Pa¤caviæÓatisÃhasrikà Praj¤ÃpÃramità I Based on the edition by Takayasu Kimura: - Pa¤caviæÓatisÃhasrikà Praj¤ÃpÃramità I-1, Tokyo: Sankibo Busshorin 2007. = PvsP1-1 - Pa¤caviæÓatisÃhasrikà Praj¤ÃpÃramità I-2, Tokyo: Sankibo Busshorin 2009. = PvsP1-2 Input by Klaus Wille, G”ttingen (April 2010) #<...># = BOLD for references to Kimura's edition %<...>% = ITALICS for restored passages ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूते पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः क्षीणास्रवैर् निःक्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैः पञ्चमात्रैर् भिक्षुनीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अपरिमाणैश् च बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः शून्यताविहारिभिर् आनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रतिलब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकूहकैर् अलपकैर् अपगतज्ञात्रलाभचित्तैर् निरामिषधर्मदेशकैर् गम्भीरधर्मक्षान्तिपारङ्गतैर् वैशारद्यप्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्तिनिर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभिर् विगतभृकुटीमुखैर् गाथाभिर् गीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रतिभानैर् अनन्तपर्षदभिभवनवैशारद्यसमन्वागतैर् अनन्तकल्पकोटीनिःसरणकुशलैर् मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तैः सत्त्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तैर् अधिमात्रक्षान्तिसमन्वागतैर् याथात्म्यावतारणकुशलैः सर्वबुद्धक्षेत्रानन्तव्यूहप्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाहितसततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यवस्थानक्लेशप्रशमनकुशलैः samÃdhivikrŬitaÓatasahasranirhÃrakuÓalai÷. तद्यथा भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन रत्नाकरेण च सार्थवाहेन च नरदत्तेन च वरुणदत्तेन च शुभगुप्तेन च (##) इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च नित्योद्युक्तेन च अनिक्षिप्तधूरेण च सूर्यगर्भेण च अनुपमचिन्तिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जुश्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योत्क्षिप्तहस्तेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, एवं प्रमुखैर् अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धम्. अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कं बद्ध्वा ऋजुकायं प्रणिधाय अभिमुखीं स्मृतिम् उपस्थाप्य समाधिराजं नाम समाधिं समापद्यते स्म, यत्र सर्वसमाधयो ऽन्तर्गमान् संग्रहं समवसरणं गच्छन्ति. अथ खलु भगवान् स्मृतिमान् संप्रजानंस् तस्मात् समाधेर् व्युत्थाय दिव्येन चक्षुषा सर्वलोकधातुं व्यवलोक्य सर्वकायात् स्मितम् अकरोत्, तस्याधस्तात् पादतलयोः सहस्राभ्यां चक्राभ्यां षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, दशभ्यः पादाङ्गुलिभ्यः षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, एवं षष्टिषष्टिर् गुल्फाभ्यां षष्टिषष्टिर् जङ्घाभ्यां षष्टिषष्टिर् जानुमण्डलाभ्याम्, एवं द्वाभ्याम् ऊरुभ्यां कटिनाभिमण्डलाभ्यां द्वाभ्यां पार्श्वाभ्यां हृदयश्रीवत्सान् महापुरुषलक्षणात्, एवं षष्टिषष्टिर् दशभ्यो हस्ताङ्गुलिभ्यः षष्टिषष्टिर् द्वाभ्यां बाहुभ्यां षष्टिषष्टिर् द्वाभ्याम् अंशाभ्याम्, एवं ग्रीवायाश् चत्वारिंशद्भ्यो दन्तेभ्यो द्वाभ्यां घ्राणाभ्यां द्वाभ्यां श्रोत्राभ्यां द्वाभ्यां चक्षुर्भ्यां मध्याद् ऊर्णाया उपरिष्टाद् उष्णीषात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः. यै रश्मिभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितो ऽभूत् परिस्फुटः, पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन महता रश्म्यवभासेन स्फुटा अवभासिताश् चाभूवन्, ये च सत्त्वास् तेन महता रश्म्यवभासेन स्फुटा अवभासितास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. (##) अथ खलु भगवान् पुनर् एव सर्वरोमकूपेभ्यः स्मितम् अकरोत्, एकैकतश् च रोमकूपात् षष्टिषष्टीरश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, यैर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटो ऽभूत्, तैश् च पूर्वस्यां दिशि गङ्गानदीबालुकोपमाः सर्वलोकधातवो ऽवभासेनावभासिताः स्फुटाश् चाभूवन्, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अधस्ताद् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवो ऽवभासेनावभासिताः स्फुटाश् चाभूवन्, तेन च रश्म्यवभासेनये सत्त्वाः स्पृष्टास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु भगवान् पुनर् एव या सा बुद्धानां भगवतां प्रकृतिप्रभा तया प्रभया त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासयामास, यावत् सर्वासु दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तया प्रभया अवभासिता अभूवन्, ये च सत्त्वास् तया प्रभया स्पृष्टास् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्णामयामास, येनेमं त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास, त्रिसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फुरित्वा तस्माज् जिह्वेन्द्रियात् स्मितम् अकरोत्, यतो ऽनेकानि रश्मिकोटीनियुतशतसहस्राणि निश्चेरुः, रश्मिमुखे चैकैकस्मिन्न् उत्तममयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मान्य् उत्पन्नान्य् अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णाः संस्थिताश् चाभूवन् धर्मं देशयन्तो यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्, ते पूर्वस्यां दिशि गङ्गानदीबालुकोपमव्यतिवृत्तासंख्येषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु, एकैकस्यां च दिशि दशसु दिक्षु गङ्गानदीबालुकोपमेषु अपरिमाणेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति स्म, यद् उत इमाम् एव षट्पारमिताप्रतिसंयुक्तां धर्मदेशनाम्, ये च सत्त्वास् तां धर्मदेशनां श्म्वन्ति ते नियता भवन्त्य् अनुत्तरायां सम्यक्संबोधौ. (##) अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः siæhavikrŬitaæ नाम समाधिं समापेदे, तथारूपं चर्द्ध्यभिसंस्कारम् अभिसंस्करोति स्म यथारूपेणर्द्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारम् अकम्पत प्राकम्पत संप्राकम्पत, अचलत् प्राचलत् संप्राचलत्, अवेधत् प्रावेधत् संप्रावेधत्, अरणत् प्रारणत् संप्रारणत्, अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत्, अन्ते उन्नमति मध्ये अवनमति, मध्ये उन्नमति अन्ते अवनमति, मृदुकः स्निग्धः सर्वसत्त्वसुखजननो ऽभूत्. अथ खलु तेन क्षणलवमुहूर्तेन ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ निरया वा तिर्यग्योनयो वा यमलोका वा ते सर्वे समुच्छिन्नाः शून्या अभूवन्, सर्वाक्षणाश् चास्तमिता अभूवन्, ये च सत्त्वास् ताभ्यो नरकतिर्यग्योनियमलोकगतिभ्यश् च्युतास् ते सर्वे तेनैव प्रीतिप्रामोध्येन मनुष्याणां सभागतायाम् उपपन्नाश् चाभूवन्, एवं चातुर्महाराजिकानां देवानां त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सभागतायाम् उपपन्नाश् चाभूवन्. अथ खलु ते मनुष्यास् ते च देवा भगवत एवानुभावेन पूर्वजन्मान्य् अनुस्मरन्ति स्म, अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन येन भगवांस् तेनोपसंक्रान्ताः, उपसंक्रम्य भगवतः पादौ शिरोभिर् अभिवन्द्य भगवन्तं präjalayo भूत्वा नमस्यन्ति स्म, एवं पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षूर्ध्वम् अधः समन्ताद् दशसु दिक्ष्व् एकैकस्मिन् दिग्भागे गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वे निरयाः सर्वास् तिर्यग्योनयः सर्वे यमलोकाः समुच्छिन्नाः शून्या अभूवन्, सर्वाक्षणाश् चास्तमिता अभूवन्, ये च सत्त्वास् ताभ्यो निरयतिर्यग्योनियमलोकगतिभ्यश् च्युतास् ते सर्वे देवमनुष्येषूपपद्यन्ते स्म, ते च देवमनुष्येषूपपन्ना भगवत एवानुभावेन पूर्वनिवासम् (##) अनुस्मरन्ति स्म, अनुस्मृत्य च तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र बुद्धा भगवन्त उत्पन्नास् तेषाम् अन्तिकान् उपसंक्रान्ताः, उपसंक्रम्य तेषां बुद्धानां भगवतां पादवन्दनां कृत्वा सर्वे präjalayo भूत्वा भगवतो नमस्यन्ति स्म. अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः सत्त्वास् ते चक्षुषा रूपाणि पश्यन्ति स्म, वधिराः सत्त्वाः श्रोत्रेण शब्दान् शृण्वन्ति स्म, उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म, विक्षिप्तचित्ता एकाग्रचित्ता भवन्ति स्म, जिघत्सिताः पूर्णगात्रा भवन्ति स्म, तृषिता विगतपिपासा भवन्ति स्म, रोगस्पृष्टा विगतरोगा भवन्ति स्म, हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म, अविरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवा विरहिताकुशलकायवाङ्मनस्कर्मान्ताजीवाश् च भवन्ति स्म, सर्वसत्त्वाश् च मातापितृसमचित्ता भवन्ति स्म, भ्रातृभगिनीसमचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथसेविनश् च भवन्ति स्म, ब्रह्मचारिणः शुचयो निरामयगन्धाः सर्वसत्त्वाश् च सर्वसुखसमर्पिता ईदृशं सुखं प्रतिलभन्ते स्म तद्यथापि नाम तृतीयध्यानसमापन्नस्य भिक्षोः तस्मिन्न् एव च समये एवंरूपया प्रज्ञया ते समन्वागता भवन्ति स्म, यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवम् उदानयन्ति स्म. साधु दमः असाधु शमः साधु संयमः साधु चीर्णो ब्रह्मचर्यावासः साधु प्राणिभूतेष्व् अविहिंसेति. अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः, इमं त्रिसाहस्रमहासाहस्रं लोकधातुम् अभिभूय तिष्ठति भासते तपति विरोचते स्म, आभया वर्णेन श्रिया तेजसा च, पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् ऊर्ध्वं दिग्विदिक्षु गङ्गानदीबालुकोपमान् लोकधातून् अभिभूय तथागतस् तिष्ठति भासते तपति विरोचते स्म, आभया वर्नेन श्रिया तेजसा च, तद्यथापि नाम सुमेरुः पर्वतराजः सर्वपर्वतान् अभिभूय तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च, एवम् एव भगवान् (##) सर्वलोकधातून् अभिभूय तिष्ठति भासते तपति विरोचते स्म, आभया वर्णेन श्रिया तेजसा च. अथ खलु भगवान् पुनर् एव यादृक् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानाम् आत्मभावस् तत् समानम् आत्मभावं प्राकृतम् उपदर्शयामास. अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवाः शुभकृत्स्ना आभास्वरा ब्रह्मकायिका देवाः परनिर्मितवशवर्तिनश् च निर्माणरतयश् च तुषिताश् च यामाश् च त्रायस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते तं तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्याः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीर् गृहीत्वा दिव्यानि उत्पलकुमुदसौगन्धिकपुण्डरीकपद्मानि गृहीत्वा दिव्यानि च केशरतमालपत्राणि गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः, ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्यास् ते ऽपि तं तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा स्थलजलजानि पुष्पाणि गृहीत्वा येन तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः. अथ खलु ते देवास् ते च मानुषास् ताभिर् दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिस् तैश् च स्थलजलजैः पुष्पैस् तं तथागतकायम् अवकिरन्ति स्म, अभ्यवकिरन्ति स्म. अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीवर्षैः स्थलजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि च सर्वाणि उपर्यन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाणम् एकं कूटागारं संस्थितम् अभूत्, ततश् च कूटागारात् तानि दिव्यानि पुष्पपट्टदामानि लम्बन्ते प्रलम्बन्ते स्म, तैश् च पुष्पदामभिः पट्टदामभिश् चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीवाशोभत, तेन च सुवर्णवर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रसृतेन एकैकस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः स्फुटावभासिताश् चाभूवन्, अस्मिंश् च त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वेषु चातुर्द्वीपकेषु लोकधातुषु तेषां देवमनुष्याणां (##) च एकैकस्यैतद् अभूत्, मम पुरतस् तथागतो निषण्णो धर्मं देशयतीति. अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः पुनर् एव स्मितम् अकरोत्, येन स्मितावभासेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटो ऽभूत्, यावद् दशसु दिक्षु गङ्गानदीबालुकोपमा लोकधातवः स्फुटा अभूवन्, ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्, तस्यां च पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिं च तथागतं सार्धं भिक्षुसंघेन. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वं दिग्भागे गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघान्, तेषु च गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् ते सर्वे इमां सहालोकधातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिक्षुसंघेन. अथ खलु पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ समन्तरश्मिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नाकरम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय. एवम् उक्ते रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् (##) अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां परिपृच्छति, इमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु समन्तरश्मिर् बोधिसत्त्वो रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवमनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटिनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता रत्नाकरेण तथागतेन (##) नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः, तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो रत्नावत्या लोकधातोः समन्तरश्मिना बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलु दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः सर्वशोकापगतो नाम तत्राशोकश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ विगतशोको नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् अशोकश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतम् अशोकश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय. एवम् उक्ते अशोकश्रीस् तथागतो विगतशोकं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. (##) अथ खलु विगतशोको बोधिसत्त्वो ऽशोकश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु अशोकश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि विगतशोकाय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, अशोकश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता अशोकश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु विगतशोको बोधिसत्त्वो ऽशोकश्रियः तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः दक्षिणस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च विगतशोको बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: अशोकश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता अशोकश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (##) येन ते दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति स्म, यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः सर्वशोकापगताया लोकधातोः विगतशोकेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलु पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् उपशान्ता नाम तत्र रत्नार्चिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ चारित्रमतिर् नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् रत्नार्चिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं रत्नार्चिषम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय. एवम् उक्ते रत्नार्चिः तथागतः चारित्रमतिं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु चारित्रमतिर् बोधिसत्त्वो रत्नार्चिषं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च (##) शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु रत्नार्चिस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि चारित्रमतये बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, रत्नार्चिर् भगवान् भगवन्तम् अल्पबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता रत्नार्चिषा तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु चारित्रमतिर् बोधिसत्त्वो रत्नार्चिषस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पश्चिमायां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च चारित्रमतिर् बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: रत्नार्चिर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता रत्नार्चिषा तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (##) येन ते पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः सधर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् तत उपशान्ताया लोकधातोश् चारित्रमतिणा बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खल्व् उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् जया नाम तत्र जयेन्द्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ जयदत्तो नाम बोधिसत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन bhagavä जयेन्द्रस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं जयेन्द्रम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महताः पृथिवीचालस्यास्य च तथागतस्यासेचनकात्मभावस्य संदर्शनाय. एवम् उक्ते जयेन्द्रस् तथागतो जयदत्तं बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतो दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु जयदत्तो बोधिसत्त्वो जयेन्द्रं तथागतम् एतद् अवोचत्: (##) गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु जयेन्द्रस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि जयदत्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, जयेन्द्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता जयेन्द्रेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु जयदत्तो बोधिसत्त्वो जयेन्द्रस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः उत्तरस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनायं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च जयदत्तो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: जयेन्द्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता जयेन्द्रेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन (##) प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो जयाया लोकधातोः जयदत्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खल्व् उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः समाध्यलङ्कृता नाम तत्र समाधिहस्त्युत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ विजयविक्रामी नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य भगवन्तं तथागतं समाधिहस्त्युत्तरश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावाय अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय. एवम् उक्ते भगवान् समाधिहस्त्युत्तरश्रीस् तथागतो विजयविक्रामिणं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतो दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति, तस्यायम् ईदृशो ऽनुभावः. अथ खलु विजयविक्रामी बोधिसत्त्वः समाधिहस्त्युत्तरश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहालोकधातुन् (##) तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु समाधिहस्त्युत्तरश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्माणि विजयविक्रामिणे बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैः शाक्यमुनिन् तथागतम् अभ्यवकिरेः, एवं च वदेः, समाधिहस्त्युत्तरश्रीर् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानेतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता समाधिहस्त्युत्तरश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ विजयविक्रामी बोधिसत्त्वः समाधिहस्त्युत्तरश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिभासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृत उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मनयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च विजयविक्रामी बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: समाधिसस्त्युत्तरश्रीर् भगवन् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं sukhasparÓavihÃratä च परिपृच्छति, इमानि च तेन भगवता समाधिहस्त्युत्तरश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमा लोकधातवस् तेन (##) प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्. तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः समाध्यलंकृताया लोकधातोर् विजयविक्रामिणा बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलु पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् बोधिमण्डालंकाररुचिरा नाम तत्र पद्मोत्तरश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ पद्महस्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् पद्मोत्तरश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं पद्मोत्तरश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चास्यासेचनकस्य तथागतात्मभावस्य संदर्शनाय. एवम् उक्ते भगवान् पद्मोत्तरश्रीस् तथागतः पद्महस्तं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेतः पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु पद्महस्तो बोधिसत्त्वः पद्मोत्तरश्रियं तथागतम् (##) एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहा नाम लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु पद्मोत्तरश्री तथागतो नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि पद्महस्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, पद्मोत्तरश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मोत्तश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु पद्महस्तो बोधिसत्त्वः पद्मोत्तरश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि, अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पूर्वदक्षिणस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्तस्थितश् च पद्महस्तो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: पद्मोत्तरश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मोत्तरश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा (##) येन ते पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो बोधिमण्डालंकारसुरुचिराया लोकधातोः पद्महस्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलु दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् विगतरजःसञ्चया नाम तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ सूर्यप्रभासो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं सूर्यमण्डलप्रभासोत्तमश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय. एवम् उक्ते भगवान् सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतः सूर्यप्रभासं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. (##) अथ खलु सूर्यप्रभासो बोधिसत्त्वः सूर्यमण्डलप्रभासोत्तमश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च साक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु सूर्यमण्डलप्रभासोत्तमश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि सूर्यप्रभासाय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, सूर्यमण्डलप्रभासोत्तमश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता सूर्यमण्डलप्रभासोत्तमश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु सूर्यप्रभासो बोधिसत्त्वः सूर्यमण्डलप्रभासोत्तमश्रियः तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतो दक्षिणपश्चिमायां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतस् तेनोपसंक्रामत्, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्तस्थितश् च सूर्यप्रभासो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: सूर्यमण्डलप्रभासोत्तमश्री भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि (##) च तेन भगवता सूर्यमण्डलप्रभासोत्तमश्रिया तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो विगतरजःसञ्चयाया लोकधातोः सूर्यप्रभासेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलु पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् वशीभूता नाम तत्रैकच्छत्त्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ रत्नोत्तमो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् एकच्छत्त्रस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतम् एकच्छत्त्रम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावाय, अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय. एवम् उक्ते भगवान् एकच्छत्त्रस् तथागतो रत्नोत्तमं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्र इतः पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् (##) नाम तथागतो ऽर्हन् सम्यक्संबुब्द्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु रत्नोत्तमो बोधिसत्त्व एकच्छत्त्रं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिताङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु एकच्छत्त्रस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि रत्नोत्तमाय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, एकच्छत्त्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता एकच्छत्त्रेण तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु रत्नोत्तमो बोधिसत्त्व एकच्छत्त्रस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः पश्चिमोत्तरस्यां दिशि तेषु गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनेयं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च रत्नोत्तमो बोधिसत्त्वो (##) भगवन्तं शाक्यमुनिम् एतद् अवोचत्: एकच्छत्त्रो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता एकच्छत्त्रेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोअधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो वशीभूताया लोकधातो रत्नोत्तमेण बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खल्व् अधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुः पद्मा नाम तत्र पद्मश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ तत्र लोकधातौ पद्मोत्तरो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् पद्मश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं पद्मश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावाय, (##) अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय. एवम् उक्ते भगवान् पद्मश्रीस् तथागतः पद्मोत्तरं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्रेत उपरिष्टा दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु पद्मोत्तरो बोधिसत्त्वः पद्मश्रियं तथागतम् एतद् अवोचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु पद्मश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि पद्मोत्तराय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेः, पद्मश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ खलु पद्मोत्तरो बोधिसत्त्वः पद्मश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृतः अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् (##) गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनायं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्तस्थितश् च पद्मोत्तरो बोधिसत्त्वो भगवन्तं शाक्यमुनिम् एतद् अवोचत्: पद्मश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता पद्मश्रिया तथागतेनार्हता सम्यक्संबुद्धेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते ऽधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकाः, तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनाम्, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततः पद्माया लोकधातोर् पद्मोत्तरेण बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलूपरिष्टाद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य तेभ्यो यः सर्वावसानिको लोकधातुर् नन्दा नाम तत्र नन्दश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां धर्मं देशयति. अथ खलु तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्त्वो महासत्त्वस् तं महान्तम् अवभासं दृष्ट्वा तञ् च महान्तं पृथिवीचालं तञ् च (##) भगवतो ऽसेचनकम् आत्मभावं दृष्ट्वा येन भगवान् नन्दश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं तथागतं नन्दश्रियम् एतद् अवोचत्: को भगवन् हेतुः? कः प्रत्ययो? 'स्य महतो ऽवभासस्य लोके प्रादुर्भावाय, अस्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतात्मभावस्य संदर्शनाय. एवम् उक्ते भगवान् नन्दश्रीस् तथागतो नन्ददत्तं बोधिसत्त्वम् एतद् अवोचत्: अस्ति कुलपुत्र इतो ऽधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति, स बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां संप्रकाशयति तस्यायम् ईदृशो ऽनुभावः. अथ खलु नन्ददत्तो बोधिसत्त्वो नन्दश्रियं तथागतम् एतद् अवोअचत्: गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुं तञ् च शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्त्वान् महासत्त्वान् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारमिङ् गतान्. स भगवान् आह: गच्छ त्वं कुलपुत्र यस्येदानीं कालं मन्यसे. अथ खलु नन्दश्रीस् तथागतो नानारत्नमयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि नन्ददत्ताय बोधिसत्त्वाय प्रादात्, एतैस् त्वं कुलपुत्र पद्मैस् तं शाक्यमुनिं तथागतम् अभ्यवकिरेः, एवञ् च वदेर्, नन्दश्रीर् भगवान् भगवन्तम् अल्पबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता नन्दश्रिया तथागतेनार्हता सम्यक्संबुद्धेन पद्मानि प्रहितानि भगवत इति, संप्रजानकारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भूयाः. तत् कस्य हेतोः? दुरासदा हि ते बोधिसत्त्वा ये तत्र सहायां लोकधाताव् उपपन्नाः. अथ नन्ददत्तो बोधिसत्त्वो नन्दश्रियस् तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णनिर्भासानि सहस्रपत्राणि अनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् गृहस्थैः प्रव्रजितैश् च दारकैर् दारिकाभिश् च सार्धं परिवृतः पुरस्कृत उपरिष्टाद् दिशि तेषु (##) गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धान् भगवतः सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकावैजयन्तीभिर् येनायं सहालोकधातुस् तेन संप्राप्तः, येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽतिष्ठत्, एकान्ते स्थितश् च नन्ददत्तो बोधिसत्त्वो भगवन्तं शाक्यमुनिं तथागतम् एतद् अवोचत्: नन्दश्रीर् भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारतां च परिपृच्छति, इमानि च तेन भगवता नन्दश्रिया तथागतेनार्हता सम्यक्संबुद्धेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रेषितानि भगवतः. अथ खलु भगवान् शाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन त उपरिष्टाद् दिशि गङ्गानदीबालुकोपमा लोकधातवस् तेन प्राक्षिपत्, तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्, तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु च बुद्धक्षेत्रेषु धर्मं देशयन्ति यद् उतेमाम् एव प्रज्ञापारमिताप्रतिसंयुक्तां धर्मदेशनां, यैश् च सत्त्वैः स धर्मः श्रुतस् ते नियता अभूवन्न् अनुत्तरायां सम्यक्संबोधौ. अथ खलु ते बोधिसत्त्वास् ते च गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिकास् ततो नन्दाया लोकधातोर् नन्ददत्तेन बोधिसत्त्वेन महासत्त्वेन सार्धम् आगताः स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्यैकान्ते न्यषीदन्. अथ खलु तेन क्षणलवमुहूर्तेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः सप्तरत्नमयः संस्थितो ऽभूत् पुष्पाभिकीर्णः, अवसक्तपट्टदामकलापः कल्पवृक्षैर् नानालङ्कारफलावनताग्रविटपैः पुष्पवृक्षैः फलवृक्षैर् गन्धवृक्षैर् माल्यवृक्षैश् चोपशोभितो ऽभूत्, तद्यथापि नाम पद्मावती लोकधातुः समन्तकुसुमस्य तथागतस्य बुद्धक्षेत्रं यत्र मञ्जुश्रीः कुमारभूतः प्रतिवसति सुस्थितमतिश् च बोधिसत्त्वः, अन्ये च महोजस्कामहोजस्का बोधिसत्त्वाः, (##) भगवांश् चाद्राक्षीत्, सदेवलोकं संनिपतितं समारकं सब्रह्मकं सश्रमणब्राह्मणिकां प्रजां संनिपतितांस् तांश् च बोधिसत्त्वान् कुमारभूतान्. इति निदानम् तत्र खलु भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयामास: सर्वाकारं शारिपुत्र सर्वधर्मान् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः. इति समासतः संबोधिकामतासहगतश् चित्तोत्पादः एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वाकारं सर्वधर्मान् अभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वास्थानयोगेन, दानपारमिता परिपूरयितव्या अपरित्यागयोगेन देयदायकप्रतिग्राहकानुपलब्धिताम् उपादाय, शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्यापत्तिताम् उपादाय, क्षान्तिपारमिता परिपूरयितव्या अक्षोभणताम् उपादाय, वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनताम् उपादाय, ध्यानपारमिता परिपूरयितव्या अनास्वादनताम् उपादाय, प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपादाय. इति व्यासतः संबोधिकामतासहगतश् चित्तोत्पादः पुनर् अपरं शारिपुत्र दशसु दिक्षु प्रत्येकं गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् सर्वान् अनुपधिशेषनिर्वाणधातौ परिनिर्वापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति समासतः परार्थालम्बनश् चित्तोत्पादः एवं मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन दुःशीलान् शीले व्यापादबहुलान् क्षान्तौ कुशीदान् वीर्ये विक्षिप्तचित्तान् ध्याने दुष्प्रज्ञान् प्रज्ञासंपदि प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. (##) इति व्यासतः परार्थालम्बनश् चित्तोत्पादः पुनर् अपरं शारिपुत्र सर्वाकारं सर्वधर्मान् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. इति च्छन्दसहगतः पृथिव्युपमः एवम् इह शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वास्थानयोगेन दानपारमिता परिपूरयितव्या देयदायकप्रतिग्राहकानुपलब्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता परिपूरयितव्या प्रज्ञादौष्प्रज्ञानुपलब्धिताम् उपादाय. इत्य् आशयसहगतः कल्याणसुवर्णोपमः एवं प्रज्ञापारमितायां शारिपुत्र स्थित्वा बोधिसत्त्वेन महासत्त्वेन चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgamÃrga÷ परिपूरयितव्यः, शून्यतासमाधिर् भावयितव्यः, आनिमित्तसमाधिर् भावयितव्यः, अप्रणिहितसमाधिर् भावयितव्यः, एवं चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः नवाशुभाः संज्ञा भावयितव्याः. कतमा नव? यद् उत आध्मातकसंज्ञा विधूतकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा अस्थिसंज्ञा विदग्धकसंज्ञा च, आहारे प्रतिकूलसंज्ञा भावयितव्या, बुद्धानुस्मृतिर् भावयितव्या, धर्मानुस्मृतिर् भावयितव्या, संघानुस्मृतिर् भावयितव्या, शीलानुस्मृतिर् भावयितव्या, त्यागानुस्मृतिर् भावयितव्या, देवतानुस्मृतिर् भावयितव्या, आनापानानुस्मृतिर् भावयितव्या, उद्वेगानुस्मृतिर् भावयितव्या, मरणानुस्मृतिर् भावयितव्या, अनित्यसंज्ञा भावयितव्या, दुःखसंज्ञा भावयितव्या, अनात्मसंज्ञा भावयितव्या, अशुचिसंज्ञा भावयितव्या, मरणसंज्ञा भावयितव्या, सर्वलोके ऽनभिरतिसंज्ञा भावयितव्या, सर्वलोके ऽविश्वाससंज्ञा भावयितव्या, परिजयसंज्ञानं भावयितव्यम्, संवृतिसंज्ञानं भावयितव्यम्, यथारुतसंज्ञानं भावयितव्यम्, सवितर्कः सविचारः समाधिर् भावयितव्यः, अवितर्को ऽविचारमात्रः (##) समाधिर् भावयितव्यः, अवितर्को ऽविचारः समाधिर् भावयितव्यः, अनाज्ञातमाज्ञास्यामीन्द्रियं भावयितव्यम्, आज्ञेन्द्रियं भावयितव्यम्, आज्ञातावीन्द्रियं भावयितव्यम्, अभिभ्वायतनं भावयितव्यम्, कृत्स्नायतनं भवैतव्यम्, सर्वज्ञज्ञानं भावयितव्यम्, शमथविपश्यने भावयितव्ये, तिस्रो विद्या भावयितव्याः. चतस्रः प्रतिसंविदो भावयितव्याः, चत्वारि वैशारद्यानि भावयितव्यानि, अच्युताः पञ्चाभिज्ञा भावयितव्याः, ष पारमिता भावयितव्याः, सप्त धनानि भावयितव्यानि, अष्टौ महापुरुषवितर्का भावयितव्याः, दश तथागतबलानि भावयितव्यानि, अष्टादशावेणिका बुद्धधर्मा भावयितव्याः, महामैत्री भावयितव्या, महाकरुणा भावयितव्या, महामुदिता भावयितव्या, महोपेक्षा भावयितव्या. इत्य् अध्याशयसहगतो नवचन्द्रोपमः सर्वज्ञतां ज्ञानेन दर्शनेन चावलोक्यातिक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता भावयितव्या, मार्गज्ञतां परिपूरयितुकामेन सर्वाकारज्ञताम् अनुप्राप्तुकामेन सर्वसत्त्वचित्तचरितज्ञानाकारतां परिपूरयितुकामेन सर्ववासनानुसंधिक्लेशानुत्पाटयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः. एवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, बोधिसत्त्वन्यामम् अवक्रमितुकामेन श्रावकप्रत्येकबुद्धभूमिम् अतिक्रमितुकामेन, अविनिवर्तनीयभूमौ स्थातुकामेन कुमारभूमिं समतिक्रमितुकामेन, षड् अभिज्ञाः प्राप्तुकामेन सर्वसत्त्वचित्तचरितविस्पन्दितानि विज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञानम् अभिभवितुकामेन धारणीसमाधिमुखं प्रतिलब्धुकामेन. इति प्रयोगसहगतो ज्वलनोपमः मत्सरिणः सत्त्वान् दाने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धेभ्यो दानानि दीयमानानि एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति दानपारमितासहगतो महानिधानोपमः (##) दुःशीलान् शीले प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां शीलम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति शीलपारमितासहगतो रत्नाकरोपमः व्यापन्नचित्तान् क्षान्तौ प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां क्षान्तिम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति क्षान्तिसहगतो महार्णवोपमः कुशीदान् वीर्ये प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां वीर्यम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति वीर्यसहगतो वज्रोपमः विक्षिप्तचित्तान् ध्याने प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां ध्यानम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति ध्यानपारमितासहगतः पर्वतोपमः दुष्प्रज्ञान् सत्त्वान् प्रज्ञायां प्रतिष्ठापयितुकामेन सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् एकेनानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति प्रज्ञासहगतो महाभैषज्योपमः एकम् अपि कुशलचित्तोत्पादं सर्वाकारज्ञतायाम् उपायकौशल्येन परिणामनयाप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, अल्पम् अपि दानं ददता, अल्पमपि शीलं रक्षता, अल्पाम् अपि क्षान्तिं भावयता, अल्पम् अपि वीर्यम् आरभमाणेन, अल्पम् अपि ध्यानं समापद्यमानेनाल्पम् अपि प्रज्ञां भावयता सर्वसत्त्वेभ्यः सर्वाकारज्ञतायाम् उपायकौशल्येन परिणामनयाप्रमेयम् असंख्येयं कर्तुकामेन बोधिसत्त्वेन (##) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरम् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दानपारमितायां चरता प्रज्ञापारमितायां शिक्षितव्यम्, एवं ÓÅlapÃramitÃyä चरता k«ÃntipÃramitÃyä चरता vÅryapÃramitÃyä चरता dhyÃnapÃramitÃyä चरता praj¤ÃpÃramitÃyä चरता बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, सर्वसत्त्वानाम् अर्थाय नरकतिर्यग्योनियमलोकदुःखान्य् उत्सोढुकामेन कल्पशतसहस्रसञ्चितम् अपि शीलं सत्त्वोपेक्षया त्यक्तुकामेन बुद्धकुले उपपत्तुकामेन, अशीत्यनुव्यञ्जनानि द्वात्रिंशन्महापुरुषलक्षणानि च निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इत्य् उपायसहगतो मित्रोपमः पुनर् अपरं शारिपुत्र बुद्धकायं निष्पादयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, कुमारभूमिम् आक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, बुद्धबोधिसत्त्वैर् अविरहितेन भवितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकेन स्वरेण पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्षु अध ऊर्ध्वम् एकेन स्वरेण गङ्गानदीबालुकोपमान् लोकधातून् विज्ञापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिरत्नवंशस्यानुपच्छेदाय स्थातुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यैः यैः कुशलमूलैर् आकङ्क्षति तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तानि मे कुशलमूलानि समृद्ध्यन्ताम् इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति प्रणिधिसहगतश् चिन्तामणिसदृशः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानां मनोरथान् परिपूरयितुकामेन annapÃnavastragandhamÃlyapu«padhÆpacÆrïavilepanaÓayanÃsanag­hadhanadhÃnyÃlaÇkÃraratnamaïimuktÃvai¬ÆryaÓaÇkhaÓilÃpravìajÃtarÆparajatodyÃnarÃjyÃdibhir (##) उपकरणैः प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वसत्त्वान् दानपारमितायां प्रतिष्ठापयितुकामेन शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकम् अपि कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन यावद् बोधिमण्डाभिसंबोधिर् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरम् शारिपुत्र ये दशसु दिक्षु बुद्धा भगवन्तस् ते मे वर्णं bhëerann इति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति बलसहगत आदित्योपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अध्यात्मशून्यतायां शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतायाम् अभावस्वभावशून्यतायां भावशून्यतायाम् अभावशून्यतायां स्वभावशून्यतायां परभावशून्यतायां शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्मतथताम् अवबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं धर्मधातुतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, सर्वभूतकोटीतथताम् अवबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. (##) पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्रलोकधातौ ये पृथिव्यप्तेजोवायुपरमाणवस् tä ज्ञातुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरञ् जानाति एवं दानं दत्तं महाफलं भवति, एवं दानं दत्तं क्षत्रियमहाशालकुलेषूपपादयति, ब्राह्मणमहाशालकुलेषूपपादयति, गृहपतिमहाशालकुलेषूपपादयति, एवं दानं दत्तं चातुर्महाराजकायिकेषु देवेषूपपादयति, एवं दानं दत्तं त्रयस्त्रिंशेषु देवेषूपपादयति, एवं दानं दत्तं यामेषूपपादयति, एवं दानं दत्तं तुषितेषूपपादयति, एवं दनं दत्तं निर्माणरतिषूपपादयति, एवं दानं दत्तं परनिर्मितवशवर्तिषु देवेषूपपादयति, एवं दानं दत्तं प्रथमध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं द्वितीयध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं तृतीयध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं चतुर्थध्यानप्रतिलम्भाय संवर्तते, एवं दानं दत्तं विज्ञानानन्त्यायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं आकाशानन्त्यायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं आकिञ्चन्यायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं नैवसंज्ञानासंज्ञायतनसमापत्तिप्रतिलम्भाय संवर्तते, एवं दानं दत्तं सप्तत्रिंशद्बोधिपक्ष्याणां धर्माणां प्रतिलम्भाय संवर्तते, एवं दानं दत्तं स्रोतआपत्तिफलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं सकृदागामिफलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं अनागामिफलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं अर्हत्फलप्रतिलम्भाय संवर्तते, एवं दानं दत्तं प्रत्येकबुद्धत्वप्रतिलम्भाय संवर्तते, एवं दानं दत्तं सम्यक्संबुद्धत्वप्रतिलम्भाय संवर्तते. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन praj¤ÃpÃramitÃyä चरता ज्ञातव्यम्, एवम् उपायकौशलेन दानं दत्तं दानपारमितां परिपूरयति, एवं दानं दत्तं शीलपारमितां परिपूरयति, एवं दानं (##) दत्तं क्षान्तिपारमितां परिपूरयति, एवं दानं दत्तं वीर्यपारमितां परिपूरयति, एवं दानं दत्तं ध्यानपारमितां परिपूरयति, एवं दानं दत्तं प्रज्ञापारमितां परिपूरयति. एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन दानं ददता दानपारमिता परिपूरिता भवति? कथं दानं ददता शीलपारमिता परिपूरिता भवति? कथं दानं ददता क्षान्तिपारमिता परिपूरिता भवति? कथं दानं ददता वीर्यपारमिता परिपूरिता भवति? कथं दानं ददता ध्यानपारमिता परिपूरिता भवति? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन दानं ददता प्रज्ञापारमिता परिपूरिता भवति? भगवान् आह: अनुपलम्भेन देयस्य दायकस्य ग्राहकस्य च दानपारमिता परिपूरिता भवति, आपत्त्यनापत्त्यनध्यापत्तितः शीलपारमिता परिपूरिता भवति, अक्षोभानभिक्षोभणतः क्षान्तिपारमिता परिपूरिता भवति, कायिकचैतसिकवीर्यास्रंसनतो वीर्यपारमिता परिपूरिता भवति, अविक्षेपासंकल्पनताम् उपादाय ध्यानपारमिता परिपूरिता भवति, सर्वधर्मप्रजानतानुपलम्भयोगेन प्रज्ञापारमिता परिपूरिता भवति, एवं बोधिसत्त्वेन महासत्त्वेन दानं ददता ष पारमिताः परिपूरिता भवन्ति, एवं शीलपारमितायां सर्वाः ष पारमिताः परिपूर्यन्ते, एवं क्षान्तिपारमितायां सर्वाः ष पारमिताः परिपूर्यन्ते, एवं वीर्यपारमितायां सर्वाः ष पारमिताः परिपूर्यन्ते, एवं ध्यानपारमितायां सर्वाः ष पारमिताः परिपूर्यन्ते, एवं प्रज्ञापारमितायां सर्वाः ष पारमिताः परिपूर्यन्ते. इति ज्ञानसहगतो मधुरसङ्गीतिघोषोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् समतिक्रमितुकामेन, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिग्भागे गङ्गानदीबालुकोपमान् लोकधातून् समतिक्रमितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र त्रिसाहस्रमहासाहस्र लोकधातौ यो महासमुद्रेष्व् (##) अप्य् अप्स्कन्धो महानदीषु कुनदीषूत्ससरस्तडागेषु पल्वलेषु तं सर्वं शतधाभिन्नया वालाग्रकोट्याभ्युत्क्षेप्तुकामेन च तन्निश्रितान् प्राणिनो ऽविहेठयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रं लोकधातुं कल्पोद्दाहाग्निप्रदीप्तम् एकेन मुखवातेन प्रशमयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन या विक्षोभणावातमण्डली वातसंवर्तन्यां वर्तमानायां यावत् sumerumahÃsumerucakravìamahÃcakravìÃnupÃdÃya सर्वपर्वतान् सर्वमहापृथिवीं विधुनोति विकिरति निर्मषीकरोति तां विक्षोभणावातमण्डलीम् एकेनाङ्गुलिपर्वाग्रेणाच्छादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रे लोकधातौ यावान् आकाशधातुस् तं सर्वम् एकेन पर्यङ्केन स्फारितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन त्रिसाहस्रमहासाहस्रे लोकधातौ ये sumerumahÃsumerucakravìamahÃcakravìÃdaya÷ पर्वतास् तान् एकेन वालेन बद्धा असंख्येयान् अप्रमानान् लोकधातून् समतिक्रामयेयं क्षिपेयम् इति प्रज्ञापारमितायां शिक्षितव्यम् पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु प्रत्येकं सर्वबुद्धक्षेत्रेषु बुद्धान् भगवतो दिव्येन चक्षुषा द्रष्टुकामेन तेषाञ् च धर्मदेशनां दिव्येन श्रोत्रेन श्रोतुकामेण सर्वसत्त्वचित्तचरितानि च ज्ञातुकामेन तेषां पूर्वनिवासम् अनुस्मर्तुकामेन आस्रवक्षयज्ञानाभिज्ञाम् अभिनिर्हर्तुकामेन च भूतकोटिं साक्षात्कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. इति अभिज्ञासहगतो महाराजोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दशसु दिक्षु प्रत्येकं यावन्तो गङ्गानदीबालुकोपमेषु लोकधातुषु बुद्धा (##) भगवन्तः सश्रावकबोधिसत्त्वसंघास् तान् एकेन पिण्डपात्रेण प्रतिपादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपटाकामेघैस् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन प्रज्ञापारमितायां शिक्ष्टव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् शीलस्कन्धे प्रतिष्ठापयितुकामेन समाधिस्कन्धे प्रतिष्ठापयितुकामेन प्रज्ञास्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिस्कन्धे प्रतिष्ठापयितुकामेन विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन, सकृदागामिफले प्रतिष्ठापयितुकामेन, अनागामिफले प्रतिष्ठापयितुकामेन, अर्हत्त्वे प्रतिष्ठापयितुकामेन, प्रत्येकबोधौ प्रतिष्ठापयितुकामेन यावद् अनुपधिशेषनिर्वाणधातौ प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं प्रत्येकं गङ्गानदीबालुकोपमेषु लोकधातुषु ये सत्त्वास् तान् यावद् अनुपधिशेषनिर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति पुण्यज्ञानसहगतः कोष्ठागारोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धगुणान् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन संस्कृतासंस्कृतानां धर्माणां पारं गन्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् अतीतानागतप्रत्युत्पन्नानां तथागतानाम् अवबोधुकामेन धर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. इति बोधिपक्षसहगतो महामार्गोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वश्रावकप्रत्येकबुद्धानां पूर्वङ्गमेन भवितुकामेन प्रज्नापारमितायां (##) शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धानां भगवताम् उपस्थायकेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महापरिवारेण भवितुकामेन बोधिसत्त्वं परिवारं प्रतिलब्धुकामेन च प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दक्षिणां परिशोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन मात्सर्यचित्तं निग्रहीतुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दौःशील्यचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन व्यापादचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कौशीद्यचित्तम् उत्स्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन विक्षिप्तचित्तं रिञ्चितुकामेन प्रज्ञापारमितायां शिक्षितव्यम् पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन दौष्प्रज्ञचित्तम् अप्रपञ्चितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् दानमयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, शीलमयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, भावनामयपुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन, वैयावृत्यसहगते चौपधिके पुण्यक्रियावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्च चक्षूंष्य् उप्त्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. कतमानि पञ्च? यद् (##) उत मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. एवं दक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. उत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. उत्तरपूर्वस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पूर्वदक्षिणस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. दक्षिणपश्चिमायां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पश्चिमोत्तरस्यां दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. अधस्ताद् दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. उपरिष्टाद् दिशि दिव्येन चक्षुषा गङ्गानदीबालुकोपमान् बुद्धान् भगवतो द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यांश् च ते बुद्धा भगवन्तो धर्मान् bhëante तान् धर्मान् दिव्येन श्रोत्रेण श्रोतुकामेन, तेषाञ् च बुद्धानां भगवतां चेतसैव चित्तं यथाभूतं परिज्ञातुकामेन, तेषां बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्त्वताम् अनुस्मर्तुकामेन, तेषाञ् च बुद्धानाम् ऋद्धिविकुर्वितं द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यांस् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु सर्वलोकधातुषु धर्मान् bhëante (##) tä छ्रुत्वा अनाच्छेद्येन स्मृतिबलाधानेन सर्वान् संधारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अतीतानां बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन, अनागतानाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये चैतर्हि समन्ताद् दश दिशि लोके बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति तेषाम् अपि बुद्धानां भगवतां बुद्धक्षेत्राणि द्रष्टुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. इति शमथविपश्यनासहगतो यानोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यत् किञ्चिद् दशसु दिक्षु बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च, यद् इदं सूत्रं गेयं व्याकरणं गाथा उदानं निदानम् इतिवृत्तकं जातकं वैपुल्याद्भुता धर्मा अवदानम् उपदेशाः, यच् च श्रावकैर् न श्रुतं तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन, परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यत् किञ्चित् पूर्वस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चिद् दक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चित् पश्चिमायां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate (##) bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चिद् उत्तरस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चिद् उत्तरपूर्वस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चित् पूर्वदक्षिणस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चिद् दक्षिणपश्चिमायां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चित् पश्चिमोत्तरस्यां दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चिद् अधो दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन (##) तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यत् किञ्चिद् ऊर्ध्वं दिशि बुद्धैर् भगवद्भिर् bhëitaæ bhëyate bhëi«yate च तत् सर्वम् उद्ग्रहीतुकामेन धारयितुकामेन वाचयितुकामेन तथत्वाय प्रतिपत्तुकामेन परेभ्यश् च विस्तरेण संप्रकाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. इति धारणीप्रतिभानसहगतः प्रस्रवणोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन यानि पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यानि दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यानि पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यान्य् उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यान्य् उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यानि पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यानि दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यानि पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् (##) अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यानि अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. यान्य् उपरिष्टाद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुष्व् अन्धकारतमिस्राणि, यत्र सूर्यचन्द्रमसोर् अपि प्रभाया गतिर् नास्ति, तानि सर्वाण्य् अवभासयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन ये पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. (##) ये पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये अधस्ताद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. ये उपरिष्टाद् दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वा नाना बुद्धक्षेत्रेषूपपन्नास् तान् सर्वान् बुद्धशब्दं धर्मशब्दं संघशब्दं संश्रावयितुकामेन, तांश् च सत्त्वान् सम्यग्दृष्ट्यां प्रतिष्ठापयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति धर्मोद्दानसहगत आनन्दशब्दोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु ये सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिता विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते, मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, (##) अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले प्रतिष्ठापयिष्यामीति, अनागामिफले प्रतिष्ठापयिष्यामीति, अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये दक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते, मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये पश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्नगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, (##) अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये उत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, (##) सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु (##) सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. ये ऽधो दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति, प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्त इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, ये ऊर्ध्वं दिशि गङ्गानदीबालुकोपमेषु लोकधातुषु सर्वबुद्धक्षेत्रेषु सत्त्वा अन्धास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्तीति प्रज्ञापारमितायां शिक्षितव्यम्. एवं वधिराः श्रोत्रेण शब्दान् श्रोष्यन्तीति, उन्मत्ताः स्मृतिं प्रतिलप्स्यन्ते इति, नग्नाश् चैलानि प्रतिलप्स्यन्त इति, जिघत्सिताः सत्त्वाः पूर्णगात्रा भविष्यन्तीति, पिपासिताः सत्त्वा विगतपिपासा (##) भविष्यन्तीति, अपायोपपन्नाश् च सत्त्वाः सर्वापायेभ्यो विमोक्ष्यन्ते मनुष्यात्मभावञ् च प्रतिलप्स्यन्त इति, दुःशीलान् शीलस्कन्धे प्रतिष्ठापयिष्यामीति, असमाहितान् समाधिस्कन्धे प्रतिष्ठापयिष्यामीति, दुष्प्रज्ञान् प्रज्ञास्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तान् विमुक्तिस्कन्धे प्रतिष्ठापयिष्यामीति, अविमुक्तिज्ञानदर्शनान् विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयिष्यामीति, अदृष्टसत्यान् स्रोतआपत्तिफले प्रतिष्ठापयिष्यामीति, सकृदागामिफले अनागामिफले अर्हत्त्वे प्रतिष्ठापयिष्यामीति, प्रत्येकबोधौ प्रतिष्ठापयिष्यामीति, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. इति एकायनमार्गसहगतो नदीस्रोतोपमः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन तथागतेर्यापथे शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्, कदा न्व् अहं नागावलोकितम् अवलोकयिष्यामीति, किम् इत्य् अहं पृथीवीं चतुरङ्गुलम् अस्पृशन् पद्भ्यां गच्छेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इत्य् अहं चातुर्महाराजकायिकैस् त्रयस्त्रिंशैर् यामैस् तुषितैर् निर्माणरतिभिः परनिर्मितवशवर्तिभिर् ब्रह्मकायिकैर् ब्रह्मपुरोहितैर् ब्रह्मपारिषद्यैः परीत्ताभैर् अप्रमाणाभैर् आभास्वरैः परीत्तशुभैर् अप्रमाणशुभैः शुभकृत्स्नैर् अनभ्रकैः पुण्यप्रसवैर् बृहत्फलैर् असंज्ञिसत्त्वैः शुद्धावासैर् अस्पृहैर् अतपैः सुदृशैः सुदर्शनैर् अकनिष्ठैश् च परिवृतः पुरस्कृतो ऽनेकदेवपुत्रकोटीनियुतशतसहस्रैर् बोधिमण्डद्रुममूलम् उपसंक्रामेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति ये चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपारिषद्यः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अस्पृहा अतपाः (##) सुदृशाः सुदर्शना अकनिष्ठाश् च देवाः, बोधिमण्डद्रुममूलं प्रतिसंस्तरेयुर् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य गच्छतो वा तिष्ठतो वा निषण्णस्य वा शयानस्य वा स पृथिवीप्रदेशो वज्रमयः संतिष्ठेतेति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इत्य् अहं यत्रैव दिवसे निष्कामेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयम् इति, तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयम् इति, धर्मचक्रं च मे प्रवर्तयमानस्यासंख्येयानाम् अप्रमेयाणां सत्त्वानां विरजोविगतमलं धर्मेषु धर्मचक्षुर् विशुध्येद् इति, असंख्येयानाम् अप्रमेयाणां सत्त्वानाम् अनुपादायास्र्वेभ्यश् चित्तानि विमुच्येयुर् इति, असंख्येया अप्रमेया सत्त्वा अविनिवर्तनीया भवेयुर् अनुत्तरायाः सम्यक्संबोधिर् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽप्रमेयो ऽसंख्येयः श्रावकसंघः स्याद् इति, अप्रमेयाः असंख्येयाः सत्त्वा एकधर्मदेशनाया एकासनिका बोधिसत्त्वा भवेयुर् अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर् इति, असंख्येयश् चाप्रमेयश् च बोधिसत्त्वसंघो भवेद् इति, अपरिमितं चायुःप्रमाणं भवेद् इति, अपरिमिता च प्रभासंपद् भवेद् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तस्मिन् बुद्धक्षेत्रे रागद्वेषमोहायतनानि सर्वेण सर्वं सर्वथा सर्वं न भवेयुर् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यम्, किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य एवंरूपया प्रज्ञया सत्त्वाः समन्वागता (##) भवेयुर्, यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्तः एवम् उदानम् उदानयेयुः. साधु शमः साधु दमः साधु संयमः साधु चीर्णब्रह्मचर्यवासः साध्व् अविहिंसा सर्वप्राणिभूतेष्व् इति प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवम् उपपरीक्षितव्यं, किम् इति मे परिनिर्वृतस्य सद्धर्मान्तर्धानम् अपि न स्यात्, सहश्रवणेन च मे नामधेयस्य ये दशसु दिक्षु गङ्गानदीबालुकोपमेषु लोकधातुषु सत्त्वास् ते नियता भवेयुर् अनुत्तरायाः सम्यक्संबोधेर् इति प्रज्ञापारमितायां शिक्षितव्यम्. यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् गुणान् उत्पादयति, तदा ये त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् त एवं चिन्तयन्ति, वयम् अस्मै बोधिसत्त्वाय चत्वारि पात्राणि दास्यामः, यथा दत्तानि पूर्वकैर् महाराजैः पूर्वकाणां तथागतानां त्रयस्त्रिंशाश् च देवा आत्तमनस्का भवन्ति यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा उत्सुका भविष्यन्ति, वयम् अस्य बोधिसत्त्वस्य महासत्त्वस्योपस्थानपरिचर्याः करिष्याम इति, एवम् आसुराः कायाः परिहास्यन्ते दिव्याः कायाः अभिवर्धिष्यन्ते. आत्तमनस्काश् च त्रिसाहस्रमहासाहस्रे लोकधातौ भवन्ति ब्रह्मपारिषद्या ब्रह्मपुरोहिता महाब्रह्माणः, आत्तमनस्का भवन्ति परीत्ताभा अप्रमाणाभाश् च आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धाभासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश् च देवास् तेषाम् एवं भवति, वयम् एनम् अभिसंबुद्धम् अध्येषिष्यामो धर्मचक्रप्रवर्तनाय, यस्मिन् समये शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विवर्धते षड्भिः पारमिताभिः, तस्मिन् समय आत्तमनस्का भवन्ति बोधिसत्त्वयानिकाः कुलपुत्राः कुलदुहितरश् च वयम् अस्य मातापितरौ भविष्यामो भार्यापुत्रज्ञातिसालोहिता इति. आत्तमनस्का भवन्ति चत्वारो महाराजानो देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्माणो (##) देवाः परीत्तशुभा देवा अप्रमाणशुभा देवा आभास्वरा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धावासा देवा अस्पृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठाश् च देवा बोधिसत्त्वस्य महासत्त्वस्य मैथुनधर्मपरिवर्जनेन, अथ यः प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ब्रह्मचारी भवति, न संयोजनीयैर् धर्मैः संयुज्यते, तस्यैवं भवति अब्रह्मचारिणः स खलु पुनः कामान् प्रतिसेवमाणस्य ब्रह्मलोकोपपत्तेर् अप्य् अन्तरायो भवति, कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेः, तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन ब्रह्मचारिणैव गृहाद् अभिनिष्क्रम्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा. एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन्न् अवश्यं बोधिसत्त्वस्य मातापितृभ्यां भवितव्यं भार्यापुत्रज्ञातिसालोहितैर् भवितव्यम्? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: केषांचिच् छारिपुत्र बोधिसत्त्वानां महासत्त्वानां मातापितरौ भवतः भार्यापुत्रज्ञातिसालोहिता वा, केषाञ्चिद् बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्मचर्यसमादानन् ते कुमारभूता एव बोधिसत्त्वचारिकां चरन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, केचिद् बोधिसत्त्वा महासत्त्वा उपायकौशल्येन च पञ्च कामगुणान् परिभुज्याभिनिष्क्रम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, तद्यथापि नाम शारिपुत्र दक्षो मायाकारो वा मायाकारान्तेवासी वा सुशिक्षितो भवेन् मायायां, स पञ्च कामगुणान् अभिनिर्माय तैः पञ्चभिः कामगुणै रमेत् krŬet परिचरेत्, तत् किं मन्यसे? शारिपुत्र अपि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा पञ्च कामगुणा आस्वादिताः परिभुक्ता भवेयुः. शारिपुत्र आह: नो हीदं भगवन्, (##) भगवान् आह: एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्व उपायकौशल्येन च पञ्च कामगुणान् परिभुङ्क्ते सत्त्वानां परिपाकहेतोः, न पुनर् बोधिसत्त्वो महासत्त्वः कामगुणैर् लिप्यते, अनेन पर्यायेण बोधिसत्त्वो महासत्त्वः कामानाम् अवर्णं bhëate, आदीप्ताः कामा जुगुप्सिताः कामा बधकाः कामाः प्रत्यर्थिकाः कामाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः सत्त्वपरिपाकहेतोः पञ्च कामगुणान् उपाददाति. इति धर्मकामसहगतो महामेघोपमः इति उक्तश् चित्तोत्पादः एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम्? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्व एव समानो बोधिसत्त्वं न समनुपश्यति, बोधिसत्त्वनामापि न समनुपश्यति, बोधिसत्त्वचर्याम् अपि न समनुपश्यति, प्रज्ञापारमिताम् अपि न समनुपश्यति, रूपम् अपि न समनुपश्यति, एवं वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति, तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वो बोधिसत्त्वस्वभावेन शून्यः प्रज्ञापारमिता प्रज्ञापारमितास्वभावेन शून्यः. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, तथा हि शून्यतया न रूपं शून्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शून्यतया शून्यं, नान्यत्र रूपाच् छून्यता, नान्यत्र वेदनायाः शून्यता, नान्यत्र संज्ञायाः शून्यता, नान्यत्र संस्कारेभ्यः शून्यता, नान्यत्र विज्ञानाच् छून्यता. तत् कस्य हेतोः? रूपम् एव शून्यता, वेदनैव शून्यता, संज्ञैव शून्यता, संस्कारा एव शून्यता, विज्ञानम् एव शून्यता, शून्यतैव रूपं, शून्यतैव वेदना, शून्यतैव संज्ञा, शून्यतैव संस्काराः, शून्यतैव विज्ञानम्. तत् कस्य हेतोः? तथा हि नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् इदं प्रज्ञापारमितेति, नाममात्रम् इदं यद् इदं रूपं वेदना संज्ञा संस्कारा विज्ञानं, तथा हि मायोपमं रूपं वेदना संज्ञा संस्कारा विज्ञानं, माया च नाममात्रं न देशस्था न प्रदेशस्था असदसंभूतं वितथदर्शनसमं, मायादर्शनस्वभावस्य हि (##) नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्, एवं प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्व उत्पादम् अपि न समनुपश्यति, निरोधम् अपि न समनुपश्यति, संक्लेशम् अपि न समनुपश्यति, व्यवदानम् अपि न समनुपश्यति. तत् कस्य हेतोः? तथा हि कृत्रिमं नाम प्रतिधर्मं, ते च कल्पिताः, आगन्तुकेन नामधेयेन व्यवह्रियन्ते, तानि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वनामानि न समनुपश्यति असमनुपश्यन् नाभिनिविशते. पुनर् अपरं शारिपुत्र बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैवम् उपपरीक्षते नाममात्रम् इदं यद् इदं बोधिसत्त्व इति, नाममात्रम् इदं यद् उत बोधिर् इति, नाममात्रम् इदं यद् उत बुद्ध इति, नाममात्रम् इदं यद् उत प्र्ज्ञापारमितेति, नाममात्रम् इदं यद् उत प्रज्ञापारमितायां चर्येति, नाममात्रम् इदं यद् उत रूपम् इति, नाममात्रम् इदं यद् उत वेदनेति, नाममात्रम् इदं यद् उत संज्ञेति, नाममात्रम् इदं यद् उत संस्कारा इति, नाममात्रम् इदं यद् उत विज्ञानम् इति, तद्यथापि नाम शारिपुत्र आत्मेति चोच्यते, न चात्मा उपलभ्यते, न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो ऽप्य् उपलभ्यते, अनुपलम्भशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस् तम् अपि न समनुपश्यति येनाभिनिविशेत, एवं चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. स चेच् छारिपुत्रायञ् जम्बुद्वीपः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् अपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, एवं शारिपुत्र प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभाविता या प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति. तत् कस्य हेतोः? तथा हि शारिपुत्र या बोधिसत्त्वस्य प्रज्ञा सा सर्वसत्त्वानां निर्वाणाय प्रत्युपस्थिता, तिष्ठतु शारिपुत्रायञ् जम्बुद्वीपः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् (##) भिक्षुभिः. स चेच् छारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेच् छारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. तिष्ठतु शारिपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः. स चेच् छारिपुत्र पूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र दक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र पश्चिमायां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां (##) चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र उत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनंवा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् (##) उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदिबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य्, उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा, तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्राधस्ताद् दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. स चेच् छारिपुत्र ऊर्ध्वं दिशि गङ्गानदीबालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारिपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः, तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवनं (##) वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यैकदिवसभावितायाः प्रज्ञायाः शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिषदम् अप्य् उपनिशाम् अपि नोपैति. अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: येयं भगवन् स्रोतआपन्नस्य प्रज्ञा सकृदागामिनो ऽनागामिनो ऽर्हतः प्रत्येकबुद्धस्य प्रज्ञा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञा तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रज्ञा सर्वा एताः प्रज्ञा अभिन्ना विविक्ता अनुत्पन्ना अस्वभावाः शून्याः, न च भगवन्न् अभिन्नस्य विविक्तस्य अनुत्पन्नस्यास्वभावस्य शून्यस्य नानाकरणम् उपलभ्यते विशेषो वा, तत् कथं पुनर् भगवन् या बोधिसत्त्वस्यैकदिवसभाविता प्रज्ञा सा प्रज्ञापारमितायां चरतः प्रज्ञा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: तत् किं मन्यसे? शारिपुत्र येन कार्येण बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एकदिवसभाविता प्रज्ञा प्रत्युपस्थिता सर्वाकारवरोपेता सर्वज्ञतायां चरतः सर्वसत्त्वानाम् अर्थं कुर्वतः सर्वाकारं सर्वधर्मान् बुद्धा सर्वसत्त्वाः परिनिर्वापयितव्या इति, अपि नु शारिपुत्र तेन कृत्येन सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा प्रत्युपस्थिता. शारिपुत्र आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? शारिपुत्र अपि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति, अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वा निरुपधिशेषनिर्वाणधातौ परिनिर्वापयितव्या इति. शारिपुत्र आह: नो हीदं भगवन्. भगवान् आह: तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं, येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा सा बोधिसत्त्वस्य प्रज्ञा या एकदिवसभावितायाः शततमीम् अपि कालं नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् (##) उपनिषदम् अप्य् उपनिशाम् अपि नोपैति, तत् किं मन्यसे? शारिपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति, वयं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति. शारिपुत्र आह: नो हीदं भगवन्. भगवान् आह: बोधिसत्त्वस्य महासत्त्वस्य पुनः शारिपुत्रैवं भवति, अहं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति, तद्यथापि नाम शारिपुत्र न भवति खद्योतकस्य प्राणकजातस्य ममाभया जम्बुद्वीपो ऽवभास्यतेति, ममाभया जम्बुद्वीपः स्फुटो भवेद् इति, एवम् एव शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति, एकस्याप्य् अहं षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयिष्यामीति, तद्यथापि नाम शारिपुत्र सूर्यमण्डलम् उदयन् सर्वं जम्बुद्वीपम् अवभासेन स्फुटीकरोति, एवम् एव शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरित्वा सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दशतथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयति. एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धभूमिं चातिक्रम्य अविनिवर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति. (##) एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन् शून्यतानिमित्ताप्रणिहितेषु सर्वेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमिं चातिक्रामति, अविनिवर्तनीयभूमिम् अनुप्राप्नोति बोधिमार्गं च परिशोधयति. एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमस्यां भगवन् भूमौ स्थित्वा बोधिसत्त्वो महासत्त्वः सततसमितं सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: प्रथमचित्तोत्पादम् उपादाय शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् यावदा बोधिमण्डाद् अत्रान्तरे सततसमितं सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति, तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वं महासत्त्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति, यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापदानाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् ÃryëÂÃÇgasya मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति, एतेषां च कुशलानां धर्माणां लोके प्रादुर्भावात् क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, (##) अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, अनभ्रका देवाः प्रज्ञायन्ते, पुण्यप्रसवा देवाः प्रज्ञायन्ते, वृहत्फला देवाः प्रज्ञायन्ते, असंज्ञिसत्त्वा देवाः प्रज्ञायन्ते, शुद्धावासा देवाः प्रज्ञायन्ते, अस्पृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानानन्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतनादेवाः प्रज्ञायन्ते, स्रोतआपन्ना लोके उत्पद्यन्ते, सकृदागामिनो लोके उत्पद्यन्ते, अनागामिनो लोके उत्पद्यन्ते, अर्हन्तो लोके उत्पद्यन्ते, प्रत्येकबुद्धा लोके उत्पद्यन्ते, बोधिसत्त्वा लोके उत्पद्यन्ते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते. एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: किं पुनर् भगवन् बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति उत नेति. भगवान् आह: न हि शारिपुत्र बोधिसत्त्वो महासत्त्वो दक्षिणां शोधयति, तत् कस्य हेतोः? आत्यन्तशुद्धैव दक्षिणा बोधिसत्त्वस्य महासत्त्वस्य, तत् कस्य हेतोः? दायकः शारिपुत्र बोधिसत्त्वो महासत्त्वः. कस्य दायकः? कुशलानां धर्माणां दायकः. कतमेषां कुशलानां धर्माणां दायकः? यद् उत दशानां कुशलानां कर्मपथानां पञ्चानां शिक्षापदाणाम् अष्टाङ्गसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतस्माम् आरूप्यसमापत्तीनां पञ्चानाम् अभिज्ञानां चतुर्णाम् आर्यसत्यानां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पञ्चानाम् इन्द्रियाणां पञ्चानां बलानां सप्तानां बोध्यङ्गानाम् ÃryëÂÃÇgasya मार्गस्य चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदां षण्णां पारमितानां दशानां तथागतबलानाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां दायकः. इति प्रतिपत्त्यववादः एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कथं (##) युज्यमानो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वो महासत्त्वो रूपशून्यतायां युक्तो युक्त इति वक्तव्यः. वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः, संज्ञाशून्यतायां युक्तो युक्त इति वक्तव्यः, संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः, विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वश् चक्षुःशून्यतायां युक्तो युक्त इति वक्तव्यः, श्रोत्रशून्यतायां युक्तो युक्त इति वक्तव्यः, घ्राणशून्यतायां युक्तो युक्त इति वक्तव्यः, जिह्वाशून्यतायां युक्तो युक्त इति वक्तव्यः, कायशून्यतायां युक्तो युक्त इति वक्तव्यः, मनःशून्यतायां युक्तो युक्त इति वक्तव्यः, रूपशून्यतायां युक्तो युक्त इति वक्तव्यः, शब्दशून्यतायां युक्तो युक्त इति वक्तव्यः, गन्धशून्यतायां युक्तो युक्त इति वक्तव्यः, रसशून्यतायां युक्तो युक्त इति वक्तव्यः, स्प्रष्टव्यशून्यतायां युक्तो युक्त इति वक्तव्यः, धर्मशून्यतायां युक्तो युक्त इति वक्तव्यः, चक्षुर्विज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, श्रोत्रविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, घ्राणविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तब्व्यः, जिह्वाविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, कायविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, मनोविज्ञानधातुशून्यतायां युक्तो युक्त इति वक्तव्यः, दुःखशून्यतायां युक्तो युक्त इति वक्तव्यः, समुदयशून्यतायां युक्तो युक्त इति वक्तव्यः, निरोधशून्यतायां युक्तो युक्त इति वक्तव्यः, मार्गशून्यतायां युक्तो युक्त इति वक्तव्यः, अविद्याशून्यतायां युक्तो युक्त इति वक्तव्यः, संस्कारशून्यतायां युक्तो युक्त इति वक्तव्यः, विज्ञानशून्यतायां युक्तो युक्त इति वक्तव्यः, नामरूपशून्यतायां युक्तो युक्त इति वक्तव्यः, षडायतनशून्यतायां युक्तो युक्त इति वक्तव्यः, स्पर्शशून्यतायां युक्तो युक्त इति वक्तव्यः, वेदनाशून्यतायां युक्तो युक्त इति वक्तव्यः, तृष्णाशून्यतायां युक्तो युक्त इति वक्तव्यः, उपादानशून्यतायां युक्तो युक्त इति वक्तव्यः, भवशून्यतायां युक्तो युक्त इति वक्तव्यः, जातिशून्यतायां युक्तो युक्त इति वक्तव्यः, जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासशून्यतायां (##) युक्तो युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां युक्तो युक्त इति वक्तव्यः, बहिर्धाशून्यतायां युक्तो युक्त इति वक्तव्यः, अध्यात्मबहिर्धाशून्यतायां युक्तो युक्त इति वक्तव्यः, यावत् परभावशून्यतायां युक्तो युक्त इति वक्तव्यः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आसु सर्वासु शून्यतासु युक्तो युक्त इति वक्तव्यः, स आभिः शून्यताभिः प्रज्ञापारमितायां चरन् न तावद् बोधिसत्त्वो महासत्त्वो युक्तो युक्त इति वक्तव्यो ऽयुक्त इति. तत् कस्य हेतोः? तथा हि न स रूपं न वेदनां न संज्ञां न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति. इति दुःखसत्याववादः स न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न वेदनाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति न संज्ञाम् उत्पादधर्मिणीं वा निरोधधर्मिणीं वा समनुपश्यति, न संस्कारान् उत्पादधर्मिणो वा निरोधधर्मिणो वा समनुपश्यति, न विज्ञानाम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति, न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति, न वेदनां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संज्ञां संक्लेशधर्मिणीं वा व्यवदानधर्मिणीं वा समनुपश्यति, न संस्कारान् संक्लेशधर्मिणो वा व्यवदानधर्मिणो वा समनुपश्यति, न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो न रूपं वेदनायां समवसरतीति समनुपश्यति, न वेदना संज्ञायां समवसरतीति समनुपश्यति, न संज्ञा संस्कारेषु समवसरतीति समनुपश्यति, न संस्कारा विज्ञाने समवसरन्तीति समनुपश्यति, न विज्ञानं धर्मे समवसरतीति समनुपश्यति, न धर्मः क्वचिद् धर्मे समवसरतीति समनुपश्यति, तत् कस्य हेतोः? न हि कश्चिद् धर्मः क्वचिद् धर्मे समवसरति प्रकृतिशून्यताम् उपादाय, तत् कस्य हेतोः? तथा हि शारिपुत्र या रूपस्य शून्यता न तद् रूपम्, या वेदनायाः शून्यता न सा वेदना, या (##) संज्ञायाः शून्यता न सा संज्ञा, या संस्काराणां शून्यता न ते संस्काराः, या विज्ञानस्य शून्यता न तद् विज्ञानम्. तत् कस्य हेतोः? तथा हि या रूपशून्यता न सा रूपयति, या वेदनाशून्यता न सा वेदयति, या संज्ञाशून्यता न सा संजानीते, या संस्कारशून्यता न साभिसंस्कारोति, या विज्ञानशून्यता न सा विजानाति, तत् कस्य हेतोः? तथा हि शारिपुत्र नान्यद् रूपम् अन्या शून्यता, नान्या शून्यता अन्यद् रूपं, रूपम् एव शून्यता शून्यतैव रूपम्, नान्या वेदना अन्या शून्यता, नान्या शून्यता अन्या वेदना, वेदनैव शून्यता शून्यतैव वेदना, नान्या संज्ञा अन्याशून्यता, नान्या शून्यता अन्या संज्ञा, संज्ञैव शून्यता शून्यतैवसंज्ञा, नान्ये संस्कारा अन्या शून्यता, नान्या शून्यता अन्ये संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, नान्यद् विज्ञानम् अन्या शूयता, नान्या शून्यता अन्यद् विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्. इति समुदयसत्याववादः शून्यता शारिपुत्र नोत्पद्यते न निरुध्यते, न संक्लिश्यते न व्यवदायते, न हीयते न वर्धते, नातीता नानागता न प्रत्युत्पन्ना, या च ईदृशी न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न चक्षुरायायतनं न रूपायतनं न श्रोत्रायतनंन शब्दायतनं न घ्राणायतनं न गन्धायतनं न जिह्वायतनं रसायतनं न कायायतनं स्प्रष्टव्यायतनं न मनआयतनं धर्मायतनम्, न चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुः, न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः, न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः, न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः, न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः, नाविद्योत्पादो नाविद्यानिरोधः, न संस्कारोत्पादो न संस्कारनिरोधः, न विज्ञानोत्पादो न विज्ञाननिरोधः, न नामरूपोत्पादो न नामरूपनिरोधः, न षडायतनोत्पादो न षडायतननिरोधः, न स्पर्शोत्पादो न स्पर्शनिरोधः, न वेदनोत्पादो न वेदनानिरोधः, न तृष्णोत्पादो न तृष्णानिरोधः, न उपादानोत्पादो नोपादाननिरोधः, न भवोत्पादो न (##) भवनिरोधः, न जात्युत्पादो न जातिनिरोधः न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासोत्पादो न जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासनिरोधः, न दुःखं न समुदयो न निरोधो न मार्गो न प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न स्रोतआपत्तिफलं, न सकृदागामी न सकृदागामिफलं, नानागामीनानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, न प्रत्येकबुद्धो न प्रत्येकबोधिः, न बुद्धो न बोधिः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्तो युक्त इति वक्तव्यः. इति निरोधसत्याववादः स प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा आत्मानं समनुपश्यति, न शीलपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न क्षान्तिपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न वीर्यपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न ध्यानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न वेदनायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संज्ञायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न संस्कारेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न विज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, न चक्षुषि युक्त इति वा अयुक्त इति वा समनुपश्यति, न श्रोत्रे युक्त इति वा अयुक्त इति वा समनुपश्यति, न घ्राणे युक्त इति वा अयुक्त इति वा समनुपश्यति, न जिह्वायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न काये युक्त इति वा अयुक्त इति वा समनुपश्यति, न मनसि युक्त इति वा अयुक्त इति वा समनुपश्यति, न रूपे युक्त इति वा अयुक्त इति वा समनुपश्यति, न शब्दे युक्त इति वा अयुक्त इति वा समनुपश्यति, न गन्धे युक्त इति वा अयुक्त इति वा समनुपश्यति, न रसे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्प्रष्टव्ये युक्त इति वा अयुक्त इति वा समनुपश्यति, न धर्मे युक्त इति वा अयुक्त इति वा समनुपश्यति, न स्मृत्युपस्थानेषु (##) युक्त इति वा अयुक्त इति वा समनुपश्यति, न सम्यक्प्रहाणेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न ऋद्धिपादेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, नेन्द्रियेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न बोध्यङ्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न मार्गेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु सत्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतुर्षु वैशारद्येषु युक्त इति वा अयुक्त इति वा समनुपश्यति, न चतसृषु प्रतिसंवित्सु युक्त इति वा अयुक्त इति वा समनुपश्यति, नाभिज्ञासु युक्त इति वा अयुक्त इति वा समनुपश्यति, न दशसु तथागतबलेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, nëÂÃdaÓasv आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति, यावन् न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति, न सर्वज्ञज्ञाने युक्त इति वा अयुक्त इति वा समनुपश्यति, तद् अनेनापि ते शारिपुत्र पर्यायेणैवं वेदितव्यं बोधिसत्त्वो महासत्त्व एवं प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न शून्यतायां शून्यतया योजयति, न शून्यतायोगः, नानिमित्तम् आनिमित्तेन योजयति नानिमित्तयोगं, नाप्रणिहितम् अप्रणिहितेन योजयति नाप्रणिहितयोगम्. तत् कस्य हेतोः? तथा हि शून्यता न योगो नायोगः, एवम् आनिमित्तम् अप्रणिहितं न योगो नायोगः. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशून्यताम् अवतरति, एवम् एव तरन् न रूपं योजयति न वियोजयति न वेदनां योजयति न वियोजयति, न संज्ञां योजयति न वियोजयति, न संस्कारान् योजयति न वियोजयति, न विज्ञानं योजयति न वियोजयति, न रूपं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न रूपम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न रूपं प्रत्युत्पन्नेन योजयति न वायोजयति, प्रत्युत्पन्नम् एव न samanuupaÓyati, न वेदनां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपाश्यति, न (##) वेदनाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न वेदनां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संज्ञां पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संज्ञाम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संज्ञां प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न संस्कारान् पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न संस्कारान् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न संस्कारान् प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति, न विज्ञानं पूर्वान्तेन योजयति न वियोजयति, पूर्वान्तम् एव न समनुपश्यति, न विज्ञानम् अपरान्तेन योजयति न वियोजयति, अपरान्तम् एव न समनुपश्यति, न विज्ञानं प्रत्युत्पन्नेन योजयति न वियोजयति, प्रत्युत्पन्नम् एव न समनुपश्यति. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति नापरान्तं पूर्वान्तेन योजयति, न प्रत्युत्पन्नं पूर्वान्तेन वा अपरान्तेन वा योजयति, नापरान्तं पूर्वान्तेन वा प्रत्युत्पन्नेन वा योजयति, न पूर्वान्तम् अपरान्तेन वा प्रत्युत्पन्नेन वा योजयति, अध्वशून्यताम् उपादाय. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् एवं युज्यते, यथा युज्यमानो न सर्वाकारज्ञताम् अतीतेन योजयति, अतीतम् एव न समनुपश्यति, कथम् अतीतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञताम् अनागतेन योजयति, अनागतम् एव न समनुपश्यति, कथम् अनागतेन सर्वाकारज्ञतां योजयति. न सर्वाकारज्ञतां प्रत्युत्पन्नेन योजयति, प्रत्युत्पन्नम् एव समनुपश्यति, कथं प्रत्युत्पन्नेन सर्वाकारज्ञतां योजयति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. इति मार्गसत्याववादः (##) पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न वेदनां सर्वाकारज्ञतया योजयति वेदनाम् एव न समनुपश्यति, न संज्ञां सर्वाकारज्ञतया योजयति संज्ञाम् एव न समनुपश्यति, न संस्कारान् सर्वाकारज्ञतया योजयति संस्कारान् एव न समनुपश्यति, न विज्ञानं सर्वाकारज्ञतया योजयति विज्ञानम् एव न समनुपश्यति, न चक्षुः सर्वाकारज्ञतया योजयति चक्षुर् एव न समनुपश्यति, न श्रोत्रं सर्वाकारज्ञतया योजयति श्रोत्रम् एव न समनुपश्यति, न घ्राणं सर्वाकारज्ञतया योजयति घ्राणम् एव न समनुपश्यति, न जिह्वां सर्वाकारज्ञतया योजयति जिह्वाम् एव न समनुपश्यति, न कायञ् सर्वाकारज्ञतया योजयति कायम् एव न समनुपश्यति, न मनः सर्वाकारज्ञतया योजयति मन एव न समनुपश्यति, न रूपं सर्वाकारज्ञतया योजयति रूपम् एव न समनुपश्यति, न शब्दान् सर्वाकारज्ञतयायोजयति शब्दान् एव न समनुपश्यति, न गन्धान् सर्वाकारज्ञतया योजयति गन्धान् एव न समनुपश्यति, न रसान् सर्वाकारज्ञतया योजयति रसान् एव न समनुपश्यति, न स्प्रष्टव्यं सर्वाकारज्ञतया योजयति स्प्रष्टव्यं एव न समनुपश्यति, न धर्मान् सर्वाकारज्ञतया योजयति धर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वाकारज्ञतया योजयति दानपारमिताम् एव न समनुपश्यति, न शीलपारमितां सर्वाकारज्ञतया योजयति शीलपारमिताम् एव न समनुपश्यति, न क्षान्तिपारमितां सर्वाकारज्ञतया योजयति क्षान्तिपारमिताम् एव न समनुपश्यति, न वीर्यपारमितां सर्वाकारज्ञतया योजयति वीर्यपारमिताम् एव न समनुपश्यति, न ध्यानपारमितां सर्वाकारज्ञतया योजयति, ध्यानपारमिताम् एव न समनुपश्यति, न प्रज्ञापारमितां सर्वाकारज्ञतया योजयति प्रज्ञापारमिताम् एव न समनुपश्यति, न स्मृत्युपस्थानानि सर्वाकारज्ञतया योजयति स्मृत्युपस्थानान्य् एव न समनुपश्यति, न सम्यक्प्रहाणानि (##) सर्वाकारज्ञतया योजयति सम्यक्प्रहाणान्य् एव न समनुपश्यति, न ऋद्धिपादान् सर्वाकारज्ञतया योजयति ऋद्धिपादान् एव न समनुपश्यति, नेन्द्रियाणि सर्वाकारज्ञतया योजयति इन्द्रियाण्य् एव न समनुपश्यति, न बलानि सर्वाकारज्ञतया योजयति बलान्य् एव न समनुपश्यति, न बोध्यङ्गानि सर्वाकारज्ञतया योजयति बोध्यङ्गान्य् एव न समनुपश्यति, न मार्गान् सर्वाकारज्ञतया योजयति मार्गान् एव न समनुपश्यति, न प्रतिसंविदेइः सर्वाकारज्ञतया योजयति प्रतिसंविद एव न समनुपश्यति, न वैशारद्यानि सर्वाकारज्ञतया योजयति वैशारद्यान्य् एव न समनुपश्यति, नाभिज्ञाः सर्वाकारज्ञतया योजयत्य् अभिज्ञा एव न समनुपश्यति, न दशतथागतबलानि सर्वाकारज्ञतया योजयति दशतथागतबलान्य् एव न समनुपश्यति, nëÂÃdaÓÃveïikÃn बुद्धधर्मान् सर्वाकारज्ञतया योजयत्य् अष्टादशावेणिकान् बुद्धधर्मान् एव न समनुपश्यति, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वाकारज्ञतया योजयति बुद्धम् एव न समनुपश्यति, न सर्वाकारज्ञतां बुद्धेन योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, न बोधिं सर्वाकारज्ञतया योजयति बोधिम् एव न समनुपश्यति, न सर्वाकारज्ञतां बोध्या योजयति सर्वाकारज्ञताम् एव न समनुपश्यति, तत् कस्य हेतोः? बुद्ध एव सर्वाकारज्ञता सर्वाकारज्ञतैव बुद्धः, बोधिर् एव सर्वाकारज्ञता सर्वाकारज्ञतैव बोधिः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. इति बुद्धरत्नाववादः पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं भवतीति योजयति न रूपं विभवतीति योजयति, न वेदना भवतीति योजयति न वेदना विभवतीति योजयति, न संज्ञा भवतीति योजयति न संज्ञा विभवतीति योजयति, न संस्कारा भवतीति (##) योजयति न संस्कारा विभवतीति योजयति, न विज्ञानं भवतीति योजयति न विज्ञानं विभवतीति योजयति, न रूपं नित्यम् इति योजयति न रूपम् अनित्यम् इति योजयति, न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति, न रूपम् आत्मेति योजयति न रूपम् अनात्मेति योजयति, न रूपं शान्तम् इति योजयति, न रूपम् अशान्तम् इति योजयति, न वेदना नित्येति योजयति न वेदना अनित्येति योजयति, न वेदना सुखेति योजयति न वेदना दुःखेति योजयति, न वेदना आत्मेति योजयति न वेदना अनात्मेति योजयति, न वेदना शान्तेति योजयति न वेदना अशान्तेति योजयति, न संज्ञा नित्येति योजयति न संज्ञा अनित्येति योजयति, न संज्ञा सुखेति योजयति न संज्ञा दुःखेति योजयति, न संज्ञा आत्मेति योजयति न संज्ञा अनात्मेति योजयति, न संज्ञा शान्तेति योजयति न संज्ञा अशान्तेति योजयति, न संस्कारा नित्या इति योजयति न संस्कारा अनित्या इति योजयति, न संस्काराः सुखा इति योजयति न संस्कारा दुःखा इति योजयति, न संस्कारा आत्मान इति योजयति न संस्कारा अनात्मान इति योजयति, न संस्काराः शान्ता इति योजयति न संस्कारा अशान्ता इति योजयति, न विज्ञानं नित्यम् इति योजयति न विज्ञानम् अनित्यम् इति योजयति, न विज्ञानं सुखम् इति योजयति न विज्ञानं दुःखम् इति योजयति, न विज्ञानम् आत्मेति योजयति न विज्ञानम् अनात्मेति योजयति, न विज्ञानं शान्तम् इति योजयति न विज्ञानम् अशान्तम् इति योजयति, न रूपं शून्यम् इति योजयति न रूपम् अशून्यम् इति योजयति, न रूपं सनिमित्तम् इति वा चरति न रुपम् अनिमित्तम् इति वा चरति, न रूपं सप्रणिहितम् इति वा चरति न रूपम् अप्रणिहितम् इति वा चरति, न वेदना शून्या इति वा चरति न वेदना अशून्या इति वा चरति, न वेदना सनिमित्ता इति वा चरति न वेदना अनिमित्ता इति वा चरति, न वेदना सप्रणिहिता इति वा चरति न वेदना अप्रणिहिता इति वा चरति, न संज्ञा शून्या इति वा चरति न संज्ञा अशून्या इति वा चरति, न संज्ञा सनिमित्ता इति वा चरति न संज्ञा अनिमित्ता इति वा चरति, न संज्ञा सप्रणिहिता इति वा चरति न संज्ञा अप्रणिहिता इति वा चरति, न संस्काराः शून्या इति वा चरति न संस्कारा अशून्या इति वा चरति, न संस्काराः सनिमित्ता इति वा चरति न संस्कारा अनिमित्ता इति (##) वा चरति, न संस्काराः सप्रणिहिता इति वा चरति न संस्कारा अप्रणिहिता इति वा चरति, न विज्ञानं शून्यम् इति वा चरति न विज्ञानम् अशून्यम् इति वा चरति, न विज्ञानं सनिमित्तम् इति वा चरति न विज्ञानम् अनिमित्तम् इति वा चरति, न विज्ञानं सप्रणिहितम् इति वा चरति न विज्ञानम् अप्रणिहितम् इति वा चरति, य एवं चरति स प्रज्ञापारमितायां चरतीति नोपैति न चरतीति नोपैति, चरति च न चरति चेति नोपैति, नैव चरति न चरतीति नोपैति, एवं चरन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न शीलपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न क्षान्तिपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न वीर्यपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न ध्यानपारमितायाः कृतशः प्रज्ञापारमितायां चरति, न प्रज्ञापारमितायाः कृतशः प्रज्ञापारमितायां चरति, नाविनिवर्तनीयभूमेः कृतशः प्रज्ञापारमितायां चरति, न सत्त्वपरिपाकहेतोः कृतशः प्रज्ञापारमितायां चरति, न बुद्धक्षेत्रपरिशुद्धिहेतोः कृतशः प्रज्ञापारमितायां चरति, न दशानां तथागतबलानां कृतशः प्रज्ञापारमितायां चरति, न चतुर्णां वैशारद्यानां कृतशः प्रज्ञापारमितायां चरति, न चतसृणां प्रतिसंविदां कृतशः प्रज्ञापारमितायां चरति, nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न बहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाध्यात्मबहिर्धाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न शून्यताशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न महाशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परमार्थशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न संस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नासंस्कृतशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नात्यन्तशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवराग्रशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानवकारशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न प्रकृतिशून्यतायाः कृतशः (##) प्रज्ञापारमितायां चरति, न सर्वधर्मशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वलक्षणशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नानुपलम्भशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावस्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न भावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, नाभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न स्वभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न परभावशून्यतायाः कृतशः प्रज्ञापारमितायां चरति, न तथतायाः कृतशः प्रज्ञापारमितायां चरति, न धर्मधातोः कृतशः प्रज्ञापारमितायां चरति, न भूतकोटेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? न हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य संभेदं समनुपश्यति. एवं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न दिव्यस्य चक्षुषः कृतशः प्रज्ञापारमितायां चरति, न दिव्यस्य श्रोत्रस्य कृतशः प्रज्ञापारमितायां चरति, न परचित्तज्ञानस्य कृतशः प्रज्ञापारमितायां चरति, न पूर्वनिवासानुस्मृतेः कृतशः प्रज्ञापारमितायां चरति, न ऋद्धिविधेः कृतशः प्रज्ञापारमितायां चरति, तत् कस्य हेतोः? तथा हि प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् एव न समनुपश्यति, कुत एव बोधिसत्त्वं कुत एव सर्वाकारं सर्वाभिज्ञाः, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अहं दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं (##) दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दां श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दां श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा पूर्वदक्षिनस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु (##) सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य नैवं भवति, अहं दिव्येन चक्षुषा ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां च्युतोपपादं ज्ञास्यामीति, दिव्येन श्रोत्रेणैषां शब्दान् श्रोष्यामीति, तेषाम् एव च चित्तानि ज्ञास्यामीति, तेषाम् एव च पूर्वनिवासम् अनुस्मृत्य ऋद्ध्या गत्वा धर्मं देशयिष्यामीति. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अप्रमेयान् असंख्येयान् अपरिमाणान् सत्त्वान् परिनिर्वापयन् युक्त इति वक्तव्यः. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते, सर्वे चास्यान्ये ऽपि लौकिका ये केचित् क्लेशास् ते सर्वे दलिता भवन्ति. ये ऽपि ते शारिपुत्र पूर्वस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति. ये ऽपि ते शारिपुत्र दक्षिणस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका, ये च प्रत्येकबुद्धा, ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति. ये ऽपि ते शारिपुत्र पश्चिमायां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः (##) परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति. ये ऽपि ते शारिपुत्र उत्तरस्यां दिशि बुद्धा भगवन्तो गङ्गानदीवालुकोपमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मपार्षद्या ब्रह्मपुरोहिता महाब्रह्मणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वाः शुद्धावासा अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् ते ऽपि तं (##) बोधिसत्त्वं महासत्त्वं रक्षन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्य कश्चिद् अन्तरायङ् कार्षीत्, ये ऽप्य् अस्य केचित् कायिका दोषास् ते ऽप्य् अस्य दृष्टधार्मिका भवन्ति, तत् कस्य हेतोः? तथा हि स सर्वसत्त्वान् मैत्र्या स्फरति. ये ऽपि ते शारिपुत्र उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति. ये ऽपि ते शारिपुत्र पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति. ये ऽपि ते शारिपुत्र दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति. ये ऽपि ते शारिपुत्र पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिश्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति. ये ऽपि ते शारिपुत्र अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च (##) देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति, ये ऽपि ते शारिपुत्र ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, ये च तेषां श्रावका ये च प्रत्येकबुद्धा ये च चातुर्महाराजकायिका देवा यावद् अकनिष्ठा देवास् ते ऽपि तस्य बोधिसत्त्वस्य महासत्त्वस्य रक्षां कुर्वन्ति, मा खल्व् अस्य बोधिसत्त्वस्य महासत्त्वस्यान्तरायो ऽभूद् इति. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः, अल्पकृच्छ्रेण धारणीमुखानि समाधिमुखानि चामुखीभवन्ति सर्वोपपत्त्यायतनेषु च तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयति ननु कदाचिद् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य इति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, अस्ति स कश्चिद् धर्मो यो धर्मैः सह संयुज्यते वा विसंयुज्यते वा. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति, कञ्चिद् अहं क्षिप्रतरं धर्मधातुम् अभिसंबुध्येयं वा न चाभिसंबुध्येयं, तत् कस्य हेतोः? न हि धर्मधातुर् धर्मधातुनाभिसंबुध्यते, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न किञ्चिद् धर्मधातोर् व्यतिरिक्तं समनुपश्यति, नापि धर्मधातोर् धर्मनानाकरणं करोति, नाप्य् अस्यैवं भवति, अयं धर्मधातुर् एवं प्रतिविध्यते न वा प्रतिविध्यत इति, तथा हि न स कञ्चिद् धर्मं समनुपश्यति येन धर्मेण तां धर्मतां प्रतिविध्येद् इति, तथा हि स न धर्मधातुं शून्यम् इति योजयति नाशून्यम् इति योजयति, एवं हि (##) शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयन्ति, न रूपधातुं शून्यतया योजयति न शून्यतां रूपधातुना योजयति, न चक्षुर्विज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्विज्ञानधातुना योजयति. न श्रोत्रधातुं शून्यतया योजयति न शून्यतां श्रोत्रधातुना योजयति, न शब्दधातुं शून्यतया योजयति न शून्यतां शब्दधातुना योजयन्ति, न श्रोत्रविज्ञानधातुं शून्यतया योजयति न शून्यतां चक्षुर्धातुना योजयति. न घ्राणधातुं शून्यतया योजयति न शून्यतां घ्राणधातुना योजयन्ति, न गन्धधातुं शून्यतया योजयति न शून्यतां गन्धधातुना योजयति, न घ्राणविज्ञानधातुं शून्यतया योजयति न शून्यतां घ्राणविज्ञानधातुना योजयति. न जिह्वाधातुं शून्यतया योजयति न शून्यतां जिह्वाधातुना योजयन्ति, न रसधातुं शून्यतया योजयति न शून्यतां रसधातुना योजयति, न जिह्वाविज्ञानधातुं शून्यतया योजयति न शून्यतां जिह्वाविज्ञानधातुना योजयति. न कायधातुं शून्यतया योजयति न शून्यतां कायधातुना योजयति, न स्प्रष्टव्यधातुं शून्यतया योजयति न शून्यतां स्प्रष्टव्यधातुना योजयति, न कायविज्ञानधातुं शून्यतया योजयति न शून्यतां कायविज्ञानधातुना योजयति. न मनोधातुं शून्यतया योजयति न शून्यतां मनोधातुना योजयन्ति, न धर्मधातुं शून्यतया योजयति न शून्यतां धर्मधातुना योजयति, न मनोविज्ञानधातुं शून्यतया योजयति न शून्यतां मनोविज्ञानधातुना योजयति. तत् कस्य हेतोः? एष हि शारिपुत्र परमो योगो बोधिसत्त्वस्य महासत्त्वस्य यद् उत शून्यतायोगः, शून्यतायां शारिपुत्र चरन् बोधिसत्त्वो महासत्त्वो न श्रावकप्रत्येकबुद्धभूमौ पतति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. ये केचिच् छारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य योगास् तेषां प्रज्ञापारमितायोगो (##) 'ग्र आख्यायते श्रेष्ठ आख्यायते ज्येष्ठ आख्यायते वरः प्रवर उत्तमो ऽनुत्तमो निरुत्तमो ऽसमो ऽसमसमः प्रणीत आख्यायते. तत् कस्य हेतोः? निरुत्तमो ह्य् एषः शारिपुत्र योगो यद् उत प्रज्ञापारमितायोगः शून्यतायोग आनिमित्तयोगो ऽप्रणिहितयोगः, एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो व्याकृत इति धारयितव्यः, आसन्नीभूतो व्याकरणस्य. एवं युज्यमानः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं करिष्यति, न चास्यैवं भविष्यति, मां बुद्धा भगवन्तो व्याकरिष्यन्तीति, अहम् आसन्नीभूतो व्याकरणस्येति, अहं बुद्धक्षेत्रं परिशोधयिष्यामीति, अहं सत्त्वान् परिपाचयिष्यामीति, अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यामीति. तत् कस्य हेतोः? तथा हि स धर्मधातुं न विविक्तीकरोति, न च धर्मधातोर् अन्यधर्मं समनुपश्यति, यः प्रज्ञापारमितायां चरेत्, यो वा बुद्धैर् भगवद्भिर् व्याक्रियेत अनुत्तरायां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न सत्त्वसंज्ञोत्पद्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सत्त्वो नोत्पद्यते न निरूध्यते, अनुत्पादानिरोधधर्मत्वात्, यस्य च नोत्पादो न निरोधः स कथं प्रज्ञापारमितायां चरिष्यति. एवं चरन् बोधिसत्त्वो महासत्त्वः सत्त्वानुत्पादतया प्रज्ञापारमितायां चरति, सत्त्वशून्यतया प्रज्ञापारमितायां चरति, सत्त्वानुपलब्ध्या प्रज्ञापारमितायां चरति, सत्त्वविविक्ततया प्रज्ञापारमितायां चरति. एवं हि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां परमो योगो यद् उत शून्यतायोगः सर्वान् अन्यान् योगान् अभिभूयावतिष्ठते, अत्र हि शारिपुत्र योगे चरन् बोधिसत्त्वो महासत्त्वो महाकरुणाम् अभिनिर्हरति, महामैत्रीम् अभिनिर्हरति, न च मात्सर्यचित्तम् उत्पादयति, न दौःशील्यचित्तम् उत्पादयति, न व्यापादचित्तम् उत्पादयति, न कुशीदचित्तम् उत्पादयति, न विक्षिप्तचित्तम् उत्पादयति, न दौष्प्रज्ञाचित्तम् उत्पादयति. इति धर्मरत्नाववादः (##) एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: यो भगवन् बोधिसत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स कुतश् च्युत इहोपपद्यते, इतो वा च्युतः कुत्रोपपत्स्यते? एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनेन प्रज्ञापारमिताविहारेण विहरति स इतश् च्युत इहैव बुद्धक्षेत्रे उपपद्यते, अन्येभ्यो वा बुद्धक्षेत्रेभ्यश् च्युतस् तुषितेभ्यो वा देवेभ्यश् च्युत इहोपपद्यते. इति बोधिसत्त्वो ऽष्टमकः तत्र शारिपुत्र यो ऽयं बोधिसत्त्वो महासत्त्वो मनुष्येभ्य एव च्युत्वा मनुष्याणाम् एव सभागतायाम् उपपद्यते, तस्य बोधिसत्त्वस्य महासत्त्वस्याविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा धन्वानीन्द्रियाणि भवन्ति, न च क्षिप्रं प्रज्ञापारमितायोगं समापद्यते, न चास्य धारणीमुखम् अभिमुखीभवति न च समाधिमुखम्, यत् पुनः शारिपुत्र एवं वदसि, यो भगवन् बोधिसत्त्वो महासत्त्वैमं प्रज्ञापारमितायोगं समापद्यते स इतश् च्युतः कुत्रोपपद्यत इति, यः शारिपुत्र बोधिसत्त्वो महासत्त्व इमं प्रज्ञापारमितायोगं समापद्यते, स इतो बुद्धक्षेत्राच् च्युतः बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तत्र बुद्धक्षेत्रे बुद्धान् भगवत आरागयिष्यति, न कदाचिद् बुद्धविरहितो भविष्यति. इति बोधिसत्त्वश्रद्धानुसारी यः पुनः शारिपुत्रायं बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो बुद्धक्षेत्रेभ्यश् च्युत इहोपपद्यते तस्य तीक्ष्णानीन्द्रियाणि भवन्ति, स क्षिप्रम् इमं योगम् आपद्यते, यद् उत प्रज्ञापारमितायोगम्, तस्य जातिव्यतिवृत्तस्याप्य् अमी गम्भीरगम्भीरा धर्मा अभिमुखीभवन्ति, स पश्चात् प्रज्ञापारमितायोगं समापद्यते, यत्र यत्र बुद्धक्षेत्रे उपपद्यते तत्र तत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यति. यः पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः तुषितेभ्यो देवेभ्यश् च्युत्वा इहोपपन्नो भवति तस्यापि पटुतराणीन्द्रियाणि भवन्ति, अविप्रमुषिताः ष पारमिताः सर्वधारणीसमाधिमुखानि चाभिमुखीभवन्ति. (##) इति बोधिसत्त्वधर्मानुसारी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो घटमाना व्यायच्छन्तः सत्त्वपरिपाकायोपायकौशल्यबलेन स्रोतआपत्तिफलं साक्षात्कुर्वन्ति, न च तेन मन्यन्ते. इति स्रोतआपन्नः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा अनुपायकुशला ये चत्वारि ध्यानानि निष्पादयन्ति पारमितासु च चरन्ति, तेन च ध्यानलाभेन दीर्घायुष्केषु देवेषूपपद्यन्ते, सचेत् ततश् च्युत्वा मनुष्येषु देवेषु चोपपद्यन्ते, बुद्धांश् च भगवत आरागयिष्यन्ति, तेषाम् अपि धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ध्यानानि च समापद्यन्ते प्रज्ञापारमितायां च चरन्ति, ते चानुपायकौशल्येन ध्यानान्य् उत्सृज्य कामधाताव् उपपद्यन्ते, तेषाम् अपि शारिपुत्र बोधिसत्त्वानां महासत्त्वानां धन्वानीन्द्रियाणि भवन्ति न तीक्ष्णानि. इति द्वितीयतृतीयफलप्रतिपन्नकः श्रद्धाधिमुक्तः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पाद्य चत्वार्य् अप्रमाणानि समापद्यन्ते, चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् समापद्यन्ते, महाकारुणिका उपायकौशल्येन चोपपद्यन्ते, न ध्यानवशेन नाप्रमाणवशेन नारूप्यसमापत्तिवशेन तत्र चोपपद्यन्ते यत्र तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति, ते पुनः प्रज्ञापारमिताविहारेणाविरहिता इहैव भद्रकल्पे अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. इति द्वितीयतृतीयफलप्रतिपन्नको दृष्टिप्राप्तः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा ये प्रज्ञापारमितायां चरन्त उपायकौशल्येन चत्वारि ध्यानानि समापद्यन्ते, चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति, शून्यतासमाधिं समापद्यन्ते, आनिमित्तसमाधिं समापद्यन्ते, अप्रणिहितसमाधिं समापद्यन्ते, न च तेषां वशेन गच्छन्ति संमुखीभूतांश् (##) च बुद्धान् भगवत आरागयित्वा तत्र ब्रह्मचर्यं चरित्वा पुनर् एव तुषितानां सभागतायै उपपद्यन्ते, ते तत्र यावद् आयुस् तिष्ठन्ति, ते तत्र यावद् आयुः स्थित्वा अहीनेन्द्रियाः स्मृतिमन्तः संप्रजानाना अनेकैर् देवकोटीनियुतशतसहस्रैः परिवृताः पुरस्कृता इहोपपत्तिं दर्शयित्वा नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति सकृदागामी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनो ये न कामधातौ न रूपधातौ नारूप्यधाताव् उपपद्यन्ते, अपि तु बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् vikrŬanto बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेषु न श्रावकप्रत्येकबुद्धयानस्य प्रज्ञप्तिर् अप्य् अस्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनस् ते ताभिर् अभिज्ञाभिर् vikrŬanto बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति येषु बुद्धक्षेत्रेष्व् अमितम् आयुः. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः षण्णाम् अभिज्ञानां लाभिनः ये लोकधातोर् लोकधातुं संक्रामन्ति, ते तत्रोपसंक्रम्य यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् तत्रावस्थिताः बुद्धशब्दं च धर्मशब्दं संघशब्दं च सत्त्वानां संश्रावयन्ति, त्रयाणां च रत्नानां वर्णं bhëante, ते तेन बुद्धशब्देन धर्मशब्देन संघशब्देन ततश् च्युता यत्र यत्र बुद्धा भगवन्तो भवन्ति ते तत्र तत्रोपपद्यन्ते. इत्य् अनागामी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानान्य् उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते चोपायकौशल्येन समन्वागताः समाधिसमापत्तिभ्यो निवृत्य कामधाताव् उपपद्यन्ते, क्षत्रियमहाशालकुलेषु वा ब्राह्मणमहाशालकुलेषु वा गृहपतिमहाशालकुलेषु (##) वोपपद्यन्ते सत्त्वपरिपाकाय. इत्य् अयं मनुष्यकुलंकुलः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि समापद्यन्ते चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः समापद्यन्ते, ते ऽप्य् उपायकौशल्यबलेन ध्यानसमाधिसमापत्तिवशेन वा चातुर्महाराजकायिकानाम् अपि देवानां सभागतायै उपपद्यन्ते, त्रयस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां सभागतायै उपपद्यन्ते, ते तत्र स्थित्वा सत्त्वान् परिपाचयन्ति, बुद्धक्षेत्रं च परिशोधयन्ति, बुद्धांश् च भगवत आरागयन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाश् चत्वारि ध्यानानि उत्पद्य चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीः, ते ततश् च्युताः सन्त उपायकौशल्येन ब्रह्मलोके यावद् अकनिष्ठे उपपद्यन्ते, ते तत्र भवन्ति ब्रह्माणो महाब्रह्माणस् तेषु ब्रह्मभवनेषु तिष्ठन्ति, ते तत्र स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ये च तेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तांस् तथागतान् धर्मचक्रप्रवर्तनायाध्येषयन्ति. इति देवकुलंकुलः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चतुर्णां ध्यानानां लाभिनो यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लाभिनस् तेषां चानुबोधाय चरन्ति, चतुर्णाम् आर्यसत्यानां लाभिनो न च तानि प्रतिविध्यन्ति, ते पुनर् बोधिसत्त्वा महासत्त्वा एकजातिप्रतिबद्धा वेदितव्याः. इत्य् एकवीचिकः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादाय चतुर्णां ध्यानानां लाभिनो भवन्ति, चतुर्णाम् अप्रमाणानां लाभिनो भवन्ति, चतसृणाम् आरूप्यसमापत्तीनां लाभिनो भवन्ति, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयन्ति, बलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मान् प्रतिलभन्ते, उपायकौशल्येन ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्यन्ते, तत्र चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अर्थं कुर्वन्ति. इत्य् अन्तरा परिनिर्वायी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैवानुत्तरां (##) सम्यक्संबोधिम् अभिसंबुध्यन्ते, धर्मचक्रं प्रवर्तयन्त्य् अप्रमेयाणाम् असंख्येयानां सत्त्वानां चार्थं कृत्वा निरूपधिशेषे निर्वाणधातौ परिनिर्वान्ति, तेषां परिनिर्वृतानां कल्पं वा कल्पावशेषं वा सद्धर्मस् तिष्ठति. इत्य् उपपद्यपरिनिर्वायी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमितासु चरन्तो लोकधातोर् लोकधातुं संक्रामन्ति, तत्र च सत्त्वान् बोधये प्रतिष्ठापयिष्यन्ति, ते नित्यम् उद्युक्ताः सत्त्वानां कृतशो न कदाचिद् अनर्थसंहितां वाचं bhëante, सत्त्वानां कृतशो नित्यम् उद्युक्ता बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामन्ति, ते ऽपि बोधिसत्त्वा महासत्त्वाः सत्त्वानां कृतशो ऽसंख्येयैर् अप्रमेयैः कल्पैर् नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अभिसंस्कारपरिनिर्वायी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैव बोधिसत्त्वन्यामम् अवक्रामन्ति, अविनिवर्तनीयभूमौ वावतिष्ठन्ते, सर्वबुद्धधर्मान् वा समुदानयन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादेनैव प्रज्ञापारमितायां योगम् आपद्यन्ते, ते ऽनेकैर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सार्धं बुद्धक्षेत्रेण बुद्धक्षेत्रं स्वबुद्धक्षेत्रपरिशोधनाय संक्रामन्ति, नानाबुद्धक्षेत्रेषु चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अनभिसंस्कारपरिनिर्वायी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु चरन्तश् चक्रवर्तिनो भूत्वा दानपारमितां पुरस्कृत्य सर्वसत्त्वानां सर्वसुखोपधानान्य् उपसंहरिष्यन्ति, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यः, एवं gandhamÃlyavilepanacÆrïadhÆpaÓayanÃsanopÃÓrayag­hadhanadhÃnyamaïimuktÃsuvarïarÆpyapravìÃbharaïÃni जीवितोपकरणानि उपसंहरिष्यन्ति, यावद् दशकुशलकर्मपथेषु सत्त्वान् प्रतिष्ठाप्य ब्रह्मकायिकेषु यावद् अकनिष्ठेषु देवेषूपपद्यमाना नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. (##) इत्य् अकनिष्ठपरमः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये चत्वारि ध्यानानि निष्पाद्य ध्यानेभ्यः परिहीणाः प्रथमं ध्यानम् आसाद्य ब्रह्मकायिकेषु देवेषूपपद्यन्ते, ते पुनर् ध्यानानि निष्पाद्याकनिष्ठेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति प्लुतः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ब्रह्मलोकाच् च्युत्वा शुद्धावासेषूपपद्यन्ते, ते शुद्धावासानाम् एकं वा द्वे वा स्थाने विलङ्घ्याकनिष्ठेषु देवेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अर्धप्लुतः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये तथागतसदृशम् आत्मभावम् अभिनिर्माय तुषितभवनं परिशोध्य ब्रह्मकायिकेषु देवेषु यावद् अकनिष्ठेषु देवेषूपपद्योपायकौशल्येन नैरयिकाणां सत्त्वानां धर्मं देशयन्ति, तिर्यग्योनिगतानां सत्त्वानां धर्मं देशयन्ति, यामलौकिकानां सत्त्वानां धर्मं देशयन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा यादृशस् तथागतकायस् तादृशम् आत्मभावम् अभिनिर्माय गङ्गानदीवालुकोपमानि बुद्धक्षेत्राण्य् उपसंक्रम्य सत्त्वानां धर्मं देशयन्ति, तथागतांश् च पर्युपासते, बुद्धक्षेत्रं च निष्पादयन्ति, धर्मं च शृण्वन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् ऊर्ध्वम् अधः सर्वासु दशसु दिक्ष्व् एकैकस्यां अदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु गत्वा सत्त्वानां धर्मं देशयन्ति, बुद्धक्षेत्राणि च निष्पादयन्ति, बुद्धांश् च पर्युपासते, धर्मं च शृण्वन्ति, ते तेभ्यो बुद्धक्षेत्रेभ्यो निर्मितानि निर्माय श्रेष्ठानि विशिष्टान्य् अनुत्तराणि बुद्धक्षेत्राणि निष्पादयन्ति, एकजातिप्रतिबद्धाश् च बोधिसत्त्वा महासत्त्वास् तत्र तत्र बुद्धक्षेत्रेषूपपद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति सर्वस्थानच्युतः (##) सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ध्यानारूप्यसमापत्तीर् आसादयन्तो ब्रह्मकायिकेषु यावच् छुभकृत्स्नेषु देवेषूपपद्यन्ते, तत्र आकाशानन्त्यायतने यावद् भवाग्रे उपपद्यन्ते, ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते. इति भवाग्रपरमः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ध्यानारूप्यसमापत्तीनां लाभिनस् त आकाशानन्त्यायतने यावद् भवाग्रे उपपद्यन्ते, ततो नानाबुद्धक्षेत्रेषूपपद्यन्ते. इति रूपवीतरागः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्पारमितासु चरन्तो द्वात्रिंशन् महापुरुषलक्षणालंकृतमूर्तयो निरुत्तरैः परिशुद्धैर् इन्द्रियैः समन्वागता भवन्ति, ते तैः परिशुद्धैर् इन्द्रियैः समन्वागता बहुजनस्य प्रियाश् च भवन्ति, मनआपाश् च ये पुनः सत्त्वास् तान् बोधिसत्त्वान् महासत्त्वान् पश्यन्ति, ते तेनैव चित्तप्रसादेनानुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कायपरिशुद्धये शिक्षितव्यं वाक्परिशुद्धये शिक्षितव्यं मनःपरिशुद्धये शिक्षितव्यम्. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु चरन्त उत्तप्तानीन्द्रियाणि प्रतिलभन्ते, ते तैर् उत्तप्तैर् इन्द्रियैर् नात्मानम् उत्कर्षयन्ति न परान् पंसयन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय दानपारमितायां शीलपारमितायां स्थित्वा नैवं कदाचिद् अपायदुर्गतिविनिपातेषूपपद्यन्ते यावद् अविनिवर्तनीयभूमिम् अनुप्राप्नुवन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रथमचित्तोत्पादम् उपादाय न जातु दशकुशलान् कर्मपथान् उत्सृजन्ति, यावद् अविनिवर्तनीयां भूमिम् अनुप्राप्नुवन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा राजानश् चक्रवर्तिनो भूत्वा दानं सत्त्वेभ्यो दत्त्वा तान् एव दशकुशलकर्मपथेषु प्रतिष्ठापयन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये दानपारमितायां शीलपारमितायां स्थित्वा अनेकानि चक्रवर्तिराज्यशतानि परिगृह्णन्ति, (##) अनेकानि चक्रवर्तिराज्यशतसहस्राणि परिगृह्णन्ति, तत्र स्थित्वा अनेकानि च बुद्धकोटीनियुतशतसहस्राणि आरागयन्ति, तांश् च बुद्धान् भगवतः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति, ततो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति दृष्टधर्मपरिनिर्वायी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तश् चतुर्णां ध्यानानां लाभिनश् चतसृणाम् आरूप्यसमापत्तीनां लाभिनस् ते ताभिर् vikrŬanta÷ प्रथमं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय द्वितीयं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय तृतीयं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय चतुर्थं ध्यानं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय आकाशानन्त्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय विज्ञानानन्त्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय आकिञ्चन्यायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते, ततो व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यन्ते, ततो व्युत्थाय निरोधसमापत्तिं समापद्यन्ते. एवं हि शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपायकौशल्येनावस्कन्दकेन समाधिं समापद्य नानाबुद्धक्षेत्रेष्व् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति कायसाक्षी सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा सत्त्वानां बुद्धधर्मावभासं कुर्वन्ति, आत्मनापि बुद्धधर्मावभासेनाविरहिता भवन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इत्य् अर्हत्त्वप्रतिपन्नकः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये ऽबुद्धकेषु लोकधातुषु अपगतश्रावकेषु प्रत्येकां बोधिम् अभिसंबुध्यन्ते, त उपायकौशल्येन (##) बहूनि प्राणिकोटीनियुतशतसहस्राणि त्रिषु यानेषु परिपाच्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति प्रत्येकबुद्धः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाणां लाभिनो दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्माणां लाभिनः, न च स्रोतआपत्तिफलं प्राप्नुवन्ति, न सकृदागामिफलं नानागामिफलं नार्हत्त्वं प्राप्नुवन्ति, न प्रत्येकबुद्धत्वं प्राप्नुवन्ति, ते प्रज्ञापारमितायां चरन्त उपायकौशल्येन सर्वसत्त्वान् मार्गे ऽवतार्य विशोध्य स्रोतआपत्तिफलं प्रापयन्ति, सकृदागामिफलं प्रापयन्ति, अनागामिफलं प्रापयन्ति, अर्हत्त्वं प्रापयन्ति, प्रत्येकां बोधिं प्रापयन्ति, स्वयम् असाक्षात्कुर्वन्तः परांस् तत्र प्रतिष्ठापयन्ति. इति श्रावकप्रत्येकबुद्धमार्गलभ्यानि फलानि यच् छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां ज्ञानं च प्रहाणं च सानुत्पत्तिकधर्मक्षान्तिप्रतिलब्धस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. इति स्वयम् अप्राप्ते धर्मे परप्रतिष्ठापनम् अमी शारिपुत्र बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया वेदितव्याः, ये ऽनया प्रज्ञापारमितया विहरन्ति. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये षट्सु पारमितासु स्थित्वा तुषितभवनं विशोधयन्ति, ते खलु पुनर् बोधिसत्त्वा महासत्त्वा भद्रकल्पिका वेदितव्याः, अमी शारिपुत्रावैवर्तिका बोधिसत्त्वा महासत्त्वा येषाम् अयम् उदयो बुद्धधर्मेषु तस्मात् तर्हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सावद्यस्य कायवाङ्मनस्कर्मणो ऽवकाशो न दातव्यः कायवाङ्मनस्कर्मपरिशुद्धये च शिक्षितव्यम्. इतीदम् अवैवर्तिकबोधिसत्त्वसंघपरिदीपनम् इति संघरत्नाववादः एवम् उक्ते आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: कतमद् भगवन् सावद्यं कायकर्म सावद्यं वाक्कर्म सावद्यं मनस्कर्म? (##) एवम् उक्ते भगवान् आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: इह शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, कतमः स कायः, येन कायेन कायकर्म समारभेय, कतमा सा वाग्, यया वाक्कर्म समारभेय, कतमत् तन् मनः, येन मनस्कर्म समारभेय? एवम् उपपरीक्षमाणः कायम् उपलभते, वाचम् उपलभते, मन उपलभते, अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनस्कर्मसमारम्भः सावद्यः. न खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, येन कायेन वाचा मनसा मात्सर्यदौःशील्यव्यापादकौसीद्यविक्षेपदौष्प्रज्ञचित्तम् उत्पादयेत्. अस्थानम् एतच् छारिपुत्रानवकाशो यद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायवाङ्मनोदौष्ठुल्यम् उत्पादयेत्, नैतत् स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् कायदौष्ठुल्यं शोधयति, वाग्दौष्ठुल्यं शोधयति, मनोदौष्ठुल्यं शोधयति. शारिपुत्र आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति? भगवान् आह: यतः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः कायवाङ्मनोदौष्ठुल्यं शोधयति, सचेत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दश कुशलाः कर्मपथा अनुवर्तन्ते, न च श्रावकचित्तं प्रत्येकबुद्धचित्तं चोत्पादयति, सततसमितं चास्य सर्वसत्त्वेषु महाकारुणाचित्तं प्रत्युपस्थितं भवति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य कायवाङ्मनोदौष्ठुल्यं शुद्धम् इति वदामि. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां चरन्तो बोधिमार्गं परिशोधयन्तो दानपारमितायां चरन्ति, शीलपारमितायां चरन्ति, क्षान्तिपारमितायां चरन्ति, वीर्यपारमितायां चरन्ति, ध्यानपारमितायां चरन्ति, प्रज्ञापारमितायां चरन्ति. शारिपुत्र आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां (##) बोधिमार्गः? भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कायम् उपलभते, न वाचम् उपलभते, न मन उपलभते, न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते, न श्रावकम् उपलभते, न प्रत्येकबुद्धम् उपलभते, न बोधिसत्त्वम् उपलभते, न बुद्धम् उपलभते. अयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गो यद् उत सर्वधर्मानुपलम्भो ऽनेन मार्गेण गच्छन् बोधिसत्त्वो महसत्त्वः षट्सु पारमितासु चरन् न शक्यो ऽवमर्दितुम्. इत्य् अशक्त्यववादः पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् न रूपं मन्यते, न वेदनां मन्यते, न संज्ञां मन्यते, न संस्कारान् मन्यते, न विज्ञनं मन्यते, न पृथिवीधातुं मन्यते, नाब्धातुं मन्यते, न तेजोधतुं मन्यते, न वायुधातुं मन्यते, नाकाशधातुं मन्यते, न विज्ञानधतुं मन्यते, न चक्षुर्धातुं मन्यते, न रूपधातुं मन्यते, न चक्षुर्विज्ञानधातुं मन्यते, न श्रोत्रधातुं मन्यते, न शब्दधातुं मन्यते, न श्रोत्रविज्ञानधातुं मन्यते, न घ्राणधातुं मन्यते, न गन्धधातुं मन्यते, न घ्राणविज्ञानधातुं मन्यते, न जिह्वाधातुं मन्यते, न रसधातुं मन्यते, न जिह्वाविज्ञानधातुं मन्यते, न कायधातुं मन्यते, न स्प्रष्टव्यधातुं मन्यते, न कायविज्ञानधातुं मन्यते, न मनोधातुं मन्यते, न धर्मधातुं मन्यते, न मनोविज्ञानधातुं मन्यते, न स्मृत्युपस्थानानि मन्यते, न सम्यक्प्रहाणानि मन्यते, नर्द्धिपादान् मन्यते, नेन्द्रियाणि मन्यते, न बलानि मन्यते, न बोध्यङ्गानि मन्यते, न मार्गं मन्यते, न दानपारमितां मन्यते, न शीलपारमितां मन्यते, न क्षान्तिपारमितां मन्यते, न वीर्यपारमितां मन्यते, न ध्यानपारमितां मन्यते, न प्रज्ञापारमितां मन्यते, न वैशारद्यानि मन्यते, न प्रतिसंविदो मन्यते, न दशतथागतबलानि मन्यते, nëÂÃdaÓÃveïikÃn बुद्धधर्मान् मन्यते, न स्रोतआपत्तिफलं मन्यते, न सकृदागमिफलं मन्यते, नानागामिफलं मन्यते, नार्हत्त्वं मन्यते, न प्रत्येकबोधिं मन्यते, न (##) बोधिसत्त्वं महासत्त्वं मन्यते, नानुत्तरां सम्यक्संबोधिं मन्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् वर्धते, न च केनचिद् अवमृद्यते. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये प्रज्ञापारमितायां स्थित्वा सर्वज्ञज्ञानं परिपूरयन्ति, येन ज्ञानेन समन्वागतानां सर्वाण्य् अपायद्वाराणि पिथितानि भवन्ति, नापि मनुष्यदारिद्र्यविपत्तिम् अनुभवन्ति, नापि तादृशम् आत्मभावं परिगृह्णन्ति, येन निन्द्या भवन्ति सदेवकस्य लोकस्य. इत्य् अपरिश्रान्त्यववादः शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य सर्वज्ञज्ञानम्? भगवान् आह: येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः पूर्वस्यां दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध ऊर्ध्वं दिशि गङ्गानदीवालुकोपमांस् तथागतान् अर्हतः सम्यक्संबुद्धान् पश्यति, तेषां च धर्मदेशनां शृणोति, संघं च पर्युपास्ते, बुद्धक्षेत्रविशुद्धिं च पश्यति, येन ज्ञानेन समन्वागतानां बोधिसत्त्वानां महासत्त्वानां न बुद्धसंज्ञा भवति, न बोधिसंज्ञा भवति, न श्रावकसंज्ञा भवति, न प्रत्येकबुद्धसंज्ञा भवति, नात्मसंज्ञा भवति, न परसंज्ञा भवति, न बुद्धक्षेत्रसंज्ञा भवति, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महसत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति, न च पारमितामुपलभते, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः स्मृत्युपस्थानानि भावयति, न च स्मृत्युपस्थानान्य् उपलभते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् भावयति, न च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् उपलभते, बलवैशारद्यावेणिकान् (##) बुद्धधर्मान् समुदानयति, न च बलवैशारद्यावेणिकान् बुद्धधर्मान् उपलभते. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य ज्ञानं, येन ज्ञानेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मांश् च परिपूरयति, न च सर्वबुद्धधर्मांश् च मन्यते. इति प्रतिपत्संपरिग्रहाववादः सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वा ये पञ्चचक्षूंषि प्रतिलभन्ते परिशोधयन्ति, कतमानि पञ्च यद् उत मांसचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः. शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं मांसचक्षुः? भगवान् आह: अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुः, यद् योजनशतं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यद् योजनशतद्वयं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यज् जंबुद्वीपं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यच् चातुर्द्वीपकं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत् साहस्रं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यद् द्विसाहस्रं लोकधातुं पश्यति, अस्ति शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य मांसचक्षुर् यत् त्रिसाहस्रं महासाहस्रं लोकधातुं पश्यति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं मांसचक्षुः. शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं दिव्यचक्षुः? भगवान् आह: यच् छारिपुत्र चातुर्महाराजकायिकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् त्रयस्त्रिंशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् यामानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् तुषितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यन् निर्माणरतीनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् परनिर्मितवशवर्तिनां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् ब्रह्मपार्षद्यानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् ब्रह्मपुरोहितानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यन् महाब्रह्मणां देवानां (##) दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् परीत्ताभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अप्रमाणाभानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् आभास्वराणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यच् छुभकृत्स्नानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अनब्रकानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् पुण्यप्रसवानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् बृहत्फलानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् असंज्ञिसत्त्वानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यच् छुद्धाभासानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अस्पृहाणां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अतपानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् सुदृशानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यत् सुदर्शानानां देवानां दिव्यं चक्षुस् तद् बोधिसत्त्वः प्रजानीते, यद् अकनिष्ठानां देवानां दिव्यं चक्षुस् तद्बोधिसत्त्वः प्रजानीते. यत् पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तच् चातुर्महाराजकायिका देवा न प्रजानन्ति, न त्रयस्त्रिंशा देवाः प्रजानन्ति, न यामा देवाः प्रजानन्ति, न तुषिता देवाः प्रजानन्ति, न निर्माणरतयो देवाः प्रजानन्ति, न परनिर्मितवशवर्तिनो देवाः प्रजानन्ति, न ब्रह्मपार्षद्या देवाः प्रजानन्ति, न ब्रह्मपुरोहिता देवाः प्रजानन्ति, न महाब्रह्मणो देवाः प्रजानन्ति, न परीत्तभा देवाः प्रजानन्ति, नाप्रमाणाभा देवाः प्रजानन्ति, नाभास्वरा देवाः प्रजानन्ति, न परीत्तशुभा देवाः प्रजानन्ति, नाप्रमाणशुभा देवाः प्रजानन्ति, न शुभकृत्स्ना देवाः प्रजानन्ति, नानभ्रका देवाः प्रजानन्ति, न पुण्यप्रसवा देवाः प्रजानन्ति, न बृहत्फला देवाः प्रजानन्ति, नासंज्ञिसत्त्वा देवाः प्रजानन्ति, न शुद्धावासा देवाः प्रजानन्ति, नास्पृहादेवाः प्रजानन्ति, नातपा देवाः प्रजानन्ति, न सुदृशा देवाः प्रजानन्ति, न सुदर्शना देवाः प्रजानन्ति, यद् बोधिसत्त्वस्य महासत्त्वस्य दिव्यं चक्षुस् तद् अकनिष्ठा देवा न प्रजानन्ति. तेनैव परिशुद्धेन दिव्येन चक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु (##) लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, तेनैव परिशुद्धेन दिव्येन चक्षुषा उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, अधो दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सर्वसत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं दिव्यं चक्षुः. शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः? भगवान् आह: येन शारिपुत्र प्रज्ञाचक्षुषा समन्वागतो बोधिसत्त्वो महासत्त्वो न कञ्चिद् धर्मं प्रजानाति, संस्कृतं वा असंस्कृतं वा कुशलं वा अकुशलं वा सावद्यं वा अनवद्यं वा सास्रवं वा अनास्रवं वा संक्लेशं वा निष्क्लेशं वा लौकिकं वा लोकोत्तरं वा संक्लिष्टं वा व्यवदानं वा, येन प्रज्ञाचक्षुषा बोधिसत्त्वेन महासत्त्वेन कश्चिद् धर्मो न दृष्टो न श्रुतो न मतो न विज्ञातः. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं प्रज्ञाचक्षुः, शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः? भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वो धर्मचक्षुषैवं जानाति, अयं पुद्गलः श्रद्धानुसारी, अयं पुद्गलो धर्मानुसारी, (##) अयं पुद्गलः शून्यताविहारी, अयं पुद्गलो ऽनिमित्तविहारी, अयं पुद्गलो ऽप्रणिहितविहारी. अयं पुद्गलः शून्यताविहारी, अस्य पुद्गलस्य शून्यताविमोक्षमुखेण पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति, आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्. अयं पुद्गलो ऽनिमित्तविहारी, अस्य पुद्गलस्यानिमित्तविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वाद् अयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्. अयं पुद्गलो ऽप्रणिहितविहारी, अस्य पुद्गलस्याप्रणिहितविमोक्षमुखेन पञ्चेन्द्रियाण्य् उत्पत्स्यन्ते, पञ्चभिर् इन्द्रियैर् आनन्तर्यसमाधिं प्रक्ष्यति, आनन्तर्येण समाधिना विमुक्तिज्ञानदर्शनम् उत्पादयिष्यति, विमुक्तिज्ञानदर्शनेन त्रीणि संयोजनानि प्रहास्यति, सत्कायदृष्टिं शीलव्रतपरामर्शविचिकित्सां चेति, अयम् उच्यते पुद्गलः स्रोतआपन्नः, स भावनामार्गं प्रतिलभ्य कामरागव्यापादतनुत्वादयम् उच्यते पुद्गलः सकृदागामी, स तेनैव भावनामार्गेणाधिमात्रभावितेन कामरागव्यापादप्रहाणाद् अयम् उच्यते पुद्गलो ऽनागामी, स (##) तेनैव भावनामार्गेणाधिमात्रभावितेन रूपरागम् आरूप्यरागम् अविद्यां मानम् औद्धत्यं च प्रहायायम् उच्यते पुद्गलो ऽर्हन्. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, यत् किञ्चित् समुदयधर्मी सर्वं तन् निरोधधर्मीति प्रजानाति, प्रज्ञापारमितायां चरन् पञ्चेन्द्रियाणि प्राप्नोति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, अयं बोधिसत्त्वः प्रथमचित्तोत्पादिको यो दानपारमितायां वा चरति, शीलपारमितायां वा चरति, स ततः शुद्धेन्द्रियं प्रतिलभते, वीर्येन्द्रियं च, स उपायकौशल्येन समन्वागतः संचिन्त्यात्मभावं परिगृह्णाति, कुशलमूलोपलम्भश् च भवति, अयं बोधिसत्त्वो ब्राह्मणमहाशालकुलेषूपपत्स्यते, अयं क्षत्रियमहाशालकुलेषूपपत्स्यते, अयं गृहपतिमहाशालकुलेषूपपत्स्यते, अयं चातुर्महाराजकायिकेषु देवेषूपपत्स्यते, अयं त्रयस्त्रिंशेषु देवेषूपपत्स्यते, अयं यामेषु देवेषूपपत्स्यते, अयन् तुषितेषु देवेषूपपत्स्यते, अयं निर्माणरतिषु देवेषूपपत्स्यते, अयं परनिर्मितवशवर्तिषु देवेषूपपत्स्यते, अयं यावद् अकनिष्ठेषु देवेषूपपत्स्यते, स तत्र स्थित्वा सत्त्वान् परिपाचयिष्यति, सर्वसुखोपधानेन च सत्त्वान् प्रत्युपस्थास्यति, बुद्धक्षेत्रं च परिशोधयिश्यति, तथागतांश् चार्हतः सम्यक्संबुद्धान् आरागयिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतिष्यति, अयं बोधिसत्त्वो महासत्त्वो न निवर्तते यावन् नानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध इति. इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं जानाति, अमी बोधिसत्त्वा महासत्त्वा व्याकृता अनुत्तरायां सम्यक्संबोधौ, अमी बोधिसत्त्वा न व्याकृता, अमी बोधिसत्त्वा अविनिवर्तनीयाः, अमी बोधिसत्त्वा नाविनिवर्तनीयाः, एषां बोधिसत्त्वानाम् अभिज्ञाः परिपूर्णाः, एषां बोधिसत्त्वानां न परिपूर्णाः, अयं बोधिसत्त्वो ऽभिज्ञापरिपूर्णः पूर्वस्यां दिशि यावद् उपरिष्टाद् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गत्वा तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करोति गुरुकरोति मानयति (##) पूजयति, अयं बोधिसत्त्वो नाभिज्ञापरिपूर्णो यावन् न पूजयति, अयं बोधिसत्त्वो ऽभिज्ञानां लाभी भविष्यति, अयं बोधिसत्त्वो नाभिज्ञानां लाभी भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धक्षेत्रं भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्यापरिशुद्धं बुद्धक्षेत्रं भविष्यति, अनेन बोधिसत्त्वेन सत्त्वाः परिशोधिताः, अनेन बोधिसत्त्वेन सत्त्वा न परिशोधिताः, अस्य बोधिसत्त्वस्य महासत्त्वस्य बुद्धा भगवन्तो वर्णं bhëante, अस्य बोधिसत्त्वस्य महासत्त्वस्य न bhëante, अमी बोधिसत्त्वा बुद्धानां भगवताम् आसन्नस्थायिनो भविष्यन्ति, अमी बोधिसत्त्वा महासत्त्वा नासन्नस्थायिनो भविष्यन्ति, अस्य बोधिसत्त्वस्य परिमितम् आयुर् भविष्यति, अस्य बोधिसत्त्वस्यापरिमितम् आयुर् भविष्यति, अस्य बोधिसत्त्वस्य परिमितः संघो भविष्यति, अस्य बोधिसत्त्वस्यापरिमितः संघो भविष्यति, अस्य बोधिसत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य बोधिसत्त्वसंघो भविष्यति, अस्य बोधिसत्त्वस्य महासत्त्वस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न बोधिसत्त्वसंघो भविष्यति, अयं बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरिष्यति, अयं बोधिसत्त्वो महासत्त्वो न दुष्करचर्यां चरिष्यति, अयं बोधिसत्त्वश् चरमभविकः, अयं बोधिसत्त्वो न चरमभविकः, अयं बोधिसत्त्वो बोधिमण्डे निषत्स्यते, अयं बोधिसत्त्वो बोधिमण्डे न निषत्स्यते, अस्य बोधिसत्त्वस्य मारो भविष्यति, अस्य बोधिसत्त्वस्य न मारो भविष्यति. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं धर्मचक्षुः. शारिपुत्र आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः? भगवान् आह: यच् छारिपुत्र बोधिसत्त्वो महासत्त्वो बोधिचित्तानन्तरं वज्रोपमं समाधिं समापद्य एकचित्तक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति, दशभिस् तथागतबलैः समन्वागतः, चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च समन्वागतः, येन च चक्षुषा बोधिसत्त्वेन महासत्त्वेन नास्ति किञ्चिद् अदृष्टं वाश्रुतं (##) वामतं वाविज्ञातं वा सर्वैर् आकारैः. एवं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य परिशुद्धं बुद्धचक्षुः. एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन पञ्चचक्षूंषि शोधयितुकामेन षट्सु पारमितासु योगः करणीयः. तत् कस्य हेतोः? तथा हि शारिपुत्र षट्सु पारमितासु सर्वे कुशला धर्मा अन्तर्गताः सर्वश्रावकधर्माश् च सर्वप्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च, यत् खलु शारिपुत्र सम्यग् वदन्तो वदेयुः सर्वकुशलधर्मसंग्रह इति प्रज्ञापारमितां खलु सम्यग् वदन्तोवदेयुः. तत् कस्य हेतोः? तथा हि शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वासां पारमितानाम्, एषां च पञ्चानां बोधिसत्त्वचक्षुषाम्, एषु च शारिपुत्र पञ्चसु बोधिसत्त्वचक्षुःषु शिक्षित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. इति पञ्चचक्षुर् अववादः अत्र शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञापारमितां भावयति, सो ऽनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, पृथिवीम् अपि कम्पयति, एको ऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वा एको भवति, आविर्भावं तिरोभावम् अपि प्रत्यनुभवति, तिरःकुड्यं तिरःप्राकारं तिरःपर्वतम् अप्य् असक्तो गच्छति तद्यथापि नामाकाशे ऽपि क्रामति तद्यथापि नाम पक्षी शकुनिः, पृथिव्याम् अप्य् उन्मज्जनिमज्जं करोति तद्यथापि नामोदके, उदके ऽभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम्, धूमायत्य् अपि प्रज्जलत्य् अपि तद्यथापि नाम महान् अग्निस्कन्धः, उदकम् अपि कायात् प्रमुञ्चति तद्यथापि नाम महामेघः, इमाव् अपि सूर्याचन्द्रमसाव् एवं महर्द्धिकौ महानुभावौ पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकाद् अपि कायं वशेन वर्तयति, तया च ऋद्ध्या न मन्यते, तथा हि सताम् ऋद्धिं नोपलभते यया मन्यते तद् अपि न मन्यते येनापि मन्यते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, स न ऋद्धिचेतनाम् अप्य् उत्पादयति न ऋद्ध्यभिनिर्हारचेतनां वा अन्यत्र सर्वज्ञता मनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ऋद्धिविध्यभिज्ञासाक्षात्क्रियाज्ञानम् (##) अभिनिर्हरति. स दिव्येन श्रोत्रधातुना विशुद्धेनातिक्रान्तमानुष्यकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश् च, न च तेन दिव्येन श्रोत्रेण मन्यते, अहं शब्दान् शृणोमि, तथा हि स तर्न् अपि शब्दं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, स न दिव्यश्रोत्रचेतनाम् अप्य् उत्पादयति, न दिव्यश्रोत्राभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनस्कारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यश्रोत्राभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति. स परसत्त्वानां परपुद्गलानां चेतसैव यथाभूतं प्रजानाति, सरागचित्तं सरागचित्तम् इति यथाभूतं प्रजानाति, विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति, सदोषं चित्तं सदोषं चित्तम् इति यथाभूतं प्रजानाति, वीतदोषं चित्तं वीतदोषं चित्तम् इति यथाभूतं प्रजानाति, समोहं चित्तं समोहं चित्तम् इति यथाभूतं प्रजानाति, वीतमोहं चित्तं वीतमोहं चित्तम् इति यथाभूतं प्रजानाति, सतृष्णं चित्तं सतृष्णं चित्तम् इति यथाभूतं प्रजानाति, वीअततृष्णं चित्तं वीततृष्णं चित्तम् इति यथाभूतं प्रजानाति, सोपादानं चित्तं सोपादानं चित्तम् इति यथाभूतं प्रजानाति, निरूपादानं चित्तं निरूपादानं चित्तम् इति यथाभूतं प्रजानाति, संक्षिप्तं चित्तं संक्षिप्तं चित्तम् इति यथाभूतं प्रजानाति, विक्षिप्तं चित्तं विक्षिप्तं चित्तम् इति यथाभूतं प्रजानाति, परीत्तं चित्तं परीत्तं चित्तम् इति यथाभूतं प्रजानाति, विपुलं चित्तं विपुलं चित्तम् इति यथाभूतं प्रजानाति, महद्गतं चित्तं महद्गतं चित्तम् इति यथाभूतं प्रजानाति, समाहितं चित्तं समाहितं चित्तम् इति यथाभूतं प्रजानाति, असमाहितं चित्तम् असमाहितं चित्तम् इति यथाभूतं प्रजानाति, विविक्तं चित्तं विविक्तं चित्तम् इति यथाभूतं प्रजानाति, अविविक्तं चित्तम् अविविक्तं चित्तम् इति यथाभूतं प्रजानाति, सास्रवं चित्तं सास्रवं चित्तम् इति यथाभूतं प्रजानाति, अनास्रवं चित्तम् अनास्रवं चित्तम् इति यथाभूतं प्रजानाति, साङ्गणं चित्तं साङ्गणं चित्तम् इति यथाभूतं प्रजानाति, अनङ्गणं चित्तम् अनङ्गणं चित्तम् इति यथाभूतं प्रजानाति, सोत्तरं (##) चित्तं सोत्तरं चित्तम् इति यथाभूतं प्रजानाति, अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति, तेन च न मन्यते, तथा हि तच् चित्तम् अचित्तम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव चित्तं नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स परचित्तचेतनाम् अप्य् उत्पादयति, न परचित्ताभिनिर्हारचेतनां वान्यत्रसर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वचित्तचरिताभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति. पूर्वनिवासानुस्मृतिज्ञानेन स एकाम् अपि जातिम् अनुस्मरति, द्वे तिस्रो यावज् जातिशतसहस्राण्य् अप्य् अनुस्मरति, स एकम् अपि चित्तम् अनुस्मरति यावच् चित्तशतम् अपि, एकम् अपि दिवसं दिवसशतम् अपि, एकम् अपि मासं मासशतम् अपि, एकम् अपि वर्षं वर्षशतम् अपि, एकम् अपि कल्पं कल्पशतम् अपि, अनेकानि अपि कल्पशतान्य् अनेकान्य् अपि कल्पसहस्राण्य् अनेकान्य् अपि कल्पशतसहस्राण्य् अनेकान्य् अपि कल्पकोटिनियुतशतसहस्राणि अनुस्मरति यावत् पूर्वान्तकोटीम् अप्य् अनुस्मरति, अमुत्राहम् आसम् एवंनामा एवंगोत्र एवंजातिर् एवमाहार एवंचिरस्थितिकः, एवमायुष्पर्यन्तः, स ततश् च्युतो ऽमुत्रोपपन्नः, ततश् च्युत इहास्म्य् उपपन्न इति, स एवं साकारं सादृशं सनिर्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति, तेन च पूर्वनिवासानुस्मृत्यभिज्ञानेन न मन्यते, तथा हि तज्ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, स तद् एव ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स पूर्वनिवासानुस्मृतिचेतनाम् अप्य् उत्पादयति, न पूर्वनिवासानुस्मृत्यभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पूर्वनिवासानुस्मृतिसाक्षात्क्रियाज्ञानम् अभिनिर्हरति. स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानान् उत्पद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति, अमी भवन्तः सत्त्वाः (##) कायसुचरितेन समन्वागताः वाक्सुचरितेन समन्वागताः मनःसुचरितेन समन्वागताः, आर्याणाम् अनपवादकाः सम्यग्दृष्टयः तेन कायवाङ्मनःसुचरितेन हेतुना सुगतौ स्वर्गलोक उपपद्यन्ते. इमे पुनर् भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः, वाग्दुश्चरितेन समन्वागताः, मनोदुश्चरितेन समन्वागताः, आर्याणाम् अपवादकाः मिथ्यादृष्टयस् ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते. इति हि दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षड्गतिकानां सत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति. तेन च न मन्यते तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय, सो ऽहं पश्यामीति न मन्यते, तद् एव चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय, स्वभावविविक्तताम् उपादाय, स्वभावानुपलब्धिताम् उपादाय, न स दिव्यचक्षुश्चेतनाम् अप्य् उत्पादयति, न दिव्यचक्षुरभिनिर्हारचेतनां वा अन्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यचक्षुरभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति, सो ऽनुत्पादसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरति, न च श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति, नाप्य् अन्यं कञ्चिद् धर्मम् आशंसति अन्यत्रानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यमीति, स तया आस्रवक्षय साक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय, सो ऽहं प्रजानामीति न मन्यते, तद् एव च ज्ञानं नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुपलब्धिताम् उपादाय, न स आस्रवक्षयचेतनाम् अप्य् उत्पादयति नास्रवक्षयाभिज्ञाभिनिर्हारचेतनां वान्यत्र सर्वाकारज्ञतामनसिकारात्. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति. एवं पुनः शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः षडभिज्ञाः परिपूर्यन्ते परिशुध्यन्ते च, अभिज्ञाः (##) शारिपुत्र परिशुद्धाः सर्वाकारज्ञताम् अर्पयन्ति, सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया न च गृहीतताम् उपादाय. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया आपत्त्यनध्यापत्तिताम् उपादाय. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया अक्षोभणताम् उपादाय. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया कायिकचैतसिकवीर्यास्रंसनताम् उपादाय. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तो ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया अविक्षिप्तचित्तताम् उपादाय. सन्ति शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यतया दौष्प्रज्ञचित्तपरिवर्जनताम् उपादाय. एवं खलु शारिपुत्र बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थानं शोधयन्ति, अत्यन्तशून्यताम् उपादाय, दानं परिग्रहताम् उपादाय प्रज्ञप्यते, शीलं दौःशील्यम् उपादाय प्रज्ञप्यते, क्षान्तिर् अक्षान्तिताम् उपादाय प्रज्ञप्यते, वीर्यं कौशीद्यम् उपादाय प्रज्ञप्यते, समाधिर् असमाहितताम् उपादाय प्रज्ञप्यते, प्रज्ञा दौष्प्रज्ञम् उपादाय प्रज्ञप्यते, स तीर्ण इति न मन्यते, न तीर्ण इति न मन्यते, दानं परिग्रह इति न मन्यते, शीलं दौःशील्यम् इति न मन्यते, क्षान्तिः क्षोभ इति न मन्यते, वीर्यं कौशीद्यम् इति न मन्यते, समाधिर् असमाहितेति न मन्यते, प्रज्ञादौष्प्रज्ञम् इति न मन्यते, आक्रुष्टो ऽहम् इति न मन्यते, वन्दितो ऽहम् इति न मन्यते, सत्कृतो ऽहम् इति न मन्यते, असत्कृतो ऽहम् इति न मन्यते. तत् कस्य हेतोः? न हि शारिपुत्र अनुत्पाद आक्रुष्टो ऽहम् इति मन्यते, (##) वन्दितो ऽहम् इति मन्यते, सत्कृतो ऽहम् इति मन्यते, असत्कृतो ऽहम् इति मन्यते. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता सर्वमननाः समुच्छिनत्ति, इह शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो ये गुणा भवन्ति न ते सर्वे श्रावकप्रत्येकबुद्धानां संविद्यन्ते, स इमान् गुणान् परिपूरयन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति सर्वाकारज्ञतां चानुप्राप्नोति. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पादयति, सर्वसत्त्वानाम् अन्तिके समचित्तताम् उत्पाद्य सर्वधर्मसमतां प्रतिलभते, सर्वधर्मसमतां प्रतिलभ्य सर्वसत्त्वान् सर्वधर्मसमतायां प्रतिष्ठापयति, स दृष्ट एव धर्मे बुद्धानां भगवतां प्रियो भवति मनआपश् च, सर्वबोधिसत्त्वानां च सर्वश्रावकानां च प्रत्येकबुद्धानां च प्रियो भवति मनआपश् च, स यत्र यत्रोपपद्यते तत्र तत्र न जातु चक्षुषा अमनआपानि रूपाणि पश्यति, न श्रोत्रेणामनआपान् शब्दान् शृणोति, न घ्राणेनामनआपान् gandhä जिघ्रति, न जिह्वयामनआपान् रसान् आस्वादयति, न कायेनामनआपान् स्पर्शान् स्पृशति, न मनसामनआपान् धर्मान् विजानाति, न च परिहीयते ऽनुत्तरायाः सम्यक्संबोधेः. अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्दिश्यमाने त्रीणि भिक्षुणीशतानि भगवन्तं यथावृतैश् चीवरैर् अभिच्छादयामासुर् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयामासुः. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्. अथ खल्व् आयुष्मान् आनन्दः समुत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय, नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं प्रादुष्कुर्वन्ति? भगवान् आह: एतान्य् आनन्द त्रीणि भिक्षुणीशतानि एकषष्टितमे कल्पे महाकेतुनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पत्स्यन्ते, तारकोपमे कल्पे इतश् च्युतानि सन्ति अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे उपपत्स्यते, षष्टिश् च देवपुत्रसहस्राणि (##) यानि यान्य् अनया धर्मदेशनया परिपाचितानि तानि तानि मैत्रेयस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके परिनिर्वास्यन्ति. अथ खलु भगवतो ऽनुभावेन तस्यां वेलायां पूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति स्म, चतस्रः परिषदो भगवतः शाक्यमुनेः पर्षन्मण्डलाद्, एवं दक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति, पश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति, उत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति, उत्तरपूर्वस्यां दिशि बुद्धसहस्रं पश्यन्ति, पूर्वदक्षिणस्यां दिशि बुद्धसहस्रं पश्यन्ति, दक्षिणपश्चिमायां दिशि बुद्धसहस्रं पश्यन्ति, पश्चिमोत्तरस्यां दिशि बुद्धसहस्रं पश्यन्ति, अध ऊर्ध्वम् एकैकस्यां दिशि बुद्धसहस्रं पश्यन्ति, महतो बुद्धक्षेत्रगुणव्यूहां पश्यन्ति, न चेह सहायां लोकधातौ तान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति यान् दशसु दिक्षु तेषां बुद्धानां भगवतां बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति स्म. अथ खलु भगवतः शाक्यमुनेः पर्षन्मण्डलाद् दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं तानि पुण्यानि करिष्यामो यैः पुण्यैर् एतेषु बुद्धक्षेत्रेषूपपत्स्यामह इति. अथ खलु भगवांस् तेषां कुलपुत्राणाम् आशयं विदित्वा तस्यां वेलायां स्मितम् अकरोत्. आनन्द आह: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुर्भावाय? भगवान् आह: पश्यसि त्वम् आनन्देमानि दशप्राणिसहस्राणि. आनन्द आह: पश्यामि भगवन्. भगवान् आह: एतान्य् आनन्द दशप्राणिसहस्राणि इतश् च्युतानि तेषु दशसु दिक्षु बुद्धक्षेत्रसहस्रेषूपपत्स्यन्ते, न च कदाचित् तथागतविरहितानि भविष्यन्ति, ततः पश्चाद् व्यूहराजनामानस् तथागता लोके उत्पत्स्यन्ते. अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मांश् च महामौद्गल्यायन आयुष्मांश् च सुभूतिर् आयुष्मांश् च महाकाश्यपः, एते चान्ये च संबहुला अभिज्ञाता अभिज्ञाता भिक्षवो बोधिसत्त्वाश् च भिक्षुभिक्षुण्य् उपासकोपासिकाश् च भगवन्तम् एतद् अवोचन्: महापारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अग्रपारमितेयं (##) विशिष्टपारमितेयं प्रवरपारमितेयम् अनुत्तरपारमितेयं निरुत्तरपारमितेयं असमपारमितेयं आकाशपारमितेयं स्वलक्षणशून्यतापारमितेयं सर्वगुणसमन्वागतपारमितेयं, अनवमर्दनीयपारमितेयं भगवन् बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. अत्र हि भगवन् प्रज्ञापारमितायां चरद्भिर् बोधिसत्त्वैर् महासत्त्वैर् असमसमं दानं दत्तं तैर् असमसमा दानपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः. तैर् असमसमं शीलं रक्षितं, तैर् असमसमा शीलपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः. तैर् असमसमा क्षान्तिर् भाविता, तैर् असमसमा क्षान्तिपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः, तैर् असमसमं वीर्यम् आरब्धं, तैर् असमसमा वीर्यपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः. तैर् असमसमं ध्यानम् उत्पादितं, तैर् असमसमा ध्यानपारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः, तैर् असमसमा प्रज्ञा भाविता, तैर् असमसमा प्रज्ञापारमिता परिपूरिता, तैर् असमसम आत्मभावः प्रतिलब्धः, ते ऽसमसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायाः सम्यक्संबोधेः. अत्रैव च त्वं भगवन् प्रज्ञापारमितायां चरन्न् असमसमस्य रूपस्य लाभी जातो ऽसमसमाया वेदनायाः संज्ञायाः संस्काराणाम् असमसमस्य विज्ञानस्य लाभी जातो ऽसमसमां बोधिम् अभिसंबुद्धो ऽसमसमं धर्मचक्रं प्रवर्तितम्. एवम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायां चरन्तो ऽनुत्तरां सम्यक्संबोधिं सम्यक्संबुद्धा अभिसंभोत्स्यन्ते च अभिसंबुध्यन्ते च, तस्मात् तर्हि भगवन् सर्वधर्माणां (##) पारं गन्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां योगः करणीयः, नमस्करणीयास् ते भगवन् बोधिसत्त्वा महासत्त्वा ये ऽस्यां प्रज्ञापारमितायां चरन्ति सदेवमानुषासुरेण लोकेन. एवम् उक्ते भगवांस् तान् संबहुलान् श्रावकांस् तांश् च बोधिसत्त्वान् एतद् अवोचत्: एवम् एतत् कुलपुत्र एवम् एतत्, नमस्करणीयास् ते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायां चरन्ति. तत् कस्य हेतोः? बोधिसत्त्वं हि शारिपुत्रागम्य लोकस्य लोके प्रादुर्भावो भवति, मनुष्यलोकस्य देवलोकस्य क्षत्रियमहाशालकुलानां ब्राह्मणमहाशालकुलानां गृहपतिमहाशालकुलानां राज्ञां चक्रवर्तिनां चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्माणां देवानां परीत्ताभानां देवानाम् अप्रमाणाभानां देवानाम् आभास्वराणां देवानां परीत्तशुभानां देवानाम् अप्रमाणशुभानां देवानां शुभकृत्स्नानां देवानाम् अनभ्रकानां देवानां पुण्यप्रसवानां देवानां बृहत्फलानां देवानाम् असंज्ञिसत्त्वानां देवानां शुद्धाभासानां देवानाम् अस्पृहाणां देवानाम् अतपानां देवानां सुदृशानां देवानां सुदर्शनानां देवानाम् अकनिष्ठानां देवानाम् आकाशानन्त्यायतनोपगानां देवानां विज्ञानानन्त्यायतनोपगानां देवानाम् आकिञ्चान्यायतनोपगानां देवानां नैवसंज्ञानासंज्ञायतनोपगानां देवानां लोके प्रादुर्भावो भवति, स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावो भवति, बोधिसत्त्वं हि शारिपुत्रागम्य त्रयाणां रत्नानां लोके प्रादुर्भावो भवति, लौकिकानां च सर्वजीवितोपकरणानाम् अन्नपानवस्त्रशय्यासनग्लानप्रत्ययभैषज्यपरिस्काराणां मणिमुक्तावैडूर्यशंखशिलाप्रवालजातरूपरजतानां लोके प्रादुर्भावो भवति, यावच् छारिपुत्र सर्वसुखोपधानां दिव्यानां मानुष्यकाणां च भवसुखानां च निर्वाणसुखानां च (##) लोके प्रादुर्भावो भवति, सर्वशः शारिपुत्र बोधिसत्त्वम् आगम्य. तत् कस्य हेतोः? बोधिसत्त्वो हि शारिपुत्र caryä चरन् षट्सु पारमितासु सत्त्वान् नियोजयति, दानं दापयति शीलं समादापयति क्षान्त्यां प्रतिष्ठापयति वीर्यं नियोजयति ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति, सर्वे च सत्त्वा बोधिसत्त्वम् आगम्य प्रज्ञापारमितायां चरन्ति, तस्माच् छारिपुत्र बोधिसत्त्वो महासत्त्वो सर्वसत्त्वानां हितसुखाय प्रतिपन्नो भवति. अथ खलु भगवांस् तस्यां वेलायां जिह्वेन्द्रियं निर्नामयित्वा इमं त्रिसाहस्रं महासाहस्रं लोकधातुं जिह्वेन्द्रियेणाच्छादयामास. अथ खलु ततो जिह्वेन्द्रियाद् अनेकवर्णा नानावर्णा अर्चिषो निश्चेरुः, निःसृत्य पूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः. एवं दक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, उत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, उत्तरपूर्वस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पूर्वदक्षिणस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, दक्षिणपश्चिमायां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, पश्चिमोत्तरस्यां दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, अधस्ताद् दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, ऊर्ध्वं दिशि गङ्गानदीबालुकोपमान् लोकधातून् आभयावभासयामासुः, अथ खलु पूर्वस्यां यावद् ऊर्ध्वं दिशि गङ्गानदीबालुकोपमेभ्यो बुद्धक्षेत्रेभ्यो ऽप्रमेयासंख्येया बोधिसत्त्वास् तान् प्रभाव्यूहान् दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म: कस्यायं भगवन्न् अनुभावो येनायम् एव प्रभावभासः संदृश्यते? ते बुद्धा भगवन्तस् तान् बोधिसत्त्वान् महासत्त्वान् एवम् आहुः: एष कुलपुत्राः पश्चिमे यावद् अधो दिग्भागे सहायां लोकधातौ शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्द्ःस् तिष्ठति ध्रियते यापयति, तेन जिह्वेन्द्रियं निर्णमय्य पूर्वस्यां दिशि गङ्गानदीबालुकोपमा इओकधातवो (##) 'वभासेन स्फुटीकृता यावद् ऊर्ध्वं दिशि, एवं दशसु दिक्षु गङ्गानदीबालुकोपमा लोकधातवो ऽवभासेन स्फुटीकृता यद् उत बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां देशनाय संप्रकाशनाय. ते बोधिसत्त्वास् तांस् तथागतान् एवम् आहुः: गमिष्यामो वयं भगवंस् तां सहालोकधातुं तं भगवन्तं शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय, तांश् च दशदिक्संनिपतितान् बोधिसत्त्वान् महासत्त्वांस् तां च प्रज्ञापारमितां श्रवणाय. ते बुद्धा भगवन्त आहुः: गच्छत कुलपुत्रा यस्येदानीं कालं मन्यध्वम्. अथ खलु ते बोधिसत्त्वा महासत्त्वा दशभ्यो दिग्भ्यः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीर् गृहीत्वा नानारत्नसुवर्णरूप्यपुष्पपुटानि च गृहीत्वा महत्या tÆryatìÃvacarasaægÅtyà भगवन्तं शाक्यमुनिम् उपसंक्रान्ता अभूवन्. अथ खलु चातुर्महाराजकायिका देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मपुरोहिता देवा महाब्रह्माणो देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा अनभ्रका देवाः पुण्यप्रसवा देवा बृहत्फला देवा असंज्ञिसत्त्वा देवाः शुद्धाभासा देवा अस्पृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठाश् च देवा दिव्यपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताका उत्पलकुमुदपुण्डरीकमान्दारवकेसरतमालपत्राणि गृहीत्वा येन भगवांस् तेनोपसंक्रामन्. अथ खलु ते बोधिसत्त्वास् ते च देवास् तैः पुष्पधूपगन्धमाल्यविलेपनैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्म. अथ खलु तानि पुष्पाणि वैहायसम् अभ्युद्गम्यास्य त्रिसाहस्रमहासाहस्रस्य लोकधातोर् उपरिष्टात् पुष्पकूटागारः संस्थितो ऽभूत् चतुस्थूणश् चतुरस्रो भागतः सुविभक्तो रमणीयो मनोरमः. अथ खलु ततः पर्षदः प्राणिकोटीनियुतशतसहस्रम् उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां (##) प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्: वयं भगवन्न् अनागते ऽध्वनि एवंरूपाणां धर्माणां लाभिनो भवेम यथा तथागतो ऽर्हन् सम्यक्संबुद्धः, एवं च श्रावकगणं परिकर्षेम एवं च पर्षदि धर्मं देशयेम यच् चैतर्हि तथागतो भगवान् धर्मं देशयति. अथ खलु भगवांस् तेषां कुलपुत्राणाम् आसयं विदित्वा सर्वधर्माणां चानुत्पादायानिरोधायानभिसंस्कारायाप्रादुर्भावाय क्षान्तिं विदित्वा स्मितम् अकरोत्. अथ ततो ऽनेकवर्णा रश्मयो भगवतो मुखद्वारान् निश्चरितास् ते सर्वावन्तं लोकं प्रदक्षिणीकृत्य पुनर् एवागता भगवतो मूर्धन्य् अन्तर्धीयन्ते स्म. अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जनुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् tenäjaliæ प्रणम्य भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रदुर्भावाय? अथ खलु भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: एतद् आनन्द प्राणिकोटीनियुतशतसहस्रम् अष्टषष्ट्या कल्पकोटीभिर् बोध्यङ्गपुष्पनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पत्स्यन्ते पुष्पाकरे कल्पे. इति षडभिज्ञाववादः अथ खलु भगवांस् तस्यां वेलायाम् आयुष्मन्तं सुभूतिम् आमन्त्रयामास: प्रतिभातु ते सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् आरभ्य यथा बोधिसत्त्वाः महासत्त्वाः प्रज्ञापारमितायां निर्यायुर् इति. अथ खलु तेषां बोधिसत्त्वानां महासत्त्वानां तेषां च महाश्रावकाणां तेषां च देवपुत्राणाम् एतद् अभवत्, किं नु खल्व् आयुष्मान् सुभूतिः स्वकेन प्रज्ञाप्रतिभानबलाधानेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् उताहो बुद्धानुभावेन? अथ खल्व् आयुष्मान् सुभूतिर् बुद्धानुभावेन तेषां बोधिसत्त्वानां महासत्त्वानां तेषाञ् च महाश्रावकाणां तेषाञ् च देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं शारिपुत्रम् एतद् अवोचत्: यत् किञ्चिद् (##) आयुष्मन् शारिपुत्र भगवतः श्रावका bhëante देशयन्त्य् उपदिशन्ति सर्वः स तथागतस्य पुरुषकारो वेदितव्यः. तत् कस्य हेतोः? यो हि तथागतेन धर्मो देशितस् तस्यां धर्मदेशनायां शिक्षमाणास् तां धर्मतां साक्षात्कुर्वन्ति तां धर्मतां साक्षात्कृत्वा यद् यद् एव bhëante देशयन्त्य् उपदिशन्ति सर्वं तद् धर्मतया न विरुध्यते, तथागत एवैष शारिपुत्र उपाययोगेन बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेक्ष्यति, अविषयो ऽत्र शारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताम् उपदेष्टुम्. इति दर्शनमार्गाववादोपक्षेपः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्व इति भगवन्न् उच्यते, कतमस्यैतद् भगवन् धर्मस्याधिवचनं यद् उत बोधिसत्त्व इति? नाहं भगवन् धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, सो ऽहं भगवन् बोधिसत्त्वम् असमनुपश्यन् प्रज्ञापारमिताम् अप्य् अनुपलभमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायां वदिष्यामि? भगवान् आह: नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमिता इति बोधिसत्त्व इति च, तद् अपि च बोधिसत्त्वनाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, तद्यथापि नाम सुभूते सत्त्वः सत्त्व इति चोच्यते, न च काचित् सत्त्वोपलब्धिः, यच् च तन्नाम तत् प्रज्ञप्तिमात्रं प्रज्ञप्तिधर्मः प्रज्ञप्तिसत्. इति दुःखे धर्मज्ञानक्षान्तिः तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, एवम् आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकाः सर्व एते प्रज्ञप्तिधर्माः सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियन्ते. एवम् एव सुभूते या च प्रज्ञापारमिता, यश् च बोधिसत्त्वो महासत्त्वो, यच् च बोधिसत्त्वनाम सर्व एते प्रज्ञप्तिधर्माः, सर्व एते अनुत्पादा अनिरोधा यावद् एव नाममात्रेण व्यवह्रियते. तद्यथापि नाम सुभूते इदम् अध्यात्मिकं रूपम् इति धर्मप्रज्ञप्तिमात्रं (##) तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते. वेदनेति धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते. संज्ञेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते. संस्कारा इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते. विज्ञानम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते. एवम् एव सुभूते प्रज्ञापारमिता च बोधिसत्त्वश् च बोधिसत्त्वनाम च सर्व एते प्रज्ञप्तिधर्मास् तेषाञ् च प्रज्ञप्तिधर्माणां नोत्पादोन निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते. चक्षुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत चक्षुर् इति, तच् च चक्षुर् नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. श्रोत्रम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत श्रोत्रम् इति, तच् च श्रोत्रं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. घ्राणम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत घ्राणम् इति, तच् च घ्राणं नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. जिह्वेति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत जिह्वेति, सा च जिह्वा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. काय इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् (##) नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत काय इति, स च कायो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. मन इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते यद् उत मन इति, तच् च मनो नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. रूपम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रूपम् इति. शब्द इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते शब्द इति. गन्ध इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते गन्ध इति. रस इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते रस इति. स्पर्श इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, स्पर्श इति. धर्म इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, धर्म इति. चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तैर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो निरोधो ऽन्यत्र (##) नामसंकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते, घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्यास् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नाम संकेतमात्रेण व्यवह्रियते, ते च नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति, बोधिसत्त्व इति, बोधिसत्त्वनामेति च धर्मप्रज्ञप्तिमात्रम् एतत्, तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. तद्यथापि नाम सुभूते यद् एतद् आध्यात्मिकं शरीरं शरीरम् इति व्यवह्रियते, शिरो ग्रीवा उदरम् अंसौ स्कन्धौ बाहू पृष्ठं पार्श्वकाः कठ्यूरू जङ्घे पादाव् अस्थीनीति व्यवह्रियन्ते, ते च प्रज्ञप्तिधर्मास् तेषां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् तेषां च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. (##) तद्यथापि नाम सुभूते बाह्यं t­ïakëÂhaæ शाखापर्णपलाशं सर्वं तं नानानामधेयैर् व्यपदिश्यते, तेषाञ् च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्व एते प्रज्ञप्तिधर्मास् ते च नानानामधेयैर् व्यपदिश्यन्ते, तेषां च नाम्नां नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियन्ते, तानि च नामानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यन्ते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं सुभूते तद्यथापि नाम स्वप्नप्रतिश्रुत्कामरीचिप्रतिभासमायोपमास् तथागतनिर्मिताः सर्वे ते धर्मप्रज्ञप्तिमात्रास् तेषाञ् च नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्त्व इति बोधिसत्त्वनामेति च सर्वम् एतद् धर्मप्रज्ञप्तिमात्रं तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते, तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसंकेतप्रज्ञप्त्याम् अववादप्रज्ञप्त्यां धर्मप्रज्ञप्त्यां च शिक्षितव्यम्. इति दुःखे धर्मज्ञानम् एवं हि सुभूते प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो न रूपं नित्यम् इति समनुपश्यति, न रूपम् अनित्यम् इति समनुपश्यति, न रूपं सुखम् इति समनुपश्यति, न रूपं दुःखम् इति समनुपश्यति, न रूपम् आत्मेति समनुपश्यति, न रूपम् अनात्मेति समनुपश्यति, न रूपं शान्तम् इति समनुपश्यति, न रूपम् अशान्तम् इति समनुपश्यति, न रूपं शून्यम् इति समनुपश्यति, न रूपम् अशून्यम् इति समनुपश्यति, न रूपं निमित्तम् इति समनुपश्यति, न रूपम् अनिमित्तम् इति समनुपश्यति, न रूपं प्रणिहितम् इति समनुपश्यति, न रूपम् अप्रणिहितम् इति (##) समनुपश्यति, न रूपं संस्कृतम् इति समनुपश्यति, न रूपम् असंस्कृतम् इति समनुपश्यति, न रूपम् उत्पन्नम् इति समनुपश्यति, न रूपम् अनुत्पन्नम् इति समनुपश्यति, न रूपं निरुद्धम् इति समनुपश्यति, न रूपम् अनिरुद्धम् इति समनुपश्यति, न रूपं विविक्तम् इति समनुपश्यति, न रूपम् अविविक्तम् इति समनुपश्यति, न रूपं कुशलम् इति समनुपश्यति, न रूपम् अकुशलम् इति समनुपश्यति, न रूपं सावद्यम् इति समनुपश्यति, न रूपम् अनवद्यम् इति समनुपश्यति, न रूपं सास्रवम् इति समनुपश्यति, न रूपम् अनास्रवम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं निःक्लेशम् इति समनुपश्यति, न रूपं लौकिकम् इति समनुपश्यति, न रूपं लोकोत्तरम् इति समनुपश्यति, न रूपं संक्लेशम् इति समनुपश्यति, न रूपं व्यवदानम् इति समनुपश्यति, न रूपं संसार इति समनुपश्यति, न रूपं निर्वाणम् इति समनुपश्यति. न वेदना नित्येति समनुपश्यति, न वेदनानित्येति समनुपश्यति, न सुखेति समनुपश्यति, न दुःखेति समनुपश्यति, नात्मेति नानात्मेति न शान्तेति नाशान्तेति, न शून्येति नाशून्येति, न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति वेदनां समनुपश्यति, न संस्कृतेति नासंस्कृतेति, नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति, न विविक्तेति नाविविक्तेति न कुशलेति नाकुशलेति, न सावद्येति नानवद्येति, न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति, न लौकिकेति न लोकोत्तरेति, न संक्लेशेति न व्यवदानम् इति, न संसार इति न निर्वाणम् इति, वेदनां समनुपश्यति. न संज्ञा नित्येति समनुपश्यति, न संज्ञानित्येति समनुपश्यति, न सुखेति न दुःखेति नात्मेति नानात्मेति, न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति, न प्रणिहितेति नाप्रणिहितेति संज्ञां समनुपश्यति, न संस्कृतेति नासंस्कृतेति नोत्पन्नेति नानुत्पन्नेति, न निरुद्धेति नानिरुद्धेति न विविक्तेति नाविविक्तेति, न कुशलेति नाकुशलेति न सावद्येति नानवद्येति न सास्रवेति नानास्रवेति, न संक्लेशेति न निःक्लेशेति न लौकिकेति न लोकोत्तरेति न संक्लेशम् इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संज्ञां समनुपश्यति. (##) न संस्कारा नित्या इति समनुपश्यति, न संस्कारा अनित्या इति समनुपश्यति, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति संस्कारान् समनुपश्यति, न संस्कृता इति नासंस्कृता इति नोत्पन्ना इति नानुत्पन्ना इति न निरुद्धा इति नानिरुद्धा इति न विविक्ता इति नाविविक्ता इति, न कुशला इति नाकुशला इति, न सावद्या इति नानवद्या इति, न सास्रवा इति नानास्रवा इति, न संक्लेशा इति न निःक्लेशा इति, न लौकिका इति न लोकोत्तरा इति न संक्लेशा इति न व्यवदानम् इति न संसार इति न निर्वाणम् इति संस्कारान् समनुपश्यति. न विज्ञानं नित्यम् इति समनुपश्यति, न विज्ञानम् अनित्यम् इति समनुपश्यति, न सुखम् इति न दुःखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति विज्ञानं समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति न विविक्तम् इति नाविविक्तम् इति न कुशलमिति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति न सास्रवम् इति नानस्रवम् इति न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति, न संसर इति न निर्वाणम् इति विज्ञानं समनुपश्यति. एवं न चक्षुर्धातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न रूपधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति. न चक्षुर्धातुः सुख इति वा दुःख इति वा समनुपश्यति, न रूपधातुः सुख इति वा दुःख इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति. न चक्षुर्धातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न रूपधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति. न चक्षुर्धातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न रूपधातुः शान्त इति वा अशान्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति. (##) न चक्षुर्धातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न रूपधातुः शून्य इति वा अशून्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति. न चक्षुर्धातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न रूपधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति. न चक्षुर्धातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न रूपधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति. न चक्षुर्धातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न रूपधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति. न चक्षुर्धातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न रूपधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति. न चक्षुर्धातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न रूपधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न चक्षुर्धातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न रूपधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति. न चक्षुर्धातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न रूपधातुः कुशल इति वा अकुशल इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति. न चक्षुर्धातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न रूपधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति. न चक्षुर्धातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न रूपधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति. न चक्षुर्धातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः (##) संक्लेश इति वा निःक्लेश इति वा समनुपश्यति. न चक्षुर्धातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न रूपधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति. न चक्षुर्धातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न रूपधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति. न चक्षुर्धातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति, न रूपधातुः संसर इति वा निर्वाणम् इति वा समनुपश्यति, न चक्षुर्विज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति. एवं न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. (##) न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति. न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति. (##) न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति. न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति. (##) न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति. न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति. (##) न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति. न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति. (##) न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् नित्य इति वा अनित्य इति वा समनुपश्यति. नमनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सुख इति वा दुःख इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् आत्मेति वा अनात्मेति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शान्त इति वा अशान्त इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः शून्य इति वा अशून्य इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निमित्त इति वा अनिमित्त इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः प्रणिहित इति वा अप्रणिहित इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संस्कृत इति वा असंस्कृत इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् उत्पन्न इति वा अनुत्पन्न इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् निरुद्ध इति वा अनिरुद्ध इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् विविक्त इति वा अविविक्त इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः कुशल इति वा अकुशल इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सावद्य इति वा अनवद्य इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः सास्रव इति वा अनास्रव इति वा समनुपश्यति. (##) न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा निःक्लेश इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् लौकिक इति वा लोकोत्तर इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संक्लेश इति वा व्यवदानम् इति वा समनुपश्यति. न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुः संसार इति वा निर्वाणम् इति वा समनुपश्यति. यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति. एवं न सुखम् इति वा न दुःखम् इति वा समनुपश्यति, नात्मेति वा नानात्मेति वा समनुपश्यति, न शान्तम् इति वा नाशान्तं वा समनुपश्यति, न शून्यम् इति वा नाशून्यम् इति वा समनुपश्यति, न निमित्तम् इति वा नानिमित्तम् इति वा समनुपश्यति, न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति, न संस्कृत इति वा नासंस्कृत इति वा समनुपश्यति, नोत्पन्नम् इति वा नानुत्पन्नम् इति वा समनुपश्यति, न निरुद्धम् इति वा नानिरुद्धं वा समनुपश्यति, न विविक्तम् इति वा नाविविक्तम् इति वा समनुपश्यति, न कुशलम् इति वा नाकुशलम् इति वा समनुपश्यति, न सावद्यम् इति वा नानवद्यम् इति वा समनुपश्यति, न सास्रवम् इति वा नानास्रवम् इति वा समनुपश्यति, न संक्लेशम् इति वा न निःक्लेशम् इति वा समनुपश्यति, न लौकिकम् इति वा न लोकोत्तरम् इति वा समनुपश्यति, न संक्लेशम् इति वा न व्यवदानानम् इति वा समनुपश्यति. यद् अपि चक्षुरूपचक्षुर्विज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसार इति वा न निर्वाणम् इति वा समनुपश्यति. (##) यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति. एवं न सुखम् इति वा न दुःखम् इति वा, नात्मेति वा नानात्मेति वा, न शान्तम् इति वा नाशान्तम् इति वा समनुपश्यति, न शून्यम् इति वा नाशून्यम् इति वा, न निमित्तम् इति वा नानिमित्तम् इति वा, न प्रणिहितम् इति वा नाप्रणिहितम् इति वा समनुपश्यति, न संस्कृतम् इति वा नासंस्कृतम् इति वा, नोत्पन्नम् इति वा नानुत्पन्नम् इति वा, न निरुद्धम् इति वा नानिरुद्धम् इति वा, न विविक्तम् इति वा नाविविक्तम् इति वा, न कुशलम् इति वा नाकुशलम् इति वा, न सावद्यम् इति वा नानवद्यम् इति वा, न सास्रवम् इति वा नानास्रवम् इति वा, न संक्लेशम् इति वा न निःक्लेशम् इति वा, न लौकिकम् इति वा न लोकोत्तरम् इति वा, न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति. यद् अपि श्रोत्रशब्दश्रोत्रविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति. यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति. न सुखम् इति वा न दुःखम् इति वा, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति समनुपश्यति, न शून्यम् इति नाशून्यम् इति, (##) न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति, न विविक्तम् इति नाविविक्तम् इति, न कुशलम् इति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति, न सास्रवम् इति नानास्रवम् इति, न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति वा न व्यवदानम् इति वा समनुपश्यति, यद् अपि घ्राणगन्धघ्राणविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति. यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति. न सुखम् इति न दुःखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति समनुपश्यति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति, न विविक्तम् इति नाविविक्तम् इति, न कुशलम् इति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति, (##) न सास्रवम् इति नानास्रवम् इति, न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति. यद् अपि जिह्वारसजिह्वाविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा निर्वाणम् इति वा समनुपश्यति. यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति, न सुखम् इति न दुःखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति, न विविक्तम् इति नाविविक्तम् इति, न कुशलम् इति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति, न सास्रवम् इति नानास्रवम् इति, न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति. यद् अपि कायस्प्रष्टव्यकायविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति. यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं (##) सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न नित्यम् इति वा नानित्यम् इति वा समनुपश्यति. न सुखम् इति न दुःखम् इति, नात्मेति वा नानात्मेति, न शान्तम् इति नाशान्तम् इति समनुपश्यति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति समनुपश्यति, न संस्कृतम् इति नासंस्कृतम् इति, नोत्पन्नम् इति नानुत्पन्नम् इति, न निरुद्धम् इति नानिरुद्धम् इति, न विविक्तम् इति नाविविक्तम् इति, न कुशलम् इति नाकुशलम् इति, न सावद्यम् इति नानवद्यम् इति, न सास्रवम् इति नानास्रवम् इति, न संक्लेशम् इति न निःक्लेशम् इति, न लौकिकम् इति न लोकोत्तरम् इति, न संक्लेशम् इति न व्यवदानम् इति समनुपश्यति. यद् अपि मनोधर्ममनोविज्ञानसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा, तद् अपि न संसारम् इति वा न निर्वाणम् इति वा समनुपश्यति. इति दुःखे ऽन्वयज्ञानक्षान्तिः तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां प्रज्ञापारमितानाम तं च बोधिसत्त्वं तच् च बोधिसत्त्वनाम न समनुपश्यति, संस्कृते वा धाताव् असंस्कृते वा धातौ तथा हि सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन् नैतान् सर्वधर्मान् कल्पयति न विकल्पयति, सो ऽविकल्पे धर्मे स्थित्वा स्मृत्युपस्थानानि भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम समनुपश्यति, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति. (##) एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमितातथागतबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् भावयति, प्रज्ञापारमितायां चरन् न प्रज्ञापारमितां नापि प्रज्ञापारमितानाम, न बोधिसत्त्वं नापि बोधिसत्त्वनाम समनुपश्यति, अन्यत्र सर्वाकारज्ञता मनसिकारात्. इति दुःखे ऽन्वयज्ञानम् तथा हि तेन प्रज्ञापारमितायां चरता धर्मलक्षणं प्रतिविद्धं भवति, यच् च धर्माणां लक्षणं तन् न संक्लिश्यते न व्यवदायते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या. इति समुदये धर्मज्ञानक्षान्तिः स नामसांकेतिक्या धर्मप्रज्ञप्त्या अवबुद्धया न रूपम् अभिनिवेक्ष्यते, न वेदनाम् अभिनिवेक्ष्यते, न संज्ञाम् अभिनिवेक्ष्यते, न संस्कारान् अभिनिवेक्ष्यते, न विज्ञानम् अभिनिवेक्ष्यते. न चक्षुर् अभिनिवेक्ष्यते, न रूपम् अभिनिवेक्ष्यते, न चक्षुर्विज्ञानम् अभिनिवेक्ष्यते, न चक्षुःसंस्पर्शम् अभिनिवेक्ष्यते, यद् अपि चक्षुःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते. न श्रोत्रम् अभिनिवेक्ष्यते न शब्दं न श्रोत्रविज्ञानं न श्रोत्रसंस्पर्शं, यद् अपि श्रोत्रसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते. न घ्राणम् अभिनिवेक्ष्यते न गन्धं न घ्राणविज्ञानं न घ्राणसंस्पर्शम्, यद् अपि घ्राणसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते. न जिह्वाम् अभिनिवेक्ष्यते न रसं न जिह्वाविज्ञानं न जिह्वासंस्पर्शं, यद् अपि जिह्वासंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते. न कायम् अभिनिवेक्ष्यते न स्प्रष्टव्यं न कायविज्ञानं न कायसंस्पर्शं, यद् अपि कायःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं (##) सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते. न मनो ऽभिनिवेक्ष्यते न धर्मान् न मनोविज्ञानं न मनःसंस्पर्शं, यद् अपि मनःसंस्पर्शप्रत्ययोत्पन्नं वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा तद् अपि नाभिनिवेक्ष्यते, नापि संस्कृतधातुम् अभिनिवेक्ष्यते, नाप्य् असंस्कृतधातुम् अभिनिवेक्ष्यते. इति समुदये धर्मज्ञानम् स न दानपारमिताम् अभिनिवेक्ष्यते, न शीलपारमिताम् अभिनिवेक्ष्यते, न क्षान्तिपारमिताम् अभिनिवेक्ष्यते, न वीर्यपारमिताम् अभिनिवेक्ष्यते, न ध्यानपारमिताम् अभिनिवेक्ष्यते, न प्रज्ञापारमिताम् अभिनिवेक्ष्यते, न नामापि न लक्षणम् अपि तासाम् अभिनिवेक्ष्यते, न काये ऽभिनिवेक्ष्यते. न मांसचक्षुष्य् अभिनिवेक्ष्यते, न दिव्यचक्षुष्य् अभिनिवेक्ष्यते, न प्रज्ञाचक्षुष्य् अभिनिवेक्ष्यते, न धर्मचक्षुष्य् अभिनिवेक्ष्यते, न बुद्धचक्षुष्य् अभिनिवेक्ष्यते, नाभिज्ञास्व् अभिनिवेक्ष्यते. नाध्यात्मशून्यतायाम् अभिनिवेक्ष्यते, न बहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, नाध्यात्मबहिर्धाशून्यतायाम् अभिनिवेक्ष्यते, न शून्यताशून्यतायां न महाशून्यतायां न परमार्थशून्यतायां न संस्कृतशून्यतायां नासंस्कृतशून्यतायां नात्यन्तशून्यतायां नानवराग्रशून्यतायां नानवकारशून्यतायां न प्रकृतिशून्यतायां न सर्वधर्मशून्यतायां न स्वलक्षणशून्यतायां नानुपलम्भशून्यतायां नाभावस्वभावशून्यतायां न भावशून्यतायां नाभावशून्यतायां न स्वभावशून्यतायां न परभावशून्यतायाम् अभिनिवेक्ष्यते. न तथतायां न भूतकोट्यां न धर्मधातौ न सत्त्वपरिपाके न बुद्धक्षेत्रपरिशुद्धौ नोपायकौशल्ये ऽभिनिवेक्ष्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा न संविद्यन्ते यस् चाभिनिविशेत येन चाभिनिविशेत यत्र चाभिनिविशेत. इति समुदये ऽन्वयज्ञानक्षान्तिः एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनभिनिविष्टः सर्वधर्मेषु दानपारमितया विवर्धते, शीलपारमितया (##) विवर्धते, क्षान्तिपारमितया विवर्धते, वीर्यपारमितया विवर्धते, ध्यानपारमितया विवर्धते, प्रज्ञापारमितया विवर्धते, बोधिसत्त्वनियामम् अवक्रामति. इति समुदये ऽन्वयज्ञानम् एवं हि सुभूते बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरन्न् अविनिवर्तनीयां भूमिम् अवक्रामति. इति निरोधे धर्मज्ञानक्षान्तिः एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो ऽभिज्ञाः परिपूरयति, अभिज्ञाः परिपूर्य बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, सत्त्वांश् च परिपाचयति, बुद्धांश् च भगवतः सत्करोति गुरुकरोति मानयति पूजयति तेनैव कुशलमूलेन तेषां बुद्धानां भगवतां चान्तिक उपपद्यते, धर्मं च शृणोति श्रुताश् चास्य धर्मा न जातूच्छेत्स्यन्ते यावदा बोधिमण्डाद् इति धारणीमुखानि प्रतिलप्स्यते समाधिमुखानि प्रतिलप्स्यते. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नामसांकेतिकी धर्मप्रज्ञप्तिर् अनुबोद्धव्या. इति निरोधे धर्मज्ञानम् तत् किं मन्यसे सुभूते यद् उच्यते बोधिसत्त्वो महासत्त्व इत्य् अपि तु रूपं बोधिसत्त्व इति, वेदना बोधिसत्त्व इति, संज्ञा बोधिसत्त्व इति, संस्कारा बोधिसत्त्व इति, विज्ञानं बोधिसत्त्व इति? तत् किं मन्यसे सुभूते ऽन्यत्र रूपाद् बोधिसत्त्व इति, अन्यत्र वेदनाया बोधिसत्त्व इति, अन्यत्र संज्ञाया बोधिसत्त्व इति, अन्यत्र संस्कारेभ्यो बोधिसत्त्व इति, अन्यत्र विज्ञानाद् बोधिसत्त्व इति? तत् किं मन्यसे सुभूते रूपे बोधिसत्त्व इति, वेदनायां बोधिसत्त्व इति, संज्ञायां बोधिसत्त्व इति, संस्कारेषु बोधिसत्त्व इति, विज्ञाने बोधिसत्त्व इति? तत् किं मन्यसे सुभूते बोअधिसत्त्वे रूपम् इति, बोधिसत्त्वे वेदनेति, बोधिसत्त्वे संज्ञेति, बोधिसत्त्वे संस्कारा इति, बोधिसत्त्वे विज्ञानम् इति? तत् किं मन्यसे सुभूते अरूपो बोधिसत्त्व इति, अवेदनो बोधिसत्त्व (##) इति, असंज्ञो बोधिसत्त्व इति, असंस्करो बोधिसत्त्व इति, अविज्ञनो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते चक्षुर् बोधिसत्त्वो ऽन्यत्र चक्षुषश् चक्षुषि बोधिसत्त्वो बोधिसत्त्वे चक्षुर् अचक्षुष्को बोधिसत्त्व इति, श्रोत्रं बोधिसत्त्वो ऽन्यत्र श्रोत्राच् छ्रोत्रे बोधिसत्त्वो बोधिसत्त्वे श्रोत्रम् अश्रोत्रो बोधिसत्त्व इति, घ्राणं बोधिसत्त्वो ऽन्यत्र घ्राणाद् घ्राणे बोधिसत्त्वो बोधिसत्त्वे घ्राणम् अघ्राणो बोधिसत्त्व इति, जिह्वा बोधिसत्त्वो ऽन्यत्र जिह्वाया जिह्वायां बोधिसत्त्वो बोधिसत्त्वे जिह्वाजिह्वो बोधिसत्त्व इति, कायो बोधिसत्त्वो ऽन्यत्र कायात् काये बोधिसत्त्वो बोधिसत्त्वे कायो ऽकायो बोधिसत्त्व इति, मनो बोधिसत्त्वो ऽन्यत्र मनसो मनसि बोधिसत्त्वो बोधिसत्त्वे मनो ऽमनस्को बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते रूपं बोधिसत्त्वो ऽन्यत्र रूपाद् रूपे बोधिसत्त्वो बोधिसत्त्वे रूपम् अरूपो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते शब्दो बोधिसत्त्वो ऽन्यत्र शब्दाच् छब्दे बोधिसत्त्वो बोधिसत्त्वे शब्दो ऽशब्दो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते गन्धो बोधिसत्त्वो ऽन्यत्र गन्धाद् गन्धे बोधिसत्त्वो बोधिसत्त्वे गन्धो ऽगन्धो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते रसो बोधिसत्त्वो ऽन्यत्र रसाद् रसे बोधिसत्त्वो बोधिसत्त्वे रसो ऽरसो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते स्प्रष्टव्यं बोधिसत्त्वो ऽन्यत्र स्प्रष्टव्यात् स्प्रष्टव्ये बोधिसत्त्वो बोधिसत्त्वे स्प्रष्टव्यम् अस्प्रष्टव्यो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते धर्मो बोधिसत्त्वो ऽन्यत्र धर्माद् धर्मे बोधिसत्त्वो बोधिसत्त्वे धर्मो ऽधर्मो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो (##) 'न्यत्र एभ्य एषु सः, एतानि तस्मिन् विना चक्षूरूपचक्षुर्विज्ञानैर् बोधिसत्त्व इति? तत् किं मन्यसे सुभूते श्रोत्रशब्दश्रोत्रविज्ञानानिबोधिसत्त्वो ऽन्यत्र एभ्य एषु ' सः, एतानि तस्मिन् विना श्रोत्रशब्दश्रोत्रविज्ञानैर् बोधिसत्त्व इति? तत् किं मन्यसे सुभूते घ्राणगन्धघ्राणविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना घ्राणगन्धघ्राणविज्ञानैर् बोधिसत्त्व इति? तत् किं मन्यसे सुभूते जिह्वारसजिह्वाविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना जिह्वारसजिह्वाविज्ञानैर् बोधिसत्त्व इति? तत् किं मन्यसे सुभूते कायस्प्रष्टव्यकायविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना कायस्प्रष्टव्यकायविज्ञानैर् बोधिसत्त्व इति? तत् किं मन्यसे सुभूते मनोधर्ममनोविज्ञानानि बोधिसत्त्वो ऽन्यत्र एभ्य एषु सः, एतानि तस्मिन् विना मनोधर्ममनोविज्ञानैर् बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते पृथिवीधातुर् बोधिसत्त्वो ऽन्यत्र पृब्थिवीधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुर् अपृथिवीधातुको बोधिसत्त्व इति? तत् किं मन्यसे सुभूते ऽब्धातुर् बोधिसत्त्वो ऽन्यत्राब्धातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे ऽब्धातुर् अनब्धातुको बोधिसत्त्व इति? तत् किं मन्यसे सुभूते तेजोधातुर् बोधिसत्त्वो ऽन्यत्र तेजोधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे तेजोधातुर् अतेजोधातुको बोधिसत्त्व इति? तत् किं मन्यसे सुभूते वायुधातुर् बोधिसत्त्वो ऽन्यत्र वायुधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे वायुधातुर् अवायुधातुको बोधिसत्त्व इति? तत् किं मन्यसे सुभूते आकाशधातुर् बोधिसत्त्वो ऽन्यत्राकाशधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे आकाशधातुर् अनाकाशधातुको बोधिसत्त्व इति? (##) तत् किं मन्यसे सुभूते विज्ञानधातुर् बोधिसत्त्वो ऽन्यत्र विज्ञानधातोस् तत्र बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुर् अविज्ञानधातुको बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते अविद्या बोधिसत्त्वो ऽन्यत्राविद्याया अविद्यायां बोधिसत्त्वो बोधिसत्त्वे ऽविद्यानविद्यो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते संस्कारा बोधिसत्त्वो ऽन्यत्र संस्कारेभ्यः संस्कारेषु बोधिसत्त्वो बोधिसत्त्वे संस्कारा असंस्कारो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते विज्ञानं बोधिसत्त्वो ऽन्यत्र विज्ञानाद् विज्ञाने बोधिसत्त्वो बोधिसत्त्वे विज्ञानम् अविज्ञानो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते नामरूपं बोधिसत्त्वो ऽन्यत्र नामरूपान् नामरूपे बोधिसत्त्वो बोधिसत्त्वे नामरूपम् अनामरूपो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते षडायतनं बोधिसत्त्वो ऽन्यत्र षडायतनात् षडायतने बोधिसत्त्वो बोधिसत्त्वे षडायतनम् अषडायतनो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते स्पर्शो बोधिसत्त्वो ऽन्यत्र स्पर्शात् स्पर्से बोधिसत्त्वो बोधिसत्त्वे स्पर्शो ऽस्पर्शो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते वेदना बोधिसत्त्वो ऽन्यत्र वेदनाया वेदनायां बोधिसत्त्वो बोधिसत्त्वे वेदनावेदनो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते तृष्णा बोधिसत्त्वो ऽन्यत्र तृष्णायाः तृष्णायां बोधिसत्त्वो बोधिसत्त्वे तृष्णातृष्णो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते उपादानं बोधिसत्त्वो ऽन्यत्र उपादानाद् उपादाने बोधिसत्त्वो बोधिसत्त्वे उपादानम् अनुपादानो बोधिसत्त्व इति, तत् किं मन्यसे सुभूते भवो बोधिसत्त्वो ऽन्यत्र भवाद् भवे बोधिसत्त्वो बोधिसत्त्वे भवो ऽभवो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते जातिर् बोधिसत्त्वो ऽन्यत्र जातेर् जातौ बोधिसत्त्वो बोधिसत्त्वे जातिर् अजातिर् बोधिसत्त्व इति? (##) तत् किं मन्यसे सुभूते जरामरणं बोधिसत्त्वो ऽन्यत्र जरामरणाद् जरामरणे बोधिसत्त्वो बोधिसत्त्वे जरामरणम् अजरामरणो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. इति निरोधे ऽन्वयज्ञानक्षान्तिः भगवान् आह: तत् किं मन्यसे सुभूते ऽपि नु या रूपस्य तथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते या वेदनातथता सा बोधिसत्त्वो ऽन्यत्र वेदनातथताया वेदनातथतायां बोधिसत्त्वो बोधिसत्त्वे वेदनातथता अवेदनातथतो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते या संज्ञातथता सा बोधिसत्त्वो ऽन्यत्र संज्ञातथतायाः संज्ञातथतायां बोधिसत्त्वो बोधिसत्त्वे संज्ञातथता असंज्ञातथतो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते या संस्कारतथता सा बोधिसत्त्वो ऽन्यत्र संस्कारतथतायाः संस्कारतथतायां बोधिसत्त्वो बोधिसत्त्वे संस्कारतथता असंस्कारतथतो बोधिसत्त्व इति? तत् किं मन्यसे सुभूते या विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानतथताया विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानतथता अविज्ञानतथतो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु स्कन्धेषु न बोधिसत्त्वः समस्तेषु भवतु या स्कन्धतथता सा बोधिसत्त्वो ऽन्यत्र स्कन्धतथतायाः स्कन्धतथतायां बोधिसत्त्वो बोधिसत्त्वे स्कन्धतथता अस्कन्धतथतो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या चक्षूरूपचक्षुर्विज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र चक्षूरूपचक्षुर्विज्ञानतथतायाश् चक्षूरूपचक्षुर्विज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षूरूपचक्षुर्विज्ञानतथता अचक्षूरूपचक्षुर्विज्ञानतथतो बोधिसत्त्व इति? (##) एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञनतथताया मनोधर्ममनोविज्ञानतथता सा बोधिसत्त्वो ऽन्यत्र मनोधर्ममनोविज्ञानतथताया मनोधर्ममनोविज्ञानतथतायां बोधिसत्त्वो बोधिसत्त्वे न्मनोधर्ममनोविज्ञानतथता अमनोधर्ममनोविज्ञानतथतो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या पृथिवीधातुतथता सा बोधिसत्त्वो ऽन्यत्र पृथिवीधातुतथतायाः पृथिवीधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे पृथिवीधातुतथता अपृथिवीधातुतथतो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या अब्धातुतथता सा बोधिसत्त्वो ऽन्यत्राब्धातुतथताया अब्धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे अब्धातुतथता अनब्धातुतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या तेजोधातुतथता सा बोधिसत्त्वो ऽन्यत्र तेजोधातुतथतायाः तेजोधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे तेजोधातुतथता अतेजोधातुतथतो बोधिसत्त्व इति. %% आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या वायुधातुतथता सा बोधिसत्त्वो ऽन्यत्र वायुधातुतथतायाः वायुधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे वायुधातुतथता अवायुधातुतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या आकाशधातुतथता सा बोधिसत्त्वो ऽन्यत्र आकाशधातुतथताया आकाशधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे आकाशधातुतथता अनाकाशधातुतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: (##) तत् किं मन्यसे सुभूते या विज्ञानधातुतथता सा बोधिसत्त्वो ऽन्यत्र विज्ञानधातुतथताया विज्ञानधातुतथतायां बोधिसत्त्वो बोधिसत्त्वे विज्ञानधातुतथता अन्विज्ञानधातुतथतो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते यदि व्यस्तेषु धातुषु न बोधिसत्त्वः समस्तेषु भवतु या धातुतथता सा बोधिसत्त्वो ऽन्यत्र धातुतथताया धातुतथतायां बोधिसत्त्वो बोधिसत्त्वे धातुतथता अधातुतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे? सुभूते या चक्षुस्तथता सा बोधिसत्त्वो ऽन्यत्र चक्षुस्तथतायाश् चक्षुस्तथतायां बोधिसत्त्वो बोधिसत्त्वे चक्षुस्तथता अचक्षुस्तथतो बोधिसत्त्व इति. एवं या श्रोत्रतथताघ्राणतथताजिह्वातथताकायतथता, तत् किं मन्यसे सुभूए या मनस्तथता सा बोधिसत्त्वो ऽन्यत्र मनस्तथताया मनस्तथतायां बोधिसत्त्वो बोधिसत्त्वे मनस्तथता अमनस्तथतो बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या रूपतथता सा बोधिसत्त्वो ऽन्यत्र रूपतथताया रूपतथतायां बोधिसत्त्वो बोधिसत्त्वे रूपतथता अरूपतथतो बोधिसत्त्व इति? एवं याः शब्दगन्धरसस्प्रष्टव्यधर्मतथताः सा बोधिसत्त्वो ऽन्यत्र शब्दगन्धरसस्प्रष्टव्यधर्मतथताभ्यः शब्दगन्धरसस्प्रष्टव्यधर्मतथतासु बोधिसत्त्वो बोधिसत्त्वे शब्दगन्धरसस्प्रष्टव्यधर्मतथता अशब्दगन्धरसस्प्रष्टव्यधर्मतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: यदि सुभूते व्यस्तेष्व् आयतनेषु न बोधिसत्त्वः समस्तेषु भवतु या सुभूते आयतनतथता सा बोधिसत्त्वो ऽन्यत्रायतनतथताया आयतनतथतायां बोधिसत्त्वो बोधिसत्त्वे आयतनतथता (##) अनायतनतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते या अविद्यातथता सा बोधिसत्त्वो ऽन्यत्राविद्यातथता या अविद्यातथताया अविद्यातथतायां बोधिसत्त्वो बोधिसत्त्वे अविद्यातथता अनविद्यातथतो बोधिसत्त्व इति? एवं या संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता, तत् किं मन्यसे सुभूते या जरामरणतथता सा बोधिसत्त्वो ऽन्यत्र जरामरणतथताया जरामरणतथतायां बोधिसत्त्वो बोधिसत्त्वे जरामरणतथता अजरामरणतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते यदि व्यस्तेषु प्रतीत्यसमुत्पादाङ्गेषु न बोधिसत्त्वः समस्तेषु भवतु या प्रतीत्यसमुत्पादतथता सा बोधिसत्त्वो ऽन्यत्र प्रतीत्यसमुत्पादतथतायाः प्रतीत्यसमुत्पादतथतायां बोधिसत्त्वो बोधिसत्त्वे प्रतीत्यसमुत्पादतथता अप्रतीत्यसमुत्पादतथतो बोधिसत्त्व इति? %% आह: नो हीदं भगवन्. भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशम् उपादायैवं वदसि: न रूपं बोधिसत्त्व इति, न वेदना न संज्ञा न संस्कारा न विज्ञानं न पृथिवीधातुर् नाब्धातुर् न तेजोधातुर् न वायुधातुर् नाकाशधातुर् न विज्ञानधातुर् न रूपाणि न शब्दा न गन्धा न रसा न स्प्रष्टव्या न धर्माः, न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा नकायो न मनः, न चक्षूरूपचक्षुर्विज्ञानं न श्रोत्रशब्दश्रोत्रविज्ञानं न घ्राणगन्धघ्राणविज्ञानं न जिह्वारसजिह्वाविज्ञानं न कायस्प्रष्टव्यकायविज्ञानं न मनोधर्ममनोविज्ञानं, नाविद्या एवं न संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्व इति, यावन् न स्कन्धधात्वायतनप्रतीत्यसमुत्पादो बोधिसत्त्व इति, न रूपतथता बोधिसत्त्व इति, न वेदनातथता न संज्ञातथता न संस्कारतथता न (##) विज्ञानतथता यावन् न पृथिवीधातुतथता नाब्धातुतथता न तेजोधातुतथता न वायुधातुतथतानाकाशधातुतथता न विज्ञानधातुतथता, न चक्षुस्तथता न श्रोत्रतथता न घ्राणतथता न जिह्वातथतान कायतथता न मनस्तथता, न रूपतथता न शब्दतथता न गन्धतथता न रसतथतान स्प्रष्टव्यतथता न धर्मतथता, न चक्षूरूपचक्षुर्विज्ञानतथता न श्रोत्रशब्दश्रोत्रविज्ञानतथता न घ्राणगन्धघ्राणविज्ञानतथता न जिह्वारसजिह्वाविज्ञानतथता न कायस्प्रष्टव्यकायविज्ञानतथता न मनोधर्ममनोविज्ञानतथता, नाविद्यातथता न संस्कारतथता न विज्ञानतथता न नामरूपतथता न षडायतनतथता न स्पर्शतथता न वेदनातथता न तृष्णातथता नोपादानतथता न भवतथता न जातितथता न जरामरणतथता यावन् न स्कन्धधात्वायतनतथता न प्रतीत्यसमुत्पादतथता बोधिसत्त्व इति. सुभूतिर् आह: अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्वो भविष्यति. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते. तत् कुतः पृथिवीधातु बोधिसत्त्वो भविष्यति, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुर् विज्ञानधातुर् बोधिसत्त्वो भविष्यति. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो रूपं बोधिसत्त्वो भविष्यति, एवं शब्दो गन्धो रसः स्पर्शो धर्मो बोधिसत्त्वो भविष्यति, एवं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो बोधिसत्त्वो भविष्यति. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतश् चक्षूरूपचक्षुर्विज्ञानानि बोधिसत्त्वो भविष्यति, एवं श्रोत्रशब्दश्रोत्रविज्ञनानि घ्राणगन्धघ्राणविज्ञानानि जिह्वारसजिह्वाविज्ञानानि (##) कायस्प्रष्टव्यकायविज्ञानानि, मनोधर्ममनोविज्ञानानि बोधिसत्त्वो भविष्यति. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्य्ते नोपलभ्यते, तत् कुतो ऽविद्या बोधिसत्त्वो भविष्यति. एवं संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणं बोधिसत्त्वो भविष्यति. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतः पुनर् अस्य रूपतथतोपलप्स्यते, वेदनातथता संज्ञातथता संस्कारतथता विज्ञानतथतोपलप्स्यते. अत्यन्ततय भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य पृथिवीधातुतथतोपलप्स्यते, एवम् अब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधातुतथतोपलप्स्यते. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य रूपतथतोपलप्स्यते, एवं शब्दगन्धरसस्प्रष्टव्यधर्मतथतोपलप्स्यते, एवं चक्षुस्तथता श्रोत्रतथता घ्राणतथता जिह्वातथता कायतथता मनस्तथतोपलप्स्यते, एवं चक्षूरूपचक्षुर्विज्ञानतथतोपलप्स्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानतथता घ्राणगन्धघ्राणविज्ञानतथता जिह्वारसजिह्वाविज्ञानतथता कायस्प्रष्टव्यकायविज्ञानतथता मनोधर्ममनोविज्ञानतथतोपलप्स्यते. अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्याविद्यातथतोपलप्स्यते, एवं संस्कारतथता विज्ञानतथता नामरूपतथता षडायतनतथता स्पर्शतथता वेदनातथता तृष्णातथता उपादानतथता भवतथता जातितथता जरामरणतथतोपलप्स्यते. एवम् एकैकशः स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यस्तसमस्तेष्व् अत्यन्ततया भगवन् बोधिसत्त्वो न विद्यते नोपलभ्यते, तत् कुतो ऽस्य स्कन्धधात्वायतनप्रतीत्यसमुत्पादतथतोपलप्स्यते, नैतत् स्थानं विद्यते. भगवान् आह: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सत्त्वानुपलब्ध्या प्रज्ञापारमितानुपलब्धौ शिक्षितव्यम्. (##) इति निरोधे ऽन्वयज्ञानम् भगवान् आह: तत् किं मन्यसे सुभूते रूपस्यैतद् अधिवचनं बोधिसत्त्व इति, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यैतद् अधिवचनं बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते रूपनित्यताया रूपानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, रूपसुखताया रूपदुःखताया रूपात्मताया रूपानात्मताया रूपशान्तताया रूपाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति? तत् किं मन्यसे सुभूते वेदनानित्यताया वेदनानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, वेदनासुखताया वेदनादुःखताया वेदनात्मताया वेदनानात्मताया वेदनाशान्तताया वेदनाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति? तत् किं मन्यसे सुभूते संज्ञानित्यताया संज्ञानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संज्ञासुखताया संज्ञादुःखताया संज्ञात्मताया संज्ञानात्मताया संज्ञाशान्तताया संज्ञाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति? तत् किं मन्यसे सुभूते संस्कारनित्यताया संस्कारानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, संस्कारसुखतायाः संस्कारदुःखतायाः संस्कारात्मतायाः संस्कारानात्मतायाः संस्कारशान्ततायाः संस्काराशान्तताया एतद् अधिवचनं बोधिसत्त्व इति? तत् किं मन्यसे सुभूते विज्ञाननित्यताया विज्ञानानित्यताया एतद् अधिवचनं बोधिसत्त्व इति, विज्ञानसुखताया विज्ञानदुःखताया विज्ञानात्मताया विज्ञाननात्मताया विज्ञानशान्तताया विज्ञानाशान्तताया एतद् अधिवचनं बोधिसत्त्व इति? तत् किं मन्यसे सुभूते रूपशून्यताया रूपाशून्यताया रूपनिमित्तताया रूपानिमित्तताया रूपप्रणिहितताया रूपाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति? एवं वेदना संज्ञा संस्काराः, तत् किं मन्यसे सुभूते विज्ञानशून्यताया विज्ञानाशून्यताया विज्ञाननिमित्तताया (##) विज्ञानानिमित्तताया विज्ञानप्रणिहितताया विज्ञानाप्रणिहितताया एतद् अधिवचनं बोधिसत्त्व इति? सुभूतिर् आह: नो हीदं भगवन्. भगवान् आह: किं पुनस् त्वं सुभूते ऽर्थवशं प्रतीत्य एवं वदसि: न रूपस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न रूपस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति, न वेदनाया नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न वेदनायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति, न संज्ञाया नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संज्ञायाः प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति, न संस्कारानां नित्यताधिवचनम् अनित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न संस्कारानां प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं (##) बोधिसत्त्व इति, न विज्ञानस्य नित्यताधिवचनं नानित्यताधिवचनं बोधिसत्त्व इति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न विज्ञानस्य प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्व इति. सुभूतिर् आह: अत्यन्ततया भगवन् रूपं न विद्यते नोपलभ्यते, कुतो रूपाधिवचनं बोधिसत्त्वो भविष्यति, अत्यन्तया भगवन् वेदना न विद्यते नोपलभ्यते, कुतो वेदनाधिवचनं बोधिसत्त्वो भविष्यति, अत्यन्ततया भगवन् संज्ञा न विद्यते नोपलभ्यते, कुतः संज्ञाधिवचनं बोधिसत्त्वो भविष्यति, अत्यन्ततया भगवन् संस्कारा न विद्यन्ते नोपलभ्यन्ते, कुतः संस्काराधिवचनं बोधिसत्त्वो भविष्यति, अत्यन्ततया भगवन् विज्ञानं न विद्यते नोपलभ्यते, कुतो विज्ञानाधिवचनं बोधिसत्त्वो भविष्यति. अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो रूपनित्यताधिवचनं बोधिसत्त्वो भविष्यति, अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो रूपानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति, एवं वेदना संज्ञा संस्काराः, अत्यन्ततया भगवन् नित्यं न विद्यते नोपलभ्यते, कुतो विज्ञाननित्यताधिवचनं बोधिसत्त्वो भविष्यति, अत्यन्ततया भगवन्न् अनित्यं न विद्यते नोपलभ्यते, कुतो विज्ञानानित्यताधिवचनं बोधिसत्त्वो भविष्यति, एवं न सुखाधिवचनं न दुःखाधिवचनं नात्माधिवचनं नानात्माधिवचनं न शान्ताधिवचनं (##) नाशान्ताधिवचनं न शून्यताधिवचनं नाशून्यताधिवचनं न निमित्ताधिवचनं नानिमित्ताधिवचनं न प्रणिहिताधिवचनं नाप्रणिहिताधिवचनं बोधिसत्त्वो भविष्यति. भगवान् आह: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपाधिवचनम् अनुपलभमानेन वेदनाधिवचनम् अनुपलभमानेन संज्ञाधिवचनम् अनुपलभमानेन संस्काराधिवचनम् अनुपलभमानेन विज्ञानाधिवचनम् अनुपलभमानेन. रूपस्य नित्यानित्याधिवचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मनानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन, वेदनाया नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन, संज्ञाया नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मनानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन, संस्काराणां नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन, विज्ञानस्य नित्यानित्याधिवचचनम् अनुपलभमानेन सुखदुःखाधिवचनम् अनुपलभमानेन आत्मानात्माधिवचनम् अनुपलभमानेन (##) शान्ताशान्ताधिवचनम् अनुपलभमानेन शून्याशून्याधिवचनम् अनुपलभमानेन निमित्तानिमित्ताधिवचनम् अनुपलभमानेन प्रणिहिताप्रणिहिताधिवचनम् अनुपलभमानेन प्रज्ञापारमितायां शिक्षितव्यम्. इति मार्गे धर्मज्ञानक्षान्तिः यद् अपि सुभूते एवं वदसि, नाहं तं धर्मं समनुपश्यामि यद् उत बोधिसत्त्व इति, न हि सुभूते धर्मो धर्मधातुं समनुपश्यति, नापि धर्मधातुर् धर्मं समनुपश्यति. इति मार्गे धर्मज्ञानम् न सुभूते रूपधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातू रूपधातुं समनुपश्यति, न सुभूते वेदनाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् वेदनाधातुं समनुपश्यति, न सुभूते संज्ञाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संज्ञाधातुं समनुपश्यति, न सुभूते संस्कारधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् संस्कारधातुं समनुपश्यति, न सुभूते विज्ञानधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् विज्ञानधातुं समनुपश्यति, न चक्षुर्धातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुश् चक्षुर्धातुं समनुपश्यति, न श्रोत्रधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुः श्रोत्रधातुं समनुपश्यति, न घ्राणधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् घ्राणधातुं समनुपश्यति, न जिह्वाधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् जिह्वाधातुं समनुपश्यति, न कायधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् कायधातुं समनुपश्यति, न मनोधातुर् धर्मधातुं समनुपश्यति, नापि धर्मधातुर् (##) मनोधातुं समनुपश्यति. इति मर्गे ऽन्वयज्ञानक्षान्तिः न सुभूते संस्कृतधातुर् असंस्कृतधातुं समनुपश्यति, नाप्य् असंस्कृतधातुः संस्कृतधातुं समनुपश्यति. इति मार्गे ऽन्वयज्ञानम् इति दर्शनमार्गाववादः न च सुभूते संस्कृतव्यतिरेकेणासंस्कृतं शक्यं प्रज्ञपयितुं, नाप्य् असंस्कृतव्यतिरेकेण संस्कृतं शक्यं प्रज्ञपयितुम्. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कञ्चिद् धर्मं समनुपश्यति, असमनुपश्यन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, न चास्य क्वचिद् धर्मचित्तम् अवलीयते, न विप्रतिसारी भवति मानसम्. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति. चक्षुर् न समनुपश्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपश्यति, मनो न समनुपश्यति. रूपाणि न समनुपश्यति, शब्दान् न समनुपश्यति, गन्धान् न समनुपश्यति, रसान् न समनुपश्यति, स्प्रष्टव्यान् न समनुपश्यति, धर्मान् न समनुपश्यति. पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुं न समनुपश्यति. अविद्यां न समनुपश्यति, संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् न समनुपश्यति. रागं न समनुपश्यति, द्वेषं न समनुपश्यति, मोहं न समनुपश्यति. आत्मानं न समनुपश्यति, सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजनकपश्यकान् न समनुपश्यति. कामधातुं न समनुपश्यति, रूपधातुं न समनुपश्यति, आरूप्यधातुं न समनुपश्यति, आकाशधातुं न समनुपश्यति. (##) श्रावकं न समनुपश्यति, प्रत्येकबुद्धं न समनुपश्यति, बोधिसत्त्वं न समनुपश्यति, श्रावकधर्मान् न समनुपश्यति, प्रत्येकबुद्धधर्मान् न समनुपश्यति, बोधिसत्त्वधर्मान् न समनुपश्यति, बुद्धं न समनुपश्यति, बुद्धधर्मान् न समनुपश्यति, बोधिं न समनुपश्यति, यावत् सर्वधर्मान् न समनुपश्यति, सर्वधर्मान् असमनुपश्यन्, नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. सुभूतिर् आह: केन कारणेन भगवन् बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते? भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वश् चित्तचैतसिकान् धर्मान् नोपलभते न समनुपश्यति. एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्? भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो मनश् च मनोधातुं च नोपलभते न समनुपस्यति, एवं हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य नोत्त्रस्यति मानसम्. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मान् उपलब्ध्य प्रज्ञापारमितायां चरितव्यम्. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तां प्रज्ञापारमितां नोपलभते न समनुपश्यति, तञ् च बोधिसत्त्वं, तच् च बोधिसत्त्वनाम, तच् च बोधिचित्तं नोपलभते न समनुपश्यति, एष एव बोधिसत्त्वस्य महासत्त्वस्याववादः प्रज्ञापारमितायाम् एषैवानुशासं. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: रूपं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, संज्ञां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमितायां शिक्षितव्यम्, संस्कारान् परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्, विज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन (##) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. चक्षुः परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, घ्राणं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, जिह्वां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, कायं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, मनः परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. रूपं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, शब्दं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, गन्धं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, रसं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, स्पर्शं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, धर्मं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. चक्षुर्विज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, घ्राणविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, जिह्वाविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, कायविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, मनोविज्ञानं परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. चक्षुःसंस्पर्शं चक्षुःसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, श्रोत्रसंस्पर्शं श्रोत्रसंस्पर्शजां वेदनां, घ्राणसंस्पर्शं घ्राणसंस्पर्शजां वेदनां, जिह्वासंस्पर्शं जिह्वासंस्पर्शजां वेदनां, कायसंस्पर्शं कायसंस्पर्शजां वेदनां, मनःसंस्पर्शं मनःसंस्पर्शजां वेदनां परिज्ञातुकामेन भगवन् बोधिसत्त्वेन (##) महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. रागद्वेषमोहान् प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्, एवं सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां कामरागं व्यापादं रूपरागम् आरूप्यरागं संयोजनानुशयपर्युत्थानानि प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्. पुनर् अपरं चतुरो योगान् ओघान् ग्रन्थान् उपादानानि चतुरो विपर्यासान् प्रहातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापरमितायां शिक्षितव्यम्. दशाकुशलान् कर्मपथान् प्रहातुकामेन, दशकुशलान् कर्मपथान् परिज्ञातुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चतुर् ऋद्धिपादान् पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्यष्टाङ्गमार्गं चतस्रः प्रतिसंविदश् चत्वारि वैशारद्यानि षड् अभिज्ञा दश तथागतबलानि अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयितुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. बोध्यङ्गं नाम समाधिं प्रतिलब्धुकामेन भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. siæhavikrŬitaæ समाधिं, सिंहविजृम्भितं समाधिं, सर्वधारणीमुखं समाधिं, शूरङ्गमं समाधिं, रत्नमुद्रं समाधिं, चन्द्रप्रभं समाधिं, चन्द्रध्वजकेतुं समाधिं, सर्वधर्ममुद्रागतं समाधिं, अवलोकितमुद्रं समाधिं, धर्मधातुनियतं समाधिं, नियतध्वजकेतुं समाधिं, वज्रोपमं समाधिं, सर्वधर्मप्रवेशमुखं समाधिं, समाधिराजं समाधिं, गगनगञ्जमुद्रं समाधिं, बलविशुद्धं समाधिं, समुद्गतं समाधिं, सर्वधर्मनिरुक्तिनियतप्रवेशं समाधिं, सर्वधर्मज्ञानमुद्राप्रवेशं समाधिं, सर्वधर्ममुद्राधारणीमुखं समाधिं, सर्वधर्मासंप्रमोषं समाधिं, सर्वधर्मसमवसरणाकारमुद्रं (##) समाधिं, आकाशावस्थितं समाधिं, त्रिमण्डलपरिशुद्धिं समाधिं, अच्युतानुगामिन्यभिज्ञां समाधिं, पात्रगतं समाधिं, ध्वजाग्रकेयूरं समाधिं, सर्वक्लेशनिर्दहनं समाधिं, चतुर्मारबलविकरणं समाधिं, ज्ञानोल्कां समाधिं, दशबलोद्गतं समाधिं, आकाशासंगनिरुक्तिनिरूपलेपं नाम समाधिं, एतानि चान्यानि च समाधिमुखानि प्रतिलब्धुकामेअ न भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अभिप्रायं परिपूरयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलानि परिपूरयितुकामेन यैः कुशलमूलैः परिपूर्णैर् नापायेषूपपद्यते, न हीनकुलेषूपपद्यते, न च श्रावकभूमिं वा न च प्रत्येकबुद्धभूमिं वा पतति, न च बोधिसत्त्वमूर्धामं वा पतति प्रज्ञापारमितायां शिक्षितव्यम्. शारिपुत्र आह: कथं चायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो मूर्धामं पतति? सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः षट्सु पारमितासु चरन्न् उपायकौशलम् अजानन् शून्यतानिमित्ताप्रणिहितान् समाधीन् आगम्य नैव श्रावकभूमिं नैव प्रत्येकबुद्धभूमिं वा पतति नैव बोधिसत्त्वन्यामम् अवक्रामति, अयम् उच्यते बोधिसत्त्वमूर्धामः. शारिपुत्र आह: केन कारणेन आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्यायम् आमः? सुभूतिर् आह: आम इत्य् आयुष्मन् शारिपुत्र उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मतृष्णा. इति भावनामार्गाववादः इत्य् उक्तो ऽववादः शारिपुत्र आह: कतमा आयुष्मन् सुभूते धर्मतृष्णा? सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अनित्यम् इति नाभिनिविशते नाधितिष्ठति न (##) संजानीते, दुःखं शून्यम् अनात्मकम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, रूपं शून्यम् इत्य् अप्रणिहितम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, वेदनां संज्ञां संस्कारान्, विज्ञानम् अनित्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, दुःखं शून्यम् अनात्मकम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, विज्ञानं शून्यम् इत्य् अप्रणिहितम् इति नाभिनिविशते नाधितिष्ठति न संजानीते. इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य आनुलोमिकी धर्मतृष्णा आमः. इति दुःखसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः एवं रूपं प्रहातव्यम् अनेन रूपं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं वेदना प्रहातव्या अनेन वेदना प्रहातव्येति, एवं संज्ञा प्रहातव्या अनेन संज्ञा प्रहातव्येति, एवं संस्काराः प्रहातव्या अनेन संस्काराः प्रहातव्या इति, एवं विज्ञानं प्रहातव्यम् अनेन विज्ञानं प्रहातव्यम् इति नाभिनिविशते नाधितिष्ठति न संजानीते, एवं दुःखं परिज्ञेयम् अनेन दुःखं परिज्ञेयम् इति, एवं समुदयः प्रहातव्यो ऽनेन समुदयः प्रहातव्य इति नाभिनिविशते नाधितिष्ठति न संजानीते. इति समुदयसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः एवं निरोधः साक्षात्कर्तव्यो ऽनेन निरोधः साक्षात्कर्तव्य इति, एवं मार्गो भावयितव्यो ऽनेन मार्गो भावयितव्य इति, अयं संक्लेश इदं व्यवदानम् इति, इमे धर्माः सेवितव्या इमे धर्मा न सेवितव्या इति, इह चरितव्यम् इह न चरितव्यम्, अयं मार्गो भावयितव्यो ऽयं न भावयितव्यः, इयं बोधिसत्त्वस्य शिक्षा इयम् अशिक्षा, इयं बोधिसत्त्वस्य दानपारमिता, इयं बोधिसत्त्वस्य शीलपारमिता, इयं बोधिसत्त्वस्य क्षान्तिपारमिता, इयं बोधिसत्त्वस्य वीर्यपारमिता, इयं बोधिसत्त्वस्य ध्यानपारमिता, इयं बोधिसत्त्वस्य प्रज्ञापारमिता, इयं बोधिसत्त्वस्य न दानपारमिता, इयं बोधिसत्त्वस्य न शीलपारमिता, इयं बोधिसत्त्वस्य न क्षान्तिपारमिता, इयं बोधिसत्त्वस्य न वीर्यपारमिता, इयं बोधिसत्त्वस्य न ध्यानपारमिता, इयं बोधिसत्त्वस्यन प्रज्ञापारमिता, इदं बोधिसत्त्वस्योपायकौशलम् इदम् अनुपायकौशलम् इति नाभिनिविशते नाधितिष्ठति न संजानीते. अयं बोधिसत्त्वस्य मूर्धामः. (##) सचेद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवं नाभिनिविशते नाधितिष्ठति न संजानीते ऽयं बोधिसत्त्वस्यानुलोमिकी धर्मतृष्णा आमः. शारिपुत्र आह: कतमः पुनर् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य न्यामः? सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नाध्यात्मशून्यतया बहिर्धाशून्यतां समनुपश्यति, न बहिर्धाशून्यतया अध्यात्मशून्यतां समनुपश्यति, न बहिर्धाशून्यतया अध्यात्मबहिर्धाशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यतया बहिर्धाशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यतया शून्यताशून्यतां समनुपश्यति, न शून्यताशून्यतया अध्यात्मबहिर्धाशून्यतां समनुपश्यति, न शून्यताशून्यतया महाशून्यतां समनुपश्यति, न महाशून्यतया शून्यताशून्यतां समनुपश्यति, न महाशून्यतया परमार्थशून्यतां समनुपश्यति, न परमार्थशून्यतया महाशून्यतां समनुपश्यति, न परमार्थशून्यतया संस्कृतशून्यतां समनुपश्यति, न संस्कृतशून्यतया परमार्थशून्यतां समनुपश्यति, न संस्कृतशून्यतया असंस्कृतशून्यतां समनुपश्यति, नासंस्कृतशून्यतया संस्कृतशून्यतां समनुपश्यति, नासंस्कृतशून्यतया अत्यन्तशून्यतां समनुपश्यति, नात्यन्तशून्यतया असंस्कृतशून्यतां समनुपश्यति, नात्यन्तशून्यतया अनवराग्रशून्यतांसमनुपश्यति, नानवराग्रशून्यतया अत्यन्तशून्यतां समनुपश्यति, नानवराग्रशून्यतया अनवकारशून्यतां समनुपश्यति, नानवकारशून्यतया अनवराग्रशून्यतां समनुपश्यति, नानवकारशून्यतया प्रकृतिशून्यतां समनुपश्यति, न प्रकृतिशून्यतया अनवकारशून्यतां समनुपश्यति, न प्रकृतिशून्यतया सर्वधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यतया प्रकृतिशून्यतां समनुपश्यति, न सर्वधर्मशून्यतया स्वलक्षणशून्यतां समनुपश्यति, न स्वलक्षणशून्यतया सर्वधर्मशून्यतां समनुपश्यति, न स्वलक्षणशून्यतया अनुपलम्भशून्यतां समनुपश्यति, नानुपलम्भशून्यतया स्वलक्षणशून्यतां समनुपश्यति, नानुपलम्भशून्यतया अभावस्वभावशून्यतां समनुपश्यति, नाभावस्वभावशून्यतया अनुपलम्भशून्यतां (##) समनुपश्यति, नाभावस्वभावशून्यतया भावशून्यतां समनुपश्यति, न भावशून्यतया अभावस्वभावशून्यतां समनुपश्यति, न भावशून्यतया अभावशून्यतां समनुपश्यति, नाभावशून्यतया भावशून्यतां समनुपश्यति, नाभावशून्यतया स्वभावशून्यतां समनुपश्यति, न स्वभावशून्यतया अभावशून्यतां समनुपश्यति, न स्वभावशून्यतया परभावशून्यतां समनुपश्यति, न परभावशून्यतया स्वभावशून्यतां समनुपश्यति. अयं हि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वन्यामः इति निरोधसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः पुनर् अपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं शिक्षितव्यम्. यथा शिक्षमाणेन रूपं ज्ञातव्यं न च तेन मन्तव्यं, वेदना संज्ञा संस्कारा विज्ञानं ज्ञातव्यं न च तेन मन्तव्यं, चक्षुर् ज्ञातव्यम् एवं श्रोत्रं घ्राणं जिह्वा कायो मनोज्ञातव्यं न च तेन मन्तव्यं, शब्दगन्धरसस्प्रष्टव्यधर्मा ज्ञातव्या न च तैर् मन्तव्यं, दानपारमिता ज्ञातव्या शीलपारमिता ज्ञातव्या क्षान्तिपारमिता ज्ञातव्या वीर्यपारमिता ज्ञातव्या ध्यानपारमिता ज्ञातव्या प्रज्ञापारमिता ज्ञातव्या न च ताभिर् मन्तव्यं, एवं पञ्चाभिज्ञाः पञ्च चक्षूंषि चत्वारि स्मृत्युपस्थानानि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा भावयितव्या न च तैर् मन्तव्यं, चत्वारि वैशारद्यानि दशतथागतबलानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा ज्ञातव्या न च तैर् मन्तव्यम्. एवं हि शारिपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बोधिचित्तं नाम ज्ञातव्यम् असमचित्तं नामोदारचित्तं नाम ज्ञातव्यं न च तेन मन्तव्यम्. तत् कस्य हेतोः? तथा तच् चित्तम् अचित्तं प्रकृतिश् चित्तस्य प्रभास्वरा. शारिपुत्र आह: का पुनर् आयुष्मन् सुभूते चित्तस्य प्रभास्वरता? सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र चित्तं न रागेण संयुक्तं न विसंयुक्तं, न द्वेषेण मोहेन संयुक्तं न विसंयुक्तं, न पर्युत्थानैः संयुक्तं न विसंयुक्तं, नावरणैः संयुक्तं न (##) विसंयुक्तं, नानुशयैः संयुक्तं न विसंयुक्तं, न संयोजनैः संयुक्तं न विसंयुक्तं, न दृष्टिकृतैः संयुक्तं न विसंयुक्तं, न श्रावकप्रत्येकबुद्धचित्तैः संयुक्तं न विसंयुक्तम्. इयं शारिपुत्र चित्तस्य प्रभास्वरता. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अस्ति तच् चित्तं यच् चित्तम् अचित्तम्? सुभूतिर् आह: किं पुनर् आयुष्मन् शारिपुत्र या अचित्तता तत्रास्तिता वा नास्तिता वा विद्यते वा उपलभ्यते वा? शारिपुत्र आह: न खल्व् आयुष्मन् सुभूते. सुभूतिर् आह: सचेद् आयुष्मन् शारिपुत्र तत्राचित्ततायाम् अस्तिता वा नास्तिता वा न विद्यते वा नोपलभ्यते वा, अपि नु ते युक्त एष पर्यनुयोगः, यद् आयुष्मन् शारिपुत्र एवम् आह, अस्ति तच् चित्तं यच् चित्तम् अचित्तम् इति. शारिपुत्र आह: का पुनर् एषा आयुष्मन् सुभूते अचित्तता? सुभूतिर् आह: अविकारा आयुष्मन् शारिपुत्र अविकल्पा अचित्तता या सर्वधर्माणां धर्मता, इयम् उच्यते अचित्तता. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव तच् चित्तम् अविकारम् अविकल्पं तथैव रूपम् अप्य् अविकारम् अविकल्पं, वेदनाप्य् अविकारा अविकल्पा संज्ञाप्य् अविकारा अविकल्पा संस्कारा अप्य् अविकारा अविकल्पा विज्ञानम् अप्य् अविकारम् अविकल्पं, एवम् एव चक्षुर्धातू रूपधातुश् चक्षुर्विज्ञानधातुर् अविकारो ऽविकल्पः, श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर् अविकारो ऽविकल्पः, घ्राणधातुर् गन्धधातुर् घ्राणविज्ञानधातुर् अविकारो ऽविकल्पः, जिह्वाधातू रसधातुर् जिह्वाविज्ञानधातुर् अविकारो ऽविकल्पः, कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर् अविकारो ऽविकल्पः, मनोधातुर् धर्मधातुर् मनोविज्ञानधातुर् अविकारो ऽविकल्पः. एवम् आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविद्बलावेणिका बुद्धधर्मा यावद् अनुत्तरा सम्यक्संबोधिर् अविकारा अविकल्पा. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथैव चित्तम् अविकारम् (##) अविकल्पं तथैव स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाबोधिपक्ष्या धर्मा daÓatathÃgatabalavaiÓÃradyëÂÃdaÓÃveïikabuddhadharmà यावद् अनुत्तरा सम्यक्संबोधिः. शारिपुत्र आह: साधु साधु आयुष्मन् सुभूते तद्यथापि नाम भगवतः पुत्र औरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो नामिषदायादः प्रत्यक्षचक्षुधर्मेषु कायसाक्षी यथापि नामाग्रारो ऽरणाविहारिणां भगवता अग्रतायां निर्दिष्टस्यायम् उपदेशः. एवम् आयुष्मन् सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, अतश् च बोधिसत्त्वो महसत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽविरहितश् च प्रज्ञापारमितया वेदितव्यः. इति मार्गसत्याधिकारेण मृदूष्मगतस्यालम्बनाकारविशेषः श्रावकभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या. प्रत्येकबुद्धभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या. बोधिसत्त्वभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या. बुद्धभूमाव् अपि आयुष्मन् सुभूते शिक्षितुकामेन बोधिसत्त्वेन महासत्त्वेन इयम् एव प्रज्ञापारमिता श्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च उपपरीक्षितव्या. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि यत्र बोधिसत्त्वैर् महासत्त्वैः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा बोधिसत्त्वभूमौ वा शिक्षितव्यम्. इति सर्वेषां हेतुत्वविशेषः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो ऽहं भगवन् न बोधिसत्त्वं न प्रज्ञापारमितां विन्दामि नोपलभे न (##) समनुपश्यामि. तत् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं वस्तु न विन्दामि नोपलभे न समनुपश्यामि सो ऽहं भगवन् वस्त्व् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् कतमेन धर्मेण कतमं धर्मम् अववदिष्याम्य् अनुशासिष्यामि? एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वध्हर्मान् अविन्दन्न् अनुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायव्ययं कुर्यां बोधिसत्त्व इति वा प्रज्ञापारमितेति वा. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, वेदनाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संज्ञाया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, संस्काराणाम् अहं भगवन्न् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि, विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ्च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् रूपादीनाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति? अनेन भगवन् पर्यायेण तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. चक्षुषो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वाया अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनसो ऽहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे. अपि तु खलु पुनर् भगवन् यद् अपि तद् रूपं नाम वेदना नाम संज्ञा नाम संस्कारा नाम विज्ञानं नाम चक्षुः श्रोत्रं घ्राणं (##) जिह्वा कायो मन इति नाम, एतानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि. तत् कस्य हेतोः? अविद्यमानत्वेन तेषां नामधेयानां, एवं तानि नामधेयानि न स्थितानि नास्थितानि न विष्टितानि नाविष्टितानि, रूपस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे. एवं शब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवन् रूपशब्दगन्धरसस्प्रष्टव्यधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुर्विज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवं श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, सो ऽहं भगवंश् चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्यायञ् च व्ययञ् च न समनुपश्यन्न् अनुपलम्भमानः कस्य नामधेयं करिष्यामि बोधिसत्त्व इति. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, चक्षुःसंस्पर्शस्याहं भगवन् यावच् चक्षुःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, श्रोत्रसंस्पर्शस्याहं भगवन् यावच् छ्रोत्रसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, घ्राणसंस्पर्शस्याहं भगवन् यावद् घ्राणसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, जिह्वासंस्पर्शस्याहं भगवन् यावद् जिह्वासंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, कायसंस्पर्शस्याहं भगवन् यावत् कायसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, मनःसंस्पर्शस्याहं भगवन् यावन् मनःसंस्पर्शप्रत्ययवेदयितस्यायञ् च व्ययञ् च न समनुपश्यामि नोपलभे, (##) पृथिवीधातोर् एवम् अब्धातोस् तेजोधातोर् वायुधातोर् आकाशधातोर् विज्ञानधातोर् आयञ् च व्ययञ् च न सनुपश्यामि नोपलभे. एवम् अविद्या यावज् जरामरणस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, एवम् अविद्यानिरोधस्य यावज् जरामरणनिरोधस्याहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, स्कन्धधात्वायतनप्रतीत्यसमुत्पादानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, रागद्वेषमोहानाम् अहं भगवन् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे, पर्युत्थानावरणानुशयसंयोजनदृष्टिकृतानाम् अहं भगवन्न् आयञ् च व्ययञ् च न समनुपश्यामि नोपलभे. दानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शीलपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, क्षान्तिपारमिताया अहं भगवन्न् आयञ् चव्ययञ् च नोपलभे न समनुपश्यामि, वीर्यपारमिताया अहं भगवन्नायञ् च व्ययञ् च नोपलभे न समनुपश्यामि, ध्यानपारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, प्रज्ञापारमिताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. आत्मनो ऽहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. स्मृत्युपस्हानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं सम्यक्प्रहाणर्द्धिपादेनद्रियबलबोध्यङ्गमार्गस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, शून्यताया आनिमित्तस्याप्रणिहितस्याहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, बुद्धानुस्मृतेर् धर्मानुस्मृतेः संघानुस्मृतेः शीलानुस्मृतेस् त्यागानुस्मृतेर् देवतानुस्मृतेर् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, आनापानानुस्मृतेर् मरणानुस्मृतेर् आयञ् च (##) व्ययञ् च नोपलभे न समनुपश्यामि, पञ्चानां चक्षुषाम् अभिज्ञानां वैशारद्यानां दशानां तथागतबलानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, अष्टादशानाम् आवेणिकानाम् अहं भगवन् बुद्धधर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कस्य नामधेयं करिष्यामि बोधिसत्त्व इति. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वेन तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. स्वप्नोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं मायोपमानां प्रतिश्रुत्कोपमानां प्रतिभासोपमानां प्रतिबिम्बोपामानां मरीच्युपमानां उदकचन्द्रोपमानां निर्मितकोपमानाम् अहं भगवन् पञ्चानाम् उपादानस्कन्धानाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं विविक्तस्य शान्तस्यानुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्य अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं धर्मधातोस् तथताया भूतकोटेर् धर्मस्थितिताया धर्मनियामताया अहं भगवन् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. एवं कुशलानाम् अकुशलानां सावद्यानाम् अनवद्यानां सास्रवाणाम् अनास्रवाणां संक्लेशानां निःक्लेशानां लौकिकानां लोकोत्तराणां संस्कृतानाम् असंस्कृतानां संक्लेशानां व्यवदानानां संसारिकाणां नैर्वाणिकानाम् अहं भगवन् धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि. अतीतानागतप्रत्युत्पन्नानां धर्माणाम् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, भगवतो ऽप्य् अहं भगवन् आयञ् च व्ययञ् चनोपलभे न समनुपश्यामि. पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागतानाम् अर्हतां सम्यक्संबुद्धनां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् (##) अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, दक्षिणपश्चिमस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, ऊर्ध्वं दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु, अधो दिशि गङ्गानदीवालुकोपमेषुलोकधातुषु, तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानाम् अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवंस् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सबोधिसत्त्वसंघानामायञ् च व्ययञ् च नोपलंभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सर्वधर्मतथताया अहं भगवन्न् आयञ् च व्ययञ् च नोपलभे न समनुपश्यामि, सो ऽहं भगवन् सर्वधर्मतथतायाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्. इति मध्योष्मगतस्यालम्बनाकारविशेषः यापीयं भगवन् धर्मसांकेतिकी धर्मप्रज्ञप्तिर् यद् उत बोधिसत्त्व इति, सा न केनचिद् वचनीया स्कन्धेन वा धातुना वा आयतनेन वा यावद् आवेणिकेन वा बुद्धधर्मेण, यावद् एवैषा धर्मप्रज्ञप्तिः, तद्यथापि नाम भगवन् स्वप्नो न केनचिद् वचनीयः प्रतिश्रुत्को प्रतिभासः प्रतिबिम्बं निर्मितकं न केनचिद् वचनीयं, तद्यथापि नाम भगवन् पृथिव्याप्तेजोवाय्वाकाशं नाम न केनचिद् (##) वचनीयम्, तद्यथापि नाम भगवन् शीलम् इति समाधिर् इति प्रज्ञेति विमुक्तिर् इति विमुक्तिज्ञा अनदर्शनम् इति नाम न केनचिद् वचनीयं, स्रोतआपन्न इति नाम न केनचिद् वचनीयं, सकृदागामीति, अनागामीति, अर्हन्न् इति, प्रत्येकबुद्ध इति, यावद् बोधिसत्त्वधर्म इति तथागत इति बुद्ध इति तथतेति बुद्धधर्म इति नाम न केनचिद् वचनीयं, कुशलेन वा अकुशलेन वा सावद्येन वा अनवद्येन वा सुखेन वा दुःखेनवा आत्मना वा अनात्मना वा शान्तेन वा अशान्तेन वा विविक्तेन वा अविविक्तेनवा निमित्तेन वा अनिमित्तेन वा भावेन वा अभावेन वा इमम् अप्य् अहं भगवन् अर्थवशं प्रतीत्य एवं वदामि एतद् एव मे भगवन् कौकृत्यं स्यात्, यो ऽहं सर्वधर्माणाम् आयञ् च व्ययञ् चानुपलभमानो ऽसमनुपश्यन् नामधेयमात्रेणायञ् च व्ययञ् च कुर्यां बोधिसत्त्व इति. अपि तु खलु पुनर् भगवंस् तद् अपि नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितम्, तत् कस्य हेतोः? अविद्यमानत्वात् तस्य नामधेयस्य, एवं तं नामधेयं न स्थितं नास्थितं न विष्ठितं नाविष्ठितं, सचेद् भगवन्न् एवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां bhëyamÃïÃyÃæ चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति, मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते नियतं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तणीयायां बोधिसत्त्वभूमौ स्थितो वेदितव्यः सुस्थितो ऽस्थानयोगेन. इति अधिमात्रोष्मगतस्यालम्बनाकारविशेषः पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यं तेन न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, तेन न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, तेन न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, तेन न चक्षुःसंस्पर्शे स्थातव्यन् न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शे न श्रोत्रसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न घ्राणसंस्पर्शे (##) न घ्राणसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न जिह्वासंस्पर्शे न जिह्वासंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न कायसंस्पर्शे न कायसंस्पर्शप्रत्ययवेदयिते स्थातव्यं, न मनःसंस्पर्शे न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यं, तेन नाविद्यायां स्थातव्यं न संस्कारेषुन विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादाने न भवे न जातौ न जरामरणशोकपरिदेवदुःखदौमनस्योपयासेषु स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, वेदनावेदनात्वेन शून्या, संज्ञा संज्ञात्वेन शून्या, संस्काराः संस्कारत्वेन शून्याः, विज्ञानं विज्ञानत्वेन शून्यं, या च भगवन् रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यताशून्यतैव रूपं, या च भगवन् वेदनायाः शून्यता न सा वेदना, न चान्यत्र शून्यताया वेदना, वेदनैव शून्यता शून्यतैव वेदना, या च भगवन् संज्ञायाः शून्यता न सा संज्ञा, न चान्यत्र शून्यतायाः संज्ञा, संज्ञैव शून्यता शून्यतैव संज्ञा, या च भगवन् संस्काराणां शून्यता न ते संस्काराः, न चान्यत्र शून्यतायाः संस्काराः, संस्कारा एव शून्यता शून्यतैव संस्काराः, या च भगवन् विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम्. न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् पृथिवीधातुः पृथिवीधातुत्वेन शून्या, या च पृथिवीधातुशून्यता नासौ पृथिवीधातुर् न चान्यत्र शून्यतायाः पृथिवीधातुः, पृथिवीधातुर् एव शून्यता, शून्यतैव पृथिवीधातुः, एवम् अब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुस् तथा हि भगवन् विज्ञानधातुर् विज्ञानधातुत्वेन शून्या, या च विज्ञानधातुशून्यता नासौ विज्ञानधातुर् न चान्यत्र शून्यताया विज्ञानधातुर् विज्ञानधातुर् एव शून्यता, शून्यतैव (##) विज्ञानधातुः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न पृथिवीधातौ स्थातव्यं नाब्धातौ न तेजोधातौ न वायुधातौ नाकाशधातौ न विज्ञानधातौ स्थातव्यम्. न रूपे स्थातव्यन् न शब्दे न गन्धेन रसे न स्प्रष्टव्ये न धर्मे स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपत्वेन शून्यं, या च रूपे शून्यता न तद् रूपं, न चान्यत्र शून्यताया रूपं, रूपम् एव शून्यता शून्यतैव रूपं, तथा हि शब्दः शब्दत्वेन शून्या, या च शब्दशून्यता न स शब्दो, न चान्यत्र शून्यतायाः शब्दः, शब्द एव शून्यता शून्यतैव शब्दः, तथा हि गन्धो गन्धत्वेन शून्यो, या च गन्धशून्यता न स गन्धो, न चान्यत्र शून्यताया गन्धो, गन्ध एव शून्यता शून्यतैव गन्धः, तथा हि रसो रसत्वेन शून्यो, या च रसशून्यता न स रसो, न चान्यत्र शून्यताया रसो, रस एव शून्यता शून्यतैव रसः, तथा हि स्प्रष्टव्यं स्प्रष्टव्यत्वेन शून्यं, या च स्प्रष्टव्यशून्यता न तत् स्प्रष्टव्यं, न चान्यत्र शून्यतायाः स्प्रष्टव्यं, स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, तथा हि भगवन् धर्मो धर्मत्वेन शून्यो, या च धर्मशून्यता न ते धर्मा, न चान्यत्र शून्यताया धर्मा, धर्मा एव शून्यता शून्यतैव धर्माः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपे स्थातव्यं न शब्दे न गन्धे न रसे न स्प्रष्टव्ये न धर्मे स्थातव्यं, न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुश् चक्षुत्वेन शून्यं, या च चक्षुःशून्यता न तच् चक्षुर्, न चान्यत्र शून्यतायाश् चक्षुश्, चक्षुर् एव शून्यता शून्यतैव चक्षुः, तथा हि श्रोत्रं श्रोत्रत्वेन शून्यं या च श्रोत्रशून्यता न तच् छ्रोत्रं, न चान्यत्र शून्यतायाः श्रोत्रं, श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, तथा हि घ्राणं घ्राणत्वेन शून्यं, या च घ्राणशून्यता न तद् घ्राणं, न चान्यत्र शून्यताया घ्राणं, घ्राणम् एव शून्यता शून्यतैव घ्राणं, तथा हि जिह्वा जिह्वात्वेन शून्या, या च जिह्वाशून्यता न सा जिह्वा, न चान्यत्र शून्यताया जिह्वा, जिह्वैव शून्यता शून्यतैव जिह्वा, तथा हि कायः कायत्वेन शून्या, या च कायशून्यता न स कायो, न चान्यत्र शून्यतायाः कायः, काय एव शून्यता (##) शून्यतैव कायः, तथा हि भगवन् मनो मनस्त्वेन शून्यं, या च मनःशून्यता न तं मनो, न चान्यत्र शून्यताया मनो, मन एव शून्यता शून्यतैव मनः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुषि स्थातव्यं न श्रोत्रे न घ्राणे न जिह्वायां न काये न मनसि स्थातव्यं, न चक्षुर्विज्ञाने स्थातव्यं न श्रोत्रविज्ञानेन घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुर्विज्ञानं चक्षुर्विज्ञानत्वेन शून्यं, या च चक्षुर्विज्ञानशून्यता न तच् चक्षुर्विज्ञानं, न चान्यत्र शून्यतायाश् चक्षुर्विज्ञानं, चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानत्वेन शून्यं, या च श्रोत्रविज्ञानशून्यता न तच् छ्रोत्रविज्ञानं, न चान्यत्र शून्यतायाश् श्रोत्रविज्ञानं, श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, तथा हि घ्राणविज्ञानं घ्राणविज्ञानत्वेन शून्यं, या च घ्राणविज्ञानशून्यता न तद् घ्राणविज्ञानं, न चान्यत्र शून्यताया घ्राणविज्ञानं, घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानत्वेन शून्यं, या च जिह्वाविज्ञानशून्यता न तज् जिह्वाविज्ञानं, न चान्यत्र शून्यतायाश् जिह्वाविज्ञानं, जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, तथा हि कायविज्ञानं कायविज्ञानत्वेन शून्यं, या च कायविज्ञानशून्यता न तत् कायविज्ञानं, न चान्यत्र शून्यतायाश् कायविज्ञानं, कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, तथा हि मनोविज्ञानं मनोविज्ञानत्वेन शून्यं, या च मनोविज्ञानशून्यता न तन् मनोविज्ञानं, न चान्यत्र शून्यताया मनोविज्ञानं, मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं, अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुर्विज्ञाने स्थातव्यन् न श्रोत्रविज्ञाने न घ्राणविज्ञाने न जिह्वाविज्ञाने न कायविज्ञाने न मनोविज्ञाने स्थातव्यं, न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शेन जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शत्वेन (##) शून्यः, या च चक्षुःसंस्पर्शशून्यता न स चक्षुःसंस्पर्शः, न चान्यत्र शून्यतायाश् चक्षुःसंस्पर्शश्, चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः, तथा हि भगवन् मनःसंस्पर्शो मनःसंस्पर्शत्वेन शून्यो, या च मनःसंस्पर्शशून्यता न स मनःसंस्पर्शो, न चान्यत्र शून्यताया मनःसंस्पर्शो, मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शे स्थातव्यं न श्रोत्रसंस्पर्शे न घ्राणसंस्पर्शे न जिह्वासंस्पर्शे न कायसंस्पर्शे न मनःसंस्पर्शे स्थातव्यम्. न चक्षुःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम् एवं यावन् न मनःसंस्पर्शप्रत्ययवेदयिते स्थातव्यम्. तत् कस्य हेतोः? तथा हि भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतान तच् चक्षुःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यतायाश्चक्षुःसंस्पर्शप्रत्ययवेदयितं, चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं, तथा हि भगवन् मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितत्वेन शून्यं, या च मनःसंस्पर्शप्रत्ययवेदयितं शून्यता न तन् मनःसंस्पर्शप्रत्ययवेदयितं, न चान्यत्र शून्यताया मनःसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न चक्षुःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यं, न श्रोत्रसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न घ्राणसंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न जिह्वासंस्पर्शप्रत्ययोत्पन्ने वेदयिते, न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न कायसंस्पर्शप्रत्ययोत्पन्ने वेदयिते न मनःसंस्पर्शप्रत्ययोत्पन्ने वेदयिते स्थातव्यम्. नाविद्यायां स्थातव्यम् एवं यावन् न जरामरणे स्थातव्यम्. तत् (##) कस्य हेतोः? तथा हि भगवन्न् अविद्या अविद्यात्वेन शून्या, या चाविद्याशून्यता न साविद्या, न चान्यत्र शून्यताया अविद्या, अविद्यैव शून्यताशून्यतैवाविद्या, एवं संस्काराः संस्कारत्वेन शून्याः विज्ञानं विज्ञानत्वेन शून्यं, नामरूपं नामरूपत्वेन शून्यं, षडायतनं षडायतनत्वेन शून्यं, स्पर्शः स्पर्शत्वेन शून्यः, वेदना वेदनात्वेन शून्या, तृष्णा तृष्णात्वेन शून्या, उपादानम् उपादानत्वेन शून्यं, भवो भवत्वेन शून्यः, जातिर् जातित्वेन शून्या, तथा हि भगवञ् जरामरणं जरामरणत्वेन शून्यं, या च जरा अमरणशून्यता न तज् जरामरणं, न चान्यत्र शून्यताया जरामरणं, जरामरणम् एव शून्यता शून्यतैव जरामरणम्. अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाविद्यायां स्थातव्यं न संस्कारेषु न विज्ञाने न नामरूपे न षडायतने न स्पर्से न वेदनायां न तृष्णायां नोपादानेन भवे न जातौ न जरामरणे स्थातव्यम्. एवं स्कन्धधात्वायतनेषु च कर्तव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्मृत्युपस्थानेषु न स्थातव्यम्. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्मृत्युपस्थानत्वेन शून्यानि, या च भगवन् स्मृत्युपस्थानानां शून्यता न तानि स्मृत्युपस्थानानि न चान्यत्र शून्यतायाः स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न स्मृत्युपस्थानेषु स्थातव्यं, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मत्वेन शून्या या च भगवन्न् आवेणिकबुद्धधर्माणां शून्यता न ते आवेणिकबुद्धधर्मा न चान्यत्र शून्यताया आवेणिका बुद्धधर्मा आवेणिका बुद्धधर्मा एव शून्यता शून्यतैवावेणिका बुद्धधर्माः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मेषु (##) न स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि दानपारमितैव शून्या दानपारमितास्वभावेन, या च भगवन् दानपारमितायाः शून्यता न सा दानपारमिता, न चान्यत्र शून्यताया दानपारमिता, दानपारमितैव शून्यता शून्यतैव दानपारमिता, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितैव शून्या प्रज्ञापारमितास्वभावेन, या च भगवन् प्रज्ञापारमितायाः शून्यता न सा प्रज्ञापारमिता, न चान्यत्र शून्यतायाः प्रज्ञापारमिता, प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न दानपारमितायां स्थातव्यं, न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अक्षरेषु न स्थातव्यं, अक्षराभिनिर्हारेषु न स्थातव्यं, एकोदाहारे द्विर् उदाहारे त्रिर् उदाहारे न स्थातव्यम्. तत् कस्य हेतोः? तथा ह्य् अक्षराणि शून्यान्य् अक्षरस्वभावेन, या च भगवन्न् अक्षरशून्यता न तानि अक्षराणि, न चान्यत्र शून्यताया अक्षराणि, अक्षराण्य् एव शून्यता शून्यतैवाक्षराणि, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाक्षरेषु स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाभिज्ञासु स्थातव्यम्. तत् कस्य हेतोः? अभिज्ञा एव शून्या अभिज्ञास्वभावेन, या च भगवन्न् अभिज्ञा शून्यता न ता अभिज्ञा, न चान्यत्र शून्यताया अभिज्ञा, अभिज्ञा एवशून्यता शून्यतैवाभिज्ञाः, तद् अनेन भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता नाभिज्ञासु स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनित्यम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनित्यम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि (##) रूपानित्यता अनित्यतास्वभावेन शून्या, या च भगवन् रूपानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपम् अनित्यम् इति न स्थातव्यम्. न वेदनानित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि वेदनानित्यतानित्यतास्वभावेन शून्या, या च भगवन् वेदनानित्यताशून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, न संज्ञा अनित्येति स्थातव्यम्. तत् कस्य हेतोः? तथा हि संज्ञानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संज्ञा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, न संस्कारा अनित्या इति स्थातव्यं, तत् कस्य हेतोः? तथा हि संस्कारानित्यतानित्यतास्वभावेन शून्या, या च भगवन् संस्कारा अनित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता अनित्यतैव शून्यता शून्यतैवानित्यता, न विज्ञानम् अनित्यम् इति स्थातव्यं, तत् कस्य हेतोः? तथा हि विज्ञानानित्यतानित्यतास्वभावेन शून्या, या च भगवन् विज्ञानानित्यता शून्यता न सा अनित्यता, न चान्यत्र शून्यताया अनित्यता, अनित्यतैव शून्यता शून्यतैवानित्यता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनित्यम् इति स्थातव्यम्. एवं न रूपं दुःखम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपदुःखता दुःखतास्वभावेन शून्या, या च भगवन् रूपदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं दुःखम् इति स्थातव्यं. न वेदना न संज्ञा न संस्कारा न विज्ञानं दुःखम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानदुःखता दुःखतास्वभावेन शून्या या च भगवन् विज्ञानदुःखता शून्यता न सा दुःखता न चान्यत्र शून्यताया दुःखता दुःखतैव शून्यता शून्यतैव दुःखता, तद् अनेनापि (##) भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं दुःखम् इति स्थातव्यम्. एवं न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् रूपानात्मता शून्यता न सानात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैवशून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपम् अनात्मेति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानम् अनात्मेति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानानात्मता अनात्मतास्वभावेन शून्या, या च भगवन् विज्ञानानात्मता शून्यता न सा अनात्मता, न चान्यत्र शून्यताया अनात्मता, अनात्मतैव शून्यता शून्यतैवानात्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानम् अनात्मेति स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि रूपशान्तता शान्ततास्वभावेन शून्या, या च भगवन् रूपशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न रूपं शान्तम् इति स्थातव्यं, न वेदना न संज्ञा न संस्कारा न विज्ञानं शान्तम् इति स्थातव्यम्. तत् कस्य हेतोः? तथा हि विज्ञानशान्तता शान्ततास्वभावेन शून्या, या च भगवन् विज्ञानशान्तता शून्यता न सा शान्तता, न चान्यत्र शून्यतायाः शान्तता, शान्ततैव शून्यता शून्यतैव शान्तता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न विज्ञानं शान्तम् इति स्थातव्यम्. एवं हेतुसमुदयप्रभवप्रत्ययतायां न स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता तथतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि तथता तथतास्वभावेन शून्या, या च भगवंस् तथतायाः शून्यता न सा तथता, न चान्यत्र तथतायाः शून्यता, तथतैव शून्यता शून्यतैव तथता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन (##) प्रज्ञापारमितायां चरता तथतायान् न स्थातव्यम्. एवं धर्मतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मता धर्मतास्वभावेन शून्या, या च भगवन् धर्मतायाः शून्यता न सा धर्मता, न चान्यत्र धर्मतायाः शून्यता, धर्मतैव शून्यता शून्यतैव धर्मता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मतायां न स्थातव्यम्. एवं धर्मधातौ न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मधातुर् धर्मधातुस्वभावेन शून्यो, या च भवगवन् धर्मधातोः शून्यता न स धर्मधातुर्, न चान्यत्र धर्मधातोः शून्यता, धर्मधातुर् एव शून्यता शून्यतैव धर्मधातुः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ न स्थातव्यम्. एवं धर्मनियामतायां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धर्मनियामता धर्मनियामतास्वभावेन शून्या, या च भगवन् धर्मनियामता शून्यता न सा धर्मनियमता, न चान्यत्र धर्मनियामतायाः शून्यता, धर्मनियामतैव शून्यता शून्यतैव धर्मनियमता. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन प्रज्ञापारमितायां चरता धर्मनियामतायां न स्थातव्यम्. एवं भूतकोट्यां न स्थातव्यम्. तत् कस्य हेतोः? तथा हि भूतकोटिर् भूतकोटिस्वभावेन शून्या, या च भगवन् भूतकोटेः शून्यता न सा भूतकोटिर्, न चान्यत्र भूतकोटेः शून्यता, भूतकोटिर् एव शून्यता शून्यतैव भूतकोतिः. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूतकोट्यां न स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधारणीमुखेषु न स्थातव्यम्. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखैः शून्यानि, या च भगवन् धारणीमुखानां शून्यता न तानि धारणीमुखानि, न चान्यत्र धारणीमुखेभ्यः शून्यता, धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि. तद् अनेनापि भगवन् पर्यायेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धारणीमुखेषु न स्थातव्यम्. पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो ऽहङ्कारममकारपतितेन मानसेन सचेद् रूपे (##) तिस्थति रूपाभिसंस्कारे चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां संज्ञायां संस्कारेषु, सचेद् विज्ञाने तिष्ठति विज्ञानाभिसंस्कारे चरति न चरति प्रज्ञापारमितायाम्. तत् कस्य हेतोः? न ह्य् अभिसंस्कारे चरन् प्रज्ञापारमितां परिगृह्णाति न प्रज्ञापारमितायां योगम् आपद्यते न प्रज्ञापारमितां परिपूरयति, अपरिपूरयन् प्रज्ञापारमितां न निर्यास्यति सर्वाकारज्ञतायाम्. तत् कस्य हेतोः? तथा हि भगवन् रूपम् अपरिगृहीतं वेदना संज्ञा संस्कारा विज्ञानम् अपरिगृहीतम्. तत् कस्य हेतोः? यश् च रूपस्यापरिग्रहो न तद् रूपं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा, यश् च विज्ञानस्यापरिग्रहो न तद् विज्ञानं प्रकृतिशून्यताम् उपादाय. एवं यावद् भूतकोटिर् अपरिगृहीता. तत् कस्य हेतोः? यश् च भूतकोट्या अपरिग्रहो न सा भूतकोटिः प्रकृतिशून्यताम् उपादाय, सापि प्रज्ञापारमिता अपरिगृहीता प्रकृतिशून्यताम् उपादाय. एवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रकृतिशून्याः सर्वधर्माः प्रत्यवेक्षितव्याः, तथा च प्रत्यवेक्षितव्या यथा न क्वचिद् धर्मे मनसो व्युपचारो भवेत्. इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मापरिगृहीतं नाम समाधिमण्डलं विपुलं पुरस्कृतम् अप्रमाणं नियतम् असंहार्यं सर्वश्रावकप्रत्येकबुद्धैः. सापि सर्वाकारज्ञता अपरिगृहीता अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, महाशून्यताम् उपादाय, शून्यताशून्यताम् उपादाय, परमार्थशून्यताम् उपादाय, संस्कृतशून्यताम् उपादाय, असंस्कृतशून्यताम् उपादाय, अत्यन्तशून्यताम् उपादाय, अनवराग्रशून्यताम् उपादाय, अनवकारशून्यताम् उपादाय, प्रकृतिशून्यताम् उपादाय, सर्वधर्मशून्यताम् उपादाय, स्वलक्षणशून्यताम् उपादाय, अनुपलम्भशून्यताम् उपादाय, अभावस्वभावशून्यताम् उपादाय, भावशून्यताम् उपादाय, अभावशून्यताम् उपादाय, स्वभावशून्यताम् उपादाय, परभावशून्यताम् उपादाय. (##) इति मृदुमूर्धगतस्यालम्बनाकारविशेषः तत् कस्य हेतोः? तथा हि न भगवन् सर्वाकारज्ञता निमित्ततः उद्ग्रहीतव्या निमित्तं हि क्लेशः. कतमत् पुनर् निमित्तम्? रूपं निमित्तं वेदना निमित्तं संज्ञा निमित्तं संस्कारा निमित्तं विज्ञानं निमित्तं, चक्षुर् निमित्तं श्रोत्रं निमित्तं घ्राणं निमित्तं जिह्वा निमित्तं कायो निमित्तं मनो निमित्तं, रूपं निमित्तं शब्दो निमित्तं गन्धो निमित्तं रसो निमित्तं स्पर्शो निमित्तं धर्मो निमित्तं, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताइधर्मनियामताभूतकोटिनिमित्तम् अयम् उच्यते क्लेशः. सचेत् पुनः प्रज्ञापारमिता निमित्तत उद्ग्रहीतव्याभविष्यन् नैवेह श्रेणिकः परिव्राजकः शासने श्रद्धाम् अलप्स्यत, अत्र सर्वज्ञज्ञाने कतमा च श्रद्धा? येयं प्रज्ञापारमितायाम् अभिश्रद्दधानता अवकल्पनता अधिमुक्तिश् चिन्तना तुलना व्युपपरीक्षणा तच् चानिमित्तयोगेन, एवम् अनिमित्तत उद्ग्रहीतव्या. अत्र पुनः श्रेणिकः परिव्राजकः अधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः, सो ऽवतीर्य न रूपं परिगृहीतवान् न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परीगृहीतवान्. तत् कस्य हेतोः? तथा हि स तेन स्वलक्षणशून्येषु धर्मेषु न कश्चिद् धर्मः परिगृहीतो निमित्तामनसिकारताम् उपादाय. तत् कस्य हेतोः? तथा हि स नाध्यात्मप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, न बहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धाप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रप्राप्त्यभिसमयतस् तज् ज्ञानं समनुपश्यति. तत् कस्य हेतोः? तथा हि स तं धर्मं न समनुपश्यति, यो वा प्रजानीयाद्, यं वा प्रजानीयाद्, येन वा प्रजानीयात्. तत् कस्य हेतोः? नाध्यात्मरूपस्य तज् ज्ञानं समनुपश्यति नाध्यात्मवेदनायास् तज् ज्ञानं समनुपश्यति, नाध्यात्मसंज्ञायास् तज् ज्ञानं समनुपश्यति, नाध्यात्मसंस्काराणां तज् ज्ञानं (##) समनुपश्यति, नाध्यात्मविज्ञानस्य तज् ज्ञानं समनुपश्यति. न बहिर्धारूपस्य तज् ज्ञानं समनुपश्यति, न बहिर्धावेदनाया न बहिर्धासंज्ञाया न बहिर्धासंस्काराणां न बहिर्धाविज्ञानस्य तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धारूपस्य तज् ज्ञानं समनुपश्यति, नाध्यात्मबहिर्धावेदनाया नाध्यात्मबहिर्धासंज्ञाया नाध्यात्मबहिर्धासंस्काराणां नाध्यात्मबहिर्धाविज्ञानस्य तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्ररूपात् तज् ज्ञानं समनुपश्यति, नाप्य् अन्यत्रवेदनाया, नाप्य् अन्यत्रसंज्ञाया, नाप्य् अन्यत्रसंस्कारेभ्यो, नाप्य् अन्यत्रविज्ञानात् तज् ज्ञानं समनुपश्यति, अध्यात्मबहिर्धाशून्यताम् उपादाय. अत्र पदपर्याये श्रेणिकः परिव्राजको ऽधिमुक्तः सो ऽत्राधिमुच्य श्रद्धानुसारी प्रादेशिकेन ज्ञानेनावतीर्णः सर्वज्ञज्ञाने धर्मतां प्रमाणीकृत्य सर्वधर्मानुपलब्धिताम् उपादाय, एवम् अधिमुक्तस् तेन न कश्चिद् धर्मः परीगृहीतो निमित्तामनसिकारताम् उपादाय, नाप्य् अनेन कश्चिद् धर्म उपलब्धो यं परिगृहीयाद् वा मुञ्चेद् वा सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय. स निर्वाणेनापि न मन्यते सर्वधर्मानुद्ग्रहानुत्सर्गताम् उपादाय. तत् कस्य हेतोः? यः सर्वधर्माणाम् अपरिग्रहो ऽनुत्सर्गः सा प्रज्ञापारमिता, इयम् अपि भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता अपारपारगताम् उपादाय, यद् रूपं न परिगृह्णाति यद् वेदनां न परिगृह्णाति यत् संज्ञां न परिगृह्णाति यत् संस्कारान् न परिगृह्णाति यद् विज्ञानं न परिगृह्णाति, सर्वधर्मापरिगृहीतताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षरदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मशून्यतानिमित्ताप्रणिहितानभिसंस्कारधर्मधातुधर्मताधर्मनियमतासमाधिमुखधारणीमुखानि, यावत् समधिं न परिगृह्णाति सर्वधर्मापरिगृहीतताम् उपादाय, न चान्तरापरिनिर्वात्य् अपरिपूर्णैः प्रणिधानैर्, यावद् दशभिस् तथागतबलैश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिर् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैः. तत् कस्य हेतोः? तथा हि सर्वधर्मा अधर्मा, यावत् स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिका (##) बुद्धधर्मा अधर्मा, नापि ते धर्मा नाधर्माः. इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता सर्वधर्मापरिगृहीतताम् उपादाय. इति मध्यमूर्धगतालम्बनाकारविशेषः पुनर् अपरं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता एवं व्युपपरीक्षितव्यम्. कतमैषा प्रज्ञापारमिता? कस्य चैषा प्रज्ञापारमिता? किम् एषा प्रज्ञापारमिता? केनैषा प्रज्ञापारमिता? सचेत् पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपनिध्यायति, तत् किं यो धर्मो न विद्यते नोपलभ्यते सा प्रज्ञापारमितेति न चरति प्रज्ञापारमितायाम्. अथ खलु आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कतमे ते आयुष्मन् सुभूते धर्मा न विद्यन्ते नोपलभ्यन्ते? सुभूतिर् आह: प्रज्ञापारमिता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, ध्यानपारमिता आयुष्मान् शारिपुत्र न विद्यते नोपलभ्यते, वीर्यपारमिता न विद्यते नोपलभ्यते, क्षान्तिपारमिता न विद्यते नोपलभ्यते, शीलपारमिता न विद्यते नोपलभ्यते, दानपारमिता आयुष्मान् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, शून्यताशून्यताम् उपादाय, महाशून्यताम् उपादाय, परमार्थशून्यताम् उपादाय, संस्कृतशून्यताम् उपादाय, असंस्कृतशून्यताम् उपादाय, अत्यन्तशून्यताम् उपादाय, अनवराग्रशून्यताम् उपादाय, अनवकारशून्यताम् उपादाय, प्रकृतिशून्यताम् उपादाय, सर्वधर्मशून्यताम् उपादाय, स्वलक्षणशून्यताम् उपादाय, अनुपलम्भशून्यताम् उपादाय, अभावस्वभावशून्यताम् उपादाय, भावशून्यताम् उपादाय, अभावशून्यताम् उपादाय, स्वभावशून्यताम् उपादाय, परभावशून्यताम् उपादाय. रूपम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, वेदना न विद्यते नोपलभ्यते, संज्ञा न विद्यते नोपलभ्यते, संस्कारा न विद्यन्ते नोपलभ्यन्ते, विज्ञानम् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यता आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, बहिर्धाशून्यता न विद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यता न विद्यते (##) नोपलभ्यते, शून्यताशून्यता न विद्यते नोपलभ्यते, महाशून्यता न विद्यते नोपलभ्यते, परमार्थशून्यता न विद्यते नोपलभ्यते, संस्कृतशून्यता न विद्यते नोपलभ्यते, असंस्कृतशून्यता न विद्यते नोपलभ्यते, अत्यन्तशून्यता न विद्यते नोपलभ्यते, अनवराग्रशून्यता न विद्यते नोपलभ्यते, अनवकारशून्यता न विद्यते नोपलभ्यते, प्रकृतिशून्यता न विद्यते नोपलभ्यते, सर्वधर्मशून्यता न विद्यते नोपलभ्यते, स्वलक्षणशून्यता न विद्यते नोपलभ्यते, अनुपलम्भशून्यता न विद्यते नोपलभ्यते, अभावस्वभावशून्यता न विद्यते नोपलभ्यते, भावशून्यता न विद्यते नोपलभ्यते, अभावशून्यता न विद्यते नोपलभ्यते, स्वभावशून्यता न विद्यते नोपलभ्यते, परभावशून्यता न विद्यते नोपलभ्यते, यावत् सप्तत्रिंशद् बोधिपक्ष्या धर्मा न विद्यन्ते नोपलभ्यन्ते, अभिज्ञा न विद्यन्ते नोपलभ्यन्ते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा न विद्यन्ते नोपलभ्यन्ते, तथता न विद्यते नोपलभ्यते, धर्मता न विद्यते नोपलभ्यते, धर्मे स्थितिता न विद्यते नोपलभ्यते, धर्मनियामता न विद्यते नोपलभ्यते, भूतकोटिर् न विद्यते नोपलभ्यते, बुद्धाप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, सर्वाकारज्ञताप्य् आयुष्मन् शारिपुत्र न विद्यते नोपलभ्यते, अध्यात्मशून्यताम् उपादाय, यावत् परभावशून्यताम् उपादाय. सचेत् पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवम् उपपरीक्षते एवम् उपनिध्यायति तस्यैवम् उपपरीक्षमाणस्यैवम् उपनिध्यायतश् चित्तं नावलीयते न संलीयते नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, अविरहितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया वेदितव्यः. इत्य् अधिमात्रमूर्धगतालम्बनाकारविशेषः अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया अविरहितो वेदितव्यः? सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र विरहितं रूपस्वभावेन, एवं वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्र विरहितं विज्ञानस्वभावेन. दानपारमिताप्य् आयुष्मन् शारिपुत्र विरहिता दानपारमितास्वभावेन, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता (##) ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र विरहिता प्रज्ञापारमितास्वभावेन. एवम् अप्रमाणध्यानारूप्यसमापत्तयः sm­tyupasthÃnasamyakprahÃïarddhipÃdendriyabalabodhyaÇgamÃrgapÃramitÃbhij¤Ãk«aradaÓabalavaiÓÃradyëÂÃdaÓÃveïikà बुद्धधर्मा विरहिता बुद्धधर्मस्वभावेन, भूतकोटिर् अप्य् आयुष्मन् शारिपुत्र विरहिता भूतकोटिस्वभावेन. शारिपुत्र आह: कथं पुनर् आयुष्मन् सुभूते रूपस्य स्वभावः? कथं वेदनायाः संज्ञायाः संस्काराणां? कथं विज्ञानस्य स्वभावः? कथं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाङ्गानां स्वभावः? एवं विस्तरेण यावत् कथं भूतकोट्याः स्वभावः? सुभूतिर् आह: अभाव आयुष्मन् शारिपुत्र रूपस्य स्वभावः, अभावो वेदनायाः, अभावः संज्ञायाः, अभावः संस्काराणाम्, अभावो विज्ञानस्य स्वभावः, अभावो व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादानां स्वभावः, अभावः शून्यतानिमित्ताप्रणिहितानभिसंस्काराणां जातः स्वभावः, अभावः तथताधर्मधातुधर्मस्थितिताधर्मनियामतानां स्वभावः. एवं विस्तरेण यावद् अभावो भूतकोट्याः स्वभावः, तद् अनेन त्वयायुष्मन् शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा रूपं विरहितं रूपस्वभावेन, वेदना विरहिता वेदनास्वभावेन, संज्ञा विरहिता संज्ञास्वभावेन, संस्कारा विरहिताः संस्कारस्वभावेन, विज्ञानं विरहितं विज्ञानस्वभावेन. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिर् विरहिता भूतकोटिस्वभावेन. पुनर् अपरं शारिपुत्र रूपं विरहितं रूपलक्षणेन, वेदना विरहिता वेदनालक्षणेन, संज्ञा विरहिता संज्ञालक्षणेन, संस्कारा विरहिताः संस्कारलक्षणेन, विज्ञानं विरहितं विज्ञानलक्षणेन. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिर् विरहिता भूतकोटिलक्षणेन, लक्षणस्वभावेनापि लक्षणं विरहितं, स्वभावलक्षणेनापि स्वभावो विरहितः. (##) शारिपुत्र आह: य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यो ह्य् एवम् अत्र शिक्षिष्यते स निर्यास्यति सर्वाकारज्ञतायाम्. इति मृदुक्षान्तेर् आलम्बनाकारविशेषः तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अजाता अनिर्याताः सर्वधर्माः. शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अजाता अनिर्याताः सर्वधर्माः? सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपस्वभावेन तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते, वेदना शारिपुत्र शून्या वेदनास्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संज्ञा शारिपुत्र शून्या संज्ञास्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते, संस्काराः शारिपुत्र शून्याः संस्कारस्वभावेन तेषां नापि जातिर् नापि निर्याणम् उपलभ्यते, विज्ञानम् आयुष्मन् शारिपुत्र शून्यं विज्ञानस्वभावेन तस्य नापि जातिर् नापि निर्याणम् उपलभ्यते. एवं विस्तरेण व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु कर्तव्यं, यावद् भूतकोटिः शून्या भूतकोटिस्वभावेन तस्या नापि जातिर् नापि निर्याणम् उपलभ्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरन् सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नीभवति तथा तथा कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिं चाधिगच्छति, यथा यथा च कायपरिशुद्धिं च चित्तपरिशुद्धिं च लक्षणपरिशुद्धिं चाधिगच्छति तथा तथा बोधिसत्त्वस्य महासत्त्वस्य रागसहगतं चित्तं नोत्पद्यते दोषसहगतं चित्तं नोत्पद्यते मोहसहगतं चित्तं नोत्पद्यते मानसहगतं चित्तं नोत्पद्यते लोभसहगतं चित्तं नोत्पद्यते कुदृष्टिसहगतं चित्तं नोत्पद्यते स रागचित्तानुत्पादाद् दोषचित्तानुत्पादान् मोहचित्तानुत्पादान् मानचित्तानुत्पादाल् लोभचित्तानुत्पादात् कुदृष्टिचित्तानुत्पादाद् न जातु मातुः कुक्षाव् उपपद्यते, सततसमितम् औपपादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते, (##) सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न तैर् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेः. इति मध्यक्षान्तेर् आलम्बनाकारविशेषः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संज्ञायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. सचेद् रूपं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. सचेद् रूपं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. सचेद् रूपम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा आत्मानो ऽनात्मानो वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. (##) सचेद् रूपं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. सचेद् रूपं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्, एवं यावद् अभिज्ञासु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्. सचेद् भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत एवं भवति, अहं प्रज्ञापारमितायां चरामीत्य् उपलम्भे चरति, अहं चरामीति चरति निमित्ते चरति. सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां भावयतीति निमित्त एव स चरति, इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्. अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्? सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, वेदनाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संज्ञाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संस्कारान् अधितिष्ठति संजानीते ऽधिमुच्यते, विज्ञानम् (##) अधितिष्ठति संजानीते ऽधिमुच्यते, स रूपम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, वेदनाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संज्ञाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संस्कारान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, विज्ञानम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, रूपस्याभिसंस्कारे चरति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याभिसंस्कारे चरति तत् तस्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरम् इति वदामि. पुनर् अपरं शारिपुत्र सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः, चक्षुर् अधितिष्ठति संजानीते ऽधिमुच्यते, श्रोत्रं घ्राणं जिह्वां कायञ् मनो ऽधितिष्ठति संजानीते ऽधिमुच्यते, रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, शब्दान् गन्धान् रसान् स्प्रष्टव्यान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते. सचेत् सप्तत्रिंशद्बोधिपक्षान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, एवं पञ्च चक्षूंषि षड् अभिज्ञाः ष पारमिताश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दशतथागतबलान्य् अष्टादशवेणिकान् बुद्धधर्मान् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धधर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, सर्वान् बुद्धधर्मान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, बुद्धधर्माणाम् अभिसंस्कारे चरति, अभिसंस्कारे चरन्न् अपरिमुच्यते, जात्या जरया मरणेन च शोकपरिदेवदुःखदौर्मनस्योपायासैर् न परिमुच्यते दुःखेनेति वदामि. स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् (##) अभिसंभोत्स्यते नेदं स्थानं विद्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः. शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकुशलो वेदितव्यः? सुभूतिर् आह: य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते, वेदना संज्ञा संस्कारान् विज्ञानं नाधितिष्ठति न संजानीते नाधिमुच्यते, एवं यावद् बुद्धधर्मान् नाधितिष्ठति न संजानीते नाधिमुच्यते, स न रूपे चरति न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न रूपस्य निमित्ते चरति न वेदनाया न संज्ञाया न संस्काराणां न विज्ञनस्य निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं नित्यम् इति नानित्यम् इति चरति, न रूपं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति चरति, न रूपं शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् इति चरति, न प्रणिहितम् इति नाप्रणिहितम् इति चरति न विविक्तम् इति नाविविक्तम् इति चरति, एवं न वेदना न संज्ञा न संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् इति चरति, न निमित्तम् इति नानिमित्तम् इति चरति न प्रणिहितम् इति नाप्रणिहितम् इति चरति, न विविक्तम् इति नाविविक्तम् इति चरति. तत् कस्य हेतोः? तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यतायाः रूपं, नान्यत्र रूपाच् छून्यता, रूपम् एव शून्यता शून्यतैवं रूपम्, या वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता, या विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, नान्यत्र विज्ञानाच् छून्यता, शून्यतैव विज्ञानं विज्ञानम् एव शून्यता. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु पारमितास्व् अभिज्ञासु अप्रमाणध्यानारूप्यसमापत्तिषु बलवैशारद्येषु प्रतिसंवित्सु आवेणिकेषुबुद्धधर्मेषु, यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा,(##) न चान्यत्र शून्यताया बुद्धधर्माः, नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव शून्यता. एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकुशलो वेदितव्यः. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स पुनः प्रज्ञापारमितायां चरन् सचेत् कंचिद् धर्मम् उपैति न चरति प्रज्ञापारमितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च न चरति प्रज्ञापारमितायाम्. शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते नोपैति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्? सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति. तत् कस्य हेतोः? तथा हि तेन सर्वधर्मा अभावस्वभावा इत्य् अनुगता अनुपात्ताः. सचेद् एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रासम् आपद्यते वेदितव्यम्. आयुष्मन् शारिपुत्रासन्नीभवत्य् अयं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाः. इत्य् अधिमात्रक्षान्तेर् आलम्बनाकारविशेषः सो ऽपि खल्व् आयुष्मन् शारिपुत्र सर्वाकारज्ञताया अद्वया अद्वैधीकारा सर्वधर्माभावस्वभावताम् उपादाय. अयं सर्वधर्मस्वभावानुत्पत्तिर् नाम समाधिर् बोधिसत्त्वानां महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणो नियतो ऽसंहार्यः सर्वश्रावकप्रत्येकबुद्धैर् अनेनायुष्मन् शारिपुत्र समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते. शारिपुत्र आह: कतमैर् आयुष्मन् सुभूते समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां (##) शूरङ्गमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अस्ति रत्नमुद्रो नाम समाधिः, अस्ति सुचन्द्रो नाम समाधिः, अस्ति चन्द्रध्वजकेतुर् नाम समाधिः, अस्ति सर्वधर्ममुद्रो नाम समाधिः, अस्त्य् अवलोकितमूर्धा नाम समाधिः, अस्ति धर्मधातुनियतो नाम समाधिः, अस्ति नियतध्वजकेतुर् नाम समाधिः, अस्ति वज्रोपमो नाम समाधिः, अस्ति सर्वधर्मप्रवेशमुद्रो नाम समाधिः, अस्ति समाहितावस्थाप्रतिष्ठानो नाम समाधिः, अस्ति राजमुद्रो नाम समाधिः, अस्ति बलवीर्यो नाम समाधिः, अस्ति सर्वधर्मसमुद्गतो नाम समाधिः, अस्ति निरुक्तिनियतप्रवेशो नाम समाधिः, अस्त्य् असेचनकप्रवेशो नाम समाधिः, अस्ति दिगवलोकनो नाम समाधिः, अस्ति धारणीमुद्रो नाम समाधिः, अस्त्य् असंप्रमुषितो नाम समाधिः, अस्ति समवसरणो नाम समाधिः, अस्त्य् आकाशस्फारणो नाम समाधिः, अस्ति वज्रमण्डलो नाम समाधिः, अस्ति ध्वजाग्रकेतुराजो नाम समाधिः, अस्तीन्द्रकेतुर् नाम समाधिः, अस्ति स्रोतानुगतो नाम समाधिः, अस्ति सिंहविजृम्भितो नामसमाधिः, अस्ति व्यत्यस्तसमापत्तिर् नाम समाधिः, अस्ति रणंजहो नाम समाधिः, अस्ति वैरोचनो नाम समाधिः, अस्त्य् अनिमिषो नाम समाधिः, अस्त्य् अनिकेतस्थितो नाम समाधिः, अस्त्य् अनिश्चितो नाम समाधिः, अस्तिविपुलप्रतिपन्नो नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति वरधर्ममुद्रो नाम समाधिः, अस्ति समन्तावभासो नाम समाधिः, अस्ति शुद्धावासो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति रतिकरो नाम समाधिः, अस्त्य् अजयो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति क्षयापगतो नाम समाधिः, अस्त्य् अनिर्जितो नाम समाधिः, अस्ति विवृतो नाम समाधिः, अस्ति सूर्यप्रदीपो नाम समाधिः, अस्ति चन्द्रविमलो नाम समाधिः, अस्ति शुद्धप्रतिभासो नाम समाधिः, अस्त्य् आलोककरो नाम समाधिः, अस्ति काराकारो नाम समाधिः, अस्ति ज्ञानकेतुर् नाम समाधिः, अस्ति चित्तस्थितिर् नाम समाधिः, अस्ति समन्तावलोको नाम समाधिः, अस्ति सुप्रतिष्ठितो नाम समाधिः, अस्ति रत्नकोटिर् नाम समाधिः, अस्ति वरधर्ममुद्रो (##) नाम समाधिः, अस्ति सर्वधर्मसमता नाम समाधिः, अस्ति रतिजहो नाम समाधिः, अस्ति धर्मोद्गतो नाम समाधिः, अस्ति विकिरणो नाम समाधिः, अस्ति सर्वधर्मपदप्रभेदो नाम समाधिः, अस्ति समाक्षरावतारो नाम समाधिः, अस्त्य् अक्षरावतारो नाम समाधिः, अस्त्य् आवरणच्छेदो नाम समाधिः, अस्त्य् अनिगरो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति नामनियतप्रवेशो नाम समाधिः, अस्त्य् अनिकेतचारी नाम समाधिः, अस्ति वितिमिरापगतो नाम समाधिः, अस्ति चारित्रवती नाम समाधिः, अस्त्य् अचलो नाम समाधिः, अस्ति विषमशान्तिर् नाम समाधिः, अस्ति सर्वगुणसंचयो नाम समाधिः, अस्ति निश्चितो नामसमाधिः, अस्ति शुभपुष्पितशुद्धो नाम समाधिः, अस्ति बोध्यङ्गवती नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्त्य् आगमसमो नाम समाधिः, अस्ति सर्वविक्रमणो नाम समाधिः, अस्ति प्रतिच्छेदकरो नाम समाधिः, अस्ति विमतिविकिरणो नाम समाधिः, अस्ति निरधिष्ठानो नाम समाधिः, अस्त्य् एकव्यूहो नाम समाधिः, अस्त्य् आकारानभिनिवेशनिर्हारो नाम समाधिः, अस्त्य् आकारानवकारो नाम समाधिः, अस्ति निरतिशयसर्वभवतलविकिरणो नाम समाधिः, अस्ति संकेतरूतप्रवेशो नाम समाधिः, अस्ति घोषवती नाम समाधिः, अस्ति निरक्षरविमुक्तो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति ज्वलनोल्का नाम समाधिः, अस्ति रक्षानुपरिशोषणो नाम समाधिः, अस्त्य् अनाविलक्षान्तिर् नाम समाधिः, अस्ति सर्वाकारावतारो नाम समाधिः, अस्ति सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अस्त्य् अक्षयाकारो नाम समाधिः, अस्ति धारणीपतिर् नाम समाधिः, अस्ति सम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, अस्ति रोषविरोषप्रतिरोषो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति शारवती नाम समाधिः, अस्ति परिपूर्णविमलचन्द्रप्रभो नाम समाधिः, अस्ति विद्युत्प्रभो नाम समाधिः, अस्ति महाव्यूहो नाम समाधिः, अस्ति सर्वलोकप्रभाकरो नाम समाधिः, अस्ति समाधिसमा नाम समाधिः, अस्त्य् अनयविनयनयविमुक्तो नाम समाधिः, अस्त्य् अनुसरणसर्वसमवसरणो नाम समाधिः, अस्त्य् अनिलनियतो नाम समाधिः, अस्ति तथतास्थितनिश्चितो नाम समाधिः, अस्ति कायकलिसंप्रमथनो नाम (##) समाधिः, अस्ति वाक्कलिविध्वंसनो नाम समाधिः, अस्ति गगनकल्पो नाम समाधिः, अस्त्य् आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः. इमे आयुष्मन् शारिपुत्र समाधयो यैः समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु शिक्ष्यमाणा बोधिसत्त्व महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः. तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते रत्नमुद्रो नाम समाधिः. एवं यावत् तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपताम् अनुप्राप्नोत्य् अयम् उच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः. इति मृद्वग्रधर्मस्यालम्बनाकारविशेषः. अथ खल्व् आयुष्मन् सुभूतिर् बुद्धानुभावेन आयुष्मन्तं सरिपुत्रम् एतद् अवोचत्: व्यकृतो ऽयम् अयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, ये ऽप्य् एतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं व्याकुर्वन्ति. य एतैः समाधिभिर् विहरति स समाधिम् अपि न समनुपश्यति, स न च तेन समाधिना मन्यते, अहं समाहित इति, अहं समाधिं समापत्स्ये, अहं समाधिं समापन्नः, अहं समाधिं समापद्ये, सर्व एते विकल्पा बोधिसत्त्वस्य महासत्त्वस्य न विद्यन्ते नोपलभ्यन्ते. इति मध्याग्रधर्मस्यालंबनाकारविशेषः शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते एषु समाधिषु स्थितो बोधिसत्त्वो महासत्त्वो व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः? सुभूतिर् आह: नो हीदम् आयुष्मन् शारिपुत्र. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व एव समाधिः समाधिर् एव बोधिसत्त्वः. (##) शारिपुत्र आह: यद्य् आयुष्मन् सुभूते नान्यः समाधिः, नान्यो बोधिसत्त्वः, समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय. तत् किं शक्यः स समाधिर् दर्शयितुम्? सुभूतिर् आह: न ह्य् एतद् आयुष्मन् शारिपुत्र. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते स कुलपुत्रस् तं समाधिं संजानीते? सुभूतिर् आह: नायुष्मन् शारिपुत्र स कुलपुत्रस् तं समाधिं संजानीते. शारिपुत्र आह: कथं न संजानीते? सुभूतिर् आह: यथा न विकल्पयति. शारिपुत्र आह: कथं न विकल्पयति? सुभूतिर् आह: अविद्यमानत्वेन सर्वधर्माणाम् एवं तं समाधिं न विकल्पयति, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वो न संजानीते. शारिपुत्र आह: कथं न संजानीते? सुभूतिर् आह: अविकल्पत्वेन तस्य समाधेर् बोधिसत्त्वो महासत्त्वो न संजानीते. इत्य् अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्, साधु साधु सुभूते यथापि नाम ते मया अरणाविहारिणाम् अग्रतायां निर्दिष्टस्य निर्देशः. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्सितव्यम्. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमिअतायां शिक्षितव्यम्. एवं सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्. अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते. भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां (##) शिक्षते, अनुपलम्भयोगेन, यावद् विस्तरेण सप्तत्रिंशद्बोधिसपक्षेषु धर्मेषु शिक्षते, अनुपलम्भयोगेन, यावद् अप्रमाणध्यनारूप्यसमापत्तिषु सिक्षते, अनुपलम्भयोगेन, daÓabalacaturvaiÓÃradyëÂÃdaÓÃveïike«u बुद्धधर्मेषु शिक्षते, अनुपलम्भयोगेन. अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन. भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन. शारिपुत्र आह: किम् इति भगवन् नोपलभते. भगवान् आह: आत्मानं शारिपुत्र नोपलभते, यावत् सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय. दुःखं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, समुदयं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, निरोधं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, मार्गं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय. कामधातुं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, रूपधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, आरूप्यधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, स्मृत्युपस्थानसम्यक्प्रहानर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय, पारमिता नोपलभते अत्यन्तविशुद्धिताम् उपादाय, daÓabalacaturvaiÓÃradyëÂÃdaÓÃveïikÃn बुद्धधर्मान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय. स्रोतआपन्नं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, अनागामिनं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अर्हन्तं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बुद्धं (##) नोपलभते, अत्यन्तविशुद्धिताम् उपादाय. शारिपुत्र आह: का पुनर् भगवन् विशुद्धिः? भगवान् आह: अनुत्पादः शारिपुत्र अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारो विशुद्धिर् इत्य् उच्यते. इति सामान्येन विकल्पसंप्रयोगाधिकारः. शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः कतमेषु धर्मेषु शिक्षते? भगवान् आह: एवं शिक्षामाणः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद् धर्मे शिक्षते. तत् कस्य हेतोः? नैते शारिपुत्र धर्मास् तथा संविद्यन्ते यथा बालपृथग्जनानाम् अभिनिवेशः. शारिपुत्र आह: कथं भगवन्न् एते धर्माः संविद्यन्ते? भगवान् आह: यथा न संविद्यन्ते तथा संविद्यन्ते, एवम् असंविद्यमानास् तेनोच्यन्ते ऽविद्येति. इत्य् उष्मगतविकल्पसंप्रयोगे प्रथमो ऽविद्याविकल्पः शारिपुत्र आह: केन कारणेनोच्यते असंविद्यमाना अविद्येति. भगवान् आह: रूपं शारिपुत्र न संविद्यते, अध्यात्यशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानं शारिपुत्र न संविद्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय. इति तत्रैव द्वितीयो रूपादिस्कन्धविकल्पः तत्र बाला अविद्यायां तृष्णायां चाभिनिविष्टाः, तैर् अविद्यां तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्याम् अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति, यथा धर्मा न संविद्यन्ते, ते तान् धर्मान् कल्पयित्वा नामरूपे अभिनिविष्टाः, यावद् बुद्धधर्मेष्व् (##) अभिनिविष्टाः. इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः ते धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति न पश्यन्ति, किं न जानन्ति न पश्यन्ति? रूपं न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं न जानन्ति न पश्यन्ति, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न जानन्ति न पश्यन्ति, यावद् अष्टादशावेणिकान् बुद्धधर्मान् न जानन्ति न पश्यन्ति, तेन ते बाला इति संख्यां गच्छन्ति. इति तत्रैव चतुर्थो ऽन्तद्वयसक्तिविकल्पः ते अविद्यातृष्णाप्रत्ययं न जानन्ति न पश्यन्ति. किं न जानन्ति न पश्यन्ति? रूपं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं रूपं व्यवदानम् इति न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं विज्ञानं व्यवदानम् इति न जानन्ति न पश्यन्ति, ते न निर्यास्यन्ति. कुतो न निर्यास्यन्ति? कामधातोर् न निर्यास्यन्ति, रूपधातोर् न निर्यास्यन्ति, आरूप्यधातोर् न निर्यास्यन्ति, श्रावकप्रत्येकबुद्धधर्मेभ्यो न निर्यास्यन्ति. इति तत्रैव पञ्चमः संक्लेशव्यवदानाज्ञानविकल्पः ते न श्रद्दधति. किम् इति न श्रद्दधति? रूपं रूपेण शून्यम् इति न श्रद्दधति, यावद् बोधिर् बोध्यात्मना शून्येति न श्रद्दधति. ते न प्रतिष्ठन्ते. किम् इति न प्रतिष्ठन्ते? दानपारमितायां न प्रतिष्ठन्ते, शीलपारमितायां न प्रतिष्ठन्ते, क्षान्तिपारमितायां न प्रतिष्ठन्ते, वीर्यपारमितायां न प्रतिष्ठन्ते, ध्यानपारमितायां न प्रतिष्ठन्ते, प्रज्ञापारमितायां न प्रतिष्ठन्ते, अविनिवर्तनीयभूमौ न प्रतिष्ठन्ते, यावद् बुद्धधर्मेषु न प्रतिष्ठन्ते, अनेन कारणेन बाला इत्य् उच्यन्ते. ते अभिनिविष्टाः. किम् इति अभिनिविष्टाः? रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् अभिनिविष्टाः, चक्षुषि श्रोत्रे घ्राणे जिह्वायां काये मनस्य् अभिनिविष्टाः, स्कन्धधात्वायतनेष्व् अभिनिविष्टाः, रागद्वेषमोहेष्व् अभिनिविष्टाः, दृष्टिकृतेष्व् अभिनिविष्टाः, यावद् बोधाव् अभिनिविष्टाः. शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति. भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः (##) प्रज्ञापारमितायां न शिक्षते, सर्वाकारज्ञतायां न निर्यास्यति. शारिपुत्र आह: किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्? भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अनुपायकुशलः कल्पयत्य् अभिनिविशते, ध्यानपारमितां कल्पयत्य् अभिनिविशते, वीर्यपारमितां कल्पयत्य् अभिनिविशते, क्षान्तिपारमितां कल्पयत्य् अभिनिविशते, शीलपारमितां कल्पयत्य् अभिनिविशते, दानपारमितां कल्पयत्य् अभिनिविशते. एवम् अप्रमाणध्यनारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते, स्मृत्युपस्थानं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् कल्पयत्य् अभिनिविशते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान्बुद्धधर्मान् कल्पयत्य् अभिनिविशते, यावत् सर्वधर्मान् सर्वाकारज्ञतां कल्पयत्य् अभिनिविशते. अनेन शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति. शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति. भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्. इति तत्रैव षष्ठ आर्यमार्गप्रतिष्ठानविकल्पः शारिपुत्र आह: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते यथा शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति? भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति. एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां नोपलभते न समनुपश्यति, यावद् बोधिं सर्वाकारज्ञतां नोपलभते न समनुपश्यति. एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन. (##) इति तत्रैव सप्तम उपलम्भविकल्पः शारिपुत्र आह: कस्यानुपलम्भयोगेन? भगवान् आह: आत्मानं शारिपुत्र नोपलभते न समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं यावत् सर्वाकारज्ञतां नोपलभते न समनुपश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. इति tatraivëÂama आत्मादिविकल्पः अनुत्पादः शारिपुत्राप्रादुर्भावो ऽनभिसंस्कारो विशुद्धिः. इति तत्रैव नवमो विशुद्ध्युत्पादादिविकल्पः इति प्रथमो ग्राह्यविकल्पः सो ऽनुपायकुशलो रूपं कल्पयत्य् अभिनिविशते, यावद् विज्ञानं कल्पयत्य् अभिनिविशते. इति मूर्धगतविकल्पसंप्रयोगे प्रथमो राश्यर्थविकल्पः चक्षुः कल्पयत्य् अभिनिविशते, एवं यावन् मनः, रूपं कल्पयत्य् अभिनिविशते, एवं यावद् धर्मान्. इति तत्रैव द्वितीय आयद्वारार्थविकल्पः चक्षूरूपचक्षुर्विज्ञानधातून् कल्पयत्य् अभिनिविशते, एवं यावन् मनोधर्ममनोविज्ञानधातून्. इति तत्रैव तृतीयो गोत्रार्थविकल्पः अविद्यां कल्पयत्य् अभिनिविशते, एवं यावज् जरामरणम्. इति तत्रैव चतुर्थ उत्पादार्थविकल्पः सो ऽध्यात्मशून्यतां बहिर्धाशून्यतां अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां कल्पयत्य् अभिनिविशते. इति तत्रैव पञ्चमः शून्यतार्थविकल्पः षट्पारमिताः कल्पयत्य् अभिनिविशते. इति तत्रैव षष्टः पारमितार्थविकल्पः सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् कल्पयत्य् अभिनिविशते. इति तत्रैव सप्तमो दर्शनमार्गविकल्पः स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते. इति tatraivëÂamo भावनामार्गविकल्पः स दशतथागतबलानि यावत् सर्वाकारज्ञतां कल्पयत्य् (##) अभिनिविशते. इति तत्रैव नवमः शैक्षमार्गविकल्पः इति द्वितीयो ग्राह्यविकल्पः आत्मानं शारिपुत्र नोपलभते, एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं मानवं कारकं वेदकं जानकं पश्यकं नोपलभते. तत् कस्य हेतोः? अत्यन्ततया ह्य् आत्मा न विद्यते नोपलभते. इति क्षान्तिगतविकल्पसंप्रयोगे प्रथमः स्वतन्त्रात्मकविकल्पः रूपं शारिपुत्र नोपलभते, यावद् विज्ञानं नोपलभते. इति तत्रैव द्वितीय एकात्मविकल्पः चक्षुः शारिपुत्र नोपलभते, एवं यावन् मनः, रूपं नोपलभते, एवं यावद् बुद्धधर्मान् नोपलभते. इति तत्रैव तृतीयः कारणात्मविकल्पः चक्षूरूपचक्षुर्विज्ञानानि शारिपुत्र नोपलभते, यावन् मनोधर्ममनोविज्ञानानि नोपलभते. इति तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः प्रतीत्यसमुत्पादं शारिपुत्र नोपलभते, यावद् आरूप्यधातुं नोपलभते. इति तत्रैव पञ्चमः संक्लेशाधारात्मविकल्पः प्रथमं ध्यानं नोपलभते, यावद् आरूप्यसमापत्तीर् नोपलभते. इति तत्रैव षष्टो वैराग्याधारात्मविकल्पः आर्यसत्यानि नोपलभते. इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीर् नोपलभते. इति tatraivëÂamo भावनाधारात्मविकल्पः दशबलानि नोपलभते, यावत् सर्वाकारज्ञतां नोपलभते, कथं नोपलभते? आत्मत्वेन. तत् कस्य हेतोः? आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय. इति तत्रैव नवमः कृतार्थताधारात्मविकल्पः इति प्रथमो ग्राहकविकल्पः (##) अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् पृच्छेत् किम् अयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन् निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, यावत् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावत् सर्वाकारज्ञतायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वाकारज्ञतां प्राप्स्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्? भगवान् आह: तेन हि सुभूते त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः, तत् किं मन्यसे सुभूते, अन्यद् रूपम् अन्या माया, अन्या वेदना अन्या संज्ञा अन्ये संस्काराः, अन्यद् विज्ञानम् अन्या माया? सुभूतिर् आह: नो भगवन्. इत्य् अग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुः, अन्या माया अन्यच् छ्रोत्रं घ्राणं जिह्वा कायः, अन्या माया अन्यन् मनः, अन्या माया अन्यद् रूपं, अन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यः, अन्या माया अन्ये धर्माः. सुभूतिर् आह: नो भगवन्. इति तत्रैव द्वितीय आयतनप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षूरूपचक्षुर्विज्ञानं, अन्या माया अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञनं घ्राणगन्धघ्राणविज्ञानं, जिह्वारसजिह्वाविज्ञानं, कायस्प्रष्टव्यकायविज्ञानं, अन्या माया अन्यन् मनोधर्ममनोविज्ञानम्, अन्या माया अन्यश् चक्षुःसंस्पर्शः, अन्या माया अन्यः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो (##) जिह्वासंस्पर्शः कायसंस्पर्शः, अन्या माया अन्यो मनःसंस्पर्शः. सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः पृथिवीधातुः, अन्या माया अन्यो ऽब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुः, अन्या माया अन्यो विज्ञानधातुः? सुभूतिर् आह: न भगवन्न् अन्यः पृथिवीधातुर् अन्या माया, पृथिवीधातुर् एव माया मायैव पृथिवीधातुः, न भगवन्न् अन्यो ऽब्धातुर् अन्या माया, अब्धातुर् एव माया मायैवाब्धातुः, न भगवन्न् अन्यस् तेजोधातुर् अन्या माया, तेजोधातुर् एव माया मायैव तेजोधातुः, न भगवन्न् अन्यो वायुधातुर् अन्या माया, वायुधातुर् एव माया मायैव वायुधातुः, न भगवन्न् अन्य आकाशधातुर् अन्या माया, आकाशधातुर् एव माया मायैव आकासधातुः, न भगवन्न् अन्यो विज्ञानधातुर् अन्या माया, विज्ञानधातुर् एव माया मायैव विज्ञानधातुः. इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः प्रतीत्यसमुत्पादः? सुभूतिर् आह: न भगवन्न् अन्या अविद्या अन्या माया, अविद्यैव माया मायैवाविद्या, न भगवन्न् अन्ये संस्कारा अन्या माया, संस्कारा एव माया मायैव संस्काराः, न भगवन्न् अन्यद् विज्ञानम् अन्या माया, विज्ञानम् एव माया मायैव विज्ञानं, न भगवन्न् अन्यं नामरूपम् अन्या माया, नामरूपम् एव माया मायैव नामरूपं, न भगवन्न् अन्यत् षडायतनम् अन्या माया, षडायतनम् एव माया मायैव षडायतनं, (##) न भगवन्न् अन्यः स्पर्शो ऽन्या माया, स्पर्श एव माया मायैव स्पर्शः, न भगवन्न् अन्या वेदना अन्या माया, वेदनैव माया मायैव वेदना, न भगवन्न् अन्या तृष्णा अन्या माया, तृष्णैव माया मायैव तृष्णा, न भगवन्न् अन्यद् उपादानम् अन्या माया, उपादानम् एव माया मायैव उपादानं, न भगवन्न् अन्यो भवो ऽन्या माया, भव एव माया मायैव भवः, न भगवन्न् अन्या जातिर् अन्या माया, जातिर् एव माया मायैव जातिः, न भगवन्न् अन्यज् जरामरणम् अन्या माया, जरामरणम् एव माया मायैव जरामरणम्. इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः? सुभूतिर् आह: नो भगवन्. इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या शून्यता अन्या माया अन्यद् आनिमित्तम् अन्या माया अन्यद् अप्रणिहितम्. सुभूतिर् आह: नो भगवन्. इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या ध्यानारूप्यसमापत्तयः? सुभूतिर् आह: नो भगवन्. इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्याः सर्वशून्यताः? सुभूतिर् आह: नो भगवन्. इति tatraivëÂamo विशेषमार्गप्रज्ञप्तिविकल्पः भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यानि दशबलानि, अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या बोधिः? सुभूतिर् आह: न भगवन्न् अन्या माया अन्यद् रूपं, रूपम् एव भगवन् माया मायैव भगवन् रूपं, न भगवन्न् अन्या माया अन्या वेदना, वेदनैव भगवन् माया मायैव भगवन् वेदना, न भगवन्न् (##) अन्या माया अन्या संज्ञा, संज्ञैव भगवन् माया मायैव भगवन् संज्ञा, न भगवन्न् अन्या माया अन्ये संस्कारः, संस्कारा एव भगवन् माया मायैव भगवन् संस्काराः, न भगवन्न् अन्या माया अन्यद् विज्ञानं, विज्ञानम् एव भगवन् माया मायैव भगवन् विज्ञानम्. न भगवन्न् अन्यच् चक्षुर् अन्या माया, न भगवन्न् अन्यद् रूपम् अन्या माया, न भगवन्न् अन्यच् चक्षुर्विज्ञानम् अन्या माया, न भगवन्न् अन्यश् चक्षुःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया. न भगवन्न् अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया, न भगवन्न् अन्यन् मनो ऽन्या माया, न भगवन्न् अन्ये धर्मा अन्या माया, न भगवन्न् अन्यन् मनोविज्ञानम् अन्या माया, न भगवन्न् अन्यो मनःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यन् मनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया. न भगवन्न् अन्या माया अन्ये बोधिपक्ष्या धर्माः, बोधिपक्ष्या धर्मा एव भगवन् माया मायैव भगवन् बोधिपक्ष्या धर्माः, न भगवन्न् अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः, अष्टादशावेणिका बुद्धधर्मा एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः, न भगवन्न् अन्या माया अन्या बोधिः, बोधिर् एव भगवन् माया मायैव भगवन् बोधिः. भगवान् आह: तत् किं मन्यसे सुभूते, अपि नु मायाया उत्पादो वा निरोधो वा? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, मायायाः संक्लेशो वा व्यवदानं वा? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, यस्य नोत्पादो न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते? ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षते? अप्रमाणध्यानारूप्यसमापत्तिषु शिक्षते? सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु (##) शिक्षते? सर्वज्ञतायां निर्यास्यति, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति. पञ्चसूपादानस्कन्धेषु? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा उपलभ्यते? सुभूतिर् आह: नो भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते, यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न मनो न मनस्कर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि नु स प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति? सुभूतिर् आह: नो भगवन्. भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, अनुपलम्भयोगेन. सुभूतिर् आह: एवं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्संबोधौ, तत् कस्य हेतोः? तथा हि भगवन् स एव मायापुरुषो वेदितव्यः, यद् उत पञ्चोपादानस्कन्धाः. भगवान् आह: तत् किं मन्यसे सुभूते, अपि त्व् अमी पञ्चोपादानस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति? सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः. एवं स्वप्नोपमाः पञ्चस्कन्धाःस्वप्नश् चाभावस्वभावो नोपलभ्यते, तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते. भगवान् आह: तत् किं मन्यसे सुभूते प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः, प्रतिभासोपमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति? (##) सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाप्रतिश्रुत्का, एवं प्रतिभासो निर्मितकं प्रतिबिम्बं तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते, तथा हि भगवन् मायोपमं रूपं मायोपमा वेदना मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं विज्ञानं, यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते चाध्यात्मशून्यतया नोपलभ्यन्ते, बहिर्धाशून्यतया नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते, यावद् अभावस्वभावशून्यतया नोपलभ्यन्ते. सचेद् एवं भगवन् bhëyamÃïo यो बोधिसत्त्वो महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, वेदितव्यम् अयं भगवन् निर्यास्यति सर्वज्ञतायां निर्यास्यति मार्गज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति. इति तत्रैव नवमो ऽशैक्षमार्गप्रज्ञप्तिविकल्पः इति द्वितीयो ग्राहकविकल्पः. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा खलु भगवन् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा अवलीयेत संलीयेत विप्रतिसारी भवेत्, उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत. भगवान् आह: सचेत् सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेद् उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत. सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं यत्र चरन् बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते, वेदना सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संज्ञासर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संस्काराः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते, विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन (##) चित्तेनानित्यम् इति प्रत्यवेक्षते न चोपलभते, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते, वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं दुःखम् इति प्रत्यवेक्षते न चोपलभते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते, रूपम् अनात्मेति रूपं शान्तम् इति रूपं विविक्तम् इति रूपं शून्यम् इति रूपम् आनिमित्तम् इति रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं शून्यम् इति प्रत्यवेक्षते न चोपलभते, विज्ञानम् अनात्मेति विज्ञानं शान्तम् इति विज्ञानं विविक्तम् इति विज्ञानं शून्यम् इति विज्ञानम् आनिमित्तम् इति विज्ञानम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यान् धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अपरामर्षणता इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणारोचनप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां अनुत्सृष्टिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता, या च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वा कुशलानां धर्माणाम् इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता, एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. (##) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपम्, न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना, न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्यता शून्यतैव संज्ञा, न संस्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः, न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्. एवं न चक्षुःशून्यतया चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुः, न श्रोत्रशून्यतया श्रोत्रं शून्यं श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, न घ्राणशून्यतया घ्राणं शून्यं घ्राणम् एव शून्यताशून्यतैव घ्राणं, न जिह्वाशून्यतया जिह्वा शून्या जिह्वैव शून्यताशून्यतैव जिह्वा, न कायशून्यतया कायः शून्यः काय एव शून्यताशून्यतैव कायः, न मनःशून्यतया मनः शून्यं मन एव शून्यताशून्यतैव मनः. एवं न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं, न शब्दशून्यतया शब्दः शून्यः शब्द एव शून्यता शून्यतैव शब्दः, न गन्धशून्यतया गन्धः शून्यः गन्ध एव शून्यता शून्यतैव गन्धः, न रसशून्यतया रसः शून्यः रस एव शून्यता शून्यतैव रसः, न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, न धर्मशून्यतया धर्माः शून्याःधर्मा एव शून्यता शून्यतैव धर्माः. एवं न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, न कायविज्ञानशून्यतया कायविज्ञानं शून्यं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्. एवं न चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शशून्यतया शून्यश् चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं न श्रोत्रघ्राणजिह्वाकायाः, न मनःसंस्पर्शो मनःसंस्पर्शशून्यतया शून्यो (##) मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः. एवं न चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैवश्रोत्रसंस्पर्शप्रत्ययवेदयितं, न घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितं, न जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्, न कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितं, न मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्. न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, न मार्गशून्यतया मार्गः शून्यो मार्ग एव शून्यता शून्यतैव मार्गः, न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्या बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. इत्य् उपायकौशलं प्रथमः संपरिग्रहः सुभूतिर् आह: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्नापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, (##) तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञा संस्कारा, विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य रूपं दुःखम् इति धर्मं देशयन्ति, रूपम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञासंस्काराः, यान्य् अस्य विज्ञानं दुःखम् इति धर्मं देशयन्ति विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, (##) अन्यत्र सर्वाकारज्ञतायाः, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. एवं श्रोत्रविज्ञानं श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणविज्ञानं घ्राणसंस्पर्शो घ्राणसंस्पर्शप्रत्ययवेदयितं, जिह्वाविज्ञानं जिह्वासंस्पर्शो जिह्वासंस्पर्शप्रत्ययवेदयितं, कायविज्ञानं कायसंस्पर्शः कायसंस्पर्शप्रत्ययवेदयितं, मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यानीति धर्मं देशयन्ति, दुःखानीति अनात्मानीति शान्तानीति विविक्तानीति शून्यानीति आनिमित्तानीति अप्रणिहितानीति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि ÃryëÂÃÇgamÃrgo ऽनित्य इति धर्मं देशयन्ति, दुःख इति अनात्मेति शान्त इति विविक्त इति शून्य इति आनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् (##) चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति, तच् चानुपलम्भयोगेन तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. एवं वैशारद्यानि प्रतिसंविदो दशतथागतबलानि अष्टादशावेणिका बुद्धधर्मा अप्य् अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलनि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि, यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो भविष्यति पापमित्रहस्तगतश् च भविष्यति, य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रसिष्यति संत्रसिष्यति संत्रासम् आपत्स्यते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञापारमितां भावयति उपलभते, तया च प्रज्ञापारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानपारमितां भावयति उपलभते, तया च ध्यानपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यपारमितां भावयति उपलभते, तया च वीर्यपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः क्षान्तिपारमितां भावयति उपलभते, तया च क्षान्तिपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितां भावयति उपलभते, तया च शीलपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानपारमितां भावयति उपलभते, तया च दानपारमितया मन्यते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (##) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अध्यात्मशून्यम् इति मनसिकरोति, रूपं बहिर्धाशून्यम् इति मनसिकरोति, रूपम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् रूपम् अभावस्वभावशून्यम् इति मनसिकरोति, एवम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदना संज्ञा संस्कारा विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां चाध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभिर् मन्यते उपलम्भयोगेन. चक्षुर् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन. एवं रूपशब्धगन्धरसस्प्रष्टव्यधर्मेषु कर्त्तव्यं, यावच् चक्षुर्विज्ञानंश्रोत्रघ्राणजिह्वाकायमनोविज्ञानं, एवं चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः, चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन. एवम् अविद्या यावज् जरामरणम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शूअन्यता उपलभते, तेभिर् मन्यते उपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (##) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्मृत्युपस्थानानि भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् अप्रमाणानि ध्यानानि आरूप्यसमापत्तीः, अभिज्ञाः प्रतिसंविदो दशतथागतबलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति तांश् च बुद्धधर्मान् उपलभते तैश् च मन्यते उपलम्भयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते. सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः पापमित्रपरिगृहीतो भवति, येन पापमित्रपरिग्रहेणेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य यः प्रज्ञापारमिताया विवेचयति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया विवेचयति, नात्र शिक्षितव्यम् इति नैतत् तथागतेनार्हता सम्यक्संबुद्धेन bhëitam इति कविकृतान्य् एतानि काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परेभ्यो देशयितव्यानि, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्माण्य् उपदिशति, न मारदोषान् आचष्टे, इति हि मारः पापीयान् बुद्धवेषेण विवेचयति बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं ब्रवीति: किं ते कुलपुत्र प्रज्ञापारमितया भावितया? किं ते ध्यानपारमितया भावितया? किं ते वीर्यपारमितया भावितया? किं ते क्षान्तिपारमितया भावितया? किं ते शीलपारमितया भावितया? किं ते दानपारमितया भावितया? इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेशम् उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति, इमान्य् एवंरूपाणि (##) मारकर्माणि चाख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वक्ष्यति; न ते कुलपुत्र किंचिद् बोधिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; चक्षुः कुलपुत्र शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः शून्यम् आत्मना चात्मीयेन च, रूपं शून्यम् आत्मना चात्मीयेन च, एवं शब्दो गन्धो रसः स्प्रष्टव्यानि धर्माः शून्या आत्मना चात्मीयेन च, चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च, चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च, चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, दानपारमिता शून्या आत्मना चात्मीयेन च, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या आत्मना चात्मीयेन च, स्मृत्युपस्थानानि शून्यानि आत्मना चात्मीयेन च, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेनच, किं करिष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; शून्या कुलपुत्र पूर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, एवं समन्ताद् दश दिशः शून्या (##) बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यन्ति, इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्राणि वेदितव्यानि. पुनर् अपरं सुभूते मारः पापीयान् श्रमणवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेक्ष्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् अनुशासिष्यति अववदिष्यति, य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते मारः पापीयान् उपाध्यायाचार्यवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं बोधिसत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेचयिष्यति, स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गे नियोजयिष्यति शून्यतायाम् आनिमित्ते ऽप्रणिहिते नियोजयिष्यति, इमान्य् एवंरूपान् धर्मान् साक्षात्कृत्वा श्रावकभूमिं साक्षात्कुरुष्व, किं ते करिष्यत्य् अनुत्तरां सम्यक्संबोधिं य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते मारः पापीयान् मातापितृवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति; एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व सकृदागामिफलसाक्षात्क्रियायै अनागामिफलसाक्षात्क्रियायै अर्हत्त्वफलसाक्षात्क्रियायै योगम् आपद्यस्व किं ते ऽनुत्तरया सम्यक्संबोध्या अभिसंबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरता हस्तच्छेदाः पादच्छेदाश् चानुभवितव्याः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्यम् इति देशयिष्यत्य् उपलम्भयोगेन, रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् (##) इति देशयिष्यत्य् उपलम्भयोगेन, विज्नानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, एवं यावत् स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यानि आनिमित्तानि अप्रणिहितानीति देशयिष्यत्य् उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽनित्यो दुःखो ऽनात्मकः शान्तो विविक्तः शून्य आनिमित्तो ऽप्रणिहित इति देशयिष्यत्य् उपलम्भयोगेन, यावद् बुद्धधर्मा अपि अनित्या दुःखा अनात्मकाः शान्ता विविक्ताः शून्या आनिमित्ता अप्रणिहिता इति देशयिष्यत्य् उपलम्भयोगेन, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्. इति कल्याणमित्रद्वितीयसंपरिग्रहः इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम् सुभूतिर् आह: बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते, बोधिसत्त्व इति भगवन् कः पदार्थः? भगवान् आह: अपदार्थः सुभूते बोधिसत्त्वपदार्थः. तत् कस्य हेतोः? न हि सुभूते बोधेर् उत्पादो ऽस्तिता वा नास्तिता वा विद्यते वोपलभ्यते, तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः. इति गोत्रस्वरूपम् तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते स्वप्नस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिंबस्य गन्धर्वनगरस्य निर्मितस्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. (##) इत्य् उष्मगताधारः तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते तथतायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामतायाः सत्यतायाः पदं न विद्यते नोपलभ्यते, एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते. इति मूर्धगताधारः तद्यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः, तद्यथापि नाम सुभूते मायापुरुषस्य विज्ञानस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रघ्राणजिह्वाकायाः, तद्यथापि नाम सुभूते मायापुरुषस्य मनसः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायापुरुषस्य रूपशब्दगन्धरसस्प्रष्टव्यधर्माणां पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुरूपचक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानघ्राणगन्धघ्राणविज्ञानजिह्वारसजिह्वाविज्ञानकायस्प्रष्टव्यकायविज्ञानपदार्थः, (##) तद्यथा 'पि नाम सुभूते मायापुरुषस्य मनोधर्ममनोविज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति क्षान्तिगताधारः तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मबहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, यावद् विस्तरेण, तद्यथापि नाम सुभूते मायापुरुषस्य अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते मायापुरुषस्य पारमितासु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अप्रमाणेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्कन्धेषु धातुषु आयतनेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इत्य् अग्रधर्मगताधारः तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य (##) महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदना संज्ञा संस्कारा विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रघ्राणजिह्वाकायमनःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्ष्यधर्मबलवैशारद्यावेणिकबुद्धधर्मेषु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते असंस्कृतधातौ संस्कृतधातुपदं न विद्यते नोपलभ्यते, संस्कृतधाताव् असंस्कृतधातुपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति दर्शनमार्गाधारः तद्यथापि नाम सुभूते अनुत्पादपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, (##) तद्यथापि नाम सुभूते अनिरोधानभिसंस्काराप्रादुर्भावानुपलम्भासंक्लेशपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? रूपस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां, विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? रूपस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तद्यथापि नाम सुभूते व्यस्तसमस्तानां स्कन्धानां धातूनाम् आयतनानां प्रत्यीत्यसमुत्पादस्य उत्पादपदार्थो न विद्यते नोपलभ्यते, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवं सप्तत्रिंशद् बोधिपक्ष्यधर्मा प्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पादपदार्थो न विद्यते नोपलभ्यते, एवं यावद् व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते आवेणिकानां बुद्धधर्माणां यावत् संक्लेशव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, (##) तद्यथापि नाम सुभूते रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां, तद्यथापि नाम सुभूते विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेष्व् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते स्मृत्युपस्थानाम् अत्यन्तविशुद्धत्वान्निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, तद्यथापि नाम सुभूते आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानां विशुद्धौ पदं न विद्यते नोपलभ्यते, आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ताम् उपादाय, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति भावनामार्गाधारः तद्यथापि नाम सुभूते आदित्यस्योदागच्छतः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति प्रतिपक्षाधारः तद्यथापि नाम सुभूते कल्पोद्दाहे वर्तमाने सर्वसंस्कारे (##) पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति विपक्षप्रहानाधारः तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न विद्यते नोपलभ्यते, तथागतप्रज्ञायां दौष्प्रज्ञपदं न विद्यते नोपलभ्यते, तथागतविमुक्ताव् अविमुक्तिपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यविमुक्तिज्ञानदर्शने विमुक्तिज्ञानदर्शनपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति प्रज्ञाकरुणाधारः तद्यथापि नाम सुभूते श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इत्य् असाधारणगुणाधारः तद्यथापि नाम सुभूते चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्मणां (##) देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. इति परार्थानुक्रमाधारः तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूअते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्वपदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः, सर्वधर्माणां हि सुभूते बोधिसत्त्वेन महासत्त्वेन असक्ततायाम् असद्भूततायां शिक्षितव्यं, अकल्पनताम् अकल्पनतां चोपादाय, सर्वधर्माश् च सुभूते बोधिसत्त्वेन महासत्त्वेनावबोद्धव्याः. इत्य् अनाभोगे प्रवृत्तज्ञानाधारः इत्य् उक्तः प्रतिपत्त्याधारः सुभूतिर् आह: कतमे भगवन् सर्वधर्माः? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् असद्भूततायां शिक्षितव्यम्? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः? भगवान् आह: सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृताश् चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च साधारणाश् चासाधारणाश् च, इमम् उच्यन्ते सुभूते सर्वधर्मा यत्र बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं, इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः. इत्य् आलम्बनस्वरूपम् सुभूतिर् आह: कतमे भगवन् कुशला लौकिका धर्माः. भगवान् आह: कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता पित्रेयता श्रामण्यता ब्राह्मण्यता कुले ज्येष्ठापचायिता, दानम् अयं पुण्यक्रियावस्तु शीलम् अयं पुण्यक्रियावस्तु, भावनाम् अयं पुण्यक्रियावस्तु, वैयावृत्यसहगतम् उपायकौशलं, दशकुशलाः कर्मपथाः, लौकिक्यो नवसंज्ञा, आध्मातकसंज्ञा विपडुमकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा (##) अस्थिसंज्ञा विदग्धकसंज्ञा, लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, लौकिक्यः पञ्चाभिज्ञाः, लौकिक्यो दशानुस्मृतयः, यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिर् उद्वेगानुस्मृतिः, इम उच्यन्ते कुशला लौकिकाधर्माः सुभूतिर् आह: कतमे भगवन् लौकिका अकुशला धर्माः? भगवान् आह: प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापो ऽभिध्या व्यापादो मिथ्यादर्शनं दशाकुशलाः कर्मपथाः, क्रोधोपनाहौ म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः, इम उच्यन्ते लौकिका अकुशला धर्माः सुभूतिर् आह: कतमे भगवन्न् अव्याकृता धर्माः? भगवान् आह: अव्याकृतं कायकर्म, अव्याकृतं वाक्कर्म, अव्याकृतं मनःकर्म, अव्याकृतानि चत्वारि महाभूतानि, अव्याकृतानि पञ्चेन्द्रियाणि, अव्याकृतानि षड् आयतनानि, अव्याकृतानि अरूप्याणि स्कन्धधात्वायतनानि, अव्याकृता विपाकाः, सर्व इम उच्यन्ते अव्याकृताधर्माः सुभूतिर् आह: कतमे भगवन् लौकिकाः कुशला धर्माः? भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये लौकिका धर्माः, इम उच्यन्ते लौकिकाः कुशला धर्माः सुभूतिर् आह: कतमे भगवन् लोकोत्तराः कुशला धर्माः? भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् ÃryëÂÃÇgo मार्गः, शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम्, अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं, सवितर्कः सविचारः समाधिः, अवितर्कः सविचारः समाधिः, अवितर्को ऽविचारः समाधिः, विद्याविमुक्तिः स्मृतिः संप्रजन्यं योनिशोमनस्कारः, अष्टौ विमोक्षाः कतमे अष्टौ? रूपी रूपाणि पश्यति, (##) अयं प्रथमो विमोक्षः, अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति, अयं द्वितीयो विमोक्षः, शुभतायाम् अधिमुक्तो भवति, अयं तृतीयो विमोक्षः, सर्वशो रूपसंज्ञानां समतिक्रमात्, प्रतिघसंज्ञानाम् अस्तङ्गमात्, नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति, अयं चतुर्थो विमोक्षः, सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, अयं पञ्चमो विमोक्षः, सर्वशो विज्ञानानन्त्यायतनसमतिक्रमात्, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, अयं षष्ठो विमोक्षः, सर्वश आकिञ्चन्यायतनसमतिक्रमात्, नैव संज्ञानासंज्ञायतनम् उपसंपद्य विहरति, अयं सप्तमो विमोक्षः, सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, अयम् अष्टम् विमोक्षः, इम अष्टौ विमोक्षाः. नवानुपूर्वविहारसमापत्तयः, चत्वारि ध्यानानि, विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयते यत् तदार्या आचक्षते उपेक्षकः स्मृतिमांश् चसुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति, सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशमिति आकाशानन्त्यायतनम् उपसंपद्य विहरति, स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, एता नवानुपूर्वविहारसमापत्तयः. (##) अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते लोकोत्तराः कुशलधर्माः. सुभूतिर् आह: कतमे भगवन् सास्रवा धर्माः? भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, इम उच्यन्ते सास्रवा धर्माः. सुभूतिर् आह: कतमे भगवन् अनास्रवा धर्माः? भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् ÃryëÂÃÇgo मार्गो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते अनास्रवाधर्माः. सुभूतिर् आह: कतमे भगवन् संस्कृता धर्माः? भगवान् आह: कामधातू रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः, सप्तत्रिंशद् बोधिपक्षादयो धर्माः, इम उच्यन्ते संस्कृता धर्माः. सुभूतिर् आह: कतमे भगवन्न् असंस्कृता धर्माः? भगवान् आह: येषां धर्माणां नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः, इम उच्यन्ते असंस्कृता धर्माः. सुभूतिर् आह: कतमे भगवन् साधारणा धर्माः? भगवान् आह: चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः, इम उच्यन्ते साधारणा धर्माः. सुभूतिर् आह: कतमे भगवन्न् असाधारणा धर्माः? भगवान् आह: सप्तत्रिंशद् बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते असाधारणा धर्माः. तत्र बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या, अद्वययोगेन च सर्वधर्मा अवबोद्धव्याः, अवकल्पनताम् अनवकल्पनतां चोपादाय. (##) इत्य् उक्तं प्रतिपत्त्यालम्बनम् सुभूतिर् आह: यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति, केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते? भगवान् आह: इह सुभूते महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति, तेन कारणेन सुभूते बोधिसत्त्वो महासत्त्व इत्य् उच्यते. सुभूतिर् आह: कतमे भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति? भगवान् आह: महासत्त्वराशिर् महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय यावद् अविनिवर्तनीय इति, अयं स महान् सत्त्वराशिः महासत्त्वनिकायः, अस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति, तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन वज्रोपमं चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः. सुभूतिर् आह: कतमो भगवन् वज्रोपमश् चित्तोत्पादः? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, अपरिमिते मया संसारे सन्नाहं सन्नह्य सर्वस्वपरित्यागिना भवितव्यं, सर्वसत्त्वानाम् अन्तिके मया समचित्तता उत्पादयितव्या, सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः, सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः? अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः, अव्यवकीर्णेन मया सर्वाकारज्ञताचित्तेन षट्सु पारमितासु चरितव्यं, सर्वत्रानुगतायां सर्वधर्मप्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्, एकतयाभिनिर्हारो मया सर्वधर्माणां प्रतिबोद्धव्यः, यावत् पारमिताभिनिर्हारप्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यं, सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, दशबलवैशारद्यावेणिकबुद्धधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां (##) कारयिष्यति, तच् चानुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति, तेषाम् अहम् अर्थाय तां दुःखां वेदनां वेदयेयं तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्, एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, एतेनोपायेन सर्वसत्त्वानां कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटीनियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयं, अयं सुबूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो येन महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्वसत्त्वानाम् अग्रता कारयितव्या, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यत् प्रथमचित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति, न दोषचित्तम् उत्पादयति, न मोहचित्तम् उत्पादयति, न विहिंसाचित्तम् उत्पादयति, न श्रावकचित्तम् उत्पादयति, न प्रत्येकबुद्धचित्तम् उत्पादयति, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिष्यति, तेन च चित्तेन न मन्यते. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन अकम्प्यचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणता यः सर्वसत्त्वानाम् अपरित्यागः, तेन च न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता. एवं हि सुभूते बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अग्रतां कारयिष्यति. (##) पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मारागेण भवितव्यं धर्मरतेन धर्मारामतायोगम् अनुयुक्तेन भवितव्यं, तत्र कतमो धर्मो? यद् उत सर्वधर्माणाम् असंभेदः, अयम् उच्यते धर्मः, तत्र कतमा धर्मरतिर्? या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः, तत्र कतमा धर्मारामता? या तस्य धर्मस्य भावना बहुलीकरणता, इयम् उच्यते धर्मारामता. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसम्वित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गविमुक्तिनिरुपलेपसमाधौ स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन, एतेषु सुभूते धर्मेषु स्थित्वा बोधिसत्तेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या, तेनोच्यते बोधिसत्त्वो महासत्त्वः. इति सर्वसत्त्वाग्रताचित्तमहत्त्वम् अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते. भगवान् आह: प्रतिभातु ते शारिपुत्र येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते. शारिपुत्र आह: आत्मदृष्टेर् भगवन् सत्त्वदृष्टेर् जीवदृष्टेर् जन्तुदृष्टेर् पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकदृष्टेर् (##) च्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्षधर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरिशोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्तनदृष्टेर् इति, आसां सर्वासां दृष्टीनां प्रहाणाय धर्मं देशयत्य् अनुपलम्भयोगेन, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते. सुभूतिर् आह: केन कारणेनायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति, वेदनासंज्ञासंस्कारविज्ञानदृष्टिर् भवति? शारिपुत्र आह: इहायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवति, स रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं विस्तरेण व्यस्तसमस्तं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षराप्रमाणध्यानारूप्यसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन. इति प्रहाणमहत्त्वम् अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते. भगवान् आह: प्रतिभातु ते सुभूते. सुभूतिर् आह: यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः. तत् कस्य हेतोः? तथा हि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति. शारिपुत्र आह: कतमद् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः? (##) सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति, न हानिं न वृद्धिं नागतिं न गतिं न संक्लेशं न व्यवदानं यत्र चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न वृद्धिर् नोत्पादो न निरोधः, तच् च न श्रावकचित्तं न प्रत्येकबुद्धचित्तम्, इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः. शारिपुत्र आह: यद् आयुष्मान् सुभूतिर् एवम् आह, तत्रापि श्रावकप्रत्येकबुद्धचित्ते ऽसक्त इति, नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तम्. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तं, यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावज् जरामरणम् अप्य् असक्तं, एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽप्य् असक्ताः, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अप्य् असक्ताः. शारिपुत्र आह: यद् अप्य् आयुष्मान् सुभूतिर् इदम् आह, यद् अपि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नम् इति, नन्व् आयुष्मन् सुभूते बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, ननु सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र. शारिपुत्र आह: रूपम् अपि सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् आयुष्मन् सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् (##) उपादाय, यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय. शारिपुत्र आह: यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह, अचित्तत्वात् तत्रापि चित्ते असक्त इति, नन्व् आयुष्मन् सुभूते ऽरूपे ऽपि रूपम् असक्तम् अवेदनायाम् अपि वेदना असक्तासंज्ञायाम् अपि संज्ञा असक्तासंस्कारेष्व् अपि संस्कारा असक्ताविज्ञाने ऽपि विज्ञानम् असक्तम्. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र. शारिपुत्र आह: नन्व् आयुष्मन् सुभूते ऽस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् असक्तानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाबलवैशारद्यानि यावद् आवेणिकबुद्धधर्मेष्व् अपि आवेणिकबुद्धधर्मा असक्ताः. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि, रूपे ऽप्य् आयुष्मन् शारिपुत्र रूपम् असक्तं वेदना संज्ञा संस्कारा विज्ञाने ऽपि विज्ञानम् असक्तम्, एवं व्यस्तसमस्ता अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयः, पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदः, आवेणिकेषु बुद्धधर्मेष्व् आवेणिका बुद्धधर्मा असक्ताः, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसमचित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्वधर्मानुपलम्भयोगेन. इत्य् अधिगममहत्त्वम् इत्य् उक्तः प्रतिपत्त्युद्देशः पूर्णो मैत्रायणीपुत्र आह: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते. भगवान् आह: प्रतिभातु ते पूर्ण. पूर्ण आह: महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः स सत्त्वो mahÃyÃnasamÃrƬha÷ स सत्त्वस् तेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते. (##) शारिपुत्र आह: कियता अयुष्मन् पूर्ण बोधिसत्त्वो महसत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते? पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति, अपि तु सर्वसत्त्वानां कृतेन दानपारमितायां स्थित्वा दानं ददाति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, न सत्त्वपरिच्छेदेन बोधिसत्त्वो महासत्त्वो महासन्नाहं संनह्यते, इयतः सत्त्वान् परिनिर्वापयिष्यामि, इयतः सत्त्वान् न परिनिर्वापयिष्यामीति, इयतः सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि, इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्यामीति, अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहं संनह्यते, एवं चास्य भवति, आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपारमितायां नियोजयिष्यामीति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि, सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति, एवम् अप्रमाणध्यानारूप्यसमापत्तीः, आत्मना च भावयिष्यामि सर्वसत्त्वांश् च तासु प्रतिष्ठापयिष्यामीति, यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु daÓabalavaiÓÃradyëÂÃdaÓÃveïike«u बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठापयिष्यामीति, इयतायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति प्रतिपत्तिस्वरूपम् पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यावद् दानस्य सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये निर्यातना, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो दानपारमितासन्नाहः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं (##) ददतः शीलपारमितासन्नाहः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां क्षमणा रोचना व्युपपरीक्षणा, अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो क्षान्तिपारमितासन्नाहः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो वीर्यपारमितासन्नाहः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तस्यानवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो ध्यानपारमितासन्नाहः. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या मायाकृतसंज्ञोपस्थिता नैव दायकम् उपलभते न प्रतिग्राहकं न देयं, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः प्रज्ञापारमितासन्नाहः, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन ताः ष पारमिता न निमित्तीकरोति नोपलभते. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति. इति दानपारमितासन्नाहषट्कं प्रथमम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति सर्वसत्त्वसाधारणं कृत्वा अनुत्त्रायै सम्यक्संबोधये परिणामयत्य् अनुपलम्भयोगेन, इयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता. (##) पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितायां चरतो या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमेः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या धर्माणां क्षमणा रोचना व्युपपरीक्षणा, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता अनवलीनता, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरतो यच् छ्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य सर्वसत्त्वसाधारणी कृतस्यानुत्तरायै सम्यक्संबोधये परिणामना, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वधर्मेषु मायाकृतसंज्ञाप्रत्युपस्थिता भवति, तच् च शीलं न मन्यते नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितयां चरतः प्रज्ञापारमिता. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् ष पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति. इति शीलपारमितासन्नाहषट्कं द्वितीयम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, (##) इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता, एवं क्षान्तिपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमुदानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् चकुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् ष पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति. इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम् पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतो दानपारमिता, एवं वीर्यपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुसलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् ष पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति. इति वीर्यपारमितासन्नाहषट्कं चतुर्थम् पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां (##) चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो दानपारमिता, एवं ध्यानपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् ष पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति. इति ध्यानपारमितासन्नाहषट्कं पञ्चमम् पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डलपरिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता, एवं प्रज्ञापारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनैताः ष (##) पारमिता न निमित्तीकरोति नोपलभते. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति, एवं च पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा ष पारमिताः परिपूरयति. इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते न च ध्यानान्य् आस्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते, एवम् अप्रमाणानि चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते न च तासां वशेनोपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलगता प्रज्ञापारमिता वेदितव्या. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्करोति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलसन्नाहः. एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते बोधिसत्त्वो महासत्त्व इति, एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयन्ति वर्णम् उदीरयन्ति नामधेयं परिकीर्तयमानास् तस्य बोधिसत्त्वस्य महासत्त्वस्य शब्दम् अनुश्रावयन्ति घोषम् उदीरयन्ति, अमुष्मिन् लोकधातुप्रसरे बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. इति सन्नाहषट्कोपसंहारः इत्य् उक्ता सन्नाहप्रतिपत्तिः शारिपुत्र आह: कियत् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो mahÃyÃnasamÃrƬho भवति? पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् (##) उपसंपद्य विहरति, एवं द्वितीयं तृतीयं चतुर्थं ध्यानं, एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, इमानि बोधिसत्त्वस्य महासत्त्वस्य ध्यानारूप्याणि यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन्न् आकाशाकारलिङ्गनिमित्तैः समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां वाच्यम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते, यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति, स एता ध्यानारूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसिकरोति, प्रज्ञापारमितायां चरंस् तानि च कुशलमूलान्य् अन्यानि च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः ष पारमितासु चरन् महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. इति ध्यानारूप्यसमापत्तिव्युत्थानप्रस्थानम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यत् सर्वाकारज्ञताप्रतिसंयुक्तं मनसिकारम् उत्पाद्य क्लेशानां ध्वंसनाय सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, यद् बोधिसत्त्वो महासत्त्वस् तैर् एव सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमं ध्यानम् आक्रामति देशयति, तत्र च प्रथमे ध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता, यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् (##) मनसिकारैर् ध्यानारूप्यैर् विहरत एवं भवति, सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति, यावत् तेषां मनसिकाराणां क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति वीर्यं च न स्रंसयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता, यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानारूप्यसमापत्तीश् च समापद्यते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता, यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमध्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण आनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्. इति षट्पारमिताप्रस्थानम् पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वाकारं सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति, सर्वाकारं शून्यतानिमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति, सर्वाकारं बलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्. इत्य् आर्यमार्गप्रस्थानम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावधेन सर्वत्रानुगतेन subhëitena धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसंपद्य विहरति, यावद् दश दिशः स्फुरित्वोपसंपद्य विहरति, एवं करुणासहगतेन मुदितासहगतेन उपेक्षासगतेन चित्तेनविपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन subhëitena धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं, एकां दिशं स्फुरित्वोपसंपद्य (##) विहरति, यावद् दश दिशः स्फारित्वोपसंपद्य विहरति. इमान्य् उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्याप्रमाणानि. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महसत्त्वो मैत्रीसमाधिं समापद्यते मया सर्वसत्त्वास् त्रातव्या इति निर्णामयति, करुणां च समाधिं समापद्यते क्लीबकारुण्यतां च सत्त्वेषु निर्णामयति, मुदितां च समाधिं समापद्यते अहम् एव मोदयिष्यामीति सत्त्वेषु निर्णामयति, उपेक्षां च समाधिं समापद्यते आस्रवक्षयं च सत्त्वेषु निर्णामयति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो दानपारमिता, यदा बोधिसत्त्वो महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि समापद्यते व्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता, यदा बोधिसत्त्वो महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो विहरति, आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः क्षान्तिपारमिता, यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसंपदे, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता, यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीश् च समापद्यते, न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते, न च ता आस्वादयति न च ताभिः संह्रियते, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ध्यानपारमिता, यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते, न च श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः प्रज्ञापारमिता. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्व्स्य माहायानम्. (##) इत्य् अप्रमाणप्रस्थानम् पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्, यद् अध्यात्मशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् बहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यावद् अभावस्वभावशून्यतायां ज्ञानं न चोपलम्भयोगेन. इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वधर्मेषु न शिक्षिष्यते चित्तं समाहितं तज् ज्ञानम्. इदम् अपि बोधिसत्त्वस्य महासत्त्वस्य महायनम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अस्य न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति, न दुःखम् इति नादुःखम् इति, न सुखम् इति नासुखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति ज्ञानं प्रवर्तते. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायनम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते, अनागते ऽध्वनि ज्ञानं न प्रवर्तते, प्रत्युत्पन्ने ऽध्वनि ज्ञानं न प्रवर्तते, न चास्य त्रिष्व् अध्वस्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न कामधातौ ज्ञानं प्रवर्तते न रूपधातौ ज्ञानं प्रवर्ततेनारूप्यधातौ ज्ञानं प्रवर्तते, न चास्य कामरूपारूप्यधाताव् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते, न सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्यलौकिकलोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेष्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य (##) महासत्त्वस्य महायानम्. इत्य् अनुपलम्भयोगेन प्रस्थानम् शारिपुत्र आह: कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते? पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमिताम् आरोहति, स नैव दानपारमिताम् उपलभते न दायकं न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो mahÃsattvodÃnapÃramitÃsamÃrƬha इत्य् उच्यते, एवं ÓÅlapÃramitÃsamÃrƬha÷ k«ÃntipÃramitÃsamÃrƬho vÅryapÃramitÃsamÃrƬho dhyÃnapÃramitÃsamÃrƬha÷ प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैवप्रज्ञापारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महसत्त्वः praj¤ÃpÃramitÃsamÃrƬha इत्य् उच्यते. इति त्रिमण्डलपरिशुद्धिप्रस्थानम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन शून्यतानिमित्ताप्रणिहितसमाधीन् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते. पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं संजानाति, व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व इति सत्त्वानुपलब्धिताम् उपादाय, इदम् अपि नाममात्रं यद् उत रूपं रूपानुपलब्धिताम् उपादाय, वेदना संज्ञा संस्काराः, नाममात्रम् इदं यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत चक्षुश् चक्षुषो (##) 'नुपलब्धिताम् उपादाय, एवं श्रोत्रं घ्राणं जिह्वा कायो नाममात्रम् इदं यद् उत मनो मनसो ऽनुपलब्धिताम् उपादाय, एवं व्यस्तसमस्ताः स्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादः सप्तत्रिंशद् बोधिपक्ष्या धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, नाममात्रम् इदं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत बुद्धधर्माबुद्धधर्मानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत तथता धर्मधातुश् च धर्मनियामता च भूतकोटिश् च भूतकोट्यनुपलब्धिताम् उपादाय, नाममात्रं यद् उत बोधिर् बुद्धश् च बुद्धानुपलब्धिताम् उपादाय. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते. इत्य् उद्देशप्रस्थानम् पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिर् अत्रान्तरे बोधिसत्त्वो महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति गुरुकरोति मानयति पूजयति, यो यस्य बुद्धस्य औपयिकपूजासत्कारविधिस् तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति, यद् उत इदम् एव महायानम्, स तत्र बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रं च परिशोधयति सत्त्वांश् च परिपाचयति, न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते, सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोत्य् अर्थकरणाय तादृशम् आत्मभावं संचिन्त्य परिगृह्णाति, स न जातु तेन महायानेन विरहितो भवति, यावत् सर्वाकारज्ञताम् अनुप्राप्नोति. इत्य् अभिज्ञाप्रस्थानम् सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, अप्रवर्तनीयं सर्वश्रावकप्रत्येकबुद्धैर् देवनागयक्षगन्ध्र्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यासुरेण लोकेन, तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति (##) यशः प्रकाशयन्ति, एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं bhëante घोषम् उदीरयन्ति यशः प्रकाशयन्ति, एषामुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬha इत्य् उच्यते. इति सर्वाकारज्ञताप्रस्थानम् इत्य् उक्ता प्रस्थानप्रतिपत्तिः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महासन्नाहसन्नद्धो महासन्नाहसन्नद्ध इति भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते, कियता भगवन् बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं शीलपारमितासन्नाहं क्षान्तिपारमितासन्नाहं वीर्यपारमितासन्नाहं ध्यानपारमितासन्नाहं प्रज्ञापारमितासन्नाहं सन्नह्यते, स्मृत्युपस्थानसन्नाहं सन्नह्य, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसन्नाहंसन्नह्य, अप्रमाणध्यानारूप्यसमापत्तिसन्नाहं सन्नह्य, अध्यात्मशून्यतासन्नाहं सन्नह्य, बहिर्धाशून्यतासन्नाहं सन्नह्य, अध्यात्मबहिर्धाशून्यतासन्नाहं सन्नह्य, यावद् अभावस्वभावशून्यतासन्नाहं सन्नह्य, अभिज्ञाबलसन्नाहं सन्नह्य, वैशारद्यसन्नाहं सन्नह्य, प्रतिसंवित्सन्नाहं सन्नह्य, अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य, सर्वाकारज्ञतासन्नाहं सन्नह्य, बुद्धविग्रहसन्नाहं सन्नह्य, त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फरति च, षड् विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व (##) एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति, एवं तिर्यग्योनितो यमलोकतो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति च देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फरति च षड् विकारं कम्पयति च सर्वेषु नैरयिक भवनेषु च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुध्हान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं तिर्यग्योनिभ्यो यमलोकेभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो निरयांस् तिर्यग्योनियमलोकं च निर्मिमीते निर्माय तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति, ततस् तेन बुद्धशब्देन धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देवमनुष्येषूपपद्येरन्, अपि तु सुभूते तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वो निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः? सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन असंख्येयेष्व् अप्रमेयेष्व् अप्रमाणेषु लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो भवति. तत् कस्य (##) हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो mahÃyÃnasamÃrƬho महासन्नाहसन्नद्ध इत्य् उच्यते. इति करुणासंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्धस् त्रिसाहस्रं महासाहस्रं लोकधातुं वैडूर्यम् अयं निर्मिमीते वैडूर्यम् अयं निर्माय चक्रवर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति, एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं vÃsaÓayanÃsanaprÃvaraïajÅvitopakaraïabhai«ajyasuvarïarÆpyamaïiratnapravìaÓaÇkhaÓilÃmuktÃbharaïÃni यावद् अन्यतरान्यतरं परिष्कारं ददाति, सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्यतरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः पारमिताभिर् विरहिता भवन्ति यवाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्यतरान्यतरं परिष्कारन् तद् अर्थिकेभ्यो दद्यात्. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन यावच् चक्रवर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददता न कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा मानुष्यकाः परिष्कारा दत्ता भवन्ति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति दानसंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा संचिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले प्रत्याजायते, स तत्र (##) स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति, ते च सत्त्वा न जातु विरहिता भवन्ति तया धर्मदेशनया, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति शीलसंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, एवं सन्नाहं सन्नह्यते, सचेन् मम सर्वसत्त्वा दण्डलोष्टमुष्टिशस्त्रप्रहारन् दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां क्षान्तौ प्रतिष्ठापयितव्या इति. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्मिमीते ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्टैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः, स च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवं रूपायां क्षान्तौ प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते (##) धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति क्षान्तिसंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठितः सर्वसत्त्वान् कायिकचैतसिकवीर्ये समादापयति निवेशयति प्रतिष्ठापयति. तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रतिष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रविष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति वीर्यसंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा अविक्षेपं वा समनुपश्यति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, ते च समादापिता निवेशिताः प्रतिष्ठापिता भवन्ति, न जातु विरहिता भवन्ति ध्यानपारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा (##) चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय तं जनकायं ध्यानपारमितायां प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यानपारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति ध्यानसंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति? यतः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते, एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् अपि तत्र समादापयति निवेशयति प्रतिष्ठापयति. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकसत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रज्ञा अपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति प्रज्ञासंभारः पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च (##) देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तं, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति. तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय षट्सु पारमितासु समादापयति निवेशयति प्रतिष्ठापयति. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वः षट्सु पारमितासु समादापितो भवति, निवेशितो वा प्रतिष्ठापितो वा भवेत्. सुभूतिर् आह: नो भगवन्. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति, इयन्तो मया सत्त्वा दानपारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाम् इयन्तो मया सत्त्वाः प्रज्ञापारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, इयन्तः सत्त्वाः सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या, यावद् इयन्तः सत्त्वा अष्टादशस्व् (##) आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्याः, एवं सकृदागामिफले अनागामिफले इयन्तः सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः सर्वज्ञत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति. अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वाः षट्सु पारमितासु प्रतिष्ठापयितव्याः, एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबुद्धत्वे असंख्येया अप्रमेयाः सत्त्वा बुद्धत्वे प्रतिष्ठापयितव्याः. इति शमथसंभारः तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायम् असंख्येयम् अप्रमेयं निर्माय तं षट्सु पारमितासु प्रतिष्ठापयेत्, यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेद् एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् असंख्येयान् अप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां यद् इमां मायाधर्मताम् उपादाय. सुभूतिर् आह: यथाहं भगवन् भगवतो bhëitasyÃrtham आजानामि तथा असन्नाहसन्नद्धो बतायं बोधिसत्त्वो महासत्त्वो वेदितव्यः स्वलक्षणशून्यताम् उपादाय. तत् कस्य हेतोः? तथा हि भगवन् रूपं रूपेण शून्यं, वेदना संज्ञा संस्कारा विज्ञानं विज्ञानेन शून्यं, चक्षुश् चक्षुषा शून्यम्, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो मनसा शून्यम्, रूपं रूपेण शून्यं, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा धर्मैः शून्याः, चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञानेन शून्यं, चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, चक्षुःसंस्पर्शप्रत्ययवेदयितं (##) चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यम्, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणसंस्पर्श अप्रत्ययवेदयितं, जिह्वासंस्पर्शप्रत्ययवेदयितं, कायसंस्पर्शप्रत्ययवेदयितं, मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यम्. दानपारमितापि भगवन् दानपारमितया शून्या, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता प्रज्ञापारमितया शून्या, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, सप्तत्रिंशद् बोधिपक्षा धर्मा बोधिपक्षैर् धर्मैः शून्याः, दशतथागतबलानि दशभिस् तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, अष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकबुद्धधर्मैः शून्या, बोधिसत्त्वो ऽपि भगवन् बोधिसत्त्वेन शून्यः, महायानसन्नाहो ऽपि भगवन् महायानसन्नाहेन शून्यः. अनेन भगवन् पर्यायेण असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः. एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते यथा वदसि. तत् कस्य हेतोः? अकृता हि सुभूते सर्वाकारज्ञता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः. सुभूतिर् आह: केन कारणेन भगवन् सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता विकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः. भगवान् आह: कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकारज्ञता अकृता विकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः. तत् कस्य हेतोः? न हि सुभूते रूपं करोति न विकरोति नाभिसंस्करोति, न वेदना न संज्ञा न संस्काराः, न विज्ञानं करोति न विकरोति नाभिसंस्करोति. न चक्षुः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रं न घ्राणंन जिह्वा न कायो न मनः करोति न विकरोति नाभिसंस्करोति, न रूपं (##) करोति न विकरोति नाभिसंस्करोति, न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्माः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रविज्ञानं न घ्राणविज्ञानं न जिह्वाविज्ञानं न कायविज्ञानं न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति. न चक्षुःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न जिह्वासंस्पर्शो न कायसंस्पर्शो न मनःसंस्पर्शः करोति न विकरोति नाभिसंस्करोति. न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं न घ्राणसंस्पर्शप्रत्ययवेदयितं न जिह्वासंस्पर्शप्रत्ययवेदयितं न कायसंस्पर्शप्रत्ययवेदयितं न मनःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते. आत्मा सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यकः करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते. स्वप्नः सुभूते न करोति न विकरोति नाभिसंस्करोति, एवं प्रतिश्रुत्का प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया सर्व एते न विद्यन्ते नोपलभ्यन्ते. अध्यात्मशून्यता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता अत्यन्ततया न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, बहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता न विद्यते नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय, यावद् अभावस्वभावशून्यता न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता न विद्यते (##) नोपलभ्यते, अत्यन्तानुपलब्धिताम् उपादाय. सप्तत्रिंशद् बोधिपक्ष्या धर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते, दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा न कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते. तथता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथता ह्य् अत्यन्ततया न विद्यते नोपलभ्यते, एवम् अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर् अचिन्त्यधातुर् बोधिः सर्वाकारज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते. अनेन सुभूते पर्यायेण सर्वाकारज्ञता अकृता अविकृता अनभिसंस्कृता, ते ऽपि सत्त्वा अकृता अविकृता अनभिसंस्कृताः, येषां कृतशो बोधिसत्त्वेन महासत्त्वेन महासन्नाहः सन्नद्धः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते. इति विदर्शनासंभारः सुभूतिर् आह: यथाहं भगवतो bhëitasyÃrtham आजानामि, रूपं भगवन्न् अबद्धम् अमुक्तं, वेदना संज्ञा संस्काराः, विज्ञानं भगवन्न् अबद्धम् अमुक्तम्. पूर्णो मैत्रायणीपुत्र आह: रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि, वेदना संज्ञा संस्काराः, विज्ञानम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि. सुभूतिर् आह: एवम् एतद् आयुष्मन् पूर्ण. पूर्ण आह: कतमत् तद् आयुष्मन् सुभूते रूपं यद् अबद्धम् अमुक्तम्? कतमे ते वेदना संज्ञा संस्काराः? कतमत् तद् विज्ञानं यद् अबद्धम् अमुक्तम्? सुभूतिर् आह: यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् अबद्धम् अमुक्तम्, य एते स्वप्नोपमा वेदना संज्ञा संस्काराः, यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तम्, एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रतिभासोपमा यद् एतद् आयुष्मन् पूर्ण (##) निर्मितोपमं रूपं तद् अबद्धम् अमुक्तम्, य एते निर्मितोपमा वेदना संज्ञा संस्काराः, यद् एतं निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्तम्. अतीतम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्, अतीता वेदना संज्ञा संस्काराः, अतीतम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्, एवम् अनागतं प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्, प्रत्युत्पन्ना वेदना संज्ञा संस्काराः, प्रत्युत्पन्नम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् आयुष्मन् पूर्ण रूपस्य, एवं तद् रूपम् अबद्धम् अमुक्तम्, असत्त्वाद् आयुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्, असत्त्वाद् आयुष्मन् पूर्ण विज्ञानस्यैवं तद् विज्ञानम् अबद्धम् अमुक्तम्, एवं विविक्तत्वाच् छान्तत्वाच् छून्यत्वाद् आनिमित्तत्वाद् अप्रणिहितत्वाद् असंस्कृतत्वाद् अनुत्पन्नत्वात् कुशलम् अकुशलं संक्लेशं निष्क्लेशं सावद्यम् अनवद्यं सास्रवम् अनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानम्, आयुष्मन् पूर्ण रूपम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् रूपस्यैवं तद् रूपम् अबद्धम् अमुक्तं वेदना संज्ञा संस्काराः, संक्लिष्टं व्यवदानम् आयुष्मन् पूर्ण विज्ञानम् अबद्धम् अमुक्तम्. तत् कस्य हेतोः? असत्त्वाद् विज्ञानस्य एवं तद् विज्ञानम् अबद्धम् अमुक्तम्. सर्वधर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ताः. दानपारमिताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता. अध्यात्मशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, बहिर्धाशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, अध्यात्मबहिर्धाशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, यावद् अभावस्वभावशून्यताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता. सप्तत्रिंशद् आयुष्मन् पूर्ण बोधिपक्ष्या धर्मा अबद्धा अमुक्ता, एवं दश बलानि चत्वारि वैशारद्यानि यावद् अष्टादशावेणिका बुद्धधर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ताः, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ताः. (##) बोधिर् अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, सर्वाकारज्ञताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, बोधिसत्त्वो ऽप्य् अबद्धो ऽमुक्तः, तत् कस्य हेतोः? असत्त्वाद् अबद्धो ऽमुक्तः, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धो ऽमुक्तः. तथताप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता, अवितथताप्य् अनन्यतथतापि धर्मतापि धर्मधातुर् अपि धर्मनियामतापि भूतकोटिर् अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ता. तत् कस्य हेतोः? असत्त्वाद् अबद्धा अमुक्ता, एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता. एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो ऽबद्धो ऽमुक्तः, एवं षड् अपि पारमिता अबद्धा अमुक्ताः, यावत् सर्वाकारज्ञताप्य् अबद्धा अमुक्ता, यावत् सर्वाकारज्ञताप्य् अबद्धा अमुक्ता, सत्त्वान् अपि यान् परिनिर्वापयिष्यति, ते ऽप्य् अबद्धा अमुक्ताः, बुद्धक्षेत्राण्य् अपि यानि परिशोधयिष्यति, तान्य् अप्य् अबद्धान्य् अमुक्तानि, यान् अपि बुद्धान् भगवतः पर्युपासिष्यते ते ऽप्य् अबद्धा अमुक्ताः, यम् अपि धर्मं श्रोष्यति सो ऽप्य् अबद्धो ऽमुक्तः, बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, नाभिज्ञाभिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, न पञ्चभिश् चक्षुर्भिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, तथा नान्यैः समाधिभिर् विरहितो भविष्यत्य् अबद्धो ऽमुक्तः, अबद्धाम् अमुक्तां मार्गाकारज्ञताम् उत्पादयिष्यति, अबद्धाम् अमुक्तां सर्वाकारज्ञताम् अवभोत्स्यते, अबद्धम् अमुक्तं धर्मचक्रं प्रवर्तयिष्यति, अबद्धान् अमुक्तान् सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयिष्यत्य् अबद्धो अमुक्तः. एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अबद्धो ऽमुक्तः सर्वधर्मान् अभिसंभोत्स्यते असत्त्वम् उपादाय, एवं विविक्ततां यावद् अनुत्पन्नताम् उपादाय. एवं ह्य् आयुष्मन् पूर्ण बोधिसत्त्वस्य महासत्त्वस्य अबद्धो ऽमुक्तो महायानसन्नाहो वेदितव्यः. इति युगनद्धमार्गसंभारः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानम्? कथं भगवन् बोधिसत्त्वो महासत्त्वो महायनसंप्रस्थितो वेदितव्यः? कुतस् तद् यानं निर्यास्यति? क्व वा तद् यानं स्थास्यति? को वा तेन यानेन निर्यास्यति? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् सुभूते (##) एवं वदसि, कतमद् बोधिसत्त्वस्य महासत्त्वस्य महायानम् इति. ष पारमिताः सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. कतमाः षट्? दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दानं ददाति यद् उताध्यात्मिकबाह्यानि वस्तूनि तानि च सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति, परांश् च तत्र समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता. सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः, आत्मना च दश कुशलान् कर्मपथान् समादाय वर्तते, परांश् च दश कुशले कर्मपथे समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता. सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः, आत्मना च क्षान्तिसमापन्नो भवति, परांश् च क्षान्तौ समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता. सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः पञ्चसु पारमितासु अनिक्षिप्तधुरो विहरति, परांश् च तासु पञ्चसु पारमितासु समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता. सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतापद्यते, (##) न च तेषां वशेनोपपद्यते, परांश् च ध्यानेषु समादापयत्य् अनुपलम्भयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता. सुभूतिर् आह: कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन सर्वधर्मान् नाभिनिविशते, सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते, सर्वधर्मप्रकृतिप्रत्यवेक्षायां च सत्त्वांश् च समादापयत्य् अनुपलंभयोगेन. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. इत्य् उपायकौशलसंभारः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता परभावशून्यता. तत्र कतमा अध्यात्मशून्यता? अध्यात्मिका धर्मा उच्यन्ते चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनः, तत्र चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रं श्रोत्रेण शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणं घ्राणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वा जिह्वया शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो मनसाशून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अध्यात्मशून्यता. तत्र कतमा बहिर्धाशून्यता? ये बहिर्धा धर्मास् तद्यथा रूपशब्दगन्धरसस्पर्शधर्माः, तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् (##) उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं शब्दगन्धरसस्पर्शाः, धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते बहिर्धाशून्यता. तत्र कतमा अध्यात्मबहिर्धाशून्यता? षड् आध्यात्मिकान्य् आयतनानि षड् बाह्यान्य् आयतनानि, इयम् उच्यते अध्यात्मबहिर्धाशून्यता. तत्र कतमे अध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याः? चक्षुःश्रोत्रघ्राणजिह्वाकायमनांस्य् अध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा. तत्र कतमे बहिर्धा धर्मा अध्यात्मिकैर् धर्मैः शून्याः? रूपशब्दगन्धरसस्पर्शधर्माश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अध्यात्मबहिर्धाशून्यता. तत्र कतमा शून्यताशून्यता? या सर्वधर्माणां शून्यता तया शून्यतया शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, इयम् उच्यते शून्यताशून्यता. तत्र कतमा महाशून्यता? पूर्वा दिक् पूर्वया दिशा शून्या, एवं दक्षिणा पश्चिमा उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अध ऊर्ध्वा दिक् ऊर्ध्वया दिशा शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् आसाम् एषा, इयम् उच्यते महाशून्यता. तत्र कतमा परमार्थशून्यता? परमार्थ उच्यते निर्वाणं, तच् च निर्वाणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते परमार्थशून्यता. तत्र कतमा संस्कृतशून्यता? संस्कृत उच्यते कामधातू रूपधातुर् आरूप्यधातुश् च, तत्र कामधातुः कामधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, रूपधातू रूपधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, आरूप्यधातुर् आरूप्यधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते संस्कृतशून्यता. तत्र कतमा असंस्कृतशून्यता? असंस्कृत उच्यते यस्य नोत्पादो न निरोधो न स्थितिर् नान्यथात्वम्, इदम् उच्यते असंस्कृतम् (##) असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते असंस्कृतशून्यता. तत्र कतमा अत्यन्तशून्यता? यस्यान्तो नोपलभ्यते तद् अत्यन्तम् अत्यन्तेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अत्यन्तशून्यता. तत्र कतमा अनवराग्रशून्यता? यस्य नैवाग्रं नावरम् उपलभ्यते, तस्य मध्याभावः, यस्य च नादिर् न मध्यं नावरम् उपलभ्यते तस्य नागतिर् न गतिः, आदिमध्यावसानान्य् अपि आदिमध्यावसानैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अनवराग्रशून्यता. तत्र कतमा अनवकारशून्यता? यस्य धर्मस्य न कश्चिद् अवकारः, अवकारो नाम अविकिरणं छोरणम् उत्सर्गः, अनवकारो ऽनवकारेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अनवकारशून्यता. तत्र कतमा प्रकृतिशून्यता, या सर्वधर्माणां प्रकृतिः संस्कृतानां वा असंस्कृतानां वा न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता नापकृता, प्रकृतिः प्रकृत्या शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा, इयम् उच्यते प्रकृतिशून्यता. तत्र कतमा सर्वधर्मशून्यता? सर्वधर्मा उच्यन्ते रूपं वेदना संज्ञा संस्कारा विज्ञानं चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनोरूपशब्दगन्धरसस्प्रष्टव्यधर्मा चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शप्रत्यया वेदना संस्कृता धर्मा असंस्कृता धर्मा इम उच्यन्ते सर्वधर्माः. तत्र धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते सर्वधर्मशून्यता. तत्र कतमा स्वलक्षणशून्यता? रूपेणालक्षणं रूपम्, अनुभवलक्षणा (##) वेदना, उद्ग्रहणलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्कारा, विजाननालक्षणं विज्ञानं विस्तरेण कर्तव्यं, यच् च संस्कृतानां धर्माणां लक्षणालक्षणं, यच् चासंस्कृतानां धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणेण शून्या अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते स्वलक्षणशून्यता. तत्र कतमा अनुपलम्भशून्यता? ये धर्मा अतीतानागतप्रत्युत्पन्नास् ते नोपलभ्यन्ते. तत् कस्य हेतोः? नातीत अनागता उपलभ्यन्ते नाप्य् अनागत अतीता, न प्रत्युत्पन्ने ऽतीतानागता उपलभ्यन्ते, नाप्य् अतीतानागतयोः प्रत्युत्पन्ना एषाम् इयम् अनुपलब्धिर् आदिविशुद्धित्वाद् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् एषाम् एषा, इयम् उच्यते अनुपलम्भशून्यता. तत्र कतमा अभावस्वभावशून्यता? नास्ति सांयोगिकस्य धर्मस्य स्वभावः प्रतीत्यसमुत्पन्नत्वात्, संयोगः संयोगेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अभावस्वभावशून्यता. तत्र कतमा भावशून्यता? भाव उच्यते पञ्चोपादानस्कन्धाः, स च भावो भावेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते भावशून्यता. तत्र कतमा अभावशून्यता? अभाव उच्यते असंस्कृतं, तच् चासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते अभावशून्यता. तत्र कतमा स्वभावशून्यता? स्वभावो हि प्रकृतिर् अविपरीतता तस्या या तया शून्यता अकूटस्थाविनाशिताम् उपादाय, न सा ज्ञानेन दर्शनेन च कृता. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते स्वभावशून्यता. तत्र कतमा परभावशून्यता? या उत्पादाद् वा तथागतानां अनुत्पादाद् वा स्थितैवैषा धर्माणां धर्मता धर्मस्थितिता धर्मधातुर् धर्मनियामता तथता अवितथता अनन्यतथता भूतकोटिस् तस्या या तया शून्यता अकूटस्थाविनाशिताम् उपादाय, न सा परेण कृता. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, इयम् उच्यते परभावशून्यता. इदम् उच्यते सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. इति ज्ञानसंभारः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, (##) यद् उत शूरङ्गमो नाम समाधिः, रत्नमुद्रो नाम समाधिः, siæhavikrŬito नाम समाधिः, सुचन्द्रो नाम समाधिः, चन्द्रध्वजकेतुर् नाम समाधिः, सर्वधर्मोद्गतो नाम समाधिः, अवलोकितमूर्ध्वा नाम समाधिः, धर्मधातुनियतो नाम समाधिः, नियतध्वजकेतुर् नाम समाधिः, वज्रोपमो नाम समाधिः, धर्मप्रवेशमुद्रो नाम समाधिः, समाधिराजसुप्रतिष्ठितो नाम समाधिः, रश्मिप्रमुक्तो नाम समाधिः, बलव्यूहो नाम समाधिः, समुद्गतो नाम समाधिः, निरुक्तिनिर्देशप्रवेशो नाम समाधिः, अधिवचनसंप्रवेशो नाम समाधिः, दिग्विलोकितो नाम समाधिः, आधारणमुद्रो नाम समाधिः, असंप्रमुषितो नाम समाधिः, सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः, आकाशस्फारणो नाम समाधिः, तेजोवती नाम समाधिः, अप्रमाणावभासो नाम समाधिः, असंगानावरणो नाम समाधिः, सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः, रणजहो नाम समाधिः, वैरोचनो नाम समाधिः, अनिमिषो नाम समाधिः, अनिकेतस्थितो नाम समाधिः, निश्चित्तो नाम समाधिः, विमलप्रदीपो नाम समाधिः, अनन्तप्रभो नाम समाधिः, प्रभाकरो नाम समाधिः, समन्तावभासो नाम समाधिः, शुद्धसारो नाम समाधिः, विमलप्रभो नाम समाधिः, रतिकरो नाम समाधिः, विद्युत्प्रदीपो नाम समाधिः, अक्षयो नाम समाधिः, वज्रमण्डलो नाम समाधिः, अक्षयापगतो नाम समाधिः, अनिञ्ज्यो नाम समाधिः, विवृतो नाम समाधिः, सूर्यप्रदीपो नाम समाधिः, चन्द्रविमलो नामसमाधिः, शुद्धप्रभासो नाम समाधिः, आलोककरो नाम समाधिः, काराकारो नाम समाधिः, ज्ञानकेतुर् नाम समाधिः, वज्रोपमो नामसमाधिः, चित्तस्थितिर् नाम समाधिः, समन्तावलोको नाम समाधिः, सुप्रतिष्ठितो नाम समाधिः, रत्नकोटिर् नाम समाधिः, वरधर्ममुद्रो नाम समाधिः, सर्वधर्मसमता नाम समाधिः, रतिजहो नामसमाधिः, सर्वधर्मोद्गतपूर्णो नाम समाधिः, विकिरणो नाम समाधिः, सर्वधर्मपदप्रभेदो नाम समाधिः, समाक्षरो नाम समाधिः, अक्षरापगतो नाम समाधिः, आरम्बणच्छेदो नाम समाधिः, अविकारो नाम समाधिः, अप्रकारो नाम समाधिः, नाम निमित्ताप्रवेशो नाम समाधिः, अनिकेतचारी नाम समाधिः, तिमिरापगतो नाम समाधिः, चारित्रवती नाम समाधिः, अचलो नाम समाधिः, विषयतीर्णो नाम समाधिः, सर्वगुणसंचयोपगतो नाम समाधिः, चित्तस्थितिनिश्चितो नाम (##) समाधिः, शुभपुष्पितशुद्धिर् नाम समाधिः, बोध्यङ्गवान् नाम समाधिः, अनन्तप्रतिभासो नाम समाधिः, असमसमो नाम समाधिः, सर्वधर्मातिक्रमणो नाम समाधिः, परिच्छेदकरो नाम समाधिः, विमतिविकिरणो नाम समाधिः, निरधिष्ठानो नाम समाधिः, एकव्यूहो नाम समाधिः, आकाराभिनिर्हारो नाम समाधिः, एकाकारव्यूहो नाम समाधिः, अकारानवकारो नाम समाधिः, निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः, संकेतरुतप्रवेशो नाम समाधिः, गीतनिर्घोषाक्षरविमुक्तो नाम समाधिः, ज्वलनोल्को नाम समाधिः, लक्षणपरिशोधनो नाम समाधिः, अनभिलक्षितो नाम समाधिः, सर्वाकारवरोपेतो नाम समाधिः, सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अक्षयाकारो नाम समाधिः, धारणीप्रतिपत्तिर् नाम समाधिः, सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, सर्वरोधनिरोधप्रशमनो नाम समाधिः, अनुसारप्रतिसारो नाम समाधिः, विमलप्रभो नाम समाधिः, सारवती नाम समाधिः, परिपूर्णचन्द्रविमलो नाम समाधिः, महाव्यूहो नाम समाधिः, सर्वाकारप्रभाकरो नाम समाधिः, समाधिसमता नाम समाधिः, अरणसमवसरणो नाम समाधिः, अरणसरणसर्वसमवसरणो नाम समाधिः, अनिलानिकेतो नाम समाधिः, तथतास्थितिनिश्चितो नाम समाधिः, कायकलिसंप्रमथनो नाम समाधिः, वाक्कलिविध्वंसनो नाम समाधिः, गगनकल्पो नाम समाधिः, आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः. तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवति, अयम् उच्यते शूरङ्गमो नाम समाधिः. तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता, अयम् उच्यते रत्नमुद्रो नाम समाधिः. तत्र कतमः siæhavikrŬito नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् vikrŬati, अयम् उच्यते siæhavikrŬito नाम समाधिः, तत्र कतमः सुचन्द्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति, अयम् उच्यते सुचन्द्रो नाम समधिः. तत्र कतमश् चन्द्रध्वजकेतुर् नाम समाधिः? यः सर्वसमाधीनां ध्वजं धारयति, अयम् उच्यते चन्द्रध्वजकेतुर् नामसमाधिः. (##) तत्र कतमः सर्वधर्मोद्गतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् उद्गच्छति, अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः. तत्र कतमो ऽवलोकितमूर्ध्ना नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मूर्ध्नानम् अवलोकयति, अयम् उच्यते अवलोकितमूर्ध्ना नाम समाधिः. तत्र कतमो धर्मधातुनियतो नाम समाधिः? यत्र समाधौ स्थित्वा धर्मधातोर् निश्चयं गच्छति, अयम् उच्यते धर्मधातुनियतो नाम समाधिः. तत्र कतमो नियतध्वजकेतुर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नियतध्वजं धारयति, अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः. तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिर् न भिद्यते, अयम् उच्यते वज्रोपमो नाम समाधिः. तत्र कतमो धर्मप्रवेशमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्रां प्रविशति, अयम् उच्यते धर्मप्रवेशमुद्रो नाम समाधिः. तत्र कतमः समाधिराजसुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां राजसुप्रतिष्ठानेन प्रतितिष्ठति, अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः. तत्र कतमो रश्मिप्रमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मीन् अवसृजति, अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः. तत्र कतमो बलव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलव्यूहं धारयति, अयम् उच्यते बलव्यूहो नाम समाधिः. तत्र कतमः समुद्गतो नाम समाधिः? यत्र समाधौ स्थित्वा समाधयः समुदागच्छन्ति, अयम् उच्यते समुद्गतो नाम समाधिः. तत्र कतमो निरुक्तिनिर्देशप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति, अयम् उच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः. तत्र कतमो ऽधिवचनसंप्रवेशो नाम समाधिः? यत्र (##) समाधौ स्थित्वा सर्वसमाधीनाम् अधिवचननामधेयानि प्रविशति, अयम् उच्यते अधिवचनसंप्रवेशो नाम समाधिः. तत्र कतमो दिग्विलोकितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां दिशो व्यवलोक्यन्ते, अयम् उच्यते दिग्विलोकितो नाम समाधिः. तत्र कतम आधारणमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां मुद्रा आधारयति, अयम् उच्यते आधारणमुद्रो नाम समाधिः. तत्र कतमो ऽसंप्रमुषितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न प्रमुष्यन्ते, अयम् उच्यते असंप्रमुषितो नाम समाधिः. तत्र कतमः सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः संग्रहं समवसरणतां गच्छन्ति, अयम् उच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः. तत्र कतम आकाशस्फारणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आकाशस्फारणतया स्फरति, अयम् उच्यते आकाशस्फारणो नाम समाधिः. तत्र कतमस् तेजोवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तेजसा च धिया च ज्वलयति, तेनोच्यते तेजोवती नाम समाधिः. तत्र कतमो ऽप्रमाणावभासो नाम समाधिः? यत्र समाधौ स्थित्वा अप्रमाणम् अवभासते, तेनोच्यते अप्रमाणावभासो नाम समाधिः. तत्र कतमो ऽसङ्गानावरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसंगरहितताम् उपादाय निरावरणो ऽवभासते, तेनोच्यते असंगानावरणो नाम समाधिः. तत्र कतमः सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मेषु प्रवृत्तिं समुच्छिनत्ति तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः. तत्र कतमो रणजहो नाम समाधिः? यत्र समाधौ स्थित्वा (##) सर्वसमाधीनां निमित्तान्य् अपि जहाति प्राग् एवान्यानि निमित्तानि क्लेशानां, तेनोच्यते रणजहो नाम समाधिः. तत्र कतमो वैरोचनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अवभासयति तपति विरोचते, तेनोच्यते वैरोचनो नाम समाधिः. तत्र कतमो ऽनिमिषो नाम समाधिः? यत्र समाधौ स्थित्वा न कश्चिद् धर्मम् एषति, तेनोच्यते ऽनिमिषो नाम समाधिः. तत्र कतमो ऽनिकेतस्थितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु न कञ्चिद् धर्मम् अनिकेतं समनुपश्यति तेनोच्यते ऽनिकेतस्थितो नाम समाधिः. तत्र कतमो निश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा निहीनांश् चित्तचैतसिकान् धर्मान् न प्रवर्तयति तेनोच्यते निश्चित्तो नाम समाधिः. तत्र कतमो विमलप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं धारयति तेनोच्यते विमलप्रदीपो नाम समाधिः. तत्र कतमो ऽनन्तप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा अनन्तां प्रभां करोति तेनोच्यते ऽनन्तप्रभो नाम समाधिः. तत्र कतमः प्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभां करोति तेनोच्यते प्रभाकरो नाम समाधिः. तत्र कतमः समन्तावभासो नाम समाधिः? यस्य समाधेः सह प्रतिलम्भेन सर्वसमाधिमुखन्य् अवभासन्ते, तेनोच्यते समन्तावभासो नाम समाधिः. तत्र कतमः शुद्धसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां शुद्धसमताम् अनुप्राप्नोति, तेनोच्यते शुद्धसारो नामसमाधिः. तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां बलम् आकर्षयति सर्वसमाधीन् प्रभावयति, तेनोच्यते विमलप्रभो नाम समाधिः. तत्र कतमो रतिकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रतिम् अनुभवति, तेनोच्यते रतिकरो नाम समाधिः. तत्र कतमो विद्युत्प्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रदीपं करोति, तेनोच्यते विद्युत्प्रदीपो नाम समाधिः. (##) तत्र कतमो ऽक्षयो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नैवाक्षयं न क्षयं समनुपश्यति, तेनोच्यते ऽक्षयो नाम समाधिः. तत्र कतमो वज्रमण्डलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमण्डलानि धारयति, अयम् उच्यते वज्रमण्डलो नाम समाधिः. तत्र कतमो ऽक्षयापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं समनुपश्यति तथा च पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति, तेनोच्यते ऽक्षयापगतो नाम समाधिः. तत्र कतमो ऽनिञ्ज्यो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दति न प्रपञ्चयति, तेनोच्यते ऽनिञ्ज्यो नाम समाधिः. तत्र कतमो विवृतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् विवृतान् समनुपश्यति, तेनोच्यते विवृतो नाम समाधिः. तत्र कतमः सूर्यप्रदीपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रश्मिमुखम् अवभासयति, तेनोच्यते सूर्यप्रदीपो नाम समाधिः, तत्र कतमश् चन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अन्धकारं विधमयति, तेनोच्यते चन्द्रविमलो नाम समाधिः. तत्र कतमः शुद्धप्रभासो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते, तेनोच्यते शुद्धप्रभासो नाम समाधिः. तत्र कतम आलोककरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिमुखानाम् आलोकं करोति, तेनोच्यते आलोककरो नाम समाधिः. तत्र कतमः काराकारो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमाधीनां कारगताङ् क्रियाङ् करोति, तेनोच्यते काराकारो नाम समाधिः. तत्र कतमो ज्ञानकेतुर् नामसमाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां ज्ञानकेतुं समनुपश्यति, तेनोच्यते ज्ञानकेतुर् नाम समाधिः. तत्र कतमो वज्रोपमो नाम समाधिः? यत्र समाधौ स्थित्वा (##) सर्वधर्मान् निर्विध्यते समाधिम् अपि न समनुपश्यति, तेनोच्यते वज्रोपमो नाम समाधिः. तत्र कतमश् चित्तस्थितिर् नाम समाधिः? यत्र समाधौ स्थित्वा चित्तं न वर्णयति न विवर्तते न प्रतिभासते न विघातम् आपत्स्यते न चास्यैवं भवति चित्तम् इति, तेनोच्यते चित्तस्थितिर् नाम समाधिः. तत्र कतमः समन्तालोको नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समन्तालोकं समनुपश्यति, तेनोच्यते समन्तालोको नाम समाधिः. तत्र कतमः सुप्रतिष्ठितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु प्रतिष्ठितो भवति, तेनोच्यते सुप्रतिष्ठितो नाम समाधिः. तत्र कतमो रत्नकोटिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयः समन्ताद् रत्नकोतिर् इव संदृश्यन्ते, तेनोच्यते रत्नकोटिर् नाम समाधिः. तत्र कतमो वरधर्ममुद्रो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो मुद्रिता भवन्ति, आदिमुद्रामुद्रिताम् उपादाय, तेनोच्यते वरधर्ममुद्रो नाम समाधिः. तत्र कतमः सर्वधर्मसमता नाम समाधिः? यत्र समाधौ स्थित्वा न कञ्चिद् धर्मं समतानिर्मुक्तं समनुपश्यति, तेनोच्यते सर्वधर्मसमता नाम समाधिः. तत्र कतमो रतिजहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिरतिः सर्वधर्मरतीर् जहाति, तेनोच्यते रतिजहो नाम समाधिः. तत्र कतमः सर्वधर्मोद्गतपूर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्मैश् चोद्गच्छति सर्वधर्मैश् चापूर्यते, तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः. तत्र कतमो विकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिभिः सर्वधर्मान् विकिरति विधमयति, तेनोच्यते विकिरणो नाम समाधिः. तत्र कतमः सर्वधर्मपदप्रभेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति, तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः. तत्र कतमः समाक्षरो नाम समाधिः? यत्र समाधौ स्थित्वा (##) सर्वसमाधीनां समाक्षरतां प्रतिलभते, तेनोच्यते समाक्षरो नाम समाधिः. तत्र कतमो ऽक्षरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते, तेनोच्यते ऽक्षरापगतो नाम समाधिः. तत्र कतम आरम्बणच्छेदो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आरम्बनं च्छिद्यते, तेनोच्यते आरम्बणच्छेदो नाम समाधिः. तत्र कतमो ऽविकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां विकारं नोपलभते, तेनोच्यते ऽविकारो नाम समाधिः. तत्र कतमो ऽप्रकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां प्रकारम् अपि नोपलभते, तेनोच्यते ऽप्रकारो नाम समाधिः. तत्र कतमो नामनिमित्ताप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां नामनिमित्तानि नोपलभते, तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः. तत्र कतमो ऽनिकेतचारी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां निकेतं नोपलभते, तेनोच्यते ऽनिकेतचारी नाम समाधिः. तत्र कतमः तिमिरापगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधि तिमिरं विशोधयति, तेनोच्यते तिमिरापगतो नाम समाधिः. तत्र कतमश् चारित्रवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चारित्रं समनुपश्यति, तेनोच्यते चारित्रवती नाम समाधिः. तत्र कतमो ऽचलो नाम समाधिः? यत्र समाधौ स्थित्वा सत्त्वानां चलितं न समनुपश्यति, तेनोच्यते ऽचलो नाम समाधिः. तत्र कतमो विषयतीर्णो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां विषयम् अतिक्रामति, तेनोच्यते विषयतीर्णो नाम समाधिः. तत्र कतमः सर्वगुणसंचयोपगतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वगुणानां सर्वसमाधीनां च संचयताम् अनुप्राप्नोति, तेनोच्यते सर्वगुणसंचयोपगतो नाम समाधिः. तत्र कतमश् चित्तस्थितिनिश्चित्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां चित्तं न प्रवर्तते, तेनोच्यते चित्तस्थितिनिश्चित्तो (##) नाम समाधिः. तत्र कतमः शुभपुष्पितशुद्धिर् नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु शुभपुष्पितशुद्धिं प्रतिलभते, तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः. तत्र कतमो बोध्यङ्गवान् नाम समाधिः? यत्र समाधौ स्थित्वा सप्तबोध्यङ्गानि प्रतिलभते, तेनोच्यते बोध्यङ्गवान् नाम समाधिः. तत्र कतमो ऽनन्तप्रतिभासो नाम समाधिः? यत्र समाधौ स्थित्वा अन्तद्वयं नोपलभते, तेनोच्यते ऽनन्तप्रतिभासो नाम समाधिः. तत्र कतमो ऽसमसमो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां समसमतां न प्रतिलभते, तेनोच्यते ऽसमसमो नाम समाधिः. तत्र कतमः सर्वधर्मातिक्रमणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वत्रैधातुकं समतिक्रामति, तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः. तत्र कतमः परिच्छेदकरो नाम समाधिः? यत्र समा अधौ स्थित्वा सर्वसमधीनां सर्वधर्माणां च परिच्छेदं करिष्यति, तेनोच्यते परिच्छेदकरो नाम समाधिः. तत्र कतमो विमतिविकिरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिविमतिविकिरणम् अनुप्राप्नोति, तेनोच्यते विमतिविकिरणो नाम समाधिः. तत्र कतमो निरधिष्ठानो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणां स्थानं न समनुपश्यति, तेनोच्यते निरधिष्ठानो नाम समाधिः. तत्र कतम एकव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति, तेनोच्यते एकव्यूहो नाम समाधिः. तत्र कतम आकाराभिनिर्हारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां चाकाराभिनिर्हारं समनुपश्यति, तेनोच्यते आकाराभिनिर्हारो नाम समाधिः. तत्र कतम एकाकारव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् एकाकारतां समनुपश्यति, तेनोच्यते एकाकारव्यूहो नाम समाधिः. (##) तत्र कतम आकारानवकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् अद्वयतां समनुपश्यति, तेनोच्यते आकारानवकारो नाम समाधिः. तत्र कतमो निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमधीनां निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कश्चिन् न प्रतिविध्यते, तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः. तत्र कतमः संकेतरुतप्रवेशो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां संकेतरुतानि प्रविशति, तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः. तत्र कतमो गीर्घोषाक्षरविमुक्तो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति, तेनोच्यते गीर्घोषाक्षरविमुक्तो नाम समाधिः. तत्र कतमो ज्वलनोल्को नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधींस् तेजसावभासयति पतति विरोचते, तेनोच्यते ज्वलनोल्को नाम समाधिः. तत्रकतमो लक्षणपरिशोधनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वलक्षणानि परिशोधयति, तेनोच्यते लक्षणपरिशोधनो नाम समाधिः. तत्र कतमो ऽनभिलक्षितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीन् अभिलक्षयति अभिलक्षयति, तेनोच्यते ऽनभिलक्षितो नाम समाधिः. तत्र कतमः सर्वाकारवरोपेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वाकारवरोपेतो भवति, तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः. तत्र कतमः सर्वसुखदुःखनिरभिनन्दी नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिषु सुखदुःखानि न समनुपश्यति, तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः. तत्र कतमो ऽक्षयाकारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां क्षयं न समनुपश्यति, तेनोच्यते ऽक्षयाकारो नाम समाधिः. तत्र कतमो धारणीप्रतिपत्तिर् नाम समाधिः? यत्र समाधौ (##) स्थित्वा सर्वसमाधीन् आधारयति, तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः. तत्र कतमः सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः? यत्र समाधौ स्थित्वा samÃdhæÃæ सम्यक्त्वमिथ्यात्वानि न समनुपश्यति, तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः. तत्र कतमः सर्वरोधनिरोधप्रशमनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां रोधनिरोधान् न समनुपश्यति, तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः. तत्र कतमो ऽनुसारप्रतिसारो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् अनुसारप्रतिसारान् न समनुपश्यति, तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः. तत्र कतमो विमलप्रभो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां प्रभामण्डलं नोपलभ्यते, तेनोच्यते विमलप्रभो नाम समाधिः. तत्र कतमः सारवती नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् असारतां नोपलभ्यते, तेनोच्यते सारवती नाम समाधिः. तत्र कतमः परिपूर्णचन्द्रविमलो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयः परिपूर्णा भवन्ति, तद्यथापि नम चन्द्रः पूर्णमास्यां, तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः. तत्र कतमो महाव्यूहो नाम समाधिः? यत्र समाधौ स्थित्वा तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति, तेनोच्यते महाव्यूहो नाम समाधिः. तत्र कतमः सर्वाकारप्रभाकरो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति, तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः. तत्र कतमः समाधिसमता नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां न विक्षेपं नैकाग्रतां च समनुपश्यति, तेनोच्यते समाधिसमता नाम समाधिः. तत्र कतमो ऽरणसमवसरणो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधयो न रणन्ति, तेनोच्यते ऽरणसमवसरणो नाम समाधिः. तत्र कतमो ऽरणसरणसर्वसमवसरणो नाम समाधिः? यत्र (##) समाधौ स्थित्वा सर्वसमाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति, तेनोच्यते ऽरणसरणसर्वसमवसरणो नाम समाधिः. तत्र कतमो ऽनिलानिकेतो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनाम् आलयं न समनुपश्यति, तेनोच्यते ऽनिलानिकेतो नाम समाधिः. तत्र कतमस् तथतास्थितनिश्चितो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां तथतां न व्यतिवर्तते, तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः. तत्र कतमः कायकलिसंप्रमथनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधिकायं नोपलभते, तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः. तत्र कतमो वाक्कलिविध्वंसनो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वसमाधीनां वाक्कर्म नोपलभते, तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः. तत्र कतमो गगनकल्पो नाम समाधिः? यत्र समाधौ स्थित्वा गगनवद् अवभासते, तेनोच्यते गगनकल्पो नाम समाधिः. तत्र कतम आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति, तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य praj¤ÃpÃramitÃyä चरतो महायानम्. इति पुण्यसंभारः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि स्मृत्युपस्थानानि, कतमानि चत्वारि? कायस्मृत्युपस्थानं वेदनास्मृत्युपस्थानं चित्तस्मृत्युपस्थानं धर्मस्मृत्युपस्थानम्. तत्र कतमत् कायस्मृत्युपस्थानम्? एवं यावत् कतमद् धर्मस्मृत्युपस्थानम्? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, बहिर्धाकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाकाये कायानुपश्यी विहरति, न च कायसहगतान् वितर्कान् वितर्कयति तच् (##) चानुपलम्भयोगेन, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये, एवम् अध्यात्मं वेदनासु चित्ते, अध्यात्मधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, बहिर्धाधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाधर्मेषु धर्मानुपश्यी विहरति, न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. कथं च सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, इह सुभूते बोधिसत्त्वो महासत्त्वश् चरंश् चरामीति प्रजानाति, स्थितः स्थितो ऽस्मीति प्रजानाति, निषण्णो निषण्णो ऽस्मीति प्रजानाति, शयानः शयितो ऽस्मीति प्रजानाति, यथा यथास्य कायः स्थितो भवति प्रणीतम् अप्रणीतं वा तथा तथैनं प्रजानाति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मकाये कायानुपश्यी विहरति, अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति, आलोकिते विलोकिते समिञ्जिते प्रसारिते संघाटीपटपात्रचीवरधारणे अशिते पीते खादिते शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते bhëite तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति, स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति, तद्यथापि नाम सुभूते चक्रं भ्रामयन् कुम्भकारः कुम्भकारान्तेवासी वा दीर्घम् आविध्यन् दीर्घम् आविध्यामीति यथाभूतं प्रजानाति, ह्रस्वम् आविध्यं ह्रस्वम् आविध्यामीति (##) यथाभूतं प्रजानाति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः स्मृत आश्वसन् स्मृत आश्वासामीति यथाभूतं प्रजानाति, स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति, दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति, ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते, अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः, तद्यथापि नाम सुभूते गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात् गां हत्वा चत्वारि फलकानि कुर्यात्, चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो वा अथ वा निषण्णः, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते, अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मं काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव कायम् ऊर्ध्वपादतलाद् अधः केशमस्तकान् नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते, सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्तास् त्वक्चर्ममांसस्नायवः शोणितम् अस्थिमज्जाहृदयं वृक्का यकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहाणकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम् इत्य् अस्मिन् काये यथाभूतं प्रत्यवेक्षते, तद्यथापि नाम सुभूते कर्मकारस्य मूतोडिः पूर्णो नानाधान्यानां शालीनां ब्रीहीनां तिलानां तण्डुलानां मुद्गानां mëÃïÃæ यवानां गोधूमानां मसूराणां सर्षपाणाम् अप्यि अन्यश् चक्षुष्मान् पुरुषो मुक्त्वा प्रत्यवेक्षमाणः, एवं जानीयाद् अयं शालिः अयं ब्रिही (##) अमी तिलाः अमी तण्डुलाः अमी मुद्गाः अमी mëÃ÷ अमी यवाः अमि गोधूमाः अमी मसूराः अमी सर्षपा इति, एवम् एव सुभूते बोधिसत्त्वो महासत्त्व इमम् एव कायम् ऊर्ध्वं पादतलाद् अधः केशमस्तकान् नखरोमत्वक्चर्मान्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते, सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्तास् त्वक्चर्ममांसस्नायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आमम् अन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहाणकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम्. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मं काये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने ऽपविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा विपूयकानि वा विखादितकानि वा विक्षिप्तकानि वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान उत्सृष्टानि षड्रात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा सृगालैर् वा वृकैर् वा श्वभिर् वा तद् अन्यैर् वा नानाविधैः प्राणकजातैः खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झितानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि, स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. (##) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थिसंकलां मांसशोणितम्रक्षितां स्नायुविनिबद्धां तां दृष्ट्वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यानि तानि पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलाम् अपगतमांसशोणितस्नायुबन्धनां तां दृष्ट्वा स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थिसंकलां विग्रहबन्धनविप्रयुक्तां विसंयुक्तां यथासंख्याः पृथिव्यां विक्षिप्ताः स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि दिग्विदिशो विक्षिप्तानि यद् उतान्येन पादास्थीनि अन्येन जंघास्थीनि अन्येन उर्वस्थीनि अन्येन श्रोणीकटाहास्थीनि अन्येन पृष्ठवंशास्थीनि अन्येन पार्श्वकास्थीनि अन्येन ग्रीवास्थीनि अन्येन बाह्वस्थीनि अन्येन शिरःकपालास्थीनि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि अनेकवार्षिकाणि अनेकवर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसंनिभानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. (##) पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना समसमीभूतानि स इमम् एव कायं तत्रोपसंहरति, अयम् अपि काय एवंधर्मा एवंस्वभाव एतां धर्मताम् अव्यतिवृत्तः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. एवं वेदनायां चित्ते, धर्मे धर्मानुपश्यी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये तच् चानुपलम्भयोगेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि सम्यक्प्रहाणानि. कतमानि चत्वारि? इह सुभूते बोधिसत्त्वो महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणां यच् छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, अनुत्पन्नानां कुशलानां धर्माणां उत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति, उत्पन्नानां कुशलनां धर्माणां स्थितये भूयोभावाय असंप्रमोषाय अपरिहाणाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वार ऋद्धिपादाः. कतमे चत्वारः? इह सुभूते बोधिसत्त्वो महासत्त्वश् च्छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतम्, एवं वीर्यसमाधिचित्तसमाधिमीमांसासमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत पञ्चेन्द्रियाणि. कतमानि पञ्च? श्रद्धेन्द्रियं वीर्येन्द्रियं (##) स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत पञ्चबलानि. कतमानि पञ्च? श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सप्तबोध्यङ्गानि. कतमानि सप्त? स्मृतिसंबोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं वीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रश्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गम् उपेक्षासंबोध्यङ्गम्. तत्र कतमत् स्मृतिसंबोध्यङ्गं यावद् उपेक्षासंबोध्यङ्गम्? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्मृतिसंबोध्यङ्गं यावद् उपेक्षासंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिगतं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत ÃryëÂÃÇgamÃrga÷. कतम ÃryëÂÃÇgo मार्गः? यद् उत सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत त्रयः समाधयः. कतमे त्रयः समाधयः? शून्यतानिमित्ताप्रणिहितं, तत्र कतमः शून्यतासमाधिः? स्वलक्षणेन शून्यान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखमयम् उच्यते शून्यतासमाधिः, आनिमित्तान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् आनिमित्तं विमोक्षमुखम् अयम् उच्यते आनिमित्तः समाधिः, अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिर् अप्रणिहितं विमोक्षमुखम् अयम् उच्यते अप्रणिहितः समाधिः, इमानि त्रीणि विमोक्षमुखानि त्रयः समाधयः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं (##) यद् उत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानम् अन्वयज्ञानं संवृतिज्ञानं परिजयज्ञानं यथारुतज्ञानम्. तत्र कतमद् दुःखज्ञानम्? यद् दुःखस्यानुत्पादज्ञानम् इदं दुःखज्ञानम्. तत्र कतमत् समुदयज्ञानम्? यत् समुदयस्य प्रहाणज्ञानम्. तत्र कतमन् निरोधज्ञानम्? यद् दुःखनिरोधज्ञानम्. तत्र कतमन् मार्गज्ञानम्? यन् निरोधसाक्षात्करणज्ञानम्. तत्र कतमत् क्षयज्ञानम्? यद् रागदोषमोहक्षयज्ञानम्. तत्र कतमद् अनुत्पादज्ञानम्? यद् अनुत्पादे अनुत्पादज्ञानम्. तत्र कतमद् धर्मज्ञानम्? यत् पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानम्. तत्र कतमद् अन्वयज्ञानम्? चक्षुर् अनित्यं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं, एवं यावद् व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु च ज्ञानम्. तत्र कतमत् संवृतिज्ञानम्? यत् परसत्त्वानां परपुद्गलानां चेतसैव चेतसो ज्ञानम्. तत्र कतमत् परिजयज्ञानम्? यत् प्रतिपत् परिजयज्ञानम्. तत्र कतमद् यथारुतज्ञानम्? यत् तत् तथागतस्य सर्वाकारज्ञताज्ञानं तच् चानुपलम्भयोगेन. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इदं त्रीणीन्द्रियानि. कतमानि त्रीणि? अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्. तत् कतमद् अनाज्ञातमाज्ञास्यामीन्द्रियम्? यच् छइक्षाणां पुद्गलानाम् अनभिसमितानाम् अनवभासं यद् अविनयं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते अनाज्ञातमाज्ञास्यामीन्द्रियम्. तत्र कतमद् आज्ञेन्द्रियम्? यच् छइक्षाणां पुद्गलानाम् आज्ञातवतां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियमिदम् उच्यते आज्ञेन्द्रियम्. तत्र कतमद् आज्ञातावीन्द्रियम्? यद् उताशैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियंप्रज्ञेन्द्रियम्, इदम् उच्यते आज्ञातावीन्द्रियम्. इदम् अपि सुभूते बोधिसत्त्वस्य (##) महासत्त्वस्य महायानम् अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः समाधिर् अवितर्को ऽविचारः समाधिः. तत्र कतमः सवितर्कः सविचारः समाधिः? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, अयम् उच्यते सवितर्कः सविचारः समाधिः. तत्र कतमो ऽवितर्को ऽविचारमात्रः समाधिः? यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यानस्यान्तरिको यम् उच्यते ऽवितर्को ऽविचारमात्रः समाधिः. तत्र कतमो ऽवितर्को ऽविचारः समाधिः? यद् द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् अयम् उच्यते ऽवितर्को ऽविचारः समाधिः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत दशानुस्मृतयः. कतमा दश? यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिस् त्यागानुस्मृतिर् देवतानुस्मृतिर्, उद्वेगानुस्मृतिर् मरणानुस्मृतिः कायानुस्मृतिर् आनापानानुस्मृतिः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयो ऽष्टौ विमोक्षा, नवानुपूर्वविहारस्मापत्तयः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, दश तथागतबलानि. कतमानि दश? यद् उत इह बोधिसत्त्वो महासत्त्वः स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति, अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो विपाकञ् च यथाभूतं प्रजानाति, नानाधातुकं लोकम् अनेकधातुकं यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकतां यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरज्नानतां यथाभूतं प्रजानाति, सर्वत्रगामिनीं (##) प्रतिपदं यथाभूतं प्रजानाति, परसत्त्वानां परपुद्गलानां ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथाभूतं प्रजानाति, सो ऽनेकविधं पूर्वनिवासम् अनुस्मरति, स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथाभूतं प्रजानाति, स आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वा उपसंपद्य विहरति, क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरमिथ्यात्वम् इति यथाभूतं प्रजानाति. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चत्वारि वैशारद्यानि. कतमानि चत्वारि? यद् उत सम्यक्संबुद्धस्य बत मे प्रतिजानतः, इमे धर्मा अभिसंबुद्धा इति, अत्र च मे कश्चिच् छ्रमणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो विहरामि आर्षभं स्थानं प्रतिजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्राह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति, क्षीणास्रवस्य बत मे प्रतिजानतः, इमे आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेणेति, ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेधमाणस्य नालम् अन्तरायायेति नैतत् स्थानं विद्यते, अत्र मे कश्चिच् छ्रमणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति, या मया प्रतिपद् आह्याता आर्या नैर्याणिकी निर्याति तत् कतरस्य सम्यग् दुःखक्षयाय तां प्रतिपद्यमानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते, अत्र च मे कश्चिच् छ्रमणो वा पेयालं, यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति. इमानि चत्वारि वैशारद्यानि. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन. (##) पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत चतस्रः प्रतिसंविदः. कतमाश् चतस्रः? धर्मप्रतिसंविद् अर्थप्रतिसंविद् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् utëÂÃdaÓÃveïikà बुद्धधर्माः. कतमे अष्टादश? यद् उत yä च रात्रिं सुभूते तथागतो ऽर्हन् सम्यक्संबोधिम् अभिसंबुद्धः, yä च रात्रिम् उपादाय परिनिर्वास्यति, एतस्मिन्न् अन्तरे सुभूते नास्ति तथागतस्य स्खलितं, नास्ति रवितं, नास्ति मुषितस्मृतिता, नास्ति नानात्वसंज्ञा, नास्त्य् असमाहितं चित्तं, नास्त्य् अप्रतिसंख्यायोपेक्षा, नास्ति च्छन्दपरिहाणिर्, नास्ति वीर्यपरिहाणिर्, नास्ति स्मृतिपरिहाणिर्, नास्ति समाधिपरिहाणिर्, नास्ति प्रज्ञापरिहाणिर्, नास्ति विमुक्तिपरिहाणिः, सर्वकायकर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, सर्ववाक्कर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, सर्वमनस्कर्म ज्ञानपूर्वङ्गमज्ञानानुपरिवर्ति, अतीते ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानं दर्शनं च, अनागते ऽध्वन्यप्रतिहतम् असङ्गज्ञानं दर्शनं च, प्रत्युत्पन्ने ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानं दर्शनं च प्रवर्तते, इमे अष्टादशावेणिका बुद्धधर्माः. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम् अनुपलम्भयोगेन. इति मार्गसंभारः पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् उत धारणीमुखानि, यद् उताक्षरनयसमताक्षरमुखम् अक्षरप्रवेशः, कतमो ऽक्षरनयसमता अक्षरमुखम् अक्षरप्रवेशः? अकारो मुखः सर्वधर्माणाम् आद्यनुत्पन्नत्वात्, रेफो मुखः सर्वधर्माणां रजो ऽपगतत्वात्, पकारो मुखः सर्वधर्माणां परमार्थनिर्देशात्, चकारो मुखः सर्वधर्माणां च्यवनोपपत्त्यनुपलब्धित्वात्, नकारो मुखः सर्वधर्माणां नामापगतत्वात्, लकारो मुखः सर्वधर्माणां लोकोत्तीर्णत्वात्, तृष्णालताहेतुप्रत्ययसमुद्घातित्वात्, दकारो मुखः सर्वधर्माणां दान्तदमथपरिच्छिन्नत्वात्, (##) बकारो मुखः सर्वधर्माणां बन्धनविमुक्तत्वात्, डकारो मुखः सर्वधर्माणां डमरापगत्वात्, सकारो मुखः सर्वधर्माणां संगानुपलब्धित्वात्, वकारो मुखः सर्वधर्माणां वाक्पथघोषसमुच्छिन्नत्वात्, तकारो मुखः सर्वधर्माणां तथताचलितत्वात्, यकारो मुखः सर्वधर्माणां यथावदनुत्पादत्वात्, स्तकारो मुखः सर्वधर्माणां स्तम्भानुपलब्धित्वात्, ककारो मुखः सर्वधर्माणां कारकानुपलब्धित्वात्, सकारो मुखः सर्वधर्माणां समतानुपलब्धित्वात्, मकारो मुखः सर्वधर्माणां ममकारानुपलब्धित्वात्, गकारो मुखः सर्वधर्माणां गगनानुपलब्धितः, स्थकारो मुखः सर्वधर्माणां स्थानानुपलब्धितः, जकारो मुखः सर्वधर्माणां जात्यनुपलब्धितः, श्वकारो मुखः सर्वधर्माणां श्वासानुपलब्धितः, धकारो मुखः सर्वधर्माणां धर्मधात्वनुपलब्धितः, शकारो मुखः सर्वधर्माणां शमथानुपलब्धितः, खकारो मुखः सर्वधर्माणां खसमतानुपलब्धितः, क्षकारो मुखः सर्वधर्माणां क्षयानुपलब्धितः, स्तकारमुखाः सर्वधर्मास् तच् चानुपलब्धितः, ज्ञकारमुखाः सर्वधर्माः सर्वज्ञानानुपलब्धितः, हकारमुखाः सर्वधर्माः हेतोर् अनुपलब्धितः, च्छकारमुखाः सर्वधर्माश् च्छवेर् अप्य् अनुपलब्धितः, स्मकारमुखाः सर्वधर्माः स्मरणानुपलब्धितः, ह्वकारमुखाः सर्वधर्मा आह्वानापगतत्वात्, सकारमुखाः सर्वधर्मा उत्साहानुपलब्धितः, घकारमुखाः सर्वधर्मा घनानुपलब्धितः, ठकारमुखाः सर्वधर्मा विठपनानुपलब्धितः, णकारमुखाः सर्वधर्मा रणविगतत्वात्, फकारमुखाः सर्वधर्माः फलानुपलभितः, स्ककारमुखाः सर्वधर्माः स्कन्धानुपलब्धितः, जकारमुखाः सर्वधर्मा जरानुपलब्धितः, चकारमुखाः सर्वधर्माश् चरणानुपलब्धितः, टकारमुखाः सर्वधर्माः ष्टंकारानुपलब्धितः, (##) ढकारमुखाः सर्वधर्मा ढंकारानुपलब्धितः. नास्ति अत उत्तरि अक्षरव्यवहारः. तत् कस्य हेतोः? तथा हि न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन लुज्येत येन पश्येत, तद्यथापि नाम सुभूते आकाशम्, एवम् एव सर्वधर्मा अनुगन्तव्याः, अयं सुभूते धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः, यः कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति, न स क्वचिद् रुते प्रतिहन्यते, सर्वं तं धर्मतया समाधयिष्यति, रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते, यो हि कश्चित् सुभूते बोधिसत्त्वो महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या तस्य विंशतिर् अनुशंसाः प्रतिकाङ्क्षितव्याः. कतमा विंशतिः? स्मृतिमांश् च भविष्यति, मतिमांश् च भविष्यति, गतिमांश् च भविष्यति, धृतिमांश् च भविष्यति, ह्रीमांश् च प्रज्ञावांश् च प्रतिभानवांश् च, इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिलप्स्यतेन च कथंकथी भविष्यति, विमतिश् चास्य न भविष्यति, न च श्लक्ष्णां वाचं श्रुत्वा परेष्व् अनुनीतो भविष्यति, न च परुषया वाचा प्रतिहन्यते, न चोन्नतो भविष्यति, नावनतः यथास्थित एव भविष्यति, रुतकुशलश् च भविष्यति, स्कन्धकुशलश् च भविष्यति, धातुकुशलश् च भविष्यति, आयतनकुशलश् च भविष्यति, सत्यकुशलश् च भविष्यति, प्रतीत्यसमुत्पादकुशलश् च भविष्यति, हेतुकुशलश् च भविष्यति, प्रत्ययकुशलश् च भविष्यति, धर्मकुशलश् च भविष्यति, इन्द्रियपरिपूर्णज्ञानकुशलश् च भविष्यति, परचित्तज्ञानकुशलश् च भविष्यति, ऋद्धिविधिज्ञानकुशलश् च भविष्यति, दिव्यश्रोत्रज्ञानकुशलश् च भविष्यति, पूर्वनिवासानुस्मृतिज्ञानकुशलश् च भविष्यति, च्युतोपपत्तिज्ञानकुशलश् च भविष्यति, आस्रवक्षयज्ञानकुशलश् च भविष्यति, स्थानास्थननिर्देशकुशलश् च भविष्यति, अतिक्रमणकुशलश् च भविष्यति, ईर्यापथकुशलश् च भविष्यति, इमान् अनुशंसान् प्रतिलप्स्यत इति. इदम् अपि सुभूते धारणीमुखम् अक्षरमुखम् अकारमुखं बोधिसत्त्वस्य महासत्त्वस्य महायानम्. इति धारणीसंभारः यद् अपि तत् सुभूतिर् एवम् आह, कथं बोधिसत्त्वो महासत्त्वो (##) महायानसंप्रस्थितो भवतीति, इह सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं संक्रामति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो भूमेर् भूमिं संक्रामति यद् उतासंक्रान्त्या सर्वधर्माणाम्. तत् कस्य हेतोः? न हि स कश्चिद् धर्मो य आगच्छति वा गच्छति वा संक्रामति वा उपसंक्रामति वा, अपि तु या धर्माणां भूमिस् तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति. कतमच् च बोधिसत्त्वस्य महासत्त्वस्य भूमिपरिकर्म? प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि. कतमानि दश? अध्याशयप्ररिकर्म अनुपलम्भयोगेन, हितवस्तुतापरिकर्म निमित्ततानुपलम्भताम् उपादाय, सर्वसत्त्वसमचित्ततापरिकर्म सत्त्वानुपलब्धिताम् उपादाय, त्यागपरिकर्म दायकदेयपरिग्राहकानुपलब्धिताम् उपादाय, कल्याणमित्रसेवापरिकर्म तैर् असंतापनताम् उपादाय, सद्धर्मपर्येष्टिपरिकर्म सर्वधर्मानुपलब्धिताम् उपादाय, अभीक्ष्णं नैष्क्रम्यपरिकर्म गृहानुपलब्धिताम् उपादाय, बुद्धकायस्पृहापरिकर्म लक्षणानुव्यञ्जननिमित्तानुपलब्धितामुपादाय, धर्मविवरणपरिकर्म धर्मभेदानुपलब्धिताम् उपादाय, सत्यवचनपरिकर्म वचनानुपलब्धिताम् उपादाय, इमानि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि प्रथमायां भूमौ वर्तमानेन बोधिसत्त्वेन महासत्त्वेन दश परिकर्माणि करणीयानि. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसिकरोति तेषु च प्रतिपद्यते. कतमान् अष्टौ? यद् उत शीलविशुद्धिं, कृतज्ञतां कृतवेदितां, क्षान्तिबलप्रतिष्ठानं, प्रामोद्यप्रत्यनुभवतां, सर्वसत्त्वापरित्यागतया महाकरुणाया आमुखीकर्म, गुरूणां श्रद्धया गौरवं, शास्तृसंज्ञायागुरुशुश्रूषां, पारमितास् तद् योगपर्येष्टिम्, इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां भूमौ vartamÃnenëÂau धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्. (##) पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु स्थातव्यम्. कतमेषु पञ्चसु? यद् उत बहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरानभिनिवेशे, निरामिषधर्मदानविवरणतायां तया चामन्यनतया, बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणामनतायां तया चामन्यनतया, अमितसंसारापरिखेदनतायां तया चामन्यनतया, ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया, एषु सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु स्थातव्यं, ते च न परित्यक्तव्याः. कतमेषु दशसु? यद् उत अरण्यवासो, 'ल्पेच्छता, संतुष्टिर्, धूतगुणसंलेखानुत्सर्जनं, शिक्षाया अपरित्यागः, कामगुणविजुगुप्सनं, निर्वित्सहगतश् चित्तोत्पदः, सर्वास्तिपरित्यागता, अनवलीनचित्तता, सर्ववस्तुनिरपेक्षता, इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन न परित्यक्तव्या एषु च स्थातव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्माः परिवर्जयितव्याः. कतमे दश? यद् उत गृहिप्रव्रजितसंस्तवः परिवर्जयितव्यः, कुलमात्सर्यं परिवर्जयितव्यः, संगणिकास्थानं परिवर्जयितव्यं, आत्मोत्कर्षणं परिवर्जयितव्यं, परपंसनं परिवर्जयितव्यं, दशाकुशलाः कर्मपथाः परिवर्जयितव्याः, अधिमानस्तम्भौ परिवर्जयितव्यौ, विपर्यासाः परिवर्जयितव्याः, विचिकित्सा परिवर्जयितव्या, रागद्वेषमोहाधिवासनाः परिवर्जयितव्याः. इमे सुभूते दश धर्मा बोधिसत्त्वेन महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन परिवर्जयितव्याः. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः. कतमे षट्? यद् उत ष पारमिताः परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः. कतमे षट्? श्रावकचित्तं परिवर्जयितव्यं, प्रत्येकबुद्धचित्तं परिवर्जयितव्यं, परितसनाचित्तं परिवर्जयितव्यं, याचनकं दृष्ट्वा नावलीयते, सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्यचित्तम् उत्पादयितव्यं, न च याचनकविक्षेपः कर्तव्यः. इमे सुभूते षड् धर्मा बोधिसत्त्वेन (##) महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः, अपरे षड् धर्माः परिवर्जयितव्याः. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिधर्मा न भवन्ति. कतमे विंशतिः? यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहो निमित्तसंज्ञा हेतुदृष्टिः स्कन्धाभिनिवेशो धात्वभिनिवेशः, आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातुकाध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्मनिश्रयदृष्ट्यभिनिवेशः संघनिश्रयदृष्ट्यभिनिवेशः शीलनिश्रयदृष्ट्यभिनिवेशः शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति, इमे सुभूते विंशतिधर्मा बोधिसत्त्वस्य महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति. तेन विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः. कतमे विंशतिः? यद् उत शून्यतापरिपूरिता, आनिमित्तसाक्षात्क्रिया, अप्रणिहितज्ञानं, त्रिमण्डलपरिशुद्धिः, कृपाकारुण्यं च सर्वसत्त्वेषु तेष्व् अनवमन्यना, सर्वधर्मसमतादर्शनं तत्र चानभिनिवेशः, भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनयनिर्देशः सर्वधर्माणां कल्पनासमुद्घातः संज्ञादृष्टिविवर्तः क्लेशविवर्तः शमथनिध्यप्तिर् विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता अनुनयस्याभूमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभावसंदर्शनम्. इमे विंशतिधर्मा बोधिसत्त्वेन महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परिपूरयितव्याः. पुनर् अपरं सुभूते बोधिसत्त्वेन mahÃsattvenëÂamyÃæ भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत सर्वसत्त्वचित्तानुप्रवेशो 'bhij¤ÃvikrŬanaæ बुद्धक्षेत्रदर्शनन् तेषां च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्धकाययथाभूतप्रत्यवेक्षणतया. इमे सुभूते चत्वारो धर्मा बोधिसत्त्वेन mahÃsattvenëÂamyÃæ भूमौ वर्तमानेन परिपूरयितव्याः. पुनर् अपरं सुभूते बोधिसत्त्वेन mahÃsattvenëÂamyÃæ भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. कतमे चत्वारः? यद् उत इन्द्रियपरापरज्ञानं, बुद्धक्षेत्रपरिशोधनं, मायोपमस्य (##) समाधेर् अभीक्ष्णं समापत्तिर्, यथायथा च सत्त्वानां कुशलमूलनिष्पत्तिस् तथातथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनतया. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः. कतमे द्वादश? यद् उत अनन्तप्रणिधानपरिग्रहः, स यथायथा प्रणिदधाति तथातथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगरुतज्ञानं प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसंपत् कुशलसंपद् जातिसंपद् गोत्रसंपत् परिवारसंपद् जन्मसंपन् नैष्क्रम्यसंपद् बोधिवृक्षसंपत् सर्वगुणपरिपूरणसंपत्. इमे सुभूते बोधिसत्त्वेन महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः. दशम्यां पुनः सुभूते बोधिसत्त्वभूमौ वर्तमानो बोधिसत्त्वो महासत्त्वस् तथागत एवेति वक्तव्यः. सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म? भगवान् आह: या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्याध्याशयपरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म? यद् बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य हितवस्तुतापरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वसमचित्ततापरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैश् चतुर् अप्रमाणाभिनिर्हरणा मैत्रीकरुणामुदितोपेक्षाणाम्, इदम् उच्यते सर्वसत्त्वसमचित्ततापरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य त्यागपरिकर्म? यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति, इदम् उच्यते त्यागपरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म? (##) यानि बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि सर्वाकारज्ञतायां समादापयन्ति, तेषां मित्राणां सेवना भजना पर्युपासना शुश्रूषा, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म? यत् सर्वाकारज्ञताप्रतिसंयुक्तेन मनसिकारेण धर्मंपर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म? यत् सर्वजातिष्व् अव्यवकीर्णो ऽभिनिष्क्रामति तथागतशासने प्रव्रजितस्य न चास्य कश्चिद् अन्तरायो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म? यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध मनसिकारेण विरहितो भवति, यावत् सर्वाकारज्ञतानुप्राप्तो भवति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म? यद् बोधिसत्त्वो महासत्त्वः संमुखीभूतस्य तथागतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति, यद् उत सूत्रं गेयं व्याकरणम् इतिवृत्तकं जातकं निदानम् अवदानं गाथा वैपुल्याद्भुतधर्मोपदेशाः, इदं बोधिसत्त्वस्य महासत्त्वस्य धर्मविवरणपरिकर्म. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म? यद् उत यथा वादि तथा कारिता, इदं बोधिसत्त्वस्य महासत्त्वस्य सत्यवचनपरिकर्म. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमायां भूमौ वर्तमानस्य दश परिकर्माणि. तत्र सुभूते कतमानि बोधिसत्त्वस्य महासत्त्वस्य द्वितीयायां भूमौ vartamÃnasyëÂau परिकर्माणि? इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिर् यद् उत श्रावकप्रत्येकबुद्धचित्तानाम् (##) अमनसिकारता ये ऽप्य् अन्ये दौःशील्यकरा बोधिपरिपन्थनकरा धर्मास् तेषाम् अमनसिकारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपरिशुद्धिः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचर्यां चरन्न् अल्पम् अपि कृतम् आ संसारान् न नाशयति प्राग् एव बहु, इयं बोधिसत्त्वस्य महासत्त्वस्य कृतज्ञता कृतवेदिता. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्? यत् सर्वसत्त्वानाम् अन्तिके ऽव्यापादाविहिंसाचित्तता, इदं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिबलप्रतिष्ठानम्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता? यत् सर्वसत्त्वपरिपाचनता, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रामोद्यप्रीत्यनुभवनता. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरत एवं भवति, एकैकस्य सत्त्वस्यार्थायाहङ् गङ्गानदीवालुकोपमान् कल्पान् निरये पचेयं यावन् न स सत्त्वो बुद्धज्ञाने प्रतिष्ठापित इति, एवम् एकैकस्य कृतशः सत्त्वस्य य उत्साहो यो ऽपरिखेदो यम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य महाकरुणाया आमुखीभावः, तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्? यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्र निहतमानतया सश्रद्धता, इदम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य श्रद्धागौरवम्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रूषाश्रद्दधानता? यद् गुरूणाम् अन्तिके शास्तृसंज्ञा, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य गुरुशुश्रुषाश्रद्दधानता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः? या अनन्यकर्मतया पारमितापर्येषणता, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य पारमितास्तद्योगपर्येष्टिः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता? यत् किंचिद् बुद्धैर् भगवद्भिर् bhëitam इह वा लोकधातौ समन्ताद् वा दश दिशि लोके तत् सर्वम् आराधयिष्यामीति या अतृप्तता, इयं बोधिसत्त्वस्य महासत्त्वस्य बहुश्रुत्यातृप्तता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता? यद् बोधिसत्त्वो महासत्त्वो धर्मं देशयति, स तेन (##) धर्मदानकुशलेनात्मनो बोधिम् अपि न प्रतिकाङ्क्षति, इयं बोधिसत्त्वस्य महासत्त्वस्य निरामिषधर्मदानविवरणता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना? यैः कुशलमूलैर् बुद्धक्षेत्रं परिशोधयनात्मपरिचित्तं परिशोधयति तेषां कुशलमूलानां या परिणामना, इयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनकुशलमूलपरिणमना. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता? या कुशलमूलोपस्तम्भता यैः कुशलमूलैर् उपस्तब्धः, सत्त्वानांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न च जातु खेदम् आपद्यते यावन् न सर्वधर्मान् सर्वाकारज्ञतां च परिपूरयति, इयं बोधिसत्त्वस्य महासत्त्वस्यापरिमितसंसारापरिखेदिता. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्? या सर्वश्रावकप्रत्येकबुद्धचित्तजुगुप्सनता, इदं बोधिसत्त्वस्य महासत्त्वस्य ह्रीरपत्राप्यव्यवस्थानम्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता? या सर्वश्रावकप्रत्येकबोधिसमतिक्रमणता, इयं बोधिसत्त्वस्य महासत्त्वस्य अरण्यवासापरित्यागिता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता? यद् बोधिसत्त्वो महसत्त्वो बोधिम् अपि नेच्छति, इयं बोधिसत्त्वस्य महासत्त्वस्याल्पेच्छता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः? यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अपि न मन्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य संतुष्टिः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता? या गम्भीरेषु धर्मेषु निध्यप्तिक्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य धूतगुणसंलेखानुत्सर्जनता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता? यः सर्वशिक्षाणाम् अप्रचारः, इयं बोधिसत्त्वस्य महासत्त्वस्य शिक्षाया अपरित्यागिता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता? यः कामचित्तस्यानुत्पादः, इयं बोधिसत्त्वस्य महासत्त्वस्य कामगुणजुगुप्सनता. (##) तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः? यः सर्वधर्माणाम् अनभिसंस्कारो ऽयं बोधिसत्त्वस्य महासत्त्वस्य निर्वित्सहगतश् चित्तोत्पादः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता? या अध्यात्मिकबाह्यानां धर्माणाम् अग्रहणता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वास्तिपरित्यागिता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता? या यद् विज्ञानस्थितिष्व् अस्य चित्तं नावलीयते, इयं बोधिसत्त्वस्य महासत्त्वस्य अनवलीनचित्तता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता? या सर्ववस्तूनाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्ववस्तुनिरपेक्षता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता? या बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमणता उपपादुकता pratilÃbhamuï¬akëÃyaprÃvaraïatÃ, इयं बोधिसत्त्वस्य महासत्त्वस्य गृहिसंस्तवपरिवर्जनता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता? यद् भिक्षुणा भिक्षुण्या वा सह अच्छटिकासंघातमात्रम् अपि न तिष्ठति न च तैर् विना परितसनाचित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य भिक्षुभिक्षुणीसंस्तवपरिवर्जनता. तत्र कथं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्? इह सुभूते बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यं, यन् मया सत्त्वानां सर्वसुखोपधानं कर्तव्यं त एते सत्त्वाः स्वपुण्यैर् एव सुखिता नात्र मया मात्सर्यचित्तम् उत्पादयितव्यम्, इदं बोधिसत्त्वेन महासत्त्वेन कुलमात्सर्यं परिवर्जयितव्यम्. तत्र कथं बोधिसत्त्वेन महासत्त्वेन संगणिकास्थानं परिवर्जयितव्यम्? यत्र बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानस्थितस्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्ता कथा स्यात् तत् प्रतिसंयुक्तं वा चित्तोत्पादम् उत्पादयेन् न तत्र बोधिसत्त्वेन महासत्त्वेन स्थातव्यम्, इयं बोधिसत्त्वस्य महासत्त्वस्य संगणिकास्थानपरिवर्जनता. तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मोत्कर्षणा परिवर्जयितव्या? या आध्यात्मिकानां धर्माणाम् असमनुपश्यना इयं (##) बोधिसत्त्वस्य महासत्त्वस्य आत्मोत्कर्षणपरिवर्जनता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता? यद् उत बाह्यानां धर्माणाम् असमनुपश्यना, इयं बोधिसत्त्वस्य महासत्त्वस्य परपंसनापरिवर्जनता. तत्र कथं बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः? तथा ह्य् एते आर्यमार्गस्यान्तरायकराः सुगतेर् वा प्राग् एव संबोधेः, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन दशाकुशलाः कर्मपथाः परिवर्जयितव्याः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः? तथा हि स न कञ्चिद् धर्मं समनुपश्यति, कुतः पुनर् अधिकं येनाधिमंस्यते, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन अधिमानः परिवर्जयितव्यः. तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भः परिवर्जयितव्यः? तथा हि तद् वस्तु न समनुपश्यति यत्र स्तम्भम् उत्पादयेद् एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन स्तम्भो नोत्पादयितव्यः. तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः? सर्ववस्तूनाम् अनुपलब्धिताम् उपादाय, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विपर्यासाः परिवर्जयितव्याः. तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या? तथा हि संदेहापगतात् सर्वधर्मान् समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन विचिकित्सा परिवर्जयितव्या. तत्र कथं सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहानाम् अधिवासना परिवर्जयितव्या? तथा हि रागद्वेषमोहानां वस्तु न समनुपश्यति, एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन रागद्वेषमोहाः परिवर्जयितव्याः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिपूरयितव्याः? यद् उत ष पारमिता दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इमाः ष पारमिताः परिपूरयितव्याः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन षड् धर्माः परिवर्जयितव्याः? यद् उत श्रावकचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा (##) हि नैष मार्गो बोधये, प्रत्येकबुद्धचित्तं परिवर्जयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, परितसनाचित्तं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकं दृष्ट्वा नावलीनचित्तम् उत्पादयितव्यम्. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, सर्वस्वम् अपि परित्यज्य न दुर्मनस्को भवति. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये, याचनकविक्षेपो न कर्तव्यः. तत् कस्य हेतोः? तथा हि नैष मार्गो बोधये. तत्र कथं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया आत्मा न संविद्यते एवं बोधिसत्त्वेन महासत्त्वेन आत्मग्राहो न कर्तव्यः, एवं सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा ह्य् एते अत्यन्ततया न संविद्यन्ते, एवं सत्त्वजीवपुद्गलग्राहो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन उच्छेदग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न कश्चिद् धर्म उच्छिद्यते, अत्यन्ततयानुत्पन्नत्वात् सर्वधर्माणां नोच्छेदेः, एवम् उच्छेदग्राहो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन शास्वतग्राहो न कर्तव्यः. तत् कस्य हेतोः? तथा हि यो धर्मो नोत्पद्यते स न शाश्वती भवति, एवं शाश्वतग्राहो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन निमित्तसंज्ञा नोत्पादयितव्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया संक्लेशो न संविद्यते, एवं निमित्तसंज्ञा नोत्पादयितव्या. तत्र कथं बोधिसत्त्वेन महासत्त्वेन हेतुदृष्टिर् न कर्तव्या. तत् कस्य हेतोः? तथा हि स तां दृष्टिं न समनुपश्यति, एवं हेतुदृष्टिर् न कर्तव्या, एवं स्कन्धेषु धातुष्व् आयतनेष्व् अभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि ते धर्माः स्वभावेन न संविद्यन्ते, एवं स्कन्धधात्वायतनेष्व् अभिनिवेशो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वन त्रैधातुके ऽभिनिवेशो न कर्तव्यः. तत् कस्य हेतोः? तथा हि त्रैधातुकस्वभावो न संविद्यते, एवं त्रैधातुके ऽभिनिवेशो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके ऽध्यवसानं न कर्तव्यम्. तत् कस्य हेतोः? तथा हि तद् वस्तु नोपलभ्यते, एवं त्रैधातुके ऽध्यवसानं न कर्तव्यम्. (##) तत्र कथं बोधिसत्त्वेन महासत्त्वेन त्रैधातुके आलयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि निःस्वभावत्वाद् एवं त्रैधातुके आलयो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन बुद्धधर्मसंघनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न बुद्धधर्मसंघदृष्टिनिश्रयाद् बुद्धधर्मसंघदर्शनं, एवं बुद्धधर्मसंघदृष्टिनिश्रयो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन शीलदृष्टिनिश्रयो न कर्तव्यः. तत् कस्य हेतोः? तथा हि न शीलदृष्टिनिश्रयाच् छीलपरिशुद्धिर् भवत्य् एवं शीलदृष्टिनिश्रयो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यतायां विवादो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः स्वभावेन शून्या न शून्यतया, एवं शून्यतायां विवादो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः. तत् कस्य हेतोः? तथा हि सर्वधर्माः शून्या न शून्यता शून्यतां विरोधयति, एवं बोधिसत्त्वेन महासत्त्वेन शून्यताविरोधो न कर्तव्यः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या? स्वलक्षणशून्यताम् उपादाय, परिपूरिर् बोधिसत्त्वस्य महासत्त्वस्य शून्यता परिपूरिर्, एवं बोधिसत्त्वेन महासत्त्वेन शून्यता परिपूरयितव्या. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य आनिमित्तसाक्षात्क्रिया? यद् उत सर्वनिमित्तानाम् अमनसिकारता, इयं बोधिसत्त्वस्य महासत्त्वस्यानिमित्तसाक्षात्क्रिया. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अप्रणिहितज्ञानम्? यत् सर्वत्रैधातुके चित्तस्याप्रतिष्ठानम्, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रणिहितज्ञानम्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः? यद् उत दश कुशलकर्मपथपरिशुद्धिर् एवं बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः. तत्र कथं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः कर्तव्या? यो महाकरुणायाः प्रतिलाभः, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वेषु कृपाकरुणापरिपूरिः करणीया. (##) तत्र कथं बोधिसत्त्वेन मःआसत्त्वेन सर्वसत्त्वा नावमन्तव्याः? यद् उत मैत्रीपरिपूर्या, एवं बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वा नावमन्तव्याः. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनं यद् उतानुत्क्षेपो ऽप्रक्षेपः सर्वधर्माणाम् इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्माणां समतादर्शनम्. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः? यः सर्वधर्माणाम् अप्रतिवेधः, अयं बोधिसत्त्वस्य महासत्त्वस्य भूतनयप्रतिवेधः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः? या सर्वधर्माणाम् अनुत्पादाय अनिरोधाय अनभिसंस्काराय क्षान्तिर् इयं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादक्षान्तिः. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानम्? यन् नामरूपानुत्पादज्ञानम् इदं बोधिसत्त्वस्य महासत्त्वस्य अनुत्पादज्ञानं. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः? या अद्वयसमुदाचारता अयं बोधिसत्त्वस्य महासत्त्वस्य एकनयनिर्देशः. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः? या सर्वधर्माणां कल्पना अयं बोधिसत्त्वस्य महासत्त्वस्य कल्पनासमुद्घातः. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः? या सर्वश्रावकप्रत्येकबुद्धभूमेः संज्ञादृष्टिविवर्तनता अयं बोधिसत्त्वस्य महासत्त्वस्य संज्ञादृष्टिविवर्तः. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः? यः सर्ववासनानुसंधिक्लेशोत्सर्गः, अयं बोधिसत्त्वस्य महासत्त्वस्य क्लेशविवर्तः, तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः? यत् सर्वाकारज्ञताज्ञानम् इयं बोधिसत्त्वस्य महासत्त्वस्य शमथविपश्यनाभूमिः, तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता? या त्रैधातुके ऽनभिरतिः, इयं बोधिसत्त्वस्य महासत्त्वस्य दान्तचित्तता. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्? यो (##) बुद्धचक्षुःप्रतिलम्भः, इदं बोधिसत्त्वस्य महासत्त्वस्याप्रतिहतज्ञानम्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता? या षड् आयतनिका उपेक्षा, इयं बोधिसत्त्वस्य महासत्त्वस्यानुनयापसरणज्ञता. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्? यद् एकबुद्धक्षेत्रान् न चलति सर्वबुद्धक्षेत्रेषु संदृश्यते, न चास्य बुद्धक्षेत्रे संज्ञोत्पद्यते, इदं बोधिसत्त्वस्य महासत्त्वस्य यत्रेच्छाक्षेत्रगमनम्. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्? यद् यथापर्षन् मण्डले आत्मभावदर्शनम्, इदं बोधिसत्त्वस्य महासत्त्वस्य सर्वत्रात्मभावदर्शनम्. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः? यद् एकचित्तेन सर्वसत्त्वचित्तचरितज्ञानम्, अयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वचित्तचरितानुप्रवेशः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य abhij¤ÃvikrŬanÃ? याभिर् अभिज्ञाभिर् vikrŬamÃno बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धदर्शनाय न च बुद्धसंज्ञो भवति, इयं बोधिसत्त्वस्य महासत्त्वस्य abhij¤ÃvikrŬanÃ. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता? या त्रिसाहस्रमहासाहस्रलोकधात्वीश्वरचक्रवर्तिमूर्तिस्थितस्य सर्वलोकधातुपरित्यागस्यामन्यनता, इयं बोधिसत्त्वस्य महासत्त्वस्य यथादृष्टबुद्धक्षेत्रपरिनिष्पादनता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता? या बुद्धपर्युपासनता सर्वसत्त्वानुग्रहं प्रति, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धपर्युपासनता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता? या धर्मकाययथाभूतप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धकाययथाभूतप्रत्यवेक्षणता, तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता? या दशसु बलेषु स्थित्वा सर्वसत्त्वानाम् इन्द्रियपरिपूरिप्रज्ञाज्ञानता, इयं बोधिसत्त्वस्य महासत्त्वस्य इन्द्रियपरापरज्ञानता. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता? (##) या सर्वसत्त्वचित्तपरिशोधनता, इयं बोधिसत्त्वस्य महासत्त्वस्य बुद्धक्षेत्रपरिशोधनता. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः? यत्र समाधौ स्थित्वा सर्वाः क्रियाः करोति न चास्य चित्तप्रचारो भवति, अयं बोधिसत्त्वस्य महासत्त्वस्य मायोपमसमाधिः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः? या बोधिसत्त्वस्य महासत्त्वस्य विपाकजः समाधिर्, इयं बोधिसत्त्वस्य महासत्त्वस्याभीक्ष्णसमापत्तिः. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य संचिन्त्यात्मभावपरिग्रहः? यद् बोधिसत्त्वो महासत्त्वो यथायथा सत्त्वानां कुशलमूलपरिनिष्पत्तिर् भवति तथातथा संचिन्तयात्मभावं परिगृह्णाति, अयं बोधिसत्त्वस्य महासत्त्वस्यात्मभावपरिग्रहः. तत्र कथं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्? यद् बोधिसत्त्वो महासत्त्वः षण्णां पारमितानां परिपूर्णत्वाद् यथायथा प्रणिधिं प्रणिदधाति तथातथा समृध्यते, इदं बोधिसत्त्वस्य महासत्त्वस्यानन्तप्रणिधानम्. तत्र कतमद् बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्? यद् बोधिसत्त्वो महासत्त्वो निरुक्तिप्रतिसंविदा देवादीनां रुतं प्रतिसंविध्यति, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वरुतज्ञानम्. तत्र कतमो बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्? यद् बोधिसत्त्वो महासत्त्वः प्रतिभानप्रतिसंविदा परिपूर्णप्रतिभाननिर्देशज्ञानं प्रतिविध्यति, इदं बोधिसत्त्वस्य महासत्त्वस्य परिपूर्णप्रतिभानम्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रान्तिसंपत्? इह बोधिसत्त्वो महासत्त्वः सर्वासु जातिषु औपपादुक उपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्य गर्भावक्रन्तिसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वकुलेषु प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्? यद् बोधिसत्त्वो महासत्त्वः क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु वा प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य जातिसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्? यद् बोधिसत्त्वो (##) महासत्त्वो यस्माद् गोत्रात् पूर्वका बोधिसत्त्व अभूवंस् तत्र गोत्रे प्रत्याजायते, इयं बोधिसत्त्वस्य महासत्त्वस्य गोत्रसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्? यद् बोधिसत्त्वो महासत्त्वो बोधौ सत्त्वान् प्रतिष्ठाप्य बोधिसत्त्वपरिवार एवं भवतीयं बोधिसत्त्वस्य महासत्त्वस्य परिवारसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्? यज् जातमात्र एव बोधिसत्त्वो महासत्त्वः सर्वलोकधातून् अवभासेन स्फरति, तांश् च सर्वान् षड् विकारं कम्पयति, इयं बोधिसत्त्वस्य महासत्त्वस्य जन्मसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्? यद् बोधिसत्त्वो महासत्त्वः प्रव्रजितो ऽनेकैः सत्त्वकोटीनियुतशतसहस्रैः सार्धम् अभिनिष्क्रामति गृहात्, इयं बोधिसत्त्वस्य महासत्त्वस्याभिनिष्क्रमणसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्? यद् बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षस्य मूलं सौवर्णं भवति स्कन्धो वैडूर्यमयो भवति, सर्वरत्नमयाः शाखाः पत्राणि सर्वरत्नमयानि तस्य वृक्षस्य पुष्पाङ् गन्धो ऽवभासश् चानन्तान् लोकधातून् अवभासेन स्फुरति, इयं बोधिसत्त्वस्य महासत्त्वस्य बोधिवृक्षव्यूहसंपत्. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्? या बोधिसत्त्वस्य महासत्त्वस्य सत्त्वपरिपाकेन बुद्धक्षेत्रपरिशुद्धिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य सर्वगुणपरिपूरिसंपत्. तत्र कथं बोधिसत्त्वो महासत्त्वो दशम्यां भूमौ स्थितः संस्तथागत एवेति वक्तव्यः? यदा बोधिसत्त्वस्य महासत्त्वस्य दशपारमिताः परिपूर्णा भवन्ति, यावद् अष्टादशावेणिका बुद्धधर्माः परिपूर्णा भवन्ति, सर्वाकारज्ञताज्ञानं च सर्ववासनानुसंधिक्लेशप्रहाणं भवति, महाकरुणा च सर्वबुद्धधर्माः परिपूर्णा भवन्ति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो दशम्याः पुनर् बोधिसत्त्वभूमेः परं तथागत एवेति वक्तव्यः. तत्र कतमा बोधिसत्त्वस्य महासत्त्वस्य दश भूमयः? यद् बोधिसत्त्वो महासत्त्व उपायकौशल्येन सर्वासु पारमितासु चरन् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु शिक्षितो ऽप्रमाणध्यानारूप्यसमापत्तिषु चरन् दशतथागतबलप्रतिसंवित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु (##) चरन् गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनूभूमिं वीतरागभूमिं कृतावीभूमिं श्रावकभूमिं प्रत्येकबुद्धभूमिं बोधिसत्त्वभूमिं बोधिसत्त्वो महासत्त्वो ऽतिक्रम्य एता नवभूमीर् अतिक्रम्य बुद्धभूमौ प्रतिष्ठते, इयं बोधिसत्त्वस्य महासत्त्वस्य दशमी भूमिः. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो भवति. इति भूमिसंभारः यत् पुनः सुभूतिर् एवम् आह, कुतस् तद् यानं निर्यास्यतीति त्रैधातुकान् निर्यास्यति येन सर्वाकारज्ञता तेन स्थास्यति तत् पुनर् अद्वययोगेन. तत् कस्य हेतोः? तथा हि यच् च महायानं या च सर्वाकारज्ञता उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ. तत् कस्य हेतोः? न हि सुभूते ऽलक्षणौ धर्मौ निर्यातौ वा निर्यातो वा निर्यास्यतो वा धर्मधातोः स सुभूते निर्याणम् इच्छेत्, तथतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेद्, एवं भूतकोटेर् अचिन्त्यधातोर् आकाशधातोः प्रहाणधातोर् विरागकोटेर् अनुत्पादस्यानिरोधस्याभावस्यस निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. रूपशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं वेदनाशून्यतायाः संज्ञाशून्यतायाः संस्कारशून्यतायाः विज्ञानशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, न वेदनाशून्यता न संज्ञाशून्यता न संस्कारशून्यता न विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते रूपं रूपेण शून्यं वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या विज्ञानं विज्ञानेन शून्यं, चक्षुःशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं श्रोत्रशून्यताया घ्राणशून्यताया जिह्वाशून्यतायाः कायशून्यताया मनःशून्यतायाः स सुभूते निर्याणम् इच्छेद्यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं रूपशून्यतायाः शब्दशून्यताया गन्धशून्यताया रसशून्यतायाः स्पर्शशून्यताया धर्मशून्यतायाः, (##) चक्षुर्विज्ञानशून्यतायाः श्रोत्रविज्ञानशून्यताया घ्राणविज्ञानशून्यताया जिह्वाविज्ञानशून्यतायाः कायविज्ञानशून्यताया मनोविज्ञानशून्यतायाश् चक्षुःसंस्पर्शशून्यताया श्रोत्रसंस्पर्शशून्यताया घ्राणसंस्पर्शशून्यताया जिह्वासंस्पर्शशून्यतायाः कायसंस्पर्शशून्यताया मनःसंस्पर्शशून्यतायाश् चक्षुःसंस्पर्शजवेदयितशून्यतायाः श्रोत्रसंस्पर्शजवेदयितशून्यताया घ्राणसंस्पर्शजवेदयितशून्यताया जिह्वासंस्पर्शजवेदयितशून्यतायाः कायसंस्पर्शजवेदयितशून्यताया मनःसंस्पर्शजवेदयितशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते चक्षुःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रशून्यता न घ्राणशून्यता न जिह्वाशून्यता न कायशून्यता न मनःशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, न हि सुभूते रूपशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न शब्दशून्यता न गन्धशून्यता न रसशून्यता न स्पर्शशून्यता न धर्मशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. न हि सुभूते चक्षुर्विज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति न श्रोत्रविज्ञानशून्यता न घ्राणविज्ञानशून्यता न जिह्वाविज्ञानशून्यता न कायविज्ञानशून्यता न मनोविज्ञानशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. न हि सुभूते चक्षुःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शशून्यता न घ्राणसंस्पर्शशून्यता न जिह्वासंस्पर्शशून्यता न कायसंस्पर्शशून्यता न मनःसंस्पर्शशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. न हि सुभूते चक्षुःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति, न सर्वाकारज्ञतायां स्थास्यति, एवं न श्रोत्रसंस्पर्शजवेदयितशून्यता न घ्राणसंस्पर्शजवेदयितशून्यता न जिह्वासंस्पर्शजवेदयितशून्यता न कायसंस्पर्शजवेदयितशून्यता न (##) मनःसंस्पर्शजवेदयितशून्यता त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चक्षुश् चक्षुषा शून्यं श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं, एवं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यः स्पर्शः स्पर्शेन शून्यो धर्मा धर्मैः शून्याः, चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं, चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यो घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यो जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः कायसंस्पर्शः कायसंस्पर्शेन शून्यो मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजया वेदनया शून्या, श्रोत्रसंस्पर्शजा वेदना श्रोत्रसंस्पर्शजया वेदनया शून्या, घ्राणसंस्पर्शजा वेदना घ्राणसंस्पर्शजया वेदनया शून्या, जिह्वासंस्पर्शजा वेदना जिह्वासंस्पर्शजया वेदनया शून्या, कायसंस्पर्शजा वेदना कायसंस्पर्शजया वेदनया शून्या, मनःसंस्पर्शजा वेदना मनःसंस्पर्शजया वेदनया शून्या. स्वप्नस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, विस्तरेण कर्तव्यम्, एवं मरीच्या मायायाः प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिम्बस्य गन्धर्वनगरस्य तथागतनिर्मितस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? न हि सुभूते स्वप्नस्य स्वभवस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं न मरीच्याः स्वभावो न मायायाः स्वभावो न प्रतिश्रुत्कायाः स्वभावो न प्रतिभासस्य स्वभावो न प्रतिबिम्बस्य स्वभावो न गन्धर्वनगरस्य स्वभावो न तथागतनिर्मितस्य स्वभावस् त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्वप्नस्वभावः स्वप्नस्वभावेन शून्यो, मरीचिस्वभावो मरीचिस्वभावेन शून्यः, मायास्वभावो मायास्वभावेन शून्यः, प्रतिश्रुत्कास्वभावः प्रतिश्रुत्कास्वभावेन शून्यः, प्रतिभासस्वभावः प्रतिभासस्वभावेन शून्यः, (##) प्रतिबिम्बस्वभावः प्रतिबिम्बस्वभावेन शून्यः, गन्धर्वनगरस्वभावः गन्धर्वनगरस्वभावेन शून्यः, तथागतनिर्मितस्वभावस् तथागतनिर्मितस्वभावेन शून्यः. इति दर्शनमार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः दानपारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमितायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो दानपारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः तथा हि यः प्रज्ञापारमितायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दानपारमितास्वभावो दानपारमितास्वभावेन शून्यः, शीलपारमितास्वभावः शीलपारमितास्वभावेन शून्यः, क्षान्तिपारमितास्वभावः क्षान्तिपारमितास्वभावेन शून्यः, वीर्यपारमितास्वभावो वीर्यपारमितास्वभावेन शून्यः, ध्यानपारमितास्वभावो ध्यानपारमितास्वभावेन शून्यः, प्रज्ञापारमितास्वभावः प्रज्ञापारमितास्वभावेन शून्यः. अध्यात्मशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, बहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, अध्यात्मबहिर्धाशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं यावद् अभावस्वभावशून्यतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि यो ऽध्यात्मशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तथा हि यो बहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तथा हि यो ऽध्यात्मबहिर्धाशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, एवं यावद् यो ऽभावस्वभावशून्यतायाः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अध्यात्मशून्यता अध्यात्मशून्यतयाशून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता (##) यावद् अभावस्वभावशून्यतया शून्या. स्मृत्युपस्थानानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्मृत्युपस्थानानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. सम्यक्प्रहाणानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः सम्यक्प्रहाणानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. ऋद्धिपादानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य ऋद्धिपादानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते ऋद्धिपादा ऋद्धिपादैः शून्याः. इन्द्रियाणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते य इन्द्रियाणां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते इन्द्रियाणि इन्द्रियैः शून्यानि, बलानां स सुअभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बलानि बलैः शून्यानि. बोध्यङ्गानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोध्यङ्गानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, तत् कस्य हेतोः? तथा हि सुभूते बोध्यङ्गानि बोध्यङ्गैः शून्यानि. मार्गस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो मार्गस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते मार्गो मार्गेण शून्यः. एवम् अप्रमाणध्यानारूप्यसमापत्तीनां स सुभूते निर्याणम् इच्छेद् (##) यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽप्रमाणध्यानारूप्यसमापत्तिस्वभावेन शून्यः. दशानां तथागतबलानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतबलानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते दशतथागतबलानि दशतथागतबलैः शून्यानि. चतुर्णां वैशारद्यानां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतुर्णां वैशारद्यानां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चत्वारि वैशारद्यानि चतुर्भिर् वैशारद्यैः शून्यानि. चतसृणां प्रतिसंविदां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यश् चतसृणां प्रतिसंविदां स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते चतस्रः प्रतिसंविदश् चतसृभिः प्रतिसंविद्भिः शून्याः. अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽष्टादशावेणिकबुद्धधर्मस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बुद्धधर्मा बुद्धधर्मैः शून्याः. इति दर्शनमार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः अर्हतः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽर्हतः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अर्हत्स्वभावो ऽर्हतः स्वभावेन शून्यः. प्रत्येकबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः प्रत्येकबुद्धस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां (##) स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते प्रत्येकबुद्धस्वभावः प्रत्येकबुद्धस्वभावेन शून्यः. बोधिसत्त्वस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो बोधिसत्त्वस्य महासत्त्वस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्वभावो बोधिसत्त्वस्वभावेन शून्यः. तथागतस्यार्हतः सम्यक्संबुद्धस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यस् तथागतस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते तथागतस्वभावस् तथागतस्वभावेन शून्यः. स्रोतआपत्तिफलस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं सकृदागामिफलस्य अनागामिफलस्य अर्हत्त्वस्य प्रत्येकबोधेर् मार्गज्ञतायाः सर्वाकारज्ञतायाः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यः स्रोतआपत्तिफलस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलस्वभावः स्रोतआपत्तिफलस्वभावेन शून्यः. एवं सकृदागामिफलस्य यः स्वभावो ऽनागामिफलस्य यः स्वभावो ऽर्हत्त्वस्य यः स्वभावः प्रत्येकबुद्धत्वस्य यः स्वभावो मार्गज्ञतायायः स्वभावः सर्वाकारज्ञताया यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञतायाः स्वभावः सर्वाकारज्ञतास्वभावेन शून्यः. इति दर्शनमार्गे प्रथमग्राहकविकल्पप्रतिपक्षः नाम्नः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्, एवं निमित्तस्य संकेतस्य व्यवहारस्य प्रज्ञप्तेः स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो नाम्नः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते नामस्वभावो नामस्वभावेन शून्यः. एवं संकेतस्ययः स्वभावो व्यवहारस्य यः स्वभावः प्रज्ञप्तेर् यः स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? (##) तथा हि प्रज्ञप्तिस्वभावः प्रज्ञप्तिस्वभावेन शून्यः. अनुत्पादस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनुत्पादस्य स्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनुत्पादस्वभावो ऽनुत्पादस्वभावेन शून्यः. एवम् अनिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्य स सुभूते निर्याणम् इच्छेद् यो ऽलक्षणानां धर्माणां निर्याणम् इच्छेत्. तत् कस्य हेतोः? तथा हि सुभूते यो ऽनभिसंस्कारस्वभावो न स त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति. तत् कस्य हेतोः? तथा हि अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः. एवं हि सुभूते न महायानं त्रैधातुकान् निर्यास्यति न सर्वाकारज्ञतायां स्थास्यति, अचलितं तद् यानम्. इति दर्शनमार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः यत् पुनः सुभूतिर् एवम् आह, क्व तद् यानं स्थास्यतीति, न तद् यानं क्वचित् स्थास्यति. तत् कस्य हेतोः? तथा हि सुभूते अस्थिताः सर्वधर्माः, अपि तु सुभूते अस्थानं न स्थानयोगेन तद् यानं स्थास्यति, तद्यथापि नाम सुभूते धर्मधातुर् न स्थितो नास्थितः, एवम् एव सुभूते तन् महायानं न स्थितं नास्थितं, तद्यथापि नाम सुभूते ऽनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो न स्थितो नास्थितः, एवम् एव सुभूते तन् महायनं न स्थितं नास्थितं, तथा हि सुभूते धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि सुभूते धर्मधातुस्वभावः स्थितो वा अस्थितो व. तत् कस्य हेतोः? तथा हि सुभूते धर्मधातुस्वभावो धर्मधातुस्वभावेन शून्यः, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अभिसंस्कारो ऽनभिसंस्कारेण शून्यः. तत् कस्य हेतोः? न हि सुभूते ऽनभिसंस्कारस्वभावः स्थितो वा अस्थितो वा. तत् कस्य हेतोः? तथा हि सुभूते अनभिसंस्कारस्वभावो ऽनभिसंस्कारस्वभावेन शून्यः, एवं हि सुभूते तद् यानं न क्वचित् स्थास्यति, अस्थितम् अस्थानयोगेन अचाल्ययोगेन. इति भावनामार्गे प्रथमग्राह्यविकल्पप्रतिपक्षः यत् पुनः सुभूतिर् एवम् आह, कस् तेन यानेन निर्यास्यतीति, न कश्चित् तेन यानेन निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते यच् च तद् यानं येन च निर्यास्यति यश् च निर्यास्यति यतश् च निर्यास्यति सर्व एते (##) धर्मा न संविद्यन्ते, एवम् असंविद्यमानानां सर्वधर्माणां कतमो धर्मः कतमेन धर्मेण निर्यास्यति. तत् कस्य हेतोः? तथा हि सुभूते नात्मा उपलभ्यते न सत्त्वो न जीवो न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको न पश्यक उपलभ्यते, आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय, एवं यावत् पश्यकस्यात्यन्तविशुद्धिताम् उपादाय, धर्मधातुर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अनुत्पादो ऽनिरोधो ऽसंक्लेशो ऽव्यवदानम् अनभिसंस्कारो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्कन्धधात्वायतनानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, प्रतीत्यसमुत्पादो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, दानपारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं यावद् अभावस्वभावशून्यता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. स्मृत्युपस्थानानि नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, एवं दश तथागतबलानि नोपलभ्यन्ते चत्वारि वैशारद्यानि नोपलभ्यन्ते चतस्रः प्रतिसंविदो नोपलभ्यन्ते अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, सकृदागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अनागामी नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अर्हन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, तथागतो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपत्तिफलन् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागामिफलन् नोपलभ्यते अत्यन्तविशुद्धितामुपादाय, अनागामिफलन् नोपलभ्यते, अर्हत्त्वन् नोपलभ्यते, प्रत्येकबोधिर् नोपलभ्यते, तथागतत्वन् नोपलभ्यते, सर्वाकारज्ञता नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रमुदिताभूमिर् नोपलभ्यतेअत्यन्तविशुद्धिताम् उपादाय, एवं विमला प्रभाकरी अर्चिष्मती (##) सुदुर्जया अभिमुखी दूरङ्गमा अचला साधुमती धर्ममेघा भूमिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, पूर्वान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, अपरान्तो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, प्रत्युत्पन्नो नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवम् अगतिर् नोपलभ्यते गतिर् नोपलभ्यते स्थितिर् नोपलभ्यते च्युतिर् नोपलभ्यते उपपत्तिर् नोपलभ्यते हानिर् नोपलभ्यते वृद्धिर् नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. कस्यानुपलब्ध्या नोपलभ्यते? धर्मधातोर् अनुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते धर्मधातुर् उपलभ्यते अनुपलब्ध्या नोपलभ्यते, अनुत्पादस्यानिरोधस्यासंक्लेशस्याव्यवदानस्यानभिसंस्कारस्यानुपलब्ध्या नोपलभ्यते अभिसंस्कारः, स्कन्धधात्वायतनानुपलब्ध्या नोपलभ्यन्ते स्कन्धधात्वायतनानि, प्रतीत्यसमुत्पादानुपलब्ध्या नोपलभ्यते प्रतीत्यसमुत्पादः, दानपारमितानुपलब्ध्या नोपलभ्यते दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितानुपलब्ध्या नोपलभ्यते प्रज्ञापारमिता, अध्यात्मशून्यतानुपलब्ध्या नोपलभ्यते अध्यातमसून्यता, बहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतानुपलब्ध्या नोपलभ्यते, अध्यात्मबहिर्धाशून्यता, एवं यावद् अभावस्वभावशून्यतानुपलब्ध्या अभावस्वभावशून्यता नोपलभ्यते, स्मृत्युपस्थानानुपलब्ध्या स्मृत्युपस्थानानि नोपलभ्यन्ते, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानुपलब्ध्यासम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्त्यनुपलब्ध्या अप्रमाणध्यानारूप्यसमापत्तयो नोपलभ्यन्ते, एवं दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मानुपलब्ध्या अष्टादशावेणिका बुद्धधर्मा नोपलभ्यन्ते. इति भावनामार्गे द्वितीयग्राह्यविकल्पप्रतिपक्षः स्रोतआपन्नः स्रोतआपन्नानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते स्रोतआपन्न उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय, एवं सकृदागाम्य् अनागाम्य् अर्हन्न् अर्हदनुपलब्ध्या नोपलभ्यते, प्रत्येकबुद्धः प्रत्येकबुद्धानुपलब्ध्या नोपलभ्यते, यावत् तथागतस् तथागतानुपलब्ध्या नोपलभ्यते. तत् कस्य हेतोः? न हि सुभूते तथागत उपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. (##) इति भावनामार्गे प्रथमग्राहकविकल्पप्रतिपक्षः स्रोतआपत्तिफलं स्रोतआपत्तिफलानुपलब्ध्या नोपलभ्यते, एवं सकृदागामिफलम् आनागामिफलम् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धत्वं बुद्धानुपलब्ध्या नोपलभ्यते. एवं प्रमुदिता भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, विमलाभूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, प्रभाकली भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अर्चिष्मती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, सुदुर्जया भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अभिमुखी भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, दूरङ्गमा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अचला भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, साधुमती भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, धर्ममेघा भूमिर् भूम्यनुपलब्ध्या नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय. पुनर् अपरं सुभूते दश भूमयो भूम्यनुपलब्ध्या नोपलभ्यन्ते. कतमा दश? शुक्लविदर्शनाभूमिर् गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिः वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिर् बुद्धभूमिः. अध्यात्मशून्यतया प्रथमा भूमिर् नोपलभ्यते, बहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया प्रथमा भूमिर् नोपलभ्यते, यावद् दशमी भूमिर् अध्यात्मशून्यतया दशमी भूमिर् नोपलभ्यते, बहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया दशमी भूमिर् नोपलभ्यते, यावद् अभावस्वभावशून्यतया दशमी भूमिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यतया सत्त्वपरिपाको नोपलभ्यते, बहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया सत्त्वपरिपाको नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया सत्त्वपरिपाको नोपलभ्यते अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, बहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अध्यात्मबहिर्धाशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, एवं यावद् अभावस्वभावशून्यतया बुद्धक्षेत्रपरिशुद्धिर् नोपलभ्यते, अत्यन्तविशुद्धिताम् उपादाय. (##) अध्यात्मशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, बहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, एवं यावद् अभावस्वभावशून्यतया पञ्च चक्षूंषि नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन सर्वधर्माणां महायानेन सर्वाकारज्ञतायां निर्यास्यति. इति भावनामार्गे द्वितीयग्राहकविकल्पप्रतिपक्षः इत्य् उक्ता संभारप्रतिपत्तिः अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महायानं महायानम् इतीदं भगवन्न् उच्यते, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति तेनोच्यते महायानम् इति, आकाशसमं तद् यानं, तद्यथापि नाम भगवन्न् आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव भगवन्न् अस्मिन् महायाने अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. एवं हि भगवन् बोधिसत्त्वस्य महासत्त्वस्य महायानं, तद्यथापि नाम भगवन् आकाशस्य नाप्य् आगमो दृश्यते न निर्गमो न स्थानं दृश्यते, एवम् एवास्य भगवन् महायानस्य नैवागम उपलभ्यते न निर्गमो न स्थानम् उपलभ्यते, तद्यथापि नाम भगवन्न् आकाशस्य नापि पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते अध्यवसमताम् उपादाय. एवम् एव भगवन्न् अस्य महायानस्य न पूर्वान्तो नापरान्तो न मध्य उपलभ्यते, अध्वसमताम् उपादाय, एवम् इदं भगवन् महायानं महायानम् इत्य् उच्यते. भगवान् आह: एवम् एतत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् इमाः ष पारमिता, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत सर्वधारणीमुखानि सर्वसमाधिमुखानि शूरङ्गमः समाधिर् विस्तरेण कार्यः, यावद् असङ्गाकाशविमुक्तिनिरुपलेपः समाधिः, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता, यावद् अभावस्वभावशून्यता, इदं सुभूते बोधिसत्वस्य महासत्त्वस्य (##) महायानम्. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् ÃryëÂaÇgo मार्गः चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्. यत् पुनः सुभूतिर् एवम् आह, सदेवमानुषासुरं लोकम् अभिभूय तद् यानं निर्यास्यतीति, कतमश् च सदेवमानुषासुरो लोको यद् उत कामधातू रूपधातुर् आरूप्यधातुः सचेत् सुभूते कामधातुस् तथता अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते कामधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्माद् इदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, सचेत् सुभूते रूपधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, सचेत् सुभूते आरूप्यधातुस् तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते आरूप्यधातुः कल्पितो विठपितः संदर्शितो ऽयथावत् सर्वम् इदम् अनित्यम् अध्रुवम् अशाश्वतं विपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते रूपं तथताभविष्यद् अवितथता अनन्यतथता (##) अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं वेदना संज्ञा संस्काराः, सचेत् सुभूते विज्ञानं तथताभविश्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते चक्षुस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुअरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रं घ्राणं जिह्वा कायः, सचेत् सुभूते मनस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनः कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते रूपं तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते रूपं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय (##) निर्यास्यति, एवं शब्दगन्धरसस्पर्शाः, सचेत् सुभूते धर्मस् तथताभविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते चक्षुर्विज्ञानं तथता सदेवमानुषासुरं भविष्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुर्विज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं, सचेत् सुभूते मनोविज्ञानं तथताभविष्यद् अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनोविज्ञानं कल्पितं विठपितं संदर्शितम् अनित्यम् अध्रुवम् अशाश्वतम् अविपरिणामधर्मि, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते चक्षुःसंस्पर्शस् तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यं ध्रुवं शाश्वतम् अविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शः कल्पितो विठपितः संदर्शितो अनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शः, सचेत् सुभूते मनःसंस्पर्शस् तथता अभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो (##) 'विपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शः कल्पितो विठपितः संदर्शितो ऽनित्यो ऽध्रुवो ऽशाश्वतो ऽविपरिणामधर्मी, अभावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते चक्षुःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चक्षुःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना, सचेत् सुभूते मनःसंस्पर्शजा वेदना तथताभविश्यत्, अवितथता अनन्यतथता अविपरीतं भूतं तत्त्वं, यथावन् नित्यो ध्रुवः शाश्वतो ऽविपरिणामधर्मिणी भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते मनःसंस्पर्शजा वेदना कल्पिता विठपिता संदर्शिता अनित्या अध्रुवा अशाश्वता अविपरिणामधर्मिणी, अभावस् तस्मान् महायानं, सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते धर्मधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते धर्मधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं तथता भूतकोटिः. सचेत् सुभूते अचिन्त्यधातुर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अचिन्त्यधातुर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्नास्यति. सचेत् सुभूते दानपारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते दानपारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति, एवं शीलपारमिता क्षान्तिपारमिता (##) वीर्यपारमिता ध्यानपारमिता, सचेत् सुभूते प्रज्ञापारमिता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते प्रज्ञापारमिताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते अध्यात्मशून्यताभावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते बहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते अध्यात्मबहिर्धाशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अध्यात्मबहिर्धाशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. एवं यावत् सचेत् सुभूते अभावस्वभावशून्यता भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अभावस्वभावशून्यताभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते चत्वारि स्मृत्युपस्थानानि भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते चत्वारि स्मृत्युपस्थानान्य् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. एवं चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि. सचेत् सुभूते ÃryëÂÃÇgamÃrgo भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते ÃryëÂÃÇgo मार्गो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते अप्रमाणध्यानारूप्यसमापत्तयो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय (##) निरयास्यत्, यस्मात् तर्हि सुभूते अप्रमाणध्यानारूप्यसमापत्तयो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. एवं दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः. सचेत् सुभूते अष्टादशावेणिका बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टादशावेणिका बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. इत्य् अग्रतानिर्याणम् सचेत् सुभूते गोत्रभूधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते अष्टमकधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते अष्टमकधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. एवं स्रोतआपन्न्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्माः. सचेत् सुभूते बुद्धधर्मा भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धधर्मा अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते गोत्रभूमिर् भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते गोत्रभूमिर् अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. एवम् अष्टमकः स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः. सचेत् सुभूते बुद्धो भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बुद्धो ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. (##) सचेत् सुभूते सदेवमानुषासुरो लोको भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते सदेवमानुषासुरो लोको ऽभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. इति प्रहाणनिर्याणम् सचेत् सुभूते प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते भावो ऽभविष्यन् नाभावो नैवेदं महायानं सदेवमानुषासुरं लोकम् अभिभूय निरयास्यत्, यस्मात् तर्हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् आ बोधिमण्डाद् एतस्मिन्न् अन्तरे ये चित्तोत्पादास् ते अभावो न भावस् तस्मान् महायानं सदेवमानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानं भावो ऽभविष्यन् नाभावो नैव बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नुयात्, यस्मात् सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमं ज्ञानम् अभावो न भावस् तस्माद् बोधिसत्त्वो महासत्त्वः सर्ववासनानुसंधिक्लेशान् अभावान् इति विदित्वा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अनुप्राप्नोति, एवं महायानं सदेवनानुषासुरं लोकम् अभिभूय निर्यास्यति. सचेत् सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य द्वात्रिंशन् महापुरुषलक्षणानि भावो ऽभविष्यन् नाभावो नैव तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभ्यभविष्यत्, यस्मात् सुभूते द्वात्रिंशन् महापुरुषलक्षणान्य् अभावो नभावस् तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धाः सदेवमानुषासुरं लोकं तेजसा च श्रिया चाभिभवन्ति. सचेत् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो भावो ऽभविष्यन् नाभावो नैव तथगतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेनास्फारिष्यत्, यस्मात् तर्हि सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फारति. सचेत् सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो भावो ऽभविष्यन् नाभावो नैव तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्षु अप्रमेयासंख्येयान् (##) लोकधातून् स्वरेणाभिव्यज्ञापयिष्यत्, यस्मात् तर्हि सुभूते तथागतस्य षष्ट्यङ्गोपेतः स्वरो ऽभावो न भावस् तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धो दशसु दिक्ष्व् अप्रमेयसंख्येयान् लोकधातून् स्वरेणाभिविज्ञपयति. सचेत् सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं भावो ऽभविष्यन् नाभावो नैव तथागतस् त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रावर्तयिष्यत्, अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मेण, यस्मात् तर्हि सुभूते तथागतस्य त्रिपरिवर्तं द्वादशाकारं धर्मचक्रम् अभावो न भावस् तस्मात् तथगतेन त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तितम् अप्रवर्तनीयं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण. सचेत् सुभूते सत्त्वा भावो ऽभविष्यन् नाभावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं नैव ते सत्त्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन् यस्मात् तर्हि सुभूते सत्त्वा अभावो न भावो येषां कृतशस् तथागतेन धर्मचक्रं प्रवर्तितं तस्मात् ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति. इत्य् अधिगमनिर्याणम् इति त्रिविधम् उद्देशनिर्याणम् यत् पुनः सुभूतिर् एवम् आह, आकाशसमं तद् यानम् इति, एवम् एतत् सुभूते एवम् एतत्, आकाशसमं तद् यानं, यथाकाशस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते, एवम् एव सुभूते तस्य यानस्य न पूर्वा दिक् प्रज्ञायते न दक्षिणा न पश्चिमा नोत्तरा न विदिशो नाधो नोर्ध्वा दिक् प्रज्ञायते, तद्यथापि नाम सुभूते आकाशं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न मञ्जिष्ठं न स्फाटिकरजतवर्णम्, एवम् एव सुभूते तन् महायानं न दीर्घं न ह्रस्वं न वृत्तं न चतुरस्रं न समं न विषमं न नीलं न पीतं न लोहितं नावदातं न mäji«Âhaæ न स्फाटिकरजतवर्णं, तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं नातीतं नानागतं न प्रत्युत्पन्नं, एवम् एव सुभूते तन् महायानं नातीतं नानागतं न (##) प्रत्युत्पन्नं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशस्य न हानिर् न वृद्धिः, एवम् एव सुभूते तस्य महायानस्य न हानिर् न वृद्धिस् तेनोच्यते, आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशस्य न संक्लेशो न व्यवदानं, एवम् एव सुभूते तस्य महायानस्य न संक्लेशो न व्यवदानं तेनोच्यते, आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशस्य नोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं, एवम् एव सुभूते तस्य महायानस्यनोत्पादो न निरोधो न स्थितिर् न विष्ठितिर् न स्थितेर् अन्यथात्वं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं, एवम् एव सुभूते तन् महायानं न कुशलं नाकुशलं न व्याकृतं नाव्याकृतं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न दृष्टं न श्रुतं न मतं न विज्ञातं, एवम् एव सुभूते तन् महायानं न दृष्टं न श्रुतं न मतं न विज्ञातं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं, एवम् एव सुभूते तन् महायानं न ज्ञेयं नाज्ञेयं न परिज्ञेयं न परिज्ञातव्यं न प्रहातव्यं न साक्षात्कर्तव्यं न भावयितव्यं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न विपाको न विपाकधर्मि, एवम् एव सुभूते तन् महायानं न विपाको न विपाकधर्मि तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं, एवम् एव सुभूते तन् महायानं न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधातुपर्यापन्नं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशे न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो न सप्तमो nëÂamo न नवमो न दशमश् चित्तोत्पादः, एवम् एव सुभूते तत्र महायाने न प्रथमचित्तोत्पादो न द्वितीयो न तृतीयो न चतुर्थो न पञ्चमो न षष्ठो (##) न सप्तमो nëÂamo न नवमो न दशमश् चित्तोत्पादस् तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशे न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् nëÂamakabhÆmir न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिः, एवम् एव सुभूते तत्र महायाने न शुक्लविदर्शनाभूमिर् न गोत्रभूमिर् nëÂamakabhÆmir न दर्शनभूमिर् न तनूभूमिर् न वीतरागभूमिर् न कृताविभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशे न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं, एवम् एव सुभूते तत्र महायाने न स्रोतआपत्तिफलं न सकृदागामिफलं नानागामिफलं नार्हत्त्वं न प्रत्येकबुद्धत्वं न बुद्धत्वं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशे न श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिः, एवम् एव सुभूते तत्र महायानेन श्रावकभूमिर् न प्रत्येकबुद्धभूमिर् न सम्यक्संबुद्धभूमिस् तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तं न विसंयुक्तं, एवम् एव सुभूते तन् महायानं न रूपि नारूपि न सनिदर्शनं नानिदर्शनं न सप्रतिघं नाप्रतिघं न संयुक्तंन विसंयुक्तं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं, एवम् एव सुभूते तन् महायानं न नित्यं नानित्यं न सुखं न दुःखं नात्मा नानात्मा न शान्तं नाशान्तं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं, एवम् एव सुभूते तन् महायानं न शून्यं नाशून्यं न निमित्तं नानिमित्तं न प्रणिहितं नाप्रणिहितं तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न विविक्तं नाविविक्तं नालोको नान्धकारः, एवम् एव सुभूते तन् महायानं न विविक्तं नाविविक्तं नालोको नान्धकारस् तेनोच्यते आकाशसमं तद् यानम् इति, (##) तद्यथापि नाम सुभूते आकाशं न लभ्यते नोपलभ्यते, एवम् एव सुभूते तन् महायानं न लभ्यते नोपलभ्यते तेनोच्यते आकाशसमं तद् यानम् इति, तद्यथापि नाम सुभूते आकाशं न प्रव्याहारो नाप्रव्याहारः, एवम् एव सुभूते तन् महायानं न प्रव्याहारो नाप्रव्याहारस् तेनोच्यते आकाशसमं तद् यानम्. इति समतानिर्याणम् यत् पुनः सुभूतिर् एवम् आह, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाश इति, एवम् एतत् सुभूते एवम् एतत्, यथा आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? सत्त्वासत्तया हि सुभूते आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, अनेनापि सुभूते पर्यायेण तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं सर्वम् एतन् नोपलभ्यते. पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चाप्रमेयं सर्वम् एतन् नोपलभ्यते. पुनर् अपरं सुभूते सत्त्वासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंख्येयासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चासंख्येयं सर्वम् एतन् नोपलभ्यते. पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अपरिमाणासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् (##) अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यच् चाकाशं यच् च महायानं यच् चापरिमाणं सर्वम् एतन् नोपलभ्यते. पुनर् अपरं सुभूते सत्त्वासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया असंस्कृतासत्ता वेदितव्या, संस्कृतासत्तयाप्रमेयासत्ता वेदितव्या, अप्रमेयासत्तया असंख्येयासत्ता वेदितव्या, असंख्येयासत्तया अपरिमाणासत्ता वेदितव्या, अपरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते ये च सत्त्वा यश् च तथागतो यच् चाकाशं यच् च महायानं यच् चासंस्कृतं यच् चाप्रमेयं यच् चासंख्येयं यच् चापरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया भूतकोट्यसत्ता वेदितव्या, भूतकोट्यसत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यश् च यावज् जानकपश्यको या च भूतकोटिर् यच् चाप्रमेयम् असंख्येयम् अपरिमाणं ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, यावज् जानकपश्यकासत्तया अचिन्त्यधात्वसत्ता वेदितव्या, अचिन्त्यधात्वसत्तया रूपस्कन्धासत्ता वेदितव्या, रूपस्कन्धासत्तया वेदनासंज्ञासंस्कारविज्ञानस्कन्धासत्ता वेदितव्या, विज्ञानस्कन्धासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता (##) वेदितव्या, जानकपश्यकासत्तया चक्षुरसत्ता वेदितव्या, चक्षुरसत्तया श्रोत्रघ्राणजिह्वाकायमनो ऽसत्ता वेदितव्या, मनो ऽसत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया दानपारमितासत्ता वेदितव्या, दानपारमितयासत्तया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्ता वेदितव्या, प्रज्ञापारमितासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यतासत्ता वेदितव्या, अभावस्वभावशून्यतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयाणाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्मृत्युपस्थानासत्ता वेदितव्या, स्मृत्युपस्थानासत्तया सम्यक्प्रहाणासत्ता वेदितया, सम्यक्प्रहाणासत्तया ऋद्धिपादासत्ता वेदितव्या, ऋद्धिपादासत्तया इन्द्रियासत्ता वेदितव्या, इन्द्रियासत्तया बलासत्ता वेदितव्या, बलासत्तया बोध्यङ्गासत्ता वेदितव्या, बोध्यङ्गासत्तया मार्गासत्ता वेदितव्या, मार्गासत्तया अप्रमाणासत्ता वेदितया, (##) अप्रमाणासत्तया ध्यानासत्ता वेदितव्या, ध्यानासत्तया आरूप्यसमापत्त्यसत्ता वेदितव्या, आरूप्यसमापत्त्यसत्तया प्रतिसंविदसत्ता वेदितव्या, प्रतिसंविदसत्तया दशबलासत्ता वेदितव्या, दशबलासत्तया वैशारद्यासत्ता वेदितव्या, वैशारद्यासत्तया आवेणिकबुद्धधर्मासत्ता वेदितव्या, आवेणिकबुद्धधर्मासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया गोत्रभूम्यसत्ता वेदितव्या, गोत्रभूम्यसत्तया अष्टमकभूम्यसत्ता वेदितव्या, अष्टमकभूम्यसत्तया दर्शनभूम्यसत्ता वेदितव्या, दर्शनभूम्यसत्तया तनूभूम्यसत्ता वेदितव्या, तनूभूम्यसत्तया वीतरागभूम्यसत्ता वेदितव्या, वीतरागभूम्यसत्तया कृताविभूम्यसत्ता वेदितव्या, कृताविभूम्यस्त्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया अप्रमेयासंख्येयापरिमाणासत्ता वेदितव्या, अप्रमेयासंख्येयापरिमाणासत्तया सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद्ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया स्रोतआपन्नासत्ता वेदितव्या, स्रोतआपन्नासत्तया सकृदागाम्यसत्ता वेदितव्या, सकृदागाम्यसत्तया अनागाम्यसत्ता वेदितव्या, अनागाम्यसत्तया अर्हदसत्ता वेदितव्या, अर्हदसत्तया प्रत्येकबुद्धासत्ता वेदितव्या, प्रत्येकबुद्धासत्तया यावद् आकाशमहायानाप्रमेयासंख्येयापरिमाणसर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. पुनर् अपरं सुभूते आत्मसत्त्वासत्तया यावज् जानकपश्यकासत्ता वेदितव्या, जानकपश्यकासत्तया श्रावकयानासत्ता वेदितव्या, श्रावकयानासत्तया (##) प्रत्येकबुद्धयानासत्ता वेदितव्या, प्रत्येकबुद्धयानासत्तया तथागतासत्ता वेदितव्या, तथागतासत्तया सर्वाकारज्ञतासत्ता वेदितव्या, सर्वाकारज्ञतासत्तया आकाशासत्ता वेदितव्या, आकाशासत्तया महायानासत्ता वेदितव्या, महायानासत्तया यावत् सर्वधर्मासत्ता वेदितव्या, एवं हि सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तत् कस्य हेतोः? तथा हि सुभूते यश् चात्मा यावद् ये च सर्वधर्माः सर्व एते नोपलभ्यन्ते. तद्यथापि नाम सुभूते निर्वाणधाताव् अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. तद्यथापि नाम सुभूते आकाशे ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः, एवम् एव सुभूते तस्मिन् महायाने ऽप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अवकाशः. इति सत्त्वार्थनिर्याणम् यद् अपि सुभूतिर् एवम् आह, नापि तस्य महायानस्य आगतिर् दृश्यते नापि गतिर् न स्थानं दृश्यत इति. एवम् एतत् सुभूते तस्य महायानस्यागतिर् न दृश्यते नापि गतिर् न स्थानं दृश्यते. तत् कस्य हेतोः? अचला हि सुभूते सर्वधर्मास् ते न क्वचिद् गच्छन्ति न कुतश्चिद् आगच्छन्ति न क्वचित् तिष्ठन्ति. तत् कस्य हेतोः? न हि सुभूते रूपस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न हि सुभूते विज्ञानस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते रूपतथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, वेदनायाः संज्ञायाः संस्काराणां, न सुभूते विज्ञानस्य तथता कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते रूपस्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनायाः स्वभावः न संज्ञायाः स्वभावो न संस्काराणां स्वभावो न सुभूते विज्ञानस्य स्वभावः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते रूपस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न वेदनाया लक्षणं न संज्ञाया लक्षणं न संस्काराणां लक्षणं न सुभूते विज्ञानस्य लक्षणं कुतश्चिद् आगच्छति (##) न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते चक्षुषः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न श्रोत्रस्य न घ्राणस्य न जिह्वाया न कायस्य न सुभूते मनसः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते पृथिवीधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं नाब्धातोर् न तेजोधातोर् न वायुधातोर् नाकाशधातोर् न सुभूते विज्ञानधातोः प्रकृतिर् न तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते धर्मधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न धर्मधातोस् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते तथतायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न तथतायास् तथता न स्वभावो न लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते भूतकोटेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न भूतकोटेस् तथता न भूतकोटेः स्वभावो न भूतकोटेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अचिन्त्यधातोः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अचिन्त्यधातोस् तथता नाचिन्त्यधातोः स्वभावो नाचिन्त्यधातोर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते दानपारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दानपारमितायास् तथता न दानपारमितायाः स्वभावो न दानपारमिताया लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमितायाः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न प्रज्ञापारमितायस् तथता न प्रज्ञापारमितायाः स्वभावो न प्रज्ञापारमिताया लक्षणं कुतश्चिद् (##) आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते स्मृत्युपस्थानानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न स्मृत्युपस्थानानां तथता न स्मृत्युपस्थानानां स्वभावो न स्मृत्युपस्थानानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न सम्यक्प्रहाणानां न ऋद्धिपादानां नेन्द्रियाणां न बलानां न बोध्यङ्गानां nÃryëÂÃÇgasya मार्गस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, nÃryëÂÃÇgasya मार्गस्य तथता nÃryëÂÃÇgasya मार्गस्य स्वभावो nÃryëÂÃÇgasya मार्गस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते अप्रमाणध्यानारूप्यसमापत्तीणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नाप्रमाणध्यानारूप्यसमापत्तीणां तथता नाप्रमाणध्यानारूप्यसमापत्तीनां स्वभावो नाप्रमाणध्यानारूप्यसमापत्तीणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते दशानां तथागतबलानां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न दशानां तथागतबलानां तथता न दशानां तथागतबलानां स्वभावो न दशानां तथागतबलानां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, एवं न चतुर्णां वैशारद्यानां न चतसृणां प्रतिसंविदां न षण्णाम् अभिज्ञानां न सुभूते अष्टादशानाम् आवेणिकानां बुद्धधर्माणां प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां तथता nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां स्वभावो nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते बोधेः प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न बोधेस् तथता न बोधेः स्वभावो न बोधेर् लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, न सुभूते असंस्कृतस्य प्रकृतिः कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, नासंस्कृतस्य तथता नासंस्कृतस्य स्वभावो नासंस्कृतस्य लक्षणं कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति. इत्य् अनाभोगनिर्याणम् (##) यद् अपि तत् सुभूतिर् एवम् आह, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते, एवम् एतत् सुभूते एवम् एतत्, नास्य यानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते त्र्यध्वसमं तद् यानं तस्मान् महायानं महायानम् इत्य् उच्यते. तत् कस्य हेतोः? तथा हि सुभूते अतीतो ऽध्वा अतीतेनाध्वना शून्यः, अनागतो ऽध्वा अनागतेनाध्वना शून्यः, प्रत्युत्पन्नो ऽध्वाप्रत्युत्पन्नेनाध्वना शून्यः, त्र्यध्वसमता त्र्यध्वसमतया शून्या, महायानं महायानेन शून्यं बोधिसत्त्वो बोधिसत्त्वेन शून्यः. न सुभूते शून्यता एका वा द्वे वा तिस्रो वा चतस्रो वा पञ्च वा षड् वा सप्त वा अष्ट वा नव वा दश वा तस्मात् त्र्यध्वसमतया समम् इदं यानं बोधिसत्त्वस्य महासत्त्वस्य, नापि तत्र समम् उपलभ्यते न विषमं, नापि तत्र राग उपलभ्यते न विरागः, न दोष उपलभ्यते नादोषः, न मोह उपलभ्यते नामोहः, न नाम उपलभ्यते नानाम, यावन् न कुशलम् उपलभ्यते नाकुशलं, न सास्रवम् उपलभ्यते नानास्रवं, न सावद्यम् उपलभ्यते नानवद्यं, न क्लेश उपलभ्यते नाक्लेशः, न क्लेशक्षय उपलभ्यते नाक्लेशक्षयः, न लौकिकम् उपलभ्यते न लोकोत्तरं, न संक्लेश उपलभ्यते न व्यवदानं, न संसार उपलभ्यते न निर्वाणं, नाप्य् अत्र नित्यम् उपलभ्यते नानित्यं, न सुखम् उपलभ्यते न दुःखं, नात्मा उपलभ्यते नानात्मा, न शान्तम् उपलभ्यते नाशान्तं, न कामधातुर् उपलभ्यते न कामधातुसमतिक्रमः, न रूपधातुर् उपलभ्यते न रूपधातुसमतिक्रमः, नारूप्यधातुर् उपलभ्यते नारूप्यधातुसमतिक्रमः. तत् कस्य हेतोः? तथा हि तस्य स्वभावो नोपलभ्यते, अतीतं सुभूते रूपम् अतीतेन रूपेण शून्यम्, अनागतं रूपम् अनागतेन रूपेण शून्यं, प्रत्युत्पन्नं रूपं प्रत्युत्पन्नेन रूपेण शून्यम्. एवम् अतीता वेदना संज्ञा संस्काराः, अतीतं विज्ञानम् अतीतेन विज्ञनेन शून्यम्, अनागतं विज्ञानम् अनागतेन विज्ञानेन शून्यं, प्रत्युत्पन्नं विज्ञानं प्रत्युत्पन्नेन विज्ञानेन शून्यम्. तत् कस्य हेतोः? न शून्यतायाम् अतीतं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं रूपम् उपलप्स्यते, न शून्यतायाम् अतीता वेदना उपलभ्यते शून्यतैव तावच् छून्या (##) शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता वेदना उपलप्स्यते, न शून्यतायाम् अतीता संज्ञा उपलभ्यते, शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीता संज्ञा उपलप्स्यते, न शून्यतायाम् अतीताः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीताः संस्कारा उपलप्स्यन्ते, न शून्यतायाम् अतीतं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतं विज्ञानम् उपलप्स्यते, एवं न शून्यतायाम् अनागतं रूपं वेदना संज्ञा संस्काराविज्ञानम् उपलभ्यते. न शून्यतायां प्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं रूपम् उपलप्स्यते, न शून्यतायां प्रत्युत्पन्ना वेदना उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना वेदना उपलप्स्यते, न शून्यतायां प्रत्युत्पन्ना संज्ञा उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संज्ञा उपलप्स्यते, न शून्यतायां प्रत्युत्पन्नाः संस्कारा उपलभ्यन्ते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्ना संस्कारा उपलप्स्यन्ते, न शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायां प्रत्युत्पन्नं विज्ञानम् उपलप्स्यते. न शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्नं रूपम् उपलप्स्यते, न शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलभ्यते शून्यतैव तावच् छून्या शून्यतायां नोपलभ्यते, कुतः पुनः शून्यतायाम् अतीतानागतप्रत्युत्पन्ना वेदना संज्ञा संस्कारा विज्ञानम् उपलप्स्यते. (##) पूर्वान्ततः सुभूते दानपारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते दानपारमिता नोपलभ्यते, प्रत्युत्पन्नतो ऽपि सुभूते दानपारमिता नोपलभ्यते, त्र्यध्वसमतया दानपारमिता नोपलभ्यते, न सुभूते त्र्यध्वसमतायाम् अतीतो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना दानपारमितोपलप्स्यते, एवं पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु शीलपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु क्षान्तिपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु वीर्यपारमिता नोपलभ्यते, पूर्वान्तापरान्तप्रत्युत्पन्नेष्व् अध्वसु ध्यानपारमिता नोपलभ्यते, पूर्वान्ततः सुभूते प्रज्ञापारमिता नोपलभ्यते, अपरान्ततो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते प्रत्युत्पन्नतो ऽपि सुभूते प्रज्ञापारमिता नोपलभ्यते, त्र्यध्वसमतया प्रज्ञापारमिता नोपलभ्यते, न सुभूते समतायाम् अतीतो ऽध्वा उपलभ्यते नानागतो न प्रत्युत्पन्नो ऽध्वा उपलभ्यते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना प्रज्ञापारमितोपलप्स्यते. पुनर् अपरं सुभूते पूर्वान्तापरान्तमध्येषु स्मृत्युपस्थानानि नोपलभ्यन्ते त्र्यध्वसमतायां स्मृत्युपस्थानानि नोपलभ्यन्ते, न सुभूते समतायाम् अतीतानागतप्रत्युत्पन्नो ऽध्वा नोपलभ्यन्ते, समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्नानि स्मृत्युपस्थानानि उपलप्स्यन्ते, एवं सम्यक्प्रहाणाब्नि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, ऋद्धिपादाः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, इन्द्रियाणि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, बोध्यङ्गानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, ÃryëÂÃÇgamÃrga÷ पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अप्रमाणध्यानारूप्यसमापत्तयः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, दश तथागतबलानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चत्वारि वैशारद्यानि पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, चतस्रः प्रतिसंविदः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, अष्टादशावेणिका बुद्धधर्माः पूर्वान्तापरान्तमध्येषु नोपलभ्यन्ते, त्र्यध्वसमतया आवेणिकबुद्धधर्मा नोपलभ्यन्ते, न सुभूते समतायां (##) अतीतानागतप्रत्युत्पन्नाध्वा उपलभ्यन्ते समतैव तावत् समतायां नोपलभ्यते, कुतः पुनः समतायाम् अतीतानागतप्रत्युत्पन्ना अष्टादशावेणिका बुद्धधर्मा उपलप्स्यन्ते. पुनर् अपरं सुभूते पूर्वान्ततः पृथग्जनो नोपलभ्यते, अपरान्ततः पृथग्जनो नोपलभ्यते, प्रत्युत्पन्नतः पृथग्जनो नोपलभ्यते, त्र्यध्वसमतया पृथग्जनो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय. एवं श्रावकप्रत्येकबुद्धबोधिसत्त्वाः पूर्वान्ततस् तथागतो नोपलभ्यते, अपरान्ततस् तथागतो नोपलभ्यते, मध्यतस् तथागतो नोपलभ्यते, त्र्यध्वसमतया तथागतो नोपलभ्यते. तत् कस्य हेतोः? सत्त्वानुपलब्धिताम् उपादाय. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थित्वा त्रिष्व् अध्वसु शिक्षित्वा सर्वाकारज्ञता परिपूरयितव्या. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य त्र्यध्वसमतया महायानं, अत्र स्थितो बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकम् अभिभवन् सर्वाकारज्ञतायां निर्यास्यति. इत्य् अन्तनिर्याणम् अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: साधु साधु भगवन् subhëitam इदं भगवतो बोधिसत्त्वानां महासत्त्वानां महायानम्, अत्र भगवन् महायाने शिक्षमाणैर् अतीते ऽध्वनि बोधिसत्त्वैर् महासत्त्वैः सर्वाकारज्ञता अनुप्राप्ता, अनागता अपि बोधिसत्त्वा महासत्त्वा अत्र महायाने शिक्षमाणाः सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, ये ऽपि भगवन् दशदिशि लोके ऽसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वाः प्रत्युत्पन्नास् ते ऽप्य् अत्र महायाने शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, तस्मात् तर्हि भगवन् महायानम् इदं बोधिसत्त्वानां महासत्त्वानां यद् उत त्र्यध्वसमतानाम्, अथ खलु भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवम् एतत् सुभूते एवम् एतत्, अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा महासत्त्वाः सर्वाकारज्ञताम् अनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति च. अथ खलु पूर्णो मैत्रायणीपुत्रो भगवन्तम् एतद् अवोचत्: अयं भगवन् सुभूतिः स्थविरस् तथागतेन प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानम् उपदेष्टव्यं मन्येत. (##) अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा हैवाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानम् उपदिशामि. भगवन् आह: न हि सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानम् उपदिशसि. तत् कस्य हेतोः? तथा हि सुभूते ये केचित् कुशला बोधिपक्षा धर्माः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा सर्वे ते प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति. सुभूतिर् आह: कतमे भगवन् कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति? भगवान् आह: तद्यथा चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgamÃrga÷, शून्यतानिमित्ताप्रणिहितविमोक्षमुखं चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्मा असंप्रमुषितधर्मता सदोपेक्षाविहारिता, इमे सुभूते कुशला बोधिपक्षा धर्माः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्त्वधर्मा बुद्धधर्माश् च ये प्रज्ञापारमितायां संग्रहं समवसरणं गच्छन्ति. यच् च सुभूते महायानं या च ध्यानपारमिता या च वीर्यपारमिताया च क्षान्तिपारमिता या च शीलपारमिता या च दानपारमिता, यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो या च चक्षुःसंस्पर्शजा वेदना या च श्रोत्रसंस्पर्शजावेदना या च घ्राणसंस्पर्शजा वेदना या च जिह्वासंस्पर्शजा वेदनाया च कायसंस्पर्शजा वेदना या च मनःसंस्पर्शजा वेदना, (##) यानि च चत्वारि स्मृत्युपस्थानानि यानि च सम्यक्प्रहाणानि ये च ऋद्धिपादा यानि चेन्द्रियानि यानि च बलानि यानि च बोध्यङ्गानि यश् cÃryëÂÃÇgo मार्गो यानि चाप्रमाणानि यानि च ध्यानानि याश् चारूप्यसमापत्तयो यानि च तथागतबलानि यानि च वैशारद्यानि याश् च चतस्रः प्रतिसंविदो यानि च शून्यतानिमित्ताप्रणिहितानि ये चासंस्कृता धर्मा यच् च दुःखं यश् च समुदयो यश् च निरोधो यश् च मार्गो यश् च कामधातुर् यश् च रूपधातुर् यश् चारूप्यधातुर् या चाध्यात्मशून्यताया च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता ये च समाधयो यानि च धारणीमुखानि ये च यावद् अष्टादशावेणिका बुद्धधर्माः, यश् च तथागतप्रवेदितो धर्मविनयोयश् च धर्मधातुर् या च तथता या च भूतकोटिर् यश् चाचिन्त्यधातुर् यच् च निर्वाणं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. अनेन पर्यायेण सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि. तत् कस्य हेतोः? न हि सुभूते अन्यन् महायानम् अन्या प्रज्ञापारमिता अन्या ध्यानपारमिता अन्या वीर्यपारमिता अन्या क्षान्तिपारमिता अन्या शीलपारमिता अन्या दानपारमिता, इति हि महायानञ् च प्रज्ञापारमिता ध्यानवीर्यक्षान्तिशीलदानपारमिता चाद्वयम् एतद् अद्वैधीकारं, न सुभूते अन्यन् महायानम् अन्यानि स्मृत्युपस्थानानि इति हि महायानं स्मृत्युपस्थानानि चाद्वयम् एतद् अद्वैधीकारं, एवं नान्यन् महायानम् अन्ये सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गा इति हि महायानं च सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानं अन्या अप्रमाणध्यानारूप्यसमापत्तय इति हि महायानं चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारं, नान्यन् महायानम् अन्ये दशबलवैशारद्यप्रतिसंविदष्टादशावेणिका बुद्धधर्मा इति हि महायानं च बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, अनेन कारणेन सुभूते अनुलोमत्वं प्रज्ञापारमितायां महायानं व्यपदिशसि. इति प्राप्तिनिर्याणम् सुभूतिर् आह: अपि तु खलु पुनर् भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्ततता वेदितव्या, रूपं (##) बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं हि भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? अपि तु खलु पुनर् भगवन् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तम्, एवं वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं, न तद् रूपं वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितयाम् अववदिष्याम्य् अनुशासिष्यामि? न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्, सचेद् एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्. शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वोनोपैति? केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदना संज्ञा संस्कारा विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या? केन कारणेनायुष्मन् सुभूते एवं वदसि, रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्कारा विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानः, असमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? केन कारणेनायुष्मन् सुभूते एवं वदसि, यावद् एव नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया चानभिनिवृत्त आत्मा, एवम् अभावस्वभावानां धर्माणां कतमद् रूपं यद् अनभिनिवृत्तं कतमे ते वेदना संज्ञा संस्काराः कतमत् तद् विज्ञानं यद् अनभिनिवृत्तं यच् चानभिनिवृत्तं न तद् रूपं ये (##) चानभिनिवृत्ता न वेदना संज्ञा संस्कारा यच् चानभिनिवृत्तं न तद् विज्ञानं, तत् किम् अनभिनिवृत्तम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि? केन कारणेनायुष्मन् सुभूते एवं वदसि, न चान्यत्रानभिनिवृत्ते बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्? केन कारणेनायुष्मन् सुभूते एवं वदसि, सचेद् एवम् उपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् इति? सुभूतिर् आह: सत्त्वासत्तया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वशून्यतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वविविक्ततया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सत्त्वास्वभावतया आयुष्मन् शारिपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, एवम् अपरान्ततो मध्यतश् च वक्तव्यम्. तत् कस्य हेतोः? सत्त्वासत्तया शून्यताविविक्ततास्वभावता पूर्वान्तादीनाम् अनुपलब्धेः, न चान्यत्र सत्त्वासत्ताशून्यताविविक्ततास्वभावता अन्यो बोधिसत्त्वो ऽन्यत् पूर्वान्तादि इति हि या च सत्त्वासत्ता यावद् यच् च मध्यं सर्वम् एतद् अद्वैधीकारं, रूपासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, रूपशून्यतया रूपविविक्ततया रूपास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं वेदना संज्ञा संस्कारा विज्ञानासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया विज्ञानविविक्ततया विज्ञानास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवम् आयतनेषु धातुषु प्रतीत्यसमुत्पादाङ्गेषु च पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैतीति वक्तव्यम्. दानपारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया दानपारमिताविविक्ततया दानपारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितासत्तया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया प्रज्ञापारमिताविविक्ततया प्रज्ञापारमितास्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासत्तायां शून्यतायां विविक्ततायाम् (##) अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वः, अन्या दानपारमिता अन्या शीलपारमिता अन्या क्षान्तिपारमिता अन्या वीर्यपारमिता अन्या ध्यानपारमिता अन्या प्रज्ञापारमिता अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चासत्ता यावद् अभावस्वभावता याश् च ष पारमिता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. एवं ह्य् आयुष्मन् शारिपुत्र पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति, एवं यावद् अभावस्वभावशून्यतासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र अध्यात्मशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अभावस्वभावशून्यतासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या चाध्यात्मशून्यता असत्ता शून्यता विविक्तता अस्वभावता यावद् अभावस्वभावशून्यता असत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. पुनर् अपरम् आयुष्मन् शारिपुत्र स्मृत्युपस्थनासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तयो दशबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावद् अष्टादशवेणिकबुद्धधर्मासत्तायां शून्यतायां विविक्तायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यानि उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता शून्यता विविक्तता अस्वभावता अन्यानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणारूप्यसमापत्तयो (##) दशबलवैशारद्यप्रतिसंविदो ऽन्ये ऽष्टादशावेणिका बुद्धधर्मा अन्यानि पूर्वान्तापरान्तमध्यानि, इति ह्य् आयुष्मन् शारिपुत्र या च स्मृत्युपस्थानासत्ता शून्यता विविक्ता अस्वभावता यावद् यो च अष्टादशावेणिकबुद्धधर्मासत्ता शून्यता विविक्ता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. पुनर् अपरम् आयुष्मन् शारिपुत्र सर्वसमाध्यसत्तया सर्वधारणीमुखासत्तया धर्मधात्वसत्तया तथतासत्तया भूतकोट्यसत्तया भूतकोटिशून्यतया भूतकोटिविविक्ततया भूतकोट्यस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र समाध्यसत्तायां यावद् भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यो बोधिसत्त्वो ऽन्यः समाधिर् अन्यद् धारणीमुखम् अन्यो धर्मधातुर् अन्या तथता अन्या भूतकोटिर् अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्र या च समाध्यसत्ता यावद् या च भूतकोट्यसत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि, सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. पुनर् अपरम् आयुष्मन् शारिपुत्र श्रावकासत्तया शून्यतया विविक्ततया अस्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया बोधिसत्त्वासत्तया सर्वज्ञासत्तया सर्वज्ञशून्यतया सर्वज्ञविविक्ततया सर्वज्ञास्वभावतया पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र श्रावकासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां यावत् सर्वज्ञासत्तायां शून्यतायां विविक्ततायाम् अस्वभावतायां पूर्वान्तापरान्तमध्यान्य् उपलभ्यन्ते, न च शारिपुत्र अन्या असत्ता अन्या शून्यता अन्या विविक्तता अन्या अस्वभावता अन्यः श्रावको ऽन्यः प्रत्येकबुद्धो ऽन्यो बोधिसत्त्वो ऽन्यः सर्वज्ञः, अन्यानि पूर्वान्तापरान्तमध्यानि. इति ह्य् आयुष्मन् शारिपुत्रया च श्रावकासत्ता शून्यता विविक्तता अस्वभावता यावद् या च सर्वज्ञासत्ता शून्यता विविक्तता अस्वभावता यश् च बोधिसत्त्वो यानि च पूर्वान्तापरान्तमध्यानि (##) सर्वम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण पूर्वान्तापरान्तमध्येषु बोधिसत्त्वो नोपैति. इति प्राप्तिनिर्याणे प्राप्यप्रतिषेधः यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदना संज्ञा संस्कारा, विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मन् शारिपुत्र आकाशसमं, वेदना संज्ञा संस्कारा आकाशसमा, विज्ञानम् आयुष्मन् शारिपुत्र आकाशसमम्. तत् कस्य हेतोः? तद्यथापि नाम आयुष्मन् शारिपुत्र यथा आकाशस्य न पूर्वन्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते. एवम् एवायुष्मन् शारिपुत्र रूपस्य नैव पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्य उपलभ्यते. तत् कस्य हेतोः? रूपशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां, विज्ञानस्य नैवपूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. तत् कस्य हेतोः? विज्ञानशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते, शून्यतेति च व्यवह्रियते. अनेनायुष्मन् शारिपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या, वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतित्यसमुत्पादेषु यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासेषु, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंवित्स्व् आवेणिकबुद्धधर्मा आयुष्मन् शारिपुत्र आकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामायुष्मन् शारिपुत्र आकाशस्य नैवादिर् नान्तो न मध्यम् उपलभ्यते अनन्तापर्यन्ततया आकाशम् इति च व्यवह्रियते. एवम् एवायुष्मन् शारिपुत्र बुद्धधर्माणां नादिर् नान्तो न मध्यम् उपलभ्यते बुद्धधर्मशून्यताम् उपादाय. न च शून्यतायाः पूर्वान्तो वा अपरान्तो वा मध्यं वोपलभ्यते. अनेनायुष्मन् शारिपुत्र पर्यायेण बुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. (##) यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न विद्यते नोपलभ्यते इति? रूपम् आयुष्मन् शारिपुत्र रूपेण शून्यं, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र विज्ञानेन शून्यम्. तत् कस्य हेतोः? न ह्य् आयुष्मन् शारिपुत्र शून्यतायां रूपं संविद्यते नापि शून्यतायां बोधिसत्त्वः संविद्यते, वेदना संज्ञा संस्कारा, न शून्यतायां विज्ञानं संविद्यते, नापि शून्यतायां बोधिसत्त्वः संविद्यते. अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते. पुनर् अपरम् आयुष्मन् शारिपुत्र दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां दानपारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, न शुन्यतायां प्रज्ञापारमिता विद्यते न शून्यतायां बोधिसत्त्वो विद्यते. अध्यातमशून्यता आयुष्मन् शारिपुत्र अध्यात्मशून्यतया शून्या, एवं यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या. स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयः षड् अभिज्ञा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकैर् बुद्धधर्मैः शून्या, धर्मधातुर् धर्मधातुना शून्यः समाधिः समाधिना शून्यो धारणिमुखानि धारणीमुखैः शून्यानि सर्वज्ञता सर्वज्ञतया शून्या मार्गाकारज्ञता मार्गाकारज्ञतया शून्या सर्वाकारज्ञता सर्वाकारज्ञतया शून्या श्रावकयानं श्रावकयानेन शून्यं प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं श्रावकत्वेन श्रावकः शून्यः प्रत्येकबुद्धत्वेन प्रत्येकबुद्धः शून्यस् तथागतत्वेन तथागतः शून्यः. तत् कस्य हेतोः? न हि शून्यतायां तथागतो विद्यते शून्यतायां बोधिसत्त्वो विद्यते. अनेनायुष्मन् शारिपुत्र पर्यायेण रूपं बोधिसत्त्व इति, एवम् अपि (##) न विद्यते नोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानं बोधिसत्त्व इति, एवम् अपि न विद्यते नोपलभ्यते. यद् अप्य् आयुष्मन् शारिपुत्र आह, केन कारणेनैवं वदसि, एवम् अहं बोधिसत्त्वं महासत्त्वं सर्वेण सर्वं सर्वथा सर्वम् अनुपलभमानो ऽसमनुपश्यन् कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति? रूपम् आयुष्मन् शारिपुत्र रूपे रूपं न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते, वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपं वेदना च संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपे न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयोर् न संविद्यते नोपलभ्यते, रूपं वेदना संज्ञा संस्कारेषु न संविद्यते नोपलभ्यते, संस्काराः संस्कारेषु न संविद्यते नोपलभ्यन्ते, संस्कारा रूपवेदनासंज्ञासु न संविद्यन्ते नोपलभ्यन्ते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यन्ते नोपलभ्यन्ते, विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते. चक्षुर् आयुष्मन् शारिपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते, श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रं च घ्राणेन संविद्यते नोपलभ्यते, घ्राणं घ्राने न संविद्यते नोपलभ्यते, घ्राणं चक्षुषि श्रोत्रे च न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणानि जिह्वायां न संविद्यन्ते नोपलभ्यन्ते, जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यन्ते नोपलभ्यन्ते, कायः काये न संविद्यते नोपलभ्यते, कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यन्ते नोपलभ्यन्ते, मनो मनसि न संविद्यते नोपलभ्यते, मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु (##) न संविद्यते नोपलभ्यते. रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दगन्धरसस्पर्शधर्मेषु न संविद्यते नोपलभ्यते, शब्दः शब्दे गन्धे रसे न संविद्यते नोपलभ्यते, शब्दो ऽन्येषु न संविद्यते नोपलभ्यते. एवं गन्धो गन्धे ऽन्येषु च न संविद्यते नोपलभ्यते, रसो रसे ऽन्येषु च न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से ऽन्येषु च न संविद्यते नोपलभ्यते, धर्मा धर्मेष्व् इतरेषु न संविद्यन्ते नोपलभ्यन्ते. चक्षुर्विज्ञानं चक्षुर्व्र्ज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं मनोविज्ञाने इतरत्र च न संविद्यते नोपलभ्यते, इतराणीतरेषु च न संविद्यन्ते नोपलभ्यन्ते. चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्सो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, इतरेषु च न संविद्यते नोपलभ्यते, तत्र चेतरे न संविद्यन्ते नोपलभ्यन्ते. चक्षुःसंस्पर्शजा वेदना चक्षुःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते, एवं श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा वेदना मनःसंस्पर्शजा वेदना मनःसंस्पर्शजायां वेदनायां न संविद्यते नोपलभ्यते, तत्रापीतरा इतरासु च सा न संविद्यते नोपलभ्यते. स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgo मार्गश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अष्टादशावेणिकेषु बुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, तत्रापीतरे इतरेषु च ते (##) न संविद्यन्ते नोपलभ्यन्ते. अध्यात्मशून्यता अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यतापि यावद् अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यता अभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यतापि यावद् अध्यात्मशून्यतायां न संविद्यते नोपलभ्यते. समाधिः समाधौ न संविद्यते नोपलभ्यते, समाधिर् धारणीषु न संविद्यते नोपलभ्यते, धारणी धारण्यां न संविद्यते नोपलभ्यते, धारण्यः समाधौ न संविद्यन्ते नोपलभ्यन्ते. पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, एवं गोत्रभूमिर् अष्टमकभूमिर् दर्शनभूमिस् तनूभूमिर् वीतरागभूमिः कृताविभूमिः प्रत्येकबुद्धभूमिर् बोधिसत्त्वभूमिस् तथागतभूमिः, सर्वज्ञताभूमिः सर्वज्ञताभूमौ न संविद्यते नोपलभ्यते. स्रोतआपन्नः स्रोतआपन्नत्वे न संविद्यते नोपलभ्यते, एवं सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रत्येकबुद्धत्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वो बोधिसत्त्वत्वे न संविद्यते नोपलभ्यते, तथागतस् तथागतत्वे न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमितायाम् अववादानुशासनी न संविद्यते नोपलभ्यते, अववादानुशासन्यां प्रज्ञापारमिता न संविद्यते नोपलभ्यते, एवं ह्य् आयुष्मन् शारिपुत्र सर्वधर्मासंविद्यमानत्वेन अनुपलम्भेन बोधिसत्त्वो न संविद्यते नोपलभ्यते. इति प्राप्तिनिर्याणे प्रापकप्रतिषेधः यत् पुनर् आयुष्मन् शारिपुत्रैवं वदसि, केन कारणेन नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, केन कारनेनायुष्मन् सुभूते एवं वदसि, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तथा ह्य् आयुष्मन् शारिपुत्र नाम दशभ्यो दिग्भ्यो न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति सर्वधर्माणाम् एव बोधिसत्त्वानां नामापि न कुतश्चिद् एति न क्वचिद् गच्छति न क्वचित् तिष्ठति, आगन्तुकम् एतन् नामधेयं तथा हि यद् रूपं यद् वेदना यत् संज्ञा यत् संस्कारा यद् विज्ञानम् इति नामधेयं न तद् रूपं न (##) वेदना न संज्ञा न संस्कारा न विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नामस्वभावेन यच् च शून्यं न तन् नाम, तेन कारणेनोच्यते बोधिसत्त्व इति नामधेयमात्रम् एतद् इति. पुनर् अपरम् आयुष्मन् शारिपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमितेति, न च दानपारमितायां नाम न च नाम्नि दानपारमिता, तत् कस्य हेतोः? यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, एवं नामधेयमात्रम् एतद् यद् उत शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता नामधेयमात्रम् एतद् यद् उत प्रज्ञापारमितेति न च प्रज्ञापारमितायां नाम न च नाम्नि प्रज्ञापारमिता, तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मन् नामधेयमात्रम् एतत्, यद् उत बोधिसत्त्व इति, आगन्तुकम् एतन् नामधेयं प्रक्षिप्त यद् उत बोधिसत्त्व इति, नामधेयमात्रम् एतद् यद् उताध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्नि अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च यावद् अभावस्वभावशून्यता सर्व एते न संविद्यन्ते नोपलभ्यन्ते. अनेनायुष्मन् शारिपुत्र पर्यायेण नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, आगन्तुकम् एतच् छारिपुत्र नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति, न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानानि उभयम् एतन् न संविद्यते नोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियानि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgo मार्गो ऽप्रमाणानि ध्यानानि आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविद आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् utëÂÃdaÓÃveïikà बुद्धधर्मा इति न च बुद्धधर्मेषु नाम नाम्नि बुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च बुद्धधर्मा उभयम् एतद् न संविद्यते नोपलभ्यते, आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत समाधिर् इति, यावत् सर्वज्ञतेति, न (##) च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेनोच्यते यथा आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मेति, आत्मा शारिपुत्र अत्यन्ततया न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, अत्यन्ततया आयुष्मन् शारिपुत्र सत्त्वो जीवः पोषः पुरुषः पुद्गलो मनुजो मानवः कारको वेदको जानकः पश्यको न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, अत्यन्ततया आयुष्मन् शारिपुत्र रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, वेदना संज्ञा संस्कारा, अत्यन्ततया आयुष्मन् शारिपुत्र विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, अत्यन्ततया आयुष्मन् शारिपुत्र चक्षुर् न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रं घ्रानं जिह्वा कायो मनः, अत्यन्ततया मनो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति अत्यन्ततया रूपं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं शब्दगन्धरसस्पृष्टव्यानि, अत्यन्ततयाधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, अत्यन्ततया चक्षुर्संस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तित् भविष्यति, अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते, कुतः पुनर् अस्याभिनिवृत्तिर् भविष्यति, अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना घ्राणसंस्पर्शजा वेदना जिह्वासंस्पर्शजा वेदना कायसंस्पर्शजा (##) वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्य अभिनिवृत्तिर् भविष्यति, अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति. अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति. अत्यन्ततया अध्यात्मशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिवृत्तिर् भविष्यति, एवं अत्यन्ततया बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न संविद्यते नोपलभ्यते, कुतः पुनर् अस्या अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, एवम् अत्यन्ततया सम्यक्प्रहाणानि ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्चबलानि सप्त बोध्यङ्गानि ÃryëÂÃÇgo मार्गः, अप्रमाणानि ध्यानान्य् आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति, अत्यन्ततया अष्टादशावेणिका बुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति. अत्यन्ततया समाधयो धारणीमुखानि न संविद्यन्ते नोपलभ्यन्ते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति. अत्यन्ततया श्रावकः प्रत्येकबुद्धो बोधिसत्त्वस् तथागतो ऽर्हन् सम्यक्संबुद्धो न संविद्यते नोपलभ्यते, कुतः पुनर् एषाम् अभिनिवृत्तिर् भविष्यति. अनेनायुष्मन् शारिपुत्र पर्यायेण आत्मा आत्मेति चोच्यते, अत्यन्ततया चानभिनिवृत्त आत्मा. पुनर् अपरं यद् आयुष्मन् शारिपुत्र एवम् आह, अभावस्वभावाः सर्वधर्मा इति, एवम् एतत्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः. शारिपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः? सुभूतिर् आह: रूपस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः, (##) वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यायुष्मन् शारिपुत्र नास्ति सांयोगिकः स्वभावः, चक्षुषो नास्ति सांयोगिकः स्वभावः, एवं श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो नास्ति सांयोगिकः स्वभावः, एवं रूपशब्दगन्धरसस्पर्शधर्माणां नास्ति सांयोगिकः स्वभावः, चक्षुर्विज्ञानस्य श्रोत्रविज्ञानस्य घ्राणविज्ञानस्य जिह्वाविज्ञानस्य कायविज्ञानस्य मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शस्य श्रोत्रसंस्पर्शस्य घ्राणसंस्पर्शस्य जिह्वासंस्पर्शस्य कायसंस्पर्शस्य मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शजाया वेदनायाः श्रोत्रसंस्पर्शजाया वेदनाया घ्राणसंस्पर्शजाया वेदनाया जिह्वासंस्पर्शजाया वेदनायाः कायसंस्पर्शजाया वेदनाया मनःसंस्पर्शजाया वेदनाया नास्ति सांयोगिकः स्वभावः, चक्षुःसंस्पर्शप्रत्ययवेदनाया श्रोत्रसंस्पर्शप्रत्ययवेदनाया घ्राणसंस्पर्शप्रत्ययवेदनाया जिह्वासंस्पर्शप्रत्ययवेदनायाः कायसंस्पर्शप्रत्ययवेदनाया मनःसंस्पर्शप्रत्ययवेदनाया नास्ति सांयोगिकः स्वभावः, नास्ति दानपारमिताया नास्ति शीलपारमिताया नास्ति क्षान्तिपारमिताया नास्ति वीर्यपारमिताया नास्ति ध्यानपारमिताया नास्ति प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः. अनेनायुष्मन् शारिपुत्र पर्यायेणास्वभावाः सर्वधर्माः. पुनर् अपरम् आयुष्मन् शारिपुत्र अनित्याः सर्वधर्मा न कस्यचिद् विगमेन. शारिपुत्र आह: कतमे ते आयुष्मन् सुभूते अनित्याः सर्वधर्मा न कस्यचिद् विगमेन? सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन, वेदना संज्ञा संस्कारा विज्ञानम् आयुष्मन् शारिपुत्रानित्यं न कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यद् अनित्यं सो ऽभावः क्षयश् च एवं दुःखा अनात्मानः शान्ताः शून्या आनिमित्ता अप्रणिहिता न कस्यचिद् विगमेन सर्वधर्माः कुशला अनवद्या अनास्रवा निःक्लेशा लोकोत्तरा व्यवदाना असंस्कृताः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यो ऽसंस्कृतः सो ऽभावः क्षयश् चानेनायुष्मन् शारिपुत्र पर्यायेण निःस्वभावाः सर्वधर्मा न कस्यचिद् विगमेन. पुनर् अपरं शारिपुत्राकूटस्था अविनाशिनः सर्वधर्माः. शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते अकूटस्थाविनाशिनः सर्वधर्माः. (##) सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, एवं कुशलम् अकुशलं सावद्यम् अनवद्यं सास्रवम् अनास्रवं संक्लेशं निःक्लेशं लौकिकं लोकोत्तरं संस्कृतम् असंस्कृतं संक्लेशो व्यवदानं संसारो निर्वाणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, अनेनायुष्मन् शारिपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः. यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेन रूपम् अनभिसंस्कृतम् एवं वेदना संज्ञा संस्काराः केन कारणेन विज्ञानम् अनभिसंस्कृतम् इति. सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनभिनिवृत्तं वेदना संज्ञा संस्कारा विज्ञानम् अनभिनिवृत्तम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्राभिसंस्कर्त्ता नास्ति, चक्षुर् आयुष्मन् शारिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति, एवं श्रोत्रघ्राणजिह्वाकाया मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र अभिसंस्कर्त्ता नास्ति. पुनर् अपरं शारिपुत्र रूपशब्दगन्धरससंस्पर्शधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते यावत् सर्वधर्मा अनभिसंस्कृताः. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्त्ता नोपलभ्यते, अनेनायुष्मन् शारिपुत्र पर्यायेण रूपवेदनासंज्ञासंस्कारविज्ञानान्य् अनभिनिवृत्तानि. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, केन कारणेन यद् अनभिनिवृत्तं न तद् रूपंन वेदना न संज्ञा न संस्कारा न विज्ञानम् इति. सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र रूपं प्रकृतिशून्यं, यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, वेदना संज्ञा संस्कारा विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं न तस्योत्पादो न व्ययः, यस्य च नोत्पादो न व्ययो न तस्यान्यथात्वं प्रज्ञायते, एवं यावत् सर्वधर्माः प्रकृतिशून्या ये च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययस् तेषां नान्यथात्वं प्रज्ञायते. अनेनायुष्मन् शारिपुत्र पर्यायेण यद् अनभिनिवृत्तं न तद् रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम्. (##) यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति, यथा ह्य् आयुष्मन् शारिपुत्र या अनभिनिवृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सा अनभिनिवृत्तिः, इति हि प्रज्ञापारमिता चानभिनिवृत्तिश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेणैवं वदामि, तत् किम् अनभिनिवृत्तिम् अनभिनिवृत्तौ प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामीति. यत् पुनर् आयुष्मन् सारिपुत्र एवम् आह, न चान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नान्याम् अनभिनिवृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति, इति ह्य् अनभिनिवृत्तिश् च बोधिसत्त्वश् चाद्वयम् एतद् अद्वैधीकारम्. नान्यत्रानभिनिवृत्ते रूपं समनुपश्यति, नान्यत्रानभिनिवृत्तेर् वेदनां संज्ञां संस्कारान् समनुपश्यति, नान्यत्रानभिनिवृत्तेर् विज्ञनं समनुपश्यति, इति ह्य् अनभिनिर्वृत्तिश् च रूपं चाद्व्यम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च वेदना संज्ञा संस्काराश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च विज्ञनं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च चक्षुश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रं घ्राणं जिह्वा कायश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तश् च रूपशब्दगन्धरसस्पर्शधर्माश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनोविज्ञानं चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तश् च चक्षुःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च श्रोत्रघ्राणजिह्वाकायसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च मनःसंस्पर्शश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च चक्षुःश्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदनाश् चाद्वयम् एतद् अद्वैधीकारम्, (##) इति ह्य् अनभिनिवृत्तिश् च स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् चाप्रमाणध्यानारूप्यसमापत्तयश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताश् चाद्वयम् एतद् अद्वैधीकारम्, इति ह्य् अनभिनिवृत्तिश् च daÓabalavaiÓÃradyëÂÃdaÓÃveïikà बुद्धधर्माश् चाद्वयम् एतद् अद्वैधीकारं, यावद् इति ह्य् अनभिनिवृत्तिश् च सर्वधर्मश् चाद्वयम् एतद् अद्वैधीकारम्. अनेनायुष्मन् शारिपुत्र पर्यायेण नान्यत्रानभिनिवृत्तेर् बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्. यत् पुनर् आयुष्मन् शारिपुत्र एवम् आह, केन कारणेनैवं वदसि, सचेद् बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् इति, तथा ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मान् निरीहान् समनुपश्यति मायोपमान् स्वप्नोपमान् मरीच्युपमान् प्रतिश्रुत्कोपमान् प्रतिबिम्बोपमान् प्रतिभासोपमान् निर्मितकोपमान् गन्धर्वनगरोपमान् समनुपश्यति. अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य एवम् उपदिश्यमाने चित्तं नावलीयते न संलीयते न विप्रतिसारी भवति मानसं नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम्. अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये रूपं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति रूपम् एतद् इति, यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये वेदनां संज्ञां संस्कारान् विज्ञानं नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति विज्ञानम् एतद् इति, तस्मिन् समये चक्षुर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चक्षुर् एतद् इति, एवं श्रोत्रं घ्राणं जिह्वां कायं मनो नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मन एतद् (##) इति. पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दानपारमितेयम् इति. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति प्रज्ञापारमितेयम् इति, तस्मिन् समये अध्यात्मशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति यावद् अभावस्वभावशून्यतेयम् इति. पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये स्मृत्युपस्थनानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानानीमानीति, तस्मिन् समये सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियानि बलानि बोध्यङ्गानि ÃryëÂÃÇgamÃrgaæ नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति मार्गो ऽयम् इति, तस्मिन् समये अप्रमाणध्यानारूप्यसमापत्तीर् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समापत्तय इमा इति, तस्मिन् समये दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बुद्धधर्मा इमे इति. पुनर् अपरं भगवन् यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, तस्मिन् समये सर्वसमाधिधारणीमुखानि नोपैति नोपाददाति नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधिधारणीमुखानीमानि. तत् कस्य हेतोः? तथा हि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति यावद् व्यस्तसमस्तानि स्कन्धधात्वायतनानि प्रतीत्यसमुत्पादं न समनुपश्यति, सप्तत्रिंशद् बोधिपक्षान् धर्मान् न समनुपश्यति पारमिता न समनुपश्यति अप्रमाणध्यानारूप्यसमापत्तिदशबलवैशारद्यप्रतिसंविदष्टादशावेणिकबुद्धधर्मान् यावत् सर्वाकारज्ञतां न समनुपश्यति. तत् कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपं यो वेदनायाः संज्ञायाः (##) संस्काराणां यो विज्ञानस्यानुत्पादो न तद् विज्ञानम् इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकरम्. यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुर् यः श्रोत्रस्य घ्राणस्य जिह्वायाः कायस्य मनसो ऽनुत्पादो न तन् मन इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न सा अध्यात्मबहिर्धाशून्यता, यो यावद् अभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता, इति हि अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञादशबलवैशारद्यप्रतिसंविदो, यो भगवन्न् अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुत्पादो न ते ऽष्टादशावेणिका बुद्धधर्मा इति हि बुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, यस् तथताया आकाशधातोर् भूतकोटेर् अचिन्त्यधातोर् बोधेर् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा ह्य् अनुत्पादो नैको न द्वौ न बहवो न पृथक् तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता. यो भगवन् रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां यो विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि स्कन्धाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पञ्चानां स्कन्धानां व्ययो न ते पञ्च स्कन्धाः, यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, एवं (##) यः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः पारमितानां व्यायो नताः पारमिता. यो भगवन्न् अध्यात्मशून्यताया व्ययो न सा अध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽध्यात्मशून्यतया व्ययो न सा अध्यात्मशून्यता एवं यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न सा ध्यात्मबहिर्धाशून्यता यावद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता इति ह्य् अभावस्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न सा अभावस्वभावशून्यता. यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, इति हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकरम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, एवं यः सम्यक्प्रहाणानाम् ऋद्धिपादानाम् इन्द्रियाणां बलानां बोध्यङ्गानां यश् cÃryëÂÃÇgasya मार्गस्य व्ययो न स मार्ग इति हि मार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो मार्गस्य व्ययो न स मार्गः, एवं यो ऽप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां प्रतिसंविदां वैशारद्यानां दशानां तथागतबलानां यो ऽष्टादशानाम् आवेणिकानां बुद्धधर्माणां व्ययो न ते बुद्धधर्मा इति हि बुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि व्ययो नैको न द्वौ न बहवो न पृथक् तस्माद् यो बुद्धधर्माणां व्ययो न ते बुद्धधर्माः. यत् पुनर् भगवन्न् उच्यते, रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यत् पुनर् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यावद् यत् पुनर् उच्यते रूपं यावत् सर्वाकारज्ञतेत्य् (##) अद्वयस्यैषा गणना कृता. इति प्राप्तिनिर्याणे प्राप्यप्रापकसंबन्धप्रतिषेधः अथ खल्व् आयुष्मन् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते, कतम आयुष्मन् सुभूते बोधिसत्त्वः, कतमा प्रज्ञापारमिता, कतमा उपपरीक्षमाणा. सुभूतिर् आह: यद् आयुष्मन् शारिपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् ÃkÃrä जानाति न चात्राभिनिविशते. कतमेषां धर्माणाम् ÃkÃrä जानाति, rÆpasyÃkÃrä जानाति न चात्राभिनिविशते, वेदनायाः संज्ञायाः संस्काराणां, vij¤ÃnasyÃkÃrä जानाति, न चात्राभिनिविशते, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य सप्तत्रिंशद् बोधिपक्षानां धर्माणाम् ÃkÃrä जानाति न चात्राभिनिविशते, एवम् अप्रमाणध्यानारूप्यसमापत्तीनां पारमितानां बलानां वैशारद्यानां प्रतिसंविदाम् आवेणिकानांबुद्धधर्माणाम् ÃkÃrä जानाति न चात्राभिनिविशते. शारिपुत्र आह: कतमे ते सुभूते सर्वधर्माणाम् आकाराः? सुभूतिर् आह: यैर् आयुष्मन् शारिपुत्र आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः रूपशब्दगन्धरसस्प्रष्टव्यधर्मा वा अध्यात्मिकबाह्या वा धर्माः संस्कृता असंस्कृता वा आकार्यन्ते इम उच्यन्ते सर्वधर्माणाम् आकाराः. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा प्रज्ञापारमितेति, आरता आरमितैषा आयुष्मन् शारिपुत्र तेनोच्यते प्रज्ञापारमितेति, कुत आरता आरमिता? स्कन्धेभ्यो धातुभ्य आयतनेभ्यः प्रतीत्यसमुत्पदाद् दानपारमितायाः शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया आरता आरमिता, अध्यात्मशून्यताया बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया आरता आरमिता, स्मृत्युपस्थानेभ्य आरता आरमिता, सम्यक्प्रहाणर्द्धिपदेन्द्रियबलबोध्यङ्गमार्गाद् आरता आरमिता, अप्रमाणध्यानारूप्यसमापत्तिभ्य आरता आरमिता, बलेभ्यो वैशारद्येभ्य आरता आरमिता, प्रतिसंविद्भ्य आवेणिकेभ्यो बुद्धधर्मेभ्य आरता आरमिता, यावत् सर्वज्ञताया आरता आरमिता, एषा तेनोच्यते प्रज्ञापारमितेति. (##) अनेनायुष्मन् शारिपुत्र पर्यायेण आरता आरमिता एषा यद् उत प्रज्ञापारमिता. यत् पुनर् आयुष्मन् शारिपुत्र एवं वदसि, कतमा उपपरीक्षणेति, इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न नित्यम् इत्य् उपपरीक्षते नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यमिति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं नित्यम् इत्य् उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तमित्य् उपपरीक्षते. एवं चक्षुः श्रोत्रं घ्राणं जिह्वां कायं मनो न नित्यम् इति उपपरीक्षते, नानित्यम् इति न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते. एवं रूपशब्दगन्धरसस्प्रष्टव्यधर्मान् न नित्या इति नानित्या इति उपपरीक्षते, न सुखा इति न दुःखा इति नात्मान इति नानात्मान इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ताइति उपपरीक्षते. एवं चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं न नित्यं नानित्यम् इति उपपरीक्षते, न सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति न प्रणिहितम् इति नाप्रणिहितम् इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते. एवं चक्षुःसंस्पर्शं श्रोत्रसंस्पर्शं घ्राणसंस्पर्शं जिह्वासंस्पर्शं कायसंस्पर्शं मनःसंस्पर्शं न नित्य इति नानित्य इत्य् उपपरीक्षते, न सुख इति न दुःख इति नात्मेति नानात्मेति न शान्त इति (##) नाशान्त इति न शून्य इति नाशून्य इति न निमित्त इति नानिमित्त इति न प्रणिहित इति नाप्रणिहित इति उपपरीक्षते, न विविक्तम् इति नाविविक्तम् इत्य् उपपरीक्षते. एवं चक्षुःसंस्पर्शप्रत्यया वेदना श्रोत्रसंस्पर्शप्रत्यया वेदना घ्राणसंस्पर्शप्रत्यया वेदना जिह्वासंस्पर्शप्रत्यया वेदना कायसंस्पर्शप्रत्यया वेदना मनःसंस्पर्शपृतत्यया वेदना न नित्या इति नानित्या इत्य् उपपरीक्षते, न सुखा इति न दुःखा इति नात्मा इति नानात्मा इति न शान्ता इति नाशान्ता इति न शून्या इति नाशून्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इति उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते. एवं दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति न आत्मेति नानात्मेति न शान्ता इति नाशान्ता इति, न शून्या इति नाशुन्या इति न निमित्ता इति नानिमित्ता इति न प्रणिहिता इति नाप्रणिहिता इत्य् उपपरीक्षते, न विविक्ता इति नाविविक्ता इत्य् उपपरीक्षते. एवम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरिक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते. एवं स्मृत्युपस्थानानि न नित्यानीति नानित्यानीत्य् उपपरीक्षते न सुखानीति न दुःखानीति नात्मानीति नानात्मानीति न शान्तानीति नाशान्तानीति न शून्यानीति नाशून्यानीति न निमित्तानीति नानिमित्तानीति न प्रणिहितानीति नाप्रणिहितानीत्य् उपपरीक्षते, न विविक्तानीति नाविविक्तानीत्य् उपपरीक्षते, एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि ÃryëÂÃÇgo मार्गो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा दशतथागतबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः समाधयः सर्वधारणीमुखानि सर्वज्ञता न नित्येति नानित्येत्य् उपपरीक्षते, न सुखेति न दुःखेति नात्मेति नानात्मेति न शान्तेति नाशान्तेति न शून्येति नाशून्येति न निमित्तेति नानिमित्तेति न प्रणिहितेति नाप्रणिहितेत्य् उपपरीक्षते, न विविक्तेति नाविविक्तेत्य् उपपरीक्षते. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वओ महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते. (##) शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु पारमितासु सर्वशून्यतासु सर्वबोधिपक्षेषु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्सु समाधिधारणीमुखेष्व् अभिज्ञास्व् अष्टादशावेणिकेषु बुद्धधर्मेषु, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञतेति. सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र शून्यं रूपेण, या चायुष्मन् शारिपुत्र शून्यता न तद् रूपं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदना संज्ञा संस्कारा, विज्ञानं शून्यं विज्ञानेन, या चायुष्मन् शारिपुत्र शून्यता न तद् विज्ञानं नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो विज्ञानस्यानुत्पादोन तद् विज्ञानम्. दानपारमिता आयुष्मन् शारिपुत्र दानपारमितया शून्या, या च शून्यता न सा दानपारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, या च शून्यता न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता. अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, अध्यात्मशून्यता अध्यात्मशून्यतया शून्या, या च शून्यता न सा अध्यात्मशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न सा अध्यात्मशून्यता, एवं बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या, यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या, या च शून्यता न सा अभावस्वभावशून्यता नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न सा अभावस्वभावशून्यता. स्मृत्युपस्थानान्य् आयुष्मन् शारिपुत्र स्मृत्युपस्थानैः शून्यानि, या च शून्यता न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तयो (##) दशबलवैशारद्यप्रतिसंविदः समाधिधारण्यष्टादशावेणिका बुद्धधर्मा सर्वाकारज्ञता आयुष्मन् शारिपुत्र सर्वाकारज्ञतया शून्या, या च शून्यता न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मन् शारिपुत्र प्रयायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता. शारिपुत्र आह: किं कारणम् आयुष्मन् सुभूते एवं वदसि, यो रूपस्य व्ययो न तद् रूपं, यो वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम् इति, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यताबोधिपक्षेसु धर्मेषु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु यः सर्वाकारज्ञताया व्ययो न सासर्वाकारज्ञता. सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं या च वेदना या च संज्ञा ये च संस्काराः, यच् च विज्ञानं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादपारमिताभिज्ञाशून्यताबोधिपक्षेसु धर्मेष्व् अप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यावेणिकबुद्धधर्मसमाधिधारणीमुखेषु यश् च व्ययो यावत् सर्वाकारज्ञतायच् चाद्वैधीकारं सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघाः, एकलक्षणा यद् उतालक्षणाः, अनेनायुष्मन् शारिपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपम्, एवं वेदनायाः संज्ञायाः संस्काराणां, यो विज्ञानस्य व्ययो न तद् विज्ञानम्, एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादशून्यतासु बोधिपक्षेसु धर्मेष्व् अभिज्ञापारमिताप्रमाणध्यानारूप्यसमापत्तिषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु समाधिधारणीमुखेषु यावद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता. शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् इदम् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृतेति, वेदना संज्ञा संस्काराः, यद् इदम् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृतेति, यावद् यद् इदम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृतेति. सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्यद् रूपम्, अनुत्पाद एव रूपं, रूपम् एवानुत्पादः, वेदना संज्ञा (##) संस्कारा, नान्यो ऽनुत्पादो ऽन्यद् विज्ञानं, विज्ञानम् एवानुत्पादो ऽनुत्पाद एव विज्ञानम्, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, वेदना संज्ञा संस्कारा, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता. एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषुपारमितासु बोधिपक्षेसु धर्मेषु सर्वशून्यतास्व् अप्रमाणध्यानारूप्यसमापत्तिषु अभिज्ञासु बलेषु वैशारद्येषु प्रतिसंवित्सु आवेणिकेषु बुद्धधर्मेषु समाधिधारणीमुखेषु तथा ह्य् आयुष्मन् शारिपुत्र नान्यो ऽनुत्पादो ऽन्या सर्वाकारज्ञता अनुत्पाद एव सर्वाकारज्ञता, सर्वाकारज्ञतैवानुत्पादः, अनेनायुष्मन् शारिपुत्र पर्यायेण यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता. पुनर् अपरम् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते तस्मिन् समये रूपस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, आत्मनो ऽनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सत्त्वजीवपोषपुरुषपुद्गलमनुजमनवकारकवेदकजानकपश्यकस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनप्रतीत्यसमुत्पादाभिज्ञानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, दानपारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं शीलपारमितायाः क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमितायाः प्रज्ञापारमिताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं बहिर्धाशून्यताया अध्यात्मबहिर्धाशून्यताया यावद् अभावस्वभावशून्यताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, स्मृत्युपस्थानानाम् अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिज्ञाप्रमाणध्यानारूप्यसमापत्तीनां daÓabalavaiÓÃradyapratisaævitsamÃdhidhÃraïÅmukhëÂÃdaÓÃveïikabuddhadharmÃïÃæ सर्वाकारज्ञताया अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनस्यानुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् (##) अनुत्पादं पश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं स्रोतआपन्नस्य स्रोतआपन्नधर्माणां सकृदागामिनः सकृदागामिधर्माणाम् अनागामिनो ऽनागामिधर्माणाम् अर्हतो ऽर्हद्धर्माणां प्रत्येकबुद्धस्य प्रत्येकबुद्धधर्माणां बोधिसत्त्वस्य बोधिसत्त्वधर्माणां बुद्धस्यानुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय. शारिपुत्र आह: यथाहम् आयुष्मतः सुभूतेर् bhëitasyÃrtham आजानामि तथा रूपम् अनुत्पादो वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादो यावद् व्यस्ता समस्ता स्कन्धा अनुत्पादो धातवो ऽनुत्पाद आयतनान्य् अनुत्पादः प्रतीत्यसमुत्पादो ऽप्य् अनुत्पादः पारमितानुत्पादः सर्वशून्यतानुत्पादः सप्तत्रिंशद् बोधिपक्षा धर्मा अनुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयो ऽनुत्पादः, समाधिधारणीमुखानि अनुत्पादो दशबलवैशारद्यप्रतिसंविदो ऽनुत्पादः, अष्टादशावेणिका बुद्धधर्मा अनुत्पादः सर्वाकारज्ञता अनुत्पादः पृथग्जनो ऽनुत्पादः पृथग्जनधर्मा अनुत्पादः, एवं स्रोतआपन्नः स्रोतआपन्नधर्माः सकृदागामीसकृदागामिधर्माः अनागामी अनागामिधर्मा अर्हन्न् अर्हद्धर्मा प्रत्येकबुद्धः प्रत्येकबुद्धधर्मा बोधिसत्त्वो बोधिसत्त्वधर्मा बुद्धो ऽनुत्पादो बुद्धधर्मा अनुत्पादः. यदि चायुष्मन् सुभूते रूपम् अप्य् अनुत्पादो यावद् बुद्धधर्मा अप्य् अनुत्पादः, नन्व् आयुष्मन् सुभूते प्राप्तैव श्रावकेण श्रावकबोधिः प्रत्येकबुद्धयानिकेन प्रत्येकबुद्धबोधिः, बोधिसत्त्वेन प्राप्तैव सर्वाकारज्ञता भवति, pa¤cÃnä च गतीनां भेदो न भविष्यति, प्राप्तैव भवति बोधिसत्त्वेन महासत्त्वेन पञ्चविधा बोधिः. यदि चायुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किम् अर्थं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, सकृदागामिना रागदोषमोहानां तनुतायै मार्गो भावयितव्यः, अनागामिना पञ्चानाम् अवरभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, अर्हता पञ्चोर्ध्वभागीयानां संयोजनानां प्रहाणाय मार्गो भावयितव्यः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिप्राप्तये मार्गो भावयितव्यः, किं कारणं बोधिसत्त्वो दुष्करचारिकां चरति, यानि तानि सत्त्वानां कृतशो दुःखानि प्रत्यनुभवति, किं कारणं तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, (##) किं कारणं तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं प्रवर्तितम्? सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य प्राप्तिम् इच्छामि नाप्य् अभिसमयं, नाहम् अनुत्पादस्य स्रोतआपन्नम् इच्छामि न स्रोतआपत्तिफलं न सकृदागामिनं न सकृदागामिफलं, नानागामिनं नानागामिफलं, नार्हत्त्वं नार्हत्त्वफलं, नानुत्पादस्य प्रत्येकां बोधिम् इच्छामि न प्रत्येकबुद्धत्वं, नाहम् आयुष्मन् शारिपुत्रेच्छामि बोधिसत्त्वं दुष्करचारिकां चरन्तं नापि बोधिसत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न हि शक्य आयुष्मन् शारिपुत्र दुष्करसंज्ञायां स्थित्वा अप्रमेयाणाम् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्. अपि तु खलु पुनर् आयुष्मन् शारिपुत्र मातृसंज्ञां सर्वसत्त्वेषु जनयित्वा पितृसंज्ञां भ्रातृसंज्ञां पुत्रसंज्ञाम् आत्मसंज्ञां जनयित्वा शक्यो ऽप्रमेयाणाब्म् असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अर्थं कर्तुम्. अपि तु खलु पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवंचित्तम् उत्पादयितव्यं, यथा आत्मा आत्मेति चोच्यते अत्यन्ततया अनुत्पन्न आत्मा, एवं सर्वेष्व् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवंसंज्ञाम् उत्पादयिष्यति न दुष्करसंज्ञां भविष्यति. तत् कस्य हेतोः? तथा हि ते बोधिसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं कञ्चिद् धर्मं नोत्पादयन्ते नोपलभन्ते. नाहम् आयुष्मन् शारिपुत्रानुत्पादे तथगतम् इच्छामि, नाप्य् अनुत्तरां सम्यक्संबोधिं, नापि धर्मचक्रप्रवर्तनं, नापीच्छाम्य् अनुत्पन्नेन धर्मेणानुत्पन्नां प्राप्तिं प्राप्यमाणाम्. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण उत्पन्ना प्राप्तिः प्राप्यते, अथ उत्पन्नेन धर्मेण अनुत्पन्ना प्राप्तिः प्राप्यते? सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नेन धर्मेण अनुत्पन्नां प्राप्तिं प्राप्यमाणाम् इच्छामि, नाप्य् अनुत्पन्ने नोत्पन्नां प्राप्तिं प्राप्यमाणाम्. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छसि, अथ वोत्पन्नेन धर्मेण प्राप्तिम् इच्छसि? (##) सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र अनुत्पन्नेन धर्मेण प्राप्तिम् इच्छामि, नाप्य् उत्पन्नेन धर्मेण प्राप्तिम् इच्छामि. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः? सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनर् द्वयम्, अपि तु खलु पुनर् आयुष्मन् शारिपुत्र लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च प्रज्ञप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते न पुनः परमार्थेन प्राप्तिर् नाभिसमयो न स्रोतआपन्नो न सकृदागामी नानागामी नार्हन् न प्रत्येकबुद्धो न बोधिसत्त्वो न बुद्धः. शारिपुत्र आह: अनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्. सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् शारिपुत्र यद् वदसि प्रतिभाति मन्त्रयितुम् इति, अनुत्पादो ऽपि ये आयुष्मन् शारिपुत्र प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चानुत्पन्नो धर्मो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. शारिपुत्र आह: अनुत्पादो ऽप्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र अनुत्पादो मन्त्रः, अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना, यान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र रूपम् अनुत्पादः, एवं वेदना संज्ञा संस्कारा विज्ञानम् अनुत्पादः, एवं व्यस्तसमस्ताः स्कन्धधातव आयतनानि प्रतीत्यसमुत्पादः पारमिताः सप्तत्रिंशद् बोधिपक्षा धर्माः सर्वशून्यता अप्रमाणध्यानारूप्यसमापत्तयः, अभिज्ञासमाधयो धारणीमुखानिबलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनुत्पादः, स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धो बोधिसत्त्वः सर्वज्ञः सर्वाकारज्ञः सर्वाकारज्ञताप्य् अनुत्पादः. शारिपुत्र आह: एवम् एतद् आयुष्मन् सुभूते अनुत्पादो मन्त्रः, (##) अनुत्पादः प्रतिभानम् अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुं, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पदपारमिताबोधिपक्षा धर्माः सर्वशून्यता सर्वधारणीमुखानि सर्वसमाधयो बलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्माः पेयालं, यावत् सर्वाकारज्ञताप्य् अनुत्पादाः. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च, एवं पञ्चाणां गतीनां संभेदो भवति लोकव्यवहारेण परमार्थतो न भवति. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्रैवम् एतत्, यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव लोकव्यवहारेण पञ्चाणां गतीनां संभेदो भवति नात्र खलु पुनः परमार्थेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र परमार्थे न कर्म न विपाको नोत्पादो न निरोधो न संक्लेशो न व्यवदानम्. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते उताहो उत्पन्नो धर्म उत्पद्यते. सुभूतिर् आह: नाहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य उत्पादम् इच्छामि नाप्य् अनुत्पन्नस्य धर्मस्य उत्पादम् इच्छामि. शारिपुत्र आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि? सुभूतिर् आह: रूपस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याहम् आयुष्मन् शारिपुत्र अनुत्पन्नस्य धर्मस्य स्वभावशून्यस्योत्पादं नेच्छामि, एवं व्यस्तसमस्तानां स्कन्धधात्वायतनानां प्रतीत्यसमुत्पादस्य पारमितानां बोधिपक्षाणां धर्माणाम् अप्रमाणध्यानारूप्यसमापत्तीनाम् अभिज्ञानां सर्वशून्यतानां सर्वसमाधीनां धारणीमुखानां बलानां वैशारद्यानां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां बोधेर् अप्य् अहम् आयुष्मन् शारिपुत्र अनुत्पापन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते अथानुत्पाद उत्पद्यते? सुभूतिर् आह: न ह्य् आयुष्मन् शारिपुत्र उत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र यश् चोत्पादो यश् (##) चानुत्पादो द्वाव् अप्य् एतौ धर्मौ न संयुक्तौ न विसंयुक्तौ अरूपिणौ अनिदर्शनौ अप्रतिघौ एकलक्षणौ यद् उतालक्षणौ. अनेनायुष्मन् शारिपुत्र पर्यायेण नोत्पाद उत्पद्यते नाप्य् अनुत्पाद उत्पद्यते. अनेनायुष्मन् शारिपुत्र पर्यायेण अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानम्, अनुत्पादो धर्मस् ते ऽपि धर्मा अनुत्पन्ना यान् आरभ्य प्रतिभाति मन्त्रयितुम्. शारिपुत्र आह: धर्मकथिकानाम् आयुष्मान् सुभूतिर् अग्रतायां स्थापयितव्यः. तत् कस्य हेतोः? तथा हि आयुष्मान् सुभूतिर् यद् यद् एव परिप्रश्नीक्रियते ततस् तत एव निःसरति. सुभूतिर् आह: धर्मतैषा आयुष्मन् शारिपुत्र तथागतश्रावकाणाम् अनिश्रितसर्वधर्माणां ते यतो यत एव परिपृच्छ्यन्ते ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि नामानिश्रितत्वात् सर्वधर्माणाम्. शारिपुत्र आह: कथम् आयुष्मन् सुभूते अनिश्रिताः सर्वधर्माः? सुभूतिर् आह: रूपम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदना संज्ञा संस्कारा, विज्ञानम् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते. चक्षुर् आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, एवं श्रोत्रं घ्राणं जिह्वा कायो मन आयुष्मन् शारिपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते. दानपारमितापि आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिताप्य् आयुष्मन् शारिपुत्र प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. अध्यात्मशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता प्रकृतिशून्या सा नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. स्मृत्युपस्थानानि प्रकृतिशून्यानि तानि नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि (##) बलानि बोध्यङ्गानि ÃryëÂÃÇgo मार्गः प्रकृतिशून्यः स नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. एवम् अप्रमाणध्यानारूप्यसमापत्त्यभिज्ञासमाधिधारणीमुखबलवैशारद्यप्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः प्रकृतिशून्यास् ते नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. अनेनायुष्मन् शारिपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः, प्रकृतिशून्यताम् उपादाय. एवं हि आयुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरता रूपं परिशोधयितव्यं, वेदना संज्ञा संस्कारा विज्ञानं परिशोधयितव्यम्, एवं व्यस्तसमस्ताः स्कन्धा धातवः, आयतनानि प्रतीत्यसमुत्पादः सर्वपारमिताः सर्वशून्यताः सर्वसमाधयः सर्वधारणीमुखानि सप्तत्रिंशद् बोधिपक्ष्या धर्माः, अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञादशबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः परिशोधयितव्याः, यावत् सर्वाकारज्ञता परिशोधयितव्या. इति सर्वाकारज्ञतानिर्याणम् शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्पारमितासु चरन् बोधिसत्त्वमार्गं परिशोधयति? सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र दानपारमिता लौकिकी अस्ति लोकोत्तरा, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अस्ति प्रज्ञापारमिता लौकिकी अस्ति लोकोत्तरा. शारिपुत्र आह: कतमा आयुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा? सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र दानपारमिता इह बोधिसत्त्वो महासत्त्वो दायको भवति दानपतिः, श्रमणब्राह्मणकृपणवनीपकाध्वगेभ्यो याचनकेभ्यो दाता भवति, अन्नार्थिकेभ्यो ऽन्नं ददाति, पानयानवसनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयजीवितोपकरणशयनासनभैषज्यार्थिकेभ्यो ऽन्नपानयानवसनशयनासनगन्धमाल्यविलेपनपुष्पधूपचूर्णवासोपाश्रयप्रतिश्रयान्यतरान्यतरजीवितपरिष्कारोपकरणभैषज्यदाता भवति, पुत्रार्थिकेभ्यः पुत्रं ददाति, दुहित्र्यर्थिकेभ्यो दुहितरं ददाति, भार्यार्थिकेभ्यो भार्यां ददाति, rëÂrÃrthikebhyo राज्यानि ददाति, शिरो ऽर्थिकेभ्यः शिरो ददाति, अङ्गार्थिकेभ्यो ऽङ्गानि ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जानो ददाति, तच् च संनिश्रितं परित्यजति, (##) तस्यैवं भवति, अहं ददामि एष परिगृह्णीते इदं दानम् अहं निर्मत्सरः सर्वस्वं परित्यजामि, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, अहम् एतद् दानं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयामि तच् चानुपलम्भयोगेन, अनेन च दानेन दानफलेन च सर्वसत्त्वा दृष्ट एव धर्मे सुखिता भवन्तु अनुपादाय परिनिर्वान्तु, स त्रिभिः सङ्गैः सक्तो दानं ददाति, कतमैस् त्रिभिर्? यद् उतात्मसंज्ञया परसंज्ञया दानसंज्ञया च एभिस् त्रिभिः सङ्गैः सक्तो दानं ददाति, इयम् उच्यते लौकिकी दानपारमितेति. तथा हि आयुष्मन् शारिपुत्र लोकतो न चलति नोच्चलति न संक्रामति, तेनोच्यते लौकिकी दानपारमितेति. तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इह बोधिसत्त्वो महासत्त्वो दानं ददन् नात्मानम् उपलभते प्रतिग्राहकं नोपलभते दानं च नोपलभते, तद् विपाकं च नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः. पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानं ददन् सर्वसत्त्वेभ्यस् तद् दानं निर्यातयति, सत्त्वांश् च नोपलभते, आत्मानं च नोपलभते, तच् च दानम् अनुत्तरायै सम्यक्संबोधये परिणामयति, न च बोधिम् उपलभते. इयम् उच्यते लोकोत्तरा दानपारमितेति. केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा ह्य् आयुष्मन् शारिपुत्र लोकाच् चलति उच्चलति संक्रामति, तेन कारणेनोच्यते लोकोत्तरा दानपारमितेति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. शारिपुत्र आह: कतमायुष्मन् सुभूते प्रज्ञापारमिता लौकिकी, कतमा लोकोत्तरा? सुभूतिर् आह: लौकिकी आयुष्मन् शारिपुत्र प्रज्ञापारमिता, इह बोधिसत्त्वो महासत्त्वो दानं ददाति उपलम्भनिश्रितो मात्सर्यचित्तं मया निग्रहीतव्यम् इति, तच् चात्मसत्त्वदानसंज्ञानिश्रितः सर्वस्वं परित्यजति बाह्यं वा अध्यात्मिकं वा वस्तु उपात्तं वा अनुपात्तं वा नास्ति किंचिद् यं न परित्यजति, तच् च कुशलमूलं बोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भनिश्रितः, स शीलं सेवते धूतगुणप्रतिष्ठितः, कायवाक्चित्तोपलम्भनिश्रितस् (##) तांश् च दश कुशलान् कर्मपथान् सेवमानः, आत्मदृष्ट्यां सत्त्वदृष्ट्यां कुशलदृष्ट्यां निश्रितो बोधिम् उपलभ्य सर्वसत्त्वसाधारणानि शीलानि बोधये परिणामयति तच् चोपलम्भेन, आत्मानम् उत्कर्षयति परान् पंसयति. स सर्वसत्त्वानां दुष्कृतानि क्षमते, आत्मसत्त्वक्षान्तिदृष्टिनिश्रितस् तच् च कुशलमूलम् अनुत्तरायै सम्यक्संबोधये परिणामयति सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेन. स वीर्यम् आरभते कायम् उपलम्भमानश् चित्तम् उपलम्भमानः पुण्यसंभारम् उपलम्भमानः, ज्ञानसंभारम् उपलम्भमानः, आत्मानम् उपलम्भमानः, बोधिम् उपलम्भमानस् तेन च वीर्यारम्भेन मन्यते, तच् च सर्वसत्त्वसाधारणं कृत्वा उपलम्भयोगेनानुत्तरायै सम्यक्संबोधये परिणामयति. स मैत्रीकरुणामुदितोपेक्षां भावयति ध्यानसमापत्तीः समापद्यते व्युत्तिष्ठते च ता आस्वादयति, ता आस्वादयन् मन्यते सर्वसत्त्वसाधारणानि च कुशलमूलानि उपलम्भदृष्टिको बोधाय परिणामयति. इयम् उच्यते लौकिकी प्रज्ञापारमिता. स शून्यतां भावयन् रूपं शून्यम् इत्य् उपलभते, वेदना संज्ञा संस्कारान् विज्ञानं शून्यम् इत्य् उपलभते, यावद् बुद्धबोधिं चोपलभते उपलम्भयोगेन, तानि कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, तं चोपलम्भयोगेन, सर्वपापं प्रतिदेशयत्य् उपलम्भयोगेन, आत्मनश् च परेषां च पुण्यम् अनुमोदते, आत्मनश् च परस्य चार्थाय उपलभमानः सर्वबुद्धान् अध्येषयते, अनुपायेन त्रिःकृत्वः पुण्यं सर्वज्ञतायै परिणामयति सर्वसत्त्वसाधारणं कृत्वा. इयम् उच्यते लौकिकी प्रज्ञापारमिता तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? आत्मसत्त्वदेयबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या दानपारमितां परिशोधयति, बोधाय आत्मसत्त्वशीलबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या शीलपारमितां परिशोधयति, बोधाय आत्मसत्त्वक्षमाबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या क्षान्तिपारमितां परिशोधयति, बोधाय चात्मकायचित्तवीर्यपुण्यज्ञानबोध्यनुपलब्ध्या त्रिमण्डलपरिशुद्ध्या वीर्यपारमितां परिशोधयति, बोधाय आत्मसत्त्वध्यानसमाधिसमापत्तिबोध्यानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या ध्यानपारमितां (##) परिशोधयति, बोधाय आत्मसत्त्वसर्वधर्मानुपलब्ध्या त्रिमण्डलपरिशुद्ध्या प्रज्ञापारमितां परिशोधयति, बोधाय सर्वकुशलमूलानि चानुत्तरायै सम्यक्संबोधये परिणामयति निर्विशेषपरिणामेन, अनुत्तरपरिणामेन, असमसमपरिणामेन, अचिन्त्यातुल्यपरिणामेन, अप्रमेयपरिणामेन. इयम् उच्यते लोकोत्तरा प्रज्ञापारमिता. केन कारणेन लौकिकी? लोको याभिर् भवति, लोकं वा याभिर् निवर्तयति, लोकेन वा याः समाः, लोकाय वा याभिर् दीयते, लोकाद् वा याभिर् निःसरति, लोकस्य वा या भवाय, लोके वा भवा यास् ता लौकिकस्यः. तत्र कतमा लोकोत्तरा? लोको याभिर् उत्तरति, लोकं वा याभिर् उत्तारयति, लोकेन वा याभिर् उत्तार्यते, आलोकाय वा या भवति, लोकाद् वा याभिर् निःसरति, लोकस्य वा या उत्तरणाय, लोके वा या उत्तरास् ता लोकोत्तरा इति. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति. शारिपुत्र आह: कतम आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः? सुभूतिर् आह: चत्वार्य् आयुष्मन् शारिपुत्रै स्मृत्युपस्थानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि ÃryëÂÃngo मार्गः शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम् अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता सर्वसमाधयः सर्वधारणीमुखानि चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महाकरुणा. अयम् उच्यते आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. शारिपुत्र आह: कतमस्या आयुष्मन् सुभूते पारमिताया अयं पुरुषकारः? सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मन् शारिपुत्र अयं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमिता जनयित्री सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां, प्रज्ञापारमिता आयुष्मन् (##) शारिपुत्र प्रतिग्राहिका सर्वेषां कुशलानां धर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्त्वधर्माणां, प्रज्ञापारमितायाम् आयुष्मन् शारिपुत्र शिक्षित्वा तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, अनागता अप्य् आयुष्मन् शारिपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽप्य् एतर्हि आयुष्मन् शारिपुत्र दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपि सर्वे इहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. सचेत् पुनर् आयुष्मन् शारिपुत्र अस्यां प्रज्ञापारमितायां bhëyamÃïÃyÃæ बोधिसत्त्वस्य महासत्त्वस्य न भवति काङ्क्षायितत्वं न भवति धन्वायितत्वं वेदितव्यम् एतद् आयुअष्मन् शारिपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेण यद् उत सर्वसत्त्वपरित्राणाय सर्वसत्त्वापरित्यागमनसिकारेण महाकरुणामनसिकारेण. शारिपुत्र आह: यद् आयुष्मन् सुभूते एवम् आह, विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेणाविरहितश् चानेन मनसिकारेणेति, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा अपि बोधिसत्त्व भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् सुभूते सर्वसत्त्वा अविरहिता मनसिकारेण. सुभूतिर् आह: साधु साधु आयुष्मन् शारिपुत्र उपालप्स्ये त्वां अर्थ एवायुष्मता शारिपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मन् शारिपुत्र मनसिकारासत्ता वेदितव्या, सत्त्वसून्यतया मनसिकारशून्यता वेदितव्या, सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, रूपासत्तया रूपशून्यतया रूपास्वभावतया रूपविविक्ततया रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदना संज्ञासंस्कारा विज्ञानासत्तया विज्ञानशून्यतया विज्ञानास्वभावतया विज्ञानविविक्ततया विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनतावेदितव्या. (##) एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सत्यबोधिपक्ष्यधर्मपारमिताप्रमाणध्यानारूप्यसमापत्तिष्व् अभिज्ञासु सर्वशून्यतासु सर्वसमाधिषु सर्वधारणीमुखेषु दशबलवैशारद्यप्रतिसंवित्सु अष्टादशावेणिकेषु बुद्धधर्मेषु सर्वाकारज्ञतासत्तया सर्वाकारज्ञताशून्यतया सर्वाकारज्ञतास्वभावतया सर्वाकारज्ञताविविक्ततया सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. अनेनायुष्मन् शारिपुत्र विहारेणानेन च मनसिकारणाविरहितो बोधिसत्त्वो महासत्त्व इति. अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्: साधु साधु सुभूते, एवं हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितोपदेष्टव्या यथा त्वम् उपदिशसि यथापि नाम तथागतानुभावेनैवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यथा त्वम् उपदिशसि. अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ते आयुष्मता सुभूतिना bhëyamÃïe त्रिसाहस्रमहासाहस्रो लोकधातुः षड् विकारं प्रकम्पितो यावत् पूर्वोत्तरदक्षिणपश्चिमायां विदिश्य् उन्नामावनामं गच्छन्ति स्म. अथ खलु भगवांस् तस्यां वेलायां स्मितम् अकरोत्. अथ खल्व् आय्तिष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः काः प्रत्ययः स्मितस्य प्रादुर्भावाय? भगवान् आह: यथैव सुभूते इह लोकधातौ तथागतः प्रज्ञापारमितां निर्दिशति तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां bhëante, एवं समन्ताद् दशसु दिक्ष्व् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितां निर्दिशन्ति, अस्मिन् खलु पुनः सुभूतिना प्रज्ञापारमितानिर्देशे निर्दिश्यमाने द्वादशानाम् अयुतानां देवमानुषिकायाः प्रजाया अनुत्पत्तिकधर्मक्षान्तिप्रतिलम्भो ऽभूत्, तेषाम् अपि बुद्धानां भगवतां समन्ताद् दशसु दिक्षु लोकधातुषु इमां प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëamÃïÃnÃm असंख्येयानाम् अपरिमाणानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि. इति मार्गनिर्याणम् (##) इत्य् उक्ता निर्याणप्रतिपत्तिर् इत्य् उक्ता सर्वाकारज्ञता आर्यपञ्चविंशतिसाहस्रिकायां भगवत्यां प्रज्ञापारमितायाम् अभिसमयालंकारानुसारेण संशोधितायां सर्वाकारज्ञताधिकारः सुभूतिपरिवर्तः प्रथमः