi. tat kasya hetoḥ? adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāyādhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, ime ta āyuṣman śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakuśalasyāsaṅgaḥ. iti pratipakṣaḥ

atha khalu śakro devānām indraḥ sthaviraṃ subhūtim etad avocat: katamena bhadanta subhūte paryāyeṇa bodhisattvasya mahāsattvasya saṅgo bhavati?

subhūtir āha: iha kauśika bodhisattvaś cittaṃ saṃjānīte. dānaṃ saṃjānīte. evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāṃ saṃjānīte. adhyātmaśūnyatāṃ saṃjānīte, bahirdhāśūnyatāṃ saṃjānīte, adhyātmabahirdhāśūnyatāṃ saṃjānite, yāvad abhāvasvabhāvaśūnyatāṃ saṃjānīte. evaṃ saptatriṃśadbodhipakṣyān dharmān āryasatyāny apramāṇadhyānārūpyasamāpattīḥ śūnyatānimittāpraṇihitābhijñāḥ samādhīn dhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ. (PSP_2-3:168) pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān saṃjānīte. buddhān bhagavataḥ saṃjānīte. buddhāvaropitakuśalamūlāni saṃjānīte tāni sarvāṇy abhisaṃkṣipya piṇḍayitvā tulayitvā anuttarāyai samyaksaṃbodhaye pariṇāmayati. ayaṃ kauśika bodhisattvasya mahāsattvasya saṅgaḥ, yena na śaknoty asaṅgāyāṃ prajñāpāramitāyāṃ caritum. tat kasya hetoḥ.? na hi kauśika rūpasya prakṛtiḥ śakyā pariṇāmayituṃ, na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñānasya kauśika prakṛtiḥ śakyā pariṇāmayitum. evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya na ca śakyā prakṛtiḥ pariṇāmayitum. evaṃ pāramitānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyānām apramāṇadhyānārūpyasamāpattīnāṃ śūnyatānimittāpraṇihitānām aṣṭānāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāin abhijñānāṃ samādhīnāṃ dhāraṇīmukhānāṃ sarvaśūnyatānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikānāṃ buddhadharmāṇāṃ na śakyā prakṛtiḥ pariṇāmayitum. na hi kauśika sarvākārajñatāyāḥ prakṛtiḥ. śakyā pariṇāmayitum. iti punarvipakṣaḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena parān saṃdarśayitukāmena samādāpayitukāmena samuttejayitukāmena saṃpraharṣayitukāmenānuttarāyai samyaksaṃbodhaye yathā bhūtānugamena mānasena pare saṃdarśayitavyāḥ samādāpayitavyāḥ samuttejayitavyāḥ saṃpraharṣayitavyāḥ. tathā ca punaḥ saṃpraharṣayitavyā yathā bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na vikalpam āpadyate, ahaṃ dānaṃ dadāmi, ahaṃ śīlaṃ rakṣāmy, ahaṃ kṣāntiṃ bhāvayāmy, ahaṃ vīryam ārabhe, 'haṃ dhyānaṃ samāpadye, 'haṃ prajñāṃ bhāvayāmy, aham adhyātmaśūnyatāyāṃ carāmy, ahaṃ bahirdhāśūnyatāyāṃ carāmy, aham adhyātmabahirdhāśūnyatāṃ carāmy, ahaṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carāmy, ahaṃ saptatriṃśadbodhipakṣyān dharmān bhāvayāmy, aham āryasatyāni bhāvayāmy, aham apramāṇadhyānārūpyasamāpattīḥ samāpadye, 'haṃ śūnyatānimittāpraṇihitaṃ bhāvayāmy, aham aṣṭavimokṣān bhāvayāmy, ahaṃ navānupūrvavihārasamāpattīḥ samāpadye, 'haṃ samādhiṃ samāpadye, 'haṃ dhāraṇīmukhāni samāpadye, 'haṃ daśabalavaiśāradyāni pratisaṃvidāveṇikān buddhadharmān bhāvayāmy, ahaṃ bodhaye carāmīty. evaṃ bodhisattvo mahāsattvaḥ paraṃ saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati, ātmānaṃ ca na kṣiṇoti, parāṃś ca buddhānujñātāyāṃ samādāpariāyāṃ saṃpraharṣayaty, evaṃ hi kauśika bodhisattvena mahāsattvenānuttarāyai samyaksaṃbodhaye (PSP_2-3:169) saṃdarśayitavyaḥ samādāpayitavyaḥ samuttejayitavyaḥ saṃpraharṣayitavyaḥ. evaṃ hi kulaputreṇa vā kuladuhitrā vā sarvāḥ saṅgakoṭyaḥ parivarjitā bhaviṣyanti. iti punarpratipakṣaḥ

atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayāmāsa: sādhu sādhu subhūte yas tvaṃ bodhisattvānāṃ mahāsattvānām imāḥ saṅgakoṭir uddiśasi. aparās te subhūte saṅgakoṭīḥ sūkṣmatarā nirdekṣyāmi tāḥ śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te. evaṃ bhagavann ity āyuṣmān subhūtir bhagavataḥ pratyaśrauṣīt.

bhagavān etad avocat: iha subhūte kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau saṃprasthitas tathāgatān nimittato manasikaroti yāvat subhūte nimittaṃ tāvat saṅgaḥ. yad api teṣāṃ tathāgatānāṃ prathamacittotpādam upādāya yāvac cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhānāṃ yāvad anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvat saddharmasthitir etasminn antare yat kiṃcit kuśalamūlaṃ tat sarvaṃ nimittato manasikaroti manasikṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, yāvat subhūte nimittato manasikaroti tāvat saṅgaḥ. yāny api teṣāṃ tathāgatānāṃ sarvasaṅgāpagatānāṃ sarvasaṅgāpagatāni kuśalamūlāni, tato 'nyeṣām api sattvānāṃ yāni kuśalamulāni tāny api nimittato manasikaroti manasikṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, yāvat subhūte nimittato manasikaroti tāvat saṅgaḥ. tat kasya hetor? na hi te tathāgatā nimittato manasikartavyā, na ca teṣām anyeṣāṃ vā kuśalamūlāni nimittato manasikartavyāni. iti sūkṣmasaṅgaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: gambhirā bhagavan prajñāpāramitā.

bhagavān āha: prakṛtiviviktatvāt subhūte sarvadharmāṇām.

subhūtir āha: namasikaromi bhagavan prajñāpāramitāyai.

bhagavān āha: tathā hi subhūte akṛtā prajñāpāramitānabhisaṃskṛtā na sā kenacic chakyābhisaṃboddhum. iti dharmagambhīryam

subhūtir āha: sarvadharmā bhagavan durabhisaṃbodhāḥ.

bhagavān āha: tathā hi subhūte na dve dharmaprakṛtī ekaiva subhūte (PSP_2-3:170) dharmaprakṛtir, yā ca buddhadharmaprakṛtiḥ. sāprakṛtiḥ, yāprakṛtiḥ sā prakṛtir, yā prakṛtiḥ sānabhisaṃskṛtaḥ. evaṃ hi subhūte bodhisattvena mahāsattvena ekāṃ prakṛtim aprakṛtim anabhisaṃskṛtiṃ jānatā paśyatā sarvāḥ saṅgakoṭyo vivarjitā bhavanti. iti sarvasaṅgavarjanam

subhūtir āha: durabhisaṃbodhā bhagavan prajñāpāramitā.

bhagavān āha: tathā hi subhūte prajñāpāramitā na kenacid dṛṣṭā na śrutā na matā na vijñātā nābhisaṃbuddhā. iti durbodhatā

subhūtir āha: acintyā bhagavan prajñāpāramitā.

bhagavān āha: tathā hi subhūte prajñāpāramitā na kenacid vijñātā, na rūpeṇa na vedanayā na saṃjñayā na saṃskārair na vijñānena jñātā yāvan na vyastasamastaiḥ skandhadhātvāyatanaiḥ pratītyasamutpādāṅgair na pāramitābhir na bodhipakṣyair dharmair nāpramāṇadhyānārūpyasamāpattibhir nāṣṭavimokṣair na navabhir anupūrvavihārasamāpattibhir na śūnyatānimittāpraṇihitair nābhijñābhir na sarvaśūnyatābhir na sarvasamādhibhir na sarvadhāraṇīmukhair na tathāgatabalair na vaiśāradyair na pratisaṃvidbhir nāveṇikair buddhadharmair jñātā.

subhūtir āha: kārikā bhagavan prajñāpāramitā.

bhagavān āha: sarvadharmānupalabdhitaḥ kārikā subhūte prajñāpāramitā. ity acintyatvam ity uktau vipakṣapratipakṣau

subhūtir āha: kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran, saced rūpe na carati carati prajñāpāramitāyāṃ, saced na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne na carati carati prajñāpāramitāyām. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu na carati carati prajñāpāramitāyām. evaṃ sarvapāramitāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu smṛtyupasthāneṣu samyakprahāṇarddhipādendriyabalabodhyaṅgeṣv āryāṣṭāṅge mārge na carati carati prajñāpāramitāyām. āryasatyeṣu na carati carati prajñāpāramitāyām. aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattisu śūnyatānimittāpraṇihiteṣu na carati carati prajñāpāramitāyām. daśasu tathāgatabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu na carati carati prajñāpāramitāyām. sarvajñatāyām api na carati carati prajñāpāramitāyām.
iti rūpādiprayogaḥ
(PSP_2-3:171)

saced rūpaṃ na nityaṃ nānityam iti carati carati prajñāpāramitāyāṃ, rūpaṃ na sukhaṃ na duḥkham iti carati carati prajñāpāramitāyāṃ, rūpaṃ nātmā nānātmeti carati carati prajñāpāramitāyāṃ, rūpaṃ na śubhaṃ nāśubham iti carati carati prajñāpāramitāyāṃ, vedanāsaṃjñāsaṃskārā vijñānaṃ na nityaṃ nānityam iti carati carati prajñāpāramitāyāṃ, vijñānaṃ na sukhaṃ na duḥkhaṃ iti carati carati prajñāpāramitāyāṃ vijñānaṃ nātmā nānātmeti carati carati prajñāpāramitāyāṃ vijñānaṃ na śubhaṃ nāśubham iti carati carati prajñāpāramitāyām. evaṃ vyastasamastaskandhadhātvāyatanāni pratītyasamutpādāṅgāni smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvajñatā na nityā nānityeti carati carati prajñāpāramitāyāṃ, sarvajñatā na sukhā na duḥkheti carati carati prajñāpāramitāyāṃ, sarvajñatā nātmā nānātmeti carati carati prajñāpāramitāyāṃ, sarvajñatā na śubhā nāśubheti carati carati prajñāpāramitāyām. tat kasya hetoḥ? na tad rūpaṃ tathā saṃvidyate yasya nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śubhaṃ vā aśubhaṃ vā, vedanāsaṃjñāsaṃskārā na tad vijñānaṃ tathā saṃvidyate yasya nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śubhaṃ vā aśubhaṃ vā. evaṃ vyastasamastaskandhadhātvāyatanapratītyasamutpādapāramitābodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvan na sā sarvajñatā tathā saṃvidyate yasyā nityaṃ vā anityaṃ vā sukhaṃ vā duḥkhaṃ vā ātmā vā anātmā vā śubhaṃ vā aśubhaṃ vā. iti rūpādyanityādiprayogaḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran saced rūpam aparipūrṇaṃ paripūrṇam iti na carati carati prajñāpāramitāyāṃ, vedanāsaṃjñāsaṃskārā vijñānam aparipūrṇaṃ paripūrṇam iti na carati carati prajñāpāramitāyām, evaṃ skandhadhātvāyatanapratītyasamutpādāṅgāny aparipūrṇāni paripūrṇānīti na carati carati prajñāpāramitāyām. evaṃ sarvapāramitāḥ (PSP_2-3:172) sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāny aparipūrṇāni paripūrṇānīti na carati carati prajñāpāramitāyām. evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpāramitāyām. evam āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ, aṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpāramitāyām. evaṃ daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpāramitāyāṃ yāvat sarvajñatā aparipūrṇāḥ paripūrṇā iti na carati carati prajñāpārainitāyāṃ. tat kasya hetoḥ? rūpasyāparipūrṇatā paripūrṇatā vā yā na tad rūpam evam api na carati carati prajñāpāramitāyāṃ, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāparipūrṇatā paripūrṇatā vā yā na tad vijñānam evam api na carati carati prajñāpāramitāyām. evaṃ yāvat sarvajñatāyā aparipūrṇatā paripūrṇatā vā yā na sā sarvajñatā evam api na carati carati prajñāpāramitāyām. iti rūpādyaparipūriprayoga.

evam ukte āyuṣmān subhūtir bhagavantam etad avocat: āścaryaṃ bhagavan yāvad ayaṃ bodhisattvānāṃ mahāsattvānāṃ saṅgaś cāsaṅgaś cākhyātaḥ.

bhagavān āha: evam etat subhūte svākhyātaḥ. subhūte tathāgatenārhatā samyaksaṃbuddhena bodhisattvānāṃ mahāsattvānāṃ saṅgaś cāsaṅgaś ca.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ saṅgam asaṅgam iti na carati carati prajñāpāramitāyāṃ, vedanāsaṃjñāsaṃskārā vijñānaṃ saṅgam asaṅgam iti na carati carati prajñāpāramitāyām. cakṣuḥ saṅgam asaṅgam iti na carati carati prajñāpāramitāyām, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ saṅgam asaṅgam iti na carati carati prajñāpāramitāyām. evaṃ sarvāyataneṣu dhātuṣu ca dānapāramitā sasaṅgāsaṅgeti na carati, carati prajñāpāramitāyām, evaṃ śīlaṃ kṣāntiṃ vīryaṃ dhyānaṃ prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām. evaṃ saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayaḥ sasaṅgā asaṅgā iti na carati carati prajñāpāramitāyāṃ, śūnyatānimittāpraṇihitāny abhijñāḥ sarvaśūnyatāḥ sasaṅgā asaṅgā iti na carati caṛati prajñāpāramitāyām. evaṃ daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saṛvajñatā sasaṅgāsaṅgeti (PSP_2-3:173) na carati carati prajñāpāramitāyām.

evaṃ caran subhūte bodhisattvo mahāsattvo na rūpaṃ sasaṅgam asaṅgam iti, na vedanā na saṃjñā na saṃskārā na vijñānaṃ sasaṅgam asaṅgam iti saṃjānīte. evaṃ skandhadhātvāyatanapratītyasamutpādapāramitāśūnyatābodhipakṣyā dharmā āryasatyāpramāṇadhyānārūpyasamāpattayo 'bhijñāśūnyatānimittāpraṇihitasamādhidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā na sasaṅgā asaṇgā iti saṃjānīte. prajñāpāramitāyāṃ caran sarvajñatā na sasaṅgāsaṅgeti saṃjānīte. na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabodhir nānuttarā samyaksaṃbodhiḥ. sasaṅgāsaṅgeti saṃjānīte. iti rūpādiṣv asaṅgaprayogaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: āścaryam etad bhagavan yāvad iyaṃ gambhīrā prajñāpāramitā deśyamānāpi na hīyate, adeśyamānāpi na hīyate, deśyamānāpi na vardhate, adeśyamānāpi na vardhate.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte prajñāpāramitā deśyamānāpi na hīyate, adeśyamānāpi na hīyate, deśyamānāpi na vardhate, adeśyamānāpi na vardhate. tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhann ākāśasya varṇaṃ bhāṣeta avarṇaṃ vā, na khalu punar ākāśasya varṇe bhāṣyamāṇe vṛddhir avarṇe bhāṣyamāṇe hāniḥ, na cākāśaṃ varṇena vardhate avarṇena hīyate.
ity adhikāraprayogaḥ

tadyathāpi nāma subhūte māyāpuruṣo varṇe bhāṣyamāṇe na vardhate, avarṇe bhāṣyamāṇe na parihīyate, varṇe bhāṣyamāṇe nānunīyate, avarṇe bhāṣyamāṇena pratihanyate. evam eva subhūte yā dharmāṇāṃ dharmatā sā deśitāpi tāvaty eva, adeśitāpi tāvaty eva. ity akartṛprayogaḥ

subhūtir āha: duṣkarakārako bhagavan bodhisattvo mahāsattvo yaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ na saṃsīdati, na vipṛṣṭhībhavati mānasam, atra ca prajñāpāramitāyāṃ yogam āpadyate, na ca pratyudāvartate 'nuttarāyāḥ samyaksaṃbodheḥ. tat kasya hetoḥ? ākāśabhāvanaiṣā bhagavan yad uta prajñāpāramitābhāvanā, na cākāśe prajñāpāramitā prajñāyate, na dhyānapāramitā na vīryapāramitā na kṣāntipāramitā na śīlapāramitā na dānapāramitā prajñāyate. nākāśe rūpaṃ prajñāyate, na vedanā na saṃjñā na (PSP_2-3:174) saṃskārā nākāśe vijñāyate. nākāśe 'dhyātmaśūnyatā prajñāyate, na bahirdhāśūnyatā prajñāyate, nādhyātmabahirdhāśūnyatā prajñāyate, yāvan nābhāvasvabhāvaśūnyatā prajñāyate. nākāśe smṛtyupasthānāni prajñāyante. nākāśe samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāḥ prajñāyante. nākāśa āryasatyāni prajñāyante. nākāśe 'pramāṇadhyānārūpyasamāpattayaḥ prajñāyante. nākāśe 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ prajñāyante. nākāśe śūnyatānimittāpraṇihitābhijñāḥ prajñāyante. nākāśe samādhidhāraṇīmukhāni prajñāyante. nākāśe samādhidhāraṇīmukhāni prajñāyante. nākāśe śamathavipaśyanā prajñāyate. nākāśe daśatathāgatabalāni prajñāyante. nākāśe catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ prajñāyante. nākāśe 'ṣṭādaśāveṇikā buddhadharmāḥ prajñāyante. nākāśe srotaāpattiphalaṃ prajñāyate. nākāśe sakṛdāgāmiphalaṃ prajñāyate. nākāśe 'nāgāmiphalaṃ prajñāyate. nākāśe 'rhattvaṃ prajñāyate. nākāśe pratyekabodhiḥ prajñāyate. nākāśe 'nuttarā samyaksaṃbodhiḥ prajñāyate.

subhūtir āha: namaskaromi bhagavan bodhisattvebhyo mahāsattvebhyo yair ayaṃ saṃnāhaḥ saṃnaddhaḥ. ākāśasya te bhagavan kṛtaśaḥ prayoktukāmā yatitukāmā dhyāyatukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. ākāśaṃ te bhagavan parimocayitukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. mahāsaṃnāhasaṃnaddhās te bhagavan bodhisattvā mahāsattvā ye ākāśasamānāṃ dharmāṇāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. ity uddeśaduṣkaratāprayogaḥ

ākāśaṃ te bhagavann antarīkṣam utkṣeptukāmā ye sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyante. iti prayogaduṣkaratāprayogaḥ

mahāvīryapāramitāprāptās te bhagavan bodhisattvā mahāsattvā ye sattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmāḥ. tat kasya hetoḥ? saced bhagavann ayaṃ trisāhasramahāsāhasro lokadhātus tathāgataiḥ paripūrṇaḥ syāt, tadyathāpi nāma naḍasvanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā, te tathāgatāḥ kalpaṃ vā kalpāvaśeṣaṃ vā dharmaṃ deśayeyuḥ, ekaikaś ca tathāgato 'prameyān asaṃkhyeyān aparimānān sattvān parinirvāpayet, na ca bhagavan sattvadhātor ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate. tat kasya hetoḥ? sattvāsadbhūtatām upādāya, sattvaviviktatām upādāya. evam ekaikasyāṃ diśi yāvad daśasu dikṣu sarvalokadhātavas tathāgataiḥ paripūrṇā (PSP_2-3:175) bhaveyuḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā, te ca tathāgatās tiṣṭhantaḥ kalpaṃ vā kalpāvaśeṣaṃ vā dharmaṃ deśayeyuḥ, ekaikaś ca tathāgato 'prameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayet, na ca bhagavan sattvadhātor ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate. tat kasya hetoḥ? sattvāsadbhūtatām upādāya, sattvaviviktatām upādāya. anena bhagavan paryāyeṇaivaṃ vadāmi; ākāśaṃ te bhagavan parimocayitukāmā ye sattvānāṃ kṛtaśo 'nuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmāḥ. iti kāritraduṣkaratāprayogaḥ.

atha khalv anyatarasya bhikṣor etad abhavat: namaskaromi bhagavan bhagavatyai prajñāpāramitāyai yatra na kaścid dharma upalabhyate na nirudhyate, śīlaskandhaś ca prajñāyate, samādhiskandhaś ca prajñāyate, prajñāskandhaś ca prajñāyate, vimuktiskandhaś ca prajñāyate, vimuktijñānadarśanaskandhaś ca prajñāyate, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabuddhatvaṃ prajñāyate, tathāgato 'rhan samyaksaṃbuddhaḥ prajñāyate, trīṇi ratnāni prajñāyante, buddhadharmasaṃgharatnāni prajñayante, dharmacakrapravartanaṃ prajñāyate. ity avandhyaprayogaḥ

atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: yo bhadanta subhūte gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo yogam āpatsyate kva yogam āpatsyate?

subhūtir āha: ākāśe sa kauśika yogam āpatsyate yo 'tra gambhīrāyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ maṃsyate.

atha khalu śakro devānām indro bhagavantam etad avocat: yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati kāmam ahaṃ bhagavaṃs tasya rakṣāvaraṇaguptiṃ saṃvidhāsyāmi.

subhūtir āha: samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya rakṣāvaraṇaguptiṃ saṃvidhātum icchasi?

śakra āha: nāhaṃ bhadanta subhūte taṃ dharmaṃ samanupaśyāmi yasya rakṣāvaraṇaguptiṃ saṃvidhāsyāmi.

subhūtir āha: sacet kauśika kulaputrā vā kuladuhitaro vā yathopadiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyanti saivaiṣāṃ rakṣāvaraṇaguptir bhaviṣyati. atha (PSP_2-3:176) virahitā bhaviṣyanti yathopadiṣṭayā prajñāpāramitayā lapsyante teṣāṃ manuṣyāś cāmanuṣyāś cāvatāram. ākāśasya sa kauśika rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta, yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta. tat kiṃ manyase? kauśika pratibalas tvaṃ māyāmarīcisvapnapratiśrutkāpratibhāsaprativiṃbagandharvanagarāṇāṃ rakṣāvaraṇaguptiṃ saṃvidhātum.

śakra āha: no bhadanta subhūte.

subhūtir āha: evam eva kauśika yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta, sa yāvad eva vighātasya klamathasya ca bhāgī syāt tat kiṃ manyase? kauśika pratibalas tvaṃ tathāgatasya vā tathāgatanirmitasya vā rakṣāvaraṇaguptiṃ saṃvidhātum.

śakra āha: no bhadanta subhūte.

subhūtir āha: evam etat kauśika yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta sa yāvad eva vighatasya klamathasya ca bhāgī syāt. tat kiṃ manyase? kauśika pratibalastvaṃ dharmadhātor bhūtakoṭes tathatāyā acintyadhāto rakṣāvaraṇaguptiṃ saṃvidhātum.

śakra āha: no bhadanta subhūte.

subhūtir āha: evam eva kauśika yo bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta sa yāvad eva vighatasya klamathasya ca bhāgī syāt. ity aparapratyayaprayogaḥ

śakra āha: kiyatā bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā svapnopamāḥ sarvadharmā māyopamā marīcyupamāḥ pratiśrutkopamāḥ pratibhāsopamā gandharvanagaropamā nirmitopamāḥ sarvadharmāś caparijñātā bhavanti.

subhūtir āha: yadā bodhisattvā mahāsattvāḥ svapnam api na manyante, svapnena na manyante, svapnaṃ mameti na manyante, svapne 'pi na manyante. evaṃ yāvad nirmitam api na manyante, nirmitena na manyante, nirmitaṃ mameti na manyante, nirmite 'pi na manyante, tadā bodhisattvair mahāsattvaiḥ svapnopamāḥ sarvadharmā yāvan nirmitopamāś ca sarvadharmāḥ parijñātā bhavanti. iti saptavidhābhijñānaprayoga ity uktaḥ prayogaḥ

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran (PSP_2-3:177) rūpaṃ na manyate, rūpeṇa na manyate, rūpaṃ mameti na manyate, rūpe 'pi manyate. svapnaṃ na manyate, svapnena na manyate, svapnaṃ mameti na manyate, svapne 'pi na manyate, yāvan nirmitaṃ na manyate, nirmitena na manyate, nirmitaṃ mameti na manyate, nirmite 'pi na manyate, vedanāsaṃjñāsaṃskārā vijñānaṃ na manyate, vijñānena na manyate, vijñānaṃ mameti na manyate, vijñāne 'pi na manyate. evaṃ vyastasamastāḥ skandhadhātvāyatanāni pratityasamutpādaḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśadbodhipakṣyā dharmā āryasatyāny apramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitāny abhijñā daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā yāvat sarvajñatāṃ na manyate, sarvajñatayā na manyate, sarvajñatāṃ mameti na manyate, sarvajñatāyām api na manyate, svapnaṃ na manyate, svapnena na manyate, svapnaṃ mameti na manyate, svapne 'pi na manyate, yāvan nirmitaṃ na manyate, nirmitena na manyate, nirmitaṃ mameti na manyate, nirmite 'pi na manyate. ity uktā prayogasamatā

atha khalu buddhānubhāvena ye 'smiṃs trisāhasre mahāsāhasre lokadhātau cāturmahārājakāyikā devās trāyastriṃṣā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ, yāvac chuddhāvasakāyikā devaputrās te sarve divyāni candanacūrṇāny abhyavakīrya yena bhagavāṃs tenopasaṃkrāmanti sma, upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte 'tiṣṭhan.

atha khalu catvāro mahārājānaḥ śakraś ca brahmāṇaś ca yāvac chuddhāvāsakāyikāś ca devaputrā buddhānubhāvena buddhasahasraṃ samanvāharanti sma, dharmaṃ deśayamānam ebhir evākṣarair ebhir eva nāmadheyaiḥ subhūtināmadheyair bhikṣubhir imām eva prajñāpāramitāṃ paripraśnīkṛtāṃ, deśayamānaṃ śakrāś ca devānām indrāḥ paripraśnayantīmām eva prajñāpāramitām. evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām ūrdhvam adho dikṣu sarvatra buddhasahasraṃ samanvāharanti sma, dharmaṃ deśayamānam ebhir evākṣarair ebhir eva nāmadheyaiḥ subhūtināmadheyair eva bhikṣubhir imām eva prajñāpāramitāṃ paripraśnīkṛtāṃ, deśayamānaṃ sarvatra ca śakrāś ca devānām indrāḥ paripraśnayantimām eva prajñāpāramitām.

atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: asminn eva subhūte pṛthivīpradeśe maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya imām eva prajñāpāramitāṃ bhāṣiṣyate. asminn eva pṛthivīpradeśe ye 'pi te bhaviṣyantiha bhadrakalpe tathāgatā arhantaḥ samyaksaṃbuddhās (PSP_2-3:178) te 'py anuttarāṃ samyaksaṃbodhim abhisaṃbudhya imām eva prajñāpāramitāṃ bhāṣiṣyante. iti ṣoḍaśakṣaṇadarśanamārgasākṣibhāvajñāpanam

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamair bhagavann ākāraiḥ katamair liṅgaiḥ katamair nimittair maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya imāṃ prajñāpāramitāṃ bhāṣiṣyate?

bhagavān āha: iha subhūte maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya na rūpaṃ nityam anityaṃ veti dharmaṃ deśayiṣyati. evaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā, na rūpaṃ śubham aśubhaṃ veti dharmaṃ deśayiṣyati. na rūpaṃ baddhaṃ muktaṃ veti dharmaṃ deśayiṣyati. evaṃ vedanāsaṃjñāsaṃskārā na vijñānaṃ nityam anityaṃ veti dharmaṃ deśayiṣyati. evaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na vijñānaṃ śubham aśubhaṃ veti dharmaṃ deśayiṣyati. na vijñānaṃ baddhaṃ muktaṃ veti dharmaṃ deśayiṣyati. na rūpam atītaṃ nānāgataṃ na pratyutpannam iti dharmaṃ deśayiṣyati. evaṃ na vedanā na saṃjñā na saṃskārā na vijñānam atītaṃ nānāgataṃ na pratyutpannam iti dharmaṃ deśayiṣyati. evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu sarvapāramitāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu saptatriṃśadbodhipakṣeṣu dharmeṣv āryasatyeṣv apramāṇadhyānārūpyasamāpattiṣv aṣṭasu vimokṣeṣu navānupūrvavihārasamāpattiṣu śūnyatānimittāpraṇihiteṣv abhijñāsu daśabaleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikeṣu buddhadharmeṣu yāvat sarvajñatā nātītā nānāgatā na pratyutpanneti evaṃ dharmaṃ deśayiṣyati. iti duṣkhe dharmajñānakṣāntiḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: kathaṃ punar bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmaṃ deśayiṣyatīti?

bhagavān āha: rūpam atyantaviśuddham atyantaviśuddham iti dharmaṃ deśayiṣyati, vedanāsaṃjñāsaṃskārā vijñānam atyantaviśuddham atyantaviśuddham iti dharmaṃ deśayiṣyati. evaṃ skandhadhātvāyatanapratītyasamutpādapāramitā śūnyatā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇitābhijñā daśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmāḥ samādhidhāraṇīmukhāni yāvat sarvajñatātyantaviśuddhātyantaviśuddḥśti dharmaṃ deśayiṣyati.
(PSP_2-3:179)
iti duṣkhe dharmajñānam

subhūtir āha: pariśuddhā bhagavan prajñāpāramitā.

bhagavān āha: rūpapariśuddhatvāt subhūte pariśuddhā prajñāpāramitā, vedanāsaṃjñāsaṃskārā vijñānapariśuddhatvāt subhūte pariśuddhā prajñāpāramitā. evaṃ skandhadhātvāyatanapratītyasamutpādapāramitābodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣanavānupūrvavīhārasamāpattayaḥ śūnyatānimittāpraṇihitābhijñā daśabalavaiśāradyapratisaṃvidāveṇikabuddadharmā yāvat sarvajñatāpariśuddhatvāt subhūte pariśuddhā prajñāpāramitā. iti duṣkhe 'nvayajñānakṣāntiḥ.

subhūtir āha: tat kasya heter? bhagavan rūpasya pariśuddhatvāt pariśuddhā prajñāpāramitā, kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ kathaṃ vijñānasya pariśuddhatvāt pariśuddhā prajñāpāramitā? evaṃ skandhadhātvāyatanapratītyasamutpāda pāramitā bodhipakṣyadharmāryasatyāpramāṇadhyānārūpyasamāpattayo 'ṣṭavimokṣanavānupūrvavihārasamāpattayḥ śūnyatānimittāpraṇihitābhijñā daśabalavaiśāradyapratisaṃvidāveṇikā buddhadharmāḥ, yāvat sarvajñatāyāḥ pariśuddhatvāt pariśuddhā prajñāpāramitā?
bhagavān āha: rūpasya subhūte notpādo na nirodho na saṃkleśo na vyavadānaṃ rūpapariśuddhir, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya subhūte notpādo na nirodho na saṃkleśo na vyavadānaṃ vijñānapariśuddhiḥ. evaṃ skandhadhātvāyatanapratītyasmutpādāṅgānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ sarvadhāraṇīmukhānāṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇām āryasatyāpramāṇadhyānārūpyasamāpattināṃ śūnyatānimittāpraṇihititānām abhijñānāṃ daśānāṃ tathāgatabalānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ notpādo na nirodho na saṃkleśo na vyavadānaṃ buddhadharmapariśuddhiḥ, sarvajñatāyā notpādo na nirodho na saṃkleśo na vyavadānaṃ sarvajñatāpariśuddhiḥ. iti duṣkhe 'nvayajñānam

punar aparaṃ subhūte ākāśapariśuddhyā pariśuddhā prajñāpāramitā.

subhūtir āha: kathaṃ punar bhagavann ākāśapariśuddhyā pariśuddhā prajñāpāramitā?

bhagavān āha: ākāśavad rūpasya yāvat sarvajñatāyā anutpādānirodhāsaṃkleśāvyavadānapariśuddhyā pariśuddhā prajñāpāramitā. iti samudaye dharmajñānakṣāntiḥ

ākāśanirupalepatvāt subhūte pariśuddhā prajñāpāramitā.
(PSP_2-3:180)

subhūtir āha: kathaṃ bhagavann ākāśanirupaletvāt pariśuddhā prajñāpāramitā?

bhagavān āha: ākāśavad rūpasya yāvat sarvajñatāyā nirupalepatvāt pariśuddhā prajñāpāramitā. iti samudaye dharmajñānam

punar aparaṃ subhūte ākāśāgrāhyatvāt pariśuddhā prajñāpāramitā.

subhūtir āha: kathaṃ bhagavann ākāśāgrāhyatvāt pariśuddhā prajñāpāramitā?

bhagavān āha: ākāśavad rūpasya yāvat sarvajñatāyā agrāhyatvāt pariśuddhā prajñāpāramitā. iti samudaye 'nvayajñānakṣāntiḥ

ākāśāvyāhāratayā subhūte pariśuddhā prajñāpāramitā.

subhūtir āha: kathaṃ bhagavann ākāśāvyāhāratayā pariśuddhā prajñāpāramitā?

bhagavān āha: tadyathāpi subhūte ākāśe pratiśrutkā dvayasya śabdaḥ evam eva subhūte ākāśavad rūpasya yāvat sarvajñatāyā apravyāhāratayā pariśuddhā prajñāpāramitā. iti samudaye 'nvayajñānam

ākāśāpravyāhāratayā subhūte pariśuddhā prajñāpāramitā.

subhūtir āha: kathaṃ bhagavann ākāśāpravyāhāratayā pariśuddhā prajñāpāramitā?

bhagavān āha: na hi subhūte ākāśasya kaścit pravyāhāraḥ. evam eva subhūte rūpasya yāvat sarvajñatāyā apravyāhāratayā pariśuddhā prajñāpāramitā. iti nirodhe dharmajñānakṣāntiḥ

ākāśānupalambhatayā pariśuddhā prajñāpāramitā.

subhūtir āha: kathaṃ bhagavann ākāśānupalambhatayā pariśuddhā prajñāpāramitā?

bhagavān āha: na hi subhūte ākāśasya kaścid upalambhaḥ. evam eva subhūte rūpasya yāyat saryajñatāyā anupalambhatayā pariśuddhā prajñāpāramitā. iti nirodhe dharmajñānam

sarvadharmāṇām anutpādānirodhatvād asaṃkleśāvyavadānatvāt subhūte pariśuddhā prajñāpāramitā.

subhūtir āha: kathaṃ bhagavan sarvadharmāṇām anutpādānirodhatvād asaṃkleśāvyavadānatvāt pariśuddhā prajñāpāramitā?

bhagavān āha: rūpasya yāvat sarvajñatayā atyantaviśuddhatvāt pariśudhā prajñāpāramitā. iti nirodhe 'nvayajñānakṣāntiḥ
(PSP_2-3:181)

subhūtir āha: yo hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśo manasikariṣyati, tasya na cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati, na manorogo bhaviṣyati, na hīnāṅgo bhaviṣyati, na jīrṇakāyo bhaviṣyati. nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati. bahūni cāsya devatāsahasrāṇi pṛṣṭhataḥ samanubaddhāni bhaviṣyanti. dharmaśravaṇikāḥ cāturmahārājakāykā devā yāvac chuddhāvāsakāyikā devāḥ pṛṣṭhataḥ samanubaddhā bhaviṣyanti. aṣṭamyāṃ caturdasyāṃ pañcadasyāṃ ca mahān devatāsaṃghaḥ saṃnipatiṣyati. yatra saddharmabhāṇakaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ bhāṣiṣyāte. sa khalu punaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ bhāṣamāṇo bahutarapuṇyaṃ prasavati. aprameyam asaṃkheyam aparimāṇam acintyam atulyaṃ puṇyaṃ prasaviṣyati.

bhagavān āha: evam etat subhūte evam etat, aprameyam asaṃkhyeaṃ aparimāṇam acintyam atulyaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati. ya imāṃ prajñāpāramitām aṣṭamyāṃ caturdasyāṃ pañcadasyāṃ ca bhāṣiṣyate tasya devaparṣadaḥ purato 'nubaddhā bhaviṣyanti. tat kasya hetor? mahāratnam idaṃ subhūte yad uta prajñāpāramitā. iti nirodhe 'nvayajñānam

tatredaṃ subhūte prajñāpāramitāratnaṃ sevyamānaṃ nirayād mocayiṣyati, tiryagyoner mocayiṣyati, yamalokād mocayiṣyati, manuṣyadaridrād mocayiṣyati. kṣatriyamahāśālakuleṣūpapādayiṣyati, brāhmaṇamahāśālakuleṣūpapādayiṣyati, gṛhapatimahāśālakuleṣūpapādayiṣyati, cāturmahārājakāyikeṣūpapādayiṣyati, yāvān naivasaṃjñānāsaṃjñāyataneṣūpapadayiṣyati. iyaṃ prajñāpāramitā srotaāpattiphalasya dātrī sakṛdāgāmiphalasyānāgāmiphalasyārhattvasya pratyekabodher, anuttarāyāḥ samyaksaṃbodher dātrī. tat kasya hetoḥ? tathā hi subhūte iha prajñāpāramitāyāṃ daśakuśalāḥ karmapathā vistareṇopadiṣṭā yatra pratiṣṭhā yatra kṣatriyamahāśālakulāni prajñāyante, brāhmāṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante. cāturmahārājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmāṇarataḥ paranirmitavasavartino devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, mahābrahmāṇo devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā (PSP_2-3:182) devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, anabhrakā devāḥ prajñāyante, puṇyaprasavā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, śuddhāvāsā devāḥ prajñāyante, aspṛhā devāḥ prajñayante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante, akāśānantyāyatanā devāḥ prajñāyante, vijñānānantāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñāsaṃjñāyatanā devāḥ prajñāyante. srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiḥ prajñāyate, anuttarā samyaksaṃbodhiḥ prajñāyate. atra hi prajñāpāramitāyāṃ catvāri dhyānāni prajñāyante, catvāry apramāṇāṃ prajñāyante, catasra ārūpyasamāpattayaḥ prajñāyante, dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate, upāyakauśalapāramitā prajñāyate, praṇidhānapāramitā prajñāyate, balapāramitā prajñāyate, jñānapāramitā prajñāyte. smṛtyupasthānāni prajñāyante, samyakprahāṇarddhipādendriyabodhyaṅgamārgāḥ prajñāyante. adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate yāvad abhāvasvabhāvaśūnyatā prajñāyate. catvāry āryasatyāni prajñāyante, aṣṭavimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitāni prajñāyante, ṣaḍabhijñāḥ prajñāyante, samādhayaḥ prajāyante, sarvadhāraṇīmukhāni prajñāyante, daśabodhisattvabhūmayaḥ prajñāyante, daśatathāgatabalāni prajñāyante, catvāri vaiśāradyāni prajñāyante, catasraḥ pratisaṃvidaḥ prajñāyante, aṣṭādaśāveṇikā buddhadharmāḥ prajñāyante, yāvat sarvajñatā prajñāyate, bodhisattvā mahāsattvāḥ prajñāyante, trīṇi ratnāni prajñāyante, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate. iha prajñāpāramitāyāṃ evamādayo dharmā vistareṇopadiṣṭās tenocyate ratnapāramiteyaṃ yad uta prajñāpāramitā. iti mārge dharmajñānakṣāntiḥ

na ca subhūte ratnapāramitāyāṃ kaścid dharma utpadyate vā nirudhyate vā saṃkliśyate vā vyavadāyate vā parigṛhyate vā cchoryate vā. tat kasya hetos? tathā hi te dharmā na saṃvidyante ye utpadyeran vā nirudhyeran vā saṃkliśyeyur vā vyavadāyeyur vā parigṛhyeyur vā cchoryeyur vā. nāpy asmin prajñāpāramitāratne kaścid dharma utpadyate vā nirudhyate vā kuśalo vā akuśalo vā sāsravo vā anāsravo vā sāvadyo vā anavadyo vā saṃkleśo vā (PSP_2-3:183) niḥkleśo vā lokiko vā lokottaro vā saṃskṛto vā asaṃskṛto vā. anenāpi subhūte paryāyeṇa ratnapāramiteyaṃ yad uta prajñāpāramitā. iti mārge dharmajñānam

nāpīyaṃ subhūte ratnapāramitā kenacid dharmeṇopalipyeta. tat kasya hetos? tathā hi te dharmā nopalabhyante yair upalipyeta, teneyaṃ subhūte nirupaliptā ratnapāramitā. iti mārge 'nvayajñānakṣāntiḥ

sacet punaḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam api na jānāti, evam api na vikalpayati, evam api nopalabhate, evam api na prapañcayiṣyati, cariṣyati prajñāpāramitāyāṃ, bhāvayiṣyati prajñāpāramitāṃ, buddhāṃś ca bhagavato drakṣyati, buddhakṣetreṇa buddhakṣetraṃ saṃkramiṣyati, buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayitum arcayitum apacāyituṃ buddhakṣetreṇa buddhakṣetraṃ saṃkrāman sattvāṃś ca paripācayiṣyati, buddhakṣetraṃ ca pariśodhayiṣyati, anuprāpsyati sarvajñatām. iti mārge 'nvayajñānam ity ukto darśanamārgaḥ

seyaṃ punaḥ subhūte prajñāpāramitā na kasyacid dharmasyāvāhikā na nirvāhikā na darśikā na nidarśikā na dāyikā na cchorikā notpādikā na nirodhikā nocchedikā na śāśvatikā naikārthikā na nānārthikā nāgamikā na nirgamikā na saṃkleśikā na viśodhikā na hānikārikā na vṛddhikārikā nātītā nānāgatā na pratyutpannā. iti prathamasarvajñatādhikārasamāptidīpanam

seyaṃ punaḥ subhūte prajñāpāramitā na kāmadhātusamatikramikā vā sthāpikā vā, na rūpadhātusamatikramikā vā sthāpikā vā, nārūpyadhātusamatikramikā vā sthāpikā vā. na dānapāramitāyā dāyikā vā na mārgasya cchorikā vā, na śīlakṣāntivīryadhyānaprajñopāyapraṇidhibalajñānapāramitāyā dāyikā vā cchorikā vā. nādhyātmaśūnyatāyā dāyikā vā cchorikā vā, na bahirdhāśūnyatāyā nādhyātmabahirdhāśūnyatāyā dāyikā vā cchorikā vā, yāvan nābhāvasvabhāvaśūnyatāyā dāyikā vā cchorikā vā. nāpramāṇadhyānārūpyasamāpattīnāṃ dāyikā vā cchorikā vā. na caturṇām āryasatyānāṃ nāṣṭānāṃ vimokṣāṇāṃ na navanupūrvavihārasamāpattīnāṃ na śūnyatānimittāpraṇihitānāṃ dāyikā vā cchorikā vā, na ṣaṇṇām abhijñānāṃ dāyikā vā cchorikā vā, na daśānāṃ bodhisattvabhūmīnāṃ dāyikā vā cchorikā vā, na daśānāṃ tathāgatabalānāṃ dāyikā vā cchorikā vā, na smṛtyupasthānānāṃ dāyikā vā cchorikā vā. evaṃ na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānāṃ dāyikā vā cchorikā vā, na balānāṃ (PSP_2-3:184) na vaiśāradyānāṃ na pratisaṃvidāṃ dāyikā vā cchorikā vā, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dāyikā vā cchorikā vā, na samādhīnāṃ na dhāraṇīmukhānāṃ dāyikā vā cchorikā vā, na srotaāpattiphalasya dāyikā vā cchorikā vā, na sakṛdāgāmiphalasya nānāgāmiphalasya nārhattvasya na pratyekabuddhatvasya na sarvajñatāyā dāyikā vā cchorikā vā. iti dvitiyaṃ mārgajñatādhikārasamāptidīpanam

sā khalu punar iyaṃ subhūte prajñāpāramitā na buddhadharmāṇāṃ dāyikā vā cchorikā vā, na pṛthagjanadharmāṇāṃ dāyikā vā cchorikā vā, na śrāvakapratyekabuddhadharmāṇāṃ dāyikā vā cchorikā vā, nāpi buddhadharmāṇāṃ dāyikā vā cchorikā vā, na saṃskṛtadhātor dāyikā vā cchorikā vā. tat kasya hetor? utpādād vā tathāgatānām anutpādād vā tathāgatānāṃ sthitaivaiṣā dharmāṇāṃ dharmatā dharmadhātur dharmasthititā dharmaniyāmatā. tāṃ tathāgato 'bhisaṃbudhyate 'py abhisamety apy abhisaṃbudhyābhisamety ācaṣṭe deśayati vivṛṇoti vibhajaty uttānīkaroti saṃprakāśayati.

atha khalu saṃbahulāni devaputraśatasahasrāṇy upary antarīkṣe sthitvā kilikilāprakṣveḍitāny akārṣur divyāni cotpalakumudapuṇḍarīkapadmamāndāravāṇi puṣpāṇi kṣipanti sma. evaṃ ca vācam abhāṣanta, dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jāmbūdvīpe paśyāmaḥ. prajñāpāramitāyāṃ nirdiśya mānāyāṃ tatrānekāni devaputrasahasrāṇy anutpattikeṣu dharmeṣu kṣāntiṃ pratilabhante sma.

atha khalu bhagavān sthaviraṃ subhūtim āmantrayāmāsa: nedaṃ subhūte dvitiyaṃ dharmacakrapravartanaṃ nāpy ekaṃ nāpīyaṃ prajñāpāramitā kasyacid dharmasya pravartanāya vā nivartanāya vā pratyupasthitā. tat kasya hetor? abhāvasvabhāvaśūnyatām upādāya.

subhūtir āha: katamā bhagavann abhāvasvabhāvaśūnyatā yad iyaṃ prajñāpāramitā na kasyacid dharmasya pravartanāya vā nivartanāya vā pratyupasthitā?

bhagavān āha: prajñāpāramitā subhūte prajñāpāramitayā śūnyā. evaṃ dhyānaṃ vīryaṃ kṣāntiṃ śīlaṃ dānapāramitā dānapāramitayā śūnyā, adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā, smṛtyupasthānāni smṛtyupasthānaśūnyatayā śūnyāni. evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni mārgā mārgaśūnyatayā (PSP_2-3:185) śūnyāḥ, apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattiśūnyatayā śūnyāḥ, āryasatyāny āryasatyaśūnyatayā śūnyāny, aṣṭavimokṣā aṣṭavimokṣaśūnyatayā śūnyāḥ, navānupūrvavihārasamāpattayo navānupūrvavihārasamāpattiśūnyatayā śūnyāḥ, śūnyatānimittāpraṇihitāni śūnyatānimittapraṇihitaśūnyatayā śūnyāni, ṣaḍabhijñāḥ ṣaḍabhijñāśūnyatayā śūnyāḥ, sarvasamādhayaḥ sarvasamādhiśūnyatayā śūnyāḥ, dhāraṇīmukhāni dhāraṇīmukhaśūnyatayā śūnyāṃ, daśabalāni daśabalaśūnyatayā śūnyāni, vaiśāradyāni vaiśāradyaśūnyatayā śūnyāni, pratisaṃvidaḥ pratisaṃvicchūnyatayā śūnyāḥ, aṣṭādaśāveṇikabuddhadharmā aṣṭādaśāveṇikabuddhadharmaśūnyatayā śūnyāḥ, srotaāpattiphalaṃ srotaāpattiphalaśūnyatayā śūnyaṃ, evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ sarvajñatā sarvajñatāśūnyatayā śūnyā.

subhūtir āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā. sarvadharmasvabhāvāś ca sarvadharmasvabhāvaiḥ śūnyāḥ. bodhisattvāś ca mahāsattvāḥ prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. na kaṃcid dharmam abhisaṃbudhyante dharmacakraṃ pravartanti, na kaṃcid dharmaṃ pravartayanti nivartayanti vā. na ca taiḥ kaścid dharmaḥ saṃdṛśyate, na kaścid dharmo dṛśyate. tat kasya hetos? tathā hi sarvadharmā nopalabhyante ye dharmāḥ pravartante vā nivartante vā. tat kasya hetos? tathā hy atyantānabhiniviṣṭāḥ sarvadharmāḥ. na hi śūnyatā pravartikā vā nivartikā vā, nānimittaṃ pravartakaṃ vā nivartakaṃ vā, nāpraṇihitaṃ pravartakaṃ vā nivartakaṃ vā. yā evaṃdeśanā sā prajñāpāramitāyāḥ prakāśanā kathanā prajñāpanā prasthāpanā vivaraṇā vibhajanā sūcanā uttānīkaraṇaṃ saṃprakāśanā, iyaṃ sā pariśuddhā prajñāpāramitāyā deśanā. yā ca prajñāpāramitāyā deśanā na kenacid deśitā na kenacit pratīcchitā, sā na kenacit sākṣātkṛtā. yā na kenacit sākṣātkṛtā na tatra kaścit parinirvṛto nāpi tayā dharmadeśanayā kaścid dakṣiṇīyaḥ kṛtaḥ.
iti tṛtiyaṃ sarvākārajñatādhikārasamāptidīpanam ity uktā sarvajñatā

āryapañcaviṃśatiśāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ sarvajñatādhikāracaryāviśeṣaparivartaḥ tṛtīyaḥ