Pratimoksasutra (fragments) Based on: Lokesh Chandra, "Unpublished Fragment of the Prtimoka-Stra", Wiener Zeitschrift fr die Kunde des Morgenlandes 4 (1960), pp. 1-13. = GBM 1-16 Input by Klaus Wille (Gttingen) %<...>% = ITALICS for restored passages ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (PrMoS_M-LCh)Pr.2 %%ytam dad%<>%ta yadrpedattdnena rj vaina ghtv rjamtro v ha%% blo 'si mho 'si steyo 'sty evarpa bhikur adatta dadva ayam api bhiku prjayiko bhava%% (PrMoS-LCh)Pr.3 %%vigraha v svahasta sacintya jvitd vyaparopayec chastra vainam dhrayec chastrdhraka vsya paryee%%ra vsynusavarayed eva caina vaded dha bho puruo ki te anena ppakenucin durjvi%%numatai cittasakalpair anekaparyyea maraya vaina samdpayen maraavara vsy%%yam api bhiku prjiko bhavaty asavsya%<>% // (PrMoS-LCh)Pr.4 ya punar bhikur anabhijnann aparijnann asantam asavi%%gama jna v darana v sparavihrat v pratijnyd ida jnmda paymti sa %%no v panno viuddhipreky eva vaded ajnaty evham yumanto 'voca jnmty apayann ev ... %%pi bhiku prjiko bhavaty asavsya // uddi me yumanta catvra prjik dharm ye bhikur a%% srdha savsa bhoga v yathprva tathpact prjiko bhavaty asavsya // tatrham %% ... %%pi trir api paripcchmi kaccit sthtra pariuddh pariuddh atryumanto yasmt tm evam e%% Uddna SA.4-13: ... cary scaritra kuik mahallaka amlaka leika saghabhedas tasynuvarti kuladaka daurva%% ... %%vae dharm anvardhamsa prtimokastroddeam gacchanti (PrMoS-LCh)SA.1 sacintya ukravisi%%tra svapn%% (PrMoS-LCh)SA.2 %% cittena mtgrmea srdha kyasasarga sampadyeta hastagrahaa v b%% (PrMoS-LCh)Py.33 pyantik // dvau trn v ptraprn pratighya bahir rma gatv santo bhikava savibhaktavy tman ca paribhoktavya aya tatra samaya // (PrMoS-LCh)Py.34 ya puna%%r bhuktavn pravrita aktanirikta khdanyabhojanya khded bhujta v pyantik // (PrMoS-LCh)Py.35 ya punar bhikur jnan bhiku bhuktavanta pravri%%m akta %%ktena khdanyabhojanyentyartha pravrayed idam yuma khda ida bhukva ity sdanaprek kacid ea bhikur sdito bhaviyaty etad eva pratyaya ktv pyantik // (PrMoS-LCh)Py.36 gaabhojand anyatra samayt pyantik // tatrya samaya : glnasamaya karmasamayo 'dhvasamayo nvdhirohaa mahsamja ramaabhaktam aya tatra samaya // (PrMoS-LCh)Py.37 ya punar bhikur akle khdanyabhojanya khded bhujta v pyantik // (PrMoS-LCh)Py.38 ya punar bhiku sanihita khdanyabhojanya khded bhujta v pyantik // (PrMoS-LCh)Py.39 ya %%datta mukhbhyavahryam hram hared anyatrodakadantakht pyantik // (PrMoS-LCh)Py.40 yni tni bhagavat bhik pratabhoja%% navanta matsyo msavallr // ya punar bhikur imny evarpi pratabhojanny tmrtham aglna parakulebhyo vij%% // // (PrMoS-LCh)Py.41-50 uddna // saprabhojane sthna niadycela senay dvirtraudyik gacchet prahrodgra duhul // // (PrMoS-LCh)Py.41 ya punar bhikur jna%%prakam udaka paribhujta pya%%k // (PrMoS-LCh)Py.42 ya punar bhikur jnan sabhojane kule anupraskadysane niady kalpayet pyantik // (PrMoS-LCh)Py.43 ya punar bhikur jnan sabhojane kule raha%% praticchanne 'titihet pyantik // (PrMoS-LCh)Py.44 ya punar bhikur acelakya v acelikyai v parivrjakya v pari%%kyai vstamsta ? khdanyabhojanya dadyt pyantik // (PrMoS-LCh)Py.45 ya punar bhikur udyukt sen da%%nyopasakrmet pyantik // (PrMoS-LCh)Py.46 syt khalu bhiko tadrpa pratyaya udyukt sen daranyopasakramitu %%rtraparama tena bhiku tasy seny vipravastavya tata uttari vipravaset pyantik // = // = // (PrMoS-LCh)Py.47 dvirtram api ced bhikus tasy seny vipravasann udyik v gacche%% dhvajgra v balgra v senvyham ankasadarana v pratyanubhavet pyantik // (PrMoS-LCh)Py.48 ya punar bhikur abhiakta kupita cabhto 'nttaman bhiko prahra dadyt pyantik // (PrMoS-LCh)Py.49 ya punar bhikur abhiakta kupita cabhto 'nttaman bhiko prahram udgrayed antatas talaaktik %% // (PrMoS-LCh)Py.50 ya punar bhikur jnan bhikor duhlm patti praticchdayet pyantik // // uddna sparo jyoti chando 'nupasapdanena dharmavd ca ramaoddeo daurvarya ratnaparidhasamaya ca // // (PrMoS-LCh)Py.51 ya punar bhikur bhikum eva vaded ehy yuman kulny upasakramiyva tatra te dpayiymi prata khdanyabhojanya yvad pta sa tasydpayitv tata pacd eva vaded gaccha tvam yuman na ce%% tvay srdha sparo bhavati kathy v niadyy v api tv ekkina eva me sparo bhavati kathy v niadyy v ity udyojanaprek kacid ea bhikur udyojito bhaviyatty etad eva pratyaya ktv pyantik // (PrMoS-LCh)Py.52 ya pu%%prek jyoti samavadadhyt samavadhpayed v pyantik // (PrMoS-LCh)Py.53 ya punar bhikur dhrmike saghakaraye bhiko chanda datv %% cabhto nttaman kepadharmam padyeta hara bhiko cchanda na te dadmti pyantik // (PrMoS-LCh)Py.54 ya punar bhikur anupasapannena pudgalena srdha dvirtrd rdhva sahgraayy prakalpayet pyantik // (PrMoS-LCh)Py.55 ya punar bhikur eva vadet tathha bhagavato dharma deitam jnmi yath ye ntaryik dharm ukt bhagavat tenpratisevyamn nlam antaryyeti sa bhikur bhikubhir ida syd vacanyo m tvam yumann eva vocas tathha bhagavato dharma deitam jnmi yath ye ntaryik dharm ukt bhagavat te ca pratisevyamn nlam antaryyeti m bhagavantam abhycaku na sdhu bhavati bhagavato 'bhykhyna na ca punar bhagavn evam ha anekaparyyeyumann ntaryik dharm santa ntaryik evokt bhagavat te ca prati%%mn alam antaryyeti // nisja tvam yumann idam evarpa ppaka digatam eva cet sa bhikur bhikubhir ucyamnas tad vastu pratinisjed ity eva kuala no cet pratinisje%% dvir api trir api samanuyoktavya samanusitavyas tasya vastuna pratinisargya dvir api trir api samanuyujyamna samanuiyamas tad vastu pratinisjed ity eva kuala no cet pratinisjet pyantik // (PrMoS-LCh)Py.56 ya punar bhikur jnas tathvdina pudgalam aktnudharmam apratinise tasmin ppake digate lapet salapet savaset sabhujta tena v srdha sahgraayy kalpayet pyantik // (PrMoS-LCh)Py.57 ramaoddea cpy eva vadet tathha bhagavato dharma deitam jnmi yath ye ntaryik km ukt bhagavat tena pratisevyamn nlam antaryyeti sa ramaoddeo bhikubhir ida syd vacanyo m tvam yuma cchramaoddea eva vocas tathha bhagavato dharma deitam jnmi yath ye ntaryik km ukt bhagavat pratisevyamn nlam antaryyeti m bhagavantam abhycaku na sdhu bhavati bhagavato 'bhykhyna na ca punar bhagavn evam ha anekaparyyea ya ... %%yik km santa ntaryik evokt bhagavat te ca pratisevyamn alam antaryyeti nisja tvam yuma cchrama%% ppaka digatam eva cet sa ramaoddeo bhikubhir ucyamnas tad vastu pratinisjed ity eva kuala no cet pratinisje%% dvir api trir api samanuyoktavya samanusitavyas tasya vastuna pratinisargya dvir api trir api samanuyujyamna samanuiyamas tad vastu pratinisjed ity eva kuala no cet pratinisjet sa ramaoddeo bhikubhir ida syd vacanya adygrea te yuma cchramaoddea nsau bhagavs tathgato 'rhan samyaksabuddha st vyapadeavyo npy anyatamnyatamo vijo gurusthnya sabrahmacr phata phata samanubaddhavyo yad apy anye ramaodde labhante kacid asya bhikor muhrtam apy asparo bhaviyatty etad eva pratyaya ktv pyantik // {on p. 7 = FE 10.3-7, 9.1-3 again parts of Py. 57, differs from labhante onwards:} labhante bhikubhi srdha dvirtraparama sahgraayy spi te 'dygrea nsti cara parea mohapurua naya tva // ya punar bhikur jnas tathnita ramaoddeam upasthpayed upalayet tena v srdha sahgraayy kalpayet pyantik // (PrMoS-LCh)Py.58 na ca cvarapratilambhd bhiku tray durvarkaranm anyatamnyatamad durvarkaraa nla v kardama v kaya v andya ced bhikus tray durvarkaran%%tamnyatama durvarkaraa nla v kardama v kaya v nava cvara paribhujta pyantik // (PrMoS-LCh)Py.59 ya punar bhiku ratna v %%samata v svahastam udghyd udgrhayed v anyatrdhyrmagatd v adhyvsagatd v pyantik // adhyrmagatena bhiku ... adhyvsa /// ************** {text missing} ************** (PrMoS-LCh)Py.63 agulipratodant pyantik // (PrMoS-LCh)Py.64. udakaharat pyantik // (PrMoS-LCh)Py.65 ya punar bhikur mtgrmea srdha sahgraayy kalpayet pyantik // (PrMoS-LCh)Py.66 ya punar bhiku%% bhayed bhpayed v anantato hsyapreky api pyantik // (PrMoS-LCh)Py.67 ya punar bhikur bhikor v bhikuy v ikamy v rmaerakasya v rmaerik%% ptra v cvara v ikya v sarita v kyabandhana v anyatamnyatama v rmaaka jvitaparikram upanidadhyd upanidhpayed vnyatra tadrpt pratyayt pyantik // (PrMoS-LCh)Py.68 ya punar bhikur bhiko cvaram v datv tata pacd apratyuddhrya paribhujta pyantik // (PrMoS-LCh)Py.69 ya punar bhikur dvio dved apratta uddha bhikum anpannam amlakena saghvaeea dharmenudhvasayet pyantik // (PrMoS-LCh)Py.70 ya punar bhikur apuruay striy srdham adhvnamrga pratipadyetntato grmntaram api pyantik // // uddnam* // steyonaviati khanet pravra ikitavya kalahn t viprakrmed andart surpnam akle ca // // (PrMoS-LCh)Py.71 ya punar bhiku%<>% steyasrthena srdham adhvamrga pratipadyetntato grmntaram api pyantik // (PrMoS-LCh)Py.72 ya punar bhikur naviativara pudgala bhikubhvyopasapdayet pyantik // sa ca pudgalo 'nupasapannas te ca bhikavo garhy aya tatra samaya // (PrMoS-LCh)Py.73 ya punar bhiku svahasta pthiv khanet khnayed v pyantik // (PrMoS-LCh)Py.74 cturmsik bhiku pravra svkartavy anyatra samayt pyantik // tatrya samaya pratyekapratyekapravra puna puna pravra atyarthapravra nityapravra aya tatra samaya // (PrMoS-LCh)Py.75 ya punar bhikur bhikubhir ucyamno syt te yuma cchiky ikitavya sa eva vaden nha yumka bln mhnm avyaktnm akualn vacanensy iky ikiye %%m anyn bhikn prakymi stradharn vinayadharn mtkdharn iti pyantik // jtukmena bhiku tasy ca iky ikitavya bhi%% stradhar vinayadhar mtkdhar aya tatra samaya // (PrMoS-LCh)Py 76 ya punar bhikur bhik kalahajtn viharat bhaanajtn vightn vi%% tm auparutikay tihed yad ete bhikavo vakyanti tad aha rutv tath tathnuvyahariymty etad eva pratyaya ktv pyantik // (PrMoS-LCh)Py.77 ya pu%%sya dharmyy vinicayakathy kathyamny t viprakrmet santa bhikum anavalokynyatra tadrpt pratyayt pyantik // (PrMoS-LCh)Py.78 andart pyantik // (PrMoS-LCh)Py.79 surmaireyamadyapnt pyantik // (PrMoS-LCh)Py.80 ya punar bhikur akle grma praviet santa bhikum anavalokynyatra tadrpt pratyayt pyantik // // uddnam* sabhojane 'rue dn scghakapdak nahyn niadana ka sugatacvara // // (PrMoS-LCh)Py.81 ya punar bhiku sabhojane kule upanimantrita prvabhakta%<>% pacdbhakta kuleu critram padyeta santa ghiam anavalokynyatra tadrpt pratyayt pyantik // (PrMoS-LCh)Py.82 ya punar bhikur anirgaty rajanym anudgate 'rue anirhteu ratneu v ratnasamateu v rja katriyasya mrdhbhiiktasyaindrakla v indraklasmantaka v samabhi /// Pay.Schl. %%riuddh atryumanto yasmt tum evam etad dhraymi // // uddnam // grmam antargha caiva aiky rayakena ca prtideyni coktni buddhena hitavdin // // ime punar yumanta catvra pratideany dharm anvardhamsa prtimokastroddeam gacchanti (PrMoS-LCh)Pratid.1 ya punar bhikur ajtiky bhikuy rathygaty grma piya caranty antikt svahasta khdanyabhojanya pratighya khded bhujta v tena bhiku bahir rma gatv bhikm antike pratideayitavyam garhyam asmy yumanta sthnam panno 'stmya pratideanya ta dharma pratideaymy aya dharma pratideanya // (PrMoS-LCh)Pratid.2 bhikava khalu sabahul kulepanimantrit bhuja tatra ced bhiku vyapadiati sthit syd iha khdyaka dehi iha odana dehi iha spika dehi iha bhyo dehti s bhiku tair bhikubhir ida syd vacany gamaya tva%% tva bhagini muhrta t yvad ime bhikavo bhujate ekabhikor api ce%% na pratibhyant bhikum eva vaktu sarvais tair bhikubhir ida syd vacanya bahir rma gatv bhikm antike pratideayitavya garhya vayam yumanta sthnam pann stmya pratideanya dharma pratideaymo 'yam api dharma pratideanya (PrMoS-LCh)Pratid.3 yni tni saghasya aiki kulni bhavanti iksavtisamatni // ya punar bhikus tadrpeu saghasya aikeu kuleu iksavtisamateu prvam apravrita san upasakramya svahasta khdanyabhojanya pratighya khded bhujta v tena bhiku bahir rma gatv bhikm antike pratideayitavya garhyam asmy yumanta sthnam panno 'stmya pratideanya ta dharma pratideaymy ayam api dharma pratideanya (PrMoS-LCh)Pratid.4 yni tni saghasyrayakni ayansanni bhavanti sakasamatni sabhayasamatni sapratibhayabhairavasamatni // ya punar bhikus tadrpeu saghasyrayakeu ayansaneu sakasamateu sabhayasamateu sapratibhayabhairavasamateu sarvam apratisavidite vane bahir rmasya khdanyabhojanya pratighynte rmasya khded bhujta v tena bhiku bhikm antike pratideayitavya garhyam asmy yumanta sthnam panno 'stmya pratideanya ta dharma pratideaymy ayam api dharma pratideanya // uddi me yumanta catvra pratide%%s tatrham yumanta paripcchmi kaccit sthtra pariuddh dvir api trir api paripcchmi kaccit sthtra pariuddh pariuddh atryumanto %%m evam etad dhraymi // // uddna // nivsanena sapta syus traya copari cvare savtodguhikollaghikay kyena + + + // // ime khalv yumanta sabahul aik dharm anvardhamsa prtimokastroddeam gacchanti // (PrMoS-LCh)ai.1 parimaala nivsana nivsayiyma iti ik karay // (PrMoS-LCh)ai.2-7 ntyutka ntyapaka na hastiuaka na tlavndaka na kulmapiaka na ngaraka nivsana nivsayiyma iti ik karay // (PrMoS-LCh)ai.8 parimaala cvara prvariyma iti ik karay // (PrMoS-LCh)ai.9-10 ntyutka ntyapaka cvara prvariyma iti ik karay // (PrMoS-LCh)ai.11-15 susavt supraticchann alpaabd anutkiptacakuo yugamtradarino 'ntargha gamiyma iti ik karay // (PrMoS-LCh)ai.16-20 nodguhik notkikay notsaktikay na vyastikay na paryastikay antargha gamiyma iti ik karay // (PrMoS-LCh)ai.21-25 nollaghikay nojjaghikay notkuukikay na nikuotkuukikay na khabhkt antargha gamiyma iti ik karay // (PrMoS-LCh)ai.26-30 na kyapraclaka na bhupraclaka na rapraclaka nsothaukikay na hastasalagnikay antargha gamiyma iti ik karay // // uddna kuryn na viniatsymty aau cpi pratigrahe paca catus sapta paca satktydi tu bhojane // // (PrMoS-LCh)ai.31 nnanujt antarghe sane niatsyma iti ik karay // (PrMoS-LCh)ai.32-39 npratyavekysana sarvakya samavadhya na pde pdam dhya na gulphe gulpham dhya na %%dhya na sakipya pdau na vikipya pdau na viagikay antargha sane niatsyma iti ik karay // (PrMoS-LCh)ai.40 satktya piapta prati%% iti ik karay // (PrMoS-LCh)ai.41-43 na samatittika samaspika svadna ptrasajina piapta pratigrahyma iti ik karay //