Pañcaviṃśatisāhasrikā Prajñāpāramitā I
Based on the edition by Takayasu Kimura:
- Pañcaviṃśatisāhasrikā Prajñāpāramitā I-1, Tokyo: Sankibo Busshorin 2007. = PvsP1-1
- Pañcaviṃśatisāhasrikā Prajñāpāramitā I-2, Tokyo: Sankibo Busshorin 2009. = PvsP1-2



Input by Klaus Wille, Göttingen (April 2010)



BOLD for references to Kimura's edition
ITALICS for restored passages




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Pañcaviṃśatisāhasrikā Prajñāpāramitā


evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūte parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptaiḥ pañcamātrair bhikṣunīśatair upāsakair upāsikābhiś ca sārdhaṃ sarvair dṛṣṭadharmair aparimāṇaiś ca bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ sarvair dhāraṇīpratilabdhaiḥ śūnyatāvihāribhir ānimittagocaraiḥ praṇidhānākalpitaiḥ kṣāntisamatāpratilabdhair asaṅgadhāraṇīpratilabdhair acyutābhijñair ādeyavacanair akūhakair alapakair apagatajñātralābhacittair nirāmiṣadharmadeśakair gambhīradharmakṣāntipāraṅgatair vaiśāradyaprāptair mārakarmasamatikrāntaiḥ karmāvaraṇapratiprasrabdhair dharmapravicayavibhaktinirdeśakuśalair asaṃkhyeyakalpapraṇidhānasusamārabdhaiḥ smitamukhaiḥ pūrvālāpibhir vigatabhṛkuṭīmukhair gāthābhir gītālapanakuśalair apagatalīnacittair anācchedyapratibhānair anantaparṣadabhibhavanavaiśāradyasamanvāgatair anantakalpakoṭīniḥsaraṇakuśalair māyāmarīcidakacandrasvapnapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaiḥ sattvagaticaritasūkṣmanānādhimuktyavatārakuśalair apratihatacittair adhimātrakṣāntisamanvāgatair yāthātmyāvatāraṇakuśalaiḥ sarvabuddhakṣetrānantavyūhapraṇidhānaprasthānaparigṛhītair asaṃkhyeyalokadhātubuddhānusmṛtisamāhitasatatasamitābhimukhībhūtair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭyanuśayaparyavasthānakleśapraśamanakuśalaiḥ samādhivikrīḍitaśatasahasranirhārakuśalaiḥ. tadyathā bhadrapālena ca bodhisattvena mahāsattvena ratnākareṇa ca sārthavāhena ca naradattena ca varuṇadattena ca śubhaguptena ca (PvsP1-1: 2) indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca nityodyuktena ca anikṣiptadhūreṇa ca sūryagarbheṇa ca anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañjuśriyā ca vajramatinā ca ratnamudrāhastena ca nityotkṣiptahastena ca maitreyeṇa ca bodhisattvena mahāsattvena, evaṃ pramukhair anekair bodhisattvakoṭīniyutaśatasahasraiḥ sārdham.

atha khalu bhagavān svayam eva siṃhāsanaṃ prajñapya nyaṣīdat paryaṅkaṃ baddhvā ṛjukāyaṃ praṇidhāya abhimukhīṃ smṛtim upasthāpya samādhirājaṃ nāma samādhiṃ samāpadyate sma, yatra sarvasamādhayo 'ntargamān saṃgrahaṃ samavasaraṇaṃ gacchanti.

atha khalu bhagavān smṛtimān saṃprajānaṃs tasmāt samādher vyutthāya divyena cakṣuṣā sarvalokadhātuṃ vyavalokya sarvakāyāt smitam akarot, tasyādhastāt pādatalayoḥ sahasrābhyāṃ cakrābhyāṃ ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, daśabhyaḥ pādāṅgulibhyaḥ ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, evaṃ ṣaṣṭiṣaṣṭir gulphābhyāṃ ṣaṣṭiṣaṣṭir jaṅghābhyāṃ ṣaṣṭiṣaṣṭir jānumaṇḍalābhyām, evaṃ dvābhyām ūrubhyāṃ kaṭinābhimaṇḍalābhyāṃ dvābhyāṃ pārśvābhyāṃ hṛdayaśrīvatsān mahāpuruṣalakṣaṇāt, evaṃ ṣaṣṭiṣaṣṭir daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭir dvābhyāṃ bāhubhyāṃ ṣaṣṭiṣaṣṭir dvābhyām aṃśābhyām, evaṃ grīvāyāś catvāriṃśadbhyo dantebhyo dvābhyāṃ ghrāṇābhyāṃ dvābhyāṃ śrotrābhyāṃ dvābhyāṃ cakṣurbhyāṃ madhyād ūrṇāyā upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ. yai raśmibhir ayaṃ trisāhasramahāsāhasro lokadhātur avabhāsito 'bhūt parisphuṭaḥ, pūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadībālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan, ye ca sattvās tena mahatā raśmyavabhāsena sphuṭā avabhāsitās te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

(PvsP1-1: 3)
atha khalu bhagavān punar eva sarvaromakūpebhyaḥ smitam akarot, ekaikataś ca romakūpāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ, yair ayaṃ trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭo 'bhūt, taiś ca pūrvasyāṃ diśi gaṅgānadībālukopamāḥ sarvalokadhātavo 'vabhāsenāvabhāsitāḥ sphuṭāś cābhūvan, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadībālukopamā lokadhātavo 'vabhāsenāvabhāsitāḥ sphuṭāś cābhūvan, tena ca raśmyavabhāsenaye sattvāḥ spṛṣṭās te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu bhagavān punar eva yā sā buddhānāṃ bhagavatāṃ prakṛtiprabhā tayā prabhayā trisāhasramahāsāhasraṃ lokadhātum avabhāsayāmāsa, yāvat sarvāsu daśasu dikṣu ekaikasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tayā prabhayā avabhāsitā abhūvan, ye ca sattvās tayā prabhayā spṛṣṭās te sarve niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirṇāmayāmāsa, yenemaṃ trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇācchādayāmāsa, trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇa sphuritvā tasmāj jihvendriyāt smitam akarot, yato 'nekāni raśmikoṭīniyutaśatasahasrāṇi niśceruḥ, raśmimukhe caikaikasminn uttamamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāny utpannāny abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇāḥ saṃsthitāś cābhūvan dharmaṃ deśayanto yad uta imām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām, te pūrvasyāṃ diśi gaṅgānadībālukopamavyativṛttāsaṃkhyeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād ūrdhvaṃ digvidikṣu, ekaikasyāṃ ca diśi daśasu dikṣu gaṅgānadībālukopameṣu aparimāṇeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma, yad uta imām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām, ye ca sattvās tāṃ dharmadeśanāṃ śmvanti te niyatā bhavanty anuttarāyāṃ samyaksaṃbodhau.

(PvsP1-1: 4)
atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ siṃhavikrīḍitaṃ nāma samādhiṃ samāpede, tathārūpaṃ carddhyabhisaṃskāram abhisaṃskaroti sma yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata, acalat prācalat saṃprācalat, avedhat prāvedhat saṃprāvedhat, araṇat prāraṇat saṃprāraṇat, akṣubhyat prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, ante unnamati madhye avanamati, madhye unnamati ante avanamati, mṛdukaḥ snigdhaḥ sarvasattvasukhajanano 'bhūt.

atha khalu tena kṣaṇalavamuhūrtena ye 'smiṃs trisāhasramahāsāhasre lokadhātau nirayā vā tiryagyonayo vā yamalokā vā te sarve samucchinnāḥ śūnyā abhūvan, sarvākṣaṇāś cāstamitā abhūvan, ye ca sattvās tābhyo narakatiryagyoniyamalokagatibhyaś cyutās te sarve tenaiva prītiprāmodhyena manuṣyāṇāṃ sabhāgatāyām upapannāś cābhūvan, evaṃ cāturmahārājikānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ sabhāgatāyām upapannāś cābhūvan.

atha khalu te manuṣyās te ca devā bhagavata evānubhāvena pūrvajanmāny anusmaranti sma, anusmṛtya ca tenaiva prītiprāmodyena yena bhagavāṃs tenopasaṃkrāntāḥ, upasaṃkramya bhagavataḥ pādau śirobhir abhivandya bhagavantaṃ prāñjalayo bhūtvā namasyanti sma, evaṃ pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adhaḥ samantād daśasu dikṣv ekaikasmin digbhāge gaṅgānadībālukopameṣu lokadhātuṣu sarve nirayāḥ sarvās tiryagyonayaḥ sarve yamalokāḥ samucchinnāḥ śūnyā abhūvan, sarvākṣaṇāś cāstamitā abhūvan, ye ca sattvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyutās te sarve devamanuṣyeṣūpapadyante sma, te ca devamanuṣyeṣūpapannā bhagavata evānubhāvena pūrvanivāsam (PvsP1-1: 5) anusmaranti sma, anusmṛtya ca tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta utpannās teṣām antikān upasaṃkrāntāḥ, upasaṃkramya teṣāṃ buddhānāṃ bhagavatāṃ pādavandanāṃ kṛtvā sarve prāñjalayo bhūtvā bhagavato namasyanti sma.

atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau jātyandhāḥ sattvās te cakṣuṣā rūpāṇi paśyanti sma, vadhirāḥ sattvāḥ śrotreṇa śabdān śṛṇvanti sma, unmattāḥ smṛtiṃ pratilabhante sma, vikṣiptacittā ekāgracittā bhavanti sma, jighatsitāḥ pūrṇagātrā bhavanti sma, tṛṣitā vigatapipāsā bhavanti sma, rogaspṛṣṭā vigatarogā bhavanti sma, hīnendriyāḥ paripūrṇendriyā bhavanti sma, avirahitākuśalakāyavāṅmanaskarmāntājīvā virahitākuśalakāyavāṅmanaskarmāntājīvāś ca bhavanti sma, sarvasattvāś ca mātāpitṛsamacittā bhavanti sma, bhrātṛbhaginīsamacittā mitrāmātyajñātisālohitasamacittā daśakuśalakarmapathasevinaś ca bhavanti sma, brahmacāriṇaḥ śucayo nirāmayagandhāḥ sarvasattvāś ca sarvasukhasamarpitā īdṛśaṃ sukhaṃ pratilabhante sma tadyathāpi nāma tṛtīyadhyānasamāpannasya bhikṣoḥ tasminn eva ca samaye evaṃrūpayā prajñayā te samanvāgatā bhavanti sma, yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānayanti sma. sādhu damaḥ asādhu śamaḥ sādhu saṃyamaḥ sādhu cīrṇo brahmacaryāvāsaḥ sādhu prāṇibhūteṣv avihiṃseti.

atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ, imaṃ trisāhasramahāsāhasraṃ lokadhātum abhibhūya tiṣṭhati bhāsate tapati virocate sma, ābhayā varṇena śriyā tejasā ca, pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād ūrdhvaṃ digvidikṣu gaṅgānadībālukopamān lokadhātūn abhibhūya tathāgatas tiṣṭhati bhāsate tapati virocate sma, ābhayā varnena śriyā tejasā ca, tadyathāpi nāma sumeruḥ parvatarājaḥ sarvaparvatān abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca, evam eva bhagavān (PvsP1-1: 6) sarvalokadhātūn abhibhūya tiṣṭhati bhāsate tapati virocate sma, ābhayā varṇena śriyā tejasā ca.

atha khalu bhagavān punar eva yādṛk trisāhasramahāsāhasre lokadhātau sattvānām ātmabhāvas tat samānam ātmabhāvaṃ prākṛtam upadarśayāmāsa.

atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau śuddhāvāsakāyikā devāḥ śubhakṛtsnā ābhāsvarā brahmakāyikā devāḥ paranirmitavaśavartinaś ca nirmāṇaratayaś ca tuṣitāś ca yāmāś ca trāyastriṃśāś ca cāturmahārājakāyikāś ca devās te taṃ tathāgatasyāsecanakam ātmabhāvaṃ dṛṣṭvā divyāḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantīr gṛhītvā divyāni utpalakumudasaugandhikapuṇḍarīkapadmāni gṛhītvā divyāni ca keśaratamālapatrāṇi gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ, ye ceha trisāhasramahāsāhasre lokadhātau manuṣyās te 'pi taṃ tathāgatasyāsecanakam ātmabhāvaṃ dṛṣṭvā sthalajalajāni puṣpāṇi gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ.

atha khalu te devās te ca mānuṣās tābhir divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhis taiś ca sthalajalajaiḥ puṣpais taṃ tathāgatakāyam avakiranti sma, abhyavakiranti sma.

atha khalu yais taiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantīvarṣaiḥ sthalajalajaiś ca puṣpair bhagavān avakīrṇas tāni ca sarvāṇi uparyantarīkṣe bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇam ekaṃ kūṭāgāraṃ saṃsthitam abhūt, tataś ca kūṭāgārāt tāni divyāni puṣpapaṭṭadāmāni lambante pralambante sma, taiś ca puṣpadāmabhiḥ paṭṭadāmabhiś cāyaṃ trisāhasramahāsāhasro lokadhātur atīvāśobhata, tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsena daśasu dikṣu prasṛtena ekaikasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ sphuṭāvabhāsitāś cābhūvan, asmiṃś ca trisāhasramahāsāhasre lokadhātau sarveṣu cāturdvīpakeṣu lokadhātuṣu teṣāṃ devamanuṣyāṇāṃ (PvsP1-1: 7) ca ekaikasyaitad abhūt, mama puratas tathāgato niṣaṇṇo dharmaṃ deśayatīti.

atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ punar eva smitam akarot, yena smitāvabhāsenāyaṃ trisāhasramahāsāhasro lokadhātuḥ sphuṭo 'bhūt, yāvad daśasu dikṣu gaṅgānadībālukopamā lokadhātavaḥ sphuṭā abhūvan, ye ceha trisāhasramahāsāhasre lokadhātau sattvās te sarve pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān, tasyāṃ ca pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniṃ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena. evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvaṃ digbhāge gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān, teṣu ca gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena.

atha khalu pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātū ratnāvatī nāma tatra ratnākaro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau samantaraśmir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya.

evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat: asti kulaputretaḥ paścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn (PvsP1-1: 8) atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati, imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvamanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat: ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ratnākareṇa tathāgatena (PvsP1-1: 9) nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te pūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakāḥ, teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalu dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ sarvaśokāpagato nāma tatrāśokaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau vigataśoko nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān aśokaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgatam aśokaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya.

evam ukte aśokaśrīs tathāgato vigataśokaṃ bodhisattvam etad avocat: asti kulaputreta uttarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

(PvsP1-1: 10)
atha khalu vigataśoko bodhisattvo 'śokaśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu aśokaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni vigataśokāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, aśokaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā aśokaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu vigataśoko bodhisattvo 'śokaśriyaḥ tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ dakṣiṇasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca vigataśoko bodhisattvo bhagavantaṃ śākyamunim etad avocat: aśokaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā aśokaśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā (PvsP1-1: 11) yena te dakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti sma, yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tataḥ sarvaśokāpagatāyā lokadhātoḥ vigataśokena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalu paścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur upaśāntā nāma tatra ratnārcir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau cāritramatir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnārcis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnārciṣam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya.

evam ukte ratnārciḥ tathāgataḥ cāritramatiṃ bodhisattvam etad avocat: asti kulaputretaḥ pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu cāritramatir bodhisattvo ratnārciṣaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca (PvsP1-1: 12) śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu ratnārcis tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni cāritramataye bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, ratnārcir bhagavān bhagavantam alpabādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ratnārciṣā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu cāritramatir bodhisattvo ratnārciṣas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ paścimāyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca cāritramatir bodhisattvo bhagavantaṃ śākyamunim etad avocat: ratnārcir bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ratnārciṣā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā (PvsP1-1: 13) yena te paścimāyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sadharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tata upaśāntāyā lokadhātoś cāritramatiṇā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalv uttarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur jayā nāma tatra jayendro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau jayadatto nāma bodhisattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavāñ jayendras tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ jayendram etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahatāḥ pṛthivīcālasyāsya ca tathāgatasyāsecanakātmabhāvasya saṃdarśanāya.

evam ukte jayendras tathāgato jayadattaṃ bodhisattvaṃ mahāsattvam etad avocat: asti kulaputreto dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu jayadatto bodhisattvo jayendraṃ tathāgatam etad avocat: (PvsP1-1: 14) gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu jayendras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni jayadattāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, jayendro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā jayendreṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu jayadatto bodhisattvo jayendrasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ uttarasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yenāyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca jayadatto bodhisattvo bhagavantaṃ śākyamunim etad avocat: jayendro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā jayendreṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te uttarasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena (PvsP1-1: 15) prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato jayāyā lokadhātoḥ jayadattena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalv uttarapūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ samādhyalaṅkṛtā nāma tatra samādhihastyuttaraśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau vijayavikrāmī nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān samādhihastyuttaraśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya bhagavantaṃ tathāgataṃ samādhihastyuttaraśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya.

evam ukte bhagavān samādhihastyuttaraśrīs tathāgato vijayavikrāmiṇaṃ bodhisattvam etad avocat: asti kulaputreto dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati, tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu vijayavikrāmī bodhisattvaḥ samādhihastyuttaraśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahālokadhātun (PvsP1-1: 16) tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu samādhihastyuttaraśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāṇi vijayavikrāmiṇe bodhisattvāya prādāt, etais tvaṃ kulaputra padmaiḥ śākyamunin tathāgatam abhyavakireḥ, evaṃ ca vadeḥ, samādhihastyuttaraśrīr bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānetāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā samādhihastyuttaraśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha vijayavikrāmī bodhisattvaḥ samādhihastyuttaraśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanibhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛta uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan manayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca vijayavikrāmī bodhisattvo bhagavantaṃ śākyamunim etad avocat: samādhisastyuttaraśrīr bhagavan bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāñ ca paripṛcchati, imāni ca tena bhagavatā samādhihastyuttaraśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te uttarapūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena (PvsP1-1: 17) prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan. teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tataḥ samādhyalaṃkṛtāyā lokadhātor vijayavikrāmiṇā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalu pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur bodhimaṇḍālaṃkārarucirā nāma tatra padmottaraśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau padmahasto nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān padmottaraśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ padmottaraśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cāsyāsecanakasya tathāgatātmabhāvasya saṃdarśanāya.

evam ukte bhagavān padmottaraśrīs tathāgataḥ padmahastaṃ bodhisattvam etad avocat: asti kulaputretaḥ paścimottarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu padmahasto bodhisattvaḥ padmottaraśriyaṃ tathāgatam (PvsP1-1: 18) etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahā nāma lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu padmottaraśrī tathāgato nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni padmahastāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, padmottaraśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmottaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu padmahasto bodhisattvaḥ padmottaraśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi, anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvadakṣiṇasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekāntasthitaś ca padmahasto bodhisattvo bhagavantaṃ śākyamunim etad avocat: padmottaraśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmottaraśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā (PvsP1-1: 19) yena te pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato bodhimaṇḍālaṃkārasurucirāyā lokadhātoḥ padmahastena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalu dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur vigatarajaḥsañcayā nāma tatra sūryamaṇḍalaprabhāsottamaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau sūryaprabhāso nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān sūryamaṇḍalaprabhāsottamaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ sūryamaṇḍalaprabhāsottamaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya.

evam ukte bhagavān sūryamaṇḍalaprabhāsottamaśrīs tathāgataḥ sūryaprabhāsaṃ bodhisattvam etad avocat: asti kulaputreta uttarapūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

(PvsP1-1: 20)
atha khalu sūryaprabhāso bodhisattvaḥ sūryamaṇḍalaprabhāsottamaśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca sākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu sūryamaṇḍalaprabhāsottamaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni sūryaprabhāsāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, sūryamaṇḍalaprabhāsottamaśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā sūryamaṇḍalaprabhāsottamaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu sūryaprabhāso bodhisattvaḥ sūryamaṇḍalaprabhāsottamaśriyaḥ tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛto dakṣiṇapaścimāyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgatas tenopasaṃkrāmat, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekāntasthitaś ca sūryaprabhāso bodhisattvo bhagavantaṃ śākyamunim etad avocat: sūryamaṇḍalaprabhāsottamaśrī bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni (PvsP1-1: 21) ca tena bhagavatā sūryamaṇḍalaprabhāsottamaśriyā tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato vigatarajaḥsañcayāyā lokadhātoḥ sūryaprabhāsena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalu paścimottarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur vaśībhūtā nāma tatraikacchattro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau ratnottamo nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ekacchattras tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgatam ekacchattram etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya, asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya.

evam ukte bhagavān ekacchattras tathāgato ratnottamaṃ bodhisattvam etad avocat: asti kulaputra itaḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir (PvsP1-1: 22) nāma tathāgato 'rhan samyaksaṃbubddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu ratnottamo bodhisattva ekacchattraṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu ekacchattras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni ratnottamāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, ekacchattro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ekacchattreṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu ratnottamo bodhisattva ekacchattrasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ paścimottarasyāṃ diśi teṣu gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca ratnottamo bodhisattvo (PvsP1-1: 23) bhagavantaṃ śākyamunim etad avocat: ekacchattro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā ekacchattreṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni prahitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te paścimottarasyāṃ diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksaṃbodhau.

atha khalu te boadhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato vaśībhūtāyā lokadhāto ratnottameṇa bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalv adhastād diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ padmā nāma tatra padmaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha tatra lokadhātau padmottaro nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān padmaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ padmaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya, (PvsP1-1: 24) asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya.

evam ukte bhagavān padmaśrīs tathāgataḥ padmottaraṃ bodhisattvam etad avocat: asti kulaputreta upariṣṭā diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu padmottaro bodhisattvaḥ padmaśriyaṃ tathāgatam etad avocat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu padmaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni padmottarāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vadeḥ, padmaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha khalu padmottaro bodhisattvaḥ padmaśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ adhastād diśi gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan (PvsP1-1: 25) gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yenāyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekāntasthitaś ca padmottaro bodhisattvo bhagavantaṃ śākyamunim etad avocat: padmaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā padmaśriyā tathāgatenārhatā samyaksaṃbuddhena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te 'dhastād diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakāḥ, teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tataḥ padmāyā lokadhātor padmottareṇa bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalūpariṣṭād diśi gaṅgānadībālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur nandā nāma tatra nandaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati.

atha khalu tatra lokadhātau nandadatto nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca (PvsP1-1: 26) bhagavato 'secanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān nandaśrīs tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ nandaśriyam etad avocat: ko bhagavan hetuḥ? kaḥ pratyayo? 'sya mahato 'vabhāsasya loke prādurbhāvāya, asya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatātmabhāvasya saṃdarśanāya.

evam ukte bhagavān nandaśrīs tathāgato nandadattaṃ bodhisattvam etad avocat: asti kulaputra ito 'dhastād diśi gaṅgānadībālukopamān lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati, sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ saṃprakāśayati tasyāyam īdṛśo 'nubhāvaḥ.

atha khalu nandadatto bodhisattvo nandaśriyaṃ tathāgatam etad avoacat: gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramiṅ gatān.

sa bhagavān āha: gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase.

atha khalu nandaśrīs tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni nandadattāya bodhisattvāya prādāt, etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ, evañ ca vader, nandaśrīr bhagavān bhagavantam alpabādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā nandaśriyā tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti, saṃprajānakārī ca tvaṃ kulaputra tatra buddhakṣetre bhūyāḥ. tat kasya hetoḥ? durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātāv upapannāḥ.

atha nandadatto bodhisattvo nandaśriyas tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāni sahasrapatrāṇi anekair bodhisattvakoṭīniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛta upariṣṭād diśi teṣu (PvsP1-1: 27) gaṅgānadībālukopameṣu lokadhātuṣu buddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yenāyaṃ sahālokadhātus tena saṃprāptaḥ, yena ca śākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat, ekānte sthitaś ca nandadatto bodhisattvo bhagavantaṃ śākyamuniṃ tathāgatam etad avocat: nandaśrīr bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati, imāni ca tena bhagavatā nandaśriyā tathāgatenārhatā samyaksaṃbuddhena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ.

atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena ta upariṣṭād diśi gaṅgānadībālukopamā lokadhātavas tena prākṣipat, taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan, teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanāṃ, yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvann anuttarāyāṃ samyaksaṃbodhau.

atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato nandāyā lokadhātor nandadattena bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjyaikānte nyaṣīdan.

atha khalu tena kṣaṇalavamuhūrtena ayaṃ trisāhasramahāsāhasro lokadhātuḥ saptaratnamayaḥ saṃsthito 'bhūt puṣpābhikīrṇaḥ, avasaktapaṭṭadāmakalāpaḥ kalpavṛkṣair nānālaṅkāraphalāvanatāgraviṭapaiḥ puṣpavṛkṣaiḥ phalavṛkṣair gandhavṛkṣair mālyavṛkṣaiś copaśobhito 'bhūt, tadyathāpi nāma padmāvatī lokadhātuḥ samantakusumasya tathāgatasya buddhakṣetraṃ yatra mañjuśrīḥ kumārabhūtaḥ prativasati susthitamatiś ca bodhisattvaḥ, anye ca mahojaskāmahojaskā bodhisattvāḥ, (PvsP1-1: 28) bhagavāṃś cādrākṣīt, sadevalokaṃ saṃnipatitaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇikāṃ prajāṃ saṃnipatitāṃs tāṃś ca bodhisattvān kumārabhūtān.

iti nidānam

tatra khalu bhagavān āyuṣmantaṃ śāriputram āmantrayāmāsa: sarvākāraṃ śāriputra sarvadharmān abhisaṃboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ.

iti samāsataḥ saṃbodhikāmatāsahagataś cittotpādaḥ

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena sarvākāraṃ sarvadharmān abhisaṃboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvāsthānayogena, dānapāramitā paripūrayitavyā aparityāgayogena deyadāyakapratigrāhakānupalabdhitām upādāya, śīlapāramitā paripūrayitavyā āpattyanāpattyanadhyāpattitām upādāya, kṣāntipāramitā paripūrayitavyā akṣobhaṇatām upādāya, vīryapāramitā paripūrayitavyā kāyikacaitasikavīryāsraṃsanatām upādāya, dhyānapāramitā paripūrayitavyā anāsvādanatām upādāya, prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upādāya.

iti vyāsataḥ saṃbodhikāmatāsahagataś cittotpādaḥ

punar aparaṃ śāriputra daśasu dikṣu pratyekaṃ gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās tān sarvān anupadhiśeṣanirvāṇadhātau parinirvāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti samāsataḥ parārthālambanaś cittotpādaḥ
evaṃ matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena duḥśīlān śīle vyāpādabahulān kṣāntau kuśīdān vīrye vikṣiptacittān dhyāne duṣprajñān prajñāsaṃpadi pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

(PvsP1-1: 29)
iti vyāsataḥ parārthālambanaś cittotpādaḥ

punar aparaṃ śāriputra sarvākāraṃ sarvadharmān abhisaṃboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

iti cchandasahagataḥ pṛthivyupamaḥ

evam iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvāsthānayogena dānapāramitā paripūrayitavyā deyadāyakapratigrāhakānupalabdhitām upādāya, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upādāya.

ity āśayasahagataḥ kalyāṇasuvarṇopamaḥ

evaṃ prajñāpāramitāyāṃ śāriputra sthitvā bodhisattvena mahāsattvena catvāri smṛtyupasthānāni paripūrayitavyāni, catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ paripūrayitavyaḥ, śūnyatāsamādhir bhāvayitavyaḥ, ānimittasamādhir bhāvayitavyaḥ, apraṇihitasamādhir bhāvayitavyaḥ, evaṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ navāśubhāḥ saṃjñā bhāvayitavyāḥ. katamā nava? yad uta ādhmātakasaṃjñā vidhūtakasaṃjñā vipūyakasaṃjñā vilohitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā asthisaṃjñā vidagdhakasaṃjñā ca, āhāre pratikūlasaṃjñā bhāvayitavyā, buddhānusmṛtir bhāvayitavyā, dharmānusmṛtir bhāvayitavyā, saṃghānusmṛtir bhāvayitavyā, śīlānusmṛtir bhāvayitavyā, tyāgānusmṛtir bhāvayitavyā, devatānusmṛtir bhāvayitavyā, ānāpānānusmṛtir bhāvayitavyā, udvegānusmṛtir bhāvayitavyā, maraṇānusmṛtir bhāvayitavyā, anityasaṃjñā bhāvayitavyā, duḥkhasaṃjñā bhāvayitavyā, anātmasaṃjñā bhāvayitavyā, aśucisaṃjñā bhāvayitavyā, maraṇasaṃjñā bhāvayitavyā, sarvaloke 'nabhiratisaṃjñā bhāvayitavyā, sarvaloke 'viśvāsasaṃjñā bhāvayitavyā, parijayasaṃjñānaṃ bhāvayitavyam, saṃvṛtisaṃjñānaṃ bhāvayitavyam, yathārutasaṃjñānaṃ bhāvayitavyam, savitarkaḥ savicāraḥ samādhir bhāvayitavyaḥ, avitarko 'vicāramātraḥ (PvsP1-1: 30) samādhir bhāvayitavyaḥ, avitarko 'vicāraḥ samādhir bhāvayitavyaḥ, anājñātamājñāsyāmīndriyaṃ bhāvayitavyam, ājñendriyaṃ bhāvayitavyam, ājñātāvīndriyaṃ bhāvayitavyam, abhibhvāyatanaṃ bhāvayitavyam, kṛtsnāyatanaṃ bhavaitavyam, sarvajñajñānaṃ bhāvayitavyam, śamathavipaśyane bhāvayitavye, tisro vidyā bhāvayitavyāḥ. catasraḥ pratisaṃvido bhāvayitavyāḥ, catvāri vaiśāradyāni bhāvayitavyāni, acyutāḥ pañcābhijñā bhāvayitavyāḥ, ṣaṭ pāramitā bhāvayitavyāḥ, sapta dhanāni bhāvayitavyāni, aṣṭau mahāpuruṣavitarkā bhāvayitavyāḥ, daśa tathāgatabalāni bhāvayitavyāni, aṣṭādaśāveṇikā buddhadharmā bhāvayitavyāḥ, mahāmaitrī bhāvayitavyā, mahākaruṇā bhāvayitavyā, mahāmuditā bhāvayitavyā, mahopekṣā bhāvayitavyā.

ity adhyāśayasahagato navacandropamaḥ

sarvajñatāṃ jñānena darśanena cāvalokyātikramitukāmena bodhisattvena mahāsattvena prajñāpāramitā bhāvayitavyā, mārgajñatāṃ paripūrayitukāmena sarvākārajñatām anuprāptukāmena sarvasattvacittacaritajñānākāratāṃ paripūrayitukāmena sarvavāsanānusaṃdhikleśānutpāṭayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ. evaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, bodhisattvanyāmam avakramitukāmena śrāvakapratyekabuddhabhūmim atikramitukāmena, avinivartanīyabhūmau sthātukāmena kumārabhūmiṃ samatikramitukāmena, ṣaḍ abhijñāḥ prāptukāmena sarvasattvacittacaritavispanditāni vijñātukāmena sarvaśrāvakapratyekabuddhānāṃ jñānam abhibhavitukāmena dhāraṇīsamādhimukhaṃ pratilabdhukāmena.

iti prayogasahagato jvalanopamaḥ

matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhebhyo dānāni dīyamānāni ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti dānapāramitāsahagato mahānidhānopamaḥ

(PvsP1-1: 31)
duḥśīlān śīle pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ śīlam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti śīlapāramitāsahagato ratnākaropamaḥ

vyāpannacittān kṣāntau pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ kṣāntim ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti kṣāntisahagato mahārṇavopamaḥ

kuśīdān vīrye pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ vīryam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti vīryasahagato vajropamaḥ

vikṣiptacittān dhyāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ dhyānam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti dhyānapāramitāsahagataḥ parvatopamaḥ

duṣprajñān sattvān prajñāyāṃ pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānāṃ prajñām ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti prajñāsahagato mahābhaiṣajyopamaḥ

ekam api kuśalacittotpādaṃ sarvākārajñatāyām upāyakauśalyena pariṇāmanayāprameyam asaṃkhyeyaṃ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, alpam api dānaṃ dadatā, alpamapi śīlaṃ rakṣatā, alpām api kṣāntiṃ bhāvayatā, alpam api vīryam ārabhamāṇena, alpam api dhyānaṃ samāpadyamānenālpam api prajñāṃ bhāvayatā sarvasattvebhyaḥ sarvākārajñatāyām upāyakauśalyena pariṇāmanayāprameyam asaṃkhyeyaṃ kartukāmena bodhisattvena (PvsP1-1: 32) mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparam śāriputra bodhisattvena mahāsattvena dānapāramitāyāṃ caratā prajñāpāramitāyāṃ śikṣitavyam, evaṃ śīlapāramitāyāñ caratā kṣāntipāramitāyāñ caratā vīryapāramitāyāñ caratā dhyānapāramitāyāñ caratā prajñāpāramitāyāñ caratā bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, sarvasattvānām arthāya narakatiryagyoniyamalokaduḥkhāny utsoḍhukāmena kalpaśatasahasrasañcitam api śīlaṃ sattvopekṣayā tyaktukāmena buddhakule upapattukāmena, aśītyanuvyañjanāni dvātriṃśanmahāpuruṣalakṣaṇāni ca niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ity upāyasahagato mitropamaḥ

punar aparaṃ śāriputra buddhakāyaṃ niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, kumārabhūmim ākramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, buddhabodhisattvair avirahitena bhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena ekena svareṇa pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣu adha ūrdhvam ekena svareṇa gaṅgānadībālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena triratnavaṃśasyānupacchedāya sthātukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena yaiḥ yaiḥ kuśalamūlair ākaṅkṣati tathāgatān arhataḥ samyaksaṃbuddhān satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tāni me kuśalamūlāni samṛddhyantām iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti praṇidhisahagataś cintāmaṇisadṛśaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvānāṃ manorathān paripūrayitukāmena annapānavastragandhamālyapuṣpadhūpacūrṇavilepanaśayanāsanagṛhadhanadhānyālaṅkāraratnamaṇimuktāvaiḍūryaśaṅkhaśilāpravāḍajātarūparajatodyānarājyādibhir (PvsP1-1: 33) upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena dharmadhātuparame loke ākāśadhātuparyavasāne sarvasattvān dānapāramitāyāṃ pratiṣṭhāpayitukāmena śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena ekam api kuśalacittotpādam akṣayaṃ kartukāmena yāvad bodhimaṇḍābhisaṃbodhir iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparam śāriputra ye daśasu dikṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti balasahagata ādityopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena adhyātmaśūnyatāyāṃ śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ śūnyatāśūnyatāyāṃ mahāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāyām atyantaśūnyatāyām anavarāgraśūnyatāyām anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ svalakṣaṇaśūnyatāyām anupalambhaśūnyatāyām abhāvasvabhāvaśūnyatāyāṃ bhāvaśūnyatāyām abhāvaśūnyatāyāṃ svabhāvaśūnyatāyāṃ parabhāvaśūnyatāyāṃ śikṣitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmatathatām avaboddhukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ dharmadhātutathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, sarvabhūtakoṭītathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam. evaṃ hi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

(PvsP1-1: 34)
punar aparaṃ śāriputra trisāhasramahāsāhasralokadhātau ye pṛthivyaptejovāyuparamāṇavas tāñ jñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carañ jānāti evaṃ dānaṃ dattaṃ mahāphalaṃ bhavati, evaṃ dānaṃ dattaṃ kṣatriyamahāśālakuleṣūpapādayati, brāhmaṇamahāśālakuleṣūpapādayati, gṛhapatimahāśālakuleṣūpapādayati, evaṃ dānaṃ dattaṃ cāturmahārājakāyikeṣu deveṣūpapādayati, evaṃ dānaṃ dattaṃ trayastriṃśeṣu deveṣūpapādayati, evaṃ dānaṃ dattaṃ yāmeṣūpapādayati, evaṃ dānaṃ dattaṃ tuṣiteṣūpapādayati, evaṃ danaṃ dattaṃ nirmāṇaratiṣūpapādayati, evaṃ dānaṃ dattaṃ paranirmitavaśavartiṣu deveṣūpapādayati, evaṃ dānaṃ dattaṃ prathamadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ dvitīyadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ tṛtīyadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ caturthadhyānapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ vijñānānantyāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ ākāśānantyāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ ākiñcanyāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ naivasaṃjñānāsaṃjñāyatanasamāpattipratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ saptatriṃśadbodhipakṣyāṇāṃ dharmāṇāṃ pratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ srotaāpattiphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ sakṛdāgāmiphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ anāgāmiphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ arhatphalapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ pratyekabuddhatvapratilambhāya saṃvartate, evaṃ dānaṃ dattaṃ samyaksaṃbuddhatvapratilambhāya saṃvartate.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā jñātavyam, evam upāyakauśalena dānaṃ dattaṃ dānapāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ śīlapāramitāṃ paripūrayati, evaṃ dānaṃ (PvsP1-1: 35) dattaṃ kṣāntipāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ vīryapāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ dhyānapāramitāṃ paripūrayati, evaṃ dānaṃ dattaṃ prajñāpāramitāṃ paripūrayati.

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena dānaṃ dadatā dānapāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā śīlapāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā kṣāntipāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā vīryapāramitā paripūritā bhavati? kathaṃ dānaṃ dadatā dhyānapāramitā paripūritā bhavati? kathaṃ bhagavan bodhisattvena mahāsattvena dānaṃ dadatā prajñāpāramitā paripūritā bhavati?

bhagavān āha: anupalambhena deyasya dāyakasya grāhakasya ca dānapāramitā paripūritā bhavati, āpattyanāpattyanadhyāpattitaḥ śīlapāramitā paripūritā bhavati, akṣobhānabhikṣobhaṇataḥ kṣāntipāramitā paripūritā bhavati, kāyikacaitasikavīryāsraṃsanato vīryapāramitā paripūritā bhavati, avikṣepāsaṃkalpanatām upādāya dhyānapāramitā paripūritā bhavati, sarvadharmaprajānatānupalambhayogena prajñāpāramitā paripūritā bhavati, evaṃ bodhisattvena mahāsattvena dānaṃ dadatā ṣaṭ pāramitāḥ paripūritā bhavanti, evaṃ śīlapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ kṣāntipāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ vīryapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ dhyānapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante, evaṃ prajñāpāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante.

iti jñānasahagato madhurasaṅgītighoṣopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn samatikramitukāmena, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ digbhāge gaṅgānadībālukopamān lokadhātūn samatikramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra trisāhasramahāsāhasra lokadhātau yo mahāsamudreṣv (PvsP1-1: 36) apy apskandho mahānadīṣu kunadīṣūtsasarastaḍāgeṣu palvaleṣu taṃ sarvaṃ śatadhābhinnayā vālāgrakoṭyābhyutkṣeptukāmena ca tanniśritān prāṇino 'viheṭhayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasraṃ lokadhātuṃ kalpoddāhāgnipradīptam ekena mukhavātena praśamayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena yā vikṣobhaṇāvātamaṇḍalī vātasaṃvartanyāṃ vartamānāyāṃ yāvat sumerumahāsumerucakravāḍamahācakravāḍānupādāya sarvaparvatān sarvamahāpṛthivīṃ vidhunoti vikirati nirmaṣīkaroti tāṃ vikṣobhaṇāvātamaṇḍalīm ekenāṅguliparvāgreṇācchādayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau yāvān ākāśadhātus taṃ sarvam ekena paryaṅkena sphāritukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau ye sumerumahāsumerucakravāḍamahācakravāḍādayaḥ parvatās tān ekena vālena baddhā asaṃkhyeyān apramānān lokadhātūn samatikrāmayeyaṃ kṣipeyam iti prajñāpāramitāyāṃ śikṣitavyam

punar aparaṃ śāriputra bodhisattvena mahāsattvena daśasu dikṣu pratyekaṃ sarvabuddhakṣetreṣu buddhān bhagavato divyena cakṣuṣā draṣṭukāmena teṣāñ ca dharmadeśanāṃ divyena śrotrena śrotukāmeṇa sarvasattvacittacaritāni ca jñātukāmena teṣāṃ pūrvanivāsam anusmartukāmena āsravakṣayajñānābhijñām abhinirhartukāmena ca bhūtakoṭiṃ sākṣātkartukāmena prajñāpāramitāyāṃ śikṣitavyam.

iti abhijñāsahagato mahārājopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena daśasu dikṣu pratyekaṃ yāvanto gaṅgānadībālukopameṣu lokadhātuṣu buddhā (PvsP1-1: 37) bhagavantaḥ saśrāvakabodhisattvasaṃghās tān ekena piṇḍapātreṇa pratipādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. evaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapaṭākāmeghais tāṃs tathāgatān arhataḥ samyaksaṃbuddhān satkartukāmena gurukartukāmena mānayitukāmena pūjayitukāmena prajñāpāramitāyāṃ śikṣṭavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās tān śīlaskandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena prajñāskandhe pratiṣṭhāpayitukāmena vimuktiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena srotaāpattiphale pratiṣṭhāpayitukāmena, sakṛdāgāmiphale pratiṣṭhāpayitukāmena, anāgāmiphale pratiṣṭhāpayitukāmena, arhattve pratiṣṭhāpayitukāmena, pratyekabodhau pratiṣṭhāpayitukāmena yāvad anupadhiśeṣanirvāṇadhātau pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam. yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ pratyekaṃ gaṅgānadībālukopameṣu lokadhātuṣu ye sattvās tān yāvad anupadhiśeṣanirvāṇadhātau pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti puṇyajñānasahagataḥ koṣṭhāgāropamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvenātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhaguṇān anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃ gantukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmāṇām atītānāgatapratyutpannānāṃ tathāgatānām avabodhukāmena dharmāṇām anutpādakoṭim anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam.

iti bodhipakṣasahagato mahāmārgopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvaśrāvakapratyekabuddhānāṃ pūrvaṅgamena bhavitukāmena prajnāpāramitāyāṃ (PvsP1-1: 38) śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena buddhānāṃ bhagavatām upasthāyakena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena buddhānāṃ bhagavatām abhyantaraparivāreṇa bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena mahāparivāreṇa bhavitukāmena bodhisattvaṃ parivāraṃ pratilabdhukāmena ca prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena dakṣiṇāṃ pariśodhayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena mātsaryacittaṃ nigrahītukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena dauḥśīlyacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena vyāpādacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena kauśīdyacittam utsraṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena vikṣiptacittaṃ riñcitukāmena prajñāpāramitāyāṃ śikṣitavyam

punar aparaṃ śāriputra bodhisattvena mahāsattvena dauṣprajñacittam aprapañcitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvān dānamayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena, śīlamayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena, bhāvanāmayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena, vaiyāvṛtyasahagate caupadhike puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena pañca cakṣūṃṣy uptpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam. katamāni pañca? yad (PvsP1-1: 39) uta māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

evaṃ dakṣiṇasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

paścimāyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

uttarasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

uttarapūrvasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

pūrvadakṣiṇasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

dakṣiṇapaścimāyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

paścimottarasyāṃ diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

adhastād diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

upariṣṭād diśi divyena cakṣuṣā gaṅgānadībālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāṃś ca te buddhā bhagavanto dharmān bhāṣante tān dharmān divyena śrotreṇa śrotukāmena, teṣāñ ca buddhānāṃ bhagavatāṃ cetasaiva cittaṃ yathābhūtaṃ parijñātukāmena, teṣāṃ buddhānāṃ bhagavatāṃ pūrvayogasahagatāṃ bodhisattvatām anusmartukāmena, teṣāñ ca buddhānām ṛddhivikurvitaṃ draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena yāṃs te buddhā bhagavantaḥ samantād daśasu dikṣu sarvalokadhātuṣu dharmān bhāṣante (PvsP1-1: 40) tāñ chrutvā anācchedyena smṛtibalādhānena sarvān saṃdhārayitukāmena yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena atītānāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena, anāgatānām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam. ye caitarhi samantād daśa diśi loke buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti teṣām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam.

iti śamathavipaśyanāsahagato yānopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena yat kiñcid daśasu dikṣu buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca, yad idaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam itivṛttakaṃ jātakaṃ vaipulyādbhutā dharmā avadānam upadeśāḥ, yac ca śrāvakair na śrutaṃ tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena, parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena yat kiñcit pūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcid dakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcit paścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate (PvsP1-1: 41) bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcid uttarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcid uttarapūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcit pūrvadakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcid dakṣiṇapaścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcit paścimottarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcid adho diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena (PvsP1-1: 42) tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yat kiñcid ūrdhvaṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

iti dhāraṇīpratibhānasahagataḥ prasravaṇopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena yāni pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāni dakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāni paścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāny uttarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāny uttarapūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāni pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāni dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāni paścimottarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣv (PvsP1-1: 43) andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāni adhastād diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

yāny upariṣṭād diśi gaṅgānadībālukopameṣu lokadhātuṣv andhakāratamisrāṇi, yatra sūryacandramasor api prabhāyā gatir nāsti, tāni sarvāṇy avabhāsayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena ye pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye dakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye paścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye uttarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye uttarapūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

(PvsP1-1: 44)
ye pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye paścimottarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye adhastād diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

ye upariṣṭād diśi gaṅgānadībālukopameṣu lokadhātuṣu sattvā nānā buddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ saṃśrāvayitukāmena, tāṃś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti dharmoddānasahagata ānandaśabdopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu ye sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante, manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, (PvsP1-1: 45) avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale pratiṣṭhāpayiṣyāmīti, anāgāmiphale pratiṣṭhāpayiṣyāmīti, arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye dakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyante iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante, manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye paścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrnagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, (PvsP1-1: 46) avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye uttarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye uttarapūrvasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, (PvsP1-1: 47) sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye paścimottarasyāṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu (PvsP1-1: 48) sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

ye 'dho diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti, prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyanta iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam,

ye ūrdhvaṃ diśi gaṅgānadībālukopameṣu lokadhātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyantīti prajñāpāramitāyāṃ śikṣitavyam. evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti, unmattāḥ smṛtiṃ pratilapsyante iti, nagnāś cailāni pratilapsyanta iti, jighatsitāḥ sattvāḥ pūrṇagātrā bhaviṣyantīti, pipāsitāḥ sattvā vigatapipāsā (PvsP1-1: 49) bhaviṣyantīti, apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyanta iti, duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti, asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti, duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti, avimuktān vimuktiskandhe pratiṣṭhāpayiṣyāmīti, avimuktijñānadarśanān vimuktijñānadarśanaskandhe pratiṣṭhāpayiṣyāmīti, adṛṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti, sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti, pratyekabodhau pratiṣṭhāpayiṣyāmīti, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

iti ekāyanamārgasahagato nadīsrotopamaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena tathāgateryāpathe śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam, kadā nv ahaṃ nāgāvalokitam avalokayiṣyāmīti, kim ity ahaṃ pṛthīvīṃ caturaṅgulam aspṛśan padbhyāṃ gaccheyam iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim ity ahaṃ cāturmahārājakāyikais trayastriṃśair yāmais tuṣitair nirmāṇaratibhiḥ paranirmitavaśavartibhir brahmakāyikair brahmapurohitair brahmapāriṣadyaiḥ parīttābhair apramāṇābhair ābhāsvaraiḥ parīttaśubhair apramāṇaśubhaiḥ śubhakṛtsnair anabhrakaiḥ puṇyaprasavair bṛhatphalair asaṃjñisattvaiḥ śuddhāvāsair aspṛhair atapaiḥ sudṛśaiḥ sudarśanair akaniṣṭhaiś ca parivṛtaḥ puraskṛto 'nekadevaputrakoṭīniyutaśatasahasrair bodhimaṇḍadrumamūlam upasaṃkrāmeyam iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti ye cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapāriṣadyaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ (PvsP1-1: 50) sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ, bodhimaṇḍadrumamūlaṃ pratisaṃstareyur iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya gacchato vā tiṣṭhato vā niṣaṇṇasya vā śayānasya vā sa pṛthivīpradeśo vajramayaḥ saṃtiṣṭheteti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim ity ahaṃ yatraiva divase niṣkāmeyaṃ tatraiva divase 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeyam iti, tatraiva divase dharmacakraṃ pravartayeyam iti, dharmacakraṃ ca me pravartayamānasyāsaṃkhyeyānām aprameyāṇāṃ sattvānāṃ virajovigatamalaṃ dharmeṣu dharmacakṣur viśudhyed iti, asaṃkhyeyānām aprameyāṇāṃ sattvānām anupādāyāsrvebhyaś cittāni vimucyeyur iti, asaṃkhyeyā aprameyā sattvā avinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodhir iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me 'prameyo 'saṃkhyeyaḥ śrāvakasaṃghaḥ syād iti, aprameyāḥ asaṃkhyeyāḥ sattvā ekadharmadeśanāyā ekāsanikā bodhisattvā bhaveyur avinivartanīyā anuttarāyāḥ samyaksaṃbodher iti, asaṃkhyeyaś cāprameyaś ca bodhisattvasaṃgho bhaved iti, aparimitaṃ cāyuḥpramāṇaṃ bhaved iti, aparimitā ca prabhāsaṃpad bhaved iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tasmin buddhakṣetre rāgadveṣamohāyatanāni sarveṇa sarvaṃ sarvathā sarvaṃ na bhaveyur iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam, kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya evaṃrūpayā prajñayā sattvāḥ samanvāgatā (PvsP1-1: 51) bhaveyur, yad anyabuddhakṣetrasthā buddhā bhagavantaḥ evam udānam udānayeyuḥ. sādhu śamaḥ sādhu damaḥ sādhu saṃyamaḥ sādhu cīrṇabrahmacaryavāsaḥ sādhv avihiṃsā sarvaprāṇibhūteṣv iti prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyaṃ, kim iti me parinirvṛtasya saddharmāntardhānam api na syāt, sahaśravaṇena ca me nāmadheyasya ye daśasu dikṣu gaṅgānadībālukopameṣu lokadhātuṣu sattvās te niyatā bhaveyur anuttarāyāḥ samyaksaṃbodher iti prajñāpāramitāyāṃ śikṣitavyam.

yasmin samaye śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān guṇān utpādayati, tadā ye trisāhasramahāsāhasre lokadhātau mahārājānas ta evaṃ cintayanti, vayam asmai bodhisattvāya catvāri pātrāṇi dāsyāmaḥ, yathā dattāni pūrvakair mahārājaiḥ pūrvakāṇāṃ tathāgatānāṃ trayastriṃśāś ca devā āttamanaskā bhavanti yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devā utsukā bhaviṣyanti, vayam asya bodhisattvasya mahāsattvasyopasthānaparicaryāḥ kariṣyāma iti, evam āsurāḥ kāyāḥ parihāsyante divyāḥ kāyāḥ abhivardhiṣyante.

āttamanaskāś ca trisāhasramahāsāhasre lokadhātau bhavanti brahmapāriṣadyā brahmapurohitā mahābrahmāṇaḥ, āttamanaskā bhavanti parīttābhā apramāṇābhāś ca ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhābhāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devās teṣām evaṃ bhavati, vayam enam abhisaṃbuddham adhyeṣiṣyāmo dharmacakrapravartanāya, yasmin samaye śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivardhate ṣaḍbhiḥ pāramitābhiḥ, tasmin samaya āttamanaskā bhavanti bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca vayam asya mātāpitarau bhaviṣyāmo bhāryāputrajñātisālohitā iti.

āttamanaskā bhavanti catvāro mahārājāno devās trayastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmapārṣadyā devā brahmapurohitā devā mahābrahmāṇo (PvsP1-1: 52) devāḥ parīttaśubhā devā apramāṇaśubhā devā ābhāsvarā devāḥ śubhakṛtsnā devā anabhrakā devāḥ puṇyaprasavā devā bṛhatphalā devā asaṃjñisattvā devāḥ śuddhāvāsā devā aspṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhāś ca devā bodhisattvasya mahāsattvasya maithunadharmaparivarjanena, atha yaḥ prathamacittotpādam upādāya bodhisattvo mahāsattvo brahmacārī bhavati, na saṃyojanīyair dharmaiḥ saṃyujyate, tasyaivaṃ bhavati abrahmacāriṇaḥ sa khalu punaḥ kāmān pratisevamāṇasya brahmalokopapatter apy antarāyo bhavati, kaḥ punar vādo 'nuttarāyāḥ samyaksaṃbodheḥ, tasmāt tarhi bodhisattvena mahāsattvena brahmacāriṇaiva gṛhād abhiniṣkramyānuttarā samyaksaṃbodhir abhisaṃboddhavyā nābrahmacāriṇā.

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kiṃ punar bhagavann avaśyaṃ bodhisattvasya mātāpitṛbhyāṃ bhavitavyaṃ bhāryāputrajñātisālohitair bhavitavyam?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: keṣāṃcic chāriputra bodhisattvānāṃ mahāsattvānāṃ mātāpitarau bhavataḥ bhāryāputrajñātisālohitā vā, keṣāñcid bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādam upādāya brahmacaryasamādānan te kumārabhūtā eva bodhisattvacārikāṃ caranto 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, kecid bodhisattvā mahāsattvā upāyakauśalyena ca pañca kāmaguṇān paribhujyābhiniṣkramyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, tadyathāpi nāma śāriputra dakṣo māyākāro vā māyākārāntevāsī vā suśikṣito bhaven māyāyāṃ, sa pañca kāmaguṇān abhinirmāya taiḥ pañcabhiḥ kāmaguṇai ramet krīḍet paricaret, tat kiṃ manyase? śāriputra api nu tena māyākāreṇa vā māyākārāntevāsinā vā pañca kāmaguṇā āsvāditāḥ paribhuktā bhaveyuḥ.

śāriputra āha: no hīdaṃ bhagavan,

(PvsP1-1: 53)
bhagavān āha: evam eva śāriputra bodhisattvo mahāsattva upāyakauśalyena ca pañca kāmaguṇān paribhuṅkte sattvānāṃ paripākahetoḥ, na punar bodhisattvo mahāsattvaḥ kāmaguṇair lipyate, anena paryāyeṇa bodhisattvo mahāsattvaḥ kāmānām avarṇaṃ bhāṣate, ādīptāḥ kāmā jugupsitāḥ kāmā badhakāḥ kāmāḥ pratyarthikāḥ kāmāḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ sattvaparipākahetoḥ pañca kāmaguṇān upādadāti.

iti dharmakāmasahagato mahāmeghopamaḥ

iti uktaś cittotpādaḥ

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattva eva samāno bodhisattvaṃ na samanupaśyati, bodhisattvanāmāpi na samanupaśyati, bodhisattvacaryām api na samanupaśyati, prajñāpāramitām api na samanupaśyati, rūpam api na samanupaśyati, evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam api na samanupaśyati, tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvo bodhisattvasvabhāvena śūnyaḥ prajñāpāramitā prajñāpāramitāsvabhāvena śūnyaḥ. tat kasya hetoḥ? prakṛtir asyaiṣā, tathā hi śūnyatayā na rūpaṃ śūnyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ śūnyatayā śūnyaṃ, nānyatra rūpāc chūnyatā, nānyatra vedanāyāḥ śūnyatā, nānyatra saṃjñāyāḥ śūnyatā, nānyatra saṃskārebhyaḥ śūnyatā, nānyatra vijñānāc chūnyatā. tat kasya hetoḥ? rūpam eva śūnyatā, vedanaiva śūnyatā, saṃjñaiva śūnyatā, saṃskārā eva śūnyatā, vijñānam eva śūnyatā, śūnyataiva rūpaṃ, śūnyataiva vedanā, śūnyataiva saṃjñā, śūnyataiva saṃskārāḥ, śūnyataiva vijñānam. tat kasya hetoḥ? tathā hi nāmamātram idaṃ yad idaṃ bodhisattva iti, nāmamātram idaṃ yad idaṃ prajñāpāramiteti, nāmamātram idaṃ yad idaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, tathā hi māyopamaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ, māyā ca nāmamātraṃ na deśasthā na pradeśasthā asadasaṃbhūtaṃ vitathadarśanasamaṃ, māyādarśanasvabhāvasya hi (PvsP1-1: 54) notpādo na nirodho na saṃkleśo na vyavadānam, evaṃ prajñāpāramitāyāṃ caran bodhisattvo mahāsattva utpādam api na samanupaśyati, nirodham api na samanupaśyati, saṃkleśam api na samanupaśyati, vyavadānam api na samanupaśyati. tat kasya hetoḥ? tathā hi kṛtrimaṃ nāma pratidharmaṃ, te ca kalpitāḥ, āgantukena nāmadheyena vyavahriyante, tāni bodhisattvaḥ prajñāpāramitāyāṃ caran sarvanāmāni na samanupaśyati asamanupaśyan nābhiniviśate.

punar aparaṃ śāriputra bodhisattvaḥ prajñāpāramitāyāṃ caran naivam upaparīkṣate nāmamātram idaṃ yad idaṃ bodhisattva iti, nāmamātram idaṃ yad uta bodhir iti, nāmamātram idaṃ yad uta buddha iti, nāmamātram idaṃ yad uta prjñāpāramiteti, nāmamātram idaṃ yad uta prajñāpāramitāyāṃ caryeti, nāmamātram idaṃ yad uta rūpam iti, nāmamātram idaṃ yad uta vedaneti, nāmamātram idaṃ yad uta saṃjñeti, nāmamātram idaṃ yad uta saṃskārā iti, nāmamātram idaṃ yad uta vijñānam iti, tadyathāpi nāma śāriputra ātmeti cocyate, na cātmā upalabhyate, na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo 'py upalabhyate, anupalambhaśūnyatām upādāya. tat kasya hetoḥ? tathā hi bodhisattvas tam api na samanupaśyati yenābhiniviśeta, evaṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati.

sa cec chāriputrāyañ jambudvīpaḥ paripūrṇo bhavec chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy apamām apy upaniṣadam apy upaniśām api nopaiti, evaṃ śāriputra prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitā yā prajñā sā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati. tat kasya hetoḥ? tathā hi śāriputra yā bodhisattvasya prajñā sā sarvasattvānāṃ nirvāṇāya pratyupasthitā, tiṣṭhatu śāriputrāyañ jambudvīpaḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair (PvsP1-1: 55) bhikṣubhiḥ.

sa cec chāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇo bhavec chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti. tiṣṭhatu śāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ.

sa cec chāriputra pūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra dakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra paścimāyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ (PvsP1-1: 56) carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra uttarasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃvā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra uttarapūrvasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy (PvsP1-1: 57) upaniśām api nopaiti.

sa cec chāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadibālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy, upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra paścimottarasyāṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā, teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputrādhastād diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

sa cec chāriputra ūrdhvaṃ diśi gaṅgānadībālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ, tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravanaṃ (PvsP1-1: 58) vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasyaikadivasabhāvitāyāḥ prajñāyāḥ śatatamīm api kalāṃ nopaiti, sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam apy upaniśām api nopaiti.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: yeyaṃ bhagavan srotaāpannasya prajñā sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhasya prajñā bodhisattvasya mahāsattvasya prajñā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñā sarvā etāḥ prajñā abhinnā viviktā anutpannā asvabhāvāḥ śūnyāḥ, na ca bhagavann abhinnasya viviktasya anutpannasyāsvabhāvasya śūnyasya nānākaraṇam upalabhyate viśeṣo vā, tat kathaṃ punar bhagavan yā bodhisattvasyaikadivasabhāvitā prajñā sā prajñāpāramitāyāṃ carataḥ prajñā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: tat kiṃ manyase? śāriputra yena kāryeṇa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata ekadivasabhāvitā prajñā pratyupasthitā sarvākāravaropetā sarvajñatāyāṃ carataḥ sarvasattvānām arthaṃ kurvataḥ sarvākāraṃ sarvadharmān buddhā sarvasattvāḥ parinirvāpayitavyā iti, api nu śāriputra tena kṛtyena sarvaśrāvakapratyekabuddhānāṃ prajñā pratyupasthitā.

śāriputra āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? śāriputra api nu sarvaśrāvakapratyekabuddhānām evaṃ bhavati, asmābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvā nirupadhiśeṣanirvāṇadhātau parinirvāpayitavyā iti.

śāriputra āha: no hīdaṃ bhagavan.

bhagavān āha: tad anenāpi te śāriputra paryāyeṇaivaṃ veditavyaṃ, yeyaṃ sarvaśrāvakapratyekabuddhānāṃ prajñā sā bodhisattvasya prajñā yā ekadivasabhāvitāyāḥ śatatamīm api kālaṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy (PvsP1-1: 59) upaniṣadam apy upaniśām api nopaiti, tat kiṃ manyase? śāriputrāpi nu sarvaśrāvakapratyekabuddhānām evaṃ bhavati, vayaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāma iti.

śāriputra āha: no hīdaṃ bhagavan.

bhagavān āha: bodhisattvasya mahāsattvasya punaḥ śāriputraivaṃ bhavati, ahaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāmīti, tadyathāpi nāma śāriputra na bhavati khadyotakasya prāṇakajātasya mamābhayā jambudvīpo 'vabhāsyateti, mamābhayā jambudvīpaḥ sphuṭo bhaved iti, evam eva śāriputra sarvaśrāvakapratyekabuddhānāṃ naivaṃ bhavati, ekasyāpy ahaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāmīti, tadyathāpi nāma śāriputra sūryamaṇḍalam udayan sarvaṃ jambudvīpam avabhāsena sphuṭīkaroti, evam eva śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśatathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayati.

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ cātikramya avinivartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati.

(PvsP1-1: 60)
evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu caran śūnyatānimittāpraṇihiteṣu sarveṣu sthitvā śrāvakapratyekabuddhabhūmiṃ cātikrāmati, avinivartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati.

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: katamasyāṃ bhagavan bhūmau sthitvā bodhisattvo mahāsattvaḥ satatasamitaṃ sarvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati.

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: prathamacittotpādam upādāya śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran yāvadā bodhimaṇḍād atrāntare satatasamitaṃ sarvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati, tat kasya hetoḥ? tathā hi śāriputra bodhisattvaṃ mahāsattvam āgamya sarveṣāṃ kuśalānāṃ dharmāṇāṃ loke prādurbhāvo bhavati, yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ śikṣāpadānām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati, eteṣāṃ ca kuśalānāṃ dharmāṇāṃ loke prādurbhāvāt kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante, cāturmahārājakāyikā devāḥ prajñāyante, trayastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, (PvsP1-1: 61) apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, anabhrakā devāḥ prajñāyante, puṇyaprasavā devāḥ prajñāyante, vṛhatphalā devāḥ prajñāyante, asaṃjñisattvā devāḥ prajñāyante, śuddhāvāsā devāḥ prajñāyante, aspṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante, ākāśānantyāyatanā devāḥ prajñāyante, vijñānānantyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanādevāḥ prajñāyante, srotaāpannā loke utpadyante, sakṛdāgāmino loke utpadyante, anāgāmino loke utpadyante, arhanto loke utpadyante, pratyekabuddhā loke utpadyante, bodhisattvā loke utpadyante, tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante.

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kiṃ punar bhagavan bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati uta neti.

bhagavān āha: na hi śāriputra bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati, tat kasya hetoḥ? ātyantaśuddhaiva dakṣiṇā bodhisattvasya mahāsattvasya, tat kasya hetoḥ? dāyakaḥ śāriputra bodhisattvo mahāsattvaḥ. kasya dāyakaḥ? kuśalānāṃ dharmāṇāṃ dāyakaḥ. katameṣāṃ kuśalānāṃ dharmāṇāṃ dāyakaḥ? yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ śikṣāpadāṇām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasmām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dāyakaḥ.

iti pratipattyavavādaḥ

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: kathaṃ (PvsP1-1: 62) yujyamāno bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvo mahāsattvo rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ. vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, saṃjñāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ, vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaś cakṣuḥśūnyatāyāṃ yukto yukta iti vaktavyaḥ, śrotraśūnyatāyāṃ yukto yukta iti vaktavyaḥ, ghrāṇaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, jihvāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, kāyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, manaḥśūnyatāyāṃ yukto yukta iti vaktavyaḥ, rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, śabdaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, gandhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, rasaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, spraṣṭavyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, dharmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, cakṣurvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, śrotravijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, ghrāṇavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktabvyaḥ, jihvāvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, kāyavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, manovijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ, duḥkhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, samudayaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, nirodhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, mārgaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, avidyāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ, vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, nāmarūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, ṣaḍāyatanaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, sparśaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, tṛṣṇāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, upādānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, bhavaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, jātiśūnyatāyāṃ yukto yukta iti vaktavyaḥ, jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaśūnyatāyāṃ (PvsP1-1: 63) yukto yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ, bahirdhāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, adhyātmabahirdhāśūnyatāyāṃ yukto yukta iti vaktavyaḥ, yāvat parabhāvaśūnyatāyāṃ yukto yukta iti vaktavyaḥ,

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsu sarvāsu śūnyatāsu yukto yukta iti vaktavyaḥ, sa ābhiḥ śūnyatābhiḥ prajñāpāramitāyāṃ caran na tāvad bodhisattvo mahāsattvo yukto yukta iti vaktavyo 'yukta iti. tat kasya hetoḥ? tathā hi na sa rūpaṃ na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ yuktam iti vā ayuktam iti vā samanupaśyati.

iti duḥkhasatyāvavādaḥ

sa na rūpam utpādadharmi vā nirodhadharmi vā samanupaśyati, na vedanām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati na saṃjñām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati, na saṃskārān utpādadharmiṇo vā nirodhadharmiṇo vā samanupaśyati, na vijñānām utpādadharmi vā nirodhadharmi vā samanupaśyati, na rūpaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati, na vedanāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati, na saṃjñāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati, na saṃskārān saṃkleśadharmiṇo vā vyavadānadharmiṇo vā samanupaśyati, na vijñānaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati.

punar aparaṃ śāriputra bodhisattvo mahāsattvo na rūpaṃ vedanāyāṃ samavasaratīti samanupaśyati, na vedanā saṃjñāyāṃ samavasaratīti samanupaśyati, na saṃjñā saṃskāreṣu samavasaratīti samanupaśyati, na saṃskārā vijñāne samavasarantīti samanupaśyati, na vijñānaṃ dharme samavasaratīti samanupaśyati, na dharmaḥ kvacid dharme samavasaratīti samanupaśyati, tat kasya hetoḥ? na hi kaścid dharmaḥ kvacid dharme samavasarati prakṛtiśūnyatām upādāya, tat kasya hetoḥ? tathā hi śāriputra yā rūpasya śūnyatā na tad rūpam, yā vedanāyāḥ śūnyatā na sā vedanā, yā (PvsP1-1: 64) saṃjñāyāḥ śūnyatā na sā saṃjñā, yā saṃskārāṇāṃ śūnyatā na te saṃskārāḥ, yā vijñānasya śūnyatā na tad vijñānam. tat kasya hetoḥ? tathā hi yā rūpaśūnyatā na sā rūpayati, yā vedanāśūnyatā na sā vedayati, yā saṃjñāśūnyatā na sā saṃjānīte, yā saṃskāraśūnyatā na sābhisaṃskāroti, yā vijñānaśūnyatā na sā vijānāti, tat kasya hetoḥ? tathā hi śāriputra nānyad rūpam anyā śūnyatā, nānyā śūnyatā anyad rūpaṃ, rūpam eva śūnyatā śūnyataiva rūpam, nānyā vedanā anyā śūnyatā, nānyā śūnyatā anyā vedanā, vedanaiva śūnyatā śūnyataiva vedanā, nānyā saṃjñā anyāśūnyatā, nānyā śūnyatā anyā saṃjñā, saṃjñaiva śūnyatā śūnyataivasaṃjñā, nānye saṃskārā anyā śūnyatā, nānyā śūnyatā anye saṃskārāḥ, saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ, nānyad vijñānam anyā śūyatā, nānyā śūnyatā anyad vijñānaṃ, vijñānam eva śūnyatā śūnyataiva vijñānam.

iti samudayasatyāvavādaḥ

śūnyatā śāriputra notpadyate na nirudhyate, na saṃkliśyate na vyavadāyate, na hīyate na vardhate, nātītā nānāgatā na pratyutpannā, yā ca īdṛśī na tatra rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātur na cakṣurāyāyatanaṃ na rūpāyatanaṃ na śrotrāyatanaṃna śabdāyatanaṃ na ghrāṇāyatanaṃ na gandhāyatanaṃ na jihvāyatanaṃ rasāyatanaṃ na kāyāyatanaṃ spraṣṭavyāyatanaṃ na manaāyatanaṃ dharmāyatanam, na cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātuḥ, na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ, na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ, na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ, na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ na manodhātur na dharmadhātur na manovijñānadhātuḥ, nāvidyotpādo nāvidyānirodhaḥ, na saṃskārotpādo na saṃskāranirodhaḥ, na vijñānotpādo na vijñānanirodhaḥ, na nāmarūpotpādo na nāmarūpanirodhaḥ, na ṣaḍāyatanotpādo na ṣaḍāyatananirodhaḥ, na sparśotpādo na sparśanirodhaḥ, na vedanotpādo na vedanānirodhaḥ, na tṛṣṇotpādo na tṛṣṇānirodhaḥ, na upādānotpādo nopādānanirodhaḥ, na bhavotpādo na (PvsP1-1: 65) bhavanirodhaḥ, na jātyutpādo na jātinirodhaḥ na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsotpādo na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsanirodhaḥ, na duḥkhaṃ na samudayo na nirodho na mārgo na prāptir nābhisamayo na srotaāpanno na srotaāpattiphalaṃ, na sakṛdāgāmī na sakṛdāgāmiphalaṃ, nānāgāmīnānāgāmiphalaṃ, nārhattvaṃ nārhattvaphalaṃ, na pratyekabuddho na pratyekabodhiḥ, na buddho na bodhiḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukto yukta iti vaktavyaḥ.

iti nirodhasatyāvavādaḥ

sa prajñāpāramitāyāṃ caran na dānapāramitāyāṃ yukta iti vā ayukta iti vā ātmānaṃ samanupaśyati, na śīlapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na kṣāntipāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na vīryapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na dhyānapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na prajñāpāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na rūpe yukta iti vā ayukta iti vā samanupaśyati, na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na saṃjñāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na saṃskāreṣu yukta iti vā ayukta iti vā samanupaśyati, na vijñāne yukta iti vā ayukta iti vā samanupaśyati, na cakṣuṣi yukta iti vā ayukta iti vā samanupaśyati, na śrotre yukta iti vā ayukta iti vā samanupaśyati, na ghrāṇe yukta iti vā ayukta iti vā samanupaśyati, na jihvāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na kāye yukta iti vā ayukta iti vā samanupaśyati, na manasi yukta iti vā ayukta iti vā samanupaśyati, na rūpe yukta iti vā ayukta iti vā samanupaśyati, na śabde yukta iti vā ayukta iti vā samanupaśyati, na gandhe yukta iti vā ayukta iti vā samanupaśyati, na rase yukta iti vā ayukta iti vā samanupaśyati, na spraṣṭavye yukta iti vā ayukta iti vā samanupaśyati, na dharme yukta iti vā ayukta iti vā samanupaśyati, na smṛtyupasthāneṣu (PvsP1-1: 66) yukta iti vā ayukta iti vā samanupaśyati, na samyakprahāṇeṣu yukta iti vā ayukta iti vā samanupaśyati, na ṛddhipādeṣu yukta iti vā ayukta iti vā samanupaśyati, nendriyeṣu yukta iti vā ayukta iti vā samanupaśyati, na baleṣu yukta iti vā ayukta iti vā samanupaśyati, na bodhyaṅgeṣu yukta iti vā ayukta iti vā samanupaśyati, na mārgeṣu yukta iti vā ayukta iti vā samanupaśyati, na caturṣu satyeṣu yukta iti vā ayukta iti vā samanupaśyati, na caturṣu vaiśāradyeṣu yukta iti vā ayukta iti vā samanupaśyati, na catasṛṣu pratisaṃvitsu yukta iti vā ayukta iti vā samanupaśyati, nābhijñāsu yukta iti vā ayukta iti vā samanupaśyati, na daśasu tathāgatabaleṣu yukta iti vā ayukta iti vā samanupaśyati, nāṣṭādaśasv āveṇikeṣu buddhadharmeṣu yukta iti vā ayukta iti vā samanupaśyati, yāvan na sarvākārajñatāyāṃ yukta iti vā ayukta iti vā samanupaśyati, na sarvajñajñāne yukta iti vā ayukta iti vā samanupaśyati, tad anenāpi te śāriputra paryāyeṇaivaṃ veditavyaṃ bodhisattvo mahāsattva evaṃ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na śūnyatāyāṃ śūnyatayā yojayati, na śūnyatāyogaḥ, nānimittam ānimittena yojayati nānimittayogaṃ, nāpraṇihitam apraṇihitena yojayati nāpraṇihitayogam. tat kasya hetoḥ? tathā hi śūnyatā na yogo nāyogaḥ, evam ānimittam apraṇihitaṃ na yogo nāyogaḥ. evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmāṇāṃ svalakṣaṇaśūnyatām avatarati, evam eva taran na rūpaṃ yojayati na viyojayati na vedanāṃ yojayati na viyojayati, na saṃjñāṃ yojayati na viyojayati, na saṃskārān yojayati na viyojayati, na vijñānaṃ yojayati na viyojayati, na rūpaṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na rūpam aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na rūpaṃ pratyutpannena yojayati na vāyojayati, pratyutpannam eva na samanuupaśyati, na vedanāṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupāśyati, na (PvsP1-1: 67) vedanām aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na vedanāṃ pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati, na saṃjñāṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na saṃjñām aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na saṃjñāṃ pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati, na saṃskārān pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na saṃskārān aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na saṃskārān pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati, na vijñānaṃ pūrvāntena yojayati na viyojayati, pūrvāntam eva na samanupaśyati, na vijñānam aparāntena yojayati na viyojayati, aparāntam eva na samanupaśyati, na vijñānaṃ pratyutpannena yojayati na viyojayati, pratyutpannam eva na samanupaśyati.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na pūrvāntam aparāntena yojayati nāparāntaṃ pūrvāntena yojayati, na pratyutpannaṃ pūrvāntena vā aparāntena vā yojayati, nāparāntaṃ pūrvāntena vā pratyutpannena vā yojayati, na pūrvāntam aparāntena vā pratyutpannena vā yojayati, adhvaśūnyatām upādāya. evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran evaṃ yujyate, yathā yujyamāno na sarvākārajñatām atītena yojayati, atītam eva na samanupaśyati, katham atītena sarvākārajñatāṃ yojayati. na sarvākārajñatām anāgatena yojayati, anāgatam eva na samanupaśyati, katham anāgatena sarvākārajñatāṃ yojayati. na sarvākārajñatāṃ pratyutpannena yojayati, pratyutpannam eva samanupaśyati, kathaṃ pratyutpannena sarvākārajñatāṃ yojayati, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

iti mārgasatyāvavādaḥ

(PvsP1-1: 68)
punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati, na vedanāṃ sarvākārajñatayā yojayati vedanām eva na samanupaśyati, na saṃjñāṃ sarvākārajñatayā yojayati saṃjñām eva na samanupaśyati, na saṃskārān sarvākārajñatayā yojayati saṃskārān eva na samanupaśyati, na vijñānaṃ sarvākārajñatayā yojayati vijñānam eva na samanupaśyati, na cakṣuḥ sarvākārajñatayā yojayati cakṣur eva na samanupaśyati, na śrotraṃ sarvākārajñatayā yojayati śrotram eva na samanupaśyati, na ghrāṇaṃ sarvākārajñatayā yojayati ghrāṇam eva na samanupaśyati, na jihvāṃ sarvākārajñatayā yojayati jihvām eva na samanupaśyati, na kāyañ sarvākārajñatayā yojayati kāyam eva na samanupaśyati, na manaḥ sarvākārajñatayā yojayati mana eva na samanupaśyati, na rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati, na śabdān sarvākārajñatayāyojayati śabdān eva na samanupaśyati, na gandhān sarvākārajñatayā yojayati gandhān eva na samanupaśyati, na rasān sarvākārajñatayā yojayati rasān eva na samanupaśyati, na spraṣṭavyaṃ sarvākārajñatayā yojayati spraṣṭavyaṃ eva na samanupaśyati, na dharmān sarvākārajñatayā yojayati dharmān eva na samanupaśyati, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāṃ sarvākārajñatayā yojayati dānapāramitām eva na samanupaśyati, na śīlapāramitāṃ sarvākārajñatayā yojayati śīlapāramitām eva na samanupaśyati, na kṣāntipāramitāṃ sarvākārajñatayā yojayati kṣāntipāramitām eva na samanupaśyati, na vīryapāramitāṃ sarvākārajñatayā yojayati vīryapāramitām eva na samanupaśyati, na dhyānapāramitāṃ sarvākārajñatayā yojayati, dhyānapāramitām eva na samanupaśyati, na prajñāpāramitāṃ sarvākārajñatayā yojayati prajñāpāramitām eva na samanupaśyati, na smṛtyupasthānāni sarvākārajñatayā yojayati smṛtyupasthānāny eva na samanupaśyati, na samyakprahāṇāni (PvsP1-1: 69) sarvākārajñatayā yojayati samyakprahāṇāny eva na samanupaśyati, na ṛddhipādān sarvākārajñatayā yojayati ṛddhipādān eva na samanupaśyati, nendriyāṇi sarvākārajñatayā yojayati indriyāṇy eva na samanupaśyati, na balāni sarvākārajñatayā yojayati balāny eva na samanupaśyati, na bodhyaṅgāni sarvākārajñatayā yojayati bodhyaṅgāny eva na samanupaśyati, na mārgān sarvākārajñatayā yojayati mārgān eva na samanupaśyati, na pratisaṃvideiḥ sarvākārajñatayā yojayati pratisaṃvida eva na samanupaśyati, na vaiśāradyāni sarvākārajñatayā yojayati vaiśāradyāny eva na samanupaśyati, nābhijñāḥ sarvākārajñatayā yojayaty abhijñā eva na samanupaśyati, na daśatathāgatabalāni sarvākārajñatayā yojayati daśatathāgatabalāny eva na samanupaśyati, nāṣṭādaśāveṇikān buddhadharmān sarvākārajñatayā yojayaty aṣṭādaśāveṇikān buddhadharmān eva na samanupaśyati, evaṃ yujyamānaḥ śāriputra bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na buddhaṃ sarvākārajñatayā yojayati buddham eva na samanupaśyati, na sarvākārajñatāṃ buddhena yojayati sarvākārajñatām eva na samanupaśyati, na bodhiṃ sarvākārajñatayā yojayati bodhim eva na samanupaśyati, na sarvākārajñatāṃ bodhyā yojayati sarvākārajñatām eva na samanupaśyati, tat kasya hetoḥ? buddha eva sarvākārajñatā sarvākārajñataiva buddhaḥ, bodhir eva sarvākārajñatā sarvākārajñataiva bodhiḥ, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

iti buddharatnāvavādaḥ

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ bhavatīti yojayati na rūpaṃ vibhavatīti yojayati, na vedanā bhavatīti yojayati na vedanā vibhavatīti yojayati, na saṃjñā bhavatīti yojayati na saṃjñā vibhavatīti yojayati, na saṃskārā bhavatīti (PvsP1-1: 70) yojayati na saṃskārā vibhavatīti yojayati, na vijñānaṃ bhavatīti yojayati na vijñānaṃ vibhavatīti yojayati, na rūpaṃ nityam iti yojayati na rūpam anityam iti yojayati, na rūpaṃ sukham iti yojayati na rūpaṃ duḥkham iti yojayati, na rūpam ātmeti yojayati na rūpam anātmeti yojayati, na rūpaṃ śāntam iti yojayati, na rūpam aśāntam iti yojayati, na vedanā nityeti yojayati na vedanā anityeti yojayati, na vedanā sukheti yojayati na vedanā duḥkheti yojayati, na vedanā ātmeti yojayati na vedanā anātmeti yojayati, na vedanā śānteti yojayati na vedanā aśānteti yojayati, na saṃjñā nityeti yojayati na saṃjñā anityeti yojayati, na saṃjñā sukheti yojayati na saṃjñā duḥkheti yojayati, na saṃjñā ātmeti yojayati na saṃjñā anātmeti yojayati, na saṃjñā śānteti yojayati na saṃjñā aśānteti yojayati, na saṃskārā nityā iti yojayati na saṃskārā anityā iti yojayati, na saṃskārāḥ sukhā iti yojayati na saṃskārā duḥkhā iti yojayati, na saṃskārā ātmāna iti yojayati na saṃskārā anātmāna iti yojayati, na saṃskārāḥ śāntā iti yojayati na saṃskārā aśāntā iti yojayati, na vijñānaṃ nityam iti yojayati na vijñānam anityam iti yojayati, na vijñānaṃ sukham iti yojayati na vijñānaṃ duḥkham iti yojayati, na vijñānam ātmeti yojayati na vijñānam anātmeti yojayati, na vijñānaṃ śāntam iti yojayati na vijñānam aśāntam iti yojayati, na rūpaṃ śūnyam iti yojayati na rūpam aśūnyam iti yojayati, na rūpaṃ sanimittam iti vā carati na rupam animittam iti vā carati, na rūpaṃ sapraṇihitam iti vā carati na rūpam apraṇihitam iti vā carati, na vedanā śūnyā iti vā carati na vedanā aśūnyā iti vā carati, na vedanā sanimittā iti vā carati na vedanā animittā iti vā carati, na vedanā sapraṇihitā iti vā carati na vedanā apraṇihitā iti vā carati, na saṃjñā śūnyā iti vā carati na saṃjñā aśūnyā iti vā carati, na saṃjñā sanimittā iti vā carati na saṃjñā animittā iti vā carati, na saṃjñā sapraṇihitā iti vā carati na saṃjñā apraṇihitā iti vā carati, na saṃskārāḥ śūnyā iti vā carati na saṃskārā aśūnyā iti vā carati, na saṃskārāḥ sanimittā iti vā carati na saṃskārā animittā iti (PvsP1-1: 71) vā carati, na saṃskārāḥ sapraṇihitā iti vā carati na saṃskārā apraṇihitā iti vā carati, na vijñānaṃ śūnyam iti vā carati na vijñānam aśūnyam iti vā carati, na vijñānaṃ sanimittam iti vā carati na vijñānam animittam iti vā carati, na vijñānaṃ sapraṇihitam iti vā carati na vijñānam apraṇihitam iti vā carati, ya evaṃ carati sa prajñāpāramitāyāṃ caratīti nopaiti na caratīti nopaiti, carati ca na carati ceti nopaiti, naiva carati na caratīti nopaiti, evaṃ caran śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na śīlapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na kṣāntipāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na vīryapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na dhyānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na prajñāpāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāvinivartanīyabhūmeḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na sattvaparipākahetoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na buddhakṣetrapariśuddhihetoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na daśānāṃ tathāgatabalānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, na caturṇāṃ vaiśāradyānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, na catasṛṇāṃ pratisaṃvidāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati, nādhyātmaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na bahirdhāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nādhyātmabahirdhāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na śūnyatāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na mahāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na paramārthaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na saṃskṛtaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nāsaṃskṛtaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nātyantaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nānavarāgraśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nānavakāraśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na prakṛtiśūnyatāyāḥ kṛtaśaḥ (PvsP1-1: 72) prajñāpāramitāyāṃ carati, na sarvadharmaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na svalakṣaṇaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nānupalambhaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nābhāvasvabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na bhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, nābhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na svabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na parabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na tathatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na dharmadhātoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na bhūtakoṭeḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, tat kasya hetoḥ? na hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kasyacid dharmasya saṃbhedaṃ samanupaśyati. evaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na divyasya cakṣuṣaḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na divyasya śrotrasya kṛtaśaḥ prajñāpāramitāyāṃ carati, na paracittajñānasya kṛtaśaḥ prajñāpāramitāyāṃ carati, na pūrvanivāsānusmṛteḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, na ṛddhividheḥ kṛtaśaḥ prajñāpāramitāyāṃ carati, tat kasya hetoḥ? tathā hi prajñāpāramitāyāṃ caran prajñāpāramitām eva na samanupaśyati, kuta eva bodhisattvaṃ kuta eva sarvākāraṃ sarvābhijñāḥ, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, ahaṃ divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ (PvsP1-1: 73) divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdāṃ śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdāṃ śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā pūrvadakṣinasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ hi śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ hi śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu (PvsP1-1: 74) sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati, ahaṃ divyena cakṣuṣā ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti, divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti, teṣām eva ca cittāni jñāsyāmīti, teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti.

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayan yukta iti vaktavyaḥ.

evaṃ hi śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato māraḥ pāpīyān avatāraṃ na labhate, sarve cāsyānye 'pi laukikā ye kecit kleśās te sarve dalitā bhavanti.

ye 'pi te śāriputra pūrvasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati.

ye 'pi te śāriputra dakṣiṇasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā, ye ca pratyekabuddhā, ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati.

ye 'pi te śāriputra paścimāyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ (PvsP1-1: 75) paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parītābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati.

ye 'pi te śāriputra uttarasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmaṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ (PvsP1-1: 76) bodhisattvaṃ mahāsattvaṃ rakṣanti, mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṅ kārṣīt, ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti, tat kasya hetoḥ? tathā hi sa sarvasattvān maitryā spharati.

ye 'pi te śāriputra uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti.

ye 'pi te śāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti.

ye 'pi te śāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniśṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti.

ye 'pi te śāriputra paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu
lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniśṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti.

ye 'pi te śāriputra adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca (PvsP1-1: 77) deśayanti, ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti,

ye 'pi te śāriputra ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti,

ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti, mā khalv asya bodhisattvasya mahāsattvasyāntarāyo 'bhūd iti.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ, alpakṛcchreṇa dhāraṇīmukhāni samādhimukhāni cāmukhībhavanti sarvopapattyāyataneṣu ca tathāgatān arhataḥ samyaksaṃbuddhān ārāgayati nanu kadācid buddhair bhagavadbhir virahito bhavati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya iti, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, asti sa kaścid dharmo yo dharmaiḥ saha saṃyujyate vā visaṃyujyate vā.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati, kañcid ahaṃ kṣiprataraṃ dharmadhātum abhisaṃbudhyeyaṃ vā na cābhisaṃbudhyeyaṃ, tat kasya hetoḥ? na hi dharmadhātur dharmadhātunābhisaṃbudhyate, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kiñcid dharmadhātor vyatiriktaṃ samanupaśyati, nāpi dharmadhātor dharmanānākaraṇaṃ karoti, nāpy asyaivaṃ bhavati, ayaṃ dharmadhātur evaṃ pratividhyate na vā pratividhyata iti, tathā hi na sa kañcid dharmaṃ samanupaśyati yena dharmeṇa tāṃ dharmatāṃ pratividhyed iti, tathā hi sa na dharmadhātuṃ śūnyam iti yojayati nāśūnyam iti yojayati, evaṃ hi (PvsP1-1: 78) śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na cakṣurdhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayanti, na rūpadhātuṃ śūnyatayā yojayati na śūnyatāṃ rūpadhātunā yojayati, na cakṣurvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurvijñānadhātunā yojayati.

na śrotradhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotradhātunā yojayati, na śabdadhātuṃ śūnyatayā yojayati na śūnyatāṃ śabdadhātunā yojayanti, na śrotravijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayati.

na ghrāṇadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇadhātunā yojayanti, na gandhadhātuṃ śūnyatayā yojayati na śūnyatāṃ gandhadhātunā yojayati, na ghrāṇavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇavijñānadhātunā yojayati.

na jihvādhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvādhātunā yojayanti, na rasadhātuṃ śūnyatayā yojayati na śūnyatāṃ rasadhātunā yojayati, na jihvāvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvāvijñānadhātunā yojayati.

na kāyadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyadhātunā yojayati, na spraṣṭavyadhātuṃ śūnyatayā yojayati na śūnyatāṃ spraṣṭavyadhātunā yojayati, na kāyavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyavijñānadhātunā yojayati.

na manodhātuṃ śūnyatayā yojayati na śūnyatāṃ manodhātunā yojayanti, na dharmadhātuṃ śūnyatayā yojayati na śūnyatāṃ dharmadhātunā yojayati, na manovijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ manovijñānadhātunā yojayati. tat kasya hetoḥ? eṣa hi śāriputra paramo yogo bodhisattvasya mahāsattvasya yad uta śūnyatāyogaḥ, śūnyatāyāṃ śāriputra caran bodhisattvo mahāsattvo na śrāvakapratyekabuddhabhūmau patati buddhakṣetraṃ pariśodhayati sattvān paripācayati kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

ye kecic chāriputra bodhisattvasya mahāsattvasya yogās teṣāṃ prajñāpāramitāyogo (PvsP1-1: 79) 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate varaḥ pravara uttamo 'nuttamo niruttamo 'samo 'samasamaḥ praṇīta ākhyāyate. tat kasya hetoḥ? niruttamo hy eṣaḥ śāriputra yogo yad uta prajñāpāramitāyogaḥ śūnyatāyoga ānimittayogo 'praṇihitayogaḥ, evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvo vyākṛta iti dhārayitavyaḥ, āsannībhūto vyākaraṇasya.

evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvo 'prameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kariṣyati, na cāsyaivaṃ bhaviṣyati, māṃ buddhā bhagavanto vyākariṣyantīti, aham āsannībhūto vyākaraṇasyeti, ahaṃ buddhakṣetraṃ pariśodhayiṣyāmīti, ahaṃ sattvān paripācayiṣyāmīti, aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartayiṣyāmīti. tat kasya hetoḥ? tathā hi sa dharmadhātuṃ na viviktīkaroti, na ca dharmadhātor anyadharmaṃ samanupaśyati, yaḥ prajñāpāramitāyāṃ caret, yo vā buddhair bhagavadbhir vyākriyeta anuttarāyāṃ samyaksaṃbodhau. tat kasya hetoḥ? tathā hi bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na sattvasaṃjñotpadyate. tat kasya hetoḥ? tathā hy atyantatayā sattvo notpadyate na nirūdhyate, anutpādānirodhadharmatvāt, yasya ca notpādo na nirodhaḥ sa kathaṃ prajñāpāramitāyāṃ cariṣyati. evaṃ caran bodhisattvo mahāsattvaḥ sattvānutpādatayā prajñāpāramitāyāṃ carati, sattvaśūnyatayā prajñāpāramitāyāṃ carati, sattvānupalabdhyā prajñāpāramitāyāṃ carati, sattvaviviktatayā prajñāpāramitāyāṃ carati.

evaṃ hi śāriputra bodhisattvānāṃ mahāsattvānāṃ paramo yogo yad uta śūnyatāyogaḥ sarvān anyān yogān abhibhūyāvatiṣṭhate, atra hi śāriputra yoge caran bodhisattvo mahāsattvo mahākaruṇām abhinirharati, mahāmaitrīm abhinirharati, na ca mātsaryacittam utpādayati, na dauḥśīlyacittam utpādayati, na vyāpādacittam utpādayati, na kuśīdacittam utpādayati, na vikṣiptacittam utpādayati, na dauṣprajñācittam utpādayati.

iti dharmaratnāvavādaḥ

(PvsP1-1: 80)
evam ukte āyuṣmān śāriputro bhagavantam etad avocat: yo bhagavan bodhisattvo 'nena prajñāpāramitāvihāreṇa viharati sa kutaś cyuta ihopapadyate, ito vā cyutaḥ kutropapatsyate?

evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: yaḥ śāriputra bodhisattvo mahāsattvo 'nena prajñāpāramitāvihāreṇa viharati sa itaś cyuta ihaiva buddhakṣetre upapadyate, anyebhyo vā buddhakṣetrebhyaś cyutas tuṣitebhyo vā devebhyaś cyuta ihopapadyate.

iti bodhisattvo 'ṣṭamakaḥ

tatra śāriputra yo 'yaṃ bodhisattvo mahāsattvo manuṣyebhya eva cyutvā manuṣyāṇām eva sabhāgatāyām upapadyate, tasya bodhisattvasya mahāsattvasyāvinivartanīyān bodhisattvān mahāsattvān sthāpayitvā dhanvānīndriyāṇi bhavanti, na ca kṣipraṃ prajñāpāramitāyogaṃ samāpadyate, na cāsya dhāraṇīmukham abhimukhībhavati na ca samādhimukham,

yat punaḥ śāriputra evaṃ vadasi, yo bhagavan bodhisattvo mahāsattvaimaṃ prajñāpāramitāyogaṃ samāpadyate sa itaś cyutaḥ kutropapadyata iti, yaḥ śāriputra bodhisattvo mahāsattva imaṃ prajñāpāramitāyogaṃ samāpadyate, sa ito buddhakṣetrāc cyutaḥ buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, tatra buddhakṣetre buddhān bhagavata ārāgayiṣyati, na kadācid buddhavirahito bhaviṣyati.

iti bodhisattvaśraddhānusārī

yaḥ punaḥ śāriputrāyaṃ bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyaś cyuta ihopapadyate tasya tīkṣṇānīndriyāṇi bhavanti, sa kṣipram imaṃ yogam āpadyate, yad uta prajñāpāramitāyogam, tasya jātivyativṛttasyāpy amī gambhīragambhīrā dharmā abhimukhībhavanti, sa paścāt prajñāpāramitāyogaṃ samāpadyate, yatra yatra buddhakṣetre upapadyate tatra tatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyati.

yaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ tuṣitebhyo devebhyaś cyutvā ihopapanno bhavati tasyāpi paṭutarāṇīndriyāṇi bhavanti, avipramuṣitāḥ ṣaṭ pāramitāḥ sarvadhāraṇīsamādhimukhāni cābhimukhībhavanti.

(PvsP1-1: 81)
iti bodhisattvadharmānusārī

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto ghaṭamānā vyāyacchantaḥ sattvaparipākāyopāyakauśalyabalena srotaāpattiphalaṃ sākṣātkurvanti, na ca tena manyante.

iti srotaāpannaḥ

santi śāriputra bodhisattvā mahāsattvā anupāyakuśalā ye catvāri dhyānāni niṣpādayanti pāramitāsu ca caranti, tena ca dhyānalābhena dīrghāyuṣkeṣu deveṣūpapadyante, sacet tataś cyutvā manuṣyeṣu deveṣu copapadyante, buddhāṃś ca bhagavata ārāgayiṣyanti, teṣām api dhanvānīndriyāṇi bhavanti na tīkṣṇāni.

santi śāriputra bodhisattvā mahāsattvā dhyānāni ca samāpadyante prajñāpāramitāyāṃ ca caranti, te cānupāyakauśalyena dhyānāny utsṛjya kāmadhātāv upapadyante, teṣām api śāriputra bodhisattvānāṃ mahāsattvānāṃ dhanvānīndriyāṇi bhavanti na tīkṣṇāni.

iti dvitīyatṛtīyaphalapratipannakaḥ śraddhādhimuktaḥ

santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāny utpādya catvāry apramāṇāni samāpadyante, catasra ārūpyasamāpattīḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān samāpadyante, mahākāruṇikā upāyakauśalyena copapadyante, na dhyānavaśena nāpramāṇavaśena nārūpyasamāpattivaśena tatra copapadyante yatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti, te punaḥ prajñāpāramitāvihāreṇāvirahitā ihaiva bhadrakalpe anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

iti dvitīyatṛtīyaphalapratipannako dṛṣṭiprāptaḥ

santi śāriputra bodhisattvā mahāsattvā ekajātipratibaddhā ye prajñāpāramitāyāṃ caranta upāyakauśalyena catvāri dhyānāni samāpadyante, catvāry apramāṇāni catasra ārūpyasamāpattīḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti, śūnyatāsamādhiṃ samāpadyante, ānimittasamādhiṃ samāpadyante, apraṇihitasamādhiṃ samāpadyante, na ca teṣāṃ vaśena gacchanti saṃmukhībhūtāṃś (PvsP1-1: 82) ca buddhān bhagavata ārāgayitvā tatra brahmacaryaṃ caritvā punar eva tuṣitānāṃ sabhāgatāyai upapadyante, te tatra yāvad āyus tiṣṭhanti, te tatra yāvad āyuḥ sthitvā ahīnendriyāḥ smṛtimantaḥ saṃprajānānā anekair devakoṭīniyutaśatasahasraiḥ parivṛtāḥ puraskṛtā ihopapattiṃ darśayitvā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti sakṛdāgāmī

santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhino ye na kāmadhātau na rūpadhātau nārūpyadhātāv upapadyante, api tu buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti, tathāgatān arhataḥ samyaksaṃbuddhān satkurvanto gurukurvanto mānayantaḥ pūjayantaḥ.

santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣu na śrāvakapratyekabuddhayānasya prajñaptir apy asti.

santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣv amitam āyuḥ.

santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinaḥ ye lokadhātor lokadhātuṃ saṃkrāmanti, te tatropasaṃkramya yatra na buddhaśabdo na dharmaśabdo na saṃghaśabdas tatrāvasthitāḥ buddhaśabdaṃ ca dharmaśabdaṃ saṃghaśabdaṃ ca sattvānāṃ saṃśrāvayanti, trayāṇāṃ ca ratnānāṃ varṇaṃ bhāṣante, te tena buddhaśabdena dharmaśabdena saṃghaśabdena tataś cyutā yatra yatra buddhā bhagavanto bhavanti te tatra tatropapadyante.

ity anāgāmī

santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāny utpadya catvāry apramāṇāni catasra ārūpyasamāpattīḥ, te copāyakauśalyena samanvāgatāḥ samādhisamāpattibhyo nivṛtya kāmadhātāv upapadyante, kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu (PvsP1-1: 83) vopapadyante sattvaparipākāya.

ity ayaṃ manuṣyakulaṃkulaḥ

santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni samāpadyante catvāry apramāṇāni catasra ārūpyasamāpattīḥ samāpadyante, te 'py upāyakauśalyabalena dhyānasamādhisamāpattivaśena vā cāturmahārājakāyikānām api devānāṃ sabhāgatāyai upapadyante, trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ sabhāgatāyai upapadyante, te tatra sthitvā sattvān paripācayanti, buddhakṣetraṃ ca pariśodhayanti, buddhāṃś ca bhagavata ārāgayanti.

santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni utpadya catvāry apramāṇāni catasra ārūpyasamāpattīḥ, te tataś cyutāḥ santa upāyakauśalyena brahmaloke yāvad akaniṣṭhe upapadyante, te tatra bhavanti brahmāṇo mahābrahmāṇas teṣu brahmabhavaneṣu tiṣṭhanti, te tatra sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti, ye ca teṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhās tāṃs tathāgatān dharmacakrapravartanāyādhyeṣayanti.

iti devakulaṃkulaḥ

santi śāriputra bodhisattvā mahāsattvā ye caturṇāṃ dhyānānāṃ lābhino yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lābhinas teṣāṃ cānubodhāya caranti, caturṇām āryasatyānāṃ lābhino na ca tāni pratividhyanti, te punar bodhisattvā mahāsattvā ekajātipratibaddhā veditavyāḥ.

ity ekavīcikaḥ

santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādāya caturṇāṃ dhyānānāṃ lābhino bhavanti, caturṇām apramāṇānāṃ lābhino bhavanti, catasṛṇām ārūpyasamāpattīnāṃ lābhino bhavanti, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti, balavaiśāradyapratisaṃvidāveṇikabuddhadharmān pratilabhante, upāyakauśalyena brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyante, tatra cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām arthaṃ kurvanti.

ity antarā parinirvāyī

santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaivānuttarāṃ (PvsP1-1: 84) samyaksaṃbodhim abhisaṃbudhyante, dharmacakraṃ pravartayanty aprameyāṇām asaṃkhyeyānāṃ sattvānāṃ cārthaṃ kṛtvā nirūpadhiśeṣe nirvāṇadhātau parinirvānti, teṣāṃ parinirvṛtānāṃ kalpaṃ vā kalpāvaśeṣaṃ vā saddharmas tiṣṭhati.

ity upapadyaparinirvāyī

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭpāramitāsu caranto lokadhātor lokadhātuṃ saṃkrāmanti, tatra ca sattvān bodhaye pratiṣṭhāpayiṣyanti, te nityam udyuktāḥ sattvānāṃ kṛtaśo na kadācid anarthasaṃhitāṃ vācaṃ bhāṣante, sattvānāṃ kṛtaśo nityam udyuktā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti, te 'pi bodhisattvā mahāsattvāḥ sattvānāṃ kṛtaśo 'saṃkhyeyair aprameyaiḥ kalpair nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

ity abhisaṃskāraparinirvāyī

santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva bodhisattvanyāmam avakrāmanti, avinivartanīyabhūmau vāvatiṣṭhante, sarvabuddhadharmān vā samudānayanti.

santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva prajñāpāramitāyāṃ yogam āpadyante, te 'nekair bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ buddhakṣetreṇa buddhakṣetraṃ svabuddhakṣetrapariśodhanāya saṃkrāmanti, nānābuddhakṣetreṣu cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

ity anabhisaṃskāraparinirvāyī

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu carantaś cakravartino bhūtvā dānapāramitāṃ puraskṛtya sarvasattvānāṃ sarvasukhopadhānāny upasaṃhariṣyanti, annam annārthikebhyaḥ pānaṃ pānārthikebhyaḥ, evaṃ gandhamālyavilepanacūrṇadhūpaśayanāsanopāśrayagṛhadhanadhānyamaṇimuktāsuvarṇarūpyapravāḍābharaṇāni jīvitopakaraṇāni upasaṃhariṣyanti, yāvad daśakuśalakarmapatheṣu sattvān pratiṣṭhāpya brahmakāyikeṣu yāvad akaniṣṭheṣu deveṣūpapadyamānā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

(PvsP1-1: 85)
ity akaniṣṭhaparamaḥ

santi śāriputra bodhisattvā mahāsattvā ye catvāri dhyānāni niṣpādya dhyānebhyaḥ parihīṇāḥ prathamaṃ dhyānam āsādya brahmakāyikeṣu deveṣūpapadyante, te punar dhyānāni niṣpādyākaniṣṭheṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti plutaḥ

santi śāriputra bodhisattvā mahāsattvā ye brahmalokāc cyutvā śuddhāvāseṣūpapadyante, te śuddhāvāsānām ekaṃ vā dve vā sthāne vilaṅghyākaniṣṭheṣu deveṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

ity ardhaplutaḥ

santi śāriputra bodhisattvā mahāsattvā ye tathāgatasadṛśam ātmabhāvam abhinirmāya tuṣitabhavanaṃ pariśodhya brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyopāyakauśalyena nairayikāṇāṃ sattvānāṃ dharmaṃ deśayanti, tiryagyonigatānāṃ sattvānāṃ dharmaṃ deśayanti, yāmalaukikānāṃ sattvānāṃ dharmaṃ deśayanti.

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā yādṛśas tathāgatakāyas tādṛśam ātmabhāvam abhinirmāya gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvānāṃ dharmaṃ deśayanti, tathāgatāṃś ca paryupāsate, buddhakṣetraṃ ca niṣpādayanti, dharmaṃ ca śṛṇvanti, evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām ūrdhvam adhaḥ sarvāsu daśasu dikṣv ekaikasyāṃ adiśi gaṅgānadīvālukopameṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti, buddhakṣetrāṇi ca niṣpādayanti, buddhāṃś ca paryupāsate, dharmaṃ ca śṛṇvanti, te tebhyo buddhakṣetrebhyo nirmitāni nirmāya śreṣṭhāni viśiṣṭāny anuttarāṇi buddhakṣetrāṇi niṣpādayanti, ekajātipratibaddhāś ca bodhisattvā mahāsattvās tatra tatra buddhakṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti sarvasthānacyutaḥ

(PvsP1-1: 86)
santi śāriputra bodhisattvā mahāsattvā ye dhyānārūpyasamāpattīr āsādayanto brahmakāyikeṣu yāvac chubhakṛtsneṣu deveṣūpapadyante, tatra ākāśānantyāyatane yāvad bhavāgre upapadyante, tato nānābuddhakṣetreṣūpapadyante.

iti bhavāgraparamaḥ

santi śāriputra bodhisattvā mahāsattvā ye dhyānārūpyasamāpattīnāṃ lābhinas ta ākāśānantyāyatane yāvad bhavāgre upapadyante, tato nānābuddhakṣetreṣūpapadyante.

iti rūpavītarāgaḥ

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭpāramitāsu caranto dvātriṃśan mahāpuruṣalakṣaṇālaṃkṛtamūrtayo niruttaraiḥ pariśuddhair indriyaiḥ samanvāgatā bhavanti, te taiḥ pariśuddhair indriyaiḥ samanvāgatā bahujanasya priyāś ca bhavanti, manaāpāś ca ye punaḥ sattvās tān bodhisattvān mahāsattvān paśyanti, te tenaiva cittaprasādenānupūrveṇa tribhir yānaiḥ parinirvānti, evaṃ hi śāriputra bodhisattvena mahāsattvena kāyapariśuddhaye śikṣitavyaṃ vākpariśuddhaye śikṣitavyaṃ manaḥpariśuddhaye śikṣitavyam.

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu caranta uttaptānīndriyāṇi pratilabhante, te tair uttaptair indriyair nātmānam utkarṣayanti na parān paṃsayanti.

santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā naivaṃ kadācid apāyadurgativinipāteṣūpapadyante yāvad avinivartanīyabhūmim anuprāpnuvanti.

santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya na jātu daśakuśalān karmapathān utsṛjanti, yāvad avinivartanīyāṃ bhūmim anuprāpnuvanti.

santi śāriputra bodhisattvā mahāsattvā ye dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā rājānaś cakravartino bhūtvā dānaṃ sattvebhyo dattvā tān eva daśakuśalakarmapatheṣu pratiṣṭhāpayanti.

santi śāriputra bodhisattvā mahāsattvā ye dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā anekāni cakravartirājyaśatāni parigṛhṇanti, (PvsP1-1: 87) anekāni cakravartirājyaśatasahasrāṇi parigṛhṇanti, tatra sthitvā anekāni ca buddhakoṭīniyutaśatasahasrāṇi ārāgayanti, tāṃś ca buddhān bhagavataḥ satkurvanti gurukurvanti mānayanti pūjayanti, tato 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti dṛṣṭadharmaparinirvāyī

santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ carantaś caturṇāṃ dhyānānāṃ lābhinaś catasṛṇām ārūpyasamāpattīnāṃ lābhinas te tābhir vikrīḍantaḥ prathamaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya dvitīyaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya tṛtīyaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya caturthaṃ dhyānaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya ākāśānantyāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya vijñānānantyāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya ākiñcanyāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante, tato vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante, tato vyutthāya nirodhasamāpattiṃ samāpadyante.

evaṃ hi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upāyakauśalyenāvaskandakena samādhiṃ samāpadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti kāyasākṣī

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā sattvānāṃ buddhadharmāvabhāsaṃ kurvanti, ātmanāpi buddhadharmāvabhāsenāvirahitā bhavanti, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

ity arhattvapratipannakaḥ

santi śāriputra bodhisattvā mahāsattvā ye 'buddhakeṣu lokadhātuṣu apagataśrāvakeṣu pratyekāṃ bodhim abhisaṃbudhyante, ta upāyakauśalyena (PvsP1-1: 88) bahūni prāṇikoṭīniyutaśatasahasrāṇi triṣu yāneṣu paripācyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti pratyekabuddhaḥ

santi śāriputra bodhisattvā mahāsattvā ye smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ lābhino daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmāṇāṃ lābhinaḥ, na ca srotaāpattiphalaṃ prāpnuvanti, na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ prāpnuvanti, na pratyekabuddhatvaṃ prāpnuvanti, te prajñāpāramitāyāṃ caranta upāyakauśalyena sarvasattvān mārge 'vatārya viśodhya srotaāpattiphalaṃ prāpayanti, sakṛdāgāmiphalaṃ prāpayanti, anāgāmiphalaṃ prāpayanti, arhattvaṃ prāpayanti, pratyekāṃ bodhiṃ prāpayanti, svayam asākṣātkurvantaḥ parāṃs tatra pratiṣṭhāpayanti.

iti śrāvakapratyekabuddhamārgalabhyāni phalāni

yac chāriputra sarvaśrāvakapratyekabuddhānāṃ jñānaṃ ca prahāṇaṃ ca sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ.

iti svayam aprāpte dharme parapratiṣṭhāpanam

amī śāriputra bodhisattvā mahāsattvā avinivartanīyā veditavyāḥ, ye 'nayā prajñāpāramitayā viharanti.

santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā tuṣitabhavanaṃ viśodhayanti, te khalu punar bodhisattvā mahāsattvā bhadrakalpikā veditavyāḥ, amī śāriputrāvaivartikā bodhisattvā mahāsattvā yeṣām ayam udayo buddhadharmeṣu tasmāt tarhi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sāvadyasya kāyavāṅmanaskarmaṇo 'vakāśo na dātavyaḥ kāyavāṅmanaskarmapariśuddhaye ca śikṣitavyam.

itīdam avaivartikabodhisattvasaṃghaparidīpanam

iti saṃgharatnāvavādaḥ

evam ukte āyuṣmān śāriputro bhagavantam etad avocat: katamad bhagavan sāvadyaṃ kāyakarma sāvadyaṃ vākkarma sāvadyaṃ manaskarma?

(PvsP1-1: 89)
evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat: iha śāriputra bodhisattvasya mahāsattvasyaivaṃ bhavati, katamaḥ sa kāyaḥ, yena kāyena kāyakarma samārabheya, katamā sā vāg, yayā vākkarma samārabheya, katamat tan manaḥ, yena manaskarma samārabheya? evam upaparīkṣamāṇaḥ kāyam upalabhate, vācam upalabhate, mana upalabhate, ayaṃ śāriputra bodhisattvasya mahāsattvasya kāyavāṅmanaskarmasamārambhaḥ sāvadyaḥ.

na khalu punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyam upalabhate, na vācam upalabhate, na mana upalabhate, yena kāyena vācā manasā mātsaryadauḥśīlyavyāpādakausīdyavikṣepadauṣprajñacittam utpādayet. asthānam etac chāriputrānavakāśo yad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyavāṅmanodauṣṭhulyam utpādayet, naitat sthānaṃ vidyate. tat kasya hetoḥ? tathā hi śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran kāyadauṣṭhulyaṃ śodhayati, vāgdauṣṭhulyaṃ śodhayati, manodauṣṭhulyaṃ śodhayati.

śāriputra āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati?

bhagavān āha: yataḥ śāriputra bodhisattvo mahāsattvo na kāyam upalabhate, na vācam upalabhate, na mana upalabhate.

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati, sacet punaḥ śāriputra bodhisattvasya mahāsattvasya prathamacittotpādam upādāya daśa kuśalāḥ karmapathā anuvartante, na ca śrāvakacittaṃ pratyekabuddhacittaṃ cotpādayati, satatasamitaṃ cāsya sarvasattveṣu mahākāruṇācittaṃ pratyupasthitaṃ bhavati. evaṃ hi śāriputra bodhisattvasya mahāsattvasya kāyavāṅmanodauṣṭhulyaṃ śuddham iti vadāmi.

santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ caranto bodhimārgaṃ pariśodhayanto dānapāramitāyāṃ caranti, śīlapāramitāyāṃ caranti, kṣāntipāramitāyāṃ caranti, vīryapāramitāyāṃ caranti, dhyānapāramitāyāṃ caranti, prajñāpāramitāyāṃ caranti.

śāriputra āha: katamo bhagavan bodhisattvānāṃ mahāsattvānāṃ (PvsP1-1: 90) bodhimārgaḥ?

bhagavān āha: yadā śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kāyam upalabhate, na vācam upalabhate, na mana upalabhate, na dānapāramitām upalabhate, na śīlapāramitām upalabhate, na kṣāntipāramitām upalabhate, na vīryapāramitām upalabhate, na dhyānapāramitām upalabhate, na prajñāpāramitām upalabhate, na śrāvakam upalabhate, na pratyekabuddham upalabhate, na bodhisattvam upalabhate, na buddham upalabhate. ayaṃ śāriputra bodhisattvasya mahāsattvasya bodhimārgo yad uta sarvadharmānupalambho 'nena mārgeṇa gacchan bodhisattvo mahasattvaḥ ṣaṭsu pāramitāsu caran na śakyo 'vamarditum.

ity aśaktyavavādaḥ

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran na rūpaṃ manyate, na vedanāṃ manyate, na saṃjñāṃ manyate, na saṃskārān manyate, na vijñanaṃ manyate, na pṛthivīdhātuṃ manyate, nābdhātuṃ manyate, na tejodhatuṃ manyate, na vāyudhātuṃ manyate, nākāśadhātuṃ manyate, na vijñānadhatuṃ manyate, na cakṣurdhātuṃ manyate, na rūpadhātuṃ manyate, na cakṣurvijñānadhātuṃ manyate, na śrotradhātuṃ manyate, na śabdadhātuṃ manyate, na śrotravijñānadhātuṃ manyate, na ghrāṇadhātuṃ manyate, na gandhadhātuṃ manyate, na ghrāṇavijñānadhātuṃ manyate, na jihvādhātuṃ manyate, na rasadhātuṃ manyate, na jihvāvijñānadhātuṃ manyate, na kāyadhātuṃ manyate, na spraṣṭavyadhātuṃ manyate, na kāyavijñānadhātuṃ manyate, na manodhātuṃ manyate, na dharmadhātuṃ manyate, na manovijñānadhātuṃ manyate, na smṛtyupasthānāni manyate, na samyakprahāṇāni manyate, narddhipādān manyate, nendriyāṇi manyate, na balāni manyate, na bodhyaṅgāni manyate, na mārgaṃ manyate, na dānapāramitāṃ manyate, na śīlapāramitāṃ manyate, na kṣāntipāramitāṃ manyate, na vīryapāramitāṃ manyate, na dhyānapāramitāṃ manyate, na prajñāpāramitāṃ manyate, na vaiśāradyāni manyate, na pratisaṃvido manyate, na daśatathāgatabalāni manyate, nāṣṭādaśāveṇikān buddhadharmān manyate, na srotaāpattiphalaṃ manyate, na sakṛdāgamiphalaṃ manyate, nānāgāmiphalaṃ manyate, nārhattvaṃ manyate, na pratyekabodhiṃ manyate, na (PvsP1-1: 91) bodhisattvaṃ mahāsattvaṃ manyate, nānuttarāṃ samyaksaṃbodhiṃ manyate. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir vardhate, na ca kenacid avamṛdyate.

santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ sthitvā sarvajñajñānaṃ paripūrayanti, yena jñānena samanvāgatānāṃ sarvāṇy apāyadvārāṇi pithitāni bhavanti, nāpi manuṣyadāridryavipattim anubhavanti, nāpi tādṛśam ātmabhāvaṃ parigṛhṇanti, yena nindyā bhavanti sadevakasya lokasya.

ity apariśrāntyavavādaḥ

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya sarvajñajñānam?

bhagavān āha: yena jñānena samanvāgato bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati teṣāṃ ca dharmadeśanāṃ śṛṇoti, saṃghaṃ ca paryupāste, buddhakṣetraviśuddhiṃ ca paśyati, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ diśi gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati, teṣāṃ ca dharmadeśanāṃ śṛṇoti, saṃghaṃ ca paryupāste, buddhakṣetraviśuddhiṃ ca paśyati,

yena jñānena samanvāgatānāṃ bodhisattvānāṃ mahāsattvānāṃ na buddhasaṃjñā bhavati, na bodhisaṃjñā bhavati, na śrāvakasaṃjñā bhavati, na pratyekabuddhasaṃjñā bhavati, nātmasaṃjñā bhavati, na parasaṃjñā bhavati, na buddhakṣetrasaṃjñā bhavati, yena jñānena samanvāgato bodhisattvo mahasattvo dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati, na ca pāramitāmupalabhate,

yena jñānena samanvāgato bodhisattvo mahāsattvaḥ smṛtyupasthānāni bhāvayati, na ca smṛtyupasthānāny upalabhate, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati, na ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān upalabhate, balavaiśāradyāveṇikān (PvsP1-1: 92) buddhadharmān samudānayati, na ca balavaiśāradyāveṇikān buddhadharmān upalabhate. idaṃ śāriputra bodhisattvasya mahāsattvasya jñānaṃ, yena jñānena samanvāgato bodhisattvo mahāsattvaḥ sarvabuddhadharmāṃś ca paripūrayati, na ca sarvabuddhadharmāṃś ca manyate.

iti pratipatsaṃparigrahāvavādaḥ

santi śāriputra bodhisattvā mahāsattvā ye pañcacakṣūṃṣi pratilabhante pariśodhayanti, katamāni pañca yad uta māṃsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ?

bhagavān āha: asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣuḥ, yad yojanaśataṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yad yojanaśatadvayaṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yaj jaṃbudvīpaṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yac cāturdvīpakaṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat sāhasraṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yad dvisāhasraṃ lokadhātuṃ paśyati, asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat trisāhasraṃ mahāsāhasraṃ lokadhātuṃ paśyati. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ divyacakṣuḥ?

bhagavān āha: yac chāriputra cāturmahārājakāyikānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat trayastriṃśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad yāmānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat tuṣitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yan nirmāṇaratīnāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat paranirmitavaśavartināṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad brahmapārṣadyānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad brahmapurohitānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yan mahābrahmaṇāṃ devānāṃ (PvsP1-1: 93) divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat parīttābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad apramāṇābhānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad ābhāsvarāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yac chubhakṛtsnānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad anabrakānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat puṇyaprasavānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad bṛhatphalānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad asaṃjñisattvānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yac chuddhābhāsānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad aspṛhāṇāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad atapānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat sudṛśānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yat sudarśānānāṃ devānāṃ divyaṃ cakṣus tad bodhisattvaḥ prajānīte, yad akaniṣṭhānāṃ devānāṃ divyaṃ cakṣus tadbodhisattvaḥ prajānīte.

yat punaḥ śāriputra bodhisattvasya mahāsattvasya divyaṃ cakṣus tac cāturmahārājakāyikā devā na prajānanti, na trayastriṃśā devāḥ prajānanti, na yāmā devāḥ prajānanti, na tuṣitā devāḥ prajānanti, na nirmāṇaratayo devāḥ prajānanti, na paranirmitavaśavartino devāḥ prajānanti, na brahmapārṣadyā devāḥ prajānanti, na brahmapurohitā devāḥ prajānanti, na mahābrahmaṇo devāḥ prajānanti, na parīttabhā devāḥ prajānanti, nāpramāṇābhā devāḥ prajānanti, nābhāsvarā devāḥ prajānanti, na parīttaśubhā devāḥ prajānanti, nāpramāṇaśubhā devāḥ prajānanti, na śubhakṛtsnā devāḥ prajānanti, nānabhrakā devāḥ prajānanti, na puṇyaprasavā devāḥ prajānanti, na bṛhatphalā devāḥ prajānanti, nāsaṃjñisattvā devāḥ prajānanti, na śuddhāvāsā devāḥ prajānanti, nāspṛhādevāḥ prajānanti, nātapā devāḥ prajānanti, na sudṛśā devāḥ prajānanti, na sudarśanā devāḥ prajānanti, yad bodhisattvasya mahāsattvasya divyaṃ cakṣus tad akaniṣṭhā devā na prajānanti.

tenaiva pariśuddhena divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu (PvsP1-1: 94) lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, tenaiva pariśuddhena divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, adho diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ divyaṃ cakṣuḥ.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ?

bhagavān āha: yena śāriputra prajñācakṣuṣā samanvāgato bodhisattvo mahāsattvo na kañcid dharmaṃ prajānāti, saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā akuśalaṃ vā sāvadyaṃ vā anavadyaṃ vā sāsravaṃ vā anāsravaṃ vā saṃkleśaṃ vā niṣkleśaṃ vā laukikaṃ vā lokottaraṃ vā saṃkliṣṭaṃ vā vyavadānaṃ vā, yena prajñācakṣuṣā bodhisattvena mahāsattvena kaścid dharmo na dṛṣṭo na śruto na mato na vijñātaḥ. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ,

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ?

bhagavān āha: iha śāriputra bodhisattvo mahāsattvo dharmacakṣuṣaivaṃ jānāti, ayaṃ pudgalaḥ śraddhānusārī, ayaṃ pudgalo dharmānusārī, (PvsP1-1: 95) ayaṃ pudgalaḥ śūnyatāvihārī, ayaṃ pudgalo 'nimittavihārī, ayaṃ pudgalo 'praṇihitavihārī.

ayaṃ pudgalaḥ śūnyatāvihārī, asya pudgalasya śūnyatāvimokṣamukheṇa pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati, ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan.

ayaṃ pudgalo 'nimittavihārī, asya pudgalasyānimittavimokṣamukhena pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan.

ayaṃ pudgalo 'praṇihitavihārī, asya pudgalasyāpraṇihitavimokṣamukhena pañcendriyāṇy utpatsyante, pañcabhir indriyair ānantaryasamādhiṃ prakṣyati, ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati, vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati, satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti, ayam ucyate pudgalaḥ srotaāpannaḥ, sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvādayam ucyate pudgalaḥ sakṛdāgāmī, sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇād ayam ucyate pudgalo 'nāgāmī, sa (PvsP1-1: 96) tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānam auddhatyaṃ ca prahāyāyam ucyate pudgalo 'rhan. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, yat kiñcit samudayadharmī sarvaṃ tan nirodhadharmīti prajānāti, prajñāpāramitāyāṃ caran pañcendriyāṇi prāpnoti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, ayaṃ bodhisattvaḥ prathamacittotpādiko yo dānapāramitāyāṃ vā carati, śīlapāramitāyāṃ vā carati, sa tataḥ śuddhendriyaṃ pratilabhate, vīryendriyaṃ ca, sa upāyakauśalyena samanvāgataḥ saṃcintyātmabhāvaṃ parigṛhṇāti, kuśalamūlopalambhaś ca bhavati, ayaṃ bodhisattvo brāhmaṇamahāśālakuleṣūpapatsyate, ayaṃ kṣatriyamahāśālakuleṣūpapatsyate, ayaṃ gṛhapatimahāśālakuleṣūpapatsyate, ayaṃ cāturmahārājakāyikeṣu deveṣūpapatsyate, ayaṃ trayastriṃśeṣu deveṣūpapatsyate, ayaṃ yāmeṣu deveṣūpapatsyate, ayan tuṣiteṣu deveṣūpapatsyate, ayaṃ nirmāṇaratiṣu deveṣūpapatsyate, ayaṃ paranirmitavaśavartiṣu deveṣūpapatsyate, ayaṃ yāvad akaniṣṭheṣu deveṣūpapatsyate, sa tatra sthitvā sattvān paripācayiṣyati, sarvasukhopadhānena ca sattvān pratyupasthāsyati, buddhakṣetraṃ ca pariśodhayiśyati, tathāgatāṃś cārhataḥ samyaksaṃbuddhān ārāgayiṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati, ayaṃ bodhisattvo mahāsattvo na nivartate yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti. idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti, amī bodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau, amī bodhisattvā na vyākṛtā, amī bodhisattvā avinivartanīyāḥ, amī bodhisattvā nāvinivartanīyāḥ, eṣāṃ bodhisattvānām abhijñāḥ paripūrṇāḥ, eṣāṃ bodhisattvānāṃ na paripūrṇāḥ, ayaṃ bodhisattvo 'bhijñāparipūrṇaḥ pūrvasyāṃ diśi yāvad upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksaṃbuddhān satkaroti gurukaroti mānayati (PvsP1-1: 97) pūjayati, ayaṃ bodhisattvo nābhijñāparipūrṇo yāvan na pūjayati, ayaṃ bodhisattvo 'bhijñānāṃ lābhī bhaviṣyati, ayaṃ bodhisattvo nābhijñānāṃ lābhī bhaviṣyati, asya bodhisattvasya mahāsattvasya pariśuddhaṃ buddhakṣetraṃ bhaviṣyati, asya bodhisattvasya mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati, anena bodhisattvena sattvāḥ pariśodhitāḥ, anena bodhisattvena sattvā na pariśodhitāḥ, asya bodhisattvasya mahāsattvasya buddhā bhagavanto varṇaṃ bhāṣante, asya bodhisattvasya mahāsattvasya na bhāṣante, amī bodhisattvā buddhānāṃ bhagavatām āsannasthāyino bhaviṣyanti, amī bodhisattvā mahāsattvā nāsannasthāyino bhaviṣyanti, asya bodhisattvasya parimitam āyur bhaviṣyati, asya bodhisattvasyāparimitam āyur bhaviṣyati, asya bodhisattvasya parimitaḥ saṃgho bhaviṣyati, asya bodhisattvasyāparimitaḥ saṃgho bhaviṣyati, asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya bodhisattvasaṃgho bhaviṣyati, asya bodhisattvasya mahāsattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na bodhisattvasaṃgho bhaviṣyati, ayaṃ bodhisattvo mahāsattvo duṣkaracaryāṃ cariṣyati, ayaṃ bodhisattvo mahāsattvo na duṣkaracaryāṃ cariṣyati, ayaṃ bodhisattvaś caramabhavikaḥ, ayaṃ bodhisattvo na caramabhavikaḥ, ayaṃ bodhisattvo bodhimaṇḍe niṣatsyate, ayaṃ bodhisattvo bodhimaṇḍe na niṣatsyate, asya bodhisattvasya māro bhaviṣyati, asya bodhisattvasya na māro bhaviṣyati. evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ.

śāriputra āha: katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ?

bhagavān āha: yac chāriputra bodhisattvo mahāsattvo bodhicittānantaraṃ vajropamaṃ samādhiṃ samāpadya ekacittakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti, daśabhis tathāgatabalaiḥ samanvāgataḥ, caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmair mahāmaitryā mahākaruṇayā ca samanvāgataḥ, yena ca cakṣuṣā bodhisattvena mahāsattvena nāsti kiñcid adṛṣṭaṃ vāśrutaṃ (PvsP1-1: 98) vāmataṃ vāvijñātaṃ vā sarvair ākāraiḥ. evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ.

evaṃ hi śāriputra bodhisattvena mahāsattvena pañcacakṣūṃṣi śodhayitukāmena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ. tat kasya hetoḥ? tathā hi śāriputra ṣaṭsu pāramitāsu sarve kuśalā dharmā antargatāḥ sarvaśrāvakadharmāś ca sarvapratyekabuddhadharmāś ca bodhisattvadharmāś ca, yat khalu śāriputra samyag vadanto vadeyuḥ sarvakuśaladharmasaṃgraha iti prajñāpāramitāṃ khalu samyag vadantovadeyuḥ. tat kasya hetoḥ? tathā hi śāriputra prajñāpāramitā janayitrī sarvāsāṃ pāramitānām, eṣāṃ ca pañcānāṃ bodhisattvacakṣuṣām, eṣu ca śāriputra pañcasu bodhisattvacakṣuḥṣu śikṣitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

iti pañcacakṣur avavādaḥ

atra śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñāpāramitāṃ bhāvayati, so 'nekavidham ṛddhividhiṃ pratyanubhavati, pṛthivīm api kampayati, eko 'pi bhūtvā bahudhā bhavati, bahudhāpi bhūtvā eko bhavati, āvirbhāvaṃ tirobhāvam api pratyanubhavati, tiraḥkuḍyaṃ tiraḥprākāraṃ tiraḥparvatam apy asakto gacchati tadyathāpi nāmākāśe 'pi krāmati tadyathāpi nāma pakṣī śakuniḥ, pṛthivyām apy unmajjanimajjaṃ karoti tadyathāpi nāmodake, udake 'bhidyamāno gacchati tadyathāpi nāma pṛthivyām, dhūmāyaty api prajjalaty api tadyathāpi nāma mahān agniskandhaḥ, udakam api kāyāt pramuñcati tadyathāpi nāma mahāmeghaḥ, imāv api sūryācandramasāv evaṃ maharddhikau mahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokād api kāyaṃ vaśena vartayati, tayā ca ṛddhyā na manyate, tathā hi satām ṛddhiṃ nopalabhate yayā manyate tad api na manyate yenāpi manyate svabhāvaśūnyatām upādāya, svabhāvaviviktatām upādāya, svabhāvānupalabdhitām upādāya, sa na ṛddhicetanām apy utpādayati na ṛddhyabhinirhāracetanāṃ vā anyatra sarvajñatā manasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ṛddhividhyabhijñāsākṣātkriyājñānam (PvsP1-1: 99) abhinirharati.

sa divyena śrotradhātunā viśuddhenātikrāntamānuṣyakeṇa śabdān śṛṇoti divyān mānuṣyakāṃś ca, na ca tena divyena śrotreṇa manyate, ahaṃ śabdān śṛṇomi, tathā hi sa tarn api śabdaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, sa na divyaśrotracetanām apy utpādayati, na divyaśrotrābhinirhāracetanāṃ vānyatra sarvākārajñatāmanaskārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyaśrotrābhijñāsākṣātkriyājñānam abhinirharati.

sa parasattvānāṃ parapudgalānāṃ cetasaiva yathābhūtaṃ prajānāti, sarāgacittaṃ sarāgacittam iti yathābhūtaṃ prajānāti, vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti, sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti, vītadoṣaṃ cittaṃ vītadoṣaṃ cittam iti yathābhūtaṃ prajānāti, samohaṃ cittaṃ samohaṃ cittam iti yathābhūtaṃ prajānāti, vītamohaṃ cittaṃ vītamohaṃ cittam iti yathābhūtaṃ prajānāti, satṛṣṇaṃ cittaṃ satṛṣṇaṃ cittam iti yathābhūtaṃ prajānāti, vīatatṛṣṇaṃ cittaṃ vītatṛṣṇaṃ cittam iti yathābhūtaṃ prajānāti, sopādānaṃ cittaṃ sopādānaṃ cittam iti yathābhūtaṃ prajānāti, nirūpādānaṃ cittaṃ nirūpādānaṃ cittam iti yathābhūtaṃ prajānāti, saṃkṣiptaṃ cittaṃ saṃkṣiptaṃ cittam iti yathābhūtaṃ prajānāti, vikṣiptaṃ cittaṃ vikṣiptaṃ cittam iti yathābhūtaṃ prajānāti, parīttaṃ cittaṃ parīttaṃ cittam iti yathābhūtaṃ prajānāti, vipulaṃ cittaṃ vipulaṃ cittam iti yathābhūtaṃ prajānāti, mahadgataṃ cittaṃ mahadgataṃ cittam iti yathābhūtaṃ prajānāti, samāhitaṃ cittaṃ samāhitaṃ cittam iti yathābhūtaṃ prajānāti, asamāhitaṃ cittam asamāhitaṃ cittam iti yathābhūtaṃ prajānāti, viviktaṃ cittaṃ viviktaṃ cittam iti yathābhūtaṃ prajānāti, aviviktaṃ cittam aviviktaṃ cittam iti yathābhūtaṃ prajānāti, sāsravaṃ cittaṃ sāsravaṃ cittam iti yathābhūtaṃ prajānāti, anāsravaṃ cittam anāsravaṃ cittam iti yathābhūtaṃ prajānāti, sāṅgaṇaṃ cittaṃ sāṅgaṇaṃ cittam iti yathābhūtaṃ prajānāti, anaṅgaṇaṃ cittam anaṅgaṇaṃ cittam iti yathābhūtaṃ prajānāti, sottaraṃ (PvsP1-1: 100) cittaṃ sottaraṃ cittam iti yathābhūtaṃ prajānāti, anuttaraṃ cittam anuttaraṃ cittam iti yathābhūtaṃ prajānāti, tena ca na manyate, tathā hi tac cittam acittam acintyatām upādāya, so 'haṃ prajānāmīti na manyate, tad eva cittaṃ nopalabhate svabhāvaśūnyatām upādāya, svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, na sa paracittacetanām apy utpādayati, na paracittābhinirhāracetanāṃ vānyatrasarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvacittacaritābhijñāsākṣātkriyājñānam abhinirharati.

pūrvanivāsānusmṛtijñānena sa ekām api jātim anusmarati, dve tisro yāvaj jātiśatasahasrāṇy apy anusmarati, sa ekam api cittam anusmarati yāvac cittaśatam api, ekam api divasaṃ divasaśatam api, ekam api māsaṃ māsaśatam api, ekam api varṣaṃ varṣaśatam api, ekam api kalpaṃ kalpaśatam api, anekāni api kalpaśatāny anekāny api kalpasahasrāṇy anekāny api kalpaśatasahasrāṇy anekāny api kalpakoṭiniyutaśatasahasrāṇi anusmarati yāvat pūrvāntakoṭīm apy anusmarati, amutrāham āsam evaṃnāmā evaṃgotra evaṃjātir evamāhāra evaṃcirasthitikaḥ, evamāyuṣparyantaḥ, sa tataś cyuto 'mutropapannaḥ, tataś cyuta ihāsmy upapanna iti, sa evaṃ sākāraṃ sādṛśaṃ sanirdeśam anekavidhaṃ pūrvanivāsam anusmarati, tena ca pūrvanivāsānusmṛtyabhijñānena na manyate, tathā hi tajjñānam ajñānam acintyatām upādāya, so 'haṃ prajānāmīti na manyate, sa tad eva jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, na sa pūrvanivāsānusmṛticetanām apy utpādayati, na pūrvanivāsānusmṛtyabhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran pūrvanivāsānusmṛtisākṣātkriyājñānam abhinirharati.

sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa sattvān paśyati cyavamānān utpadyamānān suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti, amī bhavantaḥ sattvāḥ (PvsP1-1: 101) kāyasucaritena samanvāgatāḥ vāksucaritena samanvāgatāḥ manaḥsucaritena samanvāgatāḥ, āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ tena kāyavāṅmanaḥsucaritena hetunā sugatau svargaloka upapadyante.

ime punar bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ, vāgduścaritena samanvāgatāḥ, manoduścaritena samanvāgatāḥ, āryāṇām apavādakāḥ mithyādṛṣṭayas te mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyante.

iti hi divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa daśadiśi loke sarvalokadhātuṣu dharmadhātuparame ākāśadhātuparyavasāne ṣaḍgatikānāṃ sattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti.

tena ca na manyate tathā hi tac cakṣur acakṣur acintyatām upādāya, so 'haṃ paśyāmīti na manyate, tad eva cakṣur nopalabhate svabhāvaśūnyatām upādāya, svabhāvaviviktatām upādāya, svabhāvānupalabdhitām upādāya, na sa divyacakṣuścetanām apy utpādayati, na divyacakṣurabhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt.

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyacakṣurabhijñāsākṣātkriyājñānam abhinirharati, so 'nutpādasākṣātkriyābhijñājñānam abhinirharati, na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patati, nāpy anyaṃ kañcid dharmam āśaṃsati anyatrānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyamīti, sa tayā āsravakṣaya sākṣātkriyābhijñājñānābhinirhārakuśalatayā na manyate tathā hi taj jñānam ajñānam acintyatām upādāya, so 'haṃ prajānāmīti na manyate, tad eva ca jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya, na sa āsravakṣayacetanām apy utpādayati nāsravakṣayābhijñābhinirhāracetanāṃ vānyatra sarvākārajñatāmanasikārāt. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsravakṣayābhijñāsākṣātkriyājñānam abhinirharati.

evaṃ punaḥ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ṣaḍabhijñāḥ paripūryante pariśudhyante ca, abhijñāḥ (PvsP1-1: 102) śāriputra pariśuddhāḥ sarvākārajñatām arpayanti,

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto dānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā na ca gṛhītatām upādāya.

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ śīlapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā āpattyanadhyāpattitām upādāya.

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ kṣāntipāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā akṣobhaṇatām upādāya.

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto vīryapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā kāyikacaitasikavīryāsraṃsanatām upādāya.

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto dhyānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā avikṣiptacittatām upādāya.

santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatayā dauṣprajñacittaparivarjanatām upādāya.

evaṃ khalu śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ ṣaṭsu pāramitāsu sthitvā sarvākārajñatāpanthānaṃ śodhayanti, atyantaśūnyatām upādāya, dānaṃ parigrahatām upādāya prajñapyate, śīlaṃ dauḥśīlyam upādāya prajñapyate, kṣāntir akṣāntitām upādāya prajñapyate, vīryaṃ kauśīdyam upādāya prajñapyate, samādhir asamāhitatām upādāya prajñapyate, prajñā dauṣprajñam upādāya prajñapyate, sa tīrṇa iti na manyate, na tīrṇa iti na manyate, dānaṃ parigraha iti na manyate, śīlaṃ dauḥśīlyam iti na manyate, kṣāntiḥ kṣobha iti na manyate, vīryaṃ kauśīdyam iti na manyate, samādhir asamāhiteti na manyate, prajñādauṣprajñam iti na manyate, ākruṣṭo 'ham iti na manyate, vandito 'ham iti na manyate, satkṛto 'ham iti na manyate, asatkṛto 'ham iti na manyate. tat kasya hetoḥ? na hi śāriputra anutpāda ākruṣṭo 'ham iti manyate, (PvsP1-1: 103) vandito 'ham iti manyate, satkṛto 'ham iti manyate, asatkṛto 'ham iti manyate. tat kasya hetoḥ? tathā hi prajñāpāramitā sarvamananāḥ samucchinatti, iha śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato ye guṇā bhavanti na te sarve śrāvakapratyekabuddhānāṃ saṃvidyante, sa imān guṇān paripūrayan sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati sarvākārajñatāṃ cānuprāpnoti.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām antike samacittatām utpādayati, sarvasattvānām antike samacittatām utpādya sarvadharmasamatāṃ pratilabhate, sarvadharmasamatāṃ pratilabhya sarvasattvān sarvadharmasamatāyāṃ pratiṣṭhāpayati, sa dṛṣṭa eva dharme buddhānāṃ bhagavatāṃ priyo bhavati manaāpaś ca, sarvabodhisattvānāṃ ca sarvaśrāvakānāṃ ca pratyekabuddhānāṃ ca priyo bhavati manaāpaś ca, sa yatra yatropapadyate tatra tatra na jātu cakṣuṣā amanaāpāni rūpāṇi paśyati, na śrotreṇāmanaāpān śabdān śṛṇoti, na ghrāṇenāmanaāpān gandhāñ jighrati, na jihvayāmanaāpān rasān āsvādayati, na kāyenāmanaāpān sparśān spṛśati, na manasāmanaāpān dharmān vijānāti, na ca parihīyate 'nuttarāyāḥ samyaksaṃbodheḥ.

asmin khalu punaḥ prajñāpāramitānirdeśe nirdiśyamāne trīṇi bhikṣuṇīśatāni bhagavantaṃ yathāvṛtaiś cīvarair abhicchādayāmāsur anuttarāyāṃ samyaksaṃbodhau cittāny utpādayāmāsuḥ. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot.

atha khalv āyuṣmān ānandaḥ samutthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya, nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitaṃ prāduṣkurvanti?

bhagavān āha: etāny ānanda trīṇi bhikṣuṇīśatāni ekaṣaṣṭitame kalpe mahāketunāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpatsyante, tārakopame kalpe itaś cyutāni santi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre upapatsyate, ṣaṣṭiś ca devaputrasahasrāṇi (PvsP1-1: 104) yāni yāny anayā dharmadeśanayā paripācitāni tāni tāni maitreyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike parinirvāsyanti.

atha khalu bhagavato 'nubhāvena tasyāṃ velāyāṃ pūrvasyāṃ diśi buddhasahasraṃ paśyanti sma, catasraḥ pariṣado bhagavataḥ śākyamuneḥ parṣanmaṇḍalād, evaṃ dakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti, paścimāyāṃ diśi buddhasahasraṃ paśyanti, uttarasyāṃ diśi buddhasahasraṃ paśyanti, uttarapūrvasyāṃ diśi buddhasahasraṃ paśyanti, pūrvadakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti, dakṣiṇapaścimāyāṃ diśi buddhasahasraṃ paśyanti, paścimottarasyāṃ diśi buddhasahasraṃ paśyanti, adha ūrdhvam ekaikasyāṃ diśi buddhasahasraṃ paśyanti, mahato buddhakṣetraguṇavyūhāṃ paśyanti, na ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu dikṣu teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraguṇavyūhān paśyanti sma.

atha khalu bhagavataḥ śākyamuneḥ parṣanmaṇḍalād daśabhiḥ prāṇisahasraiḥ praṇidhānāni kṛtāni vayaṃ tāni puṇyāni kariṣyāmo yaiḥ puṇyair eteṣu buddhakṣetreṣūpapatsyāmaha iti.

atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āśayaṃ viditvā tasyāṃ velāyāṃ smitam akarot.

ānanda āha: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya?

bhagavān āha: paśyasi tvam ānandemāni daśaprāṇisahasrāṇi.

ānanda āha: paśyāmi bhagavan.

bhagavān āha: etāny ānanda daśaprāṇisahasrāṇi itaś cyutāni teṣu daśasu dikṣu buddhakṣetrasahasreṣūpapatsyante, na ca kadācit tathāgatavirahitāni bhaviṣyanti, tataḥ paścād vyūharājanāmānas tathāgatā loke utpatsyante.

atha khalv āyuṣmān śāriputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca subhūtir āyuṣmāṃś ca mahākāśyapaḥ, ete cānye ca saṃbahulā abhijñātā abhijñātā bhikṣavo bodhisattvāś ca bhikṣubhikṣuṇy upāsakopāsikāś ca bhagavantam etad avocan: mahāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, agrapāramiteyaṃ (PvsP1-1: 105) viśiṣṭapāramiteyaṃ pravarapāramiteyam anuttarapāramiteyaṃ niruttarapāramiteyaṃ asamapāramiteyaṃ ākāśapāramiteyaṃ svalakṣaṇaśūnyatāpāramiteyaṃ sarvaguṇasamanvāgatapāramiteyaṃ, anavamardanīyapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

atra hi bhagavan prajñāpāramitāyāṃ caradbhir bodhisattvair mahāsattvair asamasamaṃ dānaṃ dattaṃ tair asamasamā dānapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ.

tair asamasamaṃ śīlaṃ rakṣitaṃ, tair asamasamā śīlapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ.

tair asamasamā kṣāntir bhāvitā, tair asamasamā kṣāntipāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ,

tair asamasamaṃ vīryam ārabdhaṃ, tair asamasamā vīryapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ.

tair asamasamaṃ dhyānam utpāditaṃ, tair asamasamā dhyānapāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ,

tair asamasamā prajñā bhāvitā, tair asamasamā prajñāpāramitā paripūritā, tair asamasama ātmabhāvaḥ pratilabdhaḥ, te 'samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ.

atraiva ca tvaṃ bhagavan prajñāpāramitāyāṃ carann asamasamasya rūpasya lābhī jāto 'samasamāyā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām asamasamasya vijñānasya lābhī jāto 'samasamāṃ bodhim abhisaṃbuddho 'samasamaṃ dharmacakraṃ pravartitam.

evam atītānāgatapratyutpannā buddhā bhagavanto 'traiva prajñāpāramitāyāṃ caranto 'nuttarāṃ samyaksaṃbodhiṃ samyaksaṃbuddhā abhisaṃbhotsyante ca abhisaṃbudhyante ca, tasmāt tarhi bhagavan sarvadharmāṇāṃ (PvsP1-1: 106) pāraṃ gantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ, namaskaraṇīyās te bhagavan bodhisattvā mahāsattvā ye 'syāṃ prajñāpāramitāyāṃ caranti sadevamānuṣāsureṇa lokena.

evam ukte bhagavāṃs tān saṃbahulān śrāvakāṃs tāṃś ca bodhisattvān etad avocat: evam etat kulaputra evam etat, namaskaraṇīyās te bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ye 'syāṃ prajñāpāramitāyāṃ caranti. tat kasya hetoḥ? bodhisattvaṃ hi śāriputrāgamya lokasya loke prādurbhāvo bhavati, manuṣyalokasya devalokasya kṣatriyamahāśālakulānāṃ brāhmaṇamahāśālakulānāṃ gṛhapatimahāśālakulānāṃ rājñāṃ cakravartināṃ cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratīnāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmapārṣadyānāṃ devānāṃ brahmapurohitānāṃ devānāṃ mahābrahmāṇāṃ devānāṃ parīttābhānāṃ devānām apramāṇābhānāṃ devānām ābhāsvarāṇāṃ devānāṃ parīttaśubhānāṃ devānām apramāṇaśubhānāṃ devānāṃ śubhakṛtsnānāṃ devānām anabhrakānāṃ devānāṃ puṇyaprasavānāṃ devānāṃ bṛhatphalānāṃ devānām asaṃjñisattvānāṃ devānāṃ śuddhābhāsānāṃ devānām aspṛhāṇāṃ devānām atapānāṃ devānāṃ sudṛśānāṃ devānāṃ sudarśanānāṃ devānām akaniṣṭhānāṃ devānām ākāśānantyāyatanopagānāṃ devānāṃ vijñānānantyāyatanopagānāṃ devānām ākiñcānyāyatanopagānāṃ devānāṃ naivasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ loke prādurbhāvo bhavati, srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvo bhavati, bodhisattvaṃ hi śāriputrāgamya trayāṇāṃ ratnānāṃ loke prādurbhāvo bhavati, laukikānāṃ ca sarvajīvitopakaraṇānām annapānavastraśayyāsanaglānapratyayabhaiṣajyapariskārāṇāṃ maṇimuktāvaiḍūryaśaṃkhaśilāpravālajātarūparajatānāṃ loke prādurbhāvo bhavati, yāvac chāriputra sarvasukhopadhānāṃ divyānāṃ mānuṣyakāṇāṃ ca bhavasukhānāṃ ca nirvāṇasukhānāṃ ca (PvsP1-1: 107) loke prādurbhāvo bhavati, sarvaśaḥ śāriputra bodhisattvam āgamya. tat kasya hetoḥ? bodhisattvo hi śāriputra caryāñ caran ṣaṭsu pāramitāsu sattvān niyojayati, dānaṃ dāpayati śīlaṃ samādāpayati kṣāntyāṃ pratiṣṭhāpayati vīryaṃ niyojayati dhyāne pratiṣṭhāpayati prajñāyāṃ niyojayati, sarve ca sattvā bodhisattvam āgamya prajñāpāramitāyāṃ caranti, tasmāc chāriputra bodhisattvo mahāsattvo sarvasattvānāṃ hitasukhāya pratipanno bhavati.

atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirnāmayitvā imaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ jihvendriyeṇācchādayāmāsa.

atha khalu tato jihvendriyād anekavarṇā nānāvarṇā arciṣo niśceruḥ, niḥsṛtya pūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ. evaṃ dakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, paścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, uttarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, uttarapūrvasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, pūrvadakṣiṇasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, dakṣiṇapaścimāyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, paścimottarasyāṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, adhastād diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ, ūrdhvaṃ diśi gaṅgānadībālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ,

atha khalu pūrvasyāṃ yāvad ūrdhvaṃ diśi gaṅgānadībālukopamebhyo buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma: kasyāyaṃ bhagavann anubhāvo yenāyam eva prabhāvabhāsaḥ saṃdṛśyate?

te buddhā bhagavantas tān bodhisattvān mahāsattvān evam āhuḥ: eṣa kulaputrāḥ paścime yāvad adho digbhāge sahāyāṃ lokadhātau śākyamunir nāma tathāgato 'rhan samyaksaṃbuddḥs tiṣṭhati dhriyate yāpayati, tena jihvendriyaṃ nirṇamayya pūrvasyāṃ diśi gaṅgānadībālukopamā iokadhātavo (PvsP1-1: 108) 'vabhāsena sphuṭīkṛtā yāvad ūrdhvaṃ diśi, evaṃ daśasu dikṣu gaṅgānadībālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ deśanāya saṃprakāśanāya.

te bodhisattvās tāṃs tathāgatān evam āhuḥ: gamiṣyāmo vayaṃ bhagavaṃs tāṃ sahālokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya, tāṃś ca daśadiksaṃnipatitān bodhisattvān mahāsattvāṃs tāṃ ca prajñāpāramitāṃ śravaṇāya.

te buddhā bhagavanta āhuḥ: gacchata kulaputrā yasyedānīṃ kālaṃ manyadhvam.

atha khalu te bodhisattvā mahāsattvā daśabhyo digbhyaḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīr gṛhītvā nānāratnasuvarṇarūpyapuṣpapuṭāni ca gṛhītvā mahatyā tūryatāḍāvacarasaṃgītyā bhagavantaṃ śākyamunim upasaṃkrāntā abhūvan.

atha khalu cāturmahārājakāyikā devās trayastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmapurohitā devā mahābrahmāṇo devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā anabhrakā devāḥ puṇyaprasavā devā bṛhatphalā devā asaṃjñisattvā devāḥ śuddhābhāsā devā aspṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhāś ca devā divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākā utpalakumudapuṇḍarīkamāndāravakesaratamālapatrāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāman.

atha khalu te bodhisattvās te ca devās taiḥ puṣpadhūpagandhamālyavilepanais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma.

atha khalu tāni puṣpāṇi vaihāyasam abhyudgamyāsya trisāhasramahāsāhasrasya lokadhātor upariṣṭāt puṣpakūṭāgāraḥ saṃsthito 'bhūt catusthūṇaś caturasro bhāgataḥ suvibhakto ramaṇīyo manoramaḥ.

atha khalu tataḥ parṣadaḥ prāṇikoṭīniyutaśatasahasram utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ (PvsP1-1: 109) pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: vayaṃ bhagavann anāgate 'dhvani evaṃrūpāṇāṃ dharmāṇāṃ lābhino bhavema yathā tathāgato 'rhan samyaksaṃbuddhaḥ, evaṃ ca śrāvakagaṇaṃ parikarṣema evaṃ ca parṣadi dharmaṃ deśayema yac caitarhi tathāgato bhagavān dharmaṃ deśayati.

atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āsayaṃ viditvā sarvadharmāṇāṃ cānutpādāyānirodhāyānabhisaṃskārāyāprādurbhāvāya kṣāntiṃ viditvā smitam akarot. atha tato 'nekavarṇā raśmayo bhagavato mukhadvārān niścaritās te sarvāvantaṃ lokaṃ pradakṣiṇīkṛtya punar evāgatā bhagavato mūrdhany antardhīyante sma.

atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ janumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya pradurbhāvāya?

atha khalu bhagavān āyuṣmantam ānandam etad avocat: etad ānanda prāṇikoṭīniyutaśatasahasram aṣṭaṣaṣṭyā kalpakoṭībhir bodhyaṅgapuṣpanāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loka utpatsyante puṣpākare kalpe.

iti ṣaḍabhijñāvavādaḥ

atha khalu bhagavāṃs tasyāṃ velāyām āyuṣmantaṃ subhūtim āmantrayāmāsa: pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām ārabhya yathā bodhisattvāḥ mahāsattvāḥ prajñāpāramitāyāṃ niryāyur iti.

atha khalu teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ teṣāṃ ca devaputrāṇām etad abhavat, kiṃ nu khalv āyuṣmān subhūtiḥ svakena prajñāpratibhānabalādhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadekṣyaty utāho buddhānubhāvena?

atha khalv āyuṣmān subhūtir buddhānubhāvena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ śāriputram etad avocat: yat kiñcid (PvsP1-1: 110) āyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanty upadiśanti sarvaḥ sa tathāgatasya puruṣakāro veditavyaḥ. tat kasya hetoḥ? yo hi tathāgatena dharmo deśitas tasyāṃ dharmadeśanāyāṃ śikṣamāṇās tāṃ dharmatāṃ sākṣātkurvanti tāṃ dharmatāṃ sākṣātkṛtvā yad yad eva bhāṣante deśayanty upadiśanti sarvaṃ tad dharmatayā na virudhyate, tathāgata evaiṣa śāriputra upāyayogena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadekṣyati, aviṣayo 'tra śāriputra sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadeṣṭum.

iti darśanamārgāvavādopakṣepaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: bodhisattva iti bhagavann ucyate, katamasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisattva iti? nāhaṃ bhagavan dharmaṃ samanupaśyāmi yad uta bodhisattva iti, so 'haṃ bhagavan bodhisattvam asamanupaśyan prajñāpāramitām apy anupalabhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāṃ vadiṣyāmi?

bhagavān āha: nāmamātram idaṃ subhūte yad uta prajñāpāramitā iti bodhisattva iti ca, tad api ca bodhisattvanāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, tadyathāpi nāma subhūte sattvaḥ sattva iti cocyate, na ca kācit sattvopalabdhiḥ, yac ca tannāma tat prajñaptimātraṃ prajñaptidharmaḥ prajñaptisat.

iti duḥkhe dharmajñānakṣāntiḥ

tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, evam ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāḥ sarva ete prajñaptidharmāḥ sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyante.

evam eva subhūte yā ca prajñāpāramitā, yaś ca bodhisattvo mahāsattvo, yac ca bodhisattvanāma sarva ete prajñaptidharmāḥ, sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyate.

tadyathāpi nāma subhūte idam adhyātmikaṃ rūpam iti dharmaprajñaptimātraṃ (PvsP1-1: 111) tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate.

vedaneti dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate.

saṃjñeti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate.

saṃskārā iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate.

vijñānam iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate.

evam eva subhūte prajñāpāramitā ca bodhisattvaś ca bodhisattvanāma ca sarva ete prajñaptidharmās teṣāñ ca prajñaptidharmāṇāṃ notpādona nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate.

cakṣur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta cakṣur iti, tac ca cakṣur nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

śrotram iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta śrotram iti, tac ca śrotraṃ nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

ghrāṇam iti subhūte dharmaprajñaptimātram etat, tasyās ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta ghrāṇam iti, tac ca ghrāṇaṃ nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

jihveti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta jihveti, sā ca jihvā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

kāya iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter (PvsP1-1: 112) notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta kāya iti, sa ca kāyo nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

mana iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate yad uta mana iti, tac ca mano nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

rūpam iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate rūpam iti.

śabda iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate śabda iti.

gandha iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate gandha iti.

rasa iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate rasa iti.

sparśa iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, sparśa iti.

dharma iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, dharma iti.

cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñaptair notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante.

śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo nirodho 'nyatra (PvsP1-1: 113) nāmasaṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante,

ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyās ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante.

jihvādhātū rasadhātur jihvāvijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante.

kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante.

manodhātur dharmadhātur manovijñānadhātur iti subhūte dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṃketamātreṇa vyavahriyate, te ca nādhyātman na bahirdhā nobhayam antareṇopalabhyante.

evam eva subhūte yad ucyate prajñāpāramiteti, bodhisattva iti, bodhisattvanāmeti ca dharmaprajñaptimātram etat, tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, tac ca nāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

tadyathāpi nāma subhūte yad etad ādhyātmikaṃ śarīraṃ śarīram iti vyavahriyate, śiro grīvā udaram aṃsau skandhau bāhū pṛṣṭhaṃ pārśvakāḥ kaṭhyūrū jaṅghe pādāv asthīnīti vyavahriyante, te ca prajñaptidharmās teṣāṃ notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate.

evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās teṣāṃ ca notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate.

(PvsP1-1: 114)
tadyathāpi nāma subhūte bāhyaṃ tṛṇakāṣṭhaṃ śākhāparṇapalāśaṃ sarvaṃ taṃ nānānāmadheyair vyapadiśyate, teṣāñ ca nāmnāṃ notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante.

evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās te ca nānānāmadheyair vyapadiśyante, teṣāṃ ca nāmnāṃ notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyante, tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ subhūte tadyathāpi nāma svapnapratiśrutkāmarīcipratibhāsamāyopamās tathāgatanirmitāḥ sarve te dharmaprajñaptimātrās teṣāñ ca notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate.

evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca sarvam etad dharmaprajñaptimātraṃ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate, tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate.

evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasaṃketaprajñaptyām avavādaprajñaptyāṃ dharmaprajñaptyāṃ ca śikṣitavyam.

iti duḥkhe dharmajñānam

evaṃ hi subhūte prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo na rūpaṃ nityam iti samanupaśyati, na rūpam anityam iti samanupaśyati, na rūpaṃ sukham iti samanupaśyati, na rūpaṃ duḥkham iti samanupaśyati, na rūpam ātmeti samanupaśyati, na rūpam anātmeti samanupaśyati, na rūpaṃ śāntam iti samanupaśyati, na rūpam aśāntam iti samanupaśyati, na rūpaṃ śūnyam iti samanupaśyati, na rūpam aśūnyam iti samanupaśyati, na rūpaṃ nimittam iti samanupaśyati, na rūpam animittam iti samanupaśyati, na rūpaṃ praṇihitam iti samanupaśyati, na rūpam apraṇihitam iti (PvsP1-1: 115) samanupaśyati, na rūpaṃ saṃskṛtam iti samanupaśyati, na rūpam asaṃskṛtam iti samanupaśyati, na rūpam utpannam iti samanupaśyati, na rūpam anutpannam iti samanupaśyati, na rūpaṃ niruddham iti samanupaśyati, na rūpam aniruddham iti samanupaśyati, na rūpaṃ viviktam iti samanupaśyati, na rūpam aviviktam iti samanupaśyati, na rūpaṃ kuśalam iti samanupaśyati, na rūpam akuśalam iti samanupaśyati, na rūpaṃ sāvadyam iti samanupaśyati, na rūpam anavadyam iti samanupaśyati, na rūpaṃ sāsravam iti samanupaśyati, na rūpam anāsravam iti samanupaśyati, na rūpaṃ saṃkleśam iti samanupaśyati, na rūpaṃ niḥkleśam iti samanupaśyati, na rūpaṃ laukikam iti samanupaśyati, na rūpaṃ lokottaram iti samanupaśyati, na rūpaṃ saṃkleśam iti samanupaśyati, na rūpaṃ vyavadānam iti samanupaśyati, na rūpaṃ saṃsāra iti samanupaśyati, na rūpaṃ nirvāṇam iti samanupaśyati.

na vedanā nityeti samanupaśyati, na vedanānityeti samanupaśyati, na sukheti samanupaśyati, na duḥkheti samanupaśyati, nātmeti nānātmeti na śānteti nāśānteti, na śūnyeti nāśūnyeti, na nimitteti nānimitteti, na praṇihiteti nāpraṇihiteti vedanāṃ samanupaśyati, na saṃskṛteti nāsaṃskṛteti, notpanneti nānutpanneti, na niruddheti nāniruddheti, na vivikteti nāvivikteti na kuśaleti nākuśaleti, na sāvadyeti nānavadyeti, na sāsraveti nānāsraveti, na saṃkleśeti na niḥkleśeti, na laukiketi na lokottareti, na saṃkleśeti na vyavadānam iti, na saṃsāra iti na nirvāṇam iti, vedanāṃ samanupaśyati.

na saṃjñā nityeti samanupaśyati, na saṃjñānityeti samanupaśyati, na sukheti na duḥkheti nātmeti nānātmeti, na śānteti nāśānteti na śūnyeti nāśūnyeti na nimitteti nānimitteti, na praṇihiteti nāpraṇihiteti saṃjñāṃ samanupaśyati, na saṃskṛteti nāsaṃskṛteti notpanneti nānutpanneti, na niruddheti nāniruddheti na vivikteti nāvivikteti, na kuśaleti nākuśaleti na sāvadyeti nānavadyeti na sāsraveti nānāsraveti, na saṃkleśeti na niḥkleśeti na laukiketi na lokottareti na saṃkleśam iti na vyavadānam iti na saṃsāra iti na nirvāṇam iti saṃjñāṃ samanupaśyati.

(PvsP1-1: 116)
na saṃskārā nityā iti samanupaśyati, na saṃskārā anityā iti samanupaśyati, na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā iti saṃskārān samanupaśyati, na saṃskṛtā iti nāsaṃskṛtā iti notpannā iti nānutpannā iti na niruddhā iti nāniruddhā iti na viviktā iti nāviviktā iti, na kuśalā iti nākuśalā iti, na sāvadyā iti nānavadyā iti, na sāsravā iti nānāsravā iti, na saṃkleśā iti na niḥkleśā iti, na laukikā iti na lokottarā iti na saṃkleśā iti na vyavadānam iti na saṃsāra iti na nirvāṇam iti saṃskārān samanupaśyati.

na vijñānaṃ nityam iti samanupaśyati, na vijñānam anityam iti samanupaśyati, na sukham iti na duḥkham iti, nātmeti nānātmeti, na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti vijñānaṃ samanupaśyati, na saṃskṛtam iti nāsaṃskṛtam iti notpannam iti nānutpannam iti, na niruddham iti nāniruddham iti na viviktam iti nāviviktam iti na kuśalamiti nākuśalam iti, na sāvadyam iti nānavadyam iti na sāsravam iti nānasravam iti na saṃkleśam iti na niḥkleśam iti, na laukikam iti na lokottaram iti, na saṃkleśam iti na vyavadānam iti, na saṃsara iti na nirvāṇam iti vijñānaṃ samanupaśyati.

evaṃ na cakṣurdhātur nitya iti vā anitya iti vā samanupaśyati, na rūpadhātur nitya iti vā anitya iti vā samanupaśyati, na cakṣurvijñānadhātur nitya iti vā anitya iti vā samanupaśyati.

na cakṣurdhātuḥ sukha iti vā duḥkha iti vā samanupaśyati, na rūpadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati, na cakṣurvijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati.

na cakṣurdhātur ātmeti vā anātmeti vā samanupaśyati, na rūpadhātur ātmeti vā anātmeti vā samanupaśyati, na cakṣurvijñānadhātur ātmeti vā anātmeti vā samanupaśyati.

na cakṣurdhātuḥ śānta iti vā aśānta iti vā samanupaśyati, na rūpadhātuḥ śānta iti vā aśānta iti vā samanupaśyati, na cakṣurvijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati.

(PvsP1-1: 117)
na cakṣurdhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati, na rūpadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati, na cakṣurvijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati.

na cakṣurdhātur nimitta iti vā animitta iti vā samanupaśyati, na rūpadhātur nimitta iti vā animitta iti vā samanupaśyati, na cakṣurvijñānadhātur nimitta iti vā animitta iti vā samanupaśyati.

na cakṣurdhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati, na rūpadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati, na cakṣurvijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati.

na cakṣurdhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati, na rūpadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati, na cakṣurvijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati.

na cakṣurdhātur utpanna iti vā anutpanna iti vā samanupaśyati, na rūpadhātur utpanna iti vā anutpanna iti vā samanupaśyati, na cakṣurvijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati.

na cakṣurdhātur niruddha iti vā aniruddha iti vā samanupaśyati, na rūpadhātur niruddha iti vā aniruddha iti vā samanupaśyati, na cakṣurvijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati.

na cakṣurdhātur vivikta iti vā avivikta iti vā samanupaśyati, na rūpadhātur vivikta iti vā avivikta iti vā samanupaśyati, na cakṣurvijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati.

na cakṣurdhātuḥ kuśala iti vā akuśala iti vā samanupaśyati, na rūpadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati, na cakṣurvijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati.

na cakṣurdhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati, na rūpadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati, na cakṣurvijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati.

na cakṣurdhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati, na rūpadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati, na cakṣurvijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati.

na cakṣurdhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati, na rūpadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati, na cakṣurvijñānadhātuḥ (PvsP1-1: 118) saṃkleśa iti vā niḥkleśa iti vā samanupaśyati.

na cakṣurdhātur laukika iti vā lokottara iti vā samanupaśyati, na rūpadhātur laukika iti vā lokottara iti vā samanupaśyati, na cakṣurvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati.

na cakṣurdhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati, na rūpadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati, na cakṣurvijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati.

na cakṣurdhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati, na rūpadhātuḥ saṃsara iti vā nirvāṇam iti vā samanupaśyati, na cakṣurvijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati.

evaṃ na śrotradhātur na śabdadhātur na śrotravijñānadhātur nitya iti vā anitya iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātur ātmeti vā anātmeti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātur nimitta iti vā animitta iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati.

(PvsP1-1: 119)
na śrotradhātur na śabdadhātur na śrotravijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātur laukika iti vā lokottara iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati.

na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur nitya iti vā anitya iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur ātmeti vā anātmeti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur nimitta iti vā animitta iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati.

(PvsP1-1: 120)
na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati.

na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātur nitya iti vā anitya iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātur ātmeti vā anātmeti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati.

(PvsP1-1: 121)
na jihvādhātur na rasadhātur na jihvāvijñānadhātur nimitta iti vā animitta iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati.
na jihvādhātur na rasadhātur na jihvāvijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati.

na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur nitya iti vā anitya iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati.

(PvsP1-1: 122)
na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur ātmeti vā anātmeti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur nimitta iti vā animitta iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati.

na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati.

(PvsP1-1: 123)
na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur nitya iti vā anitya iti vā samanupaśyati.

namanodhātur na dharmadhātur na manovijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur ātmeti vā anātmeti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ śānta iti vā aśānta iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ śūnya iti vā aśūnya iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur nimitta iti vā animitta iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ praṇihita iti vā apraṇihita iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃskṛta iti vā asaṃskṛta iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur utpanna iti vā anutpanna iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur niruddha iti vā aniruddha iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur vivikta iti vā avivikta iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ kuśala iti vā akuśala iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ sāvadya iti vā anavadya iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ sāsrava iti vā anāsrava iti vā samanupaśyati.

(PvsP1-1: 124)
na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātur laukika iti vā lokottara iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃkleśa iti vā vyavadānam iti vā samanupaśyati.

na manodhātur na dharmadhātur na manovijñānadhātuḥ saṃsāra iti vā nirvāṇam iti vā samanupaśyati.

yad api cakṣurūpacakṣurvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati.

evaṃ na sukham iti vā na duḥkham iti vā samanupaśyati,

nātmeti vā nānātmeti vā samanupaśyati,

na śāntam iti vā nāśāntaṃ vā samanupaśyati,

na śūnyam iti vā nāśūnyam iti vā samanupaśyati,

na nimittam iti vā nānimittam iti vā samanupaśyati,

na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati,

na saṃskṛta iti vā nāsaṃskṛta iti vā samanupaśyati,

notpannam iti vā nānutpannam iti vā samanupaśyati,

na niruddham iti vā nāniruddhaṃ vā samanupaśyati,

na viviktam iti vā nāviviktam iti vā samanupaśyati,

na kuśalam iti vā nākuśalam iti vā samanupaśyati,

na sāvadyam iti vā nānavadyam iti vā samanupaśyati,

na sāsravam iti vā nānāsravam iti vā samanupaśyati,

na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati,

na laukikam iti vā na lokottaram iti vā samanupaśyati,

na saṃkleśam iti vā na vyavadānānam iti vā samanupaśyati.

yad api cakṣurūpacakṣurvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāra iti vā na nirvāṇam iti vā samanupaśyati.

(PvsP1-1: 125)
yad api śrotraśabdaśrotravijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati.

evaṃ na sukham iti vā na duḥkham iti vā,

nātmeti vā nānātmeti vā,

na śāntam iti vā nāśāntam iti vā samanupaśyati,

na śūnyam iti vā nāśūnyam iti vā,

na nimittam iti vā nānimittam iti vā,

na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati,

na saṃskṛtam iti vā nāsaṃskṛtam iti vā,

notpannam iti vā nānutpannam iti vā,

na niruddham iti vā nāniruddham iti vā,

na viviktam iti vā nāviviktam iti vā,

na kuśalam iti vā nākuśalam iti vā,

na sāvadyam iti vā nānavadyam iti vā,

na sāsravam iti vā nānāsravam iti vā,

na saṃkleśam iti vā na niḥkleśam iti vā,

na laukikam iti vā na lokottaram iti vā,

na saṃkleśam iti vā na vyavadānam iti vā samanupaśyati.

yad api śrotraśabdaśrotravijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati.

yad api ghrāṇagandhaghrāṇavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati.

na sukham iti vā na duḥkham iti vā,

nātmeti nānātmeti,

na śāntam iti nāśāntam iti samanupaśyati,

na śūnyam iti nāśūnyam iti,

(PvsP1-1: 126)
na nimittam iti nānimittam iti,

na praṇihitam iti nāpraṇihitam iti samanupaśyati,

na saṃskṛtam iti nāsaṃskṛtam iti,

notpannam iti nānutpannam iti,

na niruddham iti nāniruddham iti,

na viviktam iti nāviviktam iti,

na kuśalam iti nākuśalam iti,

na sāvadyam iti nānavadyam iti,

na sāsravam iti nānāsravam iti,

na saṃkleśam iti na niḥkleśam iti,

na laukikam iti na lokottaram iti,

na saṃkleśam iti vā na vyavadānam iti vā samanupaśyati,

yad api ghrāṇagandhaghrāṇavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā nirvāṇam iti vā samanupaśyati.

yad api jihvārasajihvāvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati.

na sukham iti na duḥkham iti,

nātmeti nānātmeti,

na śāntam iti nāśāntam iti samanupaśyati,

na śūnyam iti nāśūnyam iti,

na nimittam iti nānimittam iti,

na praṇihitam iti nāpraṇihitam iti samanupaśyati,

na saṃskṛtam iti nāsaṃskṛtam iti, notpannam iti nānutpannam iti,

na niruddham iti nāniruddham iti,

na viviktam iti nāviviktam iti,

na kuśalam iti nākuśalam iti,

na sāvadyam iti nānavadyam iti,

(PvsP1-1: 127)
na sāsravam iti nānāsravam iti,

na saṃkleśam iti na niḥkleśam iti,

na laukikam iti na lokottaram iti,

na saṃkleśam iti na vyavadānam iti samanupaśyati.

yad api jihvārasajihvāvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā nirvāṇam iti vā samanupaśyati.

yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati,

na sukham iti na duḥkham iti,

nātmeti nānātmeti,

na śāntam iti nāśāntam iti,

na śūnyam iti nāśūnyam iti,

na nimittam iti nānimittam iti,

na praṇihitam iti nāpraṇihitam iti samanupaśyati,

na saṃskṛtam iti nāsaṃskṛtam iti,

notpannam iti nānutpannam iti,

na niruddham iti nāniruddham iti,

na viviktam iti nāviviktam iti,

na kuśalam iti nākuśalam iti,

na sāvadyam iti nānavadyam iti,

na sāsravam iti nānāsravam iti,

na saṃkleśam iti na niḥkleśam iti,

na laukikam iti na lokottaram iti,

na saṃkleśam iti na vyavadānam iti samanupaśyati.

yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati.

yad api manodharmamanovijñānasaṃsparśapratyayād utpadyate vedayitaṃ (PvsP1-1: 128) sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na nityam iti vā nānityam iti vā samanupaśyati.

na sukham iti na duḥkham iti,

nātmeti vā nānātmeti,

na śāntam iti nāśāntam iti samanupaśyati,

na śūnyam iti nāśūnyam iti,

na nimittam iti nānimittam iti,

na praṇihitam iti nāpraṇihitam iti samanupaśyati,

na saṃskṛtam iti nāsaṃskṛtam iti,

notpannam iti nānutpannam iti,

na niruddham iti nāniruddham iti,

na viviktam iti nāviviktam iti,

na kuśalam iti nākuśalam iti,

na sāvadyam iti nānavadyam iti,

na sāsravam iti nānāsravam iti,

na saṃkleśam iti na niḥkleśam iti,

na laukikam iti na lokottaram iti,

na saṃkleśam iti na vyavadānam iti samanupaśyati.

yad api manodharmamanovijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā, tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati.

iti duḥkhe 'nvayajñānakṣāntiḥ

tat kasya hetoḥ? tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ prajñāpāramitānāma taṃ ca bodhisattvaṃ tac ca bodhisattvanāma na samanupaśyati, saṃskṛte vā dhātāv asaṃskṛte vā dhātau tathā hi subhūte bodhisattvaḥ prajñāpāramitāyāṃ caran naitān sarvadharmān kalpayati na vikalpayati, so 'vikalpe dharme sthitvā smṛtyupasthānāni bhāvayati, prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma samanupaśyati, na bodhisattvaṃ nāpi bodhisattvanāma samanupaśyati.

(PvsP1-1: 129)
evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitātathāgatabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān bhāvayati, prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma, na bodhisattvaṃ nāpi bodhisattvanāma samanupaśyati, anyatra sarvākārajñatā manasikārāt.

iti duḥkhe 'nvayajñānam

tathā hi tena prajñāpāramitāyāṃ caratā dharmalakṣaṇaṃ pratividdhaṃ bhavati, yac ca dharmāṇāṃ lakṣaṇaṃ tan na saṃkliśyate na vyavadāyate. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anuboddhavyā.

iti samudaye dharmajñānakṣāntiḥ

sa nāmasāṃketikyā dharmaprajñaptyā avabuddhayā na rūpam abhinivekṣyate, na vedanām abhinivekṣyate, na saṃjñām abhinivekṣyate, na saṃskārān abhinivekṣyate, na vijñānam abhinivekṣyate.

na cakṣur abhinivekṣyate, na rūpam abhinivekṣyate, na cakṣurvijñānam abhinivekṣyate, na cakṣuḥsaṃsparśam abhinivekṣyate, yad api cakṣuḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate.

na śrotram abhinivekṣyate na śabdaṃ na śrotravijñānaṃ na śrotrasaṃsparśaṃ, yad api śrotrasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate.

na ghrāṇam abhinivekṣyate na gandhaṃ na ghrāṇavijñānaṃ na ghrāṇasaṃsparśam, yad api ghrāṇasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate.

na jihvām abhinivekṣyate na rasaṃ na jihvāvijñānaṃ na jihvāsaṃsparśaṃ, yad api jihvāsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate.

na kāyam abhinivekṣyate na spraṣṭavyaṃ na kāyavijñānaṃ na kāyasaṃsparśaṃ, yad api kāyaḥsaṃsparśapratyayotpannaṃ vedayitaṃ (PvsP1-1: 130) sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate.

na mano 'bhinivekṣyate na dharmān na manovijñānaṃ na manaḥsaṃsparśaṃ, yad api manaḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate, nāpi saṃskṛtadhātum abhinivekṣyate, nāpy asaṃskṛtadhātum abhinivekṣyate.

iti samudaye dharmajñānam

sa na dānapāramitām abhinivekṣyate, na śīlapāramitām abhinivekṣyate, na kṣāntipāramitām abhinivekṣyate, na vīryapāramitām abhinivekṣyate, na dhyānapāramitām abhinivekṣyate, na prajñāpāramitām abhinivekṣyate, na nāmāpi na lakṣaṇam api tāsām abhinivekṣyate, na kāye 'bhinivekṣyate.

na māṃsacakṣuṣy abhinivekṣyate, na divyacakṣuṣy abhinivekṣyate, na prajñācakṣuṣy abhinivekṣyate, na dharmacakṣuṣy abhinivekṣyate, na buddhacakṣuṣy abhinivekṣyate, nābhijñāsv abhinivekṣyate.

nādhyātmaśūnyatāyām abhinivekṣyate, na bahirdhāśūnyatāyām abhinivekṣyate, nādhyātmabahirdhāśūnyatāyām abhinivekṣyate, na śūnyatāśūnyatāyāṃ na mahāśūnyatāyāṃ na paramārthaśūnyatāyāṃ na saṃskṛtaśūnyatāyāṃ nāsaṃskṛtaśūnyatāyāṃ nātyantaśūnyatāyāṃ nānavarāgraśūnyatāyāṃ nānavakāraśūnyatāyāṃ na prakṛtiśūnyatāyāṃ na sarvadharmaśūnyatāyāṃ na svalakṣaṇaśūnyatāyāṃ nānupalambhaśūnyatāyāṃ nābhāvasvabhāvaśūnyatāyāṃ na bhāvaśūnyatāyāṃ nābhāvaśūnyatāyāṃ na svabhāvaśūnyatāyāṃ na parabhāvaśūnyatāyām abhinivekṣyate.

na tathatāyāṃ na bhūtakoṭyāṃ na dharmadhātau na sattvaparipāke na buddhakṣetrapariśuddhau nopāyakauśalye 'bhinivekṣyate. tat kasya hetoḥ? tathā hi te sarvadharmā na saṃvidyante yas cābhiniviśeta yena cābhiniviśeta yatra cābhiniviśeta.

iti samudaye 'nvayajñānakṣāntiḥ

evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anabhiniviṣṭaḥ sarvadharmeṣu dānapāramitayā vivardhate, śīlapāramitayā (PvsP1-1: 131) vivardhate, kṣāntipāramitayā vivardhate, vīryapāramitayā vivardhate, dhyānapāramitayā vivardhate, prajñāpāramitayā vivardhate, bodhisattvaniyāmam avakrāmati.

iti samudaye 'nvayajñānam

evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann avinivartanīyāṃ bhūmim avakrāmati.

iti nirodhe dharmajñānakṣāntiḥ

evaṃ caran subhūte bodhisattvo mahāsattvo 'bhijñāḥ paripūrayati, abhijñāḥ paripūrya buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, sattvāṃś ca paripācayati, buddhāṃś ca bhagavataḥ satkaroti gurukaroti mānayati pūjayati tenaiva kuśalamūlena teṣāṃ buddhānāṃ bhagavatāṃ cāntika upapadyate, dharmaṃ ca śṛṇoti śrutāś cāsya dharmā na jātūcchetsyante yāvadā bodhimaṇḍād iti dhāraṇīmukhāni pratilapsyate samādhimukhāni pratilapsyate. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anuboddhavyā.

iti nirodhe dharmajñānam

tat kiṃ manyase subhūte yad ucyate bodhisattvo mahāsattva ity api tu rūpaṃ bodhisattva iti, vedanā bodhisattva iti, saṃjñā bodhisattva iti, saṃskārā bodhisattva iti, vijñānaṃ bodhisattva iti?

tat kiṃ manyase subhūte 'nyatra rūpād bodhisattva iti, anyatra vedanāyā bodhisattva iti, anyatra saṃjñāyā bodhisattva iti, anyatra saṃskārebhyo bodhisattva iti, anyatra vijñānād bodhisattva iti?

tat kiṃ manyase subhūte rūpe bodhisattva iti, vedanāyāṃ bodhisattva iti, saṃjñāyāṃ bodhisattva iti, saṃskāreṣu bodhisattva iti, vijñāne bodhisattva iti?

tat kiṃ manyase subhūte boadhisattve rūpam iti, bodhisattve vedaneti, bodhisattve saṃjñeti, bodhisattve saṃskārā iti, bodhisattve vijñānam iti?

tat kiṃ manyase subhūte arūpo bodhisattva iti, avedano bodhisattva (PvsP1-1: 132) iti, asaṃjño bodhisattva iti, asaṃskaro bodhisattva iti, avijñano bodhisattva iti?

tat kiṃ manyase subhūte cakṣur bodhisattvo 'nyatra cakṣuṣaś cakṣuṣi bodhisattvo bodhisattve cakṣur acakṣuṣko bodhisattva iti,

śrotraṃ bodhisattvo 'nyatra śrotrāc chrotre bodhisattvo bodhisattve śrotram aśrotro bodhisattva iti,

ghrāṇaṃ bodhisattvo 'nyatra ghrāṇād ghrāṇe bodhisattvo bodhisattve ghrāṇam aghrāṇo bodhisattva iti,

jihvā bodhisattvo 'nyatra jihvāyā jihvāyāṃ bodhisattvo bodhisattve jihvājihvo bodhisattva iti,

kāyo bodhisattvo 'nyatra kāyāt kāye bodhisattvo bodhisattve kāyo 'kāyo bodhisattva iti,

mano bodhisattvo 'nyatra manaso manasi bodhisattvo bodhisattve mano 'manasko bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte rūpaṃ bodhisattvo 'nyatra rūpād rūpe bodhisattvo bodhisattve rūpam arūpo bodhisattva iti?

tat kiṃ manyase subhūte śabdo bodhisattvo 'nyatra śabdāc chabde bodhisattvo bodhisattve śabdo 'śabdo bodhisattva iti?

tat kiṃ manyase subhūte gandho bodhisattvo 'nyatra gandhād gandhe bodhisattvo bodhisattve gandho 'gandho bodhisattva iti?

tat kiṃ manyase subhūte raso bodhisattvo 'nyatra rasād rase bodhisattvo bodhisattve raso 'raso bodhisattva iti?

tat kiṃ manyase subhūte spraṣṭavyaṃ bodhisattvo 'nyatra spraṣṭavyāt spraṣṭavye bodhisattvo bodhisattve spraṣṭavyam aspraṣṭavyo bodhisattva iti?

tat kiṃ manyase subhūte dharmo bodhisattvo 'nyatra dharmād dharme bodhisattvo bodhisattve dharmo 'dharmo bodhisattva iti?

tat kiṃ manyase subhūte cakṣūrūpacakṣurvijñānāni bodhisattvo (PvsP1-1: 133) 'nyatra ebhya eṣu saḥ, etāni tasmin vinā cakṣūrūpacakṣurvijñānair bodhisattva iti?

tat kiṃ manyase subhūte śrotraśabdaśrotravijñānānibodhisattvo 'nyatra ebhya eṣu '; saḥ, etāni tasmin vinā śrotraśabdaśrotravijñānair bodhisattva iti?

tat kiṃ manyase subhūte ghrāṇagandhaghrāṇavijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā ghrāṇagandhaghrāṇavijñānair bodhisattva iti?

tat kiṃ manyase subhūte jihvārasajihvāvijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā jihvārasajihvāvijñānair bodhisattva iti?

tat kiṃ manyase subhūte kāyaspraṣṭavyakāyavijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā kāyaspraṣṭavyakāyavijñānair bodhisattva iti?

tat kiṃ manyase subhūte manodharmamanovijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ, etāni tasmin vinā manodharmamanovijñānair bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte pṛthivīdhātur bodhisattvo 'nyatra pṛbthivīdhātos tatra bodhisattvo bodhisattve pṛthivīdhātur apṛthivīdhātuko bodhisattva iti?

tat kiṃ manyase subhūte 'bdhātur bodhisattvo 'nyatrābdhātos tatra bodhisattvo bodhisattve 'bdhātur anabdhātuko bodhisattva iti?

tat kiṃ manyase subhūte tejodhātur bodhisattvo 'nyatra tejodhātos tatra bodhisattvo bodhisattve tejodhātur atejodhātuko bodhisattva iti?

tat kiṃ manyase subhūte vāyudhātur bodhisattvo 'nyatra vāyudhātos tatra bodhisattvo bodhisattve vāyudhātur avāyudhātuko bodhisattva iti?

tat kiṃ manyase subhūte ākāśadhātur bodhisattvo 'nyatrākāśadhātos tatra bodhisattvo bodhisattve ākāśadhātur anākāśadhātuko bodhisattva iti?

(PvsP1-1: 134)
tat kiṃ manyase subhūte vijñānadhātur bodhisattvo 'nyatra vijñānadhātos tatra bodhisattvo bodhisattve vijñānadhātur avijñānadhātuko bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte avidyā bodhisattvo 'nyatrāvidyāyā avidyāyāṃ bodhisattvo bodhisattve 'vidyānavidyo bodhisattva iti?

tat kiṃ manyase subhūte saṃskārā bodhisattvo 'nyatra saṃskārebhyaḥ saṃskāreṣu bodhisattvo bodhisattve saṃskārā asaṃskāro bodhisattva iti?

tat kiṃ manyase subhūte vijñānaṃ bodhisattvo 'nyatra vijñānād vijñāne bodhisattvo bodhisattve vijñānam avijñāno bodhisattva iti?

tat kiṃ manyase subhūte nāmarūpaṃ bodhisattvo 'nyatra nāmarūpān nāmarūpe bodhisattvo bodhisattve nāmarūpam anāmarūpo bodhisattva iti?

tat kiṃ manyase subhūte ṣaḍāyatanaṃ bodhisattvo 'nyatra ṣaḍāyatanāt ṣaḍāyatane bodhisattvo bodhisattve ṣaḍāyatanam aṣaḍāyatano bodhisattva iti?

tat kiṃ manyase subhūte sparśo bodhisattvo 'nyatra sparśāt sparse bodhisattvo bodhisattve sparśo 'sparśo bodhisattva iti?

tat kiṃ manyase subhūte vedanā bodhisattvo 'nyatra vedanāyā vedanāyāṃ bodhisattvo bodhisattve vedanāvedano bodhisattva iti?

tat kiṃ manyase subhūte tṛṣṇā bodhisattvo 'nyatra tṛṣṇāyāḥ tṛṣṇāyāṃ bodhisattvo bodhisattve tṛṣṇātṛṣṇo bodhisattva iti?

tat kiṃ manyase subhūte upādānaṃ bodhisattvo 'nyatra upādānād upādāne bodhisattvo bodhisattve upādānam anupādāno bodhisattva iti,

tat kiṃ manyase subhūte bhavo bodhisattvo 'nyatra bhavād bhave bodhisattvo bodhisattve bhavo 'bhavo bodhisattva iti?

tat kiṃ manyase subhūte jātir bodhisattvo 'nyatra jāter jātau bodhisattvo bodhisattve jātir ajātir bodhisattva iti?

(PvsP1-1: 135)
tat kiṃ manyase subhūte jarāmaraṇaṃ bodhisattvo 'nyatra jarāmaraṇād jarāmaraṇe bodhisattvo bodhisattve jarāmaraṇam ajarāmaraṇo bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

iti nirodhe 'nvayajñānakṣāntiḥ

bhagavān āha: tat kiṃ manyase subhūte 'pi nu yā rūpasya tathatā sā bodhisattvo 'nyatra rūpatathatāyā rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathato bodhisattva iti?

tat kiṃ manyase subhūte yā vedanātathatā sā bodhisattvo 'nyatra vedanātathatāyā vedanātathatāyāṃ bodhisattvo bodhisattve vedanātathatā avedanātathato bodhisattva iti?

tat kiṃ manyase subhūte yā saṃjñātathatā sā bodhisattvo 'nyatra saṃjñātathatāyāḥ saṃjñātathatāyāṃ bodhisattvo bodhisattve saṃjñātathatā asaṃjñātathato bodhisattva iti?

tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattvo 'nyatra saṃskāratathatāyāḥ saṃskāratathatāyāṃ bodhisattvo bodhisattve saṃskāratathatā asaṃskāratathato bodhisattva iti?

tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattvo 'nyatra vijñānatathatāyā vijñānatathatāyāṃ bodhisattvo bodhisattve vijñānatathatā avijñānatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yadi vyasteṣu skandheṣu na bodhisattvaḥ samasteṣu bhavatu yā skandhatathatā sā bodhisattvo 'nyatra skandhatathatāyāḥ skandhatathatāyāṃ bodhisattvo bodhisattve skandhatathatā askandhatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā cakṣūrūpacakṣurvijñānatathatā sā bodhisattvo 'nyatra cakṣūrūpacakṣurvijñānatathatāyāś cakṣūrūpacakṣurvijñānatathatāyāṃ bodhisattvo bodhisattve cakṣūrūpacakṣurvijñānatathatā acakṣūrūpacakṣurvijñānatathato bodhisattva iti?

(PvsP1-1: 136)
evaṃ śrotraśabdaśrotravijñānatathatā ghrāṇagandhaghrāṇavijñānatathatā jihvārasajihvāvijñānatathatā kāyaspraṣṭavyakāyavijñanatathatāyā manodharmamanovijñānatathatā sā bodhisattvo 'nyatra manodharmamanovijñānatathatāyā manodharmamanovijñānatathatāyāṃ bodhisattvo bodhisattve nmanodharmamanovijñānatathatā amanodharmamanovijñānatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā pṛthivīdhātutathatā sā bodhisattvo 'nyatra pṛthivīdhātutathatāyāḥ pṛthivīdhātutathatāyāṃ bodhisattvo bodhisattve pṛthivīdhātutathatā apṛthivīdhātutathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā abdhātutathatā sā bodhisattvo 'nyatrābdhātutathatāyā abdhātutathatāyāṃ bodhisattvo bodhisattve abdhātutathatā anabdhātutathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā tejodhātutathatā sā bodhisattvo 'nyatra tejodhātutathatāyāḥ tejodhātutathatāyāṃ bodhisattvo bodhisattve tejodhātutathatā atejodhātutathato bodhisattva iti.

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā vāyudhātutathatā sā bodhisattvo 'nyatra vāyudhātutathatāyāḥ vāyudhātutathatāyāṃ bodhisattvo bodhisattve vāyudhātutathatā avāyudhātutathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā ākāśadhātutathatā sā bodhisattvo 'nyatra ākāśadhātutathatāyā ākāśadhātutathatāyāṃ bodhisattvo bodhisattve ākāśadhātutathatā anākāśadhātutathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha:

(PvsP1-1: 137)
tat kiṃ manyase subhūte yā vijñānadhātutathatā sā bodhisattvo 'nyatra vijñānadhātutathatāyā vijñānadhātutathatāyāṃ bodhisattvo bodhisattve vijñānadhātutathatā anvijñānadhātutathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte yadi vyasteṣu dhātuṣu na bodhisattvaḥ samasteṣu bhavatu yā dhātutathatā sā bodhisattvo 'nyatra dhātutathatāyā dhātutathatāyāṃ bodhisattvo bodhisattve dhātutathatā adhātutathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase? subhūte yā cakṣustathatā sā bodhisattvo 'nyatra cakṣustathatāyāś cakṣustathatāyāṃ bodhisattvo bodhisattve cakṣustathatā acakṣustathato bodhisattva iti. evaṃ yā śrotratathatāghrāṇatathatājihvātathatākāyatathatā,

tat kiṃ manyase subhūe yā manastathatā sā bodhisattvo 'nyatra manastathatāyā manastathatāyāṃ bodhisattvo bodhisattve manastathatā amanastathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā rūpatathatā sā bodhisattvo 'nyatra rūpatathatāyā rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathato bodhisattva iti? evaṃ yāḥ śabdagandharasaspraṣṭavyadharmatathatāḥ sā bodhisattvo 'nyatra śabdagandharasaspraṣṭavyadharmatathatābhyaḥ śabdagandharasaspraṣṭavyadharmatathatāsu bodhisattvo bodhisattve śabdagandharasaspraṣṭavyadharmatathatā aśabdagandharasaspraṣṭavyadharmatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: yadi subhūte vyasteṣv āyataneṣu na bodhisattvaḥ samasteṣu bhavatu yā subhūte āyatanatathatā sā bodhisattvo 'nyatrāyatanatathatāyā āyatanatathatāyāṃ bodhisattvo bodhisattve āyatanatathatā (PvsP1-1: 138) anāyatanatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yā avidyātathatā sā bodhisattvo 'nyatrāvidyātathatā yā avidyātathatāyā avidyātathatāyāṃ bodhisattvo bodhisattve avidyātathatā anavidyātathato bodhisattva iti?

evaṃ yā saṃskāratathatā vijñānatathatā nāmarūpatathatā ṣaḍāyatanatathatā sparśatathatā vedanātathatā tṛṣṇātathatā upādānatathatā bhavatathatā jātitathatā,

tat kiṃ manyase subhūte yā jarāmaraṇatathatā sā bodhisattvo 'nyatra jarāmaraṇatathatāyā jarāmaraṇatathatāyāṃ bodhisattvo bodhisattve jarāmaraṇatathatā ajarāmaraṇatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte yadi vyasteṣu pratītyasamutpādāṅgeṣu na bodhisattvaḥ samasteṣu bhavatu yā pratītyasamutpādatathatā sā bodhisattvo 'nyatra pratītyasamutpādatathatāyāḥ pratītyasamutpādatathatāyāṃ bodhisattvo bodhisattve pratītyasamutpādatathatā apratītyasamutpādatathato bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.
bhagavān āha: kiṃ punas tvaṃ subhūte 'rthavaśam upādāyaivaṃ vadasi: na rūpaṃ bodhisattva iti, na vedanā na saṃjñā na saṃskārā na vijñānaṃ na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātur na rūpāṇi na śabdā na gandhā na rasā na spraṣṭavyā na dharmāḥ, na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā nakāyo na manaḥ, na cakṣūrūpacakṣurvijñānaṃ na śrotraśabdaśrotravijñānaṃ na ghrāṇagandhaghrāṇavijñānaṃ na jihvārasajihvāvijñānaṃ na kāyaspraṣṭavyakāyavijñānaṃ na manodharmamanovijñānaṃ, nāvidyā evaṃ na saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaṃ bodhisattva iti, yāvan na skandhadhātvāyatanapratītyasamutpādo bodhisattva iti, na rūpatathatā bodhisattva iti, na vedanātathatā na saṃjñātathatā na saṃskāratathatā na (PvsP1-1: 139) vijñānatathatā yāvan na pṛthivīdhātutathatā nābdhātutathatā na tejodhātutathatā na vāyudhātutathatānākāśadhātutathatā na vijñānadhātutathatā,

na cakṣustathatā na śrotratathatā na ghrāṇatathatā na jihvātathatāna kāyatathatā na manastathatā,

na rūpatathatā na śabdatathatā na gandhatathatā na rasatathatāna spraṣṭavyatathatā na dharmatathatā,

na cakṣūrūpacakṣurvijñānatathatā na śrotraśabdaśrotravijñānatathatā na ghrāṇagandhaghrāṇavijñānatathatā na jihvārasajihvāvijñānatathatā na kāyaspraṣṭavyakāyavijñānatathatā na manodharmamanovijñānatathatā,

nāvidyātathatā na saṃskāratathatā na vijñānatathatā na nāmarūpatathatā na ṣaḍāyatanatathatā na sparśatathatā na vedanātathatā na tṛṣṇātathatā nopādānatathatā na bhavatathatā na jātitathatā na jarāmaraṇatathatā yāvan na skandhadhātvāyatanatathatā na pratītyasamutpādatathatā bodhisattva iti.
subhūtir āha: atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto rūpaṃ bodhisattvo bhaviṣyati, vedanā saṃjñā saṃskārā vijñānaṃ bodhisattvo bhaviṣyati.

atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate. tat kutaḥ pṛthivīdhātu bodhisattvo bhaviṣyati, evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur bodhisattvo bhaviṣyati.

atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto rūpaṃ bodhisattvo bhaviṣyati, evaṃ śabdo gandho rasaḥ sparśo dharmo bodhisattvo bhaviṣyati, evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano bodhisattvo bhaviṣyati.

atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kutaś cakṣūrūpacakṣurvijñānāni bodhisattvo bhaviṣyati, evaṃ śrotraśabdaśrotravijñanāni ghrāṇagandhaghrāṇavijñānāni jihvārasajihvāvijñānāni (PvsP1-1: 140) kāyaspraṣṭavyakāyavijñānāni, manodharmamanovijñānāni bodhisattvo bhaviṣyati.

atyantatayā bhagavan bodhisattvo na vidyte nopalabhyate, tat kuto 'vidyā bodhisattvo bhaviṣyati. evaṃ saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaṃ bodhisattvo bhaviṣyati.

atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kutaḥ punar asya rūpatathatopalapsyate, vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatopalapsyate.

atyantataya bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'sya pṛthivīdhātutathatopalapsyate, evam abdhātutejodhātuvāyudhātvākāśadhātuvijñānadhātutathatopalapsyate.

atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'sya rūpatathatopalapsyate, evaṃ śabdagandharasaspraṣṭavyadharmatathatopalapsyate, evaṃ cakṣustathatā śrotratathatā ghrāṇatathatā jihvātathatā kāyatathatā manastathatopalapsyate, evaṃ cakṣūrūpacakṣurvijñānatathatopalapsyate, evaṃ śrotraśabdaśrotravijñānatathatā ghrāṇagandhaghrāṇavijñānatathatā jihvārasajihvāvijñānatathatā kāyaspraṣṭavyakāyavijñānatathatā manodharmamanovijñānatathatopalapsyate.

atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'syāvidyātathatopalapsyate, evaṃ saṃskāratathatā vijñānatathatā nāmarūpatathatā ṣaḍāyatanatathatā sparśatathatā vedanātathatā tṛṣṇātathatā upādānatathatā bhavatathatā jātitathatā jarāmaraṇatathatopalapsyate.

evam ekaikaśaḥ skandhadhātvāyatanapratītyasamutpādeṣu vyastasamasteṣv atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate, tat kuto 'sya skandhadhātvāyatanapratītyasamutpādatathatopalapsyate, naitat sthānaṃ vidyate.

bhagavān āha: sādhu sādhu subhūte, evaṃ khalu subhūte bodhisattvena mahāsattvena sattvānupalabdhyā prajñāpāramitānupalabdhau śikṣitavyam.

(PvsP1-1: 141)
iti nirodhe 'nvayajñānam

bhagavān āha: tat kiṃ manyase subhūte rūpasyaitad adhivacanaṃ bodhisattva iti, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyaitad adhivacanaṃ bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: tat kiṃ manyase subhūte rūpanityatāyā rūpānityatāyā etad adhivacanaṃ bodhisattva iti, rūpasukhatāyā rūpaduḥkhatāyā rūpātmatāyā rūpānātmatāyā rūpaśāntatāyā rūpāśāntatāyā etad adhivacanaṃ bodhisattva iti?

tat kiṃ manyase subhūte vedanānityatāyā vedanānityatāyā etad adhivacanaṃ bodhisattva iti, vedanāsukhatāyā vedanāduḥkhatāyā vedanātmatāyā vedanānātmatāyā vedanāśāntatāyā vedanāśāntatāyā etad adhivacanaṃ bodhisattva iti?

tat kiṃ manyase subhūte saṃjñānityatāyā saṃjñānityatāyā etad adhivacanaṃ bodhisattva iti, saṃjñāsukhatāyā saṃjñāduḥkhatāyā saṃjñātmatāyā saṃjñānātmatāyā saṃjñāśāntatāyā saṃjñāśāntatāyā etad adhivacanaṃ bodhisattva iti?

tat kiṃ manyase subhūte saṃskāranityatāyā saṃskārānityatāyā etad adhivacanaṃ bodhisattva iti, saṃskārasukhatāyāḥ saṃskāraduḥkhatāyāḥ saṃskārātmatāyāḥ saṃskārānātmatāyāḥ saṃskāraśāntatāyāḥ saṃskārāśāntatāyā etad adhivacanaṃ bodhisattva iti?

tat kiṃ manyase subhūte vijñānanityatāyā vijñānānityatāyā etad adhivacanaṃ bodhisattva iti, vijñānasukhatāyā vijñānaduḥkhatāyā vijñānātmatāyā vijñānanātmatāyā vijñānaśāntatāyā vijñānāśāntatāyā etad adhivacanaṃ bodhisattva iti?

tat kiṃ manyase subhūte rūpaśūnyatāyā rūpāśūnyatāyā rūpanimittatāyā rūpānimittatāyā rūpapraṇihitatāyā rūpāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti? evaṃ vedanā saṃjñā saṃskārāḥ,

tat kiṃ manyase subhūte vijñānaśūnyatāyā vijñānāśūnyatāyā vijñānanimittatāyā (PvsP1-1: 142) vijñānānimittatāyā vijñānapraṇihitatāyā vijñānāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti?

subhūtir āha: no hīdaṃ bhagavan.

bhagavān āha: kiṃ punas tvaṃ subhūte 'rthavaśaṃ pratītya evaṃ vadasi: na rūpasya nityatādhivacanaṃ nānityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na rūpasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti,

na vedanāyā nityatādhivacanaṃ nānityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vedanāyāḥ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti,

na saṃjñāyā nityatādhivacanam anityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃjñāyāḥ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti,

na saṃskārānāṃ nityatādhivacanam anityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃskārānāṃ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ (PvsP1-1: 143) bodhisattva iti,

na vijñānasya nityatādhivacanaṃ nānityatādhivacanaṃ bodhisattva iti, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vijñānasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti.

subhūtir āha: atyantatayā bhagavan rūpaṃ na vidyate nopalabhyate, kuto rūpādhivacanaṃ bodhisattvo bhaviṣyati,

atyantayā bhagavan vedanā na vidyate nopalabhyate, kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati,

atyantatayā bhagavan saṃjñā na vidyate nopalabhyate, kutaḥ saṃjñādhivacanaṃ bodhisattvo bhaviṣyati,

atyantatayā bhagavan saṃskārā na vidyante nopalabhyante, kutaḥ saṃskārādhivacanaṃ bodhisattvo bhaviṣyati,

atyantatayā bhagavan vijñānaṃ na vidyate nopalabhyate, kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati.

atyantatayā bhagavan nityaṃ na vidyate nopalabhyate, kuto rūpanityatādhivacanaṃ bodhisattvo bhaviṣyati,

atyantatayā bhagavann anityaṃ na vidyate nopalabhyate, kuto rūpānityatādhivacanaṃ bodhisattvo bhaviṣyati, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati, evaṃ vedanā saṃjñā saṃskārāḥ,

atyantatayā bhagavan nityaṃ na vidyate nopalabhyate, kuto vijñānanityatādhivacanaṃ bodhisattvo bhaviṣyati,

atyantatayā bhagavann anityaṃ na vidyate nopalabhyate, kuto vijñānānityatādhivacanaṃ bodhisattvo bhaviṣyati, evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ (PvsP1-1: 144) nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati.

bhagavān āha: sādhu sādhu subhūte, evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpādhivacanam anupalabhamānena vedanādhivacanam anupalabhamānena saṃjñādhivacanam anupalabhamānena saṃskārādhivacanam anupalabhamānena vijñānādhivacanam anupalabhamānena.

rūpasya nityānityādhivacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmanānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena,

vedanāyā nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena,

saṃjñāyā nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmanānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena,

saṃskārāṇāṃ nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmānātmādhivacanam anupalabhamānena śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena,

vijñānasya nityānityādhivacacanam anupalabhamānena sukhaduḥkhādhivacanam anupalabhamānena ātmānātmādhivacanam anupalabhamānena (PvsP1-1: 145) śāntāśāntādhivacanam anupalabhamānena śūnyāśūnyādhivacanam anupalabhamānena nimittānimittādhivacanam anupalabhamānena praṇihitāpraṇihitādhivacanam anupalabhamānena prajñāpāramitāyāṃ śikṣitavyam.

iti mārge dharmajñānakṣāntiḥ

yad api subhūte evaṃ vadasi, nāhaṃ taṃ dharmaṃ samanupaśyāmi yad uta bodhisattva iti, na hi subhūte dharmo dharmadhātuṃ samanupaśyati, nāpi dharmadhātur dharmaṃ samanupaśyati.

iti mārge dharmajñānam

na subhūte rūpadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātū rūpadhātuṃ samanupaśyati,

na subhūte vedanādhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur vedanādhātuṃ samanupaśyati,

na subhūte saṃjñādhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur saṃjñādhātuṃ samanupaśyati,

na subhūte saṃskāradhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur saṃskāradhātuṃ samanupaśyati,

na subhūte vijñānadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur vijñānadhātuṃ samanupaśyati,

na cakṣurdhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātuś cakṣurdhātuṃ samanupaśyati,

na śrotradhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātuḥ śrotradhātuṃ samanupaśyati,

na ghrāṇadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur ghrāṇadhātuṃ samanupaśyati,

na jihvādhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur jihvādhātuṃ samanupaśyati,

na kāyadhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur kāyadhātuṃ samanupaśyati,

na manodhātur dharmadhātuṃ samanupaśyati, nāpi dharmadhātur (PvsP1-1: 146) manodhātuṃ samanupaśyati.

iti marge 'nvayajñānakṣāntiḥ

na subhūte saṃskṛtadhātur asaṃskṛtadhātuṃ samanupaśyati, nāpy asaṃskṛtadhātuḥ saṃskṛtadhātuṃ samanupaśyati.

iti mārge 'nvayajñānam

iti darśanamārgāvavādaḥ

na ca subhūte saṃskṛtavyatirekeṇāsaṃskṛtaṃ śakyaṃ prajñapayituṃ, nāpy asaṃskṛtavyatirekeṇa saṃskṛtaṃ śakyaṃ prajñapayitum.

evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kañcid dharmaṃ samanupaśyati, asamanupaśyan nottrasyati na saṃtrasyati na saṃtrāsam āpadyate, na cāsya kvacid dharmacittam avalīyate, na vipratisārī bhavati mānasam. tat kasya hetoḥ? tathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati, vedanāṃ na samanupaśyati, saṃjñāṃ na samanupaśyati, saṃskārān na samanupaśyati, vijñānaṃ na samanupaśyati.

cakṣur na samanupaśyati, śrotraṃ na samanupaśyati, ghrāṇaṃ na samanupaśyati, jihvāṃ na samanupaśyati, kāyaṃ na samanupaśyati, mano na samanupaśyati.

rūpāṇi na samanupaśyati, śabdān na samanupaśyati, gandhān na samanupaśyati, rasān na samanupaśyati, spraṣṭavyān na samanupaśyati, dharmān na samanupaśyati.

pṛthivīdhātum abdhātuṃ tejodhātuṃ vāyudhātum ākāśadhātuṃ vijñānadhātuṃ na samanupaśyati.

avidyāṃ na samanupaśyati, saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān na samanupaśyati.

rāgaṃ na samanupaśyati, dveṣaṃ na samanupaśyati, mohaṃ na samanupaśyati.

ātmānaṃ na samanupaśyati, sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajanakapaśyakān na samanupaśyati.

kāmadhātuṃ na samanupaśyati, rūpadhātuṃ na samanupaśyati, ārūpyadhātuṃ na samanupaśyati, ākāśadhātuṃ na samanupaśyati. (PvsP1-1: 147) śrāvakaṃ na samanupaśyati, pratyekabuddhaṃ na samanupaśyati, bodhisattvaṃ na samanupaśyati, śrāvakadharmān na samanupaśyati, pratyekabuddhadharmān na samanupaśyati, bodhisattvadharmān na samanupaśyati, buddhaṃ na samanupaśyati, buddhadharmān na samanupaśyati, bodhiṃ na samanupaśyati, yāvat sarvadharmān na samanupaśyati, sarvadharmān asamanupaśyan, nottrasyati na saṃtrasyati na saṃtrāsam āpadyate.

subhūtir āha: kena kāraṇena bhagavan bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate?

bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvaś cittacaitasikān dharmān nopalabhate na samanupaśyati. evaṃ hi subhūte bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate.

subhūtir āha: kathaṃ bhagavan bodhisattvasya mahāsattvasya nottrasyati mānasam?

bhagavān āha: tathā hi subhūte bodhisattvo mahāsattvo manaś ca manodhātuṃ ca nopalabhate na samanupasyati, evaṃ hi subhūte bodhisattvasya mahāsattvasya nottrasyati mānasam. evaṃ hi subhūte bodhisattvena mahāsattvena sarvadharmān upalabdhya prajñāpāramitāyāṃ caritavyam.

sacet subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tāṃ prajñāpāramitāṃ nopalabhate na samanupaśyati, tañ ca bodhisattvaṃ, tac ca bodhisattvanāma, tac ca bodhicittaṃ nopalabhate na samanupaśyati, eṣa eva bodhisattvasya mahāsattvasyāvavādaḥ prajñāpāramitāyām eṣaivānuśāsaṃ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: rūpaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, vedanāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, saṃjñāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajnāpāramitāyāṃ śikṣitavyam, saṃskārān parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam, vijñānaṃ parijñātukāmena bhagavan bodhisattvena (PvsP1-1: 148) mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

cakṣuḥ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śrotraṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, ghrāṇaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, jihvāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, kāyaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, manaḥ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

rūpaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śabdaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, gandhaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, rasaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, sparśaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, dharmaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

cakṣurvijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śrotravijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, ghrāṇavijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, jihvāvijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, kāyavijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, manovijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

cakṣuḥsaṃsparśaṃ cakṣuḥsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, śrotrasaṃsparśaṃ śrotrasaṃsparśajāṃ vedanāṃ, ghrāṇasaṃsparśaṃ ghrāṇasaṃsparśajāṃ vedanāṃ, jihvāsaṃsparśaṃ jihvāsaṃsparśajāṃ vedanāṃ, kāyasaṃsparśaṃ kāyasaṃsparśajāṃ vedanāṃ, manaḥsaṃsparśaṃ manaḥsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena (PvsP1-1: 149) mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

rāgadveṣamohān prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyam, evaṃ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ kāmarāgaṃ vyāpādaṃ rūparāgam ārūpyarāgaṃ saṃyojanānuśayaparyutthānāni prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyam.

punar aparaṃ caturo yogān oghān granthān upādānāni caturo viparyāsān prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāparamitāyāṃ śikṣitavyam.

daśākuśalān karmapathān prahātukāmena, daśakuśalān karmapathān parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catur ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryaṣṭāṅgamārgaṃ catasraḥ pratisaṃvidaś catvāri vaiśāradyāni ṣaḍ abhijñā daśa tathāgatabalāni aṣṭādaśāveṇikān buddhadharmān paripūrayitukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

bodhyaṅgaṃ nāma samādhiṃ pratilabdhukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

siṃhavikrīḍitaṃ samādhiṃ, siṃhavijṛmbhitaṃ samādhiṃ, sarvadhāraṇīmukhaṃ samādhiṃ, śūraṅgamaṃ samādhiṃ, ratnamudraṃ samādhiṃ, candraprabhaṃ samādhiṃ, candradhvajaketuṃ samādhiṃ, sarvadharmamudrāgataṃ samādhiṃ, avalokitamudraṃ samādhiṃ, dharmadhātuniyataṃ samādhiṃ, niyatadhvajaketuṃ samādhiṃ, vajropamaṃ samādhiṃ, sarvadharmapraveśamukhaṃ samādhiṃ, samādhirājaṃ samādhiṃ, gaganagañjamudraṃ samādhiṃ, balaviśuddhaṃ samādhiṃ, samudgataṃ samādhiṃ, sarvadharmaniruktiniyatapraveśaṃ samādhiṃ, sarvadharmajñānamudrāpraveśaṃ samādhiṃ, sarvadharmamudrādhāraṇīmukhaṃ samādhiṃ, sarvadharmāsaṃpramoṣaṃ samādhiṃ, sarvadharmasamavasaraṇākāramudraṃ (PvsP1-1: 150) samādhiṃ, ākāśāvasthitaṃ samādhiṃ, trimaṇḍalapariśuddhiṃ samādhiṃ, acyutānugāminyabhijñāṃ samādhiṃ, pātragataṃ samādhiṃ, dhvajāgrakeyūraṃ samādhiṃ, sarvakleśanirdahanaṃ samādhiṃ, caturmārabalavikaraṇaṃ samādhiṃ, jñānolkāṃ samādhiṃ, daśabalodgataṃ samādhiṃ, ākāśāsaṃganiruktinirūpalepaṃ nāma samādhiṃ, etāni cānyāni ca samādhimukhāni pratilabdhukāmea na bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena sarvasattvānām abhiprāyaṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena sarvakuśalamūlāni paripūrayitukāmena yaiḥ kuśalamūlaiḥ paripūrṇair nāpāyeṣūpapadyate, na hīnakuleṣūpapadyate, na ca śrāvakabhūmiṃ vā na ca pratyekabuddhabhūmiṃ vā patati, na ca bodhisattvamūrdhāmaṃ vā patati prajñāpāramitāyāṃ śikṣitavyam.

śāriputra āha: kathaṃ cāyuṣman subhūte bodhisattvo mahāsattvo mūrdhāmaṃ patati?

subhūtir āha: yad āyuṣman śāriputra bodhisattvo mahāsattvo 'nupāyakuśalaḥ ṣaṭsu pāramitāsu carann upāyakauśalam ajānan śūnyatānimittāpraṇihitān samādhīn āgamya naiva śrāvakabhūmiṃ naiva pratyekabuddhabhūmiṃ vā patati naiva bodhisattvanyāmam avakrāmati, ayam ucyate bodhisattvamūrdhāmaḥ.

śāriputra āha: kena kāraṇena āyuṣman subhūte bodhisattvasya mahāsattvasyāyam āmaḥ?

subhūtir āha: āma ity āyuṣman śāriputra ucyate bodhisattvasya mahāsattvasya dharmatṛṣṇā.

iti bhāvanāmārgāvavādaḥ

ity ukto 'vavādaḥ

śāriputra āha: katamā āyuṣman subhūte dharmatṛṣṇā?

subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam anityam iti nābhiniviśate nādhitiṣṭhati na (PvsP1-1: 151) saṃjānīte, duḥkhaṃ śūnyam anātmakam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, rūpaṃ śūnyam ity apraṇihitam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, vedanāṃ saṃjñāṃ saṃskārān, vijñānam anityam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, duḥkhaṃ śūnyam anātmakam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, vijñānaṃ śūnyam ity apraṇihitam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte. iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya ānulomikī dharmatṛṣṇā āmaḥ.

iti duḥkhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ

evaṃ rūpaṃ prahātavyam anena rūpaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, evaṃ vedanā prahātavyā anena vedanā prahātavyeti, evaṃ saṃjñā prahātavyā anena saṃjñā prahātavyeti, evaṃ saṃskārāḥ prahātavyā anena saṃskārāḥ prahātavyā iti, evaṃ vijñānaṃ prahātavyam anena vijñānaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte, evaṃ duḥkhaṃ parijñeyam anena duḥkhaṃ parijñeyam iti, evaṃ samudayaḥ prahātavyo 'nena samudayaḥ prahātavya iti nābhiniviśate nādhitiṣṭhati na saṃjānīte.

iti samudayasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ

evaṃ nirodhaḥ sākṣātkartavyo 'nena nirodhaḥ sākṣātkartavya iti, evaṃ mārgo bhāvayitavyo 'nena mārgo bhāvayitavya iti, ayaṃ saṃkleśa idaṃ vyavadānam iti, ime dharmāḥ sevitavyā ime dharmā na sevitavyā iti, iha caritavyam iha na caritavyam, ayaṃ mārgo bhāvayitavyo 'yaṃ na bhāvayitavyaḥ, iyaṃ bodhisattvasya śikṣā iyam aśikṣā, iyaṃ bodhisattvasya dānapāramitā, iyaṃ bodhisattvasya śīlapāramitā, iyaṃ bodhisattvasya kṣāntipāramitā, iyaṃ bodhisattvasya vīryapāramitā, iyaṃ bodhisattvasya dhyānapāramitā, iyaṃ bodhisattvasya prajñāpāramitā, iyaṃ bodhisattvasya na dānapāramitā, iyaṃ bodhisattvasya na śīlapāramitā, iyaṃ bodhisattvasya na kṣāntipāramitā, iyaṃ bodhisattvasya na vīryapāramitā, iyaṃ bodhisattvasya na dhyānapāramitā, iyaṃ bodhisattvasyana prajñāpāramitā, idaṃ bodhisattvasyopāyakauśalam idam anupāyakauśalam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte. ayaṃ bodhisattvasya mūrdhāmaḥ.

(PvsP1-1: 152)
saced āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān evaṃ nābhiniviśate nādhitiṣṭhati na saṃjānīte 'yaṃ bodhisattvasyānulomikī dharmatṛṣṇā āmaḥ.

śāriputra āha: katamaḥ punar āyuṣman subhūte bodhisattvasya mahāsattvasya nyāmaḥ?

subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nādhyātmaśūnyatayā bahirdhāśūnyatāṃ samanupaśyati, na bahirdhāśūnyatayā adhyātmaśūnyatāṃ samanupaśyati, na bahirdhāśūnyatayā adhyātmabahirdhāśūnyatāṃ samanupaśyati, nādhyātmabahirdhāśūnyatayā bahirdhāśūnyatāṃ samanupaśyati, nādhyātmabahirdhāśūnyatayā śūnyatāśūnyatāṃ samanupaśyati, na śūnyatāśūnyatayā adhyātmabahirdhāśūnyatāṃ samanupaśyati, na śūnyatāśūnyatayā mahāśūnyatāṃ samanupaśyati, na mahāśūnyatayā śūnyatāśūnyatāṃ samanupaśyati, na mahāśūnyatayā paramārthaśūnyatāṃ samanupaśyati, na paramārthaśūnyatayā mahāśūnyatāṃ samanupaśyati, na paramārthaśūnyatayā saṃskṛtaśūnyatāṃ samanupaśyati, na saṃskṛtaśūnyatayā paramārthaśūnyatāṃ samanupaśyati, na saṃskṛtaśūnyatayā asaṃskṛtaśūnyatāṃ samanupaśyati, nāsaṃskṛtaśūnyatayā saṃskṛtaśūnyatāṃ samanupaśyati, nāsaṃskṛtaśūnyatayā atyantaśūnyatāṃ samanupaśyati, nātyantaśūnyatayā asaṃskṛtaśūnyatāṃ samanupaśyati, nātyantaśūnyatayā anavarāgraśūnyatāṃsamanupaśyati, nānavarāgraśūnyatayā atyantaśūnyatāṃ samanupaśyati, nānavarāgraśūnyatayā anavakāraśūnyatāṃ samanupaśyati, nānavakāraśūnyatayā anavarāgraśūnyatāṃ samanupaśyati, nānavakāraśūnyatayā prakṛtiśūnyatāṃ samanupaśyati, na prakṛtiśūnyatayā anavakāraśūnyatāṃ samanupaśyati, na prakṛtiśūnyatayā sarvadharmaśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatayā prakṛtiśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati, na svalakṣaṇaśūnyatayā sarvadharmaśūnyatāṃ samanupaśyati, na svalakṣaṇaśūnyatayā anupalambhaśūnyatāṃ samanupaśyati, nānupalambhaśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati, nānupalambhaśūnyatayā abhāvasvabhāvaśūnyatāṃ samanupaśyati, nābhāvasvabhāvaśūnyatayā anupalambhaśūnyatāṃ (PvsP1-1: 153) samanupaśyati, nābhāvasvabhāvaśūnyatayā bhāvaśūnyatāṃ samanupaśyati, na bhāvaśūnyatayā abhāvasvabhāvaśūnyatāṃ samanupaśyati, na bhāvaśūnyatayā abhāvaśūnyatāṃ samanupaśyati, nābhāvaśūnyatayā bhāvaśūnyatāṃ samanupaśyati, nābhāvaśūnyatayā svabhāvaśūnyatāṃ samanupaśyati, na svabhāvaśūnyatayā abhāvaśūnyatāṃ samanupaśyati, na svabhāvaśūnyatayā parabhāvaśūnyatāṃ samanupaśyati, na parabhāvaśūnyatayā svabhāvaśūnyatāṃ samanupaśyati.

ayaṃ hi śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvanyāmaḥ

iti nirodhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ

punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ śikṣitavyam. yathā śikṣamāṇena rūpaṃ jñātavyaṃ na ca tena mantavyaṃ, vedanā saṃjñā saṃskārā vijñānaṃ jñātavyaṃ na ca tena mantavyaṃ, cakṣur jñātavyam evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manojñātavyaṃ na ca tena mantavyaṃ, śabdagandharasaspraṣṭavyadharmā jñātavyā na ca tair mantavyaṃ, dānapāramitā jñātavyā śīlapāramitā jñātavyā kṣāntipāramitā jñātavyā vīryapāramitā jñātavyā dhyānapāramitā jñātavyā prajñāpāramitā jñātavyā na ca tābhir mantavyaṃ, evaṃ pañcābhijñāḥ pañca cakṣūṃṣi catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā bhāvayitavyā na ca tair mantavyaṃ, catvāri vaiśāradyāni daśatathāgatabalāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā jñātavyā na ca tair mantavyam.

evaṃ hi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bodhicittaṃ nāma jñātavyam asamacittaṃ nāmodāracittaṃ nāma jñātavyaṃ na ca tena mantavyam. tat kasya hetoḥ? tathā tac cittam acittaṃ prakṛtiś cittasya prabhāsvarā.

śāriputra āha: kā punar āyuṣman subhūte cittasya prabhāsvaratā?

subhūtir āha: yad āyuṣman śāriputra cittaṃ na rāgeṇa saṃyuktaṃ na visaṃyuktaṃ, na dveṣeṇa mohena saṃyuktaṃ na visaṃyuktaṃ, na paryutthānaiḥ saṃyuktaṃ na visaṃyuktaṃ, nāvaraṇaiḥ saṃyuktaṃ na (PvsP1-1: 154) visaṃyuktaṃ, nānuśayaiḥ saṃyuktaṃ na visaṃyuktaṃ, na saṃyojanaiḥ saṃyuktaṃ na visaṃyuktaṃ, na dṛṣṭikṛtaiḥ saṃyuktaṃ na visaṃyuktaṃ, na śrāvakapratyekabuddhacittaiḥ saṃyuktaṃ na visaṃyuktam. iyaṃ śāriputra cittasya prabhāsvaratā.

śāriputra āha: kiṃ punar āyuṣman subhūte asti tac cittaṃ yac cittam acittam?

subhūtir āha: kiṃ punar āyuṣman śāriputra yā acittatā tatrāstitā vā nāstitā vā vidyate vā upalabhyate vā?

śāriputra āha: na khalv āyuṣman subhūte.

subhūtir āha: saced āyuṣman śāriputra tatrācittatāyām astitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogaḥ, yad āyuṣman śāriputra evam āha, asti tac cittaṃ yac cittam acittam iti.

śāriputra āha: kā punar eṣā āyuṣman subhūte acittatā?

subhūtir āha: avikārā āyuṣman śāriputra avikalpā acittatā yā sarvadharmāṇāṃ dharmatā, iyam ucyate acittatā.

śāriputra āha: kiṃ punar āyuṣman subhūte yathaiva tac cittam avikāram avikalpaṃ tathaiva rūpam apy avikāram avikalpaṃ, vedanāpy avikārā avikalpā saṃjñāpy avikārā avikalpā saṃskārā apy avikārā avikalpā vijñānam apy avikāram avikalpaṃ, evam eva cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur avikāro 'vikalpaḥ, śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur avikāro 'vikalpaḥ, ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur avikāro 'vikalpaḥ, jihvādhātū rasadhātur jihvāvijñānadhātur avikāro 'vikalpaḥ, kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur avikāro 'vikalpaḥ, manodhātur dharmadhātur manovijñānadhātur avikāro 'vikalpaḥ. evam āyatanāni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidbalāveṇikā buddhadharmā yāvad anuttarā samyaksaṃbodhir avikārā avikalpā.

subhūtir āha: evam etad āyuṣman śāriputra yathaiva cittam avikāram (PvsP1-1: 155) avikalpaṃ tathaiva skandhadhātvāyatanapratītyasamutpādapāramitābhijñābodhipakṣyā dharmā daśatathāgatabalavaiśāradyāṣṭādaśāveṇikabuddhadharmā yāvad anuttarā samyaksaṃbodhiḥ.

śāriputra āha: sādhu sādhu āyuṣman subhūte tadyathāpi nāma bhagavataḥ putra auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo nāmiṣadāyādaḥ pratyakṣacakṣudharmeṣu kāyasākṣī yathāpi nāmāgrāro 'raṇāvihāriṇāṃ bhagavatā agratāyāṃ nirdiṣṭasyāyam upadeśaḥ.

evam āyuṣman subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, ataś ca bodhisattvo mahasattvo 'vinivartanīya upaparīkṣitavyo 'virahitaś ca prajñāpāramitayā veditavyaḥ.

iti mārgasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ

śrāvakabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā.

pratyekabuddhabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā.

bodhisattvabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā.

buddhabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā.

tat kasya hetoḥ? tathā hy atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni yatra bodhisattvair mahāsattvaiḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā bodhisattvabhūmau vā śikṣitavyam.

iti sarveṣāṃ hetutvaviśeṣaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo 'haṃ bhagavan na bodhisattvaṃ na prajñāpāramitāṃ vindāmi nopalabhe na (PvsP1-1: 156) samanupaśyāmi. tat katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi? etad eva me bhagavan kaukṛtyaṃ syāt, yo 'haṃ vastu na vindāmi nopalabhe na samanupaśyāmi so 'haṃ bhagavan vastv avindann anupalabhamāno 'samanupaśyan katamena dharmeṇa katamaṃ dharmam avavadiṣyāmy anuśāsiṣyāmi? etad eva me bhagavan kaukṛtyaṃ syāt, yo 'haṃ sarvadhharmān avindann anupalabhamāno 'samanupaśyan nāmadheyamātreṇāyavyayaṃ kuryāṃ bodhisattva iti vā prajñāpāramiteti vā.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam, rūpasyāhaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, vedanāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, saṃjñāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, saṃskārāṇām ahaṃ bhagavann āyañ ca vyayañ canopalabhe na samanupaśyāmi, vijñānasyāhaṃ bhagavann āyañ ca vyayañca nopalabhe na samanupaśyāmi, so 'haṃ bhagavan rūpādīnām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti?

anena bhagavan paryāyeṇa tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam.

cakṣuṣo 'haṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, śrotrasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, ghrāṇasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, jihvāyā ahaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, kāyasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, manaso 'haṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe.

api tu khalu punar bhagavan yad api tad rūpaṃ nāma vedanā nāma saṃjñā nāma saṃskārā nāma vijñānaṃ nāma cakṣuḥ śrotraṃ ghrāṇaṃ (PvsP1-1: 157) jihvā kāyo mana iti nāma, etāni nāmadheyāni na sthitāni nāsthitāni na viṣṭitāni nāviṣṭitāni. tat kasya hetoḥ? avidyamānatvena teṣāṃ nāmadheyānāṃ, evaṃ tāni nāmadheyāni na sthitāni nāsthitāni na viṣṭitāni nāviṣṭitāni, rūpasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe. evaṃ śabdagandharasaspraṣṭavyadharmāṇām āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, so 'haṃ bhagavan rūpaśabdagandharasaspraṣṭavyadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, cakṣurvijñānasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, evaṃ śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manovijñānasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, so 'haṃ bhagavaṃś cakṣurvijñānasya śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manovijñānasyāyañ ca vyayañ ca na samanupaśyann anupalambhamānaḥ kasya nāmadheyaṃ kariṣyāmi bodhisattva iti.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, cakṣuḥsaṃsparśasyāhaṃ bhagavan yāvac cakṣuḥsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, śrotrasaṃsparśasyāhaṃ bhagavan yāvac chrotrasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, ghrāṇasaṃsparśasyāhaṃ bhagavan yāvad ghrāṇasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, jihvāsaṃsparśasyāhaṃ bhagavan yāvad jihvāsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, kāyasaṃsparśasyāhaṃ bhagavan yāvat kāyasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, manaḥsaṃsparśasyāhaṃ bhagavan yāvan manaḥsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe, (PvsP1-1: 158) pṛthivīdhātor evam abdhātos tejodhātor vāyudhātor ākāśadhātor vijñānadhātor āyañ ca vyayañ ca na sanupaśyāmi nopalabhe.
evam avidyā yāvaj jarāmaraṇasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, evam avidyānirodhasya yāvaj jarāmaraṇanirodhasyāhaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, skandhadhātvāyatanapratītyasamutpādānām ahaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, rāgadveṣamohānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe, paryutthānāvaraṇānuśayasaṃyojanadṛṣṭikṛtānām ahaṃ bhagavann āyañ ca vyayañ ca na samanupaśyāmi nopalabhe.

dānapāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, śīlapāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, kṣāntipāramitāyā ahaṃ bhagavann āyañ cavyayañ ca nopalabhe na samanupaśyāmi, vīryapāramitāyā ahaṃ bhagavannāyañ ca vyayañ ca nopalabhe na samanupaśyāmi, dhyānapāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, prajñāpāramitāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi.

ātmano 'haṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakānām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi.

smṛtyupashānām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ samyakprahāṇarddhipādenadriyabalabodhyaṅgamārgasyāhaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, śūnyatāyā ānimittasyāpraṇihitasyāhaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, buddhānusmṛter dharmānusmṛteḥ saṃghānusmṛteḥ śīlānusmṛtes tyāgānusmṛter devatānusmṛter āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, ānāpānānusmṛter maraṇānusmṛter āyañ ca (PvsP1-1: 159) vyayañ ca nopalabhe na samanupaśyāmi, pañcānāṃ cakṣuṣām abhijñānāṃ vaiśāradyānāṃ daśānāṃ tathāgatabalānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, aṣṭādaśānām āveṇikānām ahaṃ bhagavan buddhadharmāṇām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, so 'haṃ bhagavann aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam.

svapnopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ māyopamānāṃ pratiśrutkopamānāṃ pratibhāsopamānāṃ pratibimbopāmānāṃ marīcyupamānāṃ udakacandropamānāṃ nirmitakopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. evaṃ viviktasya śāntasyānutpādasyānirodhasyāsaṃkleśasyāvyavadānasya ahaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi. evaṃ dharmadhātos tathatāyā bhūtakoṭer dharmasthititāyā dharmaniyāmatāyā ahaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi.

evaṃ kuśalānām akuśalānāṃ sāvadyānām anavadyānāṃ sāsravāṇām anāsravāṇāṃ saṃkleśānāṃ niḥkleśānāṃ laukikānāṃ lokottarāṇāṃ saṃskṛtānām asaṃskṛtānāṃ saṃkleśānāṃ vyavadānānāṃ saṃsārikāṇāṃ nairvāṇikānām ahaṃ bhagavan dharmāṇām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi.

atītānāgatapratyutpannānāṃ dharmāṇām āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, bhagavato 'py ahaṃ bhagavan āyañ ca vyayañ canopalabhe na samanupaśyāmi.

pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhanāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām (PvsP1-1: 160) ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, paścimasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣulokadhātuṣu, dakṣiṇapaścimasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu, adho diśi gaṅgānadīvālukopameṣulokadhātuṣu, tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, so 'haṃ bhagavaṃs tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānāmāyañ ca vyayañ ca nopalaṃbhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, sarvadharmatathatāyā ahaṃ bhagavann āyañ ca vyayañ ca nopalabhe na samanupaśyāmi, so 'haṃ bhagavan sarvadharmatathatāyām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam. tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam.

iti madhyoṣmagatasyālambanākāraviśeṣaḥ

yāpīyaṃ bhagavan dharmasāṃketikī dharmaprajñaptir yad uta bodhisattva iti, sā na kenacid vacanīyā skandhena vā dhātunā vā āyatanena vā yāvad āveṇikena vā buddhadharmeṇa, yāvad evaiṣā dharmaprajñaptiḥ, tadyathāpi nāma bhagavan svapno na kenacid vacanīyaḥ pratiśrutko pratibhāsaḥ pratibimbaṃ nirmitakaṃ na kenacid vacanīyaṃ, tadyathāpi nāma bhagavan pṛthivyāptejovāyvākāśaṃ nāma na kenacid (PvsP1-1: 161) vacanīyam, tadyathāpi nāma bhagavan śīlam iti samādhir iti prajñeti vimuktir iti vimuktijñā anadarśanam iti nāma na kenacid vacanīyaṃ, srotaāpanna iti nāma na kenacid vacanīyaṃ, sakṛdāgāmīti, anāgāmīti, arhann iti, pratyekabuddha iti, yāvad bodhisattvadharma iti tathāgata iti buddha iti tathateti buddhadharma iti nāma na kenacid vacanīyaṃ, kuśalena vā akuśalena vā sāvadyena vā anavadyena vā sukhena vā duḥkhenavā ātmanā vā anātmanā vā śāntena vā aśāntena vā viviktena vā aviviktenavā nimittena vā animittena vā bhāvena vā abhāvena vā imam apy ahaṃ bhagavan arthavaśaṃ pratītya evaṃ vadāmi etad eva me bhagavan kaukṛtyaṃ syāt, yo 'haṃ sarvadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan nāmadheyamātreṇāyañ ca vyayañ ca kuryāṃ bodhisattva iti.

api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam, tat kasya hetoḥ? avidyamānatvāt tasya nāmadheyasya, evaṃ taṃ nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ, saced bhagavann evaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati, mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate niyataṃ bodhisattvo mahāsattvo 'vinivartaṇīyāyāṃ bodhisattvabhūmau sthito veditavyaḥ susthito 'sthānayogena.

iti adhimātroṣmagatasyālambanākāraviśeṣaḥ

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyaṃ tena na cakṣuṣi sthātavyaṃ na śrotre na ghrāṇe na jihvāyāṃ na kāye na manasi sthātavyaṃ, tena na rūpe sthātavyaṃ na śabde na gandhe na rase na spraṣṭavye na dharme sthātavyaṃ, tena na cakṣurvijñāne sthātavyan na śrotravijñāne na ghrāṇavijñāne na jihvāvijñāne na kāyavijñāne na manovijñāne sthātavyaṃ, tena na cakṣuḥsaṃsparśe sthātavyan na cakṣuḥsaṃsparśapratyayavedayite sthātavyaṃ, na śrotrasaṃsparśe na śrotrasaṃsparśapratyayavedayite sthātavyaṃ, na ghrāṇasaṃsparśe (PvsP1-1: 162) na ghrāṇasaṃsparśapratyayavedayite sthātavyaṃ, na jihvāsaṃsparśe na jihvāsaṃsparśapratyayavedayite sthātavyaṃ, na kāyasaṃsparśe na kāyasaṃsparśapratyayavedayite sthātavyaṃ, na manaḥsaṃsparśe na manaḥsaṃsparśapratyayavedayite sthātavyam. na pṛthivīdhātau sthātavyaṃ nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyaṃ, tena nāvidyāyāṃ sthātavyaṃ na saṃskāreṣuna vijñāne na nāmarūpe na ṣaḍāyatane na sparse na vedanāyāṃ na tṛṣṇāyāṃ nopādāne na bhave na jātau na jarāmaraṇaśokaparidevaduḥkhadaumanasyopayāseṣu sthātavyam.

tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpatvena śūnyaṃ, vedanāvedanātvena śūnyā, saṃjñā saṃjñātvena śūnyā, saṃskārāḥ saṃskāratvena śūnyāḥ, vijñānaṃ vijñānatvena śūnyaṃ, yā ca bhagavan rūpasya śūnyatā na tad rūpaṃ, na cānyatra śūnyatāyā rūpaṃ, rūpam eva śūnyatāśūnyataiva rūpaṃ, yā ca bhagavan vedanāyāḥ śūnyatā na sā vedanā, na cānyatra śūnyatāyā vedanā, vedanaiva śūnyatā śūnyataiva vedanā, yā ca bhagavan saṃjñāyāḥ śūnyatā na sā saṃjñā, na cānyatra śūnyatāyāḥ saṃjñā, saṃjñaiva śūnyatā śūnyataiva saṃjñā, yā ca bhagavan saṃskārāṇāṃ śūnyatā na te saṃskārāḥ, na cānyatra śūnyatāyāḥ saṃskārāḥ, saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ, yā ca bhagavan vijñānasya śūnyatā na tad vijñānaṃ, na cānyatra śūnyatāyā vijñānaṃ, vijñānam eva śūnyatā śūnyataiva vijñānam.

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam.

na pṛthivīdhātau sthātavyaṃ nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam. tat kasya hetoḥ? tathā hi bhagavan pṛthivīdhātuḥ pṛthivīdhātutvena śūnyā, yā ca pṛthivīdhātuśūnyatā nāsau pṛthivīdhātur na cānyatra śūnyatāyāḥ pṛthivīdhātuḥ, pṛthivīdhātur eva śūnyatā, śūnyataiva pṛthivīdhātuḥ, evam abdhātus tejodhātur vāyudhātur ākāśadhātus tathā hi bhagavan vijñānadhātur vijñānadhātutvena śūnyā, yā ca vijñānadhātuśūnyatā nāsau vijñānadhātur na cānyatra śūnyatāyā vijñānadhātur vijñānadhātur eva śūnyatā, śūnyataiva (PvsP1-1: 163) vijñānadhātuḥ. anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na pṛthivīdhātau sthātavyaṃ nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam.

na rūpe sthātavyan na śabde na gandhena rase na spraṣṭavye na dharme sthātavyam. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpatvena śūnyaṃ, yā ca rūpe śūnyatā na tad rūpaṃ, na cānyatra śūnyatāyā rūpaṃ, rūpam eva śūnyatā śūnyataiva rūpaṃ, tathā hi śabdaḥ śabdatvena śūnyā, yā ca śabdaśūnyatā na sa śabdo, na cānyatra śūnyatāyāḥ śabdaḥ, śabda eva śūnyatā śūnyataiva śabdaḥ, tathā hi gandho gandhatvena śūnyo, yā ca gandhaśūnyatā na sa gandho, na cānyatra śūnyatāyā gandho, gandha eva śūnyatā śūnyataiva gandhaḥ, tathā hi raso rasatvena śūnyo, yā ca rasaśūnyatā na sa raso, na cānyatra śūnyatāyā raso, rasa eva śūnyatā śūnyataiva rasaḥ, tathā hi spraṣṭavyaṃ spraṣṭavyatvena śūnyaṃ, yā ca spraṣṭavyaśūnyatā na tat spraṣṭavyaṃ, na cānyatra śūnyatāyāḥ spraṣṭavyaṃ, spraṣṭavyam eva śūnyatā śūnyataiva spraṣṭavyaṃ, tathā hi bhagavan dharmo dharmatvena śūnyo, yā ca dharmaśūnyatā na te dharmā, na cānyatra śūnyatāyā dharmā, dharmā eva śūnyatā śūnyataiva dharmāḥ.

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na śabde na gandhe na rase na spraṣṭavye na dharme sthātavyaṃ, na cakṣuṣi sthātavyaṃ na śrotre na ghrāṇe na jihvāyāṃ na kāye na manasi sthātavyam.

tat kasya hetoḥ? tathā hi bhagavaṃś cakṣuś cakṣutvena śūnyaṃ, yā ca cakṣuḥśūnyatā na tac cakṣur, na cānyatra śūnyatāyāś cakṣuś, cakṣur eva śūnyatā śūnyataiva cakṣuḥ, tathā hi śrotraṃ śrotratvena śūnyaṃ yā ca śrotraśūnyatā na tac chrotraṃ, na cānyatra śūnyatāyāḥ śrotraṃ, śrotram eva śūnyatā śūnyataiva śrotraṃ, tathā hi ghrāṇaṃ ghrāṇatvena śūnyaṃ, yā ca ghrāṇaśūnyatā na tad ghrāṇaṃ, na cānyatra śūnyatāyā ghrāṇaṃ, ghrāṇam eva śūnyatā śūnyataiva ghrāṇaṃ, tathā hi jihvā jihvātvena śūnyā, yā ca jihvāśūnyatā na sā jihvā, na cānyatra śūnyatāyā jihvā, jihvaiva śūnyatā śūnyataiva jihvā, tathā hi kāyaḥ kāyatvena śūnyā, yā ca kāyaśūnyatā na sa kāyo, na cānyatra śūnyatāyāḥ kāyaḥ, kāya eva śūnyatā (PvsP1-1: 164) śūnyataiva kāyaḥ, tathā hi bhagavan mano manastvena śūnyaṃ, yā ca manaḥśūnyatā na taṃ mano, na cānyatra śūnyatāyā mano, mana eva śūnyatā śūnyataiva manaḥ.

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuṣi sthātavyaṃ na śrotre na ghrāṇe na jihvāyāṃ na kāye na manasi sthātavyaṃ, na cakṣurvijñāne sthātavyaṃ na śrotravijñānena ghrāṇavijñāne na jihvāvijñāne na kāyavijñāne na manovijñāne sthātavyam.

tat kasya hetoḥ? tathā hi bhagavaṃś cakṣurvijñānaṃ cakṣurvijñānatvena śūnyaṃ, yā ca cakṣurvijñānaśūnyatā na tac cakṣurvijñānaṃ, na cānyatra śūnyatāyāś cakṣurvijñānaṃ, cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānaṃ, tathā hi śrotravijñānaṃ śrotravijñānatvena śūnyaṃ, yā ca śrotravijñānaśūnyatā na tac chrotravijñānaṃ, na cānyatra śūnyatāyāś śrotravijñānaṃ, śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānaṃ, tathā hi ghrāṇavijñānaṃ ghrāṇavijñānatvena śūnyaṃ, yā ca ghrāṇavijñānaśūnyatā na tad ghrāṇavijñānaṃ, na cānyatra śūnyatāyā ghrāṇavijñānaṃ, ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānaṃ, tathā hi jihvāvijñānaṃ jihvāvijñānatvena śūnyaṃ, yā ca jihvāvijñānaśūnyatā na taj jihvāvijñānaṃ, na cānyatra śūnyatāyāś jihvāvijñānaṃ, jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānaṃ, tathā hi kāyavijñānaṃ kāyavijñānatvena śūnyaṃ, yā ca kāyavijñānaśūnyatā na tat kāyavijñānaṃ, na cānyatra śūnyatāyāś kāyavijñānaṃ, kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānaṃ, tathā hi manovijñānaṃ manovijñānatvena śūnyaṃ, yā ca manovijñānaśūnyatā na tan manovijñānaṃ, na cānyatra śūnyatāyā manovijñānaṃ, manovijñānam eva śūnyatā śūnyataiva manovijñānaṃ,

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣurvijñāne sthātavyan na śrotravijñāne na ghrāṇavijñāne na jihvāvijñāne na kāyavijñāne na manovijñāne sthātavyaṃ, na cakṣuḥsaṃsparśe sthātavyaṃ na śrotrasaṃsparśe na ghrāṇasaṃsparśena jihvāsaṃsparśe na kāyasaṃsparśe na manaḥsaṃsparśe sthātavyam.

tat kasya hetoḥ? tathā hi bhagavaṃś cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśatvena (PvsP1-1: 165) śūnyaḥ, yā ca cakṣuḥsaṃsparśaśūnyatā na sa cakṣuḥsaṃsparśaḥ, na cānyatra śūnyatāyāś cakṣuḥsaṃsparśaś, cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ, tathā hi bhagavan manaḥsaṃsparśo manaḥsaṃsparśatvena śūnyo, yā ca manaḥsaṃsparśaśūnyatā na sa manaḥsaṃsparśo, na cānyatra śūnyatāyā manaḥsaṃsparśo, manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ.

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuḥsaṃsparśe sthātavyaṃ na śrotrasaṃsparśe na ghrāṇasaṃsparśe na jihvāsaṃsparśe na kāyasaṃsparśe na manaḥsaṃsparśe sthātavyam.

na cakṣuḥsaṃsparśapratyayavedayite sthātavyam evaṃ yāvan na manaḥsaṃsparśapratyayavedayite sthātavyam. tat kasya hetoḥ? tathā hi bhagavaṃś cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitatvena śūnyaṃ, yā ca cakṣuḥsaṃsparśapratyayavedayitaśūnyatāna tac cakṣuḥsaṃsparśapratyayavedayitaṃ, na cānyatra śūnyatāyāścakṣuḥsaṃsparśapratyayavedayitaṃ, cakṣuḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedayitaṃ, evaṃ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ, tathā hi bhagavan manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitatvena śūnyaṃ, yā ca manaḥsaṃsparśapratyayavedayitaṃ śūnyatā na tan manaḥsaṃsparśapratyayavedayitaṃ, na cānyatra śūnyatāyā manaḥsaṃsparśapratyayavedayitaṃ, manaḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedayitam.

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuḥsaṃsparśapratyayotpanne vedayite sthātavyaṃ, na śrotrasaṃsparśapratyayotpanne vedayite, na ghrāṇasaṃsparśapratyayotpanne vedayite, na jihvāsaṃsparśapratyayotpanne vedayite, na kāyasaṃsparśapratyayotpanne vedayite na kāyasaṃsparśapratyayotpanne vedayite na manaḥsaṃsparśapratyayotpanne vedayite sthātavyam.

nāvidyāyāṃ sthātavyam evaṃ yāvan na jarāmaraṇe sthātavyam. tat (PvsP1-1: 166) kasya hetoḥ? tathā hi bhagavann avidyā avidyātvena śūnyā, yā cāvidyāśūnyatā na sāvidyā, na cānyatra śūnyatāyā avidyā, avidyaiva śūnyatāśūnyataivāvidyā, evaṃ saṃskārāḥ saṃskāratvena śūnyāḥ vijñānaṃ vijñānatvena śūnyaṃ, nāmarūpaṃ nāmarūpatvena śūnyaṃ, ṣaḍāyatanaṃ ṣaḍāyatanatvena śūnyaṃ, sparśaḥ sparśatvena śūnyaḥ, vedanā vedanātvena śūnyā, tṛṣṇā tṛṣṇātvena śūnyā, upādānam upādānatvena śūnyaṃ, bhavo bhavatvena śūnyaḥ, jātir jātitvena śūnyā, tathā hi bhagavañ jarāmaraṇaṃ jarāmaraṇatvena śūnyaṃ, yā ca jarā amaraṇaśūnyatā na taj jarāmaraṇaṃ, na cānyatra śūnyatāyā jarāmaraṇaṃ, jarāmaraṇam eva śūnyatā śūnyataiva jarāmaraṇam.

anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāvidyāyāṃ sthātavyaṃ na saṃskāreṣu na vijñāne na nāmarūpe na ṣaḍāyatane na sparse na vedanāyāṃ na tṛṣṇāyāṃ nopādānena bhave na jātau na jarāmaraṇe sthātavyam.

evaṃ skandhadhātvāyataneṣu ca kartavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā smṛtyupasthāneṣu na sthātavyam. tat kasya hetoḥ? smṛtyupasthānāni smṛtyupasthānatvena śūnyāni, yā ca bhagavan smṛtyupasthānānāṃ śūnyatā na tāni smṛtyupasthānāni na cānyatra śūnyatāyāḥ smṛtyupasthānāni smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na smṛtyupasthāneṣu sthātavyaṃ, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmeṣu na sthātavyam. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmā āveṇikabuddhadharmatvena śūnyā yā ca bhagavann āveṇikabuddhadharmāṇāṃ śūnyatā na te āveṇikabuddhadharmā na cānyatra śūnyatāyā āveṇikā buddhadharmā āveṇikā buddhadharmā eva śūnyatā śūnyataivāveṇikā buddhadharmāḥ. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmeṣu (PvsP1-1: 167) na sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na dānapāramitāyāṃ sthātavyam. tat kasya hetoḥ? tathā hi dānapāramitaiva śūnyā dānapāramitāsvabhāvena, yā ca bhagavan dānapāramitāyāḥ śūnyatā na sā dānapāramitā, na cānyatra śūnyatāyā dānapāramitā, dānapāramitaiva śūnyatā śūnyataiva dānapāramitā, na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ sthātavyam. tat kasya hetoḥ? tathā hi prajñāpāramitaiva śūnyā prajñāpāramitāsvabhāvena, yā ca bhagavan prajñāpāramitāyāḥ śūnyatā na sā prajñāpāramitā, na cānyatra śūnyatāyāḥ prajñāpāramitā, prajñāpāramitaiva śūnyatā śūnyataiva prajñāpāramitā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na dānapāramitāyāṃ sthātavyaṃ, na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā akṣareṣu na sthātavyaṃ, akṣarābhinirhāreṣu na sthātavyaṃ, ekodāhāre dvir udāhāre trir udāhāre na sthātavyam. tat kasya hetoḥ? tathā hy akṣarāṇi śūnyāny akṣarasvabhāvena, yā ca bhagavann akṣaraśūnyatā na tāni akṣarāṇi, na cānyatra śūnyatāyā akṣarāṇi, akṣarāṇy eva śūnyatā śūnyataivākṣarāṇi, tad anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nākṣareṣu sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nābhijñāsu sthātavyam. tat kasya hetoḥ? abhijñā eva śūnyā abhijñāsvabhāvena, yā ca bhagavann abhijñā śūnyatā na tā abhijñā, na cānyatra śūnyatāyā abhijñā, abhijñā evaśūnyatā śūnyataivābhijñāḥ, tad anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nābhijñāsu sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anityam iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānam anityam iti sthātavyam. tat kasya hetoḥ? tathā hi (PvsP1-1: 168) rūpānityatā anityatāsvabhāvena śūnyā, yā ca bhagavan rūpānityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam anityam iti na sthātavyam.

na vedanānityeti sthātavyam. tat kasya hetoḥ? tathā hi vedanānityatānityatāsvabhāvena śūnyā, yā ca bhagavan vedanānityatāśūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā,

na saṃjñā anityeti sthātavyam. tat kasya hetoḥ? tathā hi saṃjñānityatānityatāsvabhāvena śūnyā, yā ca bhagavan saṃjñā anityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā,

na saṃskārā anityā iti sthātavyaṃ, tat kasya hetoḥ? tathā hi saṃskārānityatānityatāsvabhāvena śūnyā, yā ca bhagavan saṃskārā anityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā anityataiva śūnyatā śūnyataivānityatā,

na vijñānam anityam iti sthātavyaṃ, tat kasya hetoḥ? tathā hi vijñānānityatānityatāsvabhāvena śūnyā, yā ca bhagavan vijñānānityatā śūnyatā na sā anityatā, na cānyatra śūnyatāyā anityatā, anityataiva śūnyatā śūnyataivānityatā, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam anityam iti sthātavyam.

evaṃ na rūpaṃ duḥkham iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ duḥkham iti sthātavyam. tat kasya hetoḥ? tathā hi rūpaduḥkhatā duḥkhatāsvabhāvena śūnyā, yā ca bhagavan rūpaduḥkhatā śūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā, tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ duḥkham iti sthātavyaṃ. na vedanā na saṃjñā na saṃskārā na vijñānaṃ duḥkham iti sthātavyam. tat kasya hetoḥ? tathā hi vijñānaduḥkhatā duḥkhatāsvabhāvena śūnyā yā ca bhagavan vijñānaduḥkhatā śūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā, tad anenāpi (PvsP1-1: 169) bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānaṃ duḥkham iti sthātavyam.

evaṃ na rūpam anātmeti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānam anātmeti sthātavyam. tat kasya hetoḥ? tathā hi rūpānātmatā anātmatāsvabhāvena śūnyā, yā ca bhagavan rūpānātmatā śūnyatā na sānātmatā, na cānyatra śūnyatāyā anātmatā, anātmataivaśūnyatā śūnyataivānātmatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anātmeti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānam anātmeti sthātavyam. tat kasya hetoḥ? tathā hi vijñānānātmatā anātmatāsvabhāvena śūnyā, yā ca bhagavan vijñānānātmatā śūnyatā na sā anātmatā, na cānyatra śūnyatāyā anātmatā, anātmataiva śūnyatā śūnyataivānātmatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam anātmeti sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyam. tat kasya hetoḥ? tathā hi rūpaśāntatā śāntatāsvabhāvena śūnyā, yā ca bhagavan rūpaśāntatā śūnyatā na sā śāntatā, na cānyatra śūnyatāyāḥ śāntatā, śāntataiva śūnyatā śūnyataiva śāntatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyaṃ, na vedanā na saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyam. tat kasya hetoḥ? tathā hi vijñānaśāntatā śāntatāsvabhāvena śūnyā, yā ca bhagavan vijñānaśāntatā śūnyatā na sā śāntatā, na cānyatra śūnyatāyāḥ śāntatā, śāntataiva śūnyatā śūnyataiva śāntatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānaṃ śāntam iti sthātavyam.

evaṃ hetusamudayaprabhavapratyayatāyāṃ na sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathatāyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi tathatā tathatāsvabhāvena śūnyā, yā ca bhagavaṃs tathatāyāḥ śūnyatā na sā tathatā, na cānyatra tathatāyāḥ śūnyatā, tathataiva śūnyatā śūnyataiva tathatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena (PvsP1-1: 170) prajñāpāramitāyāṃ caratā tathatāyān na sthātavyam.

evaṃ dharmatāyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi dharmatā dharmatāsvabhāvena śūnyā, yā ca bhagavan dharmatāyāḥ śūnyatā na sā dharmatā, na cānyatra dharmatāyāḥ śūnyatā, dharmataiva śūnyatā śūnyataiva dharmatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmatāyāṃ na sthātavyam.

evaṃ dharmadhātau na sthātavyam. tat kasya hetoḥ? tathā hi dharmadhātur dharmadhātusvabhāvena śūnyo, yā ca bhavagavan dharmadhātoḥ śūnyatā na sa dharmadhātur, na cānyatra dharmadhātoḥ śūnyatā, dharmadhātur eva śūnyatā śūnyataiva dharmadhātuḥ. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau na sthātavyam.

evaṃ dharmaniyāmatāyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi dharmaniyāmatā dharmaniyāmatāsvabhāvena śūnyā, yā ca bhagavan dharmaniyāmatā śūnyatā na sā dharmaniyamatā, na cānyatra dharmaniyāmatāyāḥ śūnyatā, dharmaniyāmataiva śūnyatā śūnyataiva dharmaniyamatā. tad anenāpi bhagavan paryāyeṇa bodhisattvena prajñāpāramitāyāṃ caratā dharmaniyāmatāyāṃ na sthātavyam.

evaṃ bhūtakoṭyāṃ na sthātavyam. tat kasya hetoḥ? tathā hi bhūtakoṭir bhūtakoṭisvabhāvena śūnyā, yā ca bhagavan bhūtakoṭeḥ śūnyatā na sā bhūtakoṭir, na cānyatra bhūtakoṭeḥ śūnyatā, bhūtakoṭir eva śūnyatā śūnyataiva bhūtakotiḥ. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūtakoṭyāṃ na sthātavyam.

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvadhāraṇīmukheṣu na sthātavyam. tat kasya hetoḥ? tathā hi dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni, yā ca bhagavan dhāraṇīmukhānāṃ śūnyatā na tāni dhāraṇīmukhāni, na cānyatra dhāraṇīmukhebhyaḥ śūnyatā, dhāraṇīmukhāny eva śūnyatā śūnyataiva dhāraṇīmukhāni. tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhāraṇīmukheṣu na sthātavyam.

punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo 'haṅkāramamakārapatitena mānasena saced rūpe (PvsP1-1: 171) tisthati rūpābhisaṃskāre carati na carati prajñāpāramitāyāṃ, saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu, saced vijñāne tiṣṭhati vijñānābhisaṃskāre carati na carati prajñāpāramitāyām. tat kasya hetoḥ? na hy abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti na prajñāpāramitāyāṃ yogam āpadyate na prajñāpāramitāṃ paripūrayati, aparipūrayan prajñāpāramitāṃ na niryāsyati sarvākārajñatāyām.

tat kasya hetoḥ? tathā hi bhagavan rūpam aparigṛhītaṃ vedanā saṃjñā saṃskārā vijñānam aparigṛhītam.

tat kasya hetoḥ? yaś ca rūpasyāparigraho na tad rūpaṃ prakṛtiśūnyatām upādāya, vedanā saṃjñā saṃskārā, yaś ca vijñānasyāparigraho na tad vijñānaṃ prakṛtiśūnyatām upādāya.

evaṃ yāvad bhūtakoṭir aparigṛhītā. tat kasya hetoḥ? yaś ca bhūtakoṭyā aparigraho na sā bhūtakoṭiḥ prakṛtiśūnyatām upādāya, sāpi prajñāpāramitā aparigṛhītā prakṛtiśūnyatām upādāya.

evaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prakṛtiśūnyāḥ sarvadharmāḥ pratyavekṣitavyāḥ, tathā ca pratyavekṣitavyā yathā na kvacid dharme manaso vyupacāro bhavet. idaṃ bodhisattvasya mahāsattvasya sarvadharmāparigṛhītaṃ nāma samādhimaṇḍalaṃ vipulaṃ puraskṛtam apramāṇaṃ niyatam asaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ.

sāpi sarvākārajñatā aparigṛhītā adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, mahāśūnyatām upādāya, śūnyatāśūnyatām upādāya, paramārthaśūnyatām upādāya, saṃskṛtaśūnyatām upādāya, asaṃskṛtaśūnyatām upādāya, atyantaśūnyatām upādāya, anavarāgraśūnyatām upādāya, anavakāraśūnyatām upādāya, prakṛtiśūnyatām upādāya, sarvadharmaśūnyatām upādāya, svalakṣaṇaśūnyatām upādāya, anupalambhaśūnyatām upādāya, abhāvasvabhāvaśūnyatām upādāya, bhāvaśūnyatām upādāya, abhāvaśūnyatām upādāya, svabhāvaśūnyatām upādāya, parabhāvaśūnyatām upādāya.

(PvsP1-1: 172)
iti mṛdumūrdhagatasyālambanākāraviśeṣaḥ

tat kasya hetoḥ? tathā hi na bhagavan sarvākārajñatā nimittataḥ udgrahītavyā nimittaṃ hi kleśaḥ.

katamat punar nimittam? rūpaṃ nimittaṃ vedanā nimittaṃ saṃjñā nimittaṃ saṃskārā nimittaṃ vijñānaṃ nimittaṃ, cakṣur nimittaṃ śrotraṃ nimittaṃ ghrāṇaṃ nimittaṃ jihvā nimittaṃ kāyo nimittaṃ mano nimittaṃ, rūpaṃ nimittaṃ śabdo nimittaṃ gandho nimittaṃ raso nimittaṃ sparśo nimittaṃ dharmo nimittaṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣaradaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatāidharmaniyāmatābhūtakoṭinimittam ayam ucyate kleśaḥ.

sacet punaḥ prajñāpāramitā nimittata udgrahītavyābhaviṣyan naiveha śreṇikaḥ parivrājakaḥ śāsane śraddhām alapsyata, atra sarvajñajñāne katamā ca śraddhā? yeyaṃ prajñāpāramitāyām abhiśraddadhānatā avakalpanatā adhimuktiś cintanā tulanā vyupaparīkṣaṇā tac cānimittayogena, evam animittata udgrahītavyā.

atra punaḥ śreṇikaḥ parivrājakaḥ adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ, so 'vatīrya na rūpaṃ parigṛhītavān na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ parīgṛhītavān.

tat kasya hetoḥ? tathā hi sa tena svalakṣaṇaśūnyeṣu dharmeṣu na kaścid dharmaḥ parigṛhīto nimittāmanasikāratām upādāya.

tat kasya hetoḥ? tathā hi sa nādhyātmaprāptyabhisamayatas taj jñānaṃ samanupaśyati, na bahirdhāprāptyabhisamayatas taj jñānaṃ samanupaśyati, nādhyātmabahirdhāprāptyabhisamayatas taj jñānaṃ samanupaśyati, nāpy anyatraprāptyabhisamayatas taj jñānaṃ samanupaśyati.

tat kasya hetoḥ? tathā hi sa taṃ dharmaṃ na samanupaśyati, yo vā prajānīyād, yaṃ vā prajānīyād, yena vā prajānīyāt.

tat kasya hetoḥ? nādhyātmarūpasya taj jñānaṃ samanupaśyati nādhyātmavedanāyās taj jñānaṃ samanupaśyati, nādhyātmasaṃjñāyās taj jñānaṃ samanupaśyati, nādhyātmasaṃskārāṇāṃ taj jñānaṃ (PvsP1-1: 173) samanupaśyati, nādhyātmavijñānasya taj jñānaṃ samanupaśyati.

na bahirdhārūpasya taj jñānaṃ samanupaśyati, na bahirdhāvedanāyā na bahirdhāsaṃjñāyā na bahirdhāsaṃskārāṇāṃ na bahirdhāvijñānasya taj jñānaṃ samanupaśyati,

nādhyātmabahirdhārūpasya taj jñānaṃ samanupaśyati, nādhyātmabahirdhāvedanāyā nādhyātmabahirdhāsaṃjñāyā nādhyātmabahirdhāsaṃskārāṇāṃ nādhyātmabahirdhāvijñānasya taj jñānaṃ samanupaśyati,

nāpy anyatrarūpāt taj jñānaṃ samanupaśyati, nāpy anyatravedanāyā, nāpy anyatrasaṃjñāyā, nāpy anyatrasaṃskārebhyo, nāpy anyatravijñānāt taj jñānaṃ samanupaśyati, adhyātmabahirdhāśūnyatām upādāya.

atra padaparyāye śreṇikaḥ parivrājako 'dhimuktaḥ so 'trādhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ sarvajñajñāne dharmatāṃ pramāṇīkṛtya sarvadharmānupalabdhitām upādāya, evam adhimuktas tena na kaścid dharmaḥ parīgṛhīto nimittāmanasikāratām upādāya, nāpy anena kaścid dharma upalabdho yaṃ parigṛhīyād vā muñced vā sarvadharmānudgrahānutsargatām upādāya. sa nirvāṇenāpi na manyate sarvadharmānudgrahānutsargatām upādāya.

tat kasya hetoḥ? yaḥ sarvadharmāṇām aparigraho 'nutsargaḥ sā prajñāpāramitā, iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā apārapāragatām upādāya, yad rūpaṃ na parigṛhṇāti yad vedanāṃ na parigṛhṇāti yat saṃjñāṃ na parigṛhṇāti yat saṃskārān na parigṛhṇāti yad vijñānaṃ na parigṛhṇāti, sarvadharmāparigṛhītatām upādāya, yāvad vyastasamastān skandhadhātvāyatanapratītyasamutpādān
smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣaradaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatādharmaniyamatāsamādhimukhadhāraṇīmukhāni, yāvat samadhiṃ na parigṛhṇāti sarvadharmāparigṛhītatām upādāya, na cāntarāparinirvāty aparipūrṇaiḥ praṇidhānair, yāvad daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ.

tat kasya hetoḥ? tathā hi sarvadharmā adharmā, yāvat smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidāveṇikā (PvsP1-1: 174) buddhadharmā adharmā, nāpi te dharmā nādharmāḥ. iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā sarvadharmāparigṛhītatām upādāya.

iti madhyamūrdhagatālambanākāraviśeṣaḥ

punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evaṃ vyupaparīkṣitavyam.

katamaiṣā prajñāpāramitā? kasya caiṣā prajñāpāramitā? kim eṣā prajñāpāramitā? kenaiṣā prajñāpāramitā?

sacet punar bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upanidhyāyati, tat kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti na carati prajñāpāramitāyām.

atha khalu āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: katame te āyuṣman subhūte dharmā na vidyante nopalabhyante?

subhūtir āha: prajñāpāramitā āyuṣman śāriputra na vidyate nopalabhyate, dhyānapāramitā āyuṣmān śāriputra na vidyate nopalabhyate, vīryapāramitā na vidyate nopalabhyate, kṣāntipāramitā na vidyate nopalabhyate, śīlapāramitā na vidyate nopalabhyate, dānapāramitā āyuṣmān śāriputra na vidyate nopalabhyate, adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, śūnyatāśūnyatām upādāya, mahāśūnyatām upādāya, paramārthaśūnyatām upādāya, saṃskṛtaśūnyatām upādāya, asaṃskṛtaśūnyatām upādāya, atyantaśūnyatām upādāya, anavarāgraśūnyatām upādāya, anavakāraśūnyatām upādāya, prakṛtiśūnyatām upādāya, sarvadharmaśūnyatām upādāya, svalakṣaṇaśūnyatām upādāya, anupalambhaśūnyatām upādāya, abhāvasvabhāvaśūnyatām upādāya, bhāvaśūnyatām upādāya, abhāvaśūnyatām upādāya, svabhāvaśūnyatām upādāya, parabhāvaśūnyatām upādāya.

rūpam āyuṣman śāriputra na vidyate nopalabhyate, vedanā na vidyate nopalabhyate, saṃjñā na vidyate nopalabhyate, saṃskārā na vidyante nopalabhyante, vijñānam āyuṣman śāriputra na vidyate nopalabhyate, adhyātmaśūnyatā āyuṣman śāriputra na vidyate nopalabhyate, bahirdhāśūnyatā na vidyate nopalabhyate, adhyātmabahirdhāśūnyatā na vidyate (PvsP1-1: 175) nopalabhyate, śūnyatāśūnyatā na vidyate nopalabhyate, mahāśūnyatā na vidyate nopalabhyate, paramārthaśūnyatā na vidyate nopalabhyate, saṃskṛtaśūnyatā na vidyate nopalabhyate, asaṃskṛtaśūnyatā na vidyate nopalabhyate, atyantaśūnyatā na vidyate nopalabhyate, anavarāgraśūnyatā na vidyate nopalabhyate, anavakāraśūnyatā na vidyate nopalabhyate, prakṛtiśūnyatā na vidyate nopalabhyate, sarvadharmaśūnyatā na vidyate nopalabhyate, svalakṣaṇaśūnyatā na vidyate nopalabhyate, anupalambhaśūnyatā na vidyate nopalabhyate, abhāvasvabhāvaśūnyatā na vidyate nopalabhyate, bhāvaśūnyatā na vidyate nopalabhyate, abhāvaśūnyatā na vidyate nopalabhyate, svabhāvaśūnyatā na vidyate nopalabhyate, parabhāvaśūnyatā na vidyate nopalabhyate, yāvat saptatriṃśad bodhipakṣyā dharmā na vidyante nopalabhyante, abhijñā na vidyante nopalabhyante, daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmā na vidyante nopalabhyante, tathatā na vidyate nopalabhyate, dharmatā na vidyate nopalabhyate, dharme sthititā na vidyate nopalabhyate, dharmaniyāmatā na vidyate nopalabhyate, bhūtakoṭir na vidyate nopalabhyate, buddhāpy āyuṣman śāriputra na vidyate nopalabhyate, sarvākārajñatāpy āyuṣman śāriputra na vidyate nopalabhyate, adhyātmaśūnyatām upādāya, yāvat parabhāvaśūnyatām upādāya.

sacet punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upaparīkṣate evam upanidhyāyati tasyaivam upaparīkṣamāṇasyaivam upanidhyāyataś cittaṃ nāvalīyate na saṃlīyate notrasyati na saṃtrasyati na saṃtrāsam āpadyate, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ.

ity adhimātramūrdhagatālambanākāraviśeṣaḥ

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā avirahito veditavyaḥ?

subhūtir āha: rūpam āyuṣman śāriputra virahitaṃ rūpasvabhāvena, evaṃ vedanā saṃjñā saṃskārā vijñānam āyuṣman śāriputra virahitaṃ vijñānasvabhāvena. dānapāramitāpy āyuṣman śāriputra virahitā dānapāramitāsvabhāvena, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā (PvsP1-1: 176) dhyānapāramitā prajñāpāramitāpy āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena. evam apramāṇadhyānārūpyasamāpattayaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣaradaśabalavaiśāradyāṣṭādaśāveṇikā buddhadharmā virahitā buddhadharmasvabhāvena, bhūtakoṭir apy āyuṣman śāriputra virahitā bhūtakoṭisvabhāvena.

śāriputra āha: kathaṃ punar āyuṣman subhūte rūpasya svabhāvaḥ? kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ? kathaṃ vijñānasya svabhāvaḥ? kathaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādāṅgānāṃ svabhāvaḥ? evaṃ vistareṇa yāvat kathaṃ bhūtakoṭyāḥ svabhāvaḥ?

subhūtir āha: abhāva āyuṣman śāriputra rūpasya svabhāvaḥ, abhāvo vedanāyāḥ, abhāvaḥ saṃjñāyāḥ, abhāvaḥ saṃskārāṇām, abhāvo vijñānasya svabhāvaḥ, abhāvo vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānāṃ svabhāvaḥ, abhāvaḥ śūnyatānimittāpraṇihitānabhisaṃskārāṇāṃ jātaḥ svabhāvaḥ, abhāvaḥ tathatādharmadhātudharmasthititādharmaniyāmatānāṃ svabhāvaḥ.

evaṃ vistareṇa yāvad abhāvo bhūtakoṭyāḥ svabhāvaḥ, tad anena tvayāyuṣman śāriputra paryāyeṇaivaṃ veditavyam, yathā rūpaṃ virahitaṃ rūpasvabhāvena, vedanā virahitā vedanāsvabhāvena, saṃjñā virahitā saṃjñāsvabhāvena, saṃskārā virahitāḥ saṃskārasvabhāvena, vijñānaṃ virahitaṃ vijñānasvabhāvena.

evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ, yāvad bhūtakoṭir virahitā bhūtakoṭisvabhāvena.

punar aparaṃ śāriputra rūpaṃ virahitaṃ rūpalakṣaṇena, vedanā virahitā vedanālakṣaṇena, saṃjñā virahitā saṃjñālakṣaṇena, saṃskārā virahitāḥ saṃskāralakṣaṇena, vijñānaṃ virahitaṃ vijñānalakṣaṇena. evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ, yāvad bhūtakoṭir virahitā bhūtakoṭilakṣaṇena, lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitaṃ, svabhāvalakṣaṇenāpi svabhāvo virahitaḥ.

(PvsP1-1: 177)
śāriputra āha: ya āyuṣman subhūte bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvākārajñatāyām.

subhūtir āha: evam etad āyuṣman śāriputra yo hy evam atra śikṣiṣyate sa niryāsyati sarvākārajñatāyām.

iti mṛdukṣānter ālambanākāraviśeṣaḥ

tat kasya hetoḥ? tathā hy āyuṣman śāriputra ajātā aniryātāḥ sarvadharmāḥ.

śāriputra āha: kena kāraṇenāyuṣman subhūte ajātā aniryātāḥ sarvadharmāḥ?

subhūtir āha: rūpam āyuṣman śāriputra śūnyaṃ rūpasvabhāvena tasya nāpi jātir nāpi niryāṇam upalabhyate, vedanā śāriputra śūnyā vedanāsvabhāvena tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃjñā śāriputra śūnyā saṃjñāsvabhāvena tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃskārāḥ śāriputra śūnyāḥ saṃskārasvabhāvena teṣāṃ nāpi jātir nāpi niryāṇam upalabhyate, vijñānam āyuṣman śāriputra śūnyaṃ vijñānasvabhāvena tasya nāpi jātir nāpi niryāṇam upalabhyate. evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ, yāvad bhūtakoṭiḥ śūnyā bhūtakoṭisvabhāvena tasyā nāpi jātir nāpi niryāṇam upalabhyate.

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran sarvākārajñatāyā āsannībhavati yathā yathā ca sarvākārajñatāyā āsannībhavati tathā tathā kāyapariśuddhiñ ca cittapariśuddhiñ ca lakṣaṇapariśuddhiṃ cādhigacchati, yathā yathā ca kāyapariśuddhiṃ ca cittapariśuddhiṃ ca lakṣaṇapariśuddhiṃ cādhigacchati tathā tathā bodhisattvasya mahāsattvasya rāgasahagataṃ cittaṃ notpadyate doṣasahagataṃ cittaṃ notpadyate mohasahagataṃ cittaṃ notpadyate mānasahagataṃ cittaṃ notpadyate lobhasahagataṃ cittaṃ notpadyate kudṛṣṭisahagataṃ cittaṃ notpadyate sa rāgacittānutpādād doṣacittānutpādān mohacittānutpādān mānacittānutpādāl lobhacittānutpādāt kudṛṣṭicittānutpādād na jātu mātuḥ kukṣāv upapadyate, satatasamitam aupapāduko bhavati, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhāṃś ca bhagavataḥ paryupāste, (PvsP1-1: 178) sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na tair buddhair bhagavadbhir virahito bhavati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ. evaṃ hi śāriputra bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodheḥ.

iti madhyakṣānter ālambanākāraviśeṣaḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: saced bhagavan bodhisattvo mahāsattvo 'nupāyakuśalaḥ prajñāpāramitāyāṃ caran rūpe carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanāyāṃ carati nimitte carati na carati prajñāpāramitāyāṃ, sacet saṃjñāyāṃ carati nimitte carati na carati prajñāpāramitāyāṃ, sacet saṃskāreṣu carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñāne carati nimitte carati na carati prajñāpāramitāyām.

saced rūpaṃ nityam anityaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā nityā anityā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā nityā anityā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā nityam anityaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ nityam anityaṃ veti carati nimitte carati na carati prajñāpāramitāyām.

saced rūpaṃ sukhaṃ duḥkhaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā sukhā duḥkhā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā sukhā duḥkhā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ sukhā duḥkhā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ sukhaṃ duḥkhaṃ veti carati nimitte carati na carati prajñāpāramitāyām.

saced rūpam ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā ātmāno 'nātmāno veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānam ātmā anātmā veti carati nimitte carati na carati prajñāpāramitāyām.

(PvsP1-1: 179)
saced rūpaṃ śāntam aśāntaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā śāntā aśāntā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā śāntā aśāntā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ śāntā aśāntā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ śāntam aśāntaṃ veti carati nimitte carati na carati prajñāpāramitāyām.

saced rūpaṃ viviktam aviviktaṃ veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vedanā viviktā aviviktā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā viviktā aviviktā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā viviktā aviviktā veti carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ viviktam aviviktaṃ veti carati nimitte carati na carati prajñāpāramitāyām.

saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ saptatriṃśatsu bodhipakṣyeṣu dharmeṣu carati nimitte carati na carati prajñāpāramitāyām, evaṃ yāvad abhijñāsu pāramitāsv apramāṇadhyānārūpyasamāpattiṣu pañcasu cakṣuḥṣu daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu caturṣu vaiśāradyeṣu yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati nimitte carati na carati prajñāpāramitāyām.

saced bhagavan bodhisattvasya mahāsattvasyānupāyakauśalena prajñāpāramitāyāṃ carata evaṃ bhavati, ahaṃ prajñāpāramitāyāṃ carāmīty upalambhe carati, ahaṃ carāmīti carati nimitte carati.

saced bodhisattvasya mahāsattvasyaivaṃ bhavati, ya evaṃ carati sa prajñāpāramitāyāṃ carati, sa prajñāpāramitāyāṃ bhāvayatīti nimitta eva sa carati, idaṃ bodhisattvasya mahāsattvasyānupāyakauśalaṃ veditavyam.

atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte idaṃ bodhisattvasya mahāsattvasyānupāyakauśalaṃ veditavyam?

subhūtir āha: tathā hy āyuṣman śāriputra yo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam adhitiṣṭhati saṃjānīte 'dhimucyate, vedanām adhitiṣṭhati saṃjānīte 'dhimucyate, saṃjñām adhitiṣṭhati saṃjānīte 'dhimucyate, saṃskārān adhitiṣṭhati saṃjānīte 'dhimucyate, vijñānam (PvsP1-1: 180) adhitiṣṭhati saṃjānīte 'dhimucyate, sa rūpam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vedanām adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, saṃjñām adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, saṃskārān adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vijñānam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, rūpasyābhisaṃskāre carati vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyābhisaṃskāre carati tat tasya jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsakaram iti vadāmi.

punar aparaṃ śāriputra saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ, cakṣur adhitiṣṭhati saṃjānīte 'dhimucyate, śrotraṃ ghrāṇaṃ jihvāṃ kāyañ mano 'dhitiṣṭhati saṃjānīte 'dhimucyate, rūpam adhitiṣṭhati saṃjānīte 'dhimucyate, śabdān gandhān rasān spraṣṭavyān dharmān adhitiṣṭhati saṃjānīte 'dhimucyate, cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam adhitiṣṭhati saṃjānīte 'dhimucyate, sacec cakṣuḥsaṃsparśam adhitiṣṭhati saṃjānīte 'dhimucyate, sacec chrotraghrāṇajihvākāyamanaḥsaṃsparśam adhitiṣṭhati saṃjānīte 'dhimucyate, sacec cakṣuḥsaṃsparśapratyayavedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vādhitiṣṭhati saṃjānīte 'dhimucyate, sacec chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vādhitiṣṭhati saṃjānīte 'dhimucyate.

sacet saptatriṃśadbodhipakṣān dharmān adhitiṣṭhati saṃjānīte 'dhimucyate, evaṃ pañca cakṣūṃṣi ṣaḍ abhijñāḥ ṣaṭ pāramitāś catvāri vaiśāradyāni catasraḥ pratisaṃvidaś catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattīr daśatathāgatabalāny aṣṭādaśaveṇikān buddhadharmān arhattvaṃ pratyekabuddhatvaṃ bodhisattvatvaṃ buddhadharmān adhitiṣṭhati saṃjānīte 'dhimucyate, sarvān buddhadharmān adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, buddhadharmāṇām abhisaṃskāre carati, abhisaṃskāre carann aparimucyate, jātyā jarayā maraṇena ca śokaparidevaduḥkhadaurmanasyopāyāsair na parimucyate duḥkheneti vadāmi.

sa khalu punaḥ śāriputra bodhisattvo mahāsattvo 'bhavyaḥ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ vā patituṃ kutaḥ so 'nuttarāṃ samyaksaṃbodhim (PvsP1-1: 181) abhisaṃbhotsyate nedaṃ sthānaṃ vidyate. evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo veditavyaḥ.

śāriputra āha: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran upāyakuśalo veditavyaḥ?

subhūtir āha: ya āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam adhitiṣṭhati na saṃjānīte nādhimucyate, vedanā saṃjñā saṃskārān vijñānaṃ nādhitiṣṭhati na saṃjānīte nādhimucyate, evaṃ yāvad buddhadharmān nādhitiṣṭhati na saṃjānīte nādhimucyate, sa na rūpe carati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne carati, na rūpasya nimitte carati na vedanāyā na saṃjñāyā na saṃskārāṇāṃ na vijñanasya nimitte carati, na rūpaṃ nityam iti nānityam iti carati, na vedanā na saṃjñā na saṃskārā na vijñānaṃ nityam iti nānityam iti carati, na rūpaṃ sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti carati, na vedanā na saṃjñā na saṃskārā na vijñānaṃ sukham iti na duḥkham iti nātmeti nānātmeti, na śāntam iti nāśāntam iti carati, na rūpaṃ śūnyam iti nāśūnyam iti carati na nimittam iti nānimittam iti carati, na praṇihitam iti nāpraṇihitam iti carati na viviktam iti nāviviktam iti carati, evaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na śūnyam iti nāśūnyam iti carati, na nimittam iti nānimittam iti carati na praṇihitam iti nāpraṇihitam iti carati, na viviktam iti nāviviktam iti carati.

tat kasya hetoḥ? tathā hi āyuṣman śāriputra yā rūpasya śūnyatā na tad rūpaṃ, na cānyatra śūnyatāyāḥ rūpaṃ, nānyatra rūpāc chūnyatā, rūpam eva śūnyatā śūnyataivaṃ rūpam,

yā vedanāyāḥ śūnyatā saṃjñāyāḥ śūnyatā saṃskārāṇāṃ śūnyatā, yā vijñānasya śūnyatā na tad vijñānaṃ, na cānyatra śūnyatāyā vijñānaṃ, nānyatra vijñānāc chūnyatā, śūnyataiva vijñānaṃ vijñānam eva śūnyatā.

evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu saptatriṃśadbodhipakṣeṣu dharmeṣu pāramitāsv abhijñāsu apramāṇadhyānārūpyasamāpattiṣu balavaiśāradyeṣu pratisaṃvitsu āveṇikeṣubuddhadharmeṣu, yāvad yā buddhadharmāṇāṃ śūnyatā na te buddhadharmā,(PvsP1-1: 182) na cānyatra śūnyatāyā buddhadharmāḥ, nānyatra buddhadharmebhyaḥ śūnyatā, śūnyataiva buddhadharmā buddhadharmā eva śūnyatā.

evam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakuśalo veditavyaḥ.

evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, sa punaḥ prajñāpāramitāyāṃ caran sacet kaṃcid dharmam upaiti na carati prajñāpāramitāyāṃ, nopaiti na carati, upaiti nopaiti ca na carati, naivopaiti na nopaiti ca na carati prajñāpāramitāyām.

śāriputra āha: kena kāraṇenāyuṣman subhūte nopaiti bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran?

subhūtir āha: tathā hy āyuṣman śāriputra prajñāpāramitāyāḥ svabhāvo nopalabhyate. tat kasya hetoḥ? tathā hy abhāvasvabhāvā prajñāpāramitā, anenāyuṣman śāriputra paryāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carāmīti nopaiti, na carāmīti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti. tat kasya hetoḥ? tathā hi tena sarvadharmā abhāvasvabhāvā ity anugatā anupāttāḥ. saced evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrāsam āpadyate veditavyam.

āyuṣman śāriputrāsannībhavaty ayaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyāḥ.

ity adhimātrakṣānter ālambanākāraviśeṣaḥ

so 'pi khalv āyuṣman śāriputra sarvākārajñatāyā advayā advaidhīkārā sarvadharmābhāvasvabhāvatām upādāya. ayaṃ sarvadharmasvabhāvānutpattir nāma samādhir bodhisattvānāṃ mahāsattvānāṃ vipulaḥ puraskṛto 'pramāṇo niyato 'saṃhāryaḥ sarvaśrāvakapratyekabuddhair anenāyuṣman śāriputra samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate.

śāriputra āha: katamair āyuṣman subhūte samādhibhir viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate?

subhūtir āha: asty āyuṣman śāriputra bodhisattvānāṃ mahāsattvānāṃ (PvsP1-1: 183) śūraṅgamo nāma samādhir yena samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate.

asti ratnamudro nāma samādhiḥ, asti sucandro nāma samādhiḥ, asti candradhvajaketur nāma samādhiḥ, asti sarvadharmamudro nāma samādhiḥ, asty avalokitamūrdhā nāma samādhiḥ, asti dharmadhātuniyato nāma samādhiḥ, asti niyatadhvajaketur nāma samādhiḥ, asti vajropamo nāma samādhiḥ, asti sarvadharmapraveśamudro nāma samādhiḥ, asti samāhitāvasthāpratiṣṭhāno nāma samādhiḥ, asti rājamudro nāma samādhiḥ, asti balavīryo nāma samādhiḥ, asti sarvadharmasamudgato nāma samādhiḥ, asti niruktiniyatapraveśo nāma samādhiḥ, asty asecanakapraveśo nāma samādhiḥ, asti digavalokano nāma samādhiḥ, asti dhāraṇīmudro nāma samādhiḥ, asty asaṃpramuṣito nāma samādhiḥ, asti samavasaraṇo nāma samādhiḥ, asty ākāśasphāraṇo nāma samādhiḥ, asti vajramaṇḍalo nāma samādhiḥ, asti dhvajāgraketurājo nāma samādhiḥ, astīndraketur nāma samādhiḥ, asti srotānugato nāma samādhiḥ, asti siṃhavijṛmbhito nāmasamādhiḥ, asti vyatyastasamāpattir nāma samādhiḥ, asti raṇaṃjaho nāma samādhiḥ, asti vairocano nāma samādhiḥ, asty animiṣo nāma samādhiḥ, asty aniketasthito nāma samādhiḥ, asty aniścito nāma samādhiḥ, astivipulapratipanno nāma samādhiḥ, asty anantaprabho nāma samādhiḥ, asti prabhākaro nāma samādhiḥ, asti varadharmamudro nāma samādhiḥ, asti samantāvabhāso nāma samādhiḥ, asti śuddhāvāso nāma samādhiḥ, asti vimalaprabho nāma samādhiḥ, asti ratikaro nāma samādhiḥ, asty ajayo nāma samādhiḥ, asti tejovatī nāma samādhiḥ, asti kṣayāpagato nāma samādhiḥ, asty anirjito nāma samādhiḥ, asti vivṛto nāma samādhiḥ, asti sūryapradīpo nāma samādhiḥ, asti candravimalo nāma samādhiḥ, asti śuddhapratibhāso nāma samādhiḥ, asty ālokakaro nāma samādhiḥ, asti kārākāro nāma samādhiḥ, asti jñānaketur nāma samādhiḥ, asti cittasthitir nāma samādhiḥ, asti samantāvaloko nāma samādhiḥ, asti supratiṣṭhito nāma samādhiḥ, asti ratnakoṭir nāma samādhiḥ, asti varadharmamudro (PvsP1-1: 184) nāma samādhiḥ, asti sarvadharmasamatā nāma samādhiḥ, asti ratijaho nāma samādhiḥ, asti dharmodgato nāma samādhiḥ, asti vikiraṇo nāma samādhiḥ, asti sarvadharmapadaprabhedo nāma samādhiḥ, asti samākṣarāvatāro nāma samādhiḥ, asty akṣarāvatāro nāma samādhiḥ, asty āvaraṇacchedo nāma samādhiḥ, asty anigaro nāma samādhiḥ, asti prabhākaro nāma samādhiḥ, asti nāmaniyatapraveśo nāma samādhiḥ, asty aniketacārī nāma samādhiḥ, asti vitimirāpagato nāma samādhiḥ, asti cāritravatī nāma samādhiḥ, asty acalo nāma samādhiḥ, asti viṣamaśāntir nāma samādhiḥ, asti sarvaguṇasaṃcayo nāma samādhiḥ, asti niścito nāmasamādhiḥ, asti śubhapuṣpitaśuddho nāma samādhiḥ, asti bodhyaṅgavatī nāma samādhiḥ, asty anantaprabho nāma samādhiḥ, asty āgamasamo nāma samādhiḥ, asti sarvavikramaṇo nāma samādhiḥ, asti praticchedakaro nāma samādhiḥ, asti vimativikiraṇo nāma samādhiḥ, asti niradhiṣṭhāno nāma samādhiḥ, asty ekavyūho nāma samādhiḥ, asty ākārānabhiniveśanirhāro nāma samādhiḥ, asty ākārānavakāro nāma samādhiḥ, asti niratiśayasarvabhavatalavikiraṇo nāma samādhiḥ, asti saṃketarūtapraveśo nāma samādhiḥ, asti ghoṣavatī nāma samādhiḥ, asti nirakṣaravimukto nāma samādhiḥ, asti tejovatī nāma samādhiḥ, asti jvalanolkā nāma samādhiḥ, asti rakṣānupariśoṣaṇo nāma samādhiḥ, asty anāvilakṣāntir nāma samādhiḥ, asti sarvākārāvatāro nāma samādhiḥ, asti sarvasukhaduḥkhanirabhinandī nāma samādhiḥ, asty akṣayākāro nāma samādhiḥ, asti dhāraṇīpatir nāma samādhiḥ, asti samyaktvamithyātvasaṃgraho nāma samādhiḥ, asti roṣaviroṣapratiroṣo nāma samādhiḥ, asti vimalaprabho nāma samādhiḥ, asti śāravatī nāma samādhiḥ, asti paripūrṇavimalacandraprabho nāma samādhiḥ, asti vidyutprabho nāma samādhiḥ, asti mahāvyūho nāma samādhiḥ, asti sarvalokaprabhākaro nāma samādhiḥ, asti samādhisamā nāma samādhiḥ, asty anayavinayanayavimukto nāma samādhiḥ, asty anusaraṇasarvasamavasaraṇo nāma samādhiḥ, asty anilaniyato nāma samādhiḥ, asti tathatāsthitaniścito nāma samādhiḥ, asti kāyakalisaṃpramathano nāma (PvsP1-1: 185) samādhiḥ, asti vākkalividhvaṃsano nāma samādhiḥ, asti gaganakalpo nāma samādhiḥ, asty ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ.

ime āyuṣman śāriputra samādhayo yaiḥ samādhibhir viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, anyāni cāsaṃkhyeyāprameyāṇi samādhimukhāni yeṣu śikṣyamāṇā bodhisattva mahāsattvāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.
tatra katamaḥ śūraṅgamo nāma samādhiḥ? yena samādhinā sarvasamādhīnāṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ.

tatra katamo ratnamudro nāma samādhiḥ? yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma samādhiḥ.

evaṃ yāvat tatra katama ākāśasaṅgavimuktinirupalepo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇām ākāśāsaṅgavimuktinirupalepatām anuprāpnoty ayam ucyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ.

iti mṛdvagradharmasyālambanākāraviśeṣah.

atha khalv āyuṣman subhūtir buddhānubhāvena āyuṣmantaṃ sariputram etad avocat: vyakṛto 'yam ayuṣman śāriputra bodhisattvo mahāsattvaḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ, ye 'py etarhi daśadiśi loke tiṣṭhanti dhriyante yāpayanti, te 'pi tathāgatā arhantaḥ samyaksaṃbuddhās taṃ bodhisattvaṃ mahāsattvaṃ vyākurvanti. ya etaiḥ samādhibhir viharati sa samādhim api na samanupaśyati, sa na ca tena samādhinā manyate, ahaṃ samāhita iti, ahaṃ samādhiṃ samāpatsye, ahaṃ samādhiṃ samāpannaḥ, ahaṃ samādhiṃ samāpadye, sarva ete vikalpā bodhisattvasya mahāsattvasya na vidyante nopalabhyante.
iti madhyāgradharmasyālaṃbanākāraviśeṣaḥ

śāriputra āha: kiṃ punar āyuṣman subhūte eṣu samādhiṣu sthito bodhisattvo mahāsattvo vyākriyate tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ?

subhūtir āha: no hīdam āyuṣman śāriputra. tat kasya hetoḥ? tathā hy āyuṣman śāriputra nānyā prajñāpāramitā anyaḥ samādhiḥ anyo bodhisattvo bodhisattva eva samādhiḥ samādhir eva bodhisattvaḥ.

(PvsP1-1: 186)
śāriputra āha: yady āyuṣman subhūte nānyaḥ samādhiḥ, nānyo bodhisattvaḥ, samādhir eva bodhisattvo bodhisattva eva samādhiḥ sarvadharmasamatām upādāya. tat kiṃ śakyaḥ sa samādhir darśayitum?

subhūtir āha: na hy etad āyuṣman śāriputra.

śāriputra āha: kiṃ punar āyuṣman subhūte sa kulaputras taṃ samādhiṃ saṃjānīte?

subhūtir āha: nāyuṣman śāriputra sa kulaputras taṃ samādhiṃ saṃjānīte.

śāriputra āha: kathaṃ na saṃjānīte?

subhūtir āha: yathā na vikalpayati.

śāriputra āha: kathaṃ na vikalpayati?

subhūtir āha: avidyamānatvena sarvadharmāṇām evaṃ taṃ samādhiṃ na vikalpayati, anenāyuṣman śāriputra paryāyeṇa bodhisattvo mahāsattvo na saṃjānīte.

śāriputra āha: kathaṃ na saṃjānīte?

subhūtir āha: avikalpatvena tasya samādher bodhisattvo mahāsattvo na saṃjānīte.

ity adhimātrāgradharmasyālambanākāraviśeṣaḥ

atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt, sādhu sādhu subhūte yathāpi nāma te mayā araṇāvihāriṇām agratāyāṃ nirdiṣṭasya nirdeśaḥ.

evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śiksitavyam. evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramiatāyāṃ śikṣitavyam.

evaṃ saptatriṃśadbodhipakṣeṣu dharmeṣu yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣitavyam.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate.

bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, anupalambhayogena. evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ (PvsP1-1: 187) śikṣate, anupalambhayogena,

yāvad vistareṇa saptatriṃśadbodhisapakṣeṣu dharmeṣu śikṣate, anupalambhayogena, yāvad apramāṇadhyanārūpyasamāpattiṣu sikṣate, anupalambhayogena, daśabalacaturvaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣate, anupalambhayogena.

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, anupalambhayogena.

bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate, anupalambhayogena.

śāriputra āha: kim iti bhagavan nopalabhate.

bhagavān āha: ātmānaṃ śāriputra nopalabhate, yāvat sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakān nopalabhate, atyantaviśuddhitām upādāya, yāvad vyastasamastān skandhadhātvāyatanapratītyasamutpādān nopalabhate, atyantaviśuddhitām upādāya.

duḥkhaṃ nopalabhate, atyantaviśuddhitām upādāya, samudayaṃ nopalabhate, atyantaviśuddhitām upādāya, nirodhaṃ nopalabhate atyantaviśuddhitām upādāya, mārgaṃ nopalabhate, atyantaviśuddhitām upādāya.

kāmadhātuṃ nopalabhate atyantaviśuddhitām upādāya, rūpadhātuṃ nopalabhate, atyantaviśuddhitām upādāya, ārūpyadhātuṃ nopalabhate, atyantaviśuddhitām upādāya, apramāṇadhyānārūpyasamāpattīr nopalabhate, atyantaviśuddhitām upādāya,

smṛtyupasthānasamyakprahānarddhipādendriyabalabodhyaṅgamārgān nopalabhyante, atyantaviśuddhitām upādāya, pāramitā nopalabhate atyantaviśuddhitām upādāya, daśabalacaturvaiśāradyāṣṭādaśāveṇikān buddhadharmān nopalabhate, atyantaviśuddhitām upādāya.

srotaāpannaṃ nopalabhate, atyantaviśuddhitām upādāya, sakṛdāgāminaṃ nopalabhate atyantaviśuddhitām upādāya, anāgāminaṃ nopalabhate, atyantaviśuddhitām upādāya, arhantaṃ nopalabhate, atyantaviśuddhitām upādāya, pratyekabuddhaṃ nopalabhate, atyantaviśuddhitām upādāya, bodhisattvaṃ nopalabhate, atyantaviśuddhitām upādāya, buddhaṃ (PvsP1-1: 188) nopalabhate, atyantaviśuddhitām upādāya.

śāriputra āha: kā punar bhagavan viśuddhiḥ?

bhagavān āha: anutpādaḥ śāriputra aprādurbhāvo 'nupalambho 'nabhisaṃskāro viśuddhir ity ucyate.

iti sāmānyena vikalpasaṃprayogādhikārah.

śāriputra āha: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katameṣu dharmeṣu śikṣate?

bhagavān āha: evaṃ śikṣāmāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃścid dharme śikṣate. tat kasya hetoḥ? naite śāriputra dharmās tathā saṃvidyante yathā bālapṛthagjanānām abhiniveśaḥ.

śāriputra āha: kathaṃ bhagavann ete dharmāḥ saṃvidyante?

bhagavān āha: yathā na saṃvidyante tathā saṃvidyante, evam asaṃvidyamānās tenocyante 'vidyeti.

ity uṣmagatavikalpasaṃprayoge prathamo 'vidyāvikalpaḥ

śāriputra āha: kena kāraṇenocyate asaṃvidyamānā avidyeti.

bhagavān āha: rūpaṃ śāriputra na saṃvidyate, adhyātyaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, vedanā saṃjñā saṃskārā vijñānaṃ śāriputra na saṃvidyate, adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya, yāvat saptatriṃśadbodhipakṣā dharmā na saṃvidyante yāvad aṣṭādaśāveṇikabuddhadharmā na saṃvidyante, adhyātmaśūnyatām upādāya, bahirdhāśūnyatām upādāya, adhyātmabahirdhāśūnyatām upādāya, yāvad abhāvasvabhāvaśūnyatām upādāya.

iti tatraiva dvitīyo rūpādiskandhavikalpaḥ

tatra bālā avidyāyāṃ tṛṣṇāyāṃ cābhiniviṣṭāḥ, tair avidyāṃ tṛṣṇāṃ ca kalpitāṃ kalpayitvā avidyātṛṣṇābhyām abhiniviśya ubhābhyām antābhyāṃ saktās te ubhāv antau na jānanti na paśyanti, yathā dharmā na saṃvidyante, te tān dharmān kalpayitvā nāmarūpe abhiniviṣṭāḥ, yāvad buddhadharmeṣv (PvsP1-1: 189) abhiniviṣṭāḥ.

iti tatraiva tṛtīyo nāmarūpābhiniveśavikalpaḥ

te dharmeṣv abhiniviṣṭā asaṃvidyamānāv ubhāv antau kalpayanti kalpayitvā na jānanti na paśyanti, kiṃ na jānanti na paśyanti?

rūpaṃ na jānanti na paśyanti, vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānanti na paśyanti, yāvat skandhadhātvāyatanapratītyasamutpādaṃ na jānanti na paśyanti, yāvad aṣṭādaśāveṇikān buddhadharmān na jānanti na paśyanti, tena te bālā iti saṃkhyāṃ gacchanti.

iti tatraiva caturtho 'ntadvayasaktivikalpaḥ

te avidyātṛṣṇāpratyayaṃ na jānanti na paśyanti. kiṃ na jānanti na paśyanti? rūpaṃ saṃkliṣṭam iti na jānanti na paśyanti, evaṃ rūpaṃ vyavadānam iti na jānanti na paśyanti, vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ saṃkliṣṭam iti na jānanti na paśyanti, evaṃ vijñānaṃ vyavadānam iti na jānanti na paśyanti, te na niryāsyanti. kuto na niryāsyanti? kāmadhātor na niryāsyanti, rūpadhātor na niryāsyanti, ārūpyadhātor na niryāsyanti, śrāvakapratyekabuddhadharmebhyo na niryāsyanti.

iti tatraiva pañcamaḥ saṃkleśavyavadānājñānavikalpaḥ

te na śraddadhati. kim iti na śraddadhati? rūpaṃ rūpeṇa śūnyam iti na śraddadhati, yāvad bodhir bodhyātmanā śūnyeti na śraddadhati.

te na pratiṣṭhante. kim iti na pratiṣṭhante? dānapāramitāyāṃ na pratiṣṭhante, śīlapāramitāyāṃ na pratiṣṭhante, kṣāntipāramitāyāṃ na pratiṣṭhante, vīryapāramitāyāṃ na pratiṣṭhante, dhyānapāramitāyāṃ na pratiṣṭhante, prajñāpāramitāyāṃ na pratiṣṭhante, avinivartanīyabhūmau na pratiṣṭhante, yāvad buddhadharmeṣu na pratiṣṭhante, anena kāraṇena bālā ity ucyante.

te abhiniviṣṭāḥ. kim iti abhiniviṣṭāḥ? rūpavedanāsaṃjñāsaṃskāravijñāneṣv abhiniviṣṭāḥ, cakṣuṣi śrotre ghrāṇe jihvāyāṃ kāye manasy abhiniviṣṭāḥ, skandhadhātvāyataneṣv abhiniviṣṭāḥ, rāgadveṣamoheṣv abhiniviṣṭāḥ, dṛṣṭikṛteṣv abhiniviṣṭāḥ, yāvad bodhāv abhiniviṣṭāḥ.

śāriputra āha: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvākārajñatāyāṃ niryāsyati.

bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ (PvsP1-1: 190) prajñāpāramitāyāṃ na śikṣate, sarvākārajñatāyāṃ na niryāsyati.

śāriputra āha: kiṃ kāraṇaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate na niryāsyati sarvākārajñatāyām?

bhagavān āha: iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitām anupāyakuśalaḥ kalpayaty abhiniviśate, dhyānapāramitāṃ kalpayaty abhiniviśate, vīryapāramitāṃ kalpayaty abhiniviśate, kṣāntipāramitāṃ kalpayaty abhiniviśate, śīlapāramitāṃ kalpayaty abhiniviśate, dānapāramitāṃ kalpayaty abhiniviśate.

evam apramāṇadhyanārūpyasamāpattīḥ kalpayaty abhiniviśate, smṛtyupasthānaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān kalpayaty abhiniviśate, daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikānbuddhadharmān kalpayaty abhiniviśate, yāvat sarvadharmān sarvākārajñatāṃ kalpayaty abhiniviśate. anena śāriputra paryāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati.

śāriputra āha: evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati.

bhagavān āha: evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate na niryāsyati sarvākārajñatāyām.

iti tatraiva ṣaṣṭha āryamārgapratiṣṭhānavikalpaḥ

śāriputra āha: kathaṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate yathā śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyati?

bhagavān āha: yadā śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ nopalabhate na samanupaśyati.

evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyaty anupalambhayogena, evaṃ dhyānapāramitāṃ vīryapāramitāṃ kṣāntipāramitāṃ śīlapāramitāṃ dānapāramitāṃ nopalabhate na samanupaśyati, yāvad bodhiṃ sarvākārajñatāṃ nopalabhate na samanupaśyati.

evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyaty anupalambhayogena.

(PvsP1-1: 191)
iti tatraiva saptama upalambhavikalpaḥ

śāriputra āha: kasyānupalambhayogena?

bhagavān āha: ātmānaṃ śāriputra nopalabhate na samanupaśyati, atyantaviśuddhitām upādāya, evaṃ yāvat sarvākārajñatāṃ nopalabhate na samanupaśyaty atyantaviśuddhitām upādāya.

iti tatraivāṣṭama ātmādivikalpaḥ

anutpādaḥ śāriputrāprādurbhāvo 'nabhisaṃskāro viśuddhiḥ.

iti tatraiva navamo viśuddhyutpādādivikalpaḥ

iti prathamo grāhyavikalpaḥ

so 'nupāyakuśalo rūpaṃ kalpayaty abhiniviśate, yāvad vijñānaṃ kalpayaty abhiniviśate.

iti mūrdhagatavikalpasaṃprayoge prathamo rāśyarthavikalpaḥ

cakṣuḥ kalpayaty abhiniviśate, evaṃ yāvan manaḥ, rūpaṃ kalpayaty abhiniviśate, evaṃ yāvad dharmān.

iti tatraiva dvitīya āyadvārārthavikalpaḥ

cakṣūrūpacakṣurvijñānadhātūn kalpayaty abhiniviśate, evaṃ yāvan manodharmamanovijñānadhātūn.

iti tatraiva tṛtīyo gotrārthavikalpaḥ

avidyāṃ kalpayaty abhiniviśate, evaṃ yāvaj jarāmaraṇam.

iti tatraiva caturtha utpādārthavikalpaḥ

so 'dhyātmaśūnyatāṃ bahirdhāśūnyatāṃ adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ kalpayaty abhiniviśate.

iti tatraiva pañcamaḥ śūnyatārthavikalpaḥ

ṣaṭpāramitāḥ kalpayaty abhiniviśate.

iti tatraiva ṣaṣṭaḥ pāramitārthavikalpaḥ

saptatriṃśadbodhipakṣyān dharmān kalpayaty abhiniviśate.

iti tatraiva saptamo darśanamārgavikalpaḥ

sa dhyānābhijñāpramāṇārūpyasamāpattīḥ kalpayaty abhiniviśate.

iti tatraivāṣṭamo bhāvanāmārgavikalpaḥ

sa daśatathāgatabalāni yāvat sarvākārajñatāṃ kalpayaty (PvsP1-1: 192) abhiniviśate.

iti tatraiva navamaḥ śaikṣamārgavikalpaḥ

iti dvitīyo grāhyavikalpaḥ

ātmānaṃ śāriputra nopalabhate, evaṃ sattvaṃ jīvaṃ poṣaṃ puruṣaṃ pudgalaṃ manujaṃ mānavaṃ kārakaṃ vedakaṃ jānakaṃ paśyakaṃ nopalabhate. tat kasya hetoḥ? atyantatayā hy ātmā na vidyate nopalabhate.

iti kṣāntigatavikalpasaṃprayoge prathamaḥ svatantrātmakavikalpaḥ

rūpaṃ śāriputra nopalabhate, yāvad vijñānaṃ nopalabhate.

iti tatraiva dvitīya ekātmavikalpaḥ

cakṣuḥ śāriputra nopalabhate, evaṃ yāvan manaḥ, rūpaṃ nopalabhate, evaṃ yāvad buddhadharmān nopalabhate.

iti tatraiva tṛtīyaḥ kāraṇātmavikalpaḥ

cakṣūrūpacakṣurvijñānāni śāriputra nopalabhate, yāvan manodharmamanovijñānāni nopalabhate.

iti tatraiva caturtho draṣṭādyātmavikalpaḥ

pratītyasamutpādaṃ śāriputra nopalabhate, yāvad ārūpyadhātuṃ nopalabhate.

iti tatraiva pañcamaḥ saṃkleśādhārātmavikalpaḥ

prathamaṃ dhyānaṃ nopalabhate, yāvad ārūpyasamāpattīr nopalabhate.

iti tatraiva ṣaṣṭo vairāgyādhārātmavikalpaḥ

āryasatyāni nopalabhate.

iti tatraiva saptamo darśanādhārātmavikalpaḥ

aṣṭau vimokṣān navānupūrvavihārasamāpattīr nopalabhate.

iti tatraivāṣṭamo bhāvanādhārātmavikalpaḥ

daśabalāni nopalabhate, yāvat sarvākārajñatāṃ nopalabhate, kathaṃ nopalabhate? ātmatvena. tat kasya hetoḥ? ātmano 'tyantaviśuddhitām upādāya.

iti tatraiva navamaḥ kṛtārthatādhārātmavikalpaḥ

iti prathamo grāhakavikalpaḥ


(PvsP1-2: 1)
atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yo bhagavan pṛcchet kim ayaṃ māyāpuruṣaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyan niryāsyatīti, tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt, evaṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti, tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt, yāvat saptatriṃśadbodhipakṣeṣu dharmeṣu yāvat sarvākārajñatāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati, sarvākārajñatāṃ prāpsyatīti, tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt?

bhagavān āha: tena hi subhūte tvām evātra pratiprakṣyāmi, yathā te kṣamate tathā vyākuryāḥ, tat kiṃ manyase subhūte, anyad rūpam anyā māyā, anyā vedanā anyā saṃjñā anye saṃskārāḥ, anyad vijñānam anyā māyā?

subhūtir āha: no bhagavan.

ity agradharmagatavikalpasaṃprayoge prathamaḥ skandhaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac cakṣuḥ, anyā māyā anyac chrotraṃ ghrāṇaṃ jihvā kāyaḥ, anyā māyā anyan manaḥ, anyā māyā anyad rūpaṃ, anyā māyā anyaḥ śabdo gandho rasaḥ spraṣṭavyaḥ, anyā māyā anye dharmāḥ.

subhūtir āha: no bhagavan. iti tatraiva dvitīya āyatanaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac cakṣūrūpacakṣurvijñānaṃ, anyā māyā anyac chrotraśabdaśrotravijñanaṃ ghrāṇagandhaghrāṇavijñānaṃ, jihvārasajihvāvijñānaṃ, kāyaspraṣṭavyakāyavijñānaṃ, anyā māyā anyan manodharmamanovijñānam, anyā māyā anyaś cakṣuḥsaṃsparśaḥ, anyā māyā anyaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo (PvsP1_2: 2) jihvāsaṃsparśaḥ kāyasaṃsparśaḥ, anyā māyā anyo manaḥsaṃsparśaḥ.

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac cakṣuḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyac chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā? subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyaḥ pṛthivīdhātuḥ, anyā māyā anyo 'bdhātus tejodhātur vāyudhātur ākāśadhātuḥ, anyā māyā anyo vijñānadhātuḥ?

subhūtir āha: na bhagavann anyaḥ pṛthivīdhātur anyā māyā, pṛthivīdhātur eva māyā māyaiva pṛthivīdhātuḥ, na bhagavann anyo 'bdhātur anyā māyā, abdhātur eva māyā māyaivābdhātuḥ, na bhagavann anyas tejodhātur anyā māyā, tejodhātur eva māyā māyaiva tejodhātuḥ, na bhagavann anyo vāyudhātur anyā māyā, vāyudhātur eva māyā māyaiva vāyudhātuḥ, na bhagavann anya ākāśadhātur anyā māyā, ākāśadhātur eva māyā māyaiva ākāsadhātuḥ, na bhagavann anyo vijñānadhātur anyā māyā, vijñānadhātur eva māyā māyaiva vijñānadhātuḥ.

iti tatraiva tṛtīyo dhātuprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyaḥ pratītyasamutpādaḥ?

subhūtir āha: na bhagavann anyā avidyā anyā māyā, avidyaiva māyā māyaivāvidyā, na bhagavann anye saṃskārā anyā māyā, saṃskārā eva māyā māyaiva saṃskārāḥ, na bhagavann anyad vijñānam anyā māyā, vijñānam eva māyā māyaiva vijñānaṃ, na bhagavann anyaṃ nāmarūpam anyā māyā, nāmarūpam eva māyā māyaiva nāmarūpaṃ, na bhagavann anyat ṣaḍāyatanam anyā māyā, ṣaḍāyatanam eva māyā māyaiva ṣaḍāyatanaṃ, (PvsP1-2: 3) na bhagavann anyaḥ sparśo 'nyā māyā, sparśa eva māyā māyaiva sparśaḥ, na bhagavann anyā vedanā anyā māyā, vedanaiva māyā māyaiva vedanā, na bhagavann anyā tṛṣṇā anyā māyā, tṛṣṇaiva māyā māyaiva tṛṣṇā, na bhagavann anyad upādānam anyā māyā, upādānam eva māyā māyaiva upādānaṃ, na bhagavann anyo bhavo 'nyā māyā, bhava eva māyā māyaiva bhavaḥ, na bhagavann anyā jātir anyā māyā, jātir eva māyā māyaiva jātiḥ, na bhagavann anyaj jarāmaraṇam anyā māyā, jarāmaraṇam eva māyā māyaiva jarāmaraṇam.

iti tatraiva caturthaḥ pratītyasamutpādaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anye saptatriṃśadbodhipakṣā dharmāḥ?

subhūtir āha: no bhagavan.

iti tatraiva pañcamo vyavadānaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyā śūnyatā anyā māyā anyad ānimittam anyā māyā anyad apraṇihitam.
subhūtir āha: no bhagavan.

iti tatraiva ṣaṣṭho darśanamārgaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyā dhyānārūpyasamāpattayaḥ?

subhūtir āha: no bhagavan.

iti tatraiva saptamo bhāvanāmārgaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyāḥ sarvaśūnyatāḥ?

subhūtir āha: no bhagavan.

iti tatraivāṣṭamo viśeṣamārgaprajñaptivikalpaḥ

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyāni daśabalāni, anyā māyā anye 'ṣṭādaśāveṇikā buddhadharmāḥ?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, anyā māyā anyā bodhiḥ?

subhūtir āha: na bhagavann anyā māyā anyad rūpaṃ, rūpam eva bhagavan māyā māyaiva bhagavan rūpaṃ, na bhagavann anyā māyā anyā vedanā, vedanaiva bhagavan māyā māyaiva bhagavan vedanā, na bhagavann (PvsP1-2: 4) anyā māyā anyā saṃjñā, saṃjñaiva bhagavan māyā māyaiva bhagavan saṃjñā, na bhagavann anyā māyā anye saṃskāraḥ, saṃskārā eva bhagavan māyā māyaiva bhagavan saṃskārāḥ, na bhagavann anyā māyā anyad vijñānaṃ, vijñānam eva bhagavan māyā māyaiva bhagavan vijñānam.

na bhagavann anyac cakṣur anyā māyā, na bhagavann anyad rūpam anyā māyā, na bhagavann anyac cakṣurvijñānam anyā māyā, na bhagavann anyaś cakṣuḥsaṃsparśo 'nyā māyā, na bhagavann anyac cakṣuḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā anyā māyā.

na bhagavann anyac chrotraṃ ghrāṇaṃ jihvā kāyo 'nyā māyā, na bhagavann anyan mano 'nyā māyā, na bhagavann anye dharmā anyā māyā, na bhagavann anyan manovijñānam anyā māyā, na bhagavann anyo manaḥsaṃsparśo 'nyā māyā, na bhagavann anyan manaḥsaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā anyā māyā.

na bhagavann anyā māyā anye bodhipakṣyā dharmāḥ, bodhipakṣyā dharmā eva bhagavan māyā māyaiva bhagavan bodhipakṣyā dharmāḥ,

na bhagavann anyā māyā anye 'ṣṭādaśāveṇikā buddhadharmāḥ, aṣṭādaśāveṇikā buddhadharmā eva bhagavan māyā māyaiva bhagavann aṣṭādaśāveṇikā buddhadharmāḥ, na bhagavann anyā māyā anyā bodhiḥ, bodhir eva bhagavan māyā māyaiva bhagavan bodhiḥ.

bhagavān āha: tat kiṃ manyase subhūte, api nu māyāyā utpādo vā nirodho vā?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, māyāyāḥ saṃkleśo vā vyavadānaṃ vā?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, yasya notpādo na nirodho na saṃkleśo na vyavadānaṃ sa prajñāpāramitāyāṃ śikṣate? dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyāṃ śikṣate? apramāṇadhyānārūpyasamāpattiṣu śikṣate? saptatriṃśadbodhipakṣeṣu dharmeṣv abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu (PvsP1-2: 5) śikṣate? sarvajñatāyāṃ niryāsyati, yāvat sarvākārajñatām anuprāpsyati?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, atraiṣā saṃjñā samajñā prajñaptir vyavahāro bodhisattva iti. pañcasūpādānaskandheṣu?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, saṃjñā samajñā prajñaptir vyavahāramātreṇa pañcānām upādānaskandhānām utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā upalabhyate?

subhūtir āha: no bhagavan.

bhagavān āha: tat kiṃ manyase subhūte, yasya na saṃjñā na samajñā na prajñaptir na vyavahāro na nāma na nāmaprajñaptir na kāyo na kāyakarma na vāk na vākkarma na mano na manaskarma notpādo na nirodho na saṃkleśo na vyavadānam api nu sa prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati?

subhūtir āha: no bhagavan.

bhagavān āha: evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati, anupalambhayogena.

subhūtir āha: evaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇaiva śikṣitavyaṃ bhagavaty anuttarāyāṃ samyaksaṃbodhau, tat kasya hetoḥ? tathā hi bhagavan sa eva māyāpuruṣo veditavyaḥ, yad uta pañcopādānaskandhāḥ.

bhagavān āha: tat kiṃ manyase subhūte, api tv amī pañcopādānaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyanti?

subhūtir āha: no bhagavaṃs, tat kasya hetoḥ? tathā hi bhagavann abhāvasvabhāvāḥ pañcopādānaskandhāḥ. evaṃ svapnopamāḥ pañcaskandhāḥsvapnaś cābhāvasvabhāvo nopalabhyate, tathaiva pañcaskandhā abhāvasvabhāvatayā nopalabhyante.

bhagavān āha: tat kiṃ manyase subhūte pratiśrutkopamāḥ pañcaskandhāḥ, pratibhāsopamāḥ nirmitakopamāḥ pratibimbopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyanti?

(PvsP1-2: 6)
subhūtir āha: no bhagavaṃs, tat kasya hetoḥ? tathā hi bhagavann abhāvasvabhāvāpratiśrutkā, evaṃ pratibhāso nirmitakaṃ pratibimbaṃ tathaiva pañcaskandhā abhāvasvabhāvatayā nopalabhyante, tathā hi bhagavan māyopamaṃ rūpaṃ māyopamā vedanā māyopamā saṃjñā māyopamāḥ saṃskārā māyopamaṃ vijñānaṃ, yac ca vijñānaṃ tat ṣaḍindriyaṃ te pañcaskandhās te cādhyātmaśūnyatayā nopalabhyante, bahirdhāśūnyatayā nopalabhyante, adhyātmabahirdhāśūnyatayā nopalabhyante, yāvad abhāvasvabhāvaśūnyatayā nopalabhyante. saced evaṃ bhagavan bhāṣyamāṇo yo bodhisattvo mahāsattvo nāvalīyate na saṃlīyate na vipratisārī bhavati notrasyati na saṃtrasyati na saṃtrāsam āpadyate, veditavyam ayaṃ bhagavan niryāsyati sarvajñatāyāṃ niryāsyati mārgajñatāyāṃ sarvākārajñatām anuprāpsyati.

iti tatraiva navamo 'śaikṣamārgaprajñaptivikalpaḥ

iti dvitīyo grāhakavikalpaḥ.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mā khalu bhagavan navayānasaṃprasthito bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā avalīyeta saṃlīyeta vipratisārī bhavet, uttrasyet saṃtrasyet saṃtrāsam āpadyeta.

bhagavān āha: sacet subhūte navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo bhaven na ca kalyāṇamitrahastagato bhaved uttrasyet saṃtrasyet saṃtrāsam āpadyeta.

subhūtir āha: katamad bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ yatra caran bodhisattvo mahāsattvo nottrasyati na saṃtrasyati na saṃtrāsam āpadyate?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam anityam iti pratyavekṣate na copalabhate, vedanā sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate, saṃjñāsarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate, saṃskārāḥ sarvākārajñatāpratisaṃyuktena cittenānityā iti pratyavekṣate na copalabhate, vijñānaṃ sarvākārajñatāpratisaṃyuktena (PvsP1-2: 7) cittenānityam iti pratyavekṣate na copalabhate, idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ duḥkham iti pratyavekṣate na copalabhate, vedanā saṃjñā saṃskārāḥ, sarvākārajñatāpratisaṃyuktena cittena vijñānaṃ duḥkham iti pratyavekṣate na copalabhate.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ śūnyam iti pratyavekṣate na copalabhate, rūpam anātmeti rūpaṃ śāntam iti rūpaṃ viviktam iti rūpaṃ śūnyam iti rūpam ānimittam iti rūpam apraṇihitam iti pratyavekṣate na copalabhate, sarvākārajñatāpratisaṃyuktena cittena vedanā saṃjñā saṃskārāḥ, sarvākārajñatāpratisaṃyuktena cittena vijñānaṃ śūnyam iti pratyavekṣate na copalabhate, vijñānam anātmeti vijñānaṃ śāntam iti vijñānaṃ viviktam iti vijñānaṃ śūnyam iti vijñānam ānimittam iti vijñānam apraṇihitam iti pratyavekṣate na copalabhate, sarvākārajñatāpratisaṃyuktena cittena. idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair yān dharmadeśanāṅ karoty anupalambhayogena iyaṃ bodhisattvasya mahāsattvasya dānapāramitā, yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām aparāmarṣaṇatā iyaṃ bodhisattvasya mahāsattvasya śīlapāramitā, yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇāṃ kṣamaṇārocanapratyavekṣaṇatā, iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā, yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇāṃ anutsṛṣṭir, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitā, yā ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām anavakāśadānatā anyeṣām api vā kuśalānāṃ dharmāṇām iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā, evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nottrasyati na saṃtrasyati na saṃtrāsam āpadyate.

(PvsP1-2: 8)
punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratyavekṣate na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva rūpam, na vedanāśūnyatayā vedanā śūnyā vedanaiva śūnyatā śūnyataiva vedanā, na saṃjñāśūnyatayā saṃjñā śūnyā saṃjñaiva śūnyatā śūnyataiva saṃjñā, na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ, na vijñānaśūnyatayā vijñānaṃ śūnyaṃ vijñānam eva śūnyatā śūnyataiva vijñānam.

evaṃ na cakṣuḥśūnyatayā cakṣuḥ śūnyaṃ cakṣur eva śūnyatā śūnyataiva cakṣuḥ, na śrotraśūnyatayā śrotraṃ śūnyaṃ śrotram eva śūnyatā śūnyataiva śrotraṃ, na ghrāṇaśūnyatayā ghrāṇaṃ śūnyaṃ ghrāṇam eva śūnyatāśūnyataiva ghrāṇaṃ, na jihvāśūnyatayā jihvā śūnyā jihvaiva śūnyatāśūnyataiva jihvā, na kāyaśūnyatayā kāyaḥ śūnyaḥ kāya eva śūnyatāśūnyataiva kāyaḥ, na manaḥśūnyatayā manaḥ śūnyaṃ mana eva śūnyatāśūnyataiva manaḥ.

evaṃ na rūpaśūnyatayā rūpaṃ śūnyaṃ rūpam eva śūnyatā śūnyataiva rūpaṃ, na śabdaśūnyatayā śabdaḥ śūnyaḥ śabda eva śūnyatā śūnyataiva śabdaḥ, na gandhaśūnyatayā gandhaḥ śūnyaḥ gandha eva śūnyatā śūnyataiva gandhaḥ, na rasaśūnyatayā rasaḥ śūnyaḥ rasa eva śūnyatā śūnyataiva rasaḥ, na spraṣṭavyaśūnyatayā spraṣṭavyaṃ śūnyaṃ spraṣṭavyam eva śūnyatā śūnyataiva spraṣṭavyaṃ, na dharmaśūnyatayā dharmāḥ śūnyāḥdharmā eva śūnyatā śūnyataiva dharmāḥ.

evaṃ na cakṣurvijñānaśūnyatayā cakṣurvijñānaṃ śūnyaṃ cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānaṃ, na śrotravijñānaśūnyatayā śrotravijñānaṃ śūnyaṃ śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānaṃ, na ghrāṇavijñānaśūnyatayā ghrāṇavijñānaṃ śūnyaṃ ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānaṃ, na jihvāvijñānaśūnyatayā jihvāvijñānaṃ śūnyaṃ jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānaṃ, na kāyavijñānaśūnyatayā kāyavijñānaṃ śūnyaṃ kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānaṃ, na manovijñānaśūnyatayā manovijñānaṃ śūnyaṃ manovijñānam eva śūnyatā śūnyataiva manovijñānam.

evaṃ na cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśaśūnyatayā śūnyaś cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ, evaṃ na śrotraghrāṇajihvākāyāḥ, na manaḥsaṃsparśo manaḥsaṃsparśaśūnyatayā śūnyo (PvsP1-2: 9) manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ.

evaṃ na cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ cakṣuḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedayitaṃ, na śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitaśūnyatayāśūnyaṃ śrotrasaṃsparśapratyayavedayitam eva śūnyatā śūnyataivaśrotrasaṃsparśapratyayavedayitaṃ, na ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaśūnyatayāśūnyaṃ ghrāṇasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva ghrāṇasaṃsparśapratyayavedayitaṃ, na jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ jihvāsaṃsparśapratyayavedayitam eva śūnyatā, śūnyataiva jihvāsaṃsparśapratyayavedayitam, na kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ kāyasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva kāyasaṃsparśapratyayavedayitaṃ, na manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitaśūnyatayā śūnyaṃ manaḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedayitam.

na smṛtyupasthānaśūnyatayā smṛtyupasthānāni śūnyāni smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni, na mārgaśūnyatayā mārgaḥ śūnyo mārga eva śūnyatā śūnyataiva mārgaḥ, na balavaiśāradyāveṇikabuddhadharmaśūnyatayā buddhadharmāḥ śūnyā buddhadharmā eva śūnyatā śūnyataiva buddhadharmāḥ. iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajnāpāramitāyāṃ caran nottrasyati na saṃtrasyati na saṃtrāsam āpadyate.

ity upāyakauśalaṃ prathamaḥ saṃparigrahaḥ

subhūtir āha: katamāni bhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yaiḥ parigṛhīta imaṃ prajnāpāramitānirdeśaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya rūpam anityam iti dharmaṃ deśayanti tac cānupalambhayogena, (PvsP1-2: 10) tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, vedanā saṃjñā saṃskārā, vijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny asya rūpaṃ duḥkham iti dharmaṃ deśayanti, rūpam anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, vedanā saṃjñāsaṃskārāḥ, yāny asya vijñānaṃ duḥkham iti dharmaṃ deśayanti vijñānam anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny asya cakṣur anityam iti dharmaṃ deśayanti duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityam iti dharmaṃ deśayanti duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ, amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kalyāṇamitrāṇi yāny asya rūpam anityam iti dharmaṃ deśayanti duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, (PvsP1-2: 11) anyatra sarvākārajñatāyāḥ, evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmā anityā iti dharmaṃ deśayanti, duḥkhā iti anātmāna iti śāntā iti viviktā iti śūnyā iti ānimittā iti apraṇihitā iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāny asya cakṣurvijñānaṃ cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti, duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ.

evaṃ śrotravijñānaṃ śrotrasaṃsparśaḥ śrotrasaṃsparśapratyayavedayitaṃ, ghrāṇavijñānaṃ ghrāṇasaṃsparśo ghrāṇasaṃsparśapratyayavedayitaṃ, jihvāvijñānaṃ jihvāsaṃsparśo jihvāsaṃsparśapratyayavedayitaṃ, kāyavijñānaṃ kāyasaṃsparśaḥ kāyasaṃsparśapratyayavedayitaṃ, manovijñānaṃ manaḥsaṃsparśo manaḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti, duḥkham iti anātmeti śāntam iti viviktam iti śūnyam iti ānimittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. imāni subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kalyāṇamitrāṇi.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kalyāṇamitrāṇi yāny asya smṛtyupasthānāny anityānīti dharmaṃ deśayanti, duḥkhānīti anātmānīti śāntānīti viviktānīti śūnyānīti ānimittānīti apraṇihitānīti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ.

evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgamārgo 'nitya iti dharmaṃ deśayanti, duḥkha iti anātmeti śānta iti vivikta iti śūnya iti ānimitta iti apraṇihita iti dharmaṃ deśayanti tac (PvsP1-2: 12) cānupalambhayogena, tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ.

evam apramāṇadhyānārūpyasamāpattayo 'bhijñā anityā iti duḥkhā iti anātmāna iti śāntā iti viviktā iti śūnyā iti ānimittā iti apraṇihitā iti dharmaṃ deśayanti, tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ.

evaṃ vaiśāradyāni pratisaṃvido daśatathāgatabalāni aṣṭādaśāveṇikā buddhadharmā apy anityā iti dharmaṃ deśayanti, duḥkhā iti anātmāna iti śāntā iti viviktā iti śūnyā iti ānimittā iti apraṇihitā iti dharmaṃ deśayanti tac cānupalambhayogena, tāni ca kuśalamūlani na śrāvakapratyekabuddhabhūmau pariṇāmayanti, anyatra sarvākārajñatāyāḥ. imāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi, yaiḥ parigṛhīta imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsam āpadyate.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām anupāyakuśalo bhaviṣyati pāpamitrahastagataś ca bhaviṣyati, ya imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasiṣyati saṃtrasiṣyati saṃtrāsam āpatsyate?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo 'pagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ prajñāpāramitāṃ bhāvayati upalabhate, tayā ca prajñāpāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikārair dhyānapāramitāṃ bhāvayati upalabhate, tayā ca dhyānapāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikārair vīryapāramitāṃ bhāvayati upalabhate, tayā ca vīryapāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ kṣāntipāramitāṃ bhāvayati upalabhate, tayā ca kṣāntipāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlapāramitāṃ bhāvayati upalabhate, tayā ca śīlapāramitayā manyate, apagatasarvākārajñatāpratisaṃyuktair manasikārair dānapāramitāṃ bhāvayati upalabhate, tayā ca dānapāramitayā manyate.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (PvsP1-2: 13) carann apagatasarvākārajñatāpratisaṃyuktair manasikārai rūpam adhyātmaśūnyam iti manasikaroti, rūpaṃ bahirdhāśūnyam iti manasikaroti, rūpam adhyātmabahirdhāśūnyam iti manasikaroti, yāvad rūpam abhāvasvabhāvaśūnyam iti manasikaroti, evam apagatasarvākārajñatāpratisaṃyuktair manasikārair vedanā saṃjñā saṃskārā vijñānam adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, apagatasarvākārajñatāpratisaṃyuktair manasikārais tāṃ cādhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām upalabhate tābhiś ca śūnyatābhir manyate upalambhayogena.

cakṣur adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūnyatā upalabhate tayā ca manyate upalambhayogena, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'dhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūnyatā upalabhate tayā ca manyate upalambhayogena. evaṃ rūpaśabdhagandharasaspraṣṭavyadharmeṣu karttavyaṃ, yāvac cakṣurvijñānaṃśrotraghrāṇajihvākāyamanovijñānaṃ, evaṃ cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ, cakṣuḥsaṃsparśapratyayavedayitam adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūnyatā upalabhate tayā ca manyate upalambhayogena.

evam avidyā yāvaj jarāmaraṇam adhyātmaśūnyam iti manasikaroti, bahirdhāśūnyam iti manasikaroti, adhyātmabahirdhāśūnyam iti manasikaroti, yāvad abhāvasvabhāvaśūnyam iti manasikaroti, tāś ca śūanyatā upalabhate, tebhir manyate upalambhayogena.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ (PvsP1-2: 14) carann apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ smṛtyupasthānāni bhāvayati tāni ca smṛtyupasthānāni upalabhate taiś ca manyate upalambhayogena, evaṃ samyakprahāṇāni ṛddhipādānīndriyāṇi balāni bodhyaṅgāni mārgān apramāṇāni dhyānāni ārūpyasamāpattīḥ, abhijñāḥ pratisaṃvido daśatathāgatabalāni vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān bhāvayati tāṃś ca buddhadharmān upalabhate taiś ca manyate upalambhayogena. evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśala imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati saṃtrasyati saṃtrāsam āpadyate.

subhūtir āha: kathaṃ bhagavan bodhisattvo mahāsattvaḥ pāpamitraparigṛhīto bhavati, yena pāpamitraparigraheṇemaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati saṃtrasyati saṃtrāsam āpadyate?

bhagavān āha: iha subhūte bodhisattvasya mahāsattvasya yaḥ prajñāpāramitāyā vivecayati, dhyānapāramitāyā vīryapāramitāyāḥ kṣāntipāramitāyāḥ śīlapāramitāyā dānapāramitāyā vivecayati, nātra śikṣitavyam iti naitat tathāgatenārhatā samyaksaṃbuddhena bhāṣitam iti kavikṛtāny etāni kāvyāni naitāni śrotavyāni nodgrahītavyāni na paryavāptavyāni na dhārayitavyāni na vācayitavyāni na manasikartavyāni nāpi parebhyo deśayitavyāni, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ yo 'sya na mārakarmāṇy upadiśati, na māradoṣān ācaṣṭe, iti hi māraḥ pāpīyān buddhaveṣeṇa vivecayati bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ bravīti: kiṃ te kulaputra prajñāpāramitayā bhāvitayā? kiṃ te dhyānapāramitayā bhāvitayā? kiṃ te vīryapāramitayā bhāvitayā? kiṃ te kṣāntipāramitayā bhāvitayā? kiṃ te śīlapāramitayā bhāvitayā? kiṃ te dānapāramitayā bhāvitayā? idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇa śrāvakabhūmipratisaṃyuktāni sūtrāṇi geyaṃ vyākaraṇaṃ gāthodānaṃ nidānam itivṛttakaṃ jātakāni vaipulyam adbhutadharmāvadānopadeśam upadekṣyati prakāśayiṣyati vibhajiṣyati uttānīkariṣyati saṃprakāśayiṣyati, imāny evaṃrūpāṇi (PvsP1-2: 15) mārakarmāṇi cākhyātāni nāvabodhayati, idam api subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ vakṣyati; na te kulaputra kiṃcid bodhicittaṃ nāpi tvam avinivartanīyo nāpi tvaṃ śakṣyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ, ya imāny evaṃrūpāṇi mārakarmāṇy ākhyātāni nāvabodhayati, idam api subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati; cakṣuḥ kulaputra śūnyam ātmanā cātmīyena ca, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ śūnyam ātmanā cātmīyena ca, rūpaṃ śūnyam ātmanā cātmīyena ca, evaṃ śabdo gandho rasaḥ spraṣṭavyāni dharmāḥ śūnyā ātmanā cātmīyena ca, cakṣurvijñānaṃ śūnyam ātmanā cātmīyena ca, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ śūnyam ātmanā cātmīyena ca, cakṣuḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca, cakṣuḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca, evaṃ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca, dānapāramitā śūnyā ātmanā cātmīyena ca, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā śūnyā ātmanā cātmīyena ca, smṛtyupasthānāni śūnyāni ātmanā cātmīyena ca, evaṃ samyakprahāṇāni ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā yāvad āveṇikā buddhadharmāḥ śūnyā ātmanā cātmīyenaca, kiṃ kariṣyasy anuttarāṃ samyaksaṃbodhim abhisaṃbudhya ya imāny evaṃrūpāṇi mārakarmāṇi nācaṣṭe nopadiśati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvaṃ pratyekabuddhaveṣeṇopasaṃkramyaivaṃ vakṣyati; śūnyā kulaputra pūrvā dig buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ, evaṃ samantād daśa diśaḥ śūnyā (PvsP1-2: 16) buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ, ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyanti, imāni subhūte bodhisattvasya mahāsattvasya pāpamitrāṇi veditavyāni.

punar aparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vivekṣya śrāvakapratyekabuddhapratisaṃyuktair manasikārair anuśāsiṣyati avavadiṣyati, ya idam evaṃrūpaṃ mārakarma nopadekṣyati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte māraḥ pāpīyān upādhyāyācāryaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ bodhisattvacaryāyā vivecayiṣyati sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vivecayiṣyati, smṛtyupasthāneṣu niyojayiṣyati samyakprahāṇeṣu ṛddhipādeṣu indriyeṣu baleṣu bodhyaṅgeṣu mārge niyojayiṣyati śūnyatāyām ānimitte 'praṇihite niyojayiṣyati, imāny evaṃrūpān dharmān sākṣātkṛtvā śrāvakabhūmiṃ sākṣātkuruṣva, kiṃ te kariṣyaty anuttarāṃ samyaksaṃbodhiṃ ya imāny evaṃrūpāṇi mārakarmāṇi nācaṣṭe nopadiśati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte māraḥ pāpīyān mātāpitṛveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vakṣyati; ehi tvaṃ kulaputra srotaāpattiphalasākṣātkriyāyai yogam āpadyasva sakṛdāgāmiphalasākṣātkriyāyai anāgāmiphalasākṣātkriyāyai arhattvaphalasākṣātkriyāyai yogam āpadyasva kiṃ te 'nuttarayā samyaksaṃbodhyā abhisaṃbuddhayā yasyāḥ kṛtaśo 'saṃkhyeyān aprameyān kalpān saṃsāre saṃsaratā hastacchedāḥ pādacchedāś cānubhavitavyāḥ, ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati, idaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya rūpam anityam iti deśayiṣyaty upalambhayogena, rūpaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam ānimittam apraṇihitam iti deśayiṣyaty upalambhayogena, vedanā saṃjñā saṃskārā vijñānam anityam (PvsP1-2: 17) iti deśayiṣyaty upalambhayogena, vijnānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam ānimittam apraṇihitam iti deśayiṣyaty upalambhayogena, cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam ānimittam apraṇihitam iti deśayiṣyaty upalambhayogena, evaṃ yāvat smṛtyupasthānāny anityāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāni ānimittāni apraṇihitānīti deśayiṣyaty upalambhayogena, evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni mārgo 'nityo duḥkho 'nātmakaḥ śānto viviktaḥ śūnya ānimitto 'praṇihita iti deśayiṣyaty upalambhayogena, yāvad buddhadharmā api anityā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā ānimittā apraṇihitā iti deśayiṣyaty upalambhayogena, ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati, idam api subhūte bodhisattvasya mahāsattvasya pāpamitraṃ veditavyaṃ viditvā ca parivarjayitavyam.

iti kalyāṇamitradvitīyasaṃparigrahaḥ

ity uktaṃ nirvedhāṅgaṃ caturvidham

subhūtir āha: bodhisattvo bodhisattva iti bhagavann ucyate, bodhisattva iti bhagavan kaḥ padārthaḥ?

bhagavān āha: apadārthaḥ subhūte bodhisattvapadārthaḥ. tat kasya hetoḥ? na hi subhūte bodher utpādo 'stitā vā nāstitā vā vidyate vopalabhyate, tasmād apadārthaḥ subhūte bodhisattvapadārthaḥ.

iti gotrasvarūpam

tadyathāpi nāma subhūte ākāśe śakuneḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte svapnasya padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte marīcyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, evaṃ pratiśrutkāyāḥ pratibhāsasya pratibiṃbasya gandharvanagarasya nirmitasyapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate.

(PvsP1-2: 18)

ity uṣmagatādhāraḥ

tadyathāpi nāma subhūte bhūtakoṭyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte tathatāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate, evam avitathatāyā ananyatathatāyā dharmatāyā dharmadhātor dharmasthititāyā dharmaniyāmatāyāḥ satyatāyāḥ padaṃ na vidyate nopalabhyate, evam eva bodhisattvasya padārtho na vidyate nopalabhyate.

iti mūrdhagatādhāraḥ

tadyathāpi nāma subhūte māyāpuruṣasya rūpasya padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ vedanā saṃjñā saṃskārāḥ,

tadyathāpi nāma subhūte māyāpuruṣasya vijñānasya padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāpuruṣasya cakṣuṣaḥ padārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ śrotraghrāṇajihvākāyāḥ,

tadyathāpi nāma subhūte māyāpuruṣasya manasaḥ padārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāpuruṣasya rūpaśabdagandharasaspraṣṭavyadharmāṇāṃ padārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāpuruṣasya cakṣurūpacakṣurvijñānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ śrotraśabdaśrotravijñānaghrāṇagandhaghrāṇavijñānajihvārasajihvāvijñānakāyaspraṣṭavyakāyavijñānapadārthaḥ, (PvsP1-2: 19)

tadyathā 'pi nāma subhūte māyāpuruṣasya manodharmamanovijñānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti kṣāntigatādhāraḥ

tadyathāpi nāma subhūte māyāpuruṣasya adhyātmaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāpuruṣasya bahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāpuruṣasya adhyātmabahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, yāvad vistareṇa,

tadyathāpi nāma subhūte māyāpuruṣasya abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte māyāpuruṣasya pāramitāsu smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgeṣv apramāṇeṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu skandheṣu dhātuṣu āyataneṣu pratītyasamutpādeṣu dhyānārūpyasamāpattyabhijñāsu carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

ity agradharmagatādhāraḥ

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya rūpapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya (PvsP1-2: 20) mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya vedanā saṃjñā saṃskārā vijñānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya cakṣuḥpadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya śrotraghrāṇajihvākāyamanaḥpadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya sarvabodhipakṣyadharmabalavaiśāradyāveṇikabuddhadharmeṣu carato bodhisattvapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte asaṃskṛtadhātau saṃskṛtadhātupadaṃ na vidyate nopalabhyate, saṃskṛtadhātāv asaṃskṛtadhātupadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajnāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti darśanamārgādhāraḥ

tadyathāpi nāma subhūte anutpādapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajnāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

(PvsP1-2: 21)
tadyathāpi nāma subhūte anirodhānabhisaṃskārāprādurbhāvānupalambhāsaṃkleśapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte avyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

tat kasya hetoḥ? rūpasya subhūte utpādapadārtho na vidyate nopalabhyate, vedanāsaṃjñāsaṃskārāṇāṃ, vijñānasya subhūte utpādapadārtho na vidyate nopalabhyate.

tat kasya hetoḥ? rūpasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate, vedanāsaṃjñāsaṃskārāṇāṃ vijñānasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate.

tat kasya hetoḥ? rūpasya subhūte vyavadānapadārtho na vidyate nopalabhyate, vedanāsaṃjñāsaṃskārāṇāṃ vijñānasya subhūte vyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

tadyathāpi nāma subhūte vyastasamastānāṃ skandhānāṃ dhātūnām āyatanānāṃ pratyītyasamutpādasya utpādapadārtho na vidyate nopalabhyate, yāvat skandhadhātvāyatanapratītyasamutpādeṣu vyavadānapadārtho na vidyate nopalabhyate, evaṃ saptatriṃśad bodhipakṣyadharmā pramāṇadhyānārūpyasamāpattyabhijñāpratisaṃviddaśabalavaiśāradyāveṇikabuddhadharmāṇām utpādapadārtho na vidyate nopalabhyate, evaṃ yāvad vyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte āveṇikānāṃ buddhadharmāṇāṃ yāvat saṃkleśavyavadānapadārtho na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

(PvsP1-2: 22)
tadyathāpi nāma subhūte rūpasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ,

tadyathāpi nāma subhūte vijñānasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣv atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte smṛtyupasthānām atyantaviśuddhatvānnimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattyabhijñāpratisaṃviddaśabalavaiśāradyāveṇikabuddhadharmāṇām atyantaviśuddhatvān nimittapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate,

tadyathāpi nāma subhūte ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakānāṃ viśuddhau padaṃ na vidyate nopalabhyate, ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāsattām upādāya, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti bhāvanāmārgādhāraḥ

tadyathāpi nāma subhūte ādityasyodāgacchataḥ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti pratipakṣādhāraḥ
tadyathāpi nāma subhūte kalpoddāhe vartamāne sarvasaṃskāre (PvsP1-2: 23) padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti vipakṣaprahānādhāraḥ

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya śīle dauḥśīlyapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya samādhau vikṣepapadaṃ na vidyate nopalabhyate, tathāgataprajñāyāṃ dauṣprajñapadaṃ na vidyate nopalabhyate, tathāgatavimuktāv avimuktipadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasyavimuktijñānadarśane vimuktijñānadarśanapadaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti pratipakṣavipakṣavikalpaprahāṇādhāraḥ

tadyathāpi nāma subhūte sūryacandramasoḥ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti prajñākaruṇādhāraḥ

tadyathāpi nāma subhūte śrāvakapratyekabuddhagrahanakṣatramaṇiratnajyotiṣāṃ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

ity asādhāraṇaguṇādhāraḥ

tadyathāpi nāma subhūte cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratīnāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmapārṣadyānāṃ devānāṃ brahmapurohitānāṃ devānāṃ mahābrahmaṇāṃ (PvsP1-2: 24) devānāṃ yāvad akaniṣṭhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate.

iti parārthānukramādhāraḥ

tadyathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya prabhāyāḥ padaṃ na vidyate nopalabhyate, evam eva subhūate bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate. tat kasya hetoḥ? tathā hi subhūte yayā bodhyā bodhisattvapadārthaḥ yaś ca bodhisattvapadārthaḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpino 'nidarśanā apratighā ekalakṣaṇā yadutālakṣaṇāḥ, sarvadharmāṇāṃ hi subhūte bodhisattvena mahāsattvena asaktatāyām asadbhūtatāyāṃ śikṣitavyaṃ, akalpanatām akalpanatāṃ copādāya, sarvadharmāś ca subhūte bodhisattvena mahāsattvenāvaboddhavyāḥ.

ity anābhoge pravṛttajñānādhāraḥ

ity uktaḥ pratipattyādhāraḥ

subhūtir āha: katame bhagavan sarvadharmāḥ? kathaṃ bhagavan bodhisattvena mahāsattvena sarvadharmāṇām asadbhūtatāyāṃ śikṣitavyam? kathaṃ bhagavan bodhisattvena mahāsattvena sarvadharmā avaboddhavyāḥ?

bhagavān āha: sarvadharmā ucyante kuśalāś cākuśalāś ca vyākṛtāś cāvyākṛtāś ca laukikāś ca lokottarāś ca sāsravāś cānāsravāś ca saṃskṛtāś cāsaṃskṛtāś ca sādhāraṇāś cāsādhāraṇāś ca, imam ucyante subhūte sarvadharmā yatra bodhisattvena mahāsattvenāsadbhūtatāyāṃ śikṣitavyaṃ, ime subhūte bodhisattvena mahāsattvena sarvadharmā avaboddhavyāḥ.

ity ālambanasvarūpam

subhūtir āha: katame bhagavan kuśalā laukikā dharmāḥ.

bhagavān āha: kuśalā laukikā dharmā ucyante, mātreyatā pitreyatā śrāmaṇyatā brāhmaṇyatā kule jyeṣṭhāpacāyitā, dānam ayaṃ puṇyakriyāvastu śīlam ayaṃ puṇyakriyāvastu, bhāvanām ayaṃ puṇyakriyāvastu, vaiyāvṛtyasahagatam upāyakauśalaṃ, daśakuśalāḥ karmapathāḥ, laukikyo navasaṃjñā, ādhmātakasaṃjñā vipaḍumakasaṃjñā vipūyakasaṃjñā vilohitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā (PvsP1-2: 25) asthisaṃjñā vidagdhakasaṃjñā, laukikāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, laukikyaḥ pañcābhijñāḥ, laukikyo daśānusmṛtayaḥ, yad uta buddhānusmṛtir dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtiḥ tyāgānusmṛtir devatānusmṛtir ānāpānānusmṛtir maraṇānusmṛtiḥ kāyagatānusmṛtir udvegānusmṛtiḥ, ima ucyante kuśalā laukikādharmāḥ

subhūtir āha: katame bhagavan laukikā akuśalā dharmāḥ?

bhagavān āha: prāṇātipāto 'dattādānaṃ kāmamithyācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpo 'bhidhyā vyāpādo mithyādarśanaṃ daśākuśalāḥ karmapathāḥ, krodhopanāhau mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno mithyāmānaḥ, ima ucyante laukikā akuśalā dharmāḥ

subhūtir āha: katame bhagavann avyākṛtā dharmāḥ?

bhagavān āha: avyākṛtaṃ kāyakarma, avyākṛtaṃ vākkarma, avyākṛtaṃ manaḥkarma, avyākṛtāni catvāri mahābhūtāni, avyākṛtāni pañcendriyāṇi, avyākṛtāni ṣaḍ āyatanāni, avyākṛtāni arūpyāṇi skandhadhātvāyatanāni, avyākṛtā vipākāḥ, sarva ima ucyante avyākṛtādharmāḥ

subhūtir āha: katame bhagavan laukikāḥ kuśalā dharmāḥ?

bhagavān āha: pañca skandhā dvādaśāyatanāny aṣṭādaśa dhātavo daśa kuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ ye cānye laukikā dharmāḥ, ima ucyante laukikāḥ kuśalā dharmāḥ

subhūtir āha: katame bhagavan lokottarāḥ kuśalā dharmāḥ?

bhagavān āha: catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgaḥ, śūnyatāvimokṣamukham ānimittavimokṣamukham apraṇihitavimokṣamukham, anājñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ, savitarkaḥ savicāraḥ samādhiḥ, avitarkaḥ savicāraḥ samādhiḥ, avitarko 'vicāraḥ samādhiḥ, vidyāvimuktiḥ smṛtiḥ saṃprajanyaṃ yoniśomanaskāraḥ, aṣṭau vimokṣāḥ katame aṣṭau? rūpī rūpāṇi paśyati, (PvsP1-2: 26) ayaṃ prathamo vimokṣaḥ, adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati, ayaṃ dvitīyo vimokṣaḥ, śubhatāyām adhimukto bhavati, ayaṃ tṛtīyo vimokṣaḥ, sarvaśo rūpasaṃjñānāṃ samatikramāt, pratighasaṃjñānām astaṅgamāt, nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati, ayaṃ caturtho vimokṣaḥ, sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati, ayaṃ pañcamo vimokṣaḥ, sarvaśo vijñānānantyāyatanasamatikramāt, nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati, ayaṃ ṣaṣṭho vimokṣaḥ, sarvaśa ākiñcanyāyatanasamatikramāt, naiva saṃjñānāsaṃjñāyatanam upasaṃpadya viharati, ayaṃ saptamo vimokṣaḥ, sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati, ayam aṣṭam vimokṣaḥ, ima aṣṭau vimokṣāḥ.

navānupūrvavihārasamāpattayaḥ, catvāri dhyānāni, viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ saṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati, prīter virāgād upekṣakaś ca viharati smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayate yat tadāryā ācakṣate upekṣakaḥ smṛtimāṃś casukhavihārīti tṛtīyaṃ dhyānam upasaṃpadya viharati, sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati, sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamān nānātvasaṃjñānām amanasikārād anantam ākāśamiti ākāśānantyāyatanam upasaṃpadya viharati, sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati, sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati, sa sarvaśa ākiñcanyāyatanasamatikramān naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati, sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati, etā navānupūrvavihārasamāpattayaḥ.

(PvsP1-2: 27)
adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ, aṣṭādaśāveṇikā buddhadharmāḥ, ima ucyante lokottarāḥ kuśaladharmāḥ.

subhūtir āha: katame bhagavan sāsravā dharmāḥ?

bhagavān āha: pañca skandhā dvādaśāyatanāny aṣṭādaśa dhātavaś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ, ima ucyante sāsravā dharmāḥ.

subhūtir āha: katame bhagavan anāsravā dharmāḥ?

bhagavān āha: catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭāṅgo mārgo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido yāvad aṣṭādaśāveṇikā buddhadharmāḥ, ima ucyante anāsravādharmāḥ.

subhūtir āha: katame bhagavan saṃskṛtā dharmāḥ?

bhagavān āha: kāmadhātū rūpadhātur ārūpyadhātur ye 'py anye kecit traidhātukaparyāpannā dharmāḥ, saptatriṃśad bodhipakṣādayo dharmāḥ, ima ucyante saṃskṛtā dharmāḥ.

subhūtir āha: katame bhagavann asaṃskṛtā dharmāḥ?

bhagavān āha: yeṣāṃ dharmāṇāṃ notpādo na nirodho nānyathātvaṃ prajñāyate rāgakṣayo doṣakṣayo mohakṣayaś ca, tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ, ima ucyante asaṃskṛtā dharmāḥ.

subhūtir āha: katame bhagavan sādhāraṇā dharmāḥ?

bhagavān āha: catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ, ima ucyante sādhāraṇā dharmāḥ.

subhūtir āha: katame bhagavann asādhāraṇā dharmāḥ?

bhagavān āha: saptatriṃśad bodhipakṣadharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā buddhadharmāḥ, ima ucyante asādhāraṇā dharmāḥ.

tatra bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu na saktiḥ kāryā, advayayogena ca sarvadharmā avaboddhavyāḥ, avakalpanatām anavakalpanatāṃ copādāya.

(PvsP1-2: 28)
ity uktaṃ pratipattyālambanam

subhūtir āha: yad ucyate bhagavan bodhisattvo mahāsattva iti, kena kāraṇena bhagavan bodhisattvo mahāsattva ity ucyate? bhagavān āha: iha subhūte mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati, tena kāraṇena subhūte bodhisattvo mahāsattva ity ucyate.

subhūtir āha: katame bhagavan mahāsattvarāśir mahāsattvanikāyaḥ yasya bodhisattvo mahāsattvo 'gratāṃ kārayiṣyati?

bhagavān āha: mahāsattvarāśir mahāsattvanikāya iti subhūte ucyate yad uta gotrabhūmir aṣṭamakabhūmiḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaḥ prathamacittotpādam upādāya yāvad avinivartanīya iti, ayaṃ sa mahān sattvarāśiḥ mahāsattvanikāyaḥ, asya bodhisattvo mahāsattvo 'gratāṃ kārayiṣyati, tatra subhūte bodhisattvena mahāsattvena vajropamaṃ cittam utpādya mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāḥ kārayitavyāḥ.

subhūtir āha: katamo bhagavan vajropamaś cittotpādaḥ?

bhagavān āha: iha subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati, aparimite mayā saṃsāre sannāhaṃ sannahya sarvasvaparityāginā bhavitavyaṃ, sarvasattvānām antike mayā samacittatā utpādayitavyā, sarvasattvā mayā tribhir yānaiḥ parinirvāpayitavyāḥ, sarvasattvān api mayā parinirvāpya na kaścit sattvaḥ parinirvāpito bhavati. tat kasya hetoḥ? anutpādo mayā sarvadharmāṇām avaboddhavyaḥ, avyavakīrṇena mayā sarvākārajñatācittena ṣaṭsu pāramitāsu caritavyaṃ, sarvatrānugatāyāṃ sarvadharmaprativedhapariniṣpattyāṃ mayā śikṣitavyam, ekatayābhinirhāro mayā sarvadharmāṇāṃ pratiboddhavyaḥ, yāvat pāramitābhinirhāraprativedhāya mayā sarvadharmāṇāṃ śikṣitavyaṃ, saptatriṃśad bodhipakṣadharmābhinirhāraprativedhāya mayā dharmāṇāṃ śikṣitavyaṃ, apramāṇadhyānārūpyābhijñājñānābhinirhāraprativedhāya mayā dharmāṇāṃ śikṣitavyaṃ, daśabalavaiśāradyāveṇikabuddhadharmābhinirhāraprativedhāya mayā dharmāṇāṃ śikṣitavyaṃ, ayaṃ subhūte bodhisattvasya mahāsattvasya vajropamaś cittotpādo yatra pratiṣṭhito bodhisattvo mahāsattvo mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ (PvsP1-2: 29) kārayiṣyati, tac cānupalambhayogena.

punar aparaṃ subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati, yāvantaḥ sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duḥkhāṃ vedanāṃ vedayanti, teṣām aham arthāya tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ tatra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam, ekaikasyāpy ahaṃ sattvasyārthāya kalpakoṭīniyutaśatasahasrāṇi nairayikaṃ vā tairyagyonikaṃ vā yamalaukikaṃ vā duḥkham anubhaveyaṃ, yāvan na te sattvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtā bhaveyur iti, etenopāyena sarvasattvānāṃ kṛtaśas tan nairayikādikaṃ duḥkham anubhaveyaṃ, yāvan na te sattvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtā bhaveyur iti, paścād aham ātmanaḥ kṛtakuśalam avaropya kalpakoṭīniyutaśatasahasrair anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyeyaṃ, ayaṃ subūte bodhisattvasya mahāsattvasya vajropamaś cittotpādo yena mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati.

punar aparaṃ subhūte bodhisattvena mahāsattvena udāracittena bhavitavyaṃ yena cittena sarvasattvānām agratā kārayitavyā, tatreyaṃ bodhisattvasya mahāsattvasyodāracittatā yat prathamacittotpādam upādāya na rāgacittam utpādayati, na doṣacittam utpādayati, na mohacittam utpādayati, na vihiṃsācittam utpādayati, na śrāvakacittam utpādayati, na pratyekabuddhacittam utpādayati, iyaṃ subhūte bodhisattvasya mahāsattvasyodāracittatā yayā sarvasattvānām agratāṃ kārayiṣyati, tena ca cittena na manyate.

punar aparaṃ subhūte bodhisattvena mahāsattvena akampyacittena bhavitavyaṃ, tatreyaṃ bodhisattvasya mahāsattvasyākampyacittatā yat sarvākārajñatāpratisaṃyuktam api manasikāran na manyate, iyaṃ subhūte bodhisattvasya mahāsattvasyākampyacittatā.

punar aparaṃ subhūte bodhisattvena mahāsattvena sarvasattvānām antike hitasukhacittena bhavitavyaṃ, tatreyaṃ bodhisattvasya mahāsattvasya hitasukhacittatā yā sarvasattvānāṃ paritrāṇatā yaḥ sarvasattvānām aparityāgaḥ, tena ca na manyate, iyaṃ subhūte bodhisattvasya mahāsattvasya hitasukhacittatā. evaṃ hi subhūte bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām agratāṃ kārayiṣyati.

(PvsP1-2: 30)
punar aparaṃ subhūte bodhisattvena mahāsattvena dharmārāgeṇa bhavitavyaṃ dharmaratena dharmārāmatāyogam anuyuktena bhavitavyaṃ, tatra katamo dharmo? yad uta sarvadharmāṇām asaṃbhedaḥ, ayam ucyate dharmaḥ, tatra katamā dharmaratir? yā dharme 'bhiratir iyam ucyate dharmaratiḥ, tatra katamā dharmārāmatā? yā tasya dharmasya bhāvanā bahulīkaraṇatā, iyam ucyate dharmārāmatā. evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena.

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā adhyātmaśūnyatāyāṃ sthitvā bahirdhāśūnyatāyāṃ sthitvā adhyātmabahirdhāśūnyatāyāṃ sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena.

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saptatriṃśad bodhipakṣeṣu dharmeṣu sthitvā baleṣu vaiśāradyeṣu pratisamvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena.

punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā vajropamasamādhau sthitvā yāvad ākāśāsaṅgavimuktinirupalepasamādhau sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena, eteṣu subhūte dharmeṣu sthitvā bodhisattena mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā, tenocyate bodhisattvo mahāsattvaḥ.

iti sarvasattvāgratācittamahattvam

atha khalv āyuṣmān śāriputro bhagavantam etad avocat: mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate.

bhagavān āha: pratibhātu te śāriputra yenārthena bodhisattvo mahāsattva ity ucyate.

śāriputra āha: ātmadṛṣṭer bhagavan sattvadṛṣṭer jīvadṛṣṭer jantudṛṣṭer poṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakadṛṣṭer (PvsP1-2: 31) cchedadṛṣṭeḥ śāśvatadṛṣṭer astidṛṣṭer nāstidṛṣṭeḥ skandhadṛṣṭer dhātudṛṣṭer āyatanadṛṣṭeḥ pratītyasamutpādadṛṣṭer bodhipakṣadharmadṛṣṭer balavaiśāradyadṛṣṭer āveṇikabuddhadharmadṛṣṭeḥ sattvaparipācanadṛṣṭer buddhakṣetrapariśodhanadṛṣṭer bodhisattvadṛṣṭer buddhadṛṣṭer dharmacakrapravartanadṛṣṭer iti, āsāṃ sarvāsāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayaty anupalambhayogena, tenārthena bodhisattvo mahāsattva ity ucyate.

subhūtir āha: kena kāraṇenāyuṣman śāriputra bodhisattvasya mahāsattvasya rūpadṛṣṭir bhavati, vedanāsaṃjñāsaṃskāravijñānadṛṣṭir bhavati?

śāriputra āha: ihāyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo bhavati, sa rūpam upalabhya dṛṣṭim utpādayaty upalambhayogena, evaṃ vistareṇa vyastasamastaṃ skandhadhātvāyatanapratītyasamutpādaṃ yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān upalabhya dṛṣṭim utpādayaty upalambhayogena, evaṃ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñākṣarāpramāṇadhyānārūpyasamāpattīr upalabhya dṛṣṭim utpādayaty upalambhayogena, evaṃ daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān upalabhya dṛṣṭim utpādayaty upalambhayogena.

iti prahāṇamahattvam

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate.

bhagavān āha: pratibhātu te subhūte.

subhūtir āha: yad api bhagavan bodhicittam asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte 'saktaḥ. tat kasya hetoḥ? tathā hi tat sarvajñatācittam anāsravam aparyāpannaṃ traidhātuke tatrāpi citte 'saktas tena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati.

śāriputra āha: katamad āyuṣman subhūte bodhisattvasya mahāsattvasya asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ?

(PvsP1-2: 32)
subhūtir āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā samanupaśyati, na hāniṃ na vṛddhiṃ nāgatiṃ na gatiṃ na saṃkleśaṃ na vyavadānaṃ yatra cāyuṣman śāriputra na saṃkleśo na vyavadānaṃ na gatir nāgatir na hānir na vṛddhir notpādo na nirodhaḥ, tac ca na śrāvakacittaṃ na pratyekabuddhacittam, idaṃ śāriputra bodhisattvasya mahāsattvasya asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ.

śāriputra āha: yad āyuṣmān subhūtir evam āha, tatrāpi śrāvakapratyekabuddhacitte 'sakta iti, nanv āyuṣman subhūte rūpam apy asaktaṃ prakṛtiśūnyatām upādāya, vedanā saṃjñā saṃskārā vijñānam apy asaktam.

subhūtir āha: evam etad āyuṣman śāriputra rūpam apy asaktaṃ vedanā saṃjñā saṃskārā vijñānam apy asaktaṃ, yāvad vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādā yāvaj jarāmaraṇam apy asaktaṃ, evam apramāṇadhyānārūpyasamāpattayo 'py asaktāḥ, yāvat saptatriṃśad bodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā apy asaktāḥ.

śāriputra āha: yad apy āyuṣmān subhūtir idam āha, yad api tat sarvajñatācittam anāsravam aparyāpannam iti, nanv āyuṣman subhūte bālapṛthagjanānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, nanu sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya.

subhūtir āha: evam etad āyuṣman śāriputra.

śāriputra āha: rūpam api subhūte anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, vedanā saṃjñā saṃskārā vijñānam apy āyuṣman subhūte anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, nanv āyuṣman subhūte saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya.

subhūtir āha: evam etad āyuṣman śāriputra yathā vadasi bālapṛthagjanānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām (PvsP1-2: 33) upādāya, yāvat sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya, yāvat saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya.

śāriputra āha: yad api tad āyuṣmān subhūtir evam āha, acittatvāt tatrāpi citte asakta iti, nanv āyuṣman subhūte 'rūpe 'pi rūpam asaktam avedanāyām api vedanā asaktāsaṃjñāyām api saṃjñā asaktāsaṃskāreṣv api saṃskārā asaktāvijñāne 'pi vijñānam asaktam.

subhūtir āha: evam etad āyuṣman śāriputra.

śāriputra āha: nanv āyuṣman subhūte 'smṛtyupasthāneṣv api smṛtyupasthānāny asaktāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitāpramāṇadhyānārūpyasamāpattyabhijñābalavaiśāradyāni yāvad āveṇikabuddhadharmeṣv api āveṇikabuddhadharmā asaktāḥ.

subhūtir āha: evam etad āyuṣman śāriputra yathā vadasi, rūpe 'py āyuṣman śāriputra rūpam asaktaṃ vedanā saṃjñā saṃskārā vijñāne 'pi vijñānam asaktam, evaṃ vyastasamastā api skandhadhātava āyatanāni satyāni pratītyasamutpādo 'pramāṇadhyānārūpyasamāpattayaḥ, pāramitā abhijñā bodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvidaḥ, āveṇikeṣu buddhadharmeṣv āveṇikā buddhadharmā asaktāḥ, evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tenāpi bodhicittena asamasamacittena sarvaśrāvakapratyekabuddhair asādhāraṇacittena na manyate nābhiniviśate sarvadharmānupalambhayogena.

ity adhigamamahattvam

ity uktaḥ pratipattyuddeśaḥ

pūrṇo maitrāyaṇīputra āha: mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate.

bhagavān āha: pratibhātu te pūrṇa.

pūrṇa āha: mahāsannāhasannaddhaḥ sa bhagavan sattvo mahāyānasaṃprasthitaḥ sa sattvo mahāyānasamārūḍhaḥ sa sattvas tena bhagavan bodhisattvo mahāsattva ity ucyate.

(PvsP1-2: 34)
śāriputra āha: kiyatā ayuṣman pūrṇa bodhisattvo mahasattvo mahāsannāhasannaddha ity ucyate?

pūrṇa āha: ihāyuṣman śāriputra bodhisattvo mahāsattvo na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran dānapāramitāyāṃ sthitvā dānaṃ dadāti, api tu sarvasattvānāṃ kṛtena dānapāramitāyāṃ sthitvā dānaṃ dadāti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran prajñāpāramitāyāṃ sthitvā prajñāpāramitāṃ bhāvayati, api tu sarvasattvānāṃ kṛtena prajñāpāramitāyāṃ sthitvā prajñāpāramitāṃ bhāvayati, na sattvaparicchedena bodhisattvo mahāsattvo mahāsannāhaṃ saṃnahyate, iyataḥ sattvān parinirvāpayiṣyāmi, iyataḥ sattvān na parinirvāpayiṣyāmīti, iyataḥ sattvān bodhāya pratiṣṭhāpayiṣyāmi, iyataḥ sattvān bodhāya na pratiṣṭhāpayiṣyāmīti, api tu khalu punaḥ sarvasattvānāṃ kṛtena sannāhaṃ saṃnahyate, evaṃ cāsya bhavati, ātmanā ca dānapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca dānapāramitāyāṃ niyojayiṣyāmīti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ, ātmanā ca prajñāpāramitāṃ paripūrayiṣyāmi, sarvasattvāṃś ca prajñāpāramitāyāṃ niyojayiṣyāmīti, evam apramāṇadhyānārūpyasamāpattīḥ, ātmanā ca bhāvayiṣyāmi sarvasattvāṃś ca tāsu pratiṣṭhāpayiṣyāmīti, yāvat saptatriṃśad bodhipakṣeṣu dharmeṣu daśabalavaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣv ātmanā ca sthāsyāmi sarvasattvāṃś ca teṣu pratiṣṭhāpayiṣyāmīti, iyatāyuṣman śāriputra bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti pratipattisvarūpam

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yāvad dānasya sarvasattvasādhāraṇaṃ kṛtvānuttarāyai samyaksaṃbodhaye niryātanā, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato dānapāramitāsannāhaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā śrāvakapratyekabuddhamanasikārāṇāṃ parivarjanatā, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ (PvsP1-2: 35) dadataḥ śīlapāramitāsannāhaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā teṣāṃ kṣamaṇā rocanā vyupaparīkṣaṇā, ayam ucyate bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato kṣāntipāramitāsannāhaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā vīryāsraṃsanatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato vīryapāramitāsannāhaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato yā cittasyaikāgratā sarvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhacittasyānavakāśaṃ dānatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato dhyānapāramitāsannāhaḥ.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā māyākṛtasaṃjñopasthitā naiva dāyakam upalabhate na pratigrāhakaṃ na deyaṃ, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadataḥ prajñāpāramitāsannāhaḥ, yad āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena tāḥ ṣaṭ pāramitā na nimittīkaroti nopalabhate.

evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasannaddho bhavati.

iti dānapāramitāsannāhaṣaṭkaṃ prathamam

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair dānaṃ dadāti sarvasattvasādhāraṇaṃ kṛtvā anuttrāyai samyaksaṃbodhaye pariṇāmayaty anupalambhayogena, iyaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dānapāramitā.

(PvsP1-2: 36)
punar aparaṃ śāriputra bodhisattvasya mahāsattvasya sarvākārajñatāpratisaṃyuktair manasikāraiḥ śīlapāramitāyāṃ carato yā śrāvakapratyekabuddhabhūmyaspṛhaṇatā prāg eva pṛthagjanabhūmeḥ, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ śīlapāramitā.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā dharmāṇāṃ kṣamaṇā rocanā vyupaparīkṣaṇā, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ kṣāntipāramitā.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikārair yā vīryāsraṃsanatā anavalīnatā, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato vīryapāramitā.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikārair viharato yac chrāvakapratyekabuddhapratisaṃyuktānāṃ cittotpādānām anavakāśadānaṃ tasya kṛtaśaḥ kuśalamūlasya sarvasattvasādhāraṇī kṛtasyānuttarāyai samyaksaṃbodhaye pariṇāmanā, iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dhyānapāramitā.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvadharmeṣu māyākṛtasaṃjñāpratyupasthitā bhavati, tac ca śīlaṃ na manyate nopalabhate, iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya śīlapāramitayāṃ carataḥ prajñāpāramitā.

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati.

iti śīlapāramitāsannāhaṣaṭkaṃ dvitīyam

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, (PvsP1-2: 37) iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carato dānapāramitā, evaṃ kṣāntipāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā.

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran sarvabuddhadharmasamudānayanatāyai sarvasattvaparipākāya ca prayujyate prajñayā sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac cakuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ prajñāpāramitā.

evaṃ hi śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati.

iti kṣāntipāramitāsannāhaṣaṭkaṃ tṛtīyam

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carato dānapāramitā, evaṃ vīryapāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā.

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati, sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kusalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carataḥ prajñāpāramitā.

evaṃ hi śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati.

iti vīryapāramitāsannāhaṣaṭkaṃ caturtham

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ (PvsP1-2: 38) caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carato dānapāramitā, evaṃ dhyānapāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā.

punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati, sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ prajñāpāramitā.

evaṃ hi śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti, tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati.

iti dhyānapāramitāsannāhaṣaṭkaṃ pañcamam

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs trimaṇḍalapariśuddhaṃ dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā, evaṃ prajñāpāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā.

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayati, tasya sarvapāramitāsu sarvadharmeṣu ca māyāsvapnapratibhāsapratiśrutkāpratibimbanirmāṇasaṃjñā pratyupasthitā bhavati sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ paripūrayati, yad āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittenaitāḥ ṣaṭ (PvsP1-2: 39) pāramitā na nimittīkaroti nopalabhate.

evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasannaddho bhavati, evaṃ ca punar āyuṣman śāriputra bodhisattvo mahāsattva ekaikasyāṃ pāramitāyāṃ sthitvā ṣaṭ pāramitāḥ paripūrayati.

iti prajñāpāramitāsannāhaṣaṭkaṃ ṣaṣṭham

punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānāni ca samāpadyate na ca dhyānāny āsvādayati na ca taiḥ saṃhriyate na ca teṣāṃ vaśenopapadyate, evam apramāṇāni cārūpyasamāpattīś ca samāpadyate na ca tā āsvādayati na ca tābhiḥ saṃhriyate na ca tāsāṃ vaśenopapadyate, iyaṃ bodhisattvasya mahāsattvasyopāyakauśalagatā prajñāpāramitā veditavyā.

punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānārūpyasamāpattiṣu vivekadarśanena ca viharati śūnyatānimittāpraṇihitadarśanena ca viharati na ca bhūtakoṭiṃ sākṣātkaroti, ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalasannāhaḥ.

evam āyuṣman śāriputra bodhisattvo mahāsattvo mahāsannāhasannaddhas tenocyate bodhisattvo mahāsattva iti, evaṃ mahāsannāhasannaddhasyāyuṣman śāriputra bodhisattvasya mahāsattvasya daśasu dikṣu buddhā bhagavanta udānam udānayanti varṇam udīrayanti nāmadheyaṃ parikīrtayamānās tasya bodhisattvasya mahāsattvasya śabdam anuśrāvayanti ghoṣam udīrayanti, amuṣmin lokadhātuprasare bodhisattvo mahāsattvo mahāsannāhasannaddha iti sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati.

iti sannāhaṣaṭkopasaṃhāraḥ

ity uktā sannāhapratipattiḥ

śāriputra āha: kiyat āyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasaṃprasthito mahāyānasamārūḍho bhavati?

pūrṇa āha: ihāyuṣman śāriputra bodhisattvo mahāsattvo dānapāramitāyāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam (PvsP1-2: 40) upasaṃpadya viharati, evaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānaṃ, evam ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam upasaṃpadya viharati, imāni bodhisattvasya mahāsattvasya dhyānārūpyāṇi yadā bodhisattvo mahāsattva etaiś ca dhyānair etaiś cārūpyair dānapāramitāyāṃ carann ākāśākāraliṅganimittaiḥ samāpadyamāno vyuttiṣṭhamānaś ca tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya dānapāramitā, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ vācyam.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catvāri dhyānāni samāpadyate catasra ārūpyasamāpattīḥ samāpadyate, yadā bodhisattvo mahāsattva etaiś ca dhyānair etābhiś cārūpyasamāpattibhir viharati, sa etā dhyānārūpyasamāpattīḥ samāpadyamāno vyuttiṣṭhamānaś cākāśākāraliṅganimittāni manasikaroti, prajñāpāramitāyāṃ caraṃs tāni ca kuśalamūlāny anyāni ca sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā.

evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ ṣaṭ pāramitāsu caran mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati.

iti dhyānārūpyasamāpattivyutthānaprasthānam

punar aparaṃ śāriputra bodhisattvo mahāsattvo yat sarvākārajñatāpratisaṃyuktaṃ manasikāram utpādya kleśānāṃ dhvaṃsanāya sarvasattvānāṃ dharmaṃ deśayiṣyāmīti cittam utpādayati, iyaṃ bodhisattvasya mahāsattvasya dānapāramitā,

yad bodhisattvo mahāsattvas tair eva sarvākārajñatāpratisaṃyuktair manasikāraiḥ prathamaṃ dhyānam ākrāmati deśayati, tatra ca prathame dhyāne pratiṣṭhate na cānyeṣāṃ cittotpādānām avakāśaṃ dadāti śrāvakapratyekabuddhapratisaṃyuktānām iyaṃ bodhisattvasya mahāsattvasya aparāmṛṣṭā śīlapāramitā,

yad bodhisattvasya mahāsattvasya sarvākārajñatāpratisaṃyuktair (PvsP1-2: 41) manasikārair dhyānārūpyair viharata evaṃ bhavati, sarvasattvānāṃ kleśakṣayāya dharmaṃ deśayiṣyāmīti, yāvat teṣāṃ manasikārāṇāṃ kṣamaṇā rocanā vyupaparīkṣaṇā avabodha upanidhyāpanam, iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā.

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati vīryaṃ ca na sraṃsayati, iyaṃ bodhisattvasya mahāsattvasya vīryapāramitā,

yad bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārair dhyānārūpyasamāpattīś ca samāpadyate na copalabhate, iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā,

yad bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ prathamadhyānāṅgāni dvitīyāni tṛtīyāni caturthāni dhyānāṅgāni anityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa ānimittākāreṇa apraṇihitākāreṇa pratyavekṣate na copalabhate, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā.

idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam.

iti ṣaṭpāramitāprasthānam

punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yat sarvākāraṃ saptatriṃśad bodhipakṣān dharmān bhāvayati, sarvākāraṃ śūnyatānimittāpraṇihitavimokṣamukhasamādhiṃ bhāvayati, sarvākāraṃ balāni vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān bhāvayati.

idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam.

ity āryamārgaprasthānam

punar aparaṃ śāriputra bodhisattvo mahāsattvo maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvadhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokam ekāṃ diśaṃ sphuritvopasaṃpadya viharati, yāvad daśa diśaḥ sphuritvopasaṃpadya viharati, evaṃ karuṇāsahagatena muditāsahagatena upekṣāsagatena cittenavipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvādhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ, ekāṃ diśaṃ sphuritvopasaṃpadya (PvsP1-2: 42) viharati, yāvad daśa diśaḥ sphāritvopasaṃpadya viharati. imāny ucyante bodhisattvasya mahāsattvasyāpramāṇāni.

punar aparaṃ śāriputra bodhisattvo mahasattvo maitrīsamādhiṃ samāpadyate mayā sarvasattvās trātavyā iti nirṇāmayati, karuṇāṃ ca samādhiṃ samāpadyate klībakāruṇyatāṃ ca sattveṣu nirṇāmayati, muditāṃ ca samādhiṃ samāpadyate aham eva modayiṣyāmīti sattveṣu nirṇāmayati, upekṣāṃ ca samādhiṃ samāpadyate āsravakṣayaṃ ca sattveṣu nirṇāmayati, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato dānapāramitā,

yadā bodhisattvo mahāsattvo dhyānāpramāṇākāraliṅganimittāni samāpadyate vyuttiṣṭhate ca na ca śrāvakapratyekabuddhabhūmau pariṇāmayaty anyatra sarvākārajñatāyāḥ, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā śīlapāramitā,

yadā bodhisattvo mahāsattvas tābhir dhyānāpramāṇārūpyasamāpattibhir avyavakīrṇo viharati, ābhyāṃ dvābhyāṃ śrāvakabhūmaye vā pratyekabuddhabhūmaye vā na spṛhayate sarvākārajñataivāsya kṣamate rocate ceyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carataḥ kṣāntipāramitā,

yadā bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair anikṣiptadhuro viharati akuśaladharmaprahāṇāya kuśaladharmopasaṃpade, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato vīryapāramitā,

yadā bodhisattvo mahāsattva etāni ca dhyānāny etāś cāpramāṇārūpyasamāpattīś ca samāpadyate, na ca dhyānāpramāṇārūpyasamāpattivaśenopapadyate, na ca tā āsvādayati na ca tābhiḥ saṃhriyate, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato dhyānapāramitā,

yadā bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārais tā dhyānāpramāṇārūpyasamāpattīḥ samāpadyate ca vyuttiṣṭhate ca tāś cānityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa animittākāreṇa apraṇihitākāreṇa pratyavekṣate, na ca śrāvakanyāmaṃ vā pratyekabuddhanyāmaṃ vābhikrāmati, iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carataḥ prajñāpāramitā. idam āyuṣman śāriputra bodhisattvasya mahāsattvsya māhāyānam.

(PvsP1-2: 43)
ity apramāṇaprasthānam

punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam, yad adhyātmaśūnyatāyāṃ jñānaṃ na copalambhayogena, yad bahirdhāśūnyatāyāṃ jñānaṃ na copalambhayogena, yad adhyātmabahirdhāśūnyatāyāṃ jñānaṃ na copalambhayogena, yāvad abhāvasvabhāvaśūnyatāyāṃ jñānaṃ na copalambhayogena. idaṃ bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yat sarvadharmeṣu na śikṣiṣyate cittaṃ samāhitaṃ taj jñānam. idam api bodhisattvasya mahāsattvasya mahāyanam.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yad asya na nityam iti jñānaṃ pravartate nānityam iti, na duḥkham iti nāduḥkham iti, na sukham iti nāsukham iti, nātmeti nānātmeti, na śāntam iti nāśāntam iti, na śūnyam iti nāśūnyam iti, na nimittam iti nānimittam iti, na praṇihitam iti nāpraṇihitam iti jñānaṃ pravartate. idam api subhūte bodhisattvasya mahāsattvasya mahāyanam.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yad atīte 'dhvani jñānaṃ na pravartate, anāgate 'dhvani jñānaṃ na pravartate, pratyutpanne 'dhvani jñānaṃ na pravartate, na cāsya triṣv adhvasv ajñānaṃ pravartate, tac cānupalambhayogena. idam api śāriputra bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yan na kāmadhātau jñānaṃ pravartate na rūpadhātau jñānaṃ pravartatenārūpyadhātau jñānaṃ pravartate, na cāsya kāmarūpārūpyadhātāv ajñānaṃ pravartate, tac cānupalambhayogena. idam api śāriputra bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānaṃ, yan na laukikeṣu lokottareṣu dharmeṣu jñānaṃ pravartate, na sāsraveṣu dharmeṣu nānāsraveṣu dharmeṣu na saṃskṛteṣu nāsaṃskṛteṣu na cāsyalaukikalokottarasāsravānāsravasaṃskṛtāsaṃskṛteṣu dharmeṣv ajñānaṃ pravartate, tac cānupalambhayogena. idam āyuṣman śāriputra bodhisattvasya (PvsP1-2: 44) mahāsattvasya mahāyānam.

ity anupalambhayogena prasthānam

śāriputra āha: kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate?

pūrṇa āha: ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitām ārohati, sa naiva dānapāramitām upalabhate na dāyakaṃ na pratigrāhakaṃ na dānam upalabhate anupalambhayogena, evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvodānapāramitāsamārūḍha ity ucyate, evaṃ śīlapāramitāsamārūḍhaḥ kṣāntipāramitāsamārūḍho vīryapāramitāsamārūḍho dhyānapāramitāsamārūḍhaḥ prajñāpāramitāyāṃ caran prajñāpāramitām ārohati, sa naivaprajñāpāramitām upalabhate na bodhisattvaṃ na manasikāram upalabhate anupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahasattvaḥ prajñāpāramitāsamārūḍha ity ucyate.

iti trimaṇḍalapariśuddhiprasthānam

punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena saptatriṃśad bodhipakṣān dharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate.

punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena śūnyatānimittāpraṇihitasamādhīn bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate.

punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate.

punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ saṃjānāti, vyavahāramātram idaṃ yad uta bodhisattva iti sattvānupalabdhitām upādāya, idam api nāmamātraṃ yad uta rūpaṃ rūpānupalabdhitām upādāya, vedanā saṃjñā saṃskārāḥ, nāmamātram idaṃ yad uta vijñānaṃ vijñānānupalabdhitām upādāya, nāmamātram idaṃ yad uta cakṣuś cakṣuṣo (PvsP1-2: 45) 'nupalabdhitām upādāya, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo nāmamātram idaṃ yad uta mano manaso 'nupalabdhitām upādāya, evaṃ vyastasamastāḥ skandhā dhātava āyatanāni pratītyasamutpādaḥ saptatriṃśad bodhipakṣyā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, nāmamātram idaṃ yad uta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatānupalabdhitām upādāya, nāmamātram idaṃ yad uta buddhadharmābuddhadharmānupalabdhitām upādāya, nāmamātram idaṃ yad uta tathatā dharmadhātuś ca dharmaniyāmatā ca bhūtakoṭiś ca bhūtakoṭyanupalabdhitām upādāya, nāmamātraṃ yad uta bodhir buddhaś ca buddhānupalabdhitām upādāya. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate.

ity uddeśaprasthānam

punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad bodhir atrāntare bodhisattvo mahāsattvo 'bhijñāparipūrṇatvāt sattvāṃś ca paripācayati buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati, buddhakṣetre buddhakṣetre ca buddhān bhagavataḥ satkaroti gurukaroti mānayati pūjayati, yo yasya buddhasya aupayikapūjāsatkāravidhis tebhyaś ca buddhebhyo bhagavadbhyo dharmaṃ śṛṇoti, yad uta idam eva mahāyānam, sa tatra bodhisattvayāne abhiruhya buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati, buddhakṣetraṃ ca pariśodhayati sattvāṃś ca paripācayati, na cāsya buddhakṣetrasaṃjñā pravartate na sattvasaṃjñā pravartate, so 'dvayabhūmau sthitvā yādṛśenātmabhāvena sattvānāṃ śaknoty arthakaraṇāya tādṛśam ātmabhāvaṃ saṃcintya parigṛhṇāti, sa na jātu tena mahāyānena virahito bhavati, yāvat sarvākārajñatām anuprāpnoti.

ity abhijñāprasthānam

sarvākārajñatām anuprāpya dharmacakraṃ pravartayati, apravartanīyaṃ sarvaśrāvakapratyekabuddhair devanāgayakṣagandhrvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāsureṇa lokena, tasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya, pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti (PvsP1-2: 46) yaśaḥ prakāśayanti, eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñatānuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam, evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti, eṣāmuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena sarvākārajñatānuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam. evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate.

iti sarvākārajñatāprasthānam

ity uktā prasthānapratipattiḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mahāsannāhasannaddho mahāsannāhasannaddha iti bhagavan bodhisattvo mahāsattva ity ucyate, kiyatā bhagavan bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate?

bhagavān āha: iha subhūte bodhisattvo mahāsattvo mahāyānaṃ sannahya yad uta dānapāramitāsannāhaṃ śīlapāramitāsannāhaṃ kṣāntipāramitāsannāhaṃ vīryapāramitāsannāhaṃ dhyānapāramitāsannāhaṃ prajñāpāramitāsannāhaṃ sannahyate, smṛtyupasthānasannāhaṃ sannahya, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgasannāhaṃsannahya, apramāṇadhyānārūpyasamāpattisannāhaṃ sannahya, adhyātmaśūnyatāsannāhaṃ sannahya, bahirdhāśūnyatāsannāhaṃ sannahya, adhyātmabahirdhāśūnyatāsannāhaṃ sannahya, yāvad abhāvasvabhāvaśūnyatāsannāhaṃ sannahya, abhijñābalasannāhaṃ sannahya, vaiśāradyasannāhaṃ sannahya, pratisaṃvitsannāhaṃ sannahya, aṣṭādaśāveṇikabuddhadharmasannāhaṃ sannahya, sarvākārajñatāsannāhaṃ sannahya, buddhavigrahasannāhaṃ sannahya, trisāhasramahāsāhasraṃ lokadhātum avabhāsena spharati ca, ṣaḍ vikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvāṇābhimukhān vijñāya bodhisattvo mahāsattva (PvsP1-2: 47) evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksaṃbuddhāyeti, tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante, te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanty ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti, evaṃ tiryagyonito yamalokato vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanty ārāgayanti ca devamanuṣyopapattiṃ ca parigṛhṇanti, evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvadiśi gaṅgānadīvālukopamān lokadhātūn avabhāsena spharati ca ṣaḍ vikāraṃ kampayati ca sarveṣu nairayika bhavaneṣu ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvāṇābhimukhān vijñāya bodhisattvo mahāsattva evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksaṃbuddhāyeti, tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante, te tenaiva sukhasaumanasyena tebhyo nirayabhyo vyutthāya tatra tatra lokadhātāv upapadyante yatra yatra budhhān bhagavataḥ paśyanty ārāgayanti devamanuṣyopapattiṃ ca parigṛhṇanti, evaṃ tiryagyonibhyo yamalokebhyo vyutthāya tatra tatra lokadhātāv upapadyante yatra yatra buddhān bhagavataḥ paśyanty ārāgayanti devamanuṣyopapattiṃ ca parigṛhṇanti. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato nirayāṃs tiryagyoniyamalokaṃ ca nirmimīte nirmāya teṣāṃ sattvānāṃ buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdam anuśrāvayati, tatas tena buddhaśabdena dharmaśabdena saṃghaśabdena tebhyo nirayatiryagyoniyamalokebhyo vyutthāya devamanuṣyeṣūpapadyeran, api tu subhūte tena māyākāreṇa māyākārāntevāsinā vā kaścit sattvo nirayatiryagyoniyamalokagatibhyo vyutthāpitaḥ?

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena asaṃkhyeyeṣv aprameyeṣv apramāṇeṣu lokadhātuṣu sattvāṃs tribhyo 'pāyebhyaḥ parimocya na kaścit sattvaḥ parimocito bhavati. tat kasya (PvsP1-2: 48) hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya.

evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasamārūḍho mahāsannāhasannaddha ity ucyate.

iti karuṇāsaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā mahāsannāhasannaddhas trisāhasraṃ mahāsāhasraṃ lokadhātuṃ vaiḍūryam ayaṃ nirmimīte vaiḍūryam ayaṃ nirmāya cakravartivyūhaṃ nirmimīte cakravartivyūhaṃ nirmāya annārthikebhyo 'nnaṃ dadāti, evaṃ yāvad vastrayānagandhamālyapuṣpadhūpavilepanacūrṇapariṣkāraṃ vāsaśayanāsanaprāvaraṇajīvitopakaraṇabhaiṣajyasuvarṇarūpyamaṇiratnapravāḍaśaṅkhaśilāmuktābharaṇāni yāvad anyatarānyataraṃ pariṣkāraṃ dadāti, so 'nnam annārthikebhyo datvā yāvad anyatarānyataraṃ pariṣkāraṃ datvā teṣāṃ sattvānāṃ dharmaṃ deśayati, yad uta imam eva ṣaṭpāramitāpratisaṃyuktam, te khalu punaḥ sattvās tāṃ dharmadeśanāṃ śrutvā na jātu tābhiḥ pāramitābhir virahitā bhavanti yavād anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe sthitvā mahato janakāyasya purato mahāntaṃ janakāyam abhinirmimīte nirmāya annam annārthikebhyo dadyād anyatarānyataraṃ pariṣkāran tad arthikebhyo dadyāt. tat kiṃ manyase? subhūte api nu tena māyākāreṇa māyākārāntevāsinā vā kasmaicit kiñcid dattaṃ bhavet.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena yāvac cakravartivyūham abhinirmāya annam annārthikebhyo dadatā yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadatā na kasmaicit sattvāya yāvad anyatarānyatarā mānuṣyakāḥ pariṣkārā dattā bhavanti. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti dānasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ sthitvā saṃcintyopapattiparigraheṇa cakravartikule pratyājāyate, sa tatra (PvsP1-2: 49) sthitvā sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpayati, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayati, saptatriṃśad bodhipakṣeṣu dharmeṣu pratiṣṭhāpayati, yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayati, te ca sattvā na jātu virahitā bhavanti tayā dharmadeśanayā, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya daśakuśaleṣu karmapatheṣu pratiṣṭhāpayet, yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu pratiṣṭhāpayet, tena tāvataḥ sattvān yāvad buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya, yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti śīlasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sattvān kṣāntau samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sattvān kṣāntau samādāpayati niveśayati pratiṣṭhāpayati? iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya, evaṃ sannāhaṃ sannahyate, sacen mama sarvasattvā daṇḍaloṣṭamuṣṭiśastraprahāran dadyus tatra mayā ekam api kṣobhacittaṃ notpādayitavyaṃ sarvasattvāś caivaṃrūpāyāṃ kṣāntau pratiṣṭhāpayitavyā iti.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmimīte te 'pi sarve tasya māyākārasya daṇḍair loṣṭair muṣṭibhiḥ śastrair vā prahāraṃ dadyuḥ, sa ca teṣu ekam api kṣobhacittaṃ notpādayet tāṃś ca sattvān nirmitān evaṃ rūpāyāṃ kṣāntau pratiṣṭhāpayet, tena tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ kṣāntau pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte (PvsP1-2: 50) dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti kṣāntisaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati? iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāyikacaitasikavīrye pratiṣṭhitaḥ sarvasattvān kāyikacaitasikavīrye samādāpayati niveśayati pratiṣṭhāpayati.

tadyathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāyikacaitasikavīrye pratiṣṭhāpayet, tena tāṃs tāvataḥ sattvān kāyikacaitasikavīrye pratiṣṭhāpya na kaścit sattvaḥ kāyikacaitasikavīrye pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān kāyikacaitasikavīrye praviṣṭhāpya na kaścit sattvaḥ kāyikacaitasikavīrye pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti vīryasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati? iha subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ samatāyāṃ sthitvā na kasyacid dharmasya vikṣepaṃ vā avikṣepaṃ vā samanupaśyati, evaṃ hi subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito bhavati, sa tathaiva sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, te ca samādāpitā niveśitāḥ pratiṣṭhāpitā bhavanti, na jātu virahitā bhavanti dhyānapāramitayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā (PvsP1-2: 51) caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāya taṃ janakāyaṃ dhyānapāramitāyāṃ pratiṣṭhāpayet, tena tāṃs tāvataḥ sattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścid ekaḥ sattvo 'pi dhyānapāramitāyāṃ pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena sarvasattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścit sattvo dhyānapāramitāyāṃ pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti dhyānasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, kathaṃ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati? yataḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kasyacid dharmasyāpāraṃ vā pāraṃ vā upalabhate, evaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati, sa tathaiva sarvasattvān api tatra samādāpayati niveśayati pratiṣṭhāpayati.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāya prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, tena tāṃs tāvataḥ sattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścid ekasattvo 'pi prajñāpāramitāyāṃ pratiṣṭhāpito bhavati, evam eva subhūte bodhisattvena mahāsattvena sarvasattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścit sattvaḥ prajñā apāramitāyāṃ pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti prajñāsaṃbhāraḥ

punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvās tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, dharmaṃ ca (PvsP1-2: 52) deśayati, yad uta imam eva ṣaṭpāramitāpratisaṃyuktam, te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti, evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvās tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati, dharmaṃ ca deśayati, yad uta imam eva ṣaṭpāramitāpratisaṃyuktaṃ, te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣaḍbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti.

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato mahāntaṃ janakāyam abhinirmāya ṣaṭsu pāramitāsu samādāpayati niveśayati pratiṣṭhāpayati. tat kiṃ manyase? subhūte api nu tena māyākāreṇa māyākārāntevāsinā vā kaścit sattvaḥ ṣaṭsu pāramitāsu samādāpito bhavati, niveśito vā pratiṣṭhāpito vā bhavet.

subhūtir āha: no bhagavan.

bhagavān āha: evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān ṣaṭsu pāramitāsu pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya sarvākārajñatāpratisaṃyuktena cittena viharan nānyeṣāṃ cittotpādānām avakāśaṃ dadāti, iyanto mayā sattvā dānapāramitāyāṃ pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iti, evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyām iyanto mayā sattvāḥ prajñāpāramitāyāṃ pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iti, iyantaḥ sattvāḥ saptatriṃśad bodhipakṣyeṣu dharmeṣu pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā, yāvad iyantaḥ sattvā aṣṭādaśasv (PvsP1-2: 53) āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iyantaḥ sattvāḥ srotaāpattiphale pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyāḥ, evaṃ sakṛdāgāmiphale anāgāmiphale iyantaḥ sattvā arhattve pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iyantaḥ sattvāḥ pratyekabuddhatve pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iyantaḥ sattvāḥ sarvajñatve pratiṣṭhāpayitavyā iyanto na pratiṣṭhāpayitavyā iti.

api tu khalu punar asaṃkhyeyāḥ sattvā aprameyāḥ sattvāḥ ṣaṭsu pāramitāsu pratiṣṭhāpayitavyāḥ, evaṃ saptatriṃśad bodhipakṣeṣu dharmeṣu daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayitavyāḥ srotaāpattiphale sakṛdāgāmiphale anāgāmiphale arhattve pratyekabuddhatve asaṃkhyeyā aprameyāḥ sattvā buddhatve pratiṣṭhāpayitavyāḥ.

iti śamathasaṃbhāraḥ

tadyathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyam asaṃkhyeyam aprameyaṃ nirmāya taṃ ṣaṭsu pāramitāsu pratiṣṭhāpayet, yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpayed evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān asaṃkhyeyān aprameyān ṣaṭsu pāramitāsu pratiṣṭhāpya yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavati. tat kasya hetoḥ? dharmataiṣā subhūte dharmāṇāṃ yad imāṃ māyādharmatām upādāya.

subhūtir āha: yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi tathā asannāhasannaddho batāyaṃ bodhisattvo mahāsattvo veditavyaḥ svalakṣaṇaśūnyatām upādāya. tat kasya hetoḥ? tathā hi bhagavan rūpaṃ rūpeṇa śūnyaṃ, vedanā saṃjñā saṃskārā vijñānaṃ vijñānena śūnyaṃ, cakṣuś cakṣuṣā śūnyam, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano manasā śūnyam, rūpaṃ rūpeṇa śūnyaṃ, evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmā dharmaiḥ śūnyāḥ, cakṣurvijñānaṃ cakṣurvijñānena śūnyam, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ manovijñānena śūnyaṃ, cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ, cakṣuḥsaṃsparśapratyayavedayitaṃ (PvsP1-2: 54) cakṣuḥsaṃsparśapratyayavedayitena śūnyam, evaṃ śrotrasaṃsparśapratyayavedayitaṃ, ghrāṇasaṃsparśa apratyayavedayitaṃ, jihvāsaṃsparśapratyayavedayitaṃ, kāyasaṃsparśapratyayavedayitaṃ, manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitena śūnyam.

dānapāramitāpi bhagavan dānapāramitayā śūnyā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā prajñāpāramitayā śūnyā,

adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā, yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā,

saptatriṃśad bodhipakṣā dharmā bodhipakṣair dharmaiḥ śūnyāḥ, daśatathāgatabalāni daśabhis tathāgatabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, aṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikabuddhadharmaiḥ śūnyā, bodhisattvo 'pi bhagavan bodhisattvena śūnyaḥ, mahāyānasannāho 'pi bhagavan mahāyānasannāhena śūnyaḥ. anena bhagavan paryāyeṇa asannāhasannaddho bodhisattvo veditavyaḥ.

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte yathā vadasi. tat kasya hetoḥ? akṛtā hi subhūte sarvākārajñatā avikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ, yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ.

subhūtir āha: kena kāraṇena bhagavan sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā vikṛtā anabhisaṃskṛtāḥ, yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ.

bhagavān āha: kārakānupalabdhitām upādāya subhūte sarvākārajñatā akṛtā vikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ. tat kasya hetoḥ? na hi subhūte rūpaṃ karoti na vikaroti nābhisaṃskaroti, na vedanā na saṃjñā na saṃskārāḥ, na vijñānaṃ karoti na vikaroti nābhisaṃskaroti.

na cakṣuḥ karoti na vikaroti nābhisaṃskaroti, na śrotraṃ na ghrāṇaṃna jihvā na kāyo na manaḥ karoti na vikaroti nābhisaṃskaroti, na rūpaṃ (PvsP1-2: 55) karoti na vikaroti nābhisaṃskaroti, na śabdo na gandho na raso na spraṣṭavyaṃ na dharmāḥ kurvanti na vikurvanti nābhisaṃskurvanti.

na cakṣurvijñānaṃ karoti na vikaroti nābhisaṃskaroti, na śrotravijñānaṃ na ghrāṇavijñānaṃ na jihvāvijñānaṃ na kāyavijñānaṃ na manovijñānaṃ karoti na vikaroti nābhisaṃskaroti.

na cakṣuḥsaṃsparśaḥ karoti na vikaroti nābhisaṃskaroti, na śrotrasaṃsparśo na ghrāṇasaṃsparśo na jihvāsaṃsparśo na kāyasaṃsparśo na manaḥsaṃsparśaḥ karoti na vikaroti nābhisaṃskaroti.

na cakṣuḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti, na śrotrasaṃsparśapratyayavedayitaṃ na ghrāṇasaṃsparśapratyayavedayitaṃ na jihvāsaṃsparśapratyayavedayitaṃ na kāyasaṃsparśapratyayavedayitaṃ na manaḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā sarva ete na vidyante nopalabhyante.

ātmā subhūte na karoti na vikaroti nābhisaṃskaroti, evaṃ na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyakaḥ karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā sarva ete na vidyante nopalabhyante.

svapnaḥ subhūte na karoti na vikaroti nābhisaṃskaroti, evaṃ pratiśrutkā pratibhāsaḥ pratibimbaṃ marīcir na nirmāṇaṃ karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā sarva ete na vidyante nopalabhyante.

adhyātmaśūnyatā subhūte na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy adhyātmaśūnyatā atyantatayā na vidyate nopalabhyate, atyantānupalabdhitām upādāya, bahirdhāśūnyatā na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hi bahirdhāśūnyatā na vidyate nopalabhyate, atyantānupalabdhitām upādāya, adhyātmabahirdhāśūnyatā na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy adhyātmabahirdhāśūnyatā na vidyate nopalabhyate, atyantānupalabdhitām upādāya, yāvad abhāvasvabhāvaśūnyatā na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy abhāvasvabhāvaśūnyatā na vidyate (PvsP1-2: 56) nopalabhyate, atyantānupalabdhitām upādāya.

saptatriṃśad bodhipakṣyā dharmā na kurvanti na vikurvanti nābhisaṃskurvanti. tat kasya hetoḥ? tathā hy atyantatayā na vidyante nopalabhyante, daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā na kurvanti na vikurvanti nābhisaṃskurvanti. tat kasya hetoḥ? tathā hy atyantatayā na vidyante nopalabhyante.

tathatā subhūte na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathatā hy atyantatayā na vidyate nopalabhyate, evam avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭir acintyadhātur bodhiḥ sarvākārajñatā subhūte na karoti na vikaroti nābhisaṃskaroti. tat kasya hetoḥ? tathā hy atyantatayā na vidyante nopalabhyante.

anena subhūte paryāyeṇa sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā, te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ, yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate.

iti vidarśanāsaṃbhāraḥ

subhūtir āha: yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi, rūpaṃ bhagavann abaddham amuktaṃ, vedanā saṃjñā saṃskārāḥ, vijñānaṃ bhagavann abaddham amuktam.

pūrṇo maitrāyaṇīputra āha: rūpam āyuṣman subhūte abaddham amuktam iti vadasi, vedanā saṃjñā saṃskārāḥ, vijñānam āyuṣman subhūte abaddham amuktam iti vadasi.

subhūtir āha: evam etad āyuṣman pūrṇa.

pūrṇa āha: katamat tad āyuṣman subhūte rūpaṃ yad abaddham amuktam? katame te vedanā saṃjñā saṃskārāḥ? katamat tad vijñānaṃ yad abaddham amuktam?

subhūtir āha: yad etad āyuṣman pūrṇa svapnopamaṃ rūpaṃ tad abaddham amuktam, ya ete svapnopamā vedanā saṃjñā saṃskārāḥ, yad etat svapnopamaṃ vijñānaṃ tad abaddham amuktam, evaṃ pratiśrutkopamā māyopamā marīcyupamā pratibhāsopamā yad etad āyuṣman pūrṇa (PvsP1-2: 57) nirmitopamaṃ rūpaṃ tad abaddham amuktam, ya ete nirmitopamā vedanā saṃjñā saṃskārāḥ, yad etaṃ nirmitopamaṃ vijñānaṃ tad abaddham amuktam.

atītam āyuṣman pūrṇa rūpam abaddham amuktam, atītā vedanā saṃjñā saṃskārāḥ, atītam āyuṣman pūrṇa vijñānam abaddham amuktam, evam anāgataṃ pratyutpannam āyuṣman pūrṇa rūpam abaddham amuktam, pratyutpannā vedanā saṃjñā saṃskārāḥ, pratyutpannam āyuṣman pūrṇa vijñānam abaddham amuktam. tat kasya hetoḥ? asattvād āyuṣman pūrṇa rūpasya, evaṃ tad rūpam abaddham amuktam, asattvād āyuṣman pūrṇa vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, asattvād āyuṣman pūrṇa vijñānasyaivaṃ tad vijñānam abaddham amuktam, evaṃ viviktatvāc chāntatvāc chūnyatvād ānimittatvād apraṇihitatvād asaṃskṛtatvād anutpannatvāt kuśalam akuśalaṃ saṃkleśaṃ niṣkleśaṃ sāvadyam anavadyaṃ sāsravam anāsravaṃ laukikaṃ lokottaraṃ saṃkliṣṭaṃ vyavadānam, āyuṣman pūrṇa rūpam abaddham amuktam. tat kasya hetoḥ? asattvād rūpasyaivaṃ tad rūpam abaddham amuktaṃ vedanā saṃjñā saṃskārāḥ, saṃkliṣṭaṃ vyavadānam āyuṣman pūrṇa vijñānam abaddham amuktam. tat kasya hetoḥ? asattvād vijñānasya evaṃ tad vijñānam abaddham amuktam.

sarvadharmā apy āyuṣman pūrṇa abaddhā amuktāḥ. tat kasya hetoḥ? asattvād abaddhā amuktāḥ.

dānapāramitāpy āyuṣman pūrṇa abaddhā amuktā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāpy āyuṣman pūrṇa abaddhā amuktā, asattvād abaddhā amuktā, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā.

adhyātmaśūnyatāpy āyuṣman pūrṇa abaddhā amuktā, bahirdhāśūnyatāpy āyuṣman pūrṇa abaddhā amuktā, adhyātmabahirdhāśūnyatāpy āyuṣman pūrṇa abaddhā amuktā, yāvad abhāvasvabhāvaśūnyatāpy āyuṣman pūrṇa abaddhā amuktā. tat kasya hetoḥ? asattvād abaddhā amuktā, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā.

saptatriṃśad āyuṣman pūrṇa bodhipakṣyā dharmā abaddhā amuktā, evaṃ daśa balāni catvāri vaiśāradyāni yāvad aṣṭādaśāveṇikā buddhadharmā apy āyuṣman pūrṇa abaddhā amuktāḥ. tat kasya hetoḥ? asattvād abaddhā amuktāḥ, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktāḥ.

(PvsP1-2: 58)
bodhir apy āyuṣman pūrṇa abaddhā amuktā, sarvākārajñatāpy āyuṣman pūrṇa abaddhā amuktā, bodhisattvo 'py abaddho 'muktaḥ, tat kasya hetoḥ? asattvād abaddho 'muktaḥ, evaṃ viviktatvād yāvad anutpannatvād abaddho 'muktaḥ.

tathatāpy āyuṣman pūrṇa abaddhā amuktā, avitathatāpy ananyatathatāpi dharmatāpi dharmadhātur api dharmaniyāmatāpi bhūtakoṭir apy āyuṣman pūrṇa abaddhā amuktā. tat kasya hetoḥ? asattvād abaddhā amuktā, evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā.

evaṃ hy āyuṣman pūrṇa bodhisattvo mahāsattvo 'baddho 'muktaḥ, evaṃ ṣaḍ api pāramitā abaddhā amuktāḥ, yāvat sarvākārajñatāpy abaddhā amuktā, yāvat sarvākārajñatāpy abaddhā amuktā, sattvān api yān parinirvāpayiṣyati, te 'py abaddhā amuktāḥ, buddhakṣetrāṇy api yāni pariśodhayiṣyati, tāny apy abaddhāny amuktāni, yān api buddhān bhagavataḥ paryupāsiṣyate te 'py abaddhā amuktāḥ, yam api dharmaṃ śroṣyati so 'py abaddho 'muktaḥ, buddhair bhagavadbhir na jātu virahito bhaviṣyaty abaddho 'muktaḥ, nābhijñābhir virahito bhaviṣyaty abaddho 'muktaḥ, na pañcabhiś cakṣurbhir virahito bhaviṣyaty abaddho 'muktaḥ, tathā nānyaiḥ samādhibhir virahito bhaviṣyaty abaddho 'muktaḥ, abaddhām amuktāṃ mārgākārajñatām utpādayiṣyati, abaddhām amuktāṃ sarvākārajñatām avabhotsyate, abaddham amuktaṃ dharmacakraṃ pravartayiṣyati, abaddhān amuktān sattvāṃs tribhir yānaiḥ parinirvāpayiṣyaty abaddho amuktaḥ.

evaṃ hy āyuṣman pūrṇa bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir abaddho 'muktaḥ sarvadharmān abhisaṃbhotsyate asattvam upādāya, evaṃ viviktatāṃ yāvad anutpannatām upādāya.

evaṃ hy āyuṣman pūrṇa bodhisattvasya mahāsattvasya abaddho 'mukto mahāyānasannāho veditavyaḥ.

iti yuganaddhamārgasaṃbhāraḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: katamad bhagavan bodhisattvasya mahāsattvasya mahāyānam? kathaṃ bhagavan bodhisattvo mahāsattvo mahāyanasaṃprasthito veditavyaḥ? kutas tad yānaṃ niryāsyati? kva vā tad yānaṃ sthāsyati? ko vā tena yānena niryāsyati?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yat subhūte (PvsP1-2: 59) evaṃ vadasi, katamad bodhisattvasya mahāsattvasya mahāyānam iti. ṣaṭ pāramitāḥ subhūte bodhisattvasya mahāsattvasya mahāyānam. katamāḥ ṣaṭ? dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya dānapāramitā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair dānaṃ dadāti yad utādhyātmikabāhyāni vastūni tāni ca sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati, parāṃś ca tatra samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya dānapāramitā.

subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya śīlapāramitā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ, ātmanā ca daśa kuśalān karmapathān samādāya vartate, parāṃś ca daśa kuśale karmapathe samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya aparāmṛṣṭā śīlapāramitā.

subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ, ātmanā ca kṣāntisamāpanno bhavati, parāṃś ca kṣāntau samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā.

subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya vīryapāramitā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ pañcasu pāramitāsu anikṣiptadhuro viharati, parāṃś ca tāsu pañcasu pāramitāsu samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya vīryapāramitā.

subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpadyate, (PvsP1-2: 60) na ca teṣāṃ vaśenopapadyate, parāṃś ca dhyāneṣu samādāpayaty anupalambhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya dhyānapāramitā.

subhūtir āha: katamā bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā?

bhagavān āha: iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena sarvadharmān nābhiniviśate, sarvadharmāṇāṃ ca prakṛtiṃ pratyavekṣate, sarvadharmaprakṛtipratyavekṣāyāṃ ca sattvāṃś ca samādāpayaty anupalaṃbhayogena. iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā.

idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam.

ity upāyakauśalasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad utādhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā parabhāvaśūnyatā.

tatra katamā adhyātmaśūnyatā? adhyātmikā dharmā ucyante cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ, tatra cakṣuś cakṣuṣā śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, śrotraṃ śrotreṇa śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, ghrāṇaṃ ghrāṇena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, jihvā jihvayā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyā eṣā, kāyaḥ kāyena śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, mano manasāśūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate adhyātmaśūnyatā.

tatra katamā bahirdhāśūnyatā? ye bahirdhā dharmās tadyathā rūpaśabdagandharasasparśadharmāḥ, tatra rūpaṃ rūpeṇa śūnyam akūṭasthāvināśitām (PvsP1-2: 61) upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, evaṃ śabdagandharasasparśāḥ, dharmā dharmaiḥ śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate bahirdhāśūnyatā.

tatra katamā adhyātmabahirdhāśūnyatā? ṣaḍ ādhyātmikāny āyatanāni ṣaḍ bāhyāny āyatanāni, iyam ucyate adhyātmabahirdhāśūnyatā.

tatra katame adhyātmikā dharmā bahirdhādharmaiḥ śūnyāḥ? cakṣuḥśrotraghrāṇajihvākāyamanāṃsy adhyātmikāni rūpaśabdagandharasasparśadharmaiḥ śūnyāny akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā.

tatra katame bahirdhā dharmā adhyātmikair dharmaiḥ śūnyāḥ? rūpaśabdagandharasasparśadharmāś cakṣuḥśrotraghrāṇajihvākāyamanobhiḥ śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate adhyātmabahirdhāśūnyatā.

tatra katamā śūnyatāśūnyatā? yā sarvadharmāṇāṃ śūnyatā tayā śūnyatayā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyā eṣā, iyam ucyate śūnyatāśūnyatā.

tatra katamā mahāśūnyatā? pūrvā dik pūrvayā diśā śūnyā, evaṃ dakṣiṇā paścimā uttarā uttarapūrvā pūrvadakṣiṇā dakṣiṇapaścimā paścimottarā adha ūrdhvā dik ūrdhvayā diśā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir āsām eṣā, iyam ucyate mahāśūnyatā.
tatra katamā paramārthaśūnyatā? paramārtha ucyate nirvāṇaṃ, tac ca nirvāṇena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate paramārthaśūnyatā.

tatra katamā saṃskṛtaśūnyatā? saṃskṛta ucyate kāmadhātū rūpadhātur ārūpyadhātuś ca, tatra kāmadhātuḥ kāmadhātunā śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, rūpadhātū rūpadhātunā śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, ārūpyadhātur ārūpyadhātunā śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate saṃskṛtaśūnyatā.

tatra katamā asaṃskṛtaśūnyatā? asaṃskṛta ucyate yasya notpādo na nirodho na sthitir nānyathātvam, idam ucyate asaṃskṛtam (PvsP1-2: 62) asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate asaṃskṛtaśūnyatā.

tatra katamā atyantaśūnyatā? yasyānto nopalabhyate tad atyantam atyantena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate atyantaśūnyatā.

tatra katamā anavarāgraśūnyatā? yasya naivāgraṃ nāvaram upalabhyate, tasya madhyābhāvaḥ, yasya ca nādir na madhyaṃ nāvaram upalabhyate tasya nāgatir na gatiḥ, ādimadhyāvasānāny api ādimadhyāvasānaiḥ śūnyāny akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate anavarāgraśūnyatā.
tatra katamā anavakāraśūnyatā? yasya dharmasya na kaścid avakāraḥ, avakāro nāma avikiraṇaṃ choraṇam utsargaḥ, anavakāro 'navakāreṇa śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate anavakāraśūnyatā.

tatra katamā prakṛtiśūnyatā, yā sarvadharmāṇāṃ prakṛtiḥ saṃskṛtānāṃ vā asaṃskṛtānāṃ vā na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ kṛtā na tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kṛtā nāpakṛtā, prakṛtiḥ prakṛtyā śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyā eṣā, iyam ucyate prakṛtiśūnyatā.

tatra katamā sarvadharmaśūnyatā? sarvadharmā ucyante rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manorūpaśabdagandharasaspraṣṭavyadharmā cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaś cakṣuḥsaṃsparśapratyayā vedanā śrotrasaṃsparśapratyayā vedanā ghrāṇasaṃsparśapratyayā vedanā jihvāsaṃsparśapratyayā vedanā kāyasaṃsparśapratyayā vedanā manaḥsaṃsparśapratyayā vedanā saṃskṛtā dharmā asaṃskṛtā dharmā ima ucyante sarvadharmāḥ. tatra dharmā dharmaiḥ śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate sarvadharmaśūnyatā.

tatra katamā svalakṣaṇaśūnyatā? rūpeṇālakṣaṇaṃ rūpam, anubhavalakṣaṇā (PvsP1-2: 63) vedanā, udgrahaṇalakṣaṇā saṃjñā, abhisaṃskāralakṣaṇāḥ saṃskārā, vijānanālakṣaṇaṃ vijñānaṃ vistareṇa kartavyaṃ, yac ca saṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ, yac cāsaṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ sarva ete dharmāḥ svalakṣaṇeṇa śūnyā akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate svalakṣaṇaśūnyatā.

tatra katamā anupalambhaśūnyatā? ye dharmā atītānāgatapratyutpannās te nopalabhyante. tat kasya hetoḥ? nātīta anāgatā upalabhyante nāpy anāgata atītā, na pratyutpanne 'tītānāgatā upalabhyante, nāpy atītānāgatayoḥ pratyutpannā eṣām iyam anupalabdhir ādiviśuddhitvād akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir eṣām eṣā, iyam ucyate anupalambhaśūnyatā.

tatra katamā abhāvasvabhāvaśūnyatā? nāsti sāṃyogikasya dharmasya svabhāvaḥ pratītyasamutpannatvāt, saṃyogaḥ saṃyogena śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate abhāvasvabhāvaśūnyatā.

tatra katamā bhāvaśūnyatā? bhāva ucyate pañcopādānaskandhāḥ, sa ca bhāvo bhāvena śūnyo 'kūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate bhāvaśūnyatā.

tatra katamā abhāvaśūnyatā? abhāva ucyate asaṃskṛtaṃ, tac cāsaṃskṛtam asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate abhāvaśūnyatā.

tatra katamā svabhāvaśūnyatā? svabhāvo hi prakṛtir aviparītatā tasyā yā tayā śūnyatā akūṭasthāvināśitām upādāya, na sā jñānena darśanena ca kṛtā. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate svabhāvaśūnyatā.

tatra katamā parabhāvaśūnyatā? yā utpādād vā tathāgatānāṃ anutpādād vā sthitaivaiṣā dharmāṇāṃ dharmatā dharmasthititā dharmadhātur dharmaniyāmatā tathatā avitathatā ananyatathatā bhūtakoṭis tasyā yā tayā śūnyatā akūṭasthāvināśitām upādāya, na sā pareṇa kṛtā. tat kasya hetoḥ? prakṛtir asyaiṣā, iyam ucyate parabhāvaśūnyatā.

idam ucyate subhūte bodhisattvasya mahāsattvasya mahāyānam.

iti jñānasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, (PvsP1-2: 64) yad uta śūraṅgamo nāma samādhiḥ, ratnamudro nāma samādhiḥ, siṃhavikrīḍito nāma samādhiḥ, sucandro nāma samādhiḥ, candradhvajaketur nāma samādhiḥ, sarvadharmodgato nāma samādhiḥ, avalokitamūrdhvā nāma samādhiḥ, dharmadhātuniyato nāma samādhiḥ, niyatadhvajaketur nāma samādhiḥ, vajropamo nāma samādhiḥ, dharmapraveśamudro nāma samādhiḥ, samādhirājasupratiṣṭhito nāma samādhiḥ, raśmipramukto nāma samādhiḥ, balavyūho nāma samādhiḥ, samudgato nāma samādhiḥ, niruktinirdeśapraveśo nāma samādhiḥ, adhivacanasaṃpraveśo nāma samādhiḥ, digvilokito nāma samādhiḥ, ādhāraṇamudro nāma samādhiḥ, asaṃpramuṣito nāma samādhiḥ, sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ, ākāśasphāraṇo nāma samādhiḥ, tejovatī nāma samādhiḥ, apramāṇāvabhāso nāma samādhiḥ, asaṃgānāvaraṇo nāma samādhiḥ, sarvadharmapravṛttisamucchedo nāma samādhiḥ, raṇajaho nāma samādhiḥ, vairocano nāma samādhiḥ, animiṣo nāma samādhiḥ, aniketasthito nāma samādhiḥ, niścitto nāma samādhiḥ, vimalapradīpo nāma samādhiḥ, anantaprabho nāma samādhiḥ, prabhākaro nāma samādhiḥ, samantāvabhāso nāma samādhiḥ, śuddhasāro nāma samādhiḥ, vimalaprabho nāma samādhiḥ, ratikaro nāma samādhiḥ, vidyutpradīpo nāma samādhiḥ, akṣayo nāma samādhiḥ, vajramaṇḍalo nāma samādhiḥ, akṣayāpagato nāma samādhiḥ, aniñjyo nāma samādhiḥ, vivṛto nāma samādhiḥ, sūryapradīpo nāma samādhiḥ, candravimalo nāmasamādhiḥ, śuddhaprabhāso nāma samādhiḥ, ālokakaro nāma samādhiḥ, kārākāro nāma samādhiḥ, jñānaketur nāma samādhiḥ, vajropamo nāmasamādhiḥ, cittasthitir nāma samādhiḥ, samantāvaloko nāma samādhiḥ, supratiṣṭhito nāma samādhiḥ, ratnakoṭir nāma samādhiḥ, varadharmamudro nāma samādhiḥ, sarvadharmasamatā nāma samādhiḥ, ratijaho nāmasamādhiḥ, sarvadharmodgatapūrṇo nāma samādhiḥ, vikiraṇo nāma samādhiḥ, sarvadharmapadaprabhedo nāma samādhiḥ, samākṣaro nāma samādhiḥ, akṣarāpagato nāma samādhiḥ, ārambaṇacchedo nāma samādhiḥ, avikāro nāma samādhiḥ, aprakāro nāma samādhiḥ, nāma nimittāpraveśo nāma samādhiḥ, aniketacārī nāma samādhiḥ, timirāpagato nāma samādhiḥ, cāritravatī nāma samādhiḥ, acalo nāma samādhiḥ, viṣayatīrṇo nāma samādhiḥ, sarvaguṇasaṃcayopagato nāma samādhiḥ, cittasthitiniścito nāma (PvsP1-2: 65) samādhiḥ, śubhapuṣpitaśuddhir nāma samādhiḥ, bodhyaṅgavān nāma samādhiḥ, anantapratibhāso nāma samādhiḥ, asamasamo nāma samādhiḥ, sarvadharmātikramaṇo nāma samādhiḥ, paricchedakaro nāma samādhiḥ, vimativikiraṇo nāma samādhiḥ, niradhiṣṭhāno nāma samādhiḥ, ekavyūho nāma samādhiḥ, ākārābhinirhāro nāma samādhiḥ, ekākāravyūho nāma samādhiḥ, akārānavakāro nāma samādhiḥ, nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ, saṃketarutapraveśo nāma samādhiḥ, gītanirghoṣākṣaravimukto nāma samādhiḥ, jvalanolko nāma samādhiḥ, lakṣaṇapariśodhano nāma samādhiḥ, anabhilakṣito nāma samādhiḥ, sarvākāravaropeto nāma samādhiḥ, sarvasukhaduḥkhanirabhinandī nāma samādhiḥ, akṣayākāro nāma samādhiḥ, dhāraṇīpratipattir nāma samādhiḥ, sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ, sarvarodhanirodhapraśamano nāma samādhiḥ, anusārapratisāro nāma samādhiḥ, vimalaprabho nāma samādhiḥ, sāravatī nāma samādhiḥ, paripūrṇacandravimalo nāma samādhiḥ, mahāvyūho nāma samādhiḥ, sarvākāraprabhākaro nāma samādhiḥ, samādhisamatā nāma samādhiḥ, araṇasamavasaraṇo nāma samādhiḥ, araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ, anilāniketo nāma samādhiḥ, tathatāsthitiniścito nāma samādhiḥ, kāyakalisaṃpramathano nāma samādhiḥ, vākkalividhvaṃsano nāma samādhiḥ, gaganakalpo nāma samādhiḥ, ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ.

tatra katamaḥ śūraṅgamo nāma samādhiḥ? yena samādhinā sarvasamādhīnāṃ gocaram anubhavati, ayam ucyate śūraṅgamo nāma samādhiḥ.

tatra katamo ratnamudro nāma samādhiḥ? yena samādhinā sarvasamādhayo mudritā, ayam ucyate ratnamudro nāma samādhiḥ.

tatra katamaḥ siṃhavikrīḍito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhir vikrīḍati, ayam ucyate siṃhavikrīḍito nāma samādhiḥ,

tatra katamaḥ sucandro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn avabhāsayati, ayam ucyate sucandro nāma samadhiḥ.

tatra katamaś candradhvajaketur nāma samādhiḥ? yaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati, ayam ucyate candradhvajaketur nāmasamādhiḥ.

(PvsP1-2: 66)
tatra katamaḥ sarvadharmodgato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhir udgacchati, ayam ucyate sarvadharmodgato nāma samādhiḥ.

tatra katamo 'valokitamūrdhnā nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ mūrdhnānam avalokayati, ayam ucyate avalokitamūrdhnā nāma samādhiḥ.

tatra katamo dharmadhātuniyato nāma samādhiḥ? yatra samādhau sthitvā dharmadhātor niścayaṃ gacchati, ayam ucyate dharmadhātuniyato nāma samādhiḥ.

tatra katamo niyatadhvajaketur nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ niyatadhvajaṃ dhārayati, ayam ucyate niyatadhvajaketur nāma samādhiḥ.

tatra katamo vajropamo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhir na bhidyate, ayam ucyate vajropamo nāma samādhiḥ.

tatra katamo dharmapraveśamudro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ mudrāṃ praviśati, ayam ucyate dharmapraveśamudro nāma samādhiḥ.

tatra katamaḥ samādhirājasupratiṣṭhito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ rājasupratiṣṭhānena pratitiṣṭhati, ayam ucyate samādhirājasupratiṣṭhito nāma samādhiḥ.

tatra katamo raśmipramukto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ raśmīn avasṛjati, ayam ucyate raśmipramukto nāma samādhiḥ.

tatra katamo balavyūho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ balavyūhaṃ dhārayati, ayam ucyate balavyūho nāma samādhiḥ.

tatra katamaḥ samudgato nāma samādhiḥ? yatra samādhau sthitvā samādhayaḥ samudāgacchanti, ayam ucyate samudgato nāma samādhiḥ.

tatra katamo niruktinirdeśapraveśo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ niruktinirdeśaṃ praviśati, ayam ucyate niruktinirdeśapraveśo nāma samādhiḥ.

tatra katamo 'dhivacanasaṃpraveśo nāma samādhiḥ? yatra (PvsP1-2: 67) samādhau sthitvā sarvasamādhīnām adhivacananāmadheyāni praviśati, ayam ucyate adhivacanasaṃpraveśo nāma samādhiḥ.

tatra katamo digvilokito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ diśo vyavalokyante, ayam ucyate digvilokito nāma samādhiḥ.

tatra katama ādhāraṇamudro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ mudrā ādhārayati, ayam ucyate ādhāraṇamudro nāma samādhiḥ.

tatra katamo 'saṃpramuṣito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayo na pramuṣyante, ayam ucyate asaṃpramuṣito nāma samādhiḥ.

tatra katamaḥ sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ? yatra samādhau sthitvā tasya sarvasamādhayaḥ saṃgrahaṃ samavasaraṇatāṃ gacchanti, ayam ucyate sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ.

tatra katama ākāśasphāraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ākāśasphāraṇatayā spharati, ayam ucyate ākāśasphāraṇo nāma samādhiḥ.

tatra katamas tejovatī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ tejasā ca dhiyā ca jvalayati, tenocyate tejovatī nāma samādhiḥ.

tatra katamo 'pramāṇāvabhāso nāma samādhiḥ? yatra samādhau sthitvā apramāṇam avabhāsate, tenocyate apramāṇāvabhāso nāma samādhiḥ.

tatra katamo 'saṅgānāvaraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasaṃgarahitatām upādāya nirāvaraṇo 'vabhāsate, tenocyate asaṃgānāvaraṇo nāma samādhiḥ.

tatra katamaḥ sarvadharmapravṛttisamucchedo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmeṣu pravṛttiṃ samucchinatti tenocyate sarvadharmapravṛttisamucchedo nāma samādhiḥ.

tatra katamo raṇajaho nāma samādhiḥ? yatra samādhau sthitvā (PvsP1-2: 68) sarvasamādhīnāṃ nimittāny api jahāti prāg evānyāni nimittāni kleśānāṃ, tenocyate raṇajaho nāma samādhiḥ.

tatra katamo vairocano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn avabhāsayati tapati virocate, tenocyate vairocano nāma samādhiḥ.

tatra katamo 'nimiṣo nāma samādhiḥ? yatra samādhau sthitvā na kaścid dharmam eṣati, tenocyate 'nimiṣo nāma samādhiḥ.

tatra katamo 'niketasthito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu na kañcid dharmam aniketaṃ samanupaśyati tenocyate 'niketasthito nāma samādhiḥ.

tatra katamo niścitto nāma samādhiḥ? yatra samādhau sthitvā nihīnāṃś cittacaitasikān dharmān na pravartayati tenocyate niścitto nāma samādhiḥ.

tatra katamo vimalapradīpo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ dhārayati tenocyate vimalapradīpo nāma samādhiḥ.

tatra katamo 'nantaprabho nāma samādhiḥ? yatra samādhau sthitvā anantāṃ prabhāṃ karoti tenocyate 'nantaprabho nāma samādhiḥ.

tatra katamaḥ prabhākaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ prabhāṃ karoti tenocyate prabhākaro nāma samādhiḥ.

tatra katamaḥ samantāvabhāso nāma samādhiḥ? yasya samādheḥ saha pratilambhena sarvasamādhimukhany avabhāsante, tenocyate samantāvabhāso nāma samādhiḥ.

tatra katamaḥ śuddhasāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ śuddhasamatām anuprāpnoti, tenocyate śuddhasāro nāmasamādhiḥ.

tatra katamo vimalaprabho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ balam ākarṣayati sarvasamādhīn prabhāvayati, tenocyate vimalaprabho nāma samādhiḥ.

tatra katamo ratikaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ ratim anubhavati, tenocyate ratikaro nāma samādhiḥ.

tatra katamo vidyutpradīpo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ karoti, tenocyate vidyutpradīpo nāma samādhiḥ.

(PvsP1-2: 69)
tatra katamo 'kṣayo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ naivākṣayaṃ na kṣayaṃ samanupaśyati, tenocyate 'kṣayo nāma samādhiḥ.

tatra katamo vajramaṇḍalo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhimaṇḍalāni dhārayati, ayam ucyate vajramaṇḍalo nāma samādhiḥ.

tatra katamo 'kṣayāpagato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ samanupaśyati tathā ca paśyati yathā aṇum api dharmaṃ na samanupaśyati, tenocyate 'kṣayāpagato nāma samādhiḥ.

tatra katamo 'niñjyo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn neñjayati na manyate na spandati na prapañcayati, tenocyate 'niñjyo nāma samādhiḥ.

tatra katamo vivṛto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn vivṛtān samanupaśyati, tenocyate vivṛto nāma samādhiḥ.

tatra katamaḥ sūryapradīpo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ raśmimukham avabhāsayati, tenocyate sūryapradīpo nāma samādhiḥ,

tatra katamaś candravimalo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām andhakāraṃ vidhamayati, tenocyate candravimalo nāma samādhiḥ.

tatra katamaḥ śuddhaprabhāso nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ catasraḥ pratisaṃvidaḥ pratilabhate, tenocyate śuddhaprabhāso nāma samādhiḥ.

tatra katama ālokakaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhimukhānām ālokaṃ karoti, tenocyate ālokakaro nāma samādhiḥ.

tatra katamaḥ kārākāro nāma samādhiḥ? yatra samā adhau sthitvā sarvasamādhīnāṃ kāragatāṅ kriyāṅ karoti, tenocyate kārākāro nāma samādhiḥ.

tatra katamo jñānaketur nāmasamādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ jñānaketuṃ samanupaśyati, tenocyate jñānaketur nāma samādhiḥ.

tatra katamo vajropamo nāma samādhiḥ? yatra samādhau sthitvā (PvsP1-2: 70) sarvadharmān nirvidhyate samādhim api na samanupaśyati, tenocyate vajropamo nāma samādhiḥ.

tatra katamaś cittasthitir nāma samādhiḥ? yatra samādhau sthitvā cittaṃ na varṇayati na vivartate na pratibhāsate na vighātam āpatsyate na cāsyaivaṃ bhavati cittam iti, tenocyate cittasthitir nāma samādhiḥ.

tatra katamaḥ samantāloko nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ samantālokaṃ samanupaśyati, tenocyate samantāloko nāma samādhiḥ.

tatra katamaḥ supratiṣṭhito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu pratiṣṭhito bhavati, tenocyate supratiṣṭhito nāma samādhiḥ.

tatra katamo ratnakoṭir nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayaḥ samantād ratnakotir iva saṃdṛśyante, tenocyate ratnakoṭir nāma samādhiḥ.

tatra katamo varadharmamudro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayo mudritā bhavanti, ādimudrāmudritām upādāya, tenocyate varadharmamudro nāma samādhiḥ.

tatra katamaḥ sarvadharmasamatā nāma samādhiḥ? yatra samādhau sthitvā na kañcid dharmaṃ samatānirmuktaṃ samanupaśyati, tenocyate sarvadharmasamatā nāma samādhiḥ.

tatra katamo ratijaho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiratiḥ sarvadharmaratīr jahāti, tenocyate ratijaho nāma samādhiḥ.

tatra katamaḥ sarvadharmodgatapūrṇo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmaiś codgacchati sarvadharmaiś cāpūryate, tenocyate sarvadharmodgatapūrṇo nāma samādhiḥ.

tatra katamo vikiraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhibhiḥ sarvadharmān vikirati vidhamayati, tenocyate vikiraṇo nāma samādhiḥ.

tatra katamaḥ sarvadharmapadaprabhedo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ ca sarvadharmāṇāṃ ca padāni prabhinatti, tenocyate sarvadharmapadaprabhedo nāma samādhiḥ.

tatra katamaḥ samākṣaro nāma samādhiḥ? yatra samādhau sthitvā (PvsP1-2: 71) sarvasamādhīnāṃ samākṣaratāṃ pratilabhate, tenocyate samākṣaro nāma samādhiḥ.

tatra katamo 'kṣarāpagato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ekākṣaram api nopalabhate, tenocyate 'kṣarāpagato nāma samādhiḥ.

tatra katama ārambaṇacchedo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ārambanaṃ cchidyate, tenocyate ārambaṇacchedo nāma samādhiḥ.

tatra katamo 'vikāro nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇāṃ vikāraṃ nopalabhate, tenocyate 'vikāro nāma samādhiḥ.

tatra katamo 'prakāro nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇāṃ prakāram api nopalabhate, tenocyate 'prakāro nāma samādhiḥ.

tatra katamo nāmanimittāpraveśo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ nāmanimittāni nopalabhate, tenocyate nāmanimittāpraveśo nāma samādhiḥ.

tatra katamo 'niketacārī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ niketaṃ nopalabhate, tenocyate 'niketacārī nāma samādhiḥ.

tatra katamaḥ timirāpagato nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhi timiraṃ viśodhayati, tenocyate timirāpagato nāma samādhiḥ.

tatra katamaś cāritravatī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ cāritraṃ samanupaśyati, tenocyate cāritravatī nāma samādhiḥ.

tatra katamo 'calo nāma samādhiḥ? yatra samādhau sthitvā sattvānāṃ calitaṃ na samanupaśyati, tenocyate 'calo nāma samādhiḥ.

tatra katamo viṣayatīrṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ viṣayam atikrāmati, tenocyate viṣayatīrṇo nāma samādhiḥ.

tatra katamaḥ sarvaguṇasaṃcayopagato nāma samādhiḥ? yatra samādhau sthitvā sarvaguṇānāṃ sarvasamādhīnāṃ ca saṃcayatām anuprāpnoti, tenocyate sarvaguṇasaṃcayopagato nāma samādhiḥ.

tatra katamaś cittasthitiniścitto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ cittaṃ na pravartate, tenocyate cittasthitiniścitto (PvsP1-2: 72) nāma samādhiḥ.

tatra katamaḥ śubhapuṣpitaśuddhir nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu śubhapuṣpitaśuddhiṃ pratilabhate, tenocyate śubhapuṣpitaśuddhir nāma samādhiḥ.

tatra katamo bodhyaṅgavān nāma samādhiḥ? yatra samādhau sthitvā saptabodhyaṅgāni pratilabhate, tenocyate bodhyaṅgavān nāma samādhiḥ.

tatra katamo 'nantapratibhāso nāma samādhiḥ? yatra samādhau sthitvā antadvayaṃ nopalabhate, tenocyate 'nantapratibhāso nāma samādhiḥ.

tatra katamo 'samasamo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ samasamatāṃ na pratilabhate, tenocyate 'samasamo nāma samādhiḥ.

tatra katamaḥ sarvadharmātikramaṇo nāma samādhiḥ? yatra samādhau sthitvā sarvatraidhātukaṃ samatikrāmati, tenocyate sarvadharmātikramaṇo nāma samādhiḥ.

tatra katamaḥ paricchedakaro nāma samādhiḥ? yatra samā adhau sthitvā sarvasamadhīnāṃ sarvadharmāṇāṃ ca paricchedaṃ kariṣyati, tenocyate paricchedakaro nāma samādhiḥ.

tatra katamo vimativikiraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhivimativikiraṇam anuprāpnoti, tenocyate vimativikiraṇo nāma samādhiḥ.

tatra katamo niradhiṣṭhāno nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇāṃ sthānaṃ na samanupaśyati, tenocyate niradhiṣṭhāno nāma samādhiḥ.

tatra katama ekavyūho nāma samādhiḥ? yatra samādhau sthitvā na kasyacid dharmasya dvayatāṃ samanupaśyati, tenocyate ekavyūho nāma samādhiḥ.

tatra katama ākārābhinirhāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ cākārābhinirhāraṃ samanupaśyati, tenocyate ākārābhinirhāro nāma samādhiḥ.

tatra katama ekākāravyūho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ekākāratāṃ samanupaśyati, tenocyate ekākāravyūho nāma samādhiḥ.

(PvsP1-2: 73)
tatra katama ākārānavakāro nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇām advayatāṃ samanupaśyati, tenocyate ākārānavakāro nāma samādhiḥ.

tatra katamo nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamadhīnāṃ nirvedhikaṃ jñānam anuprāpnoti yasyānuprāptito na kaścin na pratividhyate, tenocyate nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ.

tatra katamaḥ saṃketarutapraveśo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ saṃketarutāni praviśati, tenocyate saṃketarutapraveśo nāma samādhiḥ.

tatra katamo gīrghoṣākṣaravimukto nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn akṣaravimuktān samanupaśyati, tenocyate gīrghoṣākṣaravimukto nāma samādhiḥ.

tatra katamo jvalanolko nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīṃs tejasāvabhāsayati patati virocate, tenocyate jvalanolko nāma samādhiḥ.

tatrakatamo lakṣaṇapariśodhano nāma samādhiḥ? yatra samādhau sthitvā sarvalakṣaṇāni pariśodhayati, tenocyate lakṣaṇapariśodhano nāma samādhiḥ.

tatra katamo 'nabhilakṣito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīn abhilakṣayati abhilakṣayati, tenocyate 'nabhilakṣito nāma samādhiḥ.

tatra katamaḥ sarvākāravaropeto nāma samādhiḥ? yatra samādhau sthitvā sarvākāravaropeto bhavati, tenocyate sarvākāravaropeto nāma samādhiḥ.

tatra katamaḥ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhiṣu sukhaduḥkhāni na samanupaśyati, tenocyate sarvasukhaduḥkhanirabhinandī nāma samādhiḥ.

tatra katamo 'kṣayākāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ na samanupaśyati, tenocyate 'kṣayākāro nāma samādhiḥ.

tatra katamo dhāraṇīpratipattir nāma samādhiḥ? yatra samādhau (PvsP1-2: 74) sthitvā sarvasamādhīn ādhārayati, tenocyate dhāraṇīpratipattir nāma samādhiḥ.

tatra katamaḥ sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ? yatra samādhau sthitvā samādhṃāṃ samyaktvamithyātvāni na samanupaśyati, tenocyate sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ.

tatra katamaḥ sarvarodhanirodhapraśamano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ rodhanirodhān na samanupaśyati, tenocyate sarvarodhanirodhapraśamano nāma samādhiḥ.

tatra katamo 'nusārapratisāro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām anusārapratisārān na samanupaśyati, tenocyate 'nusārapratisāro nāma samādhiḥ.

tatra katamo vimalaprabho nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ prabhāmaṇḍalaṃ nopalabhyate, tenocyate vimalaprabho nāma samādhiḥ.

tatra katamaḥ sāravatī nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām asāratāṃ nopalabhyate, tenocyate sāravatī nāma samādhiḥ.

tatra katamaḥ paripūrṇacandravimalo nāma samādhiḥ? yatra samādhau sthitvā tasya sarvasamādhayaḥ paripūrṇā bhavanti, tadyathāpi nama candraḥ pūrṇamāsyāṃ, tenocyate paripūrṇacandravimalo nāma samādhiḥ.

tatra katamo mahāvyūho nāma samādhiḥ? yatra samādhau sthitvā tasya sarvasamādhayo mahāvyūhena samanvāgatā bhavanti, tenocyate mahāvyūho nāma samādhiḥ.

tatra katamaḥ sarvākāraprabhākaro nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ ca prabhāṃ karoti, tenocyate sarvākāraprabhākaro nāma samādhiḥ.

tatra katamaḥ samādhisamatā nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ na vikṣepaṃ naikāgratāṃ ca samanupaśyati, tenocyate samādhisamatā nāma samādhiḥ.

tatra katamo 'raṇasamavasaraṇo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhayo na raṇanti, tenocyate 'raṇasamavasaraṇo nāma samādhiḥ.

tatra katamo 'raṇasaraṇasarvasamavasaraṇo nāma samādhiḥ? yatra (PvsP1-2: 75) samādhau sthitvā sarvasamādhīnām araṇasaraṇasarvasamavasaraṇatām anuprāpnoti, tenocyate 'raṇasaraṇasarvasamavasaraṇo nāma samādhiḥ.

tatra katamo 'nilāniketo nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnām ālayaṃ na samanupaśyati, tenocyate 'nilāniketo nāma samādhiḥ.

tatra katamas tathatāsthitaniścito nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ tathatāṃ na vyativartate, tenocyate tathatāsthitaniścito nāma samādhiḥ.

tatra katamaḥ kāyakalisaṃpramathano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhikāyaṃ nopalabhate, tenocyate kāyakalisaṃpramathano nāma samādhiḥ.

tatra katamo vākkalividhvaṃsano nāma samādhiḥ? yatra samādhau sthitvā sarvasamādhīnāṃ vākkarma nopalabhate, tenocyate vākkalividhvaṃsano nāma samādhiḥ.

tatra katamo gaganakalpo nāma samādhiḥ? yatra samādhau sthitvā gaganavad avabhāsate, tenocyate gaganakalpo nāma samādhiḥ.

tatra katama ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ? yatra samādhau sthitvā sarvadharmāṇām ākāśāsaṅgavimuktinirupalepanām anuprāpnoti, tenocyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ.

idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato mahāyānam.

iti puṇyasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri smṛtyupasthānāni, katamāni catvāri? kāyasmṛtyupasthānaṃ vedanāsmṛtyupasthānaṃ cittasmṛtyupasthānaṃ dharmasmṛtyupasthānam.

tatra katamat kāyasmṛtyupasthānam? evaṃ yāvat katamad dharmasmṛtyupasthānam? iha subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena, bahirdhākāye kāyānupaśyī viharati, na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena, adhyātmabahirdhākāye kāyānupaśyī viharati, na ca kāyasahagatān vitarkān vitarkayati tac (PvsP1-2: 76) cānupalambhayogena, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye, evam adhyātmaṃ vedanāsu citte, adhyātmadharmeṣu dharmānupaśyī viharati, na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena, bahirdhādharmeṣu dharmānupaśyī viharati, na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena, adhyātmabahirdhādharmeṣu dharmānupaśyī viharati, na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

kathaṃ ca subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, iha subhūte bodhisattvo mahāsattvaś caraṃś carāmīti prajānāti, sthitaḥ sthito 'smīti prajānāti, niṣaṇṇo niṣaṇṇo 'smīti prajānāti, śayānaḥ śayito 'smīti prajānāti, yathā yathāsya kāyaḥ sthito bhavati praṇītam apraṇītaṃ vā tathā tathainaṃ prajānāti, evaṃ hi subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupaśyī viharati, abhikrāman vā pratikrāman vā saṃprajānacārī bhavati, ālokite vilokite samiñjite prasārite saṃghāṭīpaṭapātracīvaradhāraṇe aśite pīte khādite śayite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇīmbhāve pratisaṃlayane evaṃ saṃprajānacārī bhavati. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmakāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ smṛta āśvasan smṛta āśvasāmīti yathābhūtaṃ prajānāti, smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā āśvasan hrasvaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti, tadyathāpi nāma subhūte cakraṃ bhrāmayan kumbhakāraḥ kumbhakārāntevāsī vā dīrgham āvidhyan dīrgham āvidhyāmīti yathābhūtaṃ prajānāti, hrasvam āvidhyaṃ hrasvam āvidhyāmīti (PvsP1-2: 77) yathābhūtaṃ prajānāti. evam eva subhūte bodhisattvo mahāsattvaḥ smṛta āśvasan smṛta āśvāsāmīti yathābhūtaṃ prajānāti, smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā āśvasan hrasvaṃ vā āśvasāmīti yathābhūtaṃ prajānāti, hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti. evaṃ hi subhūte bodhisattvo mahāsattvaḥ kāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattva imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate, asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ, tadyathāpi nāma subhūte goghātako vā goghātakāntevāsī vā tīkṣṇena śastreṇa gāṃ hanyāt gāṃ hatvā catvāri phalakāni kuryāt, catvāri phalakāni kṛtvā pratyavekṣeta sthito vā atha vā niṣaṇṇaḥ, evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate, asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaṃ kāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye tac cānupalambhayogena.

punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyam ūrdhvapādatalād adhaḥ keśamastakān nakharomatvakparyantaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate, santy asmin kāye keśā romāṇi nakhā dantās tvakcarmamāṃsasnāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkā yakṛtklomaplīhā āmamantrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhāṇakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakam ity asmin kāye yathābhūtaṃ pratyavekṣate, tadyathāpi nāma subhūte karmakārasya mūtoḍiḥ pūrṇo nānādhānyānāṃ śālīnāṃ brīhīnāṃ tilānāṃ taṇḍulānāṃ mudgānāṃ māṣāṇāṃ yavānāṃ godhūmānāṃ masūrāṇāṃ sarṣapāṇām apyi anyaś cakṣuṣmān puruṣo muktvā pratyavekṣamāṇaḥ, evaṃ jānīyād ayaṃ śāliḥ ayaṃ brihī (PvsP1-2: 78) amī tilāḥ amī taṇḍulāḥ amī mudgāḥ amī māṣāḥ amī yavāḥ ami godhūmāḥ amī masūrāḥ amī sarṣapā iti, evam eva subhūte bodhisattvo mahāsattva imam eva kāyam ūrdhvaṃ pādatalād adhaḥ keśamastakān nakharomatvakcarmāntaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate, santy asmin kāye keśā romāṇi nakhā dantās tvakcarmamāṃsasnāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkāyakṛtklomaplīhā āmam antrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhāṇakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakam. evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaṃ kāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yadā śmaśānagataḥ paśyati nānārūpāṇi śmaśāne 'paviddhāni śivapathikāyām ujjhitāni ekāhamṛtāni vā dvyahamṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā ādhmātakāni vinīlakāni vā vipūyakāni vā vikhāditakāni vā vikṣiptakāni vā sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yadā mṛtaśarīrāṇi paśyati śmaśāna utsṛṣṭāni ṣaḍrātramṛtāni vā saptarātramṛtāni vā tāni kākair vā khādyamānāni kurarair vā gṛdhrair vā sṛgālair vā vṛkair vā śvabhir vā tad anyair vā nānāvidhaiḥ prāṇakajātaiḥ khādyamānāni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śmaśāna ujjhitāni khāditakāni aśucīni vipūtīni durgandhīni, sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

(PvsP1-2: 79)
punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthisaṃkalāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhāṃ tāṃ dṛṣṭvā sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śivapathikāyām asthisaṃkalām apagatamāṃsaśoṇitasnāyubandhanāṃ tāṃ dṛṣṭvā sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthisaṃkalāṃ vigrahabandhanaviprayuktāṃ visaṃyuktāṃ yathāsaṃkhyāḥ pṛthivyāṃ vikṣiptāḥ sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni digvidiśo vikṣiptāni yad utānyena pādāsthīni anyena jaṃghāsthīni anyena urvasthīni anyena śroṇīkaṭāhāsthīni anyena pṛṣṭhavaṃśāsthīni anyena pārśvakāsthīni anyena grīvāsthīni anyena bāhvasthīni anyena śiraḥkapālāsthīni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni anekavārṣikāṇi anekavarṣaśatāni vātātapaparītāni śvetāni śaṅkhasaṃnibhāni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye.

(PvsP1-2: 80)
punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni tirovārṣikāṇi nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṃ pāṃśunā samasamībhūtāni sa imam eva kāyaṃ tatropasaṃharati, ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatām avyativṛttaḥ. evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke 'bhidhyādaurmanasye. evaṃ vedanāyāṃ citte, dharme dharmānupaśyī viharati, ātāpī saṃprajānan smṛtimān vinīya loke abhidhyādaurmanasye tac cānupalambhayogena. idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri samyakprahāṇāni. katamāni catvāri? iha subhūte bodhisattvo mahāsattvo 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti, utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāṃ yac chandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti, anutpannānāṃ kuśalānāṃ dharmāṇāṃ utpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti, utpannānāṃ kuśalanāṃ dharmāṇāṃ sthitaye bhūyobhāvāya asaṃpramoṣāya aparihāṇāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyak praṇidadhāti tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāra ṛddhipādāḥ. katame catvāraḥ? iha subhūte bodhisattvo mahāsattvaś cchandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigatam, evaṃ vīryasamādhicittasamādhimīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigataṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta pañcendriyāṇi. katamāni pañca? śraddhendriyaṃ vīryendriyaṃ (PvsP1-2: 81) smṛtīndriyaṃ samādhīndriyaṃ prajñendriyaṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta pañcabalāni. katamāni pañca? śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalaṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta saptabodhyaṅgāni. katamāni sapta? smṛtisaṃbodhyaṅgaṃ dharmapravicayasaṃbodhyaṅgaṃ vīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ praśrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgam. tatra katamat smṛtisaṃbodhyaṅgaṃ yāvad upekṣāsaṃbodhyaṅgam? iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran smṛtisaṃbodhyaṅgaṃ yāvad upekṣāsaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigataṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta āryāṣṭāṅgamārgaḥ. katama āryāṣṭāṅgo mārgaḥ? yad uta samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta trayaḥ samādhayaḥ. katame trayaḥ samādhayaḥ? śūnyatānimittāpraṇihitaṃ, tatra katamaḥ śūnyatāsamādhiḥ? svalakṣaṇena śūnyān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitiḥ śūnyatāvimokṣamukhamayam ucyate śūnyatāsamādhiḥ, ānimittān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitir ānimittaṃ vimokṣamukham ayam ucyate ānimittaḥ samādhiḥ, apraṇihitān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitir apraṇihitaṃ vimokṣamukham ayam ucyate apraṇihitaḥ samādhiḥ, imāni trīṇi vimokṣamukhāni trayaḥ samādhayaḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam. eteṣu triṣu vimokṣamukheṣu śikṣitavyam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ (PvsP1-2: 82) yad uta duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayajñānam anutpādajñānaṃ dharmajñānam anvayajñānaṃ saṃvṛtijñānaṃ parijayajñānaṃ yathārutajñānam. tatra katamad duḥkhajñānam? yad duḥkhasyānutpādajñānam idaṃ duḥkhajñānam. tatra katamat samudayajñānam? yat samudayasya prahāṇajñānam. tatra kataman nirodhajñānam? yad duḥkhanirodhajñānam. tatra kataman mārgajñānam? yan nirodhasākṣātkaraṇajñānam. tatra katamat kṣayajñānam? yad rāgadoṣamohakṣayajñānam. tatra katamad anutpādajñānam? yad anutpāde anutpādajñānam. tatra katamad dharmajñānam? yat pañcānāṃ skandhānāṃ dharmopacchedajñānam. tatra katamad anvayajñānam? cakṣur anityaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityaṃ, evaṃ yāvad vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu ca jñānam. tatra katamat saṃvṛtijñānam? yat parasattvānāṃ parapudgalānāṃ cetasaiva cetaso jñānam. tatra katamat parijayajñānam? yat pratipat parijayajñānam. tatra katamad yathārutajñānam? yat tat tathāgatasya sarvākārajñatājñānaṃ tac cānupalambhayogena. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad idaṃ trīṇīndriyāni. katamāni trīṇi? anājñātamājñāsyāmīndriyam ājñendriyam ājñātāvīndriyam.

tat katamad anājñātamājñāsyāmīndriyam? yac chaikṣāṇāṃ pudgalānām anabhisamitānām anavabhāsaṃ yad avinayaṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate anājñātamājñāsyāmīndriyam.

tatra katamad ājñendriyam? yac chaikṣāṇāṃ pudgalānām ājñātavatāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyamidam ucyate ājñendriyam.

tatra katamad ājñātāvīndriyam? yad utāśaikṣāṇāṃ pudgalānām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃprajñendriyam, idam ucyate ājñātāvīndriyam. idam api subhūte bodhisattvasya (PvsP1-2: 83) mahāsattvasya mahāyānam anupalambhayogena.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta savitarkaḥ savicāraḥ samādhir avitarko 'vicāramātraḥ samādhir avitarko 'vicāraḥ samādhiḥ. tatra katamaḥ savitarkaḥ savicāraḥ samādhiḥ? iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati, ayam ucyate savitarkaḥ savicāraḥ samādhiḥ. tatra katamo 'vitarko 'vicāramātraḥ samādhiḥ? yaḥ prathamasya dhyānasya dvitīyasya dhyānasyāntariko yam ucyate 'vitarko 'vicāramātraḥ samādhiḥ. tatra katamo 'vitarko 'vicāraḥ samādhiḥ? yad dvitīyaṃ dhyānaṃ vistareṇa kartavyaṃ yāvan naivasaṃjñānāsaṃjñāyatanasamāpattir ayam ucyate 'vitarko 'vicāraḥ samādhiḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta daśānusmṛtayaḥ. katamā daśa? yad uta buddhānusmṛtir dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtis tyāgānusmṛtir devatānusmṛtir, udvegānusmṛtir maraṇānusmṛtiḥ kāyānusmṛtir ānāpānānusmṛtiḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayo 'ṣṭau vimokṣā, navānupūrvavihārasmāpattayaḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, daśa tathāgatabalāni. katamāni daśa? yad uta iha bodhisattvo mahāsattvaḥ sthānañ ca sthānato 'sthānañ cāsthānato yathābhūtaṃ prajānāti, atītānāgatapratyutpannānāṃ ca karmaṇāṃ karmasamādānānāṃ ca sthānato hetuto vipākañ ca yathābhūtaṃ prajānāti, nānādhātukaṃ lokam anekadhātukaṃ yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānām indriyaparāparajnānatāṃ yathābhūtaṃ prajānāti, sarvatragāminīṃ (PvsP1-2: 84) pratipadaṃ yathābhūtaṃ prajānāti, parasattvānāṃ parapudgalānāṃ dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānaṃ yathābhūtaṃ prajānāti, so 'nekavidhaṃ pūrvanivāsam anusmarati, sa ca divyena cakṣuṣā sattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti, sa āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣātkṛtvā upasaṃpadya viharati, kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamithyātvam iti yathābhūtaṃ prajānāti. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catvāri vaiśāradyāni. katamāni catvāri?

yad uta samyaksaṃbuddhasya bata me pratijānataḥ, ime dharmā abhisaṃbuddhā iti, atra ca me kaścic chramaṇo vā devo vā māro vā brahmā vā kaścid vā punar loke saha dharmeṇa codayed iti nimittam etan na samanupaśyāmi, idam atra nimittam asamanupaśyan kṣemaprāpto 'bhayaprāpto viharāmi ārṣabhaṃ sthānaṃ pratijānāmi parṣadi samyak siṃhanādaṃ nadāmi brāhmaṃ cakraṃ pravartayāmy apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brāhmaṇā vā kenacid vā punar loke saha dharmeṇeti,

kṣīṇāsravasya bata me pratijānataḥ, ime āsravā aparikṣīṇā iti naitat sthānaṃ vidyate, atra ca me kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvad brāhmaṃ cakraṃ pravartayāmy apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇeti,

ye khalu punar ime mayā āntarāyikā dharmā ākhyātās tān pratiṣedhamāṇasya nālam antarāyāyeti naitat sthānaṃ vidyate, atra me kaścic chramaṇo vā peyālaṃ yāvat kenacid vā punar loke saha dharmeṇeti,

yā mayā pratipad āhyātā āryā nairyāṇikī niryāti tat katarasya samyag duḥkhakṣayāya tāṃ pratipadyamāno na niryāyāt samyag duḥkhakṣayāyeti naitat sthānaṃ vidyate, atra ca me kaścic chramaṇo vā peyālaṃ, yāvat kenacid vā punar loke saha dharmeṇeti. imāni catvāri vaiśāradyāni. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena.

(PvsP1-2: 85)
punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta catasraḥ pratisaṃvidaḥ. katamāś catasraḥ? dharmapratisaṃvid arthapratisaṃvid niruktipratisaṃvit pratibhānapratisaṃvit. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad utāṣṭādaśāveṇikā buddhadharmāḥ. katame aṣṭādaśa? yad uta yāñ ca rātriṃ subhūte tathāgato 'rhan samyaksaṃbodhim abhisaṃbuddhaḥ, yāñ ca rātrim upādāya parinirvāsyati, etasminn antare subhūte nāsti tathāgatasya skhalitaṃ, nāsti ravitaṃ, nāsti muṣitasmṛtitā, nāsti nānātvasaṃjñā, nāsty asamāhitaṃ cittaṃ, nāsty apratisaṃkhyāyopekṣā, nāsti cchandaparihāṇir, nāsti vīryaparihāṇir, nāsti smṛtiparihāṇir, nāsti samādhiparihāṇir, nāsti prajñāparihāṇir, nāsti vimuktiparihāṇiḥ, sarvakāyakarma jñānapūrvaṅgamajñānānuparivarti, sarvavākkarma jñānapūrvaṅgamajñānānuparivarti, sarvamanaskarma jñānapūrvaṅgamajñānānuparivarti, atīte 'dhvany apratihatam asaṅgajñānaṃ darśanaṃ ca, anāgate 'dhvanyapratihatam asaṅgajñānaṃ darśanaṃ ca, pratyutpanne 'dhvany apratihatam asaṅgajñānaṃ darśanaṃ ca pravartate, ime aṣṭādaśāveṇikā buddhadharmāḥ. idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena.

iti mārgasaṃbhāraḥ

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad uta dhāraṇīmukhāni, yad utākṣaranayasamatākṣaramukham akṣarapraveśaḥ, katamo 'kṣaranayasamatā akṣaramukham akṣarapraveśaḥ?

akāro mukhaḥ sarvadharmāṇām ādyanutpannatvāt,

repho mukhaḥ sarvadharmāṇāṃ rajo 'pagatatvāt,

pakāro mukhaḥ sarvadharmāṇāṃ paramārthanirdeśāt,

cakāro mukhaḥ sarvadharmāṇāṃ cyavanopapattyanupalabdhitvāt,

nakāro mukhaḥ sarvadharmāṇāṃ nāmāpagatatvāt,

lakāro mukhaḥ sarvadharmāṇāṃ lokottīrṇatvāt, tṛṣṇālatāhetupratyayasamudghātitvāt,

dakāro mukhaḥ sarvadharmāṇāṃ dāntadamathaparicchinnatvāt,

(PvsP1-2: 86)
bakāro mukhaḥ sarvadharmāṇāṃ bandhanavimuktatvāt,

ḍakāro mukhaḥ sarvadharmāṇāṃ ḍamarāpagatvāt,

sakāro mukhaḥ sarvadharmāṇāṃ saṃgānupalabdhitvāt,

vakāro mukhaḥ sarvadharmāṇāṃ vākpathaghoṣasamucchinnatvāt,

takāro mukhaḥ sarvadharmāṇāṃ tathatācalitatvāt,

yakāro mukhaḥ sarvadharmāṇāṃ yathāvadanutpādatvāt,

stakāro mukhaḥ sarvadharmāṇāṃ stambhānupalabdhitvāt,

kakāro mukhaḥ sarvadharmāṇāṃ kārakānupalabdhitvāt,

sakāro mukhaḥ sarvadharmāṇāṃ samatānupalabdhitvāt,

makāro mukhaḥ sarvadharmāṇāṃ mamakārānupalabdhitvāt,

gakāro mukhaḥ sarvadharmāṇāṃ gaganānupalabdhitaḥ,

sthakāro mukhaḥ sarvadharmāṇāṃ sthānānupalabdhitaḥ,

jakāro mukhaḥ sarvadharmāṇāṃ jātyanupalabdhitaḥ,

śvakāro mukhaḥ sarvadharmāṇāṃ śvāsānupalabdhitaḥ,

dhakāro mukhaḥ sarvadharmāṇāṃ dharmadhātvanupalabdhitaḥ,

śakāro mukhaḥ sarvadharmāṇāṃ śamathānupalabdhitaḥ,

khakāro mukhaḥ sarvadharmāṇāṃ khasamatānupalabdhitaḥ,

kṣakāro mukhaḥ sarvadharmāṇāṃ kṣayānupalabdhitaḥ,

stakāramukhāḥ sarvadharmās tac cānupalabdhitaḥ,

jñakāramukhāḥ sarvadharmāḥ sarvajñānānupalabdhitaḥ,

hakāramukhāḥ sarvadharmāḥ hetor anupalabdhitaḥ,

cchakāramukhāḥ sarvadharmāś cchaver apy anupalabdhitaḥ,

smakāramukhāḥ sarvadharmāḥ smaraṇānupalabdhitaḥ,

hvakāramukhāḥ sarvadharmā āhvānāpagatatvāt,

sakāramukhāḥ sarvadharmā utsāhānupalabdhitaḥ,

ghakāramukhāḥ sarvadharmā ghanānupalabdhitaḥ,

ṭhakāramukhāḥ sarvadharmā viṭhapanānupalabdhitaḥ,

ṇakāramukhāḥ sarvadharmā raṇavigatatvāt,

phakāramukhāḥ sarvadharmāḥ phalānupalabhitaḥ,

skakāramukhāḥ sarvadharmāḥ skandhānupalabdhitaḥ,

jakāramukhāḥ sarvadharmā jarānupalabdhitaḥ,

cakāramukhāḥ sarvadharmāś caraṇānupalabdhitaḥ,

ṭakāramukhāḥ sarvadharmāḥ ṣṭaṃkārānupalabdhitaḥ,

(PvsP1-2: 87)
ḍhakāramukhāḥ sarvadharmā ḍhaṃkārānupalabdhitaḥ.

nāsti ata uttari akṣaravyavahāraḥ. tat kasya hetoḥ? tathā hi na kasyacin nāmāsti yena saṃvyavahriyeta yena vābhilapyeta yena nirdiśyeta yena lujyeta yena paśyeta, tadyathāpi nāma subhūte ākāśam, evam eva sarvadharmā anugantavyāḥ, ayaṃ subhūte dhāraṇīpraveśo 'kārādyakṣaranirdeśapraveśaḥ, yaḥ kaścit subhūte bodhisattvo mahāsattva idam akārādyakṣarakauśalyapraveśaṃ jñāsyati, na sa kvacid rute pratihanyate, sarvaṃ taṃ dharmatayā samādhayiṣyati, rutajñānakauśalyañ ca pratilapsyate, yo hi kaścit subhūte bodhisattvo mahāsattva imām akārādyakṣaramudrāṃ śroṣyati śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati pareṣāṃ deśayiṣyati ramayati tayā santatyā tasya viṃśatir anuśaṃsāḥ pratikāṅkṣitavyāḥ.

katamā viṃśatiḥ? smṛtimāṃś ca bhaviṣyati, matimāṃś ca bhaviṣyati, gatimāṃś ca bhaviṣyati, dhṛtimāṃś ca bhaviṣyati, hrīmāṃś ca prajñāvāṃś ca pratibhānavāṃś ca, idaṃ dhāraṇīmukham alpakṛcchreṇa pratilapsyatena ca kathaṃkathī bhaviṣyati, vimatiś cāsya na bhaviṣyati, na ca ślakṣṇāṃ vācaṃ śrutvā pareṣv anunīto bhaviṣyati, na ca paruṣayā vācā pratihanyate, na connato bhaviṣyati, nāvanataḥ yathāsthita eva bhaviṣyati, rutakuśalaś ca bhaviṣyati, skandhakuśalaś ca bhaviṣyati, dhātukuśalaś ca bhaviṣyati, āyatanakuśalaś ca bhaviṣyati, satyakuśalaś ca bhaviṣyati, pratītyasamutpādakuśalaś ca bhaviṣyati, hetukuśalaś ca bhaviṣyati, pratyayakuśalaś ca bhaviṣyati, dharmakuśalaś ca bhaviṣyati, indriyaparipūrṇajñānakuśalaś ca bhaviṣyati, paracittajñānakuśalaś ca bhaviṣyati, ṛddhividhijñānakuśalaś ca bhaviṣyati, divyaśrotrajñānakuśalaś ca bhaviṣyati, pūrvanivāsānusmṛtijñānakuśalaś ca bhaviṣyati, cyutopapattijñānakuśalaś ca bhaviṣyati, āsravakṣayajñānakuśalaś ca bhaviṣyati, sthānāsthananirdeśakuśalaś ca bhaviṣyati, atikramaṇakuśalaś ca bhaviṣyati, īryāpathakuśalaś ca bhaviṣyati, imān anuśaṃsān pratilapsyata iti. idam api subhūte dhāraṇīmukham akṣaramukham akāramukhaṃ bodhisattvasya mahāsattvasya mahāyānam.

iti dhāraṇīsaṃbhāraḥ

yad api tat subhūtir evam āha, kathaṃ bodhisattvo mahāsattvo (PvsP1-2: 88) mahāyānasaṃprasthito bhavatīti, iha subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bhūmer bhūmiṃ saṃkrāmati, kathaṃ ca subhūte bodhisattvo mahāsattvo bhūmer bhūmiṃ saṃkrāmati yad utāsaṃkrāntyā sarvadharmāṇām. tat kasya hetoḥ? na hi sa kaścid dharmo ya āgacchati vā gacchati vā saṃkrāmati vā upasaṃkrāmati vā, api tu yā dharmāṇāṃ bhūmis tān na manyate na cintayati bhūmiparikarma ca karoti na ca bhūmiṃ samanupaśyati.

katamac ca bodhisattvasya mahāsattvasya bhūmiparikarma? prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśabhūmiparikarmāṇi karaṇīyāni. katamāni daśa?

adhyāśayaprarikarma anupalambhayogena,

hitavastutāparikarma nimittatānupalambhatām upādāya,

sarvasattvasamacittatāparikarma sattvānupalabdhitām upādāya,

tyāgaparikarma dāyakadeyaparigrāhakānupalabdhitām upādāya,

kalyāṇamitrasevāparikarma tair asaṃtāpanatām upādāya,

saddharmaparyeṣṭiparikarma sarvadharmānupalabdhitām upādāya,

abhīkṣṇaṃ naiṣkramyaparikarma gṛhānupalabdhitām upādāya,

buddhakāyaspṛhāparikarma lakṣaṇānuvyañjananimittānupalabdhitāmupādāya,

dharmavivaraṇaparikarma dharmabhedānupalabdhitām upādāya,

satyavacanaparikarma vacanānupalabdhitām upādāya,

imāni subhūte bodhisattvānāṃ mahāsattvānāṃ prathamāyā bhūmer daśa parikarmāṇi yāni prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśa parikarmāṇi karaṇīyāni.

punar aparaṃ subhūte bodhisattvo mahāsattvo dvitīyāyāṃ bhūmau vartamāno 'ṣṭau dharmān manasikaroti teṣu ca pratipadyate. katamān aṣṭau? yad uta śīlaviśuddhiṃ, kṛtajñatāṃ kṛtaveditāṃ, kṣāntibalapratiṣṭhānaṃ, prāmodyapratyanubhavatāṃ, sarvasattvāparityāgatayā mahākaruṇāyā āmukhīkarma, gurūṇāṃ śraddhayā gauravaṃ, śāstṛsaṃjñāyāguruśuśrūṣāṃ, pāramitās tad yogaparyeṣṭim, imān subhūte bodhisattvena mahāsattvena dvitīyāyāṃ bhūmau vartamānenāṣṭau dharmān manasikṛtvā pratipattavyam.

(PvsP1-2: 89)
punar aparaṃ subhūte bodhisattvena mahāsattvena tṛtīyāyāṃ bhūmau vartamānena pañcasu dharmeṣu sthātavyam. katameṣu pañcasu? yad uta bahuśrutye 'tṛptatāyāṃ tatra cākṣarānabhiniveśe, nirāmiṣadharmadānavivaraṇatāyāṃ tayā cāmanyanatayā, buddhakṣetrapariśodhanakuśalamūlapariṇāmanatāyāṃ tayā cāmanyanatayā, amitasaṃsārāparikhedanatāyāṃ tayā cāmanyanatayā, hrīrapatrāpyavyavasthāne tena cāmanyanatayā, eṣu subhūte bodhisattvena mahāsattvena pañcasu dharmeṣu tṛtīyāyāṃ bhūmau vartamānena sthātavyam.

punar aparaṃ subhūte bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena daśasu dharmeṣu sthātavyaṃ, te ca na parityaktavyāḥ. katameṣu daśasu? yad uta araṇyavāso, 'lpecchatā, saṃtuṣṭir, dhūtaguṇasaṃlekhānutsarjanaṃ, śikṣāyā aparityāgaḥ, kāmaguṇavijugupsanaṃ, nirvitsahagataś cittotpadaḥ, sarvāstiparityāgatā, anavalīnacittatā, sarvavastunirapekṣatā, ime subhūte daśa dharmā bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena na parityaktavyā eṣu ca sthātavyam.

punar aparaṃ subhūte bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena daśa dharmāḥ parivarjayitavyāḥ. katame daśa? yad uta gṛhipravrajitasaṃstavaḥ parivarjayitavyaḥ, kulamātsaryaṃ parivarjayitavyaḥ, saṃgaṇikāsthānaṃ parivarjayitavyaṃ, ātmotkarṣaṇaṃ parivarjayitavyaṃ, parapaṃsanaṃ parivarjayitavyaṃ, daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ, adhimānastambhau parivarjayitavyau, viparyāsāḥ parivarjayitavyāḥ, vicikitsā parivarjayitavyā, rāgadveṣamohādhivāsanāḥ parivarjayitavyāḥ. ime subhūte daśa dharmā bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena parivarjayitavyāḥ.

punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena ṣaḍ dharmā paripūrayitavyāḥ. katame ṣaṭ? yad uta ṣaṭ pāramitāḥ paripūrayitavyāḥ, apare ṣaḍ dharmāḥ parivarjayitavyāḥ. katame ṣaṭ? śrāvakacittaṃ parivarjayitavyaṃ, pratyekabuddhacittaṃ parivarjayitavyaṃ, paritasanācittaṃ parivarjayitavyaṃ, yācanakaṃ dṛṣṭvā nāvalīyate, sarvavastūni ca tyājyāni na ca daurmanasyacittam utpādayitavyaṃ, na ca yācanakavikṣepaḥ kartavyaḥ. ime subhūte ṣaḍ dharmā bodhisattvena (PvsP1-2: 90) mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena paripūrayitavyāḥ, apare ṣaḍ dharmāḥ parivarjayitavyāḥ.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya viṃśatidharmā na bhavanti. katame viṃśatiḥ? yad uta ātmagrāho 'sya na bhavati sattvagrāho jīvagrāhaḥ pudgalagrāha ucchedagrāhaḥ śāśvatagrāho nimittasaṃjñā hetudṛṣṭiḥ skandhābhiniveśo dhātvabhiniveśaḥ, āyatanam ṛddhis traidhātuke pratiṣṭhānaṃ traidhātukādhyavasānaṃ traidhātuke ālayo buddhaniśrayadṛṣṭyabhiniveśo dharmaniśrayadṛṣṭyabhiniveśaḥ saṃghaniśrayadṛṣṭyabhiniveśaḥ śīlaniśrayadṛṣṭyabhiniveśaḥ śūnyā dharmā iti vivādaḥ śūnyatāvirodhaś cāsya na bhavati, ime subhūte viṃśatidharmā bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya na bhavanti.

tena viṃśatir eva dharmāḥ saptamyāṃ bhūmau sthitena paripūrayitavyāḥ. katame viṃśatiḥ? yad uta śūnyatāparipūritā, ānimittasākṣātkriyā, apraṇihitajñānaṃ, trimaṇḍalapariśuddhiḥ, kṛpākāruṇyaṃ ca sarvasattveṣu teṣv anavamanyanā, sarvadharmasamatādarśanaṃ tatra cānabhiniveśaḥ, bhūtanayaprativedhas tena cāmanyanā anutpādakṣāntir anutpādajñānam ekanayanirdeśaḥ sarvadharmāṇāṃ kalpanāsamudghātaḥ saṃjñādṛṣṭivivartaḥ kleśavivartaḥ śamathanidhyaptir vipaśyanākauśalyaṃ dāntacittatā sarvatrāpratihatajñānacittatā anunayasyābhūmir yatrecchākṣetragamanaṃ tatra ca buddhaparṣanmaṇḍale sthitvātmabhāvasaṃdarśanam. ime viṃśatidharmā bodhisattvena mahāsattvena saptamyāṃ bhūmau vartamānena paripūrayitavyāḥ.

punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ. katame catvāraḥ? yad uta sarvasattvacittānupraveśo 'bhijñāvikrīḍanaṃ buddhakṣetradarśanan teṣāṃ ca buddhakṣetrāṇāṃ yathādṛṣṭiniṣpādanatā buddhaparyupāsanatā buddhakāyayathābhūtapratyavekṣaṇatayā. ime subhūte catvāro dharmā bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena paripūrayitavyāḥ.

punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ. katame catvāraḥ? yad uta indriyaparāparajñānaṃ, buddhakṣetrapariśodhanaṃ, māyopamasya (PvsP1-2: 91) samādher abhīkṣṇaṃ samāpattir, yathāyathā ca sattvānāṃ kuśalamūlaniṣpattis tathātathātmabhāvam abhinirmimīte saṃcintyabhavotpādanatayā. ime subhūte bodhisattvena mahāsattvena aṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ.

punar aparaṃ subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ. katame dvādaśa? yad uta anantapraṇidhānaparigrahaḥ, sa yathāyathā praṇidadhāti tathātathāsya samṛdhyate devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragarutajñānaṃ pratibhānanirdeśajñānaṃ garbhāvakrāntisaṃpat kuśalasaṃpad jātisaṃpad gotrasaṃpat parivārasaṃpad janmasaṃpan naiṣkramyasaṃpad bodhivṛkṣasaṃpat sarvaguṇaparipūraṇasaṃpat. ime subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ.

daśamyāṃ punaḥ subhūte bodhisattvabhūmau vartamāno bodhisattvo mahāsattvas tathāgata eveti vaktavyaḥ.

subhūtir āha: katamad bhagavan bodhisattvasya mahāsattvasyādhyāśayaparikarma?

bhagavān āha: yā sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlasamudānayanatā, idaṃ subhūte bodhisattvasya mahāsattvasyādhyāśayaparikarma.

tatra katamad bodhisattvasya mahāsattvasya hitavastutāparikarma? yad bodhisattvo mahāsattvaḥ sarvasattvānām arthāya mahāyānajñānaparyeṣṭim āpadyate, idaṃ bodhisattvasya mahāsattvasya hitavastutāparikarma.

tatra katamad bodhisattvasya mahāsattvasya sarvasattvasamacittatāparikarma? yat sarvākārajñatāpratisaṃyuktair manasikāraiś catur apramāṇābhinirharaṇā maitrīkaruṇāmuditopekṣāṇām, idam ucyate sarvasattvasamacittatāparikarma.

tatra katamad bodhisattvasya mahāsattvasya tyāgaparikarma? yat sarvasattvebhyo 'vikalpitaṃ dānaṃ dadāti, idam ucyate tyāgaparikarma.

tatra katamad bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma? (PvsP1-2: 92) yāni bodhisattvasya mahāsattvasya kalyāṇamitrāṇi sarvākārajñatāyāṃ samādāpayanti, teṣāṃ mitrāṇāṃ sevanā bhajanā paryupāsanā śuśrūṣā, idam ucyate bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma.

tatra katamad bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma? yat sarvākārajñatāpratisaṃyuktena manasikāreṇa dharmaṃparyeṣate na ca śrāvakapratyekabuddhabhūmau patati, idaṃ bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma.

tatra katamad bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma? yat sarvajātiṣv avyavakīrṇo 'bhiniṣkrāmati tathāgataśāsane pravrajitasya na cāsya kaścid antarāyo bhavati, idaṃ subhūte bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma.

tatra katamad bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma? yad buddhavigrahaṃ dṛṣṭvā na jātu buddha manasikāreṇa virahito bhavati, yāvat sarvākārajñatānuprāpto bhavati, idaṃ subhūte bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma.

tatra katamad bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma? yad bodhisattvo mahāsattvaḥ saṃmukhībhūtasya tathāgatasya parinirvṛtasya vā sattvānāṃ dharmaṃ deśayati, ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati, yad uta sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ jātakaṃ nidānam avadānaṃ gāthā vaipulyādbhutadharmopadeśāḥ, idaṃ bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma.

tatra katamad bodhisattvasya mahāsattvasya satyavacanaparikarma? yad uta yathā vādi tathā kāritā, idaṃ bodhisattvasya mahāsattvasya satyavacanaparikarma.

imāni subhūte bodhisattvasya mahāsattvasya prathamāyāṃ bhūmau vartamānasya daśa parikarmāṇi.

tatra subhūte katamāni bodhisattvasya mahāsattvasya dvitīyāyāṃ bhūmau vartamānasyāṣṭau parikarmāṇi? iha subhūte bodhisattvasya mahāsattvasya śīlapariśuddhir yad uta śrāvakapratyekabuddhacittānām (PvsP1-2: 93) amanasikāratā ye 'py anye dauḥśīlyakarā bodhiparipanthanakarā dharmās teṣām amanasikāraḥ, iyaṃ bodhisattvasya mahāsattvasya śīlapariśuddhiḥ.

tatra katamā bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā yad bodhisattvo mahāsattvo bodhisattvacaryāṃ carann alpam api kṛtam ā saṃsārān na nāśayati prāg eva bahu, iyaṃ bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā.

tatra katamad bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam? yat sarvasattvānām antike 'vyāpādāvihiṃsācittatā, idaṃ bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam.

tatra katamā bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā? yat sarvasattvaparipācanatā, iyaṃ bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā.

tatra katamo bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ? yad bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carata evaṃ bhavati, ekaikasya sattvasyārthāyāhaṅ gaṅgānadīvālukopamān kalpān niraye paceyaṃ yāvan na sa sattvo buddhajñāne pratiṣṭhāpita iti, evam ekaikasya kṛtaśaḥ sattvasya ya utsāho yo 'parikhedo yam ucyate bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ,

tatra katamad bodhisattvasya mahāsattvasya śraddhāgauravam? yad bodhisattvasya mahāsattvasya sarvatra nihatamānatayā saśraddhatā, idam ucyate bodhisattvasya mahāsattvasya śraddhāgauravam.

tatra katamā bodhisattvasya mahāsattvasya guruśuśrūṣāśraddadhānatā? yad gurūṇām antike śāstṛsaṃjñā, iyam ucyate bodhisattvasya mahāsattvasya guruśuśruṣāśraddadhānatā.
tatra katamā bodhisattvasya mahāsattvasya pāramitāstadyogaparyeṣṭiḥ? yā ananyakarmatayā pāramitāparyeṣaṇatā, iyam ucyate bodhisattvasya mahāsattvasya pāramitāstadyogaparyeṣṭiḥ.

tatra katamā bodhisattvasya mahāsattvasya bahuśrutyātṛptatā? yat kiṃcid buddhair bhagavadbhir bhāṣitam iha vā lokadhātau samantād vā daśa diśi loke tat sarvam ārādhayiṣyāmīti yā atṛptatā, iyaṃ bodhisattvasya mahāsattvasya bahuśrutyātṛptatā.

tatra katamā bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā? yad bodhisattvo mahāsattvo dharmaṃ deśayati, sa tena (PvsP1-2: 94) dharmadānakuśalenātmano bodhim api na pratikāṅkṣati, iyaṃ bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā.

tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇamanā? yaiḥ kuśalamūlair buddhakṣetraṃ pariśodhayanātmaparicittaṃ pariśodhayati teṣāṃ kuśalamūlānāṃ yā pariṇāmanā, iyam ucyate bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇamanā.

tatra katamā bodhisattvasya mahāsattvasyāparimitasaṃsārāparikheditā? yā kuśalamūlopastambhatā yaiḥ kuśalamūlair upastabdhaḥ, sattvānāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati, na ca jātu khedam āpadyate yāvan na sarvadharmān sarvākārajñatāṃ ca paripūrayati, iyaṃ bodhisattvasya mahāsattvasyāparimitasaṃsārāparikheditā.

tatra katamad bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam? yā sarvaśrāvakapratyekabuddhacittajugupsanatā, idaṃ bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam.

tatra katamā bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā? yā sarvaśrāvakapratyekabodhisamatikramaṇatā, iyaṃ bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā.

tatra katamā bodhisattvasya mahāsattvasyālpecchatā? yad bodhisattvo mahasattvo bodhim api necchati, iyaṃ bodhisattvasya mahāsattvasyālpecchatā.

tatra katamā bodhisattvasya mahāsattvasya saṃtuṣṭiḥ? yad bodhisattvo mahāsattvaḥ sarvākārajñatām api na manyate, iyaṃ bodhisattvasya mahāsattvasya saṃtuṣṭiḥ.

tatra katamā bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā? yā gambhīreṣu dharmeṣu nidhyaptikṣāntir iyaṃ bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā.

tatra katamā bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā? yaḥ sarvaśikṣāṇām apracāraḥ, iyaṃ bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā.

tatra katamā bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā? yaḥ kāmacittasyānutpādaḥ, iyaṃ bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā.

(PvsP1-2: 95)
tatra katamā bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ? yaḥ sarvadharmāṇām anabhisaṃskāro 'yaṃ bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ.

tatra katamā bodhisattvasya mahāsattvasya sarvāstiparityāgitā? yā adhyātmikabāhyānāṃ dharmāṇām agrahaṇatā, iyaṃ bodhisattvasya mahāsattvasya sarvāstiparityāgitā.

tatra katamā bodhisattvasya mahāsattvasya anavalīnacittatā? yā yad vijñānasthitiṣv asya cittaṃ nāvalīyate, iyaṃ bodhisattvasya mahāsattvasya anavalīnacittatā.

tatra katamā bodhisattvasya mahāsattvasya sarvavastunirapekṣatā? yā sarvavastūnām amanasikāratā, iyaṃ bodhisattvasya mahāsattvasya sarvavastunirapekṣatā.

tatra katamā bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā? yā buddhakṣetrād buddhakṣetraṃ saṃkramaṇatā upapādukatā pratilābhamuṇḍakāṣāyaprāvaraṇatā, iyaṃ bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā.

tatra katamā bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā? yad bhikṣuṇā bhikṣuṇyā vā saha acchaṭikāsaṃghātamātram api na tiṣṭhati na ca tair vinā paritasanācittam utpādayati, iyaṃ bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā.

tatra kathaṃ bodhisattvena mahāsattvena kulamātsaryaṃ parivarjayitavyam? iha subhūte bodhisattvena mahāsattvena evaṃ cittam utpādayitavyaṃ, yan mayā sattvānāṃ sarvasukhopadhānaṃ kartavyaṃ ta ete sattvāḥ svapuṇyair eva sukhitā nātra mayā mātsaryacittam utpādayitavyam, idaṃ bodhisattvena mahāsattvena kulamātsaryaṃ parivarjayitavyam.

tatra kathaṃ bodhisattvena mahāsattvena saṃgaṇikāsthānaṃ parivarjayitavyam? yatra bodhisattvasya mahāsattvasya saṃgaṇikāsthānasthitasya śrāvakapratyekabuddhapratisaṃyuktā kathā syāt tat pratisaṃyuktaṃ vā cittotpādam utpādayen na tatra bodhisattvena mahāsattvena sthātavyam, iyaṃ bodhisattvasya mahāsattvasya saṃgaṇikāsthānaparivarjanatā.

tatra kathaṃ bodhisattvena mahāsattvena ātmotkarṣaṇā parivarjayitavyā? yā ādhyātmikānāṃ dharmāṇām asamanupaśyanā iyaṃ (PvsP1-2: 96) bodhisattvasya mahāsattvasya ātmotkarṣaṇaparivarjanatā.

tatra katamā bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā? yad uta bāhyānāṃ dharmāṇām asamanupaśyanā, iyaṃ bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā.

tatra kathaṃ bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ? tathā hy ete āryamārgasyāntarāyakarāḥ sugater vā prāg eva saṃbodheḥ, evaṃ hi subhūte bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ.

tatra kathaṃ bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ? tathā hi sa na kañcid dharmaṃ samanupaśyati, kutaḥ punar adhikaṃ yenādhimaṃsyate, evaṃ hi subhūte bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ.

tatra kathaṃ subhūte bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ? tathā hi tad vastu na samanupaśyati yatra stambham utpādayed evaṃ hi subhūte bodhisattvena mahāsattvena stambho notpādayitavyaḥ.

tatra kathaṃ subhūte bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyāḥ? sarvavastūnām anupalabdhitām upādāya, evaṃ hi subhūte bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyāḥ.

tatra kathaṃ subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā? tathā hi saṃdehāpagatāt sarvadharmān samanupaśyati, evaṃ hi subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā.

tatra kathaṃ subhūte bodhisattvena mahāsattvena rāgadveṣamohānām adhivāsanā parivarjayitavyā? tathā hi rāgadveṣamohānāṃ vastu na samanupaśyati, evaṃ hi subhūte bodhisattvena mahāsattvena rāgadveṣamohāḥ parivarjayitavyāḥ.

tatra kathaṃ bodhisattvena mahāsattvena ṣaḍ dharmāḥ paripūrayitavyāḥ? yad uta ṣaṭ pāramitā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, imāḥ ṣaṭ pāramitāḥ paripūrayitavyāḥ.

tatra kathaṃ bodhisattvena mahāsattvena ṣaḍ dharmāḥ parivarjayitavyāḥ? yad uta śrāvakacittaṃ parivarjayitavyam. tat kasya hetoḥ? tathā (PvsP1-2: 97) hi naiṣa mārgo bodhaye, pratyekabuddhacittaṃ parivarjayitavyam. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, paritasanācittaṃ na kartavyam. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, yācanakaṃ dṛṣṭvā nāvalīnacittam utpādayitavyam. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, sarvasvam api parityajya na durmanasko bhavati. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye, yācanakavikṣepo na kartavyaḥ. tat kasya hetoḥ? tathā hi naiṣa mārgo bodhaye.

tatra kathaṃ bodhisattvena mahāsattvena ātmagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hy atyantatayā ātmā na saṃvidyate evaṃ bodhisattvena mahāsattvena ātmagrāho na kartavyaḥ, evaṃ sattvagrāho jīvagrāhaḥ pudgalagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hy ete atyantatayā na saṃvidyante, evaṃ sattvajīvapudgalagrāho na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena ucchedagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hi na kaścid dharma ucchidyate, atyantatayānutpannatvāt sarvadharmāṇāṃ nocchedeḥ, evam ucchedagrāho na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena śāsvatagrāho na kartavyaḥ. tat kasya hetoḥ? tathā hi yo dharmo notpadyate sa na śāśvatī bhavati, evaṃ śāśvatagrāho na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena nimittasaṃjñā notpādayitavyā. tat kasya hetoḥ? tathā hy atyantatayā saṃkleśo na saṃvidyate, evaṃ nimittasaṃjñā notpādayitavyā.

tatra kathaṃ bodhisattvena mahāsattvena hetudṛṣṭir na kartavyā. tat kasya hetoḥ? tathā hi sa tāṃ dṛṣṭiṃ na samanupaśyati, evaṃ hetudṛṣṭir na kartavyā, evaṃ skandheṣu dhātuṣv āyataneṣv abhiniveśo na kartavyaḥ. tat kasya hetoḥ? tathā hi te dharmāḥ svabhāvena na saṃvidyante, evaṃ skandhadhātvāyataneṣv abhiniveśo na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvana traidhātuke 'bhiniveśo na kartavyaḥ. tat kasya hetoḥ? tathā hi traidhātukasvabhāvo na saṃvidyate, evaṃ traidhātuke 'bhiniveśo na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena traidhātuke 'dhyavasānaṃ na kartavyam. tat kasya hetoḥ? tathā hi tad vastu nopalabhyate, evaṃ traidhātuke 'dhyavasānaṃ na kartavyam.

(PvsP1-2: 98)
tatra kathaṃ bodhisattvena mahāsattvena traidhātuke ālayo na kartavyaḥ. tat kasya hetoḥ? tathā hi niḥsvabhāvatvād evaṃ traidhātuke ālayo na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena buddhadharmasaṃghaniśrayo na kartavyaḥ. tat kasya hetoḥ? tathā hi na buddhadharmasaṃghadṛṣṭiniśrayād buddhadharmasaṃghadarśanaṃ, evaṃ buddhadharmasaṃghadṛṣṭiniśrayo na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena śīladṛṣṭiniśrayo na kartavyaḥ. tat kasya hetoḥ? tathā hi na śīladṛṣṭiniśrayāc chīlapariśuddhir bhavaty evaṃ śīladṛṣṭiniśrayo na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena śūnyatāyāṃ vivādo na kartavyaḥ. tat kasya hetoḥ? tathā hi sarvadharmāḥ svabhāvena śūnyā na śūnyatayā, evaṃ śūnyatāyāṃ vivādo na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena śūnyatāvirodho na kartavyaḥ. tat kasya hetoḥ? tathā hi sarvadharmāḥ śūnyā na śūnyatā śūnyatāṃ virodhayati, evaṃ bodhisattvena mahāsattvena śūnyatāvirodho na kartavyaḥ.

tatra kathaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā? svalakṣaṇaśūnyatām upādāya, paripūrir bodhisattvasya mahāsattvasya śūnyatā paripūrir, evaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā.

tatra katamā bodhisattvasya mahāsattvasya ānimittasākṣātkriyā? yad uta sarvanimittānām amanasikāratā, iyaṃ bodhisattvasya mahāsattvasyānimittasākṣātkriyā.

tatra katamad bodhisattvasya mahāsattvasya apraṇihitajñānam? yat sarvatraidhātuke cittasyāpratiṣṭhānam, idaṃ bodhisattvasya mahāsattvasyāpraṇihitajñānam.

tatra katamā bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ? yad uta daśa kuśalakarmapathapariśuddhir evaṃ bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ.

tatra kathaṃ bodhisattvena mahāsattvena sarvasattveṣu kṛpākaruṇāparipūriḥ kartavyā? yo mahākaruṇāyāḥ pratilābhaḥ, evaṃ bodhisattvena mahāsattvena sarvasattveṣu kṛpākaruṇāparipūriḥ karaṇīyā.

(PvsP1-2: 99)
tatra kathaṃ bodhisattvena maḥāsattvena sarvasattvā nāvamantavyāḥ? yad uta maitrīparipūryā, evaṃ bodhisattvena mahāsattvena sarvasattvā nāvamantavyāḥ.

tatra katamad bodhisattvasya mahāsattvasya sarvadharmāṇāṃ samatādarśanaṃ yad utānutkṣepo 'prakṣepaḥ sarvadharmāṇām idaṃ bodhisattvasya mahāsattvasya sarvadharmāṇāṃ samatādarśanam.

tatra katamo bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ? yaḥ sarvadharmāṇām aprativedhaḥ, ayaṃ bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ.

tatra katamā bodhisattvasya mahāsattvasya anutpādakṣāntiḥ? yā sarvadharmāṇām anutpādāya anirodhāya anabhisaṃskārāya kṣāntir iyaṃ bodhisattvasya mahāsattvasya anutpādakṣāntiḥ.

tatra katamad bodhisattvasya mahāsattvasya anutpādajñānam? yan nāmarūpānutpādajñānam idaṃ bodhisattvasya mahāsattvasya anutpādajñānaṃ.

tatra katamo bodhisattvasya mahāsattvasya ekanayanirdeśaḥ? yā advayasamudācāratā ayaṃ bodhisattvasya mahāsattvasya ekanayanirdeśaḥ.

tatra katamo bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ? yā sarvadharmāṇāṃ kalpanā ayaṃ bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ.

tatra katamo bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ? yā sarvaśrāvakapratyekabuddhabhūmeḥ saṃjñādṛṣṭivivartanatā ayaṃ bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ.

tatra katamo bodhisattvasya mahāsattvasya kleśavivartaḥ? yaḥ sarvavāsanānusaṃdhikleśotsargaḥ, ayaṃ bodhisattvasya mahāsattvasya kleśavivartaḥ,

tatra katamā bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ? yat sarvākārajñatājñānam iyaṃ bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ,

tatra katamā bodhisattvasya mahāsattvasya dāntacittatā? yā traidhātuke 'nabhiratiḥ, iyaṃ bodhisattvasya mahāsattvasya dāntacittatā.

tatra katamad bodhisattvasya mahāsattvasyāpratihatajñānam? yo (PvsP1-2: 100) buddhacakṣuḥpratilambhaḥ, idaṃ bodhisattvasya mahāsattvasyāpratihatajñānam.

tatra katamā bodhisattvasya mahāsattvasyānunayāpasaraṇajñatā? yā ṣaḍ āyatanikā upekṣā, iyaṃ bodhisattvasya mahāsattvasyānunayāpasaraṇajñatā.

tatra katamad bodhisattvasya mahāsattvasya yatrecchākṣetragamanam? yad ekabuddhakṣetrān na calati sarvabuddhakṣetreṣu saṃdṛśyate, na cāsya buddhakṣetre saṃjñotpadyate, idaṃ bodhisattvasya mahāsattvasya yatrecchākṣetragamanam.

tatra katamad bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam? yad yathāparṣan maṇḍale ātmabhāvadarśanam, idaṃ bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam.

tatra katamo bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ? yad ekacittena sarvasattvacittacaritajñānam, ayaṃ bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ.

tatra katamā bodhisattvasya mahāsattvasya abhijñāvikrīḍanā? yābhir abhijñābhir vikrīḍamāno buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhadarśanāya na ca buddhasaṃjño bhavati, iyaṃ bodhisattvasya mahāsattvasya abhijñāvikrīḍanā.

tatra katamā bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā? yā trisāhasramahāsāhasralokadhātvīśvaracakravartimūrtisthitasya sarvalokadhātuparityāgasyāmanyanatā, iyaṃ bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā.

tatra katamā bodhisattvasya mahāsattvasya buddhaparyupāsanatā? yā buddhaparyupāsanatā sarvasattvānugrahaṃ prati, iyaṃ bodhisattvasya mahāsattvasya buddhaparyupāsanatā.

tatra katamā bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṣaṇatā? yā dharmakāyayathābhūtapratyavekṣaṇatā, iyaṃ bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṣaṇatā,

tatra katamā bodhisattvasya mahāsattvasya indriyaparāparajñānatā? yā daśasu baleṣu sthitvā sarvasattvānām indriyaparipūriprajñājñānatā, iyaṃ bodhisattvasya mahāsattvasya indriyaparāparajñānatā.

tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā? (PvsP1-2: 101) yā sarvasattvacittapariśodhanatā, iyaṃ bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā.

tatra katamo bodhisattvasya mahāsattvasya māyopamasamādhiḥ? yatra samādhau sthitvā sarvāḥ kriyāḥ karoti na cāsya cittapracāro bhavati, ayaṃ bodhisattvasya mahāsattvasya māyopamasamādhiḥ.

tatra katamā bodhisattvasya mahāsattvasyābhīkṣṇasamāpattiḥ? yā bodhisattvasya mahāsattvasya vipākajaḥ samādhir, iyaṃ bodhisattvasya mahāsattvasyābhīkṣṇasamāpattiḥ.

tatra katamo bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigrahaḥ? yad bodhisattvo mahāsattvo yathāyathā sattvānāṃ kuśalamūlapariniṣpattir bhavati tathātathā saṃcintayātmabhāvaṃ parigṛhṇāti, ayaṃ bodhisattvasya mahāsattvasyātmabhāvaparigrahaḥ.

tatra kathaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam? yad bodhisattvo mahāsattvaḥ ṣaṇṇāṃ pāramitānāṃ paripūrṇatvād yathāyathā praṇidhiṃ praṇidadhāti tathātathā samṛdhyate, idaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam.

tatra katamad bodhisattvasya mahāsattvasya sarvasattvarutajñānam? yad bodhisattvo mahāsattvo niruktipratisaṃvidā devādīnāṃ rutaṃ pratisaṃvidhyati, iyaṃ bodhisattvasya mahāsattvasya sarvasattvarutajñānam.

tatra katamo bodhisattvasya mahāsattvasya paripūrṇapratibhānam? yad bodhisattvo mahāsattvaḥ pratibhānapratisaṃvidā paripūrṇapratibhānanirdeśajñānaṃ pratividhyati, idaṃ bodhisattvasya mahāsattvasya paripūrṇapratibhānam.

tatra katamā bodhisattvasya mahāsattvasya garbhāvakrāntisaṃpat? iha bodhisattvo mahāsattvaḥ sarvāsu jātiṣu aupapāduka upapadyate, iyaṃ bodhisattvasya mahāsattvasya garbhāvakrantisaṃpat.

tatra katamā bodhisattvasya mahāsattvasya kulasaṃpat? yad bodhisattvo mahāsattvo bodhisattvakuleṣu pratyājāyate, iyaṃ bodhisattvasya mahāsattvasya kulasaṃpat.

tatra katamā bodhisattvasya mahāsattvasya jātisaṃpat? yad bodhisattvo mahāsattvaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu vā pratyājāyate, iyaṃ bodhisattvasya mahāsattvasya jātisaṃpat.

tatra katamā bodhisattvasya mahāsattvasya gotrasaṃpat? yad bodhisattvo (PvsP1-2: 102) mahāsattvo yasmād gotrāt pūrvakā bodhisattva abhūvaṃs tatra gotre pratyājāyate, iyaṃ bodhisattvasya mahāsattvasya gotrasaṃpat.

tatra katamā bodhisattvasya mahāsattvasya parivārasaṃpat? yad bodhisattvo mahāsattvo bodhau sattvān pratiṣṭhāpya bodhisattvaparivāra evaṃ bhavatīyaṃ bodhisattvasya mahāsattvasya parivārasaṃpat.

tatra katamā bodhisattvasya mahāsattvasya janmasaṃpat? yaj jātamātra eva bodhisattvo mahāsattvaḥ sarvalokadhātūn avabhāsena spharati, tāṃś ca sarvān ṣaḍ vikāraṃ kampayati, iyaṃ bodhisattvasya mahāsattvasya janmasaṃpat.

tatra katamā bodhisattvasya mahāsattvasyābhiniṣkramaṇasaṃpat? yad bodhisattvo mahāsattvaḥ pravrajito 'nekaiḥ sattvakoṭīniyutaśatasahasraiḥ sārdham abhiniṣkrāmati gṛhāt, iyaṃ bodhisattvasya mahāsattvasyābhiniṣkramaṇasaṃpat.

tatra katamā bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasaṃpat? yad bodhisattvasya mahāsattvasya bodhivṛkṣasya mūlaṃ sauvarṇaṃ bhavati skandho vaiḍūryamayo bhavati, sarvaratnamayāḥ śākhāḥ patrāṇi sarvaratnamayāni tasya vṛkṣasya puṣpāṅ gandho 'vabhāsaś cānantān lokadhātūn avabhāsena sphurati, iyaṃ bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasaṃpat.

tatra katamā bodhisattvasya mahāsattvasya sarvaguṇaparipūrisaṃpat? yā bodhisattvasya mahāsattvasya sattvaparipākena buddhakṣetrapariśuddhir, iyaṃ bodhisattvasya mahāsattvasya sarvaguṇaparipūrisaṃpat.

tatra kathaṃ bodhisattvo mahāsattvo daśamyāṃ bhūmau sthitaḥ saṃstathāgata eveti vaktavyaḥ? yadā bodhisattvasya mahāsattvasya daśapāramitāḥ paripūrṇā bhavanti, yāvad aṣṭādaśāveṇikā buddhadharmāḥ paripūrṇā bhavanti, sarvākārajñatājñānaṃ ca sarvavāsanānusaṃdhikleśaprahāṇaṃ bhavati, mahākaruṇā ca sarvabuddhadharmāḥ paripūrṇā bhavanti, evaṃ hi subhūte bodhisattvo mahāsattvo daśamyāḥ punar bodhisattvabhūmeḥ paraṃ tathāgata eveti vaktavyaḥ.

tatra katamā bodhisattvasya mahāsattvasya daśa bhūmayaḥ? yad bodhisattvo mahāsattva upāyakauśalyena sarvāsu pāramitāsu caran saptatriṃśad bodhipakṣeṣu dharmeṣu śikṣito 'pramāṇadhyānārūpyasamāpattiṣu caran daśatathāgatabalapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu (PvsP1-2: 103) caran gotrabhūmim aṣṭamakabhūmiṃ darśanabhūmiṃ tanūbhūmiṃ vītarāgabhūmiṃ kṛtāvībhūmiṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ bodhisattvabhūmiṃ bodhisattvo mahāsattvo 'tikramya etā navabhūmīr atikramya buddhabhūmau pratiṣṭhate, iyaṃ bodhisattvasya mahāsattvasya daśamī bhūmiḥ. evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃprasthito bhavati.

iti bhūmisaṃbhāraḥ

yat punaḥ subhūtir evam āha, kutas tad yānaṃ niryāsyatīti traidhātukān niryāsyati yena sarvākārajñatā tena sthāsyati tat punar advayayogena. tat kasya hetoḥ? tathā hi yac ca mahāyānaṃ yā ca sarvākārajñatā ubhāv etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utālakṣaṇau. tat kasya hetoḥ? na hi subhūte 'lakṣaṇau dharmau niryātau vā niryāto vā niryāsyato vā dharmadhātoḥ sa subhūte niryāṇam icchet, tathatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icched, evaṃ bhūtakoṭer acintyadhātor ākāśadhātoḥ prahāṇadhātor virāgakoṭer anutpādasyānirodhasyābhāvasyasa niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet.

rūpaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ vedanāśūnyatāyāḥ saṃjñāśūnyatāyāḥ saṃskāraśūnyatāyāḥ vijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ?

na hi subhūte rūpaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, na vedanāśūnyatā na saṃjñāśūnyatā na saṃskāraśūnyatā na vijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ?

tathā hi subhūte rūpaṃ rūpeṇa śūnyaṃ vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyā vijñānaṃ vijñānena śūnyaṃ,

cakṣuḥśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ śrotraśūnyatāyā ghrāṇaśūnyatāyā jihvāśūnyatāyāḥ kāyaśūnyatāyā manaḥśūnyatāyāḥ sa subhūte niryāṇam icchedyo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ rūpaśūnyatāyāḥ śabdaśūnyatāyā gandhaśūnyatāyā rasaśūnyatāyāḥ sparśaśūnyatāyā dharmaśūnyatāyāḥ,

(PvsP1-2: 104)
cakṣurvijñānaśūnyatāyāḥ śrotravijñānaśūnyatāyā ghrāṇavijñānaśūnyatāyā jihvāvijñānaśūnyatāyāḥ kāyavijñānaśūnyatāyā manovijñānaśūnyatāyāś

cakṣuḥsaṃsparśaśūnyatāyā śrotrasaṃsparśaśūnyatāyā ghrāṇasaṃsparśaśūnyatāyā jihvāsaṃsparśaśūnyatāyāḥ kāyasaṃsparśaśūnyatāyā manaḥsaṃsparśaśūnyatāyāś

cakṣuḥsaṃsparśajavedayitaśūnyatāyāḥ śrotrasaṃsparśajavedayitaśūnyatāyā ghrāṇasaṃsparśajavedayitaśūnyatāyā jihvāsaṃsparśajavedayitaśūnyatāyāḥ kāyasaṃsparśajavedayitaśūnyatāyā manaḥsaṃsparśajavedayitaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ?

na hi subhūte cakṣuḥśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na śrotraśūnyatā na ghrāṇaśūnyatā na jihvāśūnyatā na kāyaśūnyatā na manaḥśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati,

na hi subhūte rūpaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na śabdaśūnyatā na gandhaśūnyatā na rasaśūnyatā na sparśaśūnyatā na dharmaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati.

na hi subhūte cakṣurvijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati na śrotravijñānaśūnyatā na ghrāṇavijñānaśūnyatā na jihvāvijñānaśūnyatā na kāyavijñānaśūnyatā na manovijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati.

na hi subhūte cakṣuḥsaṃsparśaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na śrotrasaṃsparśaśūnyatā na ghrāṇasaṃsparśaśūnyatā na jihvāsaṃsparśaśūnyatā na kāyasaṃsparśaśūnyatā na manaḥsaṃsparśaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati.

na hi subhūte cakṣuḥsaṃsparśajavedayitaśūnyatā traidhātukān niryāsyati, na sarvākārajñatāyāṃ sthāsyati, evaṃ na śrotrasaṃsparśajavedayitaśūnyatā na ghrāṇasaṃsparśajavedayitaśūnyatā na jihvāsaṃsparśajavedayitaśūnyatā na kāyasaṃsparśajavedayitaśūnyatā na (PvsP1-2: 105) manaḥsaṃsparśajavedayitaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte cakṣuś cakṣuṣā śūnyaṃ śrotraṃ śrotreṇa śūnyaṃ ghrāṇaṃ ghrāṇena śūnyaṃ jihvā jihvayā śūnyā kāyaḥ kāyena śūnyo mano manasā śūnyaṃ, evaṃ rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyo gandho gandhena śūnyo raso rasena śūnyaḥ sparśaḥ sparśena śūnyo dharmā dharmaiḥ śūnyāḥ,

cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ śrotravijñānaṃ śrotravijñānena śūnyaṃ ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ jihvāvijñānaṃ jihvāvijñānena śūnyaṃ kāyavijñānaṃ kāyavijñānena śūnyaṃ manovijñānaṃ manovijñānena śūnyaṃ,

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyo ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyo jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ kāyasaṃsparśaḥ kāyasaṃsparśena śūnyo manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ,

cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajayā vedanayā śūnyā, śrotrasaṃsparśajā vedanā śrotrasaṃsparśajayā vedanayā śūnyā, ghrāṇasaṃsparśajā vedanā ghrāṇasaṃsparśajayā vedanayā śūnyā, jihvāsaṃsparśajā vedanā jihvāsaṃsparśajayā vedanayā śūnyā, kāyasaṃsparśajā vedanā kāyasaṃsparśajayā vedanayā śūnyā, manaḥsaṃsparśajā vedanā manaḥsaṃsparśajayā vedanayā śūnyā.

svapnasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, vistareṇa kartavyam, evaṃ marīcyā māyāyāḥ pratiśrutkāyāḥ pratibhāsasya pratibimbasya gandharvanagarasya tathāgatanirmitasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? na hi subhūte svapnasya svabhavas traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ na marīcyāḥ svabhāvo na māyāyāḥ svabhāvo na pratiśrutkāyāḥ svabhāvo na pratibhāsasya svabhāvo na pratibimbasya svabhāvo na gandharvanagarasya svabhāvo na tathāgatanirmitasya svabhāvas traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte svapnasvabhāvaḥ svapnasvabhāvena śūnyo, marīcisvabhāvo marīcisvabhāvena śūnyaḥ, māyāsvabhāvo māyāsvabhāvena śūnyaḥ, pratiśrutkāsvabhāvaḥ pratiśrutkāsvabhāvena śūnyaḥ, pratibhāsasvabhāvaḥ pratibhāsasvabhāvena śūnyaḥ, (PvsP1-2: 106) pratibimbasvabhāvaḥ pratibimbasvabhāvena śūnyaḥ, gandharvanagarasvabhāvaḥ gandharvanagarasvabhāvena śūnyaḥ, tathāgatanirmitasvabhāvas tathāgatanirmitasvabhāvena śūnyaḥ.

iti darśanamārge prathamagrāhyavikalpapratipakṣaḥ

dānapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo dānapāramitāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ tathā hi yaḥ prajñāpāramitāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte dānapāramitāsvabhāvo dānapāramitāsvabhāvena śūnyaḥ, śīlapāramitāsvabhāvaḥ śīlapāramitāsvabhāvena śūnyaḥ, kṣāntipāramitāsvabhāvaḥ kṣāntipāramitāsvabhāvena śūnyaḥ, vīryapāramitāsvabhāvo vīryapāramitāsvabhāvena śūnyaḥ, dhyānapāramitāsvabhāvo dhyānapāramitāsvabhāvena śūnyaḥ, prajñāpāramitāsvabhāvaḥ prajñāpāramitāsvabhāvena śūnyaḥ.

adhyātmaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, bahirdhāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, adhyātmabahirdhāśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ yāvad abhāvasvabhāvaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi yo 'dhyātmaśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tathā hi yo bahirdhāśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, tathā hi yo 'dhyātmabahirdhāśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, evaṃ yāvad yo 'bhāvasvabhāvaśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte adhyātmaśūnyatā adhyātmaśūnyatayāśūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā, evaṃ yāvad abhāvasvabhāvaśūnyatā (PvsP1-2: 107) yāvad abhāvasvabhāvaśūnyatayā śūnyā.

smṛtyupasthānānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ smṛtyupasthānānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni.

samyakprahāṇānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ samyakprahāṇānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte samyakprahāṇāni samyakprahāṇaiḥ śūnyāni.

ṛddhipādānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte ya ṛddhipādānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte ṛddhipādā ṛddhipādaiḥ śūnyāḥ.

indriyāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte ya indriyāṇāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte indriyāṇi indriyaiḥ śūnyāni,

balānāṃ sa suabhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo balānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte balāni balaiḥ śūnyāni.

bodhyaṅgānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo bodhyaṅgānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, tat kasya hetoḥ? tathā hi subhūte bodhyaṅgāni bodhyaṅgaiḥ śūnyāni.

mārgasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo mārgasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte mārgo mārgeṇa śūnyaḥ.

evam apramāṇadhyānārūpyasamāpattīnāṃ sa subhūte niryāṇam icched (PvsP1-2: 108) yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'pramāṇadhyānārūpyasamāpattīnāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte apramāṇadhyānārūpyasamāpattayo 'pramāṇadhyānārūpyasamāpattisvabhāvena śūnyaḥ.

daśānāṃ tathāgatabalānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yas tathāgatabalānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni.

caturṇāṃ vaiśāradyānāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaś caturṇāṃ vaiśāradyānāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte catvāri vaiśāradyāni caturbhir vaiśāradyaiḥ śūnyāni.

catasṛṇāṃ pratisaṃvidāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaś catasṛṇāṃ pratisaṃvidāṃ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte catasraḥ pratisaṃvidaś catasṛbhiḥ pratisaṃvidbhiḥ śūnyāḥ.

aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'ṣṭādaśāveṇikabuddhadharmasvabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte buddhadharmā buddhadharmaiḥ śūnyāḥ.

iti darśanamārge dvitīyagrāhyavikalpapratipakṣaḥ

arhataḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'rhataḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte arhatsvabhāvo 'rhataḥ svabhāvena śūnyaḥ.

pratyekabuddhasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ pratyekabuddhasvabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ (PvsP1-2: 109) sthāsyati. tat kasya hetoḥ? tathā hi subhūte pratyekabuddhasvabhāvaḥ pratyekabuddhasvabhāvena śūnyaḥ.

bodhisattvasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo bodhisattvasya mahāsattvasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte bodhisattvasvabhāvo bodhisattvasvabhāvena śūnyaḥ.

tathāgatasyārhataḥ samyaksaṃbuddhasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yas tathāgatasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte tathāgatasvabhāvas tathāgatasvabhāvena śūnyaḥ.

srotaāpattiphalasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ sakṛdāgāmiphalasya anāgāmiphalasya arhattvasya pratyekabodher mārgajñatāyāḥ sarvākārajñatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yaḥ srotaāpattiphalasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi srotaāpattiphalasvabhāvaḥ srotaāpattiphalasvabhāvena śūnyaḥ.

evaṃ sakṛdāgāmiphalasya yaḥ svabhāvo 'nāgāmiphalasya yaḥ svabhāvo 'rhattvasya yaḥ svabhāvaḥ pratyekabuddhatvasya yaḥ svabhāvo mārgajñatāyāyaḥ svabhāvaḥ sarvākārajñatāyā yaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi sarvākārajñatāyāḥ svabhāvaḥ sarvākārajñatāsvabhāvena śūnyaḥ.

iti darśanamārge prathamagrāhakavikalpapratipakṣaḥ

nāmnaḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet, evaṃ nimittasya saṃketasya vyavahārasya prajñapteḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo nāmnaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi subhūte nāmasvabhāvo nāmasvabhāvena śūnyaḥ. evaṃ saṃketasyayaḥ svabhāvo vyavahārasya yaḥ svabhāvaḥ prajñapter yaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? (PvsP1-2: 110) tathā hi prajñaptisvabhāvaḥ prajñaptisvabhāvena śūnyaḥ.

anutpādasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'nutpādasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi anutpādasvabhāvo 'nutpādasvabhāvena śūnyaḥ.

evam anirodhasyāsaṃkleśasyāvyavadānasyānabhisaṃskārasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet. tat kasya hetoḥ? tathā hi subhūte yo 'nabhisaṃskārasvabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati. tat kasya hetoḥ? tathā hi anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ.

evaṃ hi subhūte na mahāyānaṃ traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati, acalitaṃ tad yānam.

iti darśanamārge dvitīyagrāhakavikalpapratipakṣaḥ

yat punaḥ subhūtir evam āha, kva tad yānaṃ sthāsyatīti, na tad yānaṃ kvacit sthāsyati. tat kasya hetoḥ? tathā hi subhūte asthitāḥ sarvadharmāḥ, api tu subhūte asthānaṃ na sthānayogena tad yānaṃ sthāsyati, tadyathāpi nāma subhūte dharmadhātur na sthito nāsthitaḥ, evam eva subhūte tan mahāyānaṃ na sthitaṃ nāsthitaṃ, tadyathāpi nāma subhūte 'nutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro na sthito nāsthitaḥ, evam eva subhūte tan mahāyanaṃ na sthitaṃ nāsthitaṃ, tathā hi subhūte dharmadhātur dharmadhātunā śūnyaḥ. tat kasya hetoḥ? na hi subhūte dharmadhātusvabhāvaḥ sthito vā asthito va. tat kasya hetoḥ? tathā hi subhūte dharmadhātusvabhāvo dharmadhātusvabhāvena śūnyaḥ, evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam abhisaṃskāro 'nabhisaṃskāreṇa śūnyaḥ. tat kasya hetoḥ? na hi subhūte 'nabhisaṃskārasvabhāvaḥ sthito vā asthito vā. tat kasya hetoḥ? tathā hi subhūte anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ, evaṃ hi subhūte tad yānaṃ na kvacit sthāsyati, asthitam asthānayogena acālyayogena.

iti bhāvanāmārge prathamagrāhyavikalpapratipakṣaḥ

yat punaḥ subhūtir evam āha, kas tena yānena niryāsyatīti, na kaścit tena yānena niryāsyati. tat kasya hetoḥ? tathā hi subhūte yac ca tad yānaṃ yena ca niryāsyati yaś ca niryāsyati yataś ca niryāsyati sarva ete (PvsP1-2: 111) dharmā na saṃvidyante, evam asaṃvidyamānānāṃ sarvadharmāṇāṃ katamo dharmaḥ katamena dharmeṇa niryāsyati. tat kasya hetoḥ? tathā hi subhūte nātmā upalabhyate na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyaka upalabhyate, ātmano 'tyantaviśuddhitām upādāya, evaṃ yāvat paśyakasyātyantaviśuddhitām upādāya, dharmadhātur nopalabhyate atyantaviśuddhitām upādāya, evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro nopalabhyate atyantaviśuddhitām upādāya, skandhadhātvāyatanāni nopalabhyante atyantaviśuddhitām upādāya, pratītyasamutpādo nopalabhyate atyantaviśuddhitām upādāya, dānapāramitā nopalabhyate atyantaviśuddhitām upādāya, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā nopalabhyate atyantaviśuddhitām upādāya. adhyātmaśūnyatā nopalabhyate atyantaviśuddhitām upādāya, bahirdhāśūnyatā nopalabhyate atyantaviśuddhitām upādāya, adhyātmabahirdhāśūnyatā nopalabhyate atyantaviśuddhitām upādāya, evaṃ yāvad abhāvasvabhāvaśūnyatā nopalabhyate atyantaviśuddhitām upādāya. smṛtyupasthānāni nopalabhyante atyantaviśuddhitām upādāya, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhyante atyantaviśuddhitām upādāya, apramāṇadhyānārūpyasamāpattayo nopalabhyante atyantaviśuddhitām upādāya, evaṃ daśa tathāgatabalāni nopalabhyante catvāri vaiśāradyāni nopalabhyante catasraḥ pratisaṃvido nopalabhyante aṣṭādaśāveṇikā buddhadharmā nopalabhyante atyantaviśuddhitām upādāya, srotaāpanno nopalabhyate atyantaviśuddhitām upādāya, sakṛdāgāmī nopalabhyate atyantaviśuddhitām upādāya, anāgāmī nopalabhyate atyantaviśuddhitām upādāya, arhan nopalabhyate atyantaviśuddhitām upādāya, pratyekabuddho nopalabhyate atyantaviśuddhitām upādāya, bodhisattvo nopalabhyate atyantaviśuddhitām upādāya, tathāgato nopalabhyate atyantaviśuddhitām upādāya, srotaāpattiphalan nopalabhyate atyantaviśuddhitām upādāya, evaṃ sakṛdāgāmiphalan nopalabhyate atyantaviśuddhitāmupādāya, anāgāmiphalan nopalabhyate, arhattvan nopalabhyate, pratyekabodhir nopalabhyate, tathāgatatvan nopalabhyate, sarvākārajñatā nopalabhyate atyantaviśuddhitām upādāya, pramuditābhūmir nopalabhyateatyantaviśuddhitām upādāya, evaṃ vimalā prabhākarī arciṣmatī (PvsP1-2: 112) sudurjayā abhimukhī dūraṅgamā acalā sādhumatī dharmameghā bhūmir nopalabhyate atyantaviśuddhitām upādāya, pūrvānto nopalabhyate atyantaviśuddhitām upādāya, aparānto nopalabhyate atyantaviśuddhitām upādāya, pratyutpanno nopalabhyate atyantaviśuddhitām upādāya, evam agatir nopalabhyate gatir nopalabhyate sthitir nopalabhyate cyutir nopalabhyate upapattir nopalabhyate hānir nopalabhyate vṛddhir nopalabhyate atyantaviśuddhitām upādāya.

kasyānupalabdhyā nopalabhyate? dharmadhātor anupalabdhyā nopalabhyate. tat kasya hetoḥ? na hi subhūte dharmadhātur upalabhyate anupalabdhyā nopalabhyate, anutpādasyānirodhasyāsaṃkleśasyāvyavadānasyānabhisaṃskārasyānupalabdhyā nopalabhyate abhisaṃskāraḥ, skandhadhātvāyatanānupalabdhyā nopalabhyante skandhadhātvāyatanāni, pratītyasamutpādānupalabdhyā nopalabhyate pratītyasamutpādaḥ, dānapāramitānupalabdhyā nopalabhyate dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitānupalabdhyā nopalabhyate prajñāpāramitā, adhyātmaśūnyatānupalabdhyā nopalabhyate adhyātamasūnyatā, bahirdhāśūnyatānupalabdhyā nopalabhyate bahirdhāśūnyatā adhyātmabahirdhāśūnyatānupalabdhyā nopalabhyate, adhyātmabahirdhāśūnyatā, evaṃ yāvad abhāvasvabhāvaśūnyatānupalabdhyā abhāvasvabhāvaśūnyatā nopalabhyate, smṛtyupasthānānupalabdhyā smṛtyupasthānāni nopalabhyante, samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānupalabdhyāsamyakprahāṇarddhipādendriyabalabodhyaṅgamārgā nopalabhyante, apramāṇadhyānārūpyasamāpattyanupalabdhyā apramāṇadhyānārūpyasamāpattayo nopalabhyante, evaṃ daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmānupalabdhyā aṣṭādaśāveṇikā buddhadharmā nopalabhyante.
iti bhāvanāmārge dvitīyagrāhyavikalpapratipakṣaḥ

srotaāpannaḥ srotaāpannānupalabdhyā nopalabhyate. tat kasya hetoḥ? na hi subhūte srotaāpanna upalabhyate atyantaviśuddhitām upādāya, evaṃ sakṛdāgāmy anāgāmy arhann arhadanupalabdhyā nopalabhyate, pratyekabuddhaḥ pratyekabuddhānupalabdhyā nopalabhyate, yāvat tathāgatas tathāgatānupalabdhyā nopalabhyate. tat kasya hetoḥ? na hi subhūte tathāgata upalabhyate atyantaviśuddhitām upādāya.

(PvsP1-2: 113)
iti bhāvanāmārge prathamagrāhakavikalpapratipakṣaḥ

srotaāpattiphalaṃ srotaāpattiphalānupalabdhyā nopalabhyate, evaṃ sakṛdāgāmiphalam ānāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ bodhisattvatvaṃ buddhatvaṃ buddhānupalabdhyā nopalabhyate. evaṃ pramuditā bhūmir bhūmyanupalabdhyā nopalabhyate, vimalābhūmir bhūmyanupalabdhyā nopalabhyate, prabhākalī bhūmir bhūmyanupalabdhyā nopalabhyate, arciṣmatī bhūmir bhūmyanupalabdhyā nopalabhyate, sudurjayā bhūmir bhūmyanupalabdhyā nopalabhyate, abhimukhī bhūmir bhūmyanupalabdhyā nopalabhyate, dūraṅgamā bhūmir bhūmyanupalabdhyā nopalabhyate, acalā bhūmir bhūmyanupalabdhyā nopalabhyate, sādhumatī bhūmir bhūmyanupalabdhyā nopalabhyate, dharmameghā bhūmir bhūmyanupalabdhyā nopalabhyate, atyantaviśuddhitām upādāya.

punar aparaṃ subhūte daśa bhūmayo bhūmyanupalabdhyā nopalabhyante. katamā daśa? śuklavidarśanābhūmir gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanūbhūmiḥ vītarāgabhūmiḥ kṛtāvībhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmir buddhabhūmiḥ.

adhyātmaśūnyatayā prathamā bhūmir nopalabhyate, bahirdhāśūnyatayā prathamā bhūmir nopalabhyate, adhyātmabahirdhāśūnyatayā prathamā bhūmir nopalabhyate, yāvad abhāvasvabhāvaśūnyatayā prathamā bhūmir nopalabhyate, yāvad daśamī bhūmir adhyātmaśūnyatayā daśamī bhūmir nopalabhyate, bahirdhāśūnyatayā daśamī bhūmir nopalabhyate, adhyātmabahirdhāśūnyatayā daśamī bhūmir nopalabhyate, yāvad abhāvasvabhāvaśūnyatayā daśamī bhūmir nopalabhyate, atyantaviśuddhitām upādāya.

adhyātmaśūnyatayā sattvaparipāko nopalabhyate, bahirdhāśūnyatayā sattvaparipāko nopalabhyate, adhyātmabahirdhāśūnyatayā sattvaparipāko nopalabhyate, evaṃ yāvad abhāvasvabhāvaśūnyatayā sattvaparipāko nopalabhyate atyantaviśuddhitām upādāya.

adhyātmaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, bahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, adhyātmabahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, evaṃ yāvad abhāvasvabhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate, atyantaviśuddhitām upādāya.

(PvsP1-2: 114)
adhyātmaśūnyatayā pañca cakṣūṃṣi nopalabhyante, bahirdhāśūnyatayā pañca cakṣūṃṣi nopalabhyante, adhyātmabahirdhāśūnyatayā pañca cakṣūṃṣi nopalabhyante, evaṃ yāvad abhāvasvabhāvaśūnyatayā pañca cakṣūṃṣi nopalabhyante, atyantaviśuddhitām upādāya. evaṃ hi subhūte bodhisattvo mahāsattvo 'nupalambhayogena sarvadharmāṇāṃ mahāyānena sarvākārajñatāyāṃ niryāsyati.

iti bhāvanāmārge dvitīyagrāhakavikalpapratipakṣaḥ

ity uktā saṃbhārapratipattiḥ

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mahāyānaṃ mahāyānam itīdaṃ bhagavann ucyate, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati tenocyate mahāyānam iti, ākāśasamaṃ tad yānaṃ, tadyathāpi nāma bhagavann ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva bhagavann asmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. evaṃ hi bhagavan bodhisattvasya mahāsattvasya mahāyānaṃ, tadyathāpi nāma bhagavan ākāśasya nāpy āgamo dṛśyate na nirgamo na sthānaṃ dṛśyate, evam evāsya bhagavan mahāyānasya naivāgama upalabhyate na nirgamo na sthānam upalabhyate, tadyathāpi nāma bhagavann ākāśasya nāpi pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhyavasamatām upādāya. evam eva bhagavann asya mahāyānasya na pūrvānto nāparānto na madhya upalabhyate, adhvasamatām upādāya, evam idaṃ bhagavan mahāyānaṃ mahāyānam ity ucyate.

bhagavān āha: evam etat subhūte bodhisattvasya mahāsattvasya mahāyānaṃ, yad imāḥ ṣaṭ pāramitā, dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta sarvadhāraṇīmukhāni sarvasamādhimukhāni śūraṅgamaḥ samādhir vistareṇa kāryaḥ, yāvad asaṅgākāśavimuktinirupalepaḥ samādhiḥ, idaṃ subhūte bodhisatvasya mahāsattvasya mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā, yāvad abhāvasvabhāvaśūnyatā, idaṃ subhūte bodhisatvasya mahāsattvasya (PvsP1-2: 115) mahāyānam.

punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāny āryāṣṭaṅgo mārgaḥ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam.

yat punaḥ subhūtir evam āha, sadevamānuṣāsuraṃ lokam abhibhūya tad yānaṃ niryāsyatīti, katamaś ca sadevamānuṣāsuro loko yad uta kāmadhātū rūpadhātur ārūpyadhātuḥ

sacet subhūte kāmadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte kāmadhātuḥ kalpito viṭhapitaḥ saṃdarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi, abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati,

sacet subhūte rūpadhātus tathatābhaviṣyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte rūpadhātuḥ kalpito viṭhapitaḥ saṃdarśito 'yathāvat sarvam idam anityam adhruvam aśāśvataṃ vipariṇāmadharmi, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati,

sacet subhūte ārūpyadhātus tathatābhaviṣyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte ārūpyadhātuḥ kalpito viṭhapitaḥ saṃdarśito 'yathāvat sarvam idam anityam adhruvam aśāśvataṃ vipariṇāmadharmi, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte rūpaṃ tathatābhaviṣyad avitathatā ananyatathatā (PvsP1-2: 116) aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ vedanā saṃjñā saṃskārāḥ,

sacet subhūte vijñānaṃ tathatābhaviśyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte vijñānaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte cakṣus tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuaraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣuḥ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ,

sacet subhūte manas tathatābhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manaḥ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte rūpaṃ tathatābhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya (PvsP1-2: 117) niryāsyati, evaṃ śabdagandharasasparśāḥ,

sacet subhūte dharmas tathatābhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvatam avipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte dharmaḥ kalpito viṭhapitaḥ saṃdarśito 'nityo 'dhruvo 'śāśvato 'vipariṇāmadharmī, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte cakṣurvijñānaṃ tathatā sadevamānuṣāsuraṃ bhaviṣyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣurvijñānaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ,

sacet subhūte manovijñānaṃ tathatābhaviṣyad avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmi bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manovijñānaṃ kalpitaṃ viṭhapitaṃ saṃdarśitam anityam adhruvam aśāśvatam avipariṇāmadharmi, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte cakṣuḥsaṃsparśas tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityaṃ dhruvaṃ śāśvatam avipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣuḥsaṃsparśaḥ kalpito viṭhapitaḥ saṃdarśito anityo 'dhruvo 'śāśvato 'vipariṇāmadharmī, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ,

sacet subhūte manaḥsaṃsparśas tathatā abhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityo dhruvaḥ śāśvato (PvsP1-2: 118) 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manaḥsaṃsparśaḥ kalpito viṭhapitaḥ saṃdarśito 'nityo 'dhruvo 'śāśvato 'vipariṇāmadharmī, abhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte cakṣuḥsaṃsparśajā vedanā tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte cakṣuḥsaṃsparśajā vedanā kalpitā viṭhapitā saṃdarśitā anityā adhruvā aśāśvatā avipariṇāmadharmiṇī, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā,

sacet subhūte manaḥsaṃsparśajā vedanā tathatābhaviśyat, avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ, yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmiṇī bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte manaḥsaṃsparśajā vedanā kalpitā viṭhapitā saṃdarśitā anityā adhruvā aśāśvatā avipariṇāmadharmiṇī, abhāvas tasmān mahāyānaṃ, sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte dharmadhātur bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte dharmadhātur abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ tathatā bhūtakoṭiḥ.

sacet subhūte acintyadhātur bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte acintyadhātur abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirnāsyati.

sacet subhūte dānapāramitā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte dānapāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati, evaṃ śīlapāramitā kṣāntipāramitā (PvsP1-2: 119) vīryapāramitā dhyānapāramitā,

sacet subhūte prajñāpāramitā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte prajñāpāramitābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte adhyātmaśūnyatābhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte adhyātmaśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte bahirdhāśūnyatā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte bahirdhāśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte adhyātmabahirdhāśūnyatā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte adhyātmabahirdhāśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

evaṃ yāvat sacet subhūte abhāvasvabhāvaśūnyatā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte abhāvasvabhāvaśūnyatābhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte catvāri smṛtyupasthānāni bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte catvāri smṛtyupasthānāny abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

evaṃ catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni.

sacet subhūte āryāṣṭāṅgamārgo bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte āryāṣṭāṅgo mārgo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte apramāṇadhyānārūpyasamāpattayo bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya (PvsP1-2: 120) nirayāsyat, yasmāt tarhi subhūte apramāṇadhyānārūpyasamāpattayo 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

evaṃ daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ.

sacet subhūte aṣṭādaśāveṇikā buddhadharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte aṣṭādaśāveṇikā buddhadharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

ity agratāniryāṇam

sacet subhūte gotrabhūdharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte gotrabhūdharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte aṣṭamakadharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte aṣṭamakadharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

evaṃ srotaāpannnadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhaddharmāḥ pratyekabuddhadharmā bodhisattvadharmāḥ.

sacet subhūte buddhadharmā bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte buddhadharmā abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte gotrabhūmir bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte
gotrabhūmir abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

evam aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvaḥ.

sacet subhūte buddho bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte buddho 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

(PvsP1-2: 121)
sacet subhūte sadevamānuṣāsuro loko bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte sadevamānuṣāsuro loko 'bhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

iti prahāṇaniryāṇam

sacet subhūte prathamacittotpādam upādāya bodhisattvasya mahāsattvasya yāvad ā bodhimaṇḍād etasminn antare ye cittotpādās te bhāvo 'bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat, yasmāt tarhi subhūte bodhisattvasya mahāsattvasya prathamacittotpādam upādāya yāvad ā bodhimaṇḍād etasminn antare ye cittotpādās te abhāvo na bhāvas tasmān mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānaṃ bhāvo 'bhaviṣyan nābhāvo naiva bodhisattvo mahāsattvaḥ sarvavāsanānusaṃdhikleśān abhāvān viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnuyāt, yasmāt subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānam abhāvo na bhāvas tasmād bodhisattvo mahāsattvaḥ sarvavāsanānusaṃdhikleśān abhāvān iti viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnoti, evaṃ mahāyānaṃ sadevanānuṣāsuraṃ lokam abhibhūya niryāsyati.

sacet subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dvātriṃśan mahāpuruṣalakṣaṇāni bhāvo 'bhaviṣyan nābhāvo naiva tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā cābhyabhaviṣyat, yasmāt subhūte dvātriṃśan mahāpuruṣalakṣaṇāny abhāvo nabhāvas tasmāt tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā cābhibhavanti.

sacet subhūte tathāgato 'rhan samyaksaṃbuddho bhāvo 'bhaviṣyan nābhāvo naiva tathagato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsenāsphāriṣyat, yasmāt tarhi subhūte tathāgato 'rhan samyaksaṃbuddho 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsena sphārati.

sacet subhūte tathāgatasya ṣaṣṭyaṅgopetaḥ svaro bhāvo 'bhaviṣyan nābhāvo naiva tathāgato 'rhan samyaksaṃbuddho daśasu dikṣu aprameyāsaṃkhyeyān (PvsP1-2: 122) lokadhātūn svareṇābhivyajñāpayiṣyat, yasmāt tarhi subhūte tathāgatasya ṣaṣṭyaṅgopetaḥ svaro 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho daśasu dikṣv aprameyasaṃkhyeyān lokadhātūn svareṇābhivijñapayati.

sacet subhūte tathāgatasya triparivartaṃ dvādaśākāraṃ dharmacakraṃ bhāvo 'bhaviṣyan nābhāvo naiva tathāgatas triparivartaṃ dvādaśākāraṃ dharmacakraṃ prāvartayiṣyat, apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke sahadharmeṇa, yasmāt tarhi subhūte tathāgatasya triparivartaṃ dvādaśākāraṃ dharmacakram abhāvo na bhāvas tasmāt tathagatena triparivartaṃ dvādaśākāraṃ dharmacakraṃ pravartitam apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa.

sacet subhūte sattvā bhāvo 'bhaviṣyan nābhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ naiva te sattvā anupadhiśeṣe nirvāṇadhātau parinirvāsyan yasmāt tarhi subhūte sattvā abhāvo na bhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ tasmāt te sattvā nirupadhiśeṣe nirvāṇadhātau parinirvāsyanti.

ity adhigamaniryāṇam

iti trividham uddeśaniryāṇam

yat punaḥ subhūtir evam āha, ākāśasamaṃ tad yānam iti, evam etat subhūte evam etat, ākāśasamaṃ tad yānaṃ, yathākāśasya na pūrvā dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate, evam eva subhūte tasya yānasya na pūrvā dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate,

tadyathāpi nāma subhūte ākāśaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na mañjiṣṭhaṃ na sphāṭikarajatavarṇam, evam eva subhūte tan mahāyānaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na māñjiṣṭhaṃ na sphāṭikarajatavarṇaṃ, tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ nātītaṃ nānāgataṃ na pratyutpannaṃ, evam eva subhūte tan mahāyānaṃ nātītaṃ nānāgataṃ na (PvsP1-2: 123) pratyutpannaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśasya na hānir na vṛddhiḥ, evam eva subhūte tasya mahāyānasya na hānir na vṛddhis tenocyate, ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśasya na saṃkleśo na vyavadānaṃ, evam eva subhūte tasya mahāyānasya na saṃkleśo na vyavadānaṃ tenocyate, ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśasya notpādo na nirodho na sthitir na viṣṭhitir na sthiter anyathātvaṃ, evam eva subhūte tasya mahāyānasyanotpādo na nirodho na sthitir na viṣṭhitir na sthiter anyathātvaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtaṃ, evam eva subhūte tan mahāyānaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātaṃ, evam eva subhūte tan mahāyānaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyaṃ, evam eva subhūte tan mahāyānaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na vipāko na vipākadharmi, evam eva subhūte tan mahāyānaṃ na vipāko na vipākadharmi tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannaṃ, evam eva subhūte tan mahāyānaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśe na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ, evam eva subhūte tatra mahāyāne na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho (PvsP1-2: 124) na saptamo nāṣṭamo na navamo na daśamaś cittotpādas tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśe na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanūbhūmir na vītarāgabhūmir na kṛtāvibhūmiḥ, evam eva subhūte tatra mahāyāne na śuklavidarśanābhūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanūbhūmir na vītarāgabhūmir na kṛtāvibhūmis tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśe na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvaṃ, evam eva subhūte tatra mahāyāne na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśe na śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmiḥ, evam eva subhūte tatra mahāyānena śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmis tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃ na visaṃyuktaṃ, evam eva subhūte tan mahāyānaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃna visaṃyuktaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ, evam eva subhūte tan mahāyānaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitaṃ, evam eva subhūte tan mahāyānaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitaṃ tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāraḥ, evam eva subhūte tan mahāyānaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāras tenocyate ākāśasamaṃ tad yānam iti,

(PvsP1-2: 125)
tadyathāpi nāma subhūte ākāśaṃ na labhyate nopalabhyate, evam eva subhūte tan mahāyānaṃ na labhyate nopalabhyate tenocyate ākāśasamaṃ tad yānam iti,

tadyathāpi nāma subhūte ākāśaṃ na pravyāhāro nāpravyāhāraḥ, evam eva subhūte tan mahāyānaṃ na pravyāhāro nāpravyāhāras tenocyate ākāśasamaṃ tad yānam.

iti samatāniryāṇam

yat punaḥ subhūtir evam āha, yathā ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśa iti, evam etat subhūte evam etat, yathā ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? sattvāsattayā hi subhūte ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, anenāpi subhūte paryāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ sarvam etan nopalabhyate.

punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ sarvam etan nopalabhyate.

punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā asaṃkhyeyāsattā veditavyā,

evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃkhyeyaṃ sarvam etan nopalabhyate.

punar aparaṃ subhūte sattvāsattayā tathāgatāsattā veditavyā, tathāgatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aparimāṇāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām (PvsP1-2: 126) avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāparimāṇaṃ sarvam etan nopalabhyate.

punar aparaṃ subhūte sattvāsattayā tathāgatāsattā veditavyā, tathāgatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā asaṃskṛtāsattā veditavyā, saṃskṛtāsattayāprameyāsattā veditavyā, aprameyāsattayā asaṃkhyeyāsattā veditavyā, asaṃkhyeyāsattayā aparimāṇāsattā veditavyā, aparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte ye ca sattvā yaś ca tathāgato yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃskṛtaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā bhūtakoṭyasattā veditavyā, bhūtakoṭyasattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yaś ca yāvaj jānakapaśyako yā ca bhūtakoṭir yac cāprameyam asaṃkhyeyam aparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, yāvaj jānakapaśyakāsattayā acintyadhātvasattā veditavyā, acintyadhātvasattayā rūpaskandhāsattā veditavyā, rūpaskandhāsattayā vedanāsaṃjñāsaṃskāravijñānaskandhāsattā veditavyā, vijñānaskandhāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā (PvsP1-2: 127) veditavyā, jānakapaśyakāsattayā cakṣurasattā veditavyā, cakṣurasattayā śrotraghrāṇajihvākāyamano 'sattā veditavyā, mano 'sattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā dānapāramitāsattā veditavyā, dānapāramitayāsattayā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāsattā veditavyā, prajñāpāramitāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatāsattā veditavyā, abhāvasvabhāvaśūnyatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyāṇām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā smṛtyupasthānāsattā veditavyā, smṛtyupasthānāsattayā samyakprahāṇāsattā veditayā, samyakprahāṇāsattayā ṛddhipādāsattā veditavyā, ṛddhipādāsattayā indriyāsattā veditavyā, indriyāsattayā balāsattā veditavyā, balāsattayā bodhyaṅgāsattā veditavyā, bodhyaṅgāsattayā mārgāsattā veditavyā, mārgāsattayā apramāṇāsattā veditayā, (PvsP1-2: 128) apramāṇāsattayā dhyānāsattā veditavyā, dhyānāsattayā ārūpyasamāpattyasattā veditavyā, ārūpyasamāpattyasattayā pratisaṃvidasattā veditavyā, pratisaṃvidasattayā daśabalāsattā veditavyā, daśabalāsattayā vaiśāradyāsattā veditavyā, vaiśāradyāsattayā āveṇikabuddhadharmāsattā veditavyā, āveṇikabuddhadharmāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā gotrabhūmyasattā veditavyā, gotrabhūmyasattayā aṣṭamakabhūmyasattā veditavyā, aṣṭamakabhūmyasattayā darśanabhūmyasattā veditavyā, darśanabhūmyasattayā tanūbhūmyasattā veditavyā, tanūbhūmyasattayā vītarāgabhūmyasattā veditavyā, vītarāgabhūmyasattayā kṛtāvibhūmyasattā veditavyā, kṛtāvibhūmyasttayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā, aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvadye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā srotaāpannāsattā veditavyā, srotaāpannāsattayā sakṛdāgāmyasattā veditavyā, sakṛdāgāmyasattayā anāgāmyasattā veditavyā, anāgāmyasattayā arhadasattā veditavyā, arhadasattayā pratyekabuddhāsattā veditavyā, pratyekabuddhāsattayā yāvad ākāśamahāyānāprameyāsaṃkhyeyāparimāṇasarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā, jānakapaśyakāsattayā śrāvakayānāsattā veditavyā, śrāvakayānāsattayā (PvsP1-2: 129) pratyekabuddhayānāsattā veditavyā, pratyekabuddhayānāsattayā tathāgatāsattā veditavyā, tathāgatāsattayā sarvākārajñatāsattā veditavyā, sarvākārajñatāsattayā ākāśāsattā veditavyā, ākāśāsattayā mahāyānāsattā veditavyā, mahāyānāsattayā yāvat sarvadharmāsattā veditavyā, evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ. tat kasya hetoḥ? tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante.

tadyathāpi nāma subhūte nirvāṇadhātāv aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ.

tadyathāpi nāma subhūte ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ, evam eva subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ.

iti sattvārthaniryāṇam

yad api subhūtir evam āha, nāpi tasya mahāyānasya āgatir dṛśyate nāpi gatir na sthānaṃ dṛśyata iti. evam etat subhūte tasya mahāyānasyāgatir na dṛśyate nāpi gatir na sthānaṃ dṛśyate. tat kasya hetoḥ? acalā hi subhūte sarvadharmās te na kvacid gacchanti na kutaścid āgacchanti na kvacit tiṣṭhanti. tat kasya hetoḥ? na hi subhūte rūpasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, na hi subhūte vijñānasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte rūpatathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, na subhūte vijñānasya tathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte rūpasvabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na vedanāyāḥ svabhāvaḥ na saṃjñāyāḥ svabhāvo na saṃskārāṇāṃ svabhāvo na subhūte vijñānasya svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte rūpasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na vedanāyā lakṣaṇaṃ na saṃjñāyā lakṣaṇaṃ na saṃskārāṇāṃ lakṣaṇaṃ na subhūte vijñānasya lakṣaṇaṃ kutaścid āgacchati (PvsP1-2: 130) na kvacid gacchati na kvacit tiṣṭhati,

na subhūte cakṣuṣaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ na śrotrasya na ghrāṇasya na jihvāyā na kāyasya na subhūte manasaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte pṛthivīdhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, evaṃ nābdhātor na tejodhātor na vāyudhātor nākāśadhātor na subhūte vijñānadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte dharmadhātoḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na dharmadhātos tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte tathatāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na tathatāyās tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte bhūtakoṭeḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na bhūtakoṭes tathatā na bhūtakoṭeḥ svabhāvo na bhūtakoṭer lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte acintyadhātoḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na subhūte acintyadhātos tathatā nācintyadhātoḥ svabhāvo nācintyadhātor lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte dānapāramitāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na dānapāramitāyās tathatā na dānapāramitāyāḥ svabhāvo na dānapāramitāyā lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

evaṃ na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyā na prajñāpāramitāyāḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na prajñāpāramitāyas tathatā na prajñāpāramitāyāḥ svabhāvo na prajñāpāramitāyā lakṣaṇaṃ kutaścid (PvsP1-2: 131) āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte smṛtyupasthānānāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na smṛtyupasthānānāṃ tathatā na smṛtyupasthānānāṃ svabhāvo na smṛtyupasthānānāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

evaṃ na samyakprahāṇānāṃ na ṛddhipādānāṃ nendriyāṇāṃ na balānāṃ na bodhyaṅgānāṃ nāryāṣṭāṅgasya mārgasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāryāṣṭāṅgasya mārgasya tathatā nāryāṣṭāṅgasya mārgasya svabhāvo nāryāṣṭāṅgasya mārgasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte apramāṇadhyānārūpyasamāpattīṇāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāpramāṇadhyānārūpyasamāpattīṇāṃ tathatā nāpramāṇadhyānārūpyasamāpattīnāṃ svabhāvo nāpramāṇadhyānārūpyasamāpattīṇāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte daśānāṃ tathāgatabalānāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na daśānāṃ tathāgatabalānāṃ tathatā na daśānāṃ tathāgatabalānāṃ svabhāvo na daśānāṃ tathāgatabalānāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

evaṃ na caturṇāṃ vaiśāradyānāṃ na catasṛṇāṃ pratisaṃvidāṃ na ṣaṇṇām abhijñānāṃ na subhūte aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ tathatā nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ svabhāvo nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte bodheḥ prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, na bodhes tathatā na bodheḥ svabhāvo na bodher lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati,

na subhūte asaṃskṛtasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati, nāsaṃskṛtasya tathatā nāsaṃskṛtasya svabhāvo nāsaṃskṛtasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati.

ity anābhoganiryāṇam

(PvsP1-2: 132)
yad api tat subhūtir evam āha, nāsya yānasya pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmān mahāyānaṃ mahāyānam ity ucyate, evam etat subhūte evam etat, nāsya yānasya pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmān mahāyānaṃ mahāyānam ity ucyate. tat kasya hetoḥ? tathā hi subhūte atīto 'dhvā atītenādhvanā śūnyaḥ, anāgato 'dhvā anāgatenādhvanā śūnyaḥ, pratyutpanno 'dhvāpratyutpannenādhvanā śūnyaḥ, tryadhvasamatā tryadhvasamatayā śūnyā, mahāyānaṃ mahāyānena śūnyaṃ bodhisattvo bodhisattvena śūnyaḥ.

na subhūte śūnyatā ekā vā dve vā tisro vā catasro vā pañca vā ṣaḍ vā sapta vā aṣṭa vā nava vā daśa vā tasmāt tryadhvasamatayā samam idaṃ yānaṃ bodhisattvasya mahāsattvasya, nāpi tatra samam upalabhyate na viṣamaṃ, nāpi tatra rāga upalabhyate na virāgaḥ, na doṣa upalabhyate nādoṣaḥ, na moha upalabhyate nāmohaḥ, na nāma upalabhyate nānāma, yāvan na kuśalam upalabhyate nākuśalaṃ, na sāsravam upalabhyate nānāsravaṃ, na sāvadyam upalabhyate nānavadyaṃ, na kleśa upalabhyate nākleśaḥ, na kleśakṣaya upalabhyate nākleśakṣayaḥ, na laukikam upalabhyate na lokottaraṃ, na saṃkleśa upalabhyate na vyavadānaṃ, na saṃsāra upalabhyate na nirvāṇaṃ, nāpy atra nityam upalabhyate nānityaṃ, na sukham upalabhyate na duḥkhaṃ, nātmā upalabhyate nānātmā, na śāntam upalabhyate nāśāntaṃ, na kāmadhātur upalabhyate na kāmadhātusamatikramaḥ, na rūpadhātur upalabhyate na rūpadhātusamatikramaḥ, nārūpyadhātur upalabhyate nārūpyadhātusamatikramaḥ. tat kasya hetoḥ? tathā hi tasya svabhāvo nopalabhyate, atītaṃ subhūte rūpam atītena rūpeṇa śūnyam, anāgataṃ rūpam anāgatena rūpeṇa śūnyaṃ, pratyutpannaṃ rūpaṃ pratyutpannena rūpeṇa śūnyam. evam atītā vedanā saṃjñā saṃskārāḥ, atītaṃ vijñānam atītena vijñanena śūnyam, anāgataṃ vijñānam anāgatena vijñānena śūnyaṃ, pratyutpannaṃ vijñānaṃ pratyutpannena vijñānena śūnyam. tat kasya hetoḥ?

na śūnyatāyām atītaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītaṃ rūpam upalapsyate,

na śūnyatāyām atītā vedanā upalabhyate śūnyataiva tāvac chūnyā (PvsP1-2: 133) śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītā vedanā upalapsyate,

na śūnyatāyām atītā saṃjñā upalabhyate, śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītā saṃjñā upalapsyate,

na śūnyatāyām atītāḥ saṃskārā upalabhyante śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītāḥ saṃskārā upalapsyante,

na śūnyatāyām atītaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītaṃ vijñānam upalapsyate,

evaṃ na śūnyatāyām anāgataṃ rūpaṃ vedanā saṃjñā saṃskārāvijñānam upalabhyate.

na śūnyatāyāṃ pratyutpannaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ rūpam upalapsyate,

na śūnyatāyāṃ pratyutpannā vedanā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannā vedanā upalapsyate,

na śūnyatāyāṃ pratyutpannā saṃjñā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃjñā upalapsyate,

na śūnyatāyāṃ pratyutpannāḥ saṃskārā upalabhyante śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃskārā upalapsyante,

na śūnyatāyāṃ pratyutpannaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ vijñānam upalapsyate.

na śūnyatāyām atītānāgatapratyutpannaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannaṃ rūpam upalapsyate,

na śūnyatāyām atītānāgatapratyutpannā vedanā saṃjñā saṃskārā vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate, kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannā vedanā saṃjñā saṃskārā vijñānam upalapsyate.

(PvsP1-2: 134)
pūrvāntataḥ subhūte dānapāramitā nopalabhyate, aparāntato 'pi subhūte dānapāramitā nopalabhyate, pratyutpannato 'pi subhūte dānapāramitā nopalabhyate, tryadhvasamatayā dānapāramitā nopalabhyate, na subhūte tryadhvasamatāyām atīto 'dhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannā dānapāramitopalapsyate,

evaṃ pūrvāntāparāntapratyutpanneṣv adhvasu śīlapāramitā nopalabhyate, pūrvāntāparāntapratyutpanneṣv adhvasu kṣāntipāramitā nopalabhyate, pūrvāntāparāntapratyutpanneṣv adhvasu vīryapāramitā nopalabhyate, pūrvāntāparāntapratyutpanneṣv adhvasu dhyānapāramitā nopalabhyate,

pūrvāntataḥ subhūte prajñāpāramitā nopalabhyate, aparāntato 'pi subhūte prajñāpāramitā nopalabhyate pratyutpannato 'pi subhūte prajñāpāramitā nopalabhyate, tryadhvasamatayā prajñāpāramitā nopalabhyate, na subhūte samatāyām atīto 'dhvā upalabhyate nānāgato na pratyutpanno 'dhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannā prajñāpāramitopalapsyate.

punar aparaṃ subhūte pūrvāntāparāntamadhyeṣu smṛtyupasthānāni nopalabhyante tryadhvasamatāyāṃ smṛtyupasthānāni nopalabhyante, na subhūte samatāyām atītānāgatapratyutpanno 'dhvā nopalabhyante, samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannāni smṛtyupasthānāni upalapsyante,

evaṃ samyakprahāṇābni pūrvāntāparāntamadhyeṣu nopalabhyante, ṛddhipādāḥ pūrvāntāparāntamadhyeṣu nopalabhyante, indriyāṇi pūrvāntāparāntamadhyeṣu nopalabhyante, balāni pūrvāntāparāntamadhyeṣu nopalabhyante, bodhyaṅgāni pūrvāntāparāntamadhyeṣu nopalabhyante, āryāṣṭāṅgamārgaḥ pūrvāntāparāntamadhyeṣu nopalabhyante, apramāṇadhyānārūpyasamāpattayaḥ pūrvāntāparāntamadhyeṣu nopalabhyante, daśa tathāgatabalāni pūrvāntāparāntamadhyeṣu nopalabhyante, catvāri vaiśāradyāni pūrvāntāparāntamadhyeṣu nopalabhyante, catasraḥ pratisaṃvidaḥ pūrvāntāparāntamadhyeṣu nopalabhyante, aṣṭādaśāveṇikā buddhadharmāḥ pūrvāntāparāntamadhyeṣu nopalabhyante, tryadhvasamatayā āveṇikabuddhadharmā nopalabhyante, na subhūte samatāyāṃ (PvsP1-2: 135) atītānāgatapratyutpannādhvā upalabhyante samataiva tāvat samatāyāṃ nopalabhyate, kutaḥ punaḥ samatāyām atītānāgatapratyutpannā aṣṭādaśāveṇikā buddhadharmā upalapsyante.

punar aparaṃ subhūte pūrvāntataḥ pṛthagjano nopalabhyate, aparāntataḥ pṛthagjano nopalabhyate, pratyutpannataḥ pṛthagjano nopalabhyate, tryadhvasamatayā pṛthagjano nopalabhyate. tat kasya hetoḥ? sattvānupalabdhitām upādāya.

evaṃ śrāvakapratyekabuddhabodhisattvāḥ pūrvāntatas tathāgato nopalabhyate, aparāntatas tathāgato nopalabhyate, madhyatas tathāgato nopalabhyate, tryadhvasamatayā tathāgato nopalabhyate. tat kasya hetoḥ? sattvānupalabdhitām upādāya.

evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā triṣv adhvasu śikṣitvā sarvākārajñatā paripūrayitavyā. idaṃ subhūte bodhisattvasya mahāsattvasya tryadhvasamatayā mahāyānaṃ, atra sthito bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokam abhibhavan sarvākārajñatāyāṃ niryāsyati.

ity antaniryāṇam

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: sādhu sādhu bhagavan subhāṣitam idaṃ bhagavato bodhisattvānāṃ mahāsattvānāṃ mahāyānam, atra bhagavan mahāyāne śikṣamāṇair atīte 'dhvani bodhisattvair mahāsattvaiḥ sarvākārajñatā anuprāptā, anāgatā api bodhisattvā mahāsattvā atra mahāyāne śikṣamāṇāḥ sarvākārajñatām anuprāpsyanti, ye 'pi bhagavan daśadiśi loke 'saṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvāḥ pratyutpannās te 'py atra mahāyāne śikṣitvā sarvākārajñatām anuprāpnuvanti, tasmāt tarhi bhagavan mahāyānam idaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta tryadhvasamatānām,

atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat: evam etat subhūte evam etat, atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattvā mahāsattvāḥ sarvākārajñatām anuprāptā anuprāpsyanti anuprāpnuvanti ca.

atha khalu pūrṇo maitrāyaṇīputro bhagavantam etad avocat: ayaṃ bhagavan subhūtiḥ sthaviras tathāgatena prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānam upadeṣṭavyaṃ manyeta.

(PvsP1-2: 136)
atha khalv āyuṣmān subhūtir bhagavantam etad avocat: mā haivāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānam upadiśāmi.

bhagavan āha: na hi subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānam upadiśasi. tat kasya hetoḥ? tathā hi subhūte ye kecit kuśalā bodhipakṣā dharmāḥ śrāvakadharmā vā pratyekabuddhadharmā vā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti.

subhūtir āha: katame bhagavan kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisattvadharmā buddhadharmāś ca ye prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti?

bhagavān āha: tadyathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ, śūnyatānimittāpraṇihitavimokṣamukhaṃ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmā asaṃpramuṣitadharmatā sadopekṣāvihāritā, ime subhūte kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisattvadharmā buddhadharmāś ca ye prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti.

yac ca subhūte mahāyānaṃ yā ca dhyānapāramitā yā ca vīryapāramitāyā ca kṣāntipāramitā yā ca śīlapāramitā yā ca dānapāramitā, yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ, yac ca cakṣur yac ca śrotraṃ yac ca ghrāṇaṃ yā ca jihvā yaś ca kāyo yac ca mano yac ca rūpaṃ yaś ca śabdo yaś ca gandho yaś ca raso yaś ca sparśo ye ca dharmā yac ca cakṣurvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yā ca cakṣuḥsaṃsparśajā vedanā yā ca śrotrasaṃsparśajāvedanā yā ca ghrāṇasaṃsparśajā vedanā yā ca jihvāsaṃsparśajā vedanāyā ca kāyasaṃsparśajā vedanā yā ca manaḥsaṃsparśajā vedanā,

(PvsP1-2: 137)
yāni ca catvāri smṛtyupasthānāni yāni ca samyakprahāṇāni ye ca ṛddhipādā yāni cendriyāni yāni ca balāni yāni ca bodhyaṅgāni yaś cāryāṣṭāṅgo mārgo yāni cāpramāṇāni yāni ca dhyānāni yāś cārūpyasamāpattayo yāni ca tathāgatabalāni yāni ca vaiśāradyāni yāś ca catasraḥ pratisaṃvido yāni ca śūnyatānimittāpraṇihitāni ye cāsaṃskṛtā dharmā yac ca duḥkhaṃ yaś ca samudayo yaś ca nirodho yaś ca mārgo yaś ca kāmadhātur yaś ca rūpadhātur yaś cārūpyadhātur yā cādhyātmaśūnyatāyā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāvaśūnyatā ye ca samādhayo yāni ca dhāraṇīmukhāni ye ca yāvad aṣṭādaśāveṇikā buddhadharmāḥ, yaś ca tathāgatapravedito dharmavinayoyaś ca dharmadhātur yā ca tathatā yā ca bhūtakoṭir yaś cācintyadhātur yac ca nirvāṇaṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

anena paryāyeṇa subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi. tat kasya hetoḥ? na hi subhūte anyan mahāyānam anyā prajñāpāramitā anyā dhyānapāramitā anyā vīryapāramitā anyā kṣāntipāramitā anyā śīlapāramitā anyā dānapāramitā, iti hi mahāyānañ ca prajñāpāramitā dhyānavīryakṣāntiśīladānapāramitā cādvayam etad advaidhīkāraṃ, na subhūte anyan mahāyānam anyāni smṛtyupasthānāni iti hi mahāyānaṃ smṛtyupasthānāni cādvayam etad advaidhīkāraṃ, evaṃ nānyan mahāyānam anye samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā iti hi mahāyānaṃ ca samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāś cādvayam etad advaidhīkāraṃ, nānyan mahāyānaṃ anyā apramāṇadhyānārūpyasamāpattaya iti hi mahāyānaṃ cāpramāṇadhyānārūpyasamāpattayaś cādvayam etad advaidhīkāraṃ, nānyan mahāyānam anye daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmā iti hi mahāyānaṃ ca buddhadharmāś cādvayam etad advaidhīkāraṃ, anena kāraṇena subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi.

iti prāptiniryāṇam

subhūtir āha: api tu khalu punar bhagavan pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvo nopaiti, rūpāparyantatayā bodhisattvāparyantatā veditavyā, evaṃ vedanā saṃjñā saṃskārā vijñānāparyantatayā bodhisattvāparyantatatā veditavyā, rūpaṃ (PvsP1-2: 138) bodhisattva iti, evam api na vidyate nopalabhyate, evaṃ vedanā saṃjñā saṃskārāḥ vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate, evaṃ hi bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi?

api tu khalu punar bhagavan nāmadheyamātram etad yad uta bodhisattva iti, yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā, evam asvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttam, evaṃ vedanā saṃjñā saṃskārāḥ katamat tad vijñānaṃ yad anabhinivṛttaṃ, na tad rūpaṃ vedanā saṃjñā saṃskārā yac cānabhinivṛttaṃ na tad vijñānaṃ tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitayām avavadiṣyāmy anuśāsiṣyāmi? na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret, saced evaṃ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām.

śāriputra āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, pūrvāntato bodhisattvo nopaiti, aparāntato bodhisattvo nopaiti, madhyato bodhisattvonopaiti?

kena kāraṇenāyuṣman subhūte evaṃ vadasi, rūpāparyantatayā bodhisattvāparyantatā veditavyā, evaṃ vedanā saṃjñā saṃskārā vijñānāparyantatayā bodhisattvāparyantatā veditavyā?

kena kāraṇenāyuṣman subhūte evaṃ vadasi, rūpaṃ bodhisattva iti, evam api na vidyate nopalabhyate, evaṃ vedanā saṃjñā saṃskārā vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate, evam ahaṃ bodhisattvaṃ mahāsattvaṃ sarveṇa sarvaṃ sarvathā sarvam anupalabhamānaḥ, asamanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi?

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yāvad eva nāmadheyamātram etat, yad uta bodhisattva iti, yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā, evam abhāvasvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttaṃ katame te vedanā saṃjñā saṃskārāḥ katamat tad vijñānaṃ yad anabhinivṛttaṃ yac cānabhinivṛttaṃ na tad rūpaṃ ye (PvsP1-2: 139) cānabhinivṛttā na vedanā saṃjñā saṃskārā yac cānabhinivṛttaṃ na tad vijñānaṃ, tat kim anabhinivṛttam anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi?

kena kāraṇenāyuṣman subhūte evaṃ vadasi, na cānyatrānabhinivṛtte bodhisattva upalabhyate yo bodhāya caret?

kena kāraṇenāyuṣman subhūte evaṃ vadasi, saced evam upadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitām iti?

subhūtir āha: sattvāsattayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, sattvaśūnyatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, sattvaviviktatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, sattvāsvabhāvatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti, evam aparāntato madhyataś ca vaktavyam. tat kasya hetoḥ? sattvāsattayā śūnyatāviviktatāsvabhāvatā pūrvāntādīnām anupalabdheḥ, na cānyatra sattvāsattāśūnyatāviviktatāsvabhāvatā anyo bodhisattvo 'nyat pūrvāntādi iti hi yā ca sattvāsattā yāvad yac ca madhyaṃ sarvam etad advaidhīkāraṃ,

rūpāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, rūpaśūnyatayā rūpaviviktatayā rūpāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evaṃ vedanā saṃjñā saṃskārā vijñānāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, vijñānaśūnyatayā vijñānaviviktatayā vijñānāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evam āyataneṣu dhātuṣu pratītyasamutpādāṅgeṣu ca pūrvāntāparāntamadhyato bodhisattvo nopaitīti vaktavyam.

dānapāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, dānapāramitāśūnyatayā dānapāramitāviviktatayā dānapāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, prajñāpāramitāśūnyatayā prajñāpāramitāviviktatayā prajñāpāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra dānaśīlakṣāntivīryadhyānaprajñāpāramitāsattāyāṃ śūnyatāyāṃ viviktatāyām (PvsP1-2: 140) asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvaḥ, anyā dānapāramitā anyā śīlapāramitā anyā kṣāntipāramitā anyā vīryapāramitā anyā dhyānapāramitā anyā prajñāpāramitā anyāni pūrvāntāparāntamadhyāni, iti hy āyuṣman śāriputra yā cāsattā yāvad abhāvasvabhāvatā yāś ca ṣaṭ pāramitā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram.

evaṃ hy āyuṣman śāriputra pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti, adhyātmaśūnyatāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti, evaṃ yāvad abhāvasvabhāvaśūnyatāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra adhyātmaśūnyatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ yāvad abhāvasvabhāvaśūnyatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni, iti hy āyuṣman śāriputra yā cādhyātmaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yāvad abhāvasvabhāvaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti.

punar aparam āyuṣman śāriputra smṛtyupasthanāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattayo daśabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra smṛtyupasthānāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ yāvad aṣṭādaśaveṇikabuddhadharmāsattāyāṃ śūnyatāyāṃ viviktāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāni upalabhyante, na ca śāriputra anyā asattā śūnyatā viviktatā asvabhāvatā anyāni smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇārūpyasamāpattayo (PvsP1-2: 141) daśabalavaiśāradyapratisaṃvido 'nye 'ṣṭādaśāveṇikā buddhadharmā anyāni pūrvāntāparāntamadhyāni, iti hy āyuṣman śāriputra yā ca smṛtyupasthānāsattā śūnyatā viviktā asvabhāvatā yāvad yo ca aṣṭādaśāveṇikabuddhadharmāsattā śūnyatā viviktā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti.

punar aparam āyuṣman śāriputra sarvasamādhyasattayā sarvadhāraṇīmukhāsattayā dharmadhātvasattayā tathatāsattayā bhūtakoṭyasattayā bhūtakoṭiśūnyatayā bhūtakoṭiviviktatayā bhūtakoṭyasvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra samādhyasattāyāṃ yāvad bhūtakoṭyasattāyāṃ bhūtakoṭiśūnyatāyāṃ bhūtakoṭiviviktatāyāṃ bhūtakoṭyasvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyaḥ samādhir anyad dhāraṇīmukham anyo dharmadhātur anyā tathatā anyā bhūtakoṭir anyāni pūrvāntāparāntamadhyāni. iti hy āyuṣman śāriputra yā ca samādhyasattā yāvad yā ca bhūtakoṭyasattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni, sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti.

punar aparam āyuṣman śāriputra śrāvakāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti, pratyekabuddhāsattayā bodhisattvāsattayā sarvajñāsattayā sarvajñaśūnyatayā sarvajñaviviktatayā sarvajñāsvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti. tat kasya hetoḥ? na hy āyuṣman śāriputra śrāvakāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ yāvat sarvajñāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante, na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyaḥ śrāvako 'nyaḥ pratyekabuddho 'nyo bodhisattvo 'nyaḥ sarvajñaḥ, anyāni pūrvāntāparāntamadhyāni. iti hy āyuṣman śāriputrayā ca śrāvakāsattā śūnyatā viviktatā asvabhāvatā yāvad yā ca sarvajñāsattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni (PvsP1-2: 142) sarvam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti.

iti prāptiniryāṇe prāpyapratiṣedhaḥ

yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyā, vedanā saṃjñā saṃskārā, vijñānāparyantatayā bodhisattvāparyantatā veditavyeti, rūpam āyuṣman śāriputra ākāśasamaṃ, vedanā saṃjñā saṃskārā ākāśasamā, vijñānam āyuṣman śāriputra ākāśasamam. tat kasya hetoḥ? tadyathāpi nāma āyuṣman śāriputra yathā ākāśasya na pūrvanta upalabhyate nāparānta upalabhyate na madhyam upalabhyate, anantāparyantatayā ākāśam iti ca vyavahriyate.

evam evāyuṣman śāriputra rūpasya naiva pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate. tat kasya hetoḥ? rūpaśūnyatām upādāya. na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasya naivapūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate. tat kasya hetoḥ? vijñānaśūnyatām upādāya. na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate, śūnyateti ca vyavahriyate.

anenāyuṣman śāriputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā, vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā veditavyā.

evaṃ vyastasamasteṣu skandhadhātvāyatanapratityasamutpādeṣu yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāseṣu, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvitsv āveṇikabuddhadharmā āyuṣman śāriputra ākāśasamāḥ. tat kasya hetoḥ? tadyathāpi nāmāyuṣman śāriputra ākāśasya naivādir nānto na madhyam upalabhyate anantāparyantatayā ākāśam iti ca vyavahriyate. evam evāyuṣman śāriputra buddhadharmāṇāṃ nādir nānto na madhyam upalabhyate buddhadharmaśūnyatām upādāya. na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate.

anenāyuṣman śāriputra paryāyeṇa buddhadharmāparyantatayā bodhisattvāparyantatā veditavyā.

(PvsP1-2: 143)
yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇena rūpaṃ bodhisattva ity evam api na vidyate nopalabhyate, vedanā saṃjñā saṃskārā, vijñānaṃ bodhisattva ity evam api na vidyate nopalabhyate iti?

rūpam āyuṣman śāriputra rūpeṇa śūnyaṃ, vedanā saṃjñā saṃskārā, vijñānam āyuṣman śāriputra vijñānena śūnyam. tat kasya hetoḥ? na hy āyuṣman śāriputra śūnyatāyāṃ rūpaṃ saṃvidyate nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate, vedanā saṃjñā saṃskārā, na śūnyatāyāṃ vijñānaṃ saṃvidyate, nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate.

anenāyuṣman śāriputra paryāyeṇa rūpaṃ bodhisattva iti, evam api na vidyate nopalabhyate, vedanā saṃjñā saṃskārā, vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate.

punar aparam āyuṣman śāriputra dānapāramitā dānapāramitayā śūnyā, śīlapāramitā śīlapāramitayā śūnyā, kṣāntipāramitā kṣāntipāramitayā śūnyā, vīryapāramitā vīryapāramitayā śūnyā, dhyānapāramitā dhyānapāramitayā śūnyā, prajñāpāramitā prajñāpāramitayā śūnyā. tat kasya hetoḥ? na hi śūnyatāyāṃ dānapāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, na śunyatāyāṃ prajñāpāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate. adhyātamaśūnyatā āyuṣman śāriputra adhyātmaśūnyatayā śūnyā, evaṃ yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā.

smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni, evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni mārgo 'pramāṇāni dhyānāny ārūpyasamāpattayaḥ ṣaḍ abhijñā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikair buddhadharmaiḥ śūnyā, dharmadhātur dharmadhātunā śūnyaḥ samādhiḥ samādhinā śūnyo dhāraṇimukhāni dhāraṇīmukhaiḥ śūnyāni sarvajñatā sarvajñatayā śūnyā mārgākārajñatā mārgākārajñatayā śūnyā sarvākārajñatā sarvākārajñatayā śūnyā śrāvakayānaṃ śrāvakayānena śūnyaṃ pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ buddhayānaṃ buddhayānena śūnyaṃ śrāvakatvena śrāvakaḥ śūnyaḥ pratyekabuddhatvena pratyekabuddhaḥ śūnyas tathāgatatvena tathāgataḥ śūnyaḥ. tat kasya hetoḥ? na hi śūnyatāyāṃ tathāgato vidyate śūnyatāyāṃ bodhisattvo vidyate.

anenāyuṣman śāriputra paryāyeṇa rūpaṃ bodhisattva iti, evam api (PvsP1-2: 144) na vidyate nopalabhyate, vedanā saṃjñā saṃskārā, vijñānaṃ bodhisattva iti, evam api na vidyate nopalabhyate.

yad apy āyuṣman śāriputra āha, kena kāraṇenaivaṃ vadasi, evam ahaṃ bodhisattvaṃ mahāsattvaṃ sarveṇa sarvaṃ sarvathā sarvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti?

rūpam āyuṣman śāriputra rūpe rūpaṃ na saṃvidyate nopalabhyate, rūpaṃ vedanāyāṃ na saṃvidyate nopalabhyate,

vedanā vedanāyāṃ na saṃvidyate nopalabhyate, vedanā rūpe na saṃvidyate nopalabhyate, rūpaṃ vedanā ca saṃjñāyāṃ na saṃvidyate nopalabhyate,

saṃjñā saṃjñāyāṃ na saṃvidyate nopalabhyate, saṃjñā rūpe na saṃvidyate nopalabhyate, saṃjñā rūpavedanayor na saṃvidyate nopalabhyate, rūpaṃ vedanā saṃjñā saṃskāreṣu na saṃvidyate nopalabhyate,

saṃskārāḥ saṃskāreṣu na saṃvidyate nopalabhyante, saṃskārā rūpavedanāsaṃjñāsu na saṃvidyante nopalabhyante, rūpavedanāsaṃjñāsaṃskārā vijñāne na saṃvidyante nopalabhyante,

vijñānaṃ vijñāne na saṃvidyate nopalabhyate, vijñānaṃ rūpavedanāsaṃjñāsaṃskāreṣu na saṃvidyate nopalabhyate.

cakṣur āyuṣman śāriputra cakṣuṣi na saṃvidyate nopalabhyate, cakṣuḥ śrotre na saṃvidyate nopalabhyate,

śrotraṃ cakṣuṣi na saṃvidyate nopalabhyate, cakṣuḥ śrotraṃ ca ghrāṇena saṃvidyate nopalabhyate,

ghrāṇaṃ ghrāne na saṃvidyate nopalabhyate, ghrāṇaṃ cakṣuṣi śrotre ca na saṃvidyate nopalabhyate, cakṣuḥśrotraghrāṇāni jihvāyāṃ na saṃvidyante nopalabhyante,

jihvā jihvāyāṃ na saṃvidyate nopalabhyate, jihvā cakṣuḥśrotraghrāṇeṣu na saṃvidyate nopalabhyate, cakṣuḥśrotraghrāṇajihvāḥ kāye na saṃvidyante nopalabhyante,

kāyaḥ kāye na saṃvidyate nopalabhyate, kāyaś cakṣuḥśrotraghrāṇajihvāsu na saṃvidyate nopalabhyate, cakṣuḥśrotraghrāṇajihvākāyā manasi na saṃvidyante nopalabhyante,

mano manasi na saṃvidyate nopalabhyate, manaś cakṣuḥśrotraghrāṇajihvākāyeṣu (PvsP1-2: 145) na saṃvidyate nopalabhyate.

rūpaṃ rūpe na saṃvidyate nopalabhyate, rūpaṃ śabdagandharasasparśadharmeṣu na saṃvidyate nopalabhyate,

śabdaḥ śabde gandhe rase na saṃvidyate nopalabhyate, śabdo 'nyeṣu na saṃvidyate nopalabhyate.

evaṃ gandho gandhe 'nyeṣu ca na saṃvidyate nopalabhyate, raso rase 'nyeṣu ca na saṃvidyate nopalabhyate, sparśaḥ sparse 'nyeṣu ca na saṃvidyate nopalabhyate, dharmā dharmeṣv itareṣu na saṃvidyante nopalabhyante.

cakṣurvijñānaṃ cakṣurvrjñāne itaratra ca na saṃvidyate nopalabhyate, itarāṇītareṣu ca na saṃvidyante nopalabhyante,

evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ manovijñāne itaratra ca na saṃvidyate nopalabhyate, itarāṇītareṣu ca na saṃvidyante nopalabhyante.

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśe na saṃvidyate nopalabhyate, itareṣu ca na saṃvidyate nopalabhyate, tatra cetare na saṃvidyante nopalabhyante,

evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparso manaḥsaṃsparśe na saṃvidyate nopalabhyate, itareṣu ca na saṃvidyate nopalabhyate, tatra cetare na saṃvidyante nopalabhyante.

cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ na saṃvidyate nopalabhyate, tatrāpītarā itarāsu ca sā na saṃvidyate nopalabhyate,

evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā manaḥsaṃsparśajā vedanā manaḥsaṃsparśajāyāṃ vedanāyāṃ na saṃvidyate nopalabhyate, tatrāpītarā itarāsu ca sā na saṃvidyate nopalabhyate.

smṛtyupasthānāni smṛtyupasthāneṣu na saṃvidyante nopalabhyante, evaṃ samyakprahāṇāni ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikeṣu buddhadharmeṣu na saṃvidyante nopalabhyante, tatrāpītare itareṣu ca te (PvsP1-2: 146) na saṃvidyante nopalabhyante.

adhyātmaśūnyatā adhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate, adhyātmaśūnyatāpi yāvad abhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate, abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate, abhāvasvabhāvaśūnyatāpi yāvad adhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate.

samādhiḥ samādhau na saṃvidyate nopalabhyate, samādhir dhāraṇīṣu na saṃvidyate nopalabhyate, dhāraṇī dhāraṇyāṃ na saṃvidyate nopalabhyate, dhāraṇyaḥ samādhau na saṃvidyante nopalabhyante.

pṛthagjanabhūmiḥ pṛthagjanabhūmau na saṃvidyate nopalabhyate, evaṃ gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanūbhūmir vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmis tathāgatabhūmiḥ, sarvajñatābhūmiḥ sarvajñatābhūmau na saṃvidyate nopalabhyate.

srotaāpannaḥ srotaāpannatve na saṃvidyate nopalabhyate, evaṃ sakṛdāgāmī anāgāmī arhan pratyekabuddhaḥ pratyekabuddhatve na saṃvidyate nopalabhyate, bodhisattvo bodhisattvatve na saṃvidyate nopalabhyate, tathāgatas tathāgatatve na saṃvidyate nopalabhyate, prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate, prajñāpāramitāyām avavādānuśāsanī na saṃvidyate nopalabhyate, avavādānuśāsanyāṃ prajñāpāramitā na saṃvidyate nopalabhyate, evaṃ hy āyuṣman śāriputra sarvadharmāsaṃvidyamānatvena anupalambhena bodhisattvo na saṃvidyate nopalabhyate.

iti prāptiniryāṇe prāpakapratiṣedhaḥ

yat punar āyuṣman śāriputraivaṃ vadasi, kena kāraṇena nāmadheyamātram etat, yad uta bodhisattva iti, kena kāranenāyuṣman subhūte evaṃ vadasi, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta bodhisattva iti, tathā hy āyuṣman śāriputra nāma daśabhyo digbhyo na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati sarvadharmāṇām eva bodhisattvānāṃ nāmāpi na kutaścid eti na kvacid gacchati na kvacit tiṣṭhati, āgantukam etan nāmadheyaṃ tathā hi yad rūpaṃ yad vedanā yat saṃjñā yat saṃskārā yad vijñānam iti nāmadheyaṃ na tad rūpaṃ na (PvsP1-2: 147) vedanā na saṃjñā na saṃskārā na vijñānam. tat kasya hetoḥ? tathā hi nāma śūnyaṃ nāmasvabhāvena yac ca śūnyaṃ na tan nāma, tena kāraṇenocyate bodhisattva iti nāmadheyamātram etad iti.

punar aparam āyuṣman śāriputra nāmadheyamātram etad yad uta dānapāramiteti, na ca dānapāramitāyāṃ nāma na ca nāmni dānapāramitā, tat kasya hetoḥ? yac ca nāma yā ca dānapāramitā ubhayam etan na saṃvidyate nopalabhyate, tasmān nāmadheyamātram etad yad uta bodhisattva iti, evaṃ nāmadheyamātram etad yad uta śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā nāmadheyamātram etad yad uta prajñāpāramiteti na ca prajñāpāramitāyāṃ nāma na ca nāmni prajñāpāramitā, tat kasya hetoḥ? tathā hi yac ca nāma yā ca prajñāpāramitā ubhayam etan na saṃvidyate nopalabhyate, tasman nāmadheyamātram etat, yad uta bodhisattva iti, āgantukam etan nāmadheyaṃ prakṣipta yad uta bodhisattva iti, nāmadheyamātram etad yad utādhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na cādhyātmaśūnyatāyāṃ nāma na ca nāmni adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā, tat kasya hetoḥ? tathā hi yac ca nāma yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāvaśūnyatā sarva ete na saṃvidyante nopalabhyante.

anenāyuṣman śāriputra paryāyeṇa nāmadheyamātram etad yad uta bodhisattva iti, āgantukam etac chāriputra nāmadheyaṃ prakṣiptaṃ yad uta smṛtyupasthānānīti, na ca smṛtyupasthāneṣu nāma na ca nāmni smṛtyupasthānāni. tat kasya hetoḥ? tathā hi yac ca nāma yāni ca smṛtyupasthānāni ubhayam etan na saṃvidyate nopalabhyate, evaṃ samyakprahāṇāni ṛddhipādāḥ pañcendriyāni pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgo 'pramāṇāni dhyānāni ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvida āgantukam etan nāmadheyaṃ prakṣiptaṃ yad utāṣṭādaśāveṇikā buddhadharmā iti na ca buddhadharmeṣu nāma nāmni buddhadharmāḥ. tat kasya hetoḥ? tathā hi yac ca nāma ye ca buddhadharmā ubhayam etad na saṃvidyate nopalabhyate, āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta samādhir iti, yāvat sarvajñateti, na (PvsP1-2: 148) ca sarvajñatāyāṃ nāma na ca nāmni sarvajñatā. tat kasya hetoḥ? tathā hi yac ca nāma yā ca sarvajñatā ubhayam etan na saṃvidyate nopalabhyate.

yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇenocyate yathā ātmā ātmeti cocyate, atyantatayā cānabhinivṛtta ātmeti, ātmā śāriputra atyantatayā na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati,

atyantatayā āyuṣman śāriputra sattvo jīvaḥ poṣaḥ puruṣaḥ pudgalo manujo mānavaḥ kārako vedako jānakaḥ paśyako na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati,

atyantatayā āyuṣman śāriputra rūpaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, vedanā saṃjñā saṃskārā, atyantatayā āyuṣman śāriputra vijñānaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati,

atyantatayā āyuṣman śāriputra cakṣur na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evaṃ śrotraṃ ghrānaṃ jihvā kāyo manaḥ, atyantatayā mano na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati

atyantatayā rūpaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evaṃ śabdagandharasaspṛṣṭavyāni, atyantatayādharmā na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati,

atyantatayā cakṣurvijñānaṃ na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evam atyantatayā śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ na saṃvidyate nopalabhyate, kutaḥ punar eṣām abhinivṛttir bhaviṣyati,

atyantatayā cakṣursaṃsparśo na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati, evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttit bhaviṣyati, atyantatayā manaḥsaṃsparśo na saṃvidyate nopalabhyate, kutaḥ punar asyābhinivṛttir bhaviṣyati,

atyantatayā cakṣuḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, atyantatayā śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā (PvsP1-2: 149) vedanā na saṃvidyate nopalabhyate, kutaḥ punar asya abhinivṛttir bhaviṣyati, atyantatayā manaḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati.

atyantatayā dānapāramitā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, evam atyantatayā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, atyantatayā prajñāpāramitā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati.

atyantatayā adhyātmaśūnyatā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinivṛttir bhaviṣyati, evaṃ atyantatayā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na saṃvidyate nopalabhyate, kutaḥ punar asyā abhinirvṛttir bhaviṣyati.

atyantatayā smṛtyupasthānāni na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati, evam atyantatayā samyakprahāṇāni ṛddhipādāḥ pañcendriyāṇi pañcabalāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ, apramāṇāni dhyānāny ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati, atyantatayā aṣṭādaśāveṇikā buddhadharmā na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati.

atyantatayā samādhayo dhāraṇīmukhāni na saṃvidyante nopalabhyante, kutaḥ punar eṣām abhinivṛttir bhaviṣyati.

atyantatayā śrāvakaḥ pratyekabuddho bodhisattvas tathāgato 'rhan samyaksaṃbuddho na saṃvidyate nopalabhyate, kutaḥ punar eṣām abhinivṛttir bhaviṣyati.

anenāyuṣman śāriputra paryāyeṇa ātmā ātmeti cocyate, atyantatayā cānabhinivṛtta ātmā.

punar aparaṃ yad āyuṣman śāriputra evam āha, abhāvasvabhāvāḥ sarvadharmā iti, evam etat. tat kasya hetoḥ? tathā hy āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ.

śāriputra āha: kasyāyuṣman subhūte nāsti sāṃyogikaḥ svabhāvaḥ?

subhūtir āha: rūpasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ, (PvsP1-2: 150) vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ,

cakṣuṣo nāsti sāṃyogikaḥ svabhāvaḥ, evaṃ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manaso nāsti sāṃyogikaḥ svabhāvaḥ,

evaṃ rūpaśabdagandharasasparśadharmāṇāṃ nāsti sāṃyogikaḥ svabhāvaḥ, cakṣurvijñānasya śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manovijñānasya nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuḥsaṃsparśasya śrotrasaṃsparśasya ghrāṇasaṃsparśasya jihvāsaṃsparśasya kāyasaṃsparśasya manaḥsaṃsparśasya nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuḥsaṃsparśajāyā vedanāyāḥ śrotrasaṃsparśajāyā vedanāyā ghrāṇasaṃsparśajāyā vedanāyā jihvāsaṃsparśajāyā vedanāyāḥ kāyasaṃsparśajāyā vedanāyā manaḥsaṃsparśajāyā vedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, cakṣuḥsaṃsparśapratyayavedanāyā śrotrasaṃsparśapratyayavedanāyā ghrāṇasaṃsparśapratyayavedanāyā jihvāsaṃsparśapratyayavedanāyāḥ kāyasaṃsparśapratyayavedanāyā manaḥsaṃsparśapratyayavedanāyā nāsti sāṃyogikaḥ svabhāvaḥ, nāsti dānapāramitāyā nāsti śīlapāramitāyā nāsti kṣāntipāramitāyā nāsti vīryapāramitāyā nāsti dhyānapāramitāyā nāsti prajñāpāramitāyā nāsti sāṃyogikaḥ svabhāvaḥ. anenāyuṣman śāriputra paryāyeṇāsvabhāvāḥ sarvadharmāḥ. punar aparam āyuṣman śāriputra anityāḥ sarvadharmā na kasyacid vigamena.

śāriputra āha: katame te āyuṣman subhūte anityāḥ sarvadharmā na kasyacid vigamena?

subhūtir āha: rūpam āyuṣman śāriputrānityaṃ na kasyacid vigamena, vedanā saṃjñā saṃskārā vijñānam āyuṣman śāriputrānityaṃ na kasyacid vigamena. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yad anityaṃ so 'bhāvaḥ kṣayaś ca evaṃ duḥkhā anātmānaḥ śāntāḥ śūnyā ānimittā apraṇihitā na kasyacid vigamena sarvadharmāḥ kuśalā anavadyā anāsravā niḥkleśā lokottarā vyavadānā asaṃskṛtāḥ. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yo 'saṃskṛtaḥ so 'bhāvaḥ kṣayaś cānenāyuṣman śāriputra paryāyeṇa niḥsvabhāvāḥ sarvadharmā na kasyacid vigamena. punar aparaṃ śāriputrākūṭasthā avināśinaḥ sarvadharmāḥ.

śāriputra āha: kena kāraṇenāyuṣman subhūte akūṭasthāvināśinaḥ sarvadharmāḥ.

(PvsP1-2: 151)
subhūtir āha: rūpam āyuṣman śāriputra akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, vedanā saṃjñā saṃskārā, vijñānam āyuṣman śāriputra akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, evaṃ kuśalam akuśalaṃ sāvadyam anavadyaṃ sāsravam anāsravaṃ saṃkleśaṃ niḥkleśaṃ laukikaṃ lokottaraṃ saṃskṛtam asaṃskṛtaṃ saṃkleśo vyavadānaṃ saṃsāro nirvāṇam akūṭastham avināśi. tat kasya hetoḥ? prakṛtir asyaiṣā, anenāyuṣman śāriputra paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ. yat punar āyuṣman śāriputra evam āha, kena kāraṇena rūpam anabhisaṃskṛtam evaṃ vedanā saṃjñā saṃskārāḥ kena kāraṇena vijñānam anabhisaṃskṛtam iti.

subhūtir āha: tathā hy āyuṣman śāriputra rūpam anabhinivṛttaṃ vedanā saṃjñā saṃskārā vijñānam anabhinivṛttam. tat kasya hetoḥ? tathā hy āyuṣman śāriputrābhisaṃskarttā nāsti,

cakṣur āyuṣman śāriputrānabhisaṃskṛtam. tat kasya hetoḥ? tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti, evaṃ śrotraghrāṇajihvākāyā mano 'nabhisaṃskṛtam. tat kasya hetoḥ? tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti.

punar aparaṃ śāriputra rūpaśabdagandharasasaṃsparśadharmā anabhisaṃskṛtāḥ. tat kasya hetoḥ? tathā hy abhisaṃskarttā nopalabhyate yāvat sarvadharmā anabhisaṃskṛtāḥ. tat kasya hetoḥ? tathā hy abhisaṃskarttā nopalabhyate, anenāyuṣman śāriputra paryāyeṇa rūpavedanāsaṃjñāsaṃskāravijñānāny anabhinivṛttāni. yat punar āyuṣman śāriputra evaṃ vadasi, kena kāraṇena yad anabhinivṛttaṃ na tad rūpaṃna vedanā na saṃjñā na saṃskārā na vijñānam iti.

subhūtir āha: tathā hy āyuṣman śāriputra rūpaṃ prakṛtiśūnyaṃ, yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ, yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate, vedanā saṃjñā saṃskārā vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ, yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate, evaṃ yāvat sarvadharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyās teṣāṃ notpādo na vyayo yeṣāṃ notpādo na vyayas teṣāṃ nānyathātvaṃ prajñāyate.

anenāyuṣman śāriputra paryāyeṇa yad anabhinivṛttaṃ na tad rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam.

(PvsP1-2: 152)
yat punar āyuṣman śāriputra evam āha, kena kāraṇenaivaṃ vadasi, tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti, yathā hy āyuṣman śāriputra yā anabhinivṛttiḥ sā prajñāpāramitā yā prajñāpāramitā sā anabhinivṛttiḥ, iti hi prajñāpāramitā cānabhinivṛttiś cādvayam etad advaidhīkāram. anenāyuṣman śāriputra paryāyeṇaivaṃ vadāmi, tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti.

yat punar āyuṣman sāriputra evam āha, na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya cared iti, tathā hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nānyām anabhinivṛttim anyaṃ bodhisattvaṃ samanupaśyati, iti hy anabhinivṛttiś ca bodhisattvaś cādvayam etad advaidhīkāram.

nānyatrānabhinivṛtte rūpaṃ samanupaśyati, nānyatrānabhinivṛtter vedanāṃ saṃjñāṃ saṃskārān samanupaśyati, nānyatrānabhinivṛtter vijñanaṃ samanupaśyati,

iti hy anabhinirvṛttiś ca rūpaṃ cādvyam etad advaidhīkāram, iti hy anabhinivṛttiś ca vedanā saṃjñā saṃskārāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca vijñanaṃ cādvayam etad advaidhīkāram,

iti hy anabhinivṛttiś ca cakṣuś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca śrotraṃ ghrāṇaṃ jihvā kāyaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca manaś cādvayam etad advaidhīkāram,

iti hy anabhinivṛttaś ca rūpaśabdagandharasasparśadharmāś cādvayam etad advaidhīkāram,

iti hy anabhinivṛttiś ca cakṣurvijñānaṃ cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca manovijñānaṃ cādvayam etad advaidhīkāram,

iti hy anabhinivṛttaś ca cakṣuḥsaṃsparśaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca śrotraghrāṇajihvākāyasaṃsparśaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca manaḥsaṃsparśaś cādvayam etad advaidhīkāram,

iti hy anabhinivṛttiś ca cakṣuḥśrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanāś cādvayam etad advaidhīkāram,

(PvsP1-2: 153)
iti hy anabhinivṛttiś ca smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś cāpramāṇadhyānārūpyasamāpattayaś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāś cādvayam etad advaidhīkāram, iti hy anabhinivṛttiś ca daśabalavaiśāradyāṣṭādaśāveṇikā buddhadharmāś cādvayam etad advaidhīkāraṃ, yāvad iti hy anabhinivṛttiś ca sarvadharmaś cādvayam etad advaidhīkāram.
anenāyuṣman śāriputra paryāyeṇa nānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret.

yat punar āyuṣman śāriputra evam āha, kena kāraṇenaivaṃ vadasi, saced bodhisattvasya mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām iti, tathā hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvadharmān nirīhān samanupaśyati māyopamān svapnopamān marīcyupamān pratiśrutkopamān pratibimbopamān pratibhāsopamān nirmitakopamān gandharvanagaropamān samanupaśyati.

anenāyuṣman śāriputra paryāyeṇa bodhisattvasya mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām.

atha khalv āyuṣmān subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye rūpaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rūpam etad iti, yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vijñānam etad iti, tasmin samaye cakṣur nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati cakṣur etad iti, evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mana etad (PvsP1-2: 154) iti.

punar aparaṃ bhagavan yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye dānapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dānapāramiteyam iti. evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā, tasmin samaye prajñāpāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati prajñāpāramiteyam iti, tasmin samaye adhyātmaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty adhyātmaśūnyateyam iti, tasmin samaye bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati yāvad abhāvasvabhāvaśūnyateyam iti.
punar aparaṃ bhagavan yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye smṛtyupasthanāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati smṛtyupasthānānīmānīti, tasmin samaye samyakprahāṇāni ṛddhipādānīndriyāni balāni bodhyaṅgāni āryāṣṭāṅgamārgaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mārgo 'yam iti, tasmin samaye apramāṇadhyānārūpyasamāpattīr nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samāpattaya imā iti, tasmin samaye daśa balāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati buddhadharmā ime iti.

punar aparaṃ bhagavan yasmin samaye bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, tasmin samaye sarvasamādhidhāraṇīmukhāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samādhidhāraṇīmukhānīmāni. tat kasya hetoḥ? tathā hi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati yāvad vyastasamastāni skandhadhātvāyatanāni pratītyasamutpādaṃ na samanupaśyati, saptatriṃśad bodhipakṣān dharmān na samanupaśyati pāramitā na samanupaśyati apramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmān yāvat sarvākārajñatāṃ na samanupaśyati. tat kasya hetoḥ? tathā hi bhagavan yo rūpasyānutpādo na tad rūpaṃ yo vedanāyāḥ saṃjñāyāḥ (PvsP1-2: 155) saṃskārāṇāṃ yo vijñānasyānutpādo na tad vijñānam iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkaram. yo bhagavaṃś cakṣuṣo 'nutpādo na tac cakṣur yaḥ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manaso 'nutpādo na tan mana iti hi manaś cānutpādaś cādvayam etad advaidhīkāram.

yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā, yaḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā, yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā, iti hi prajñāpāramitā cānutpādaś cādvayam etad advaidhīkāram.

yo bhagavann adhyātmaśūnyatāyā anutpādo na sā adhyātmaśūnyatā, yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sā adhyātmabahirdhāśūnyatā, yo yāvad abhāvasvabhāvaśūnyatāyā anutpādo na sā abhāvasvabhāvaśūnyatā, iti hi abhāvasvabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram.

yo bhagavan smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattyabhijñādaśabalavaiśāradyapratisaṃvido,

yo bhagavann aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām anutpādo na te 'ṣṭādaśāveṇikā buddhadharmā iti hi buddhadharmāś cānutpādaś cādvayam etad advaidhīkāram.

yo bhagavan dharmadhātor anutpādo na sa dharmadhātuḥ, yas tathatāyā ākāśadhātor bhūtakoṭer acintyadhātor bodher yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñateti hi sarvākārajñatā cānutpādaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hy anutpādo naiko na dvau na bahavo na pṛthak tasmād yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

yo bhagavan rūpasya vyayo na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vijñānam, iti hi skandhāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yaḥ pañcānāṃ skandhānāṃ vyayo na te pañca skandhāḥ,

yo bhagavan dānapāramitāyā vyayo na sā dānapāramitā, evaṃ (PvsP1-2: 156) yaḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā, yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā iti hi prajñāpāramitā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yaḥ pāramitānāṃ vyāyo natāḥ pāramitā.

yo bhagavann adhyātmaśūnyatāyā vyayo na sā adhyātmaśūnyatā, iti hy adhyātmaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo 'dhyātmaśūnyatayā vyayo na sā adhyātmaśūnyatā evaṃ yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā vyayo na sā dhyātmabahirdhāśūnyatā yāvad yo 'bhāvasvabhāvaśūnyatāyā vyayo na sā abhāvasvabhāvaśūnyatā iti hy abhāvasvabhāvaśūnyatā ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo 'bhāvasvabhāvaśūnyatāyā vyayo na sā abhāvasvabhāvaśūnyatā.

yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, iti hi smṛtyupasthānāni ca vyayaś cādvayam etad advaidhīkaram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni,

evaṃ yaḥ samyakprahāṇānām ṛddhipādānām indriyāṇāṃ balānāṃ bodhyaṅgānāṃ yaś cāryāṣṭāṅgasya mārgasya vyayo na sa mārga iti hi mārgaś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo mārgasya vyayo na sa mārgaḥ,

evaṃ yo 'pramāṇadhyānārūpyasamāpattīnām abhijñānāṃ pratisaṃvidāṃ vaiśāradyānāṃ daśānāṃ tathāgatabalānāṃ yo 'ṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ vyayo na te buddhadharmā iti hi buddhadharmāś ca vyayaś cādvayam etad advaidhīkāram. tat kasya hetoḥ? tathā hi vyayo naiko na dvau na bahavo na pṛthak tasmād yo buddhadharmāṇāṃ vyayo na te buddhadharmāḥ.

yat punar bhagavann ucyate, rūpam ity advayasyaiṣā gaṇanā kṛtā, vedanā saṃjñā saṃskārā, yat punar ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā, yāvad yat punar ucyate rūpaṃ yāvat sarvākārajñatety (PvsP1-2: 157) advayasyaiṣā gaṇanā kṛtā.

iti prāptiniryāṇe prāpyaprāpakasaṃbandhapratiṣedhaḥ

atha khalv āyuṣman śāriputra āyuṣmantaṃ subhūtim etad avocat: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate, katama āyuṣman subhūte bodhisattvaḥ, katamā prajñāpāramitā, katamā upaparīkṣamāṇā.

subhūtir āha: yad āyuṣman śāriputra evaṃ vadasi, katamo bodhisattva iti, bodhir eva sattvas tenocyate bodhisattva iti, tayā ca bodhyā sarvadharmāṇām ākārāñ jānāti na cātrābhiniviśate.

katameṣāṃ dharmāṇām ākārāñ jānāti, rūpasyākārāñ jānāti na cātrābhiniviśate, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, vijñānasyākārāñ jānāti, na cātrābhiniviśate, evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya saptatriṃśad bodhipakṣānāṃ dharmāṇām ākārāñ jānāti na cātrābhiniviśate, evam apramāṇadhyānārūpyasamāpattīnāṃ pāramitānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikānāṃbuddhadharmāṇām ākārāñ jānāti na cātrābhiniviśate.

śāriputra āha: katame te subhūte sarvadharmāṇām ākārāḥ?

subhūtir āha: yair āyuṣman śāriputra ākārair yair liṅgair yair nimittaiḥ rūpaśabdagandharasaspraṣṭavyadharmā vā adhyātmikabāhyā vā dharmāḥ saṃskṛtā asaṃskṛtā vā ākāryante ima ucyante sarvadharmāṇām ākārāḥ.

yat punar āyuṣman śāriputra evaṃ vadasi, katamā prajñāpāramiteti, āratā āramitaiṣā āyuṣman śāriputra tenocyate prajñāpāramiteti, kuta āratā āramitā? skandhebhyo dhātubhya āyatanebhyaḥ pratītyasamutpadād dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā āratā āramitā, adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā āratā āramitā, smṛtyupasthānebhya āratā āramitā, samyakprahāṇarddhipadendriyabalabodhyaṅgamārgād āratā āramitā, apramāṇadhyānārūpyasamāpattibhya āratā āramitā, balebhyo vaiśāradyebhya āratā āramitā, pratisaṃvidbhya āveṇikebhyo buddhadharmebhya āratā āramitā, yāvat sarvajñatāyā āratā āramitā, eṣā tenocyate prajñāpāramiteti.

(PvsP1-2: 158)
anenāyuṣman śāriputra paryāyeṇa āratā āramitā eṣā yad uta prajñāpāramitā.

yat punar āyuṣman śāriputra evaṃ vadasi, katamā upaparīkṣaṇeti, ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na nityam ity upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyamiti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ nityam ity upaparīkṣate, nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktamity upaparīkṣate.

evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano na nityam iti upaparīkṣate, nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate.

evaṃ rūpaśabdagandharasaspraṣṭavyadharmān na nityā iti nānityā iti upaparīkṣate, na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā ity upaparīkṣate, na viviktā iti nāviviktāiti upaparīkṣate.

evaṃ cakṣurvijñānaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ na nityaṃ nānityam iti upaparīkṣate, na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate.

evaṃ cakṣuḥsaṃsparśaṃ śrotrasaṃsparśaṃ ghrāṇasaṃsparśaṃ jihvāsaṃsparśaṃ kāyasaṃsparśaṃ manaḥsaṃsparśaṃ na nitya iti nānitya ity upaparīkṣate, na sukha iti na duḥkha iti nātmeti nānātmeti na śānta iti (PvsP1-2: 159) nāśānta iti na śūnya iti nāśūnya iti na nimitta iti nānimitta iti na praṇihita iti nāpraṇihita iti upaparīkṣate, na viviktam iti nāviviktam ity upaparīkṣate.

evaṃ cakṣuḥsaṃsparśapratyayā vedanā śrotrasaṃsparśapratyayā vedanā ghrāṇasaṃsparśapratyayā vedanā jihvāsaṃsparśapratyayā vedanā kāyasaṃsparśapratyayā vedanā manaḥsaṃsparśapṛtatyayā vedanā na nityā iti nānityā ity upaparīkṣate, na sukhā iti na duḥkhā iti nātmā iti nānātmā iti na śāntā iti nāśāntā iti na śūnyā iti nāśūnyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā iti upaparīkṣate, na viviktā iti nāviviktā ity upaparīkṣate.

evaṃ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā na nityeti nānityety upaparīkṣate, na sukheti na duḥkheti na ātmeti nānātmeti na śāntā iti nāśāntā iti, na śūnyā iti nāśunyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā ity upaparīkṣate, na viviktā iti nāviviktā ity upaparīkṣate.

evam adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na nityeti nānityety upaparīkṣate, na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśūnyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparikṣate, na vivikteti nāviviktety upaparīkṣate.

evaṃ smṛtyupasthānāni na nityānīti nānityānīty upaparīkṣate na sukhānīti na duḥkhānīti nātmānīti nānātmānīti na śāntānīti nāśāntānīti na śūnyānīti nāśūnyānīti na nimittānīti nānimittānīti na praṇihitānīti nāpraṇihitānīty upaparīkṣate, na viviktānīti nāviviktānīty upaparīkṣate,

evaṃ samyakprahāṇāni ṛddhipādānīndriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgo mārgo 'pramāṇadhyānārūpyasamāpattayo 'bhijñā daśatathāgatabalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ samādhayaḥ sarvadhāraṇīmukhāni sarvajñatā na nityeti nānityety upaparīkṣate, na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśūnyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate, na vivikteti nāviviktety upaparīkṣate.

evaṃ hy āyuṣman śāriputra bodhisattvao mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate.

(PvsP1-2: 160)
śāriputra āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo rūpasyānutpādo na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yo vijñānasyānutpādo na tad vijñānam, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu samādhidhāraṇīmukheṣv abhijñāsv aṣṭādaśāveṇikeṣu buddhadharmeṣu, yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñateti.

subhūtir āha: rūpam āyuṣman śāriputra śūnyaṃ rūpeṇa, yā cāyuṣman śāriputra śūnyatā na tad rūpaṃ notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo rūpasyānutpādo na tad rūpaṃ, vedanā saṃjñā saṃskārā, vijñānaṃ śūnyaṃ vijñānena, yā cāyuṣman śāriputra śūnyatā na tad vijñānaṃ notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo vijñānasyānutpādona tad vijñānam.

dānapāramitā āyuṣman śāriputra dānapāramitayā śūnyā, yā ca śūnyatā na sā dānapāramitā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā, prajñāpāramitā prajñāpāramitayā śūnyā, yā ca śūnyatā na sā prajñāpāramitā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā.

adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā, yā ca śūnyatā na sā adhyātmaśūnyatā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā, adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā, yā ca śūnyatā na sā adhyātmaśūnyatā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo 'dhyātmaśūnyatāyā anutpādo na sā adhyātmaśūnyatā, evaṃ bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā, yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā, yā ca śūnyatā na sā abhāvasvabhāvaśūnyatā notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sā abhāvasvabhāvaśūnyatā.

smṛtyupasthānāny āyuṣman śāriputra smṛtyupasthānaiḥ śūnyāni, yā ca śūnyatā na tāni smṛtyupasthānāni notpādaḥ, anenāyuṣman śāriputra paryāyeṇa yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāpramāṇadhyānārūpyasamāpattayo (PvsP1-2: 161) daśabalavaiśāradyapratisaṃvidaḥ samādhidhāraṇyaṣṭādaśāveṇikā buddhadharmā sarvākārajñatā āyuṣman śāriputra sarvākārajñatayā śūnyā, yā ca śūnyatā na sā sarvākārajñatā notpādaḥ, anenāyuṣman śāriputra prayāyeṇa yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

śāriputra āha: kiṃ kāraṇam āyuṣman subhūte evaṃ vadasi, yo rūpasya vyayo na tad rūpaṃ, yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yo vijñānasya vyayo na tad vijñānam iti, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādaśūnyatābodhipakṣesu dharmeṣu pāramitāsv apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yaḥ sarvākārajñatāyā vyayo na sāsarvākārajñatā.

subhūtir āha: tathā hy āyuṣman śāriputra yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārāḥ, yac ca vijñānaṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighāḥ, ekalakṣaṇā yad utālakṣaṇāḥ, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādapāramitābhijñāśūnyatābodhipakṣesu dharmeṣv apramāṇadhyānārūpyasamāpattiṣu daśabalavaiśāradyāveṇikabuddhadharmasamādhidhāraṇīmukheṣu yaś ca vyayo yāvat sarvākārajñatāyac cādvaidhīkāraṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighāḥ, ekalakṣaṇā yad utālakṣaṇāḥ, anenāyuṣman śāriputra paryāyeṇa yo rūpasya vyayo na tad rūpam, evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ, yo vijñānasya vyayo na tad vijñānam, evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādaśūnyatāsu bodhipakṣesu dharmeṣv abhijñāpāramitāpramāṇadhyānārūpyasamāpattiṣu daśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu samādhidhāraṇīmukheṣu yāvad yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā.

śāriputra āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, yad idam ucyate rūpam ity advayasyaiṣā gaṇanā kṛteti, vedanā saṃjñā saṃskārāḥ, yad idam ucyate vijñānam ity advayasyaiṣā gaṇanā kṛteti, yāvad yad idam ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛteti.

subhūtir āha: tathā hy āyuṣman śāriputra nānyo 'nutpādo 'nyad rūpam, anutpāda eva rūpaṃ, rūpam evānutpādaḥ, vedanā saṃjñā (PvsP1-2: 162) saṃskārā, nānyo 'nutpādo 'nyad vijñānaṃ, vijñānam evānutpādo 'nutpāda eva vijñānam, anenāyuṣman śāriputra paryāyeṇa yad etad ucyate rūpam ity advayasyaiṣā gaṇanā kṛtā, vedanā saṃjñā saṃskārā, yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā.

evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣupāramitāsu bodhipakṣesu dharmeṣu sarvaśūnyatāsv apramāṇadhyānārūpyasamāpattiṣu abhijñāsu baleṣu vaiśāradyeṣu pratisaṃvitsu āveṇikeṣu buddhadharmeṣu samādhidhāraṇīmukheṣu tathā hy āyuṣman śāriputra nānyo 'nutpādo 'nyā sarvākārajñatā anutpāda eva sarvākārajñatā, sarvākārajñataivānutpādaḥ, anenāyuṣman śāriputra paryāyeṇa yad etad ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā.

punar aparam āyuṣmān subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rūpasyānutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyānutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya,

ātmano 'nutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, evaṃ sattvajīvapoṣapuruṣapudgalamanujamanavakārakavedakajānakapaśyakasyānutpādaṃ paśyati, atyantaviśuddhitām upādāya,

evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādābhijñānām anutpādaṃ paśyati, atyantaviśuddhitām upādāya,

dānapāramitāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya,

adhyātmaśūnyatāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya,

smṛtyupasthānānām anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhijñāpramāṇadhyānārūpyasamāpattīnāṃ daśabalavaiśāradyapratisaṃvitsamādhidhāraṇīmukhāṣṭādaśāveṇikabuddhadharmāṇāṃ sarvākārajñatāyā anutpādaṃ paśyati, atyantaviśuddhitām upādāya,

pṛthagjanasyānutpādaṃ paśyati, atyantaviśuddhitām upādāya, pṛthagjanadharmāṇām (PvsP1-2: 163) anutpādaṃ paśyati, atyantaviśuddhitām upādāya, evaṃ srotaāpannasya srotaāpannadharmāṇāṃ sakṛdāgāminaḥ sakṛdāgāmidharmāṇām anāgāmino 'nāgāmidharmāṇām arhato 'rhaddharmāṇāṃ pratyekabuddhasya pratyekabuddhadharmāṇāṃ bodhisattvasya bodhisattvadharmāṇāṃ buddhasyānutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya, buddhadharmāṇām anutpādaṃ samanupaśyati, atyantaviśuddhitām upādāya.

śāriputra āha: yathāham āyuṣmataḥ subhūter bhāṣitasyārtham ājānāmi tathā rūpam anutpādo vedanā saṃjñā saṃskārā vijñānam anutpādo yāvad vyastā samastā skandhā anutpādo dhātavo 'nutpāda āyatanāny anutpādaḥ pratītyasamutpādo 'py anutpādaḥ pāramitānutpādaḥ sarvaśūnyatānutpādaḥ saptatriṃśad bodhipakṣā dharmā anutpādo 'pramāṇadhyānārūpyasamāpattayo 'nutpādaḥ, samādhidhāraṇīmukhāni anutpādo daśabalavaiśāradyapratisaṃvido 'nutpādaḥ, aṣṭādaśāveṇikā buddhadharmā anutpādaḥ sarvākārajñatā anutpādaḥ pṛthagjano 'nutpādaḥ pṛthagjanadharmā anutpādaḥ, evaṃ srotaāpannaḥ srotaāpannadharmāḥ sakṛdāgāmīsakṛdāgāmidharmāḥ anāgāmī anāgāmidharmā arhann arhaddharmā pratyekabuddhaḥ pratyekabuddhadharmā bodhisattvo bodhisattvadharmā buddho 'nutpādo buddhadharmā anutpādaḥ.

yadi cāyuṣman subhūte rūpam apy anutpādo yāvad buddhadharmā apy anutpādaḥ, nanv āyuṣman subhūte prāptaiva śrāvakeṇa śrāvakabodhiḥ pratyekabuddhayānikena pratyekabuddhabodhiḥ, bodhisattvena prāptaiva sarvākārajñatā bhavati, pañcānāñ ca gatīnāṃ bhedo na bhaviṣyati, prāptaiva bhavati bodhisattvena mahāsattvena pañcavidhā bodhiḥ.

yadi cāyuṣman subhūte sarvadharmā anutpādaḥ, kim arthaṃ srotaāpannena trayāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ, sakṛdāgāminā rāgadoṣamohānāṃ tanutāyai mārgo bhāvayitavyaḥ, anāgāminā pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ, arhatā pañcordhvabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ, pratyekabuddhayānikaiḥ pratyekabodhiprāptaye mārgo bhāvayitavyaḥ, kiṃ kāraṇaṃ bodhisattvo duṣkaracārikāṃ carati, yāni tāni sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati, kiṃ kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā, (PvsP1-2: 164) kiṃ kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ pravartitam?

subhūtir āha: nāham āyuṣman śāriputra anutpannasya dharmasya prāptim icchāmi nāpy abhisamayaṃ,

nāham anutpādasya srotaāpannam icchāmi na srotaāpattiphalaṃ na sakṛdāgāminaṃ na sakṛdāgāmiphalaṃ, nānāgāminaṃ nānāgāmiphalaṃ, nārhattvaṃ nārhattvaphalaṃ, nānutpādasya pratyekāṃ bodhim icchāmi na pratyekabuddhatvaṃ,

nāham āyuṣman śāriputrecchāmi bodhisattvaṃ duṣkaracārikāṃ carantaṃ nāpi bodhisattvo duṣkarasaṃjñayā carati. tat kasya hetoḥ? na hi śakya āyuṣman śāriputra duṣkarasaṃjñāyāṃ sthitvā aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām arthaṃ kartum.

api tu khalu punar āyuṣman śāriputra mātṛsaṃjñāṃ sarvasattveṣu janayitvā pitṛsaṃjñāṃ bhrātṛsaṃjñāṃ putrasaṃjñām ātmasaṃjñāṃ janayitvā śakyo 'prameyāṇābm asaṃkhyeyānām aparimāṇānāṃ sattvānām arthaṃ kartum.

api tu khalu punar āyuṣman śāriputra bodhisattvena mahāsattvena evaṃcittam utpādayitavyaṃ, yathā ātmā ātmeti cocyate atyantatayā anutpanna ātmā, evaṃ sarveṣv adhyātmikabāhyeṣu dharmeṣu saṃjñotpādayitavyā, saced evaṃsaṃjñām utpādayiṣyati na duṣkarasaṃjñāṃ bhaviṣyati. tat kasya hetoḥ? tathā hi te bodhisattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ kañcid dharmaṃ notpādayante nopalabhante.

nāham āyuṣman śāriputrānutpāde tathagatam icchāmi, nāpy anuttarāṃ samyaksaṃbodhiṃ, nāpi dharmacakrapravartanaṃ, nāpīcchāmy anutpannena dharmeṇānutpannāṃ prāptiṃ prāpyamāṇām.

śāriputra āha: kiṃ punar āyuṣman subhūte anutpannena dharmeṇa utpannā prāptiḥ prāpyate, atha utpannena dharmeṇa anutpannā prāptiḥ prāpyate?

subhūtir āha: nāham āyuṣman śāriputra utpannena dharmeṇa anutpannāṃ prāptiṃ prāpyamāṇām icchāmi, nāpy anutpanne notpannāṃ prāptiṃ prāpyamāṇām.

śāriputra āha: kiṃ punar āyuṣman subhūte anutpannena dharmeṇa prāptim icchasi, atha votpannena dharmeṇa prāptim icchasi?

(PvsP1-2: 165)
subhūtir āha: nāham āyuṣman śāriputra anutpannena dharmeṇa prāptim icchāmi, nāpy utpannena dharmeṇa prāptim icchāmi.

śāriputra āha: kiṃ punar āyuṣman subhūte nāsti prāptir nāsty abhisamayaḥ?

subhūtir āha: asty āyuṣman śāriputra prāptir asty abhisamayo na punar dvayam, api tu khalu punar āyuṣman śāriputra lokavyavahāreṇa prāptiś cābhisamayaś ca prajñapyate lokavyavahāreṇa srotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā bodhisattvo vā buddho vā prajñapyate na punaḥ paramārthena prāptir nābhisamayo na srotaāpanno na sakṛdāgāmī nānāgāmī nārhan na pratyekabuddho na bodhisattvo na buddhaḥ.

śāriputra āha: anutpanno dharma ity āyuṣman subhūte pratibhāti mantrayitum.

subhūtir āha: anutpanno dharmo 'nutpanno dharma ity āyuṣman śāriputra yad vadasi pratibhāti mantrayitum iti, anutpādo 'pi ye āyuṣman śāriputra pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yaś cānutpanno dharmo yac ca pratibhānaṃ ye ca mantrā yā cānutpattiḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

śāriputra āha: anutpādo 'py āyuṣman subhūte mantraḥ, anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum.

subhūtir āha: evam etad āyuṣman śāriputra anutpādo mantraḥ, anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā, yān ārabhya pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣman śāriputra rūpam anutpādaḥ, evaṃ vedanā saṃjñā saṃskārā vijñānam anutpādaḥ, evaṃ vyastasamastāḥ skandhadhātava āyatanāni pratītyasamutpādaḥ pāramitāḥ saptatriṃśad bodhipakṣā dharmāḥ sarvaśūnyatā apramāṇadhyānārūpyasamāpattayaḥ, abhijñāsamādhayo dhāraṇīmukhānibalāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā anutpādaḥ, srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddho bodhisattvaḥ sarvajñaḥ sarvākārajñaḥ sarvākārajñatāpy anutpādaḥ.

śāriputra āha: evam etad āyuṣman subhūte anutpādo mantraḥ, (PvsP1-2: 166) anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayituṃ, yāvat skandhadhātvāyatanapratītyasamutpadapāramitābodhipakṣā dharmāḥ sarvaśūnyatā sarvadhāraṇīmukhāni sarvasamādhayo balavaiśāradyapratisaṃvida āveṇikabuddhadharmāḥ peyālaṃ, yāvat sarvākārajñatāpy anutpādāḥ.

śāriputra āha: kiṃ punar āyuṣman subhūte yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca, evaṃ pañcāṇāṃ gatīnāṃ saṃbhedo bhavati lokavyavahāreṇa paramārthato na bhavati.

subhūtir āha: evam etad āyuṣman śāriputraivam etat, yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca tathaiva lokavyavahāreṇa pañcāṇāṃ gatīnāṃ saṃbhedo bhavati nātra khalu punaḥ paramārthena. tat kasya hetoḥ? tathā hy āyuṣman śāriputra paramārthe na karma na vipāko notpādo na nirodho na saṃkleśo na vyavadānam.

śāriputra āha: kiṃ punar āyuṣman subhūte 'nutpanno dharma utpadyate utāho utpanno dharma utpadyate.

subhūtir āha: nāham āyuṣman śāriputra utpannasya dharmasya utpādam icchāmi nāpy anutpannasya dharmasya utpādam icchāmi.

śāriputra āha: katamasyāyuṣman subhūte anutpannasya dharmasyotpādaṃ necchasi?

subhūtir āha: rūpasyāham āyuṣman śāriputra anutpannasya dharmasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāham āyuṣman śāriputra anutpannasya dharmasya svabhāvaśūnyasyotpādaṃ necchāmi, evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya pāramitānāṃ bodhipakṣāṇāṃ dharmāṇām apramāṇadhyānārūpyasamāpattīnām abhijñānāṃ sarvaśūnyatānāṃ sarvasamādhīnāṃ dhāraṇīmukhānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ bodher apy aham āyuṣman śāriputra anutpāpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

śāriputra āha: kiṃ punar āyuṣman subhūte utpāda utpadyate athānutpāda utpadyate?

subhūtir āha: na hy āyuṣman śāriputra utpāda utpadyate nāpy anutpāda utpadyate. tat kasya hetoḥ? tathā hy āyuṣman śāriputra yaś cotpādo yaś (PvsP1-2: 167) cānutpādo dvāv apy etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utālakṣaṇau.

anenāyuṣman śāriputra paryāyeṇa notpāda utpadyate nāpy anutpāda utpadyate.

anenāyuṣman śāriputra paryāyeṇa anutpādo mantro 'nutpādaḥ pratibhānam, anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum.

śāriputra āha: dharmakathikānām āyuṣmān subhūtir agratāyāṃ sthāpayitavyaḥ. tat kasya hetoḥ? tathā hi āyuṣmān subhūtir yad yad eva paripraśnīkriyate tatas tata eva niḥsarati.

subhūtir āha: dharmataiṣā āyuṣman śāriputra tathāgataśrāvakāṇām aniśritasarvadharmāṇāṃ te yato yata eva paripṛcchyante tatas tata eva niḥsaranti. tat kasya hetoḥ? yathāpi nāmāniśritatvāt sarvadharmāṇām.

śāriputra āha: katham āyuṣman subhūte aniśritāḥ sarvadharmāḥ?

subhūtir āha: rūpam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, vedanā saṃjñā saṃskārā, vijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

cakṣur āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mana āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

dānapāramitāpi āyuṣman śāriputra prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāpy āyuṣman śāriputra prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

adhyātmaśūnyatā prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, evaṃ bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā prakṛtiśūnyā sā nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

smṛtyupasthānāni prakṛtiśūnyāni tāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate, evaṃ samyakprahāṇāni ṛddhipādā indriyāṇi (PvsP1-2: 168) balāni bodhyaṅgāni āryāṣṭāṅgo mārgaḥ prakṛtiśūnyaḥ sa nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

evam apramāṇadhyānārūpyasamāpattyabhijñāsamādhidhāraṇīmukhabalavaiśāradyapratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ prakṛtiśūnyās te nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate.

anenāyuṣman śāriputra paryāyeṇa sarvadharmā aniśritāḥ, prakṛtiśūnyatām upādāya. evaṃ hi āyuṣman śāriputra bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caratā rūpaṃ pariśodhayitavyaṃ, vedanā saṃjñā saṃskārā vijñānaṃ pariśodhayitavyam, evaṃ vyastasamastāḥ skandhā dhātavaḥ, āyatanāni pratītyasamutpādaḥ sarvapāramitāḥ sarvaśūnyatāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni saptatriṃśad bodhipakṣyā dharmāḥ, apramāṇadhyānārūpyasamāpattayo 'bhijñādaśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ pariśodhayitavyāḥ, yāvat sarvākārajñatā pariśodhayitavyā.

iti sarvākārajñatāniryāṇam

śāriputra āha: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu caran bodhisattvamārgaṃ pariśodhayati?

subhūtir āha: asty āyuṣman śāriputra dānapāramitā laukikī asti lokottarā, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā asti prajñāpāramitā laukikī asti lokottarā.

śāriputra āha: katamā āyuṣman subhūte dānapāramitā laukikī katamā lokottarā?

subhūtir āha: laukikī āyuṣman śāriputra dānapāramitā iha bodhisattvo mahāsattvo dāyako bhavati dānapatiḥ, śramaṇabrāhmaṇakṛpaṇavanīpakādhvagebhyo yācanakebhyo dātā bhavati, annārthikebhyo 'nnaṃ dadāti, pānayānavasanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśrayapratiśrayajīvitopakaraṇaśayanāsanabhaiṣajyārthikebhyo 'nnapānayānavasanaśayanāsanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśrayapratiśrayānyatarānyatarajīvitapariṣkāropakaraṇabhaiṣajyadātā bhavati, putrārthikebhyaḥ putraṃ dadāti, duhitryarthikebhyo duhitaraṃ dadāti, bhāryārthikebhyo bhāryāṃ dadāti, rāṣṭrārthikebhyo rājyāni dadāti, śiro 'rthikebhyaḥ śiro dadāti, aṅgārthikebhyo 'ṅgāni dadāti, māṃsaśoṇitamajjārthikebhyo māṃsaśoṇitamajjāno dadāti, tac ca saṃniśritaṃ parityajati, (PvsP1-2: 169) tasyaivaṃ bhavati, ahaṃ dadāmi eṣa parigṛhṇīte idaṃ dānam ahaṃ nirmatsaraḥ sarvasvaṃ parityajāmi, ahaṃ buddhājñāṃ karomi, ahaṃ dānapāramitāyāṃ carāmi, aham etad dānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayāmi tac cānupalambhayogena, anena ca dānena dānaphalena ca sarvasattvā dṛṣṭa eva dharme sukhitā bhavantu anupādāya parinirvāntu, sa tribhiḥ saṅgaiḥ sakto dānaṃ dadāti, katamais tribhir? yad utātmasaṃjñayā parasaṃjñayā dānasaṃjñayā ca ebhis tribhiḥ saṅgaiḥ sakto dānaṃ dadāti, iyam ucyate laukikī dānapāramiteti. tathā hi āyuṣman śāriputra lokato na calati noccalati na saṃkrāmati, tenocyate laukikī dānapāramiteti.

tatra katamā lokottarā dānapāramitā? yad uta trimaṇḍalapariśuddhiḥ. tatra katamā trimaṇḍalapariśuddhiḥ? iha bodhisattvo mahāsattvo dānaṃ dadan nātmānam upalabhate pratigrāhakaṃ nopalabhate dānaṃ ca nopalabhate, tad vipākaṃ ca nopalabhate, iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ.

punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo dānaṃ dadan sarvasattvebhyas tad dānaṃ niryātayati, sattvāṃś ca nopalabhate, ātmānaṃ ca nopalabhate, tac ca dānam anuttarāyai samyaksaṃbodhaye pariṇāmayati, na ca bodhim upalabhate. iyam ucyate lokottarā dānapāramiteti.

kena kāraṇenocyate lokottarā dānapāramiteti? tathā hy āyuṣman śāriputra lokāc calati uccalati saṃkrāmati, tena kāraṇenocyate lokottarā dānapāramiteti, evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā.

śāriputra āha: katamāyuṣman subhūte prajñāpāramitā laukikī, katamā lokottarā?

subhūtir āha: laukikī āyuṣman śāriputra prajñāpāramitā, iha bodhisattvo mahāsattvo dānaṃ dadāti upalambhaniśrito mātsaryacittaṃ mayā nigrahītavyam iti, tac cātmasattvadānasaṃjñāniśritaḥ sarvasvaṃ parityajati bāhyaṃ vā adhyātmikaṃ vā vastu upāttaṃ vā anupāttaṃ vā nāsti kiṃcid yaṃ na parityajati, tac ca kuśalamūlaṃ bodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhaniśritaḥ,

sa śīlaṃ sevate dhūtaguṇapratiṣṭhitaḥ, kāyavākcittopalambhaniśritas (PvsP1-2: 170) tāṃś ca daśa kuśalān karmapathān sevamānaḥ, ātmadṛṣṭyāṃ sattvadṛṣṭyāṃ kuśaladṛṣṭyāṃ niśrito bodhim upalabhya sarvasattvasādhāraṇāni śīlāni bodhaye pariṇāmayati tac copalambhena, ātmānam utkarṣayati parān paṃsayati.

sa sarvasattvānāṃ duṣkṛtāni kṣamate, ātmasattvakṣāntidṛṣṭiniśritas tac ca kuśalamūlam anuttarāyai samyaksaṃbodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhayogena.

sa vīryam ārabhate kāyam upalambhamānaś cittam upalambhamānaḥ puṇyasaṃbhāram upalambhamānaḥ, jñānasaṃbhāram upalambhamānaḥ, ātmānam upalambhamānaḥ, bodhim upalambhamānas tena ca vīryārambhena manyate, tac ca sarvasattvasādhāraṇaṃ kṛtvā upalambhayogenānuttarāyai samyaksaṃbodhaye pariṇāmayati.

sa maitrīkaruṇāmuditopekṣāṃ bhāvayati dhyānasamāpattīḥ samāpadyate vyuttiṣṭhate ca tā āsvādayati, tā āsvādayan manyate sarvasattvasādhāraṇāni ca kuśalamūlāni upalambhadṛṣṭiko bodhāya pariṇāmayati. iyam ucyate laukikī prajñāpāramitā.

sa śūnyatāṃ bhāvayan rūpaṃ śūnyam ity upalabhate, vedanā saṃjñā saṃskārān vijñānaṃ śūnyam ity upalabhate, yāvad buddhabodhiṃ copalabhate upalambhayogena, tāni kuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati, taṃ copalambhayogena, sarvapāpaṃ pratideśayaty upalambhayogena, ātmanaś ca pareṣāṃ ca puṇyam anumodate, ātmanaś ca parasya cārthāya upalabhamānaḥ sarvabuddhān adhyeṣayate, anupāyena triḥkṛtvaḥ puṇyaṃ sarvajñatāyai pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā. iyam ucyate laukikī prajñāpāramitā

tatra katamā lokottarā prajñāpāramitā? ātmasattvadeyabodhyanupalabdhyā trimaṇḍalapariśuddhyā dānapāramitāṃ pariśodhayati, bodhāya ātmasattvaśīlabodhyanupalabdhyā trimaṇḍalapariśuddhyā śīlapāramitāṃ pariśodhayati, bodhāya ātmasattvakṣamābodhyanupalabdhyā trimaṇḍalapariśuddhyā kṣāntipāramitāṃ pariśodhayati, bodhāya cātmakāyacittavīryapuṇyajñānabodhyanupalabdhyā trimaṇḍalapariśuddhyā vīryapāramitāṃ pariśodhayati, bodhāya ātmasattvadhyānasamādhisamāpattibodhyānupalabdhyā trimaṇḍalapariśuddhyā dhyānapāramitāṃ (PvsP1-2: 171) pariśodhayati, bodhāya ātmasattvasarvadharmānupalabdhyā trimaṇḍalapariśuddhyā prajñāpāramitāṃ pariśodhayati, bodhāya sarvakuśalamūlāni cānuttarāyai samyaksaṃbodhaye pariṇāmayati nirviśeṣapariṇāmena, anuttarapariṇāmena, asamasamapariṇāmena, acintyātulyapariṇāmena, aprameyapariṇāmena. iyam ucyate lokottarā prajñāpāramitā.

kena kāraṇena laukikī? loko yābhir bhavati, lokaṃ vā yābhir nivartayati, lokena vā yāḥ samāḥ, lokāya vā yābhir dīyate, lokād vā yābhir niḥsarati, lokasya vā yā bhavāya, loke vā bhavā yās tā laukikasyaḥ.

tatra katamā lokottarā? loko yābhir uttarati, lokaṃ vā yābhir uttārayati, lokena vā yābhir uttāryate, ālokāya vā yā bhavati, lokād vā yābhir niḥsarati, lokasya vā yā uttaraṇāya, loke vā yā uttarās tā lokottarā iti.

evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati.

śāriputra āha: katama āyuṣman subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ?

subhūtir āha: catvāry āyuṣman śāriputrai smṛtyupasthānāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāngo mārgaḥ śūnyatāvimokṣamukham ānimittavimokṣamukham apraṇihitavimokṣamukham adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahākaruṇā. ayam ucyate āyuṣman śāriputra bodhisattvasya mahāsattvasya bodhimārgaḥ.

śāriputra āha: katamasyā āyuṣman subhūte pāramitāyā ayaṃ puruṣakāraḥ?

subhūtir āha: prajñāpāramitāyā āyuṣman śāriputra ayaṃ puruṣakāraḥ. tat kasya hetoḥ? tathā hy āyuṣman śāriputra prajñāpāramitā janayitrī sarveṣāṃ kuśalānāṃ dharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisattvadharmāṇāṃ buddhadharmāṇāṃ, prajñāpāramitā āyuṣman (PvsP1-2: 172) śāriputra pratigrāhikā sarveṣāṃ kuśalānāṃ dharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisattvadharmāṇāṃ, prajñāpāramitāyām āyuṣman śāriputra śikṣitvā taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā, anāgatā apy āyuṣman śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, ye 'py etarhi āyuṣman śāriputra daśasu dikṣu loke tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmaṃ deśayanti, te 'pi sarve ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ.

sacet punar āyuṣman śāriputra asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bodhisattvasya mahāsattvasya na bhavati kāṅkṣāyitatvaṃ na bhavati dhanvāyitatvaṃ veditavyam etad āyuaṣman śāriputra viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇa yad uta sarvasattvaparitrāṇāya sarvasattvāparityāgamanasikāreṇa mahākaruṇāmanasikāreṇa.

śāriputra āha: yad āyuṣman subhūte evam āha, viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇeti, evaṃ saty āyuṣman subhūte sarvasattvā api bodhisattva bhaviṣyanti. tat kasya hetoḥ? tathā hy āyuṣman subhūte sarvasattvā avirahitā manasikāreṇa.

subhūtir āha: sādhu sādhu āyuṣman śāriputra upālapsye tvāṃ artha evāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ. tat kasya hetoḥ? sattvāsattayāyuṣman śāriputra manasikārāsattā veditavyā, sattvasūnyatayā manasikāraśūnyatā veditavyā, sattvāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sattvaviviktatayā manasikāraviviktatā veditavyā, sattvānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā, rūpāsattayā rūpaśūnyatayā rūpāsvabhāvatayā rūpaviviktatayā rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā, vedanā saṃjñāsaṃskārā vijñānāsattayā vijñānaśūnyatayā vijñānāsvabhāvatayā vijñānaviviktatayā vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatāveditavyā.

(PvsP1-2: 173)
evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu satyabodhipakṣyadharmapāramitāpramāṇadhyānārūpyasamāpattiṣv abhijñāsu sarvaśūnyatāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśabalavaiśāradyapratisaṃvitsu aṣṭādaśāveṇikeṣu buddhadharmeṣu sarvākārajñatāsattayā sarvākārajñatāśūnyatayā sarvākārajñatāsvabhāvatayā sarvākārajñatāviviktatayā sarvākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

anenāyuṣman śāriputra vihāreṇānena ca manasikāraṇāvirahito bodhisattvo mahāsattva iti.

atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt: sādhu sādhu subhūte, evaṃ hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopadeṣṭavyā yathā tvam upadiśasi yathāpi nāma tathāgatānubhāvenaivaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ yathā tvam upadiśasi.

asmin khalu punaḥ prajñāpāramitā parivarte āyuṣmatā subhūtinā bhāṣyamāṇe trisāhasramahāsāhasro lokadhātuḥ ṣaḍ vikāraṃ prakampito yāvat pūrvottaradakṣiṇapaścimāyāṃ vidiśy unnāmāvanāmaṃ gacchanti sma. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot.

atha khalv āytiṣmān subhūtir bhagavantam etad avocat: ko bhagavan hetuḥ kāḥ pratyayaḥ smitasya prādurbhāvāya?

bhagavān āha: yathaiva subhūte iha lokadhātau tathāgataḥ prajñāpāramitāṃ nirdiśati tathaiva pūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhāṣante, evaṃ samantād daśasu dikṣv asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu buddhā bhagavanto bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ nirdiśanti, asmin khalu punaḥ subhūtinā prajñāpāramitānirdeśe nirdiśyamāne dvādaśānām ayutānāṃ devamānuṣikāyāḥ prajāyā anutpattikadharmakṣāntipratilambho 'bhūt, teṣām api buddhānāṃ bhagavatāṃ samantād daśasu dikṣu lokadhātuṣu imāṃ prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣamāṇānām asaṃkhyeyānām aparimāṇānāṃ sattvānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni.

iti mārganiryāṇam

(PvsP1-2: 174)
ity uktā niryāṇapratipattir

ity uktā sarvākārajñatā

āryapañcaviṃśatisāhasrikāyāṃ bhagavatyāṃ prajñāpāramitāyām abhisamayālaṃkārānusāreṇa saṃśodhitāyāṃ sarvākārajñatādhikāraḥ subhūtiparivartaḥ prathamaḥ