Pratimoksasutra of the Mulasarvastivadins. Based on the ed. Anukul Chandra Banerjee: PrÃtimok«a-sÆtra (MÆlasarvÃstivÃda), Calcutta 1954. [First published in IHQ 29 (1953), pp. 162-174.] Reprinted with slight modifications (not indicated) as: PrÃtimok«a SÆtra, in: Two Buddhist Vinaya Texts in Sanskrit, PrÃtimok«a SÆtra and Bhik«ukarmavÃkya, ed. Anukul Chandra Banerjee, Calcutta 1977, pp. 1-56. Faks. in GBM 17-60 Input by Klaus Wille, G”ttingen #<...># = BOLD %<...>% = ITALICS for corrections and additions according to the Tibetan text and Finot ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ नमः सर्वज्ञाय ॥ प्रणम्य पूर्वं जगति प्रधानं दुःखालयोत्तीर्णम् अनन्तपारम्* / सर्वज्ञशिक्षापद%%m उद्घाटयाम्य् आर्यगणस्य मध्ये ॥ 1 ॥ त्रैलोक्यविख्यातयशःपताकं सद्धर्मनादोदितसिंहनादम्* / सर्वं कषासादितरत्नकोशं brahmÃï¬acƬÃmaïigh­«ÂapÃdam* // 2 // कृत्स्नस्यागाधपारस्य बौद्धस्य विनयोदधेः । प्रतिष्ठाहृदयं सारं प्रातिमोक्षो ऽयम् उच्यते ॥ 3 ॥ एष सद्धर्मराजस्य सद्धर्मालेख्यसंग्रहः । एष भिक्षुवणिग्ग्रामः शिक्षापण्यमहापणः ॥ 4 ॥ एष दौ%<÷>%शील्यदुष्टानां विषविष्कम्भणो ऽगदः । एष यौवनविभ्रान्त%% ॥ 5 ॥ एष सागरगम्भीरसंसारोत्तरणप्लवः । एष क्लेशजयो मार्गो नृपतेर् अग्र%% ॥ 6 ॥ एष मोक्षपुरारोहे मूलसोपानवत् स्थितः । निर्वृते मयि युष्माकम् एष शास्तेत्य् अभिष्टुतः ॥ 7 ॥ स्वयं + + + + + क्षुममक्षम् चैव यत्नतः । निहताक्षः समन्तः + + + + + + + + + // + + + + + + + + + + नैभ्यत्य् अदीक्षितैः । प्रातिमोक्षः सदा रक्षो भिक्षुभिर् निर्मुमुक्षुभिः ॥ जित प्रवृत्ते ऽप्य् अहिताय + + + + + + + / कृतोपकारे ऽप्य् अपकर्तुमीहते + + + + + ॥ प्रातिमोक्षस्य श्रवणं दुर्लभं कल्पकोटिभिः । ग्रहणं धरणं चैवतिपत्तिः सुदुर्लभा ॥ 8 ॥ बुद्धानां सुखम् उत्पादः सुखा धर्मस्य धीषणा सुखा संघस्य सामग्री श्रमणानां तपः सुखम्* ॥ 9 ॥ सुखं दर्शनम् आर्याणां संवासो ऽपि सता सुखः । अदर्शनेन बालानां नित्यम् एव सुखं भवेत्* ॥ 10 ॥ सुखं दृष्टाः शीलवन्तः सुखं दृष्टा बहुश्रुताः । %% सुखं दृष्टा विप्रमुक्तपुनर्भवाः ॥ 11 ॥ सुखा नदी सुखं तीर्थं सुखं धर्मजितो जतः । सुखं प्रज्ञाप्रतिलंभो ह्य् अस्मिमानक्षयः सुखम्* ॥ 12 ॥ सुखो हि वासः कृतनिश्चयानां जितेन्द्रियाणां च बहुश्रुतानाम्* / शान्तेष्व् अरण्येषु जरां गतानां वनेषु निर्वापितयौवनानाम्* ॥ 13 ॥ निर्गतम् आयुष्मन्तो ग्रीष्माणां यावत् तावद् अवशिष्टम्* / अतिक्रामति आयुः %<आग>%तं ज%%णम्* / प्रलङ्घ्यते शास्तुः शासनम् (##) अप्रमादेन आउष्मद्भिर् योगः %%रणीयः । अप्रमादाधिगताहि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिर् इति वा %%प्य् एवंभागीयाः कुशला धर्मा बोधिपक्ष्य्%<आः>% / किं %%संघस्य पूर्वकालकरणीयम् अल्पो ऽर्थो %<'ल्पकृत्यम्*>% / %%गतानाम् आयुष्मन्तश् छन्दपरिशुद्धिं चारोचयत आरोचितां च प्रवेदयत । %% शाक्यसिंहाय %% प्रातिमोक्षं प्रवक्ष्यामि विनयं तच् छृणोतु नः ॥ 14 ॥ श्रुत्वा च %% प्रोक्तं %% / अणुमात्रेष्व् अवद्येषु भवता यत्नकारिणा ॥ 15 ॥ यत्नाद् द्रुतं %% / प्रातिमोक्षखलीनम् अपि सदृशं शतकण्टकं तीक्ष्णं येनाति%% ॥ 16 ॥ %% भविष्यन्ति ॥ 17 ॥ येषां तु खलीनम् इदं न विद्यते नापि %% / %% तु क्लेशरणविमथ्यता उद्दामा विभ्रमिष्यन्ति ॥ 19 ॥ शृणोतु भदन्तः संघः अद्य संघस्य पोषधः %% पांचदशिको वा (##) सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघस्य पोषधं कुर्यात् प्रातिमोक्षसूत्रोद्देशम् u%%येद् एषा ज्ञप्तिः । पोषधं वयम् आयुष्मन् करिष्यामः प्रातिमोक्षसूत्रोद्देशम् उद्देशामः । यस्य स्या%%ष्कर्तव्या । आपत्त्यां %% तूष्णीं भवितव्यम्* / तूष्णींभावेन च वयम् आयुष्मतः %%शुद्धान् वेदयिष्यामः । यथापि प्रत्येकं पृष्टस्य भिक्षोर् व्याकरणं भवति एवम् e%%यां भिक्षु%%वत् त्रिर् अप्य् अनुश्रावणं भवति । यः पुनर् भिक्षुर् एवंरूपायां भिक्षुपर्षदि यावत् त्रिर् अप्य् %%रन् सतीम् आपत्तिं नाविष्करोति संप्रजानन् मृषावादो ऽस्य भवति । संप्रजानन् मृषावादः खल्व् %<आयुष्मन्तः अन्तरायिको धर्म उक्तो भगवता । तस्मात् स्मरता भिक्षुणा आपन्नेन विशुद्धापेक्षेण सती आपत्तिर् आविष्कर्तव्या । आविष्कृतेनास्य फासु भवति नाविष्कृतेन न भवति । उद्दिष्टं खलु मयायुष्मन्तः प्रातिमोक्षसूत्रोद्देशनिदानम्* / तत्रायुष्मतः पृच्छामि -- कच्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि पृच्छामि -- कच्चित् स्थात्र परिशुद्धाः अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि । चत्वारः पाराजिका धर्माः । इमे खलु आयुष्मन्तश् चत्वारः पाराजिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति />% ## %% ## %% ## %% शस्त्रं वैनाम् आधारयेच् छस्त्रधारकं वास्य पर्येषेत मरणाय वैनं समादापयेन् मरणवर्णं वास्यानुसंवर्णयेत्* / एवं चैनं वदेत्* -- हंभो पुरुष किं तव पापकेनाशुचिना दुर्जीवितेन %%रम् इति चिन्तानुमतैश् चित्तसंकल्पैर् अनेकपर्यायेण मरणाय वैनं समादापयेन् %% वास्य अनुसं%% स च तेन कालं कुर्याद् अयम् अपि भिक्षुः पाराजिको भवत्य् असंवास्यः । ## यः पुनर् भिक्षुर् अनभिजानन्न् अपरिजानन्न् असन्तम् असंविद्यमानम् अनुत्तरमनुष्यधर्मम् अल%% विशेषा%% दर्शनं स्पर्शविहारतां वा प्रतिजानीयाद् इदं जानामीदं पश्यामीति स परेण समयेन समनुयुज्यमानो वा असमनुयुज्यमानो वा %<आपन्नो>% विशुद्धिं प्रक्ष्यैवं वदेद् अजानन्न् एवाहम् आयु%<ष्मन्तो>% 'वोचं j%<आनामीत्य् a>%पश्यामीति रिक्तं तुच्छं मृषाव्यपलपनम् अन्यत्राभि%% अयम् अपि भिक्षुः %%वास्यः । उद्दिष्टा मयायुष्मन्तश् चत्वारः पाराजिका धर्मा येषां भिक्षुर् अन्यतमान्यतमम् आपत्तिम् अध्यापत्य न लभते भिक्षुभिः सार्धं संवासं भोगं वा यथापूर्वं च तथापश्चात् पाराजिको भवत्य् असंवास्यः । तत्राहम् आयुष्मन्तः परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मा%%m एवम् एतद् धारयामि । %% इमे खल्व् आयुष्मन्तस् त्रयोदश संघावशेषा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति । ## संचिन्त्य शुक्रविसृष्टिर् अन्यत्र स्वप्नान्तरात् %%वशेषः । ## यः पुनर् भिक्षुर् अवलविपरिणतेन चित्तेन मातृग्रामेण सार्धं काय%% समापद्येत हस्तग्रहणं वा बाहुग्रहणं वा वेणीग्रहणं वा अन्यतमान्यतमस्य वा अङ्गप्रत्यङ्गसंस्पर्शनं वा अङ्गमर्शनं स्वीकुर्यात् संघावशेषः । ## यः पुनर् भिक्षु%% पापिकया असभ्यया मैथुनोपसंहितया %% यथापि %% युवतिं संघावशेषः । ## यः पुनर् भिक्षुर् अवदलविपरिणतेन चित्तेन मातृग्रामस्य पुरस्ताद् आत्मनः कायपरि%%चर्याणां यदुत मादृशं भिक्षुं शीलवन्तं कल्याण%%m अनेन धर्मेण परिचरेद् यदुत मैथुनोपसंहितेन संघावशेषः । ## %%रित्रं समापद्येत स्त्रियं वा पुरुषमतेन पुरुषं वा स्त्रीमतेन जायात्वेन वा जा%%त्क्षणिकायाम् अपि संघावशेषः । ## स्वयं याचिता भिक्षुणा कुटिं कारयित्वा अस्वा%% प्रामाणिका कुटिः कारयितव्या । तत्रेदं कुट्याः प्रमाणं दैर्घ्येण द्वादश वितस्तयः %% सप्तान्तरतः । तेन भिक्षुणा भिक्षवो ऽभिनेतव्याः वास्तुदर्शनाय । अभिनीतैर् भिक्षुभिर् वास्तु द्रष्टव्यम् अनारम्भं सपरिक्रमम्* / सारम्भे चेद् भिक्षुर् वास्तुन्य् अपराक्रमे स्वयं याचितां कुटिं कारयेद् अस्वामिकाम् आत्मोद्देशकां भिक्षूंश् च %% दर्शनाय अनभिनीतैर् भिक्षुभिः अदर्शितवास्तुनि प्रमाणं वातिक्रमेत् संघावशेषः । #< SA.7 (प्र्मोसू_MÆ-बनेर्जेए)># %% विहारं कारय%%स्वामिकं संघोद्देशकं तेन भिक्षुणा भिक्षवो ऽभिहितव्या वास्तुदर्शनाय । अतः %%तैर् भिक्षुभिर् वास्तु द्रष्टवम् अनारंभं सपरिक्रमम्* / सारंभे चेद् भिक्षुर् वास्तुन्य् अपरिक्रमे महन्तं विहारं कारयित्वा यत् सस्वामिकं संघोद्देशकं %% वास्तुदर्शनाय %%वशेषः । ## यः पुनर् भिक्षुर् द्विष्टोद्देशाद् अप्रतीतः शुद्धं भिक्षुं %%येद् अप्य् एवैनं ब्रह्मचर्याच् च्यावयेयम् इति तस्य च अपरेण समयेन %%नुयुज्यमानो %%m इति संघावशेषः । ## यः पुनर् भिक्षुर् द्विष्टोद्देशाद् अप्रतीतः शुद्धं भिक्षुं %% पाराजिकेन धर्मेण अनुध्वंसयेद् अप्य् एवैनं ब्रह्मचर्याच् च्यावयेयम् इति तस्य च अपरेण समयेन %%ज्यमानस्य वा समनुयुज्यमानस्य वा अन्यभागीयं तद् अधिकरणं भवति कश्चिद् एव लेशोद्देशमात्रो धर्म उपात्तो भवति भिक्षुश् च %% द्वेषाद् अवोचम् इति संघावशेषः । ## यः पुनर् भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमेद् भेदकरणसंवर्तनीयं चाधिकरणं समाधाय प्रगृह्य तिष्ठेत् स भिक्षुर् भिक्षुभिर् इदं स्याद् वचनीयः -- मा त्वम् आयुष्मन् समग्रस्य संघस्य भेदाय पराक्रमेद् भेदकरणसंवर्तनीयं चाधिकरणं समाधाय प्रगृह्य तिष्ठ । समेत्व् आयुष्मन् सार्धं संघेन %% संघसहितः संमोदमानो ऽविवदमानः एकाग्रधर्मोद्देशः एकक्षीरोदकीभूतः शास्तु दर्शयमानः सुखं स्पर्शं विहारं तु निशृज त्वम् आयुष्मन्* इदम् एवंरूपं संघभेदकरणं वस्तु । एवं चेत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तथैव वस्तु समादाय %% शुद्धस् तु प्रति%%d इत्य् एवं कुशलं न च प्रतिनिःसृजेद् द्विर् अपि त्रिर् अपि समनुयोक्तव्यः समनुशासितव्यः %% प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु %%वशेषः । ## तस्य खलु भिक्षोर् भिक्षवः स्युर् सहाय%% वदेयुः -- मा यूयम् %<आयुष्मन्तः तं भिक्षुं कल्याणं वा पापकं वा किंचिद् वदत तत् कस्माद् धेतोर् धर्मवादी>% आयुष्मन्तो भिक्षुर् विनयवादी %% ## %% ## %% चीर्णमानत्तो भिक्षुर् आवर्हणप्रतिबद्धः कृतानुधर्मः भिक्षुसंघस्य आराधितचित्तो यत्र स्याद् विंशतिगणो भिक्षु%%त्र च %% भिक्षुर् आवर्हितव्यः । एकेनापि चेद् ऊनो विंशतिगणो भिक्षुसंघस् तं भिक्षुम् आवर्हेत् स च भिक्षुर् anÃvrŬas ते च भिक्षवो गार्ह्याः तत्र समयः । यत्राहं आयुष्मतः परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवैतद् धारयामि । %% इमौ खलु आयुष्मन्तौ द्वौ अनियतौ धर्मौ अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छतः । ## यः पुनर् भिक्षुर् मातृग्रामेण सार्धम् एक एकिकया रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेद् अलं कामयितुम्* / सचेच् छ्राद्धेयवचनोपासिका त्रयाणां धर्माणाम् अन्यतमान्यतमधर्मेण वदेत् पाराजिकेन वा संघादिशेषेण वा पायन्तिकेन वा निषद्यां भिक्षुः प्रति%% त्रयाणां धर्माणाम् अन्यतमान्यतमेन धर्मेण कारयितव्यः पाराजिकेन वा संघावशेषेण वा पायन्तिकेन वा येन येन वा पुनः श्राद्धेयवचनोपासिका तं भिक्षुं धर्मेण वदेत् तेन तेन धर्मेण स भिक्षुः कारयितव्यो ऽयं धर्मो ऽनियतः । ## यः पुनर् भिक्षुर् मातृग्रामेण सार्धम् एक एकिकया रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेन् नालं कामयितुम्* / सचेच् छ्राद्धेयवचनोपासिका द्वयोर् धर्मयोः अन्यतमान्यतमधर्मेण वदेत् संघावशेषेण वा पायन्तिकेन वा निषद्यां भिक्षुः प्रतिजानतो %% संघावशेषेण वा %% येन येन वा पुनः श्राद्धेयवचनोपासिका %% भिक्षुं धर्मेण वदेत् तेन तेन धर्मेण स भिक्षुः कारयितव्यो ऽयम् अपि धर्मो ऽनियतः । उद्दिष्टा मे आयुष्मन्तः द्वाव् अनियतौ धर्मौ । तत्राहम् आयुष्मतः परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि । %% इमे खलु आयुष्मन्तस् त्रिंशन् नैसर्गिकाः पायन्तिका धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति । ## निष्ठितचीवरेण भिक्षुणा उद्धृते कठिने दशाहपरमं अतिरेकचीवरम् अविकल्पितं धारयितव्यं ततः उत्तरि धारयेन् नैसर्गिका पायन्तिका । ## निष्ठितचीवरो भिक्षुः उद्धृतकठिने एकरात्रम् अपि चेत् त्रयाणां चीवराणाम् अन्यतमान्यतमस्य चीवराद् बहिःसीमां विप्रवसेद् अन्यत्र संघसंमत्या [ह्स्.: संघसंवृत्त्या] नैसर्गिकपायन्तिका । ## निष्ठितचीवरस्य भिक्षोर् उद्धृते कठिने उत्पत्य अकालचीवरम् आकांक्षिना तेन भिक्षुणा तच् चीवरं प्रतिगृहीतव्यं प्रतिगृह्य सचेत् परिपूर्यते क्षिप्रम् एव कृत्वा धारयितव्यम्* / नो चेत् परिपूर्यते मासपरमं तेन भिक्षुणा तच् चीवरम् उपनिक्षिप्तव्यं सत्यां चीवरप्रत्याशायाम् ऊनस्य वा परिपूरयेत् ततः उत्तरि उपनिक्षिपेन् नैसर्गिक%% / ## यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या पुराणचीवरं धावयेद् रंजयेद् आकोटयेद् वा नैसर्गिकपायन्तिका । ## यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या सन्तिकाच् चीवरं प्रतिगृह्णीयाद् अन्यत्र परिवर्तकान् नैसर्गिकपातयन्तिका । ## यः पुनर् भिक्षुर् अज्ञातिगृहपतिं गृहपतिपत्नीं वोपसंक्रम्य चीवरं विज्ञापयेद् अन्यत्र समयान् नैसर्गिकपायन्तिका । तत्रायं समय आच्छिन्नचीवरो भिक्षुर् भवति नष्टचीवरो दग्धचीवरो ƬhacÅvaro हृतचीवरो ऽयं तत्र समयः । ## आच्छिन्नचीवरेण भिक्षुणा नष्टचीवरेण दग्धचीवरेण ƬhacÅvareïa हृतचीवरेणाज्ञातिगृहपतिना गृहपतिपत्नीं चीवरं विज्ञापयितव्यः तं चेच् छ्राद्धो ब्राह्मणो गृहपतिर् वात्यर्थं संबहुलैश् चीवरैः प्रवारयेद् आकांक्षता तेन भिक्षुणा सान्तरोत्तर%% तस्माच् चीवरं प्रति%% तत उत्तरि प्रतिगृह्णीयान् नैसर्गिका पायन्तिका । ## भिक्षुं खलूद्दिश्याज्ञातिना गृहपतिना गृहपतिपत्न्या वा चीवरचेतनकानि प्रत्युपस्थापितानि स्युः एभिर् अहं चीवरचेतनकैर् e%% चैवंरूपं च चीवरं चेतयित्वा एवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयिष्यामि चीवरेण काले कल्पिकेनेति । तत्र चैको भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् एव %% प्रतिपद्य तम् अज्ञातिं गृहपतिं गृहपतिपत्नीं वोपसंक्रम्यैवं %%m उद्दिश्य चीवरचेतनकानि प्रत्युपस्थापितानि साध्यायुष्मंस् ते चीवरचेतनकैर् एवंरूपं चैवंरूपं च चीवरं चेतयित्वा आच्छादये ऽहं चीवरेण कालेन कल्पिकेनेति । अभिनिष्पन्ने चीवरे नैसर्गिका पायन्तिका । ## भिक्षुं खलूद्दिश्याज्ञातिना गृहपतिना गृहपतिपत्न्या च प्रत्येकप्रत्येकानि चीवरचेतनकानि प्रत्युपस्थापितानि स्युः । एभिर् आवां प्रत्येकप्रत्येकैः चीवरचेतनकैर् एवंरूपं चैवंरूपं च प्रत्येकप्रत्येकं चीवरं चेतयित्वा एवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयिष्यावः । प्रत्येकप्रत्येकाभ्यां चीवरचेतनकाभ्यां काले कल्पिकाभ्याम् इति । तत्र चेत् स भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् एव विकल्पम् आपत्य तम् अज्ञातिगृहपतिं गृहपतिपत्नीं वोपसंक्रम्यैवं वदेद् यानि तान्य् आयुष्मत्यात्मान् उद्दिश्य प्रत्येकप्रत्येकानि चीवरचेतनकानि प्रत्युपस्थापितानि । साध्यायुष्मतौ तौ प्रत्येकप्रत्येकैश् चीवरचेतनकैर् एवंरूपं चैवंरूपं च चीवरं चेतयित्वा आच्छादयताम् उभाव् अपि भूत्वा एकैकेन चीवरेण काले कल्पिकेन कल्याणकामताम् उपादायाभिनिष्पन्ने चीवरे नैसर्गिका पायन्तिका । ## भिक्षुं खलू%% वा राजमात्रेण वा ब्राह्मणेन वा गृहपतिना वा नैगमेन वा जानपदेन वा धनिना वा श्रेष्ठिना वा सार्थवाहेन वा दूतस्य हस्ते चीवरचेतनकानि अनुप्रेषितानि स्युः । अथ स दूतस् तानि चेतनकानि %<आदाय येन>% स भिक्षुस् तेनोपसंक्रामेद् उपसंक्रम्य तं भिक्षुम् एवं वदेद् यत् खल्व् आर्य जानीयात् %% ब्राह्मणेन वा गृहपतिना वा नैगमेन वा जानपदेन वा धनिना वा श्रेष्ठिना वा सार्थवाहेन वा चीवरचेतनकेन वानुप्रेषितान्य् आर्यं प्रतिगृह्णात्व् अनुकम्पाम् उपादाय । तेन भिक्षुणा स दूत इदं स्याद् वचनीयः -- गच्छायुष्मन् दूत भिक्षूणां चीवरचेतनकानि पत्यन्ते परिगृहीतुं । चीवरं तु वयं लब्ध्वा प्रतिगृह्णीमः काले कल्पिकं । स दूतस् तं भिक्षुम् एवं वदेद् अस्ति कश्चिद् आर्याणां वैय्यावृत्यकरो य आर्याणां वैय्यावृत्यं प्रत्यनुभवतीति । चीवरार्थिकेन भिक्षुणा वैय्यावृत्यकरो व्यपदेष्टव्य आरामिको वा उपासको वा एते दूत भिक्षूणां वैय्यावृत्यकरा एते भिक्षूणां वैय्यावृत्यं प्रत्यनुभवन्तीति । अथ स दूतस् तानि चीवरचेतनकान्य् आदाय येन स वैय्यावृत्यकरस् तेनोपसंक्रामेत्* / उपसंक्रम्य तं वैय्यावृत्यकरम् एवं वदेत्* / खल्व् आयुष्मन् वैय्यावृत्यकर जानीया एभिस् तं चीवरचेतनकैर् एवंरूपम् चैवंरूपं च चीवरं चेतयित्वा एवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयेथा चीवरेण काले कल्पितेनेति । अथ स दूतस् तं वैय्यावृत्यकरं साधु च सुष्ठु च समनुयुज्य समनुशिष्य येन स भिक्षुस् तेन संक्रामेत्* / उपसंक्रम्य तं भिक्षुम् एवं वदेद् यो ऽसाव् आर्येण वैय्यावृत्यकरो व्यपदिष्टः समनुशिष्टः समयेन तम् उपसंक्रामेथा आच्छादयिष्यति स सत्वां चीवरेण काले कल्पितेनेति । चीवरार्थिकेन भिक्षुणा वैय्यावृत्यकर उपसंक्रम्य द्विस् त्रिश् चोदयितव्यः स्मारयितव्यो ऽर्थिको ऽस्म्य् आयुष्मन् वैय्यावृत्यकर चीवरेणार्थिको ऽस्म्य् आयुष्मन् वैय्यावृत्यकर चीवरेणेति । द्विस् त्रिश् चोदयतः स्मारयतः सचेत् तच् चीवरम् अभिनिष्पद्यते इत्य् एवं कुशलं नो चेद् अभिनिष्पद्येत चतुष्पंचषट्कृत्वः परं तूष्णीम् उद्देशे स्थातव्यं चतुष्पंचषट्कृत्वा परं तूष्णहीम् उद्देशे स्थितस्य सचेत् तच् चीवरम् अभिनिष्पद्येत इत्य् एवं कुशलं नो चेद् अभिनिष्पद्येत न उत्तरि ध्यायच्छेच् चीवरस्याभिनिवर्तये अभिष्पन्ने चीवरे नैसर्गिकपायन्तिका । नो चेद् अभिनिष्पद्येत यस्या दिशस् तानि चीवरचेतनकान्य् आनीतानि तत्र स्वयं वा गन्तव्यम् आप्तो वा दूतो ऽनुप्रेषितव्यः यानि तान्य् आयुष्मद्भिर् एवंनामानं भिक्षुम् उद्दिश्य चीवरचेतनकान्य् अनुप्रेषितानि न तानि तस्य भिक्षोः कंचिद् अर्थं स्फरन्ति प्रजानात्व् आयुष्मन्तः स्वम् अर्थं मा वो ऽर्थः प्रणश्यत्व् इत्य् अयं तत्र सामयः । ## यः पुनर् भिक्षुर् नवं कौशेयसंस्तरं कारयेन् नैसर्गिकपायन्तिका । ## यः पुनर् भिक्षुः शुद्धकालकानाम् एडकरोम्नां नवं संस्तरं कारयेन् नैसर्गिकपायन्तिका । ## नवं भिक्षुणा संस्तरं कारयता द्वौ भागौ शुद्धकालकानाम् एडकरोम्नाम् आदातव्यौ तृतीयो ऽवदातानां चतुर्थो गोचरिकाणाम् अनादाय चेद् भिक्षुर् द्वौ भागौ शुद्धकालकानाम् एडकरोम्नां तृतीयो ऽवदातानां चतुर्थो गोचरिकाणां नवं संस्तरं कारयेन् नैसर्गिकपायन्तिका । ## नवं भिक्षुणा संस्तरं कारयता अकामं षड् वर्षाणि कृत्वा धारयितव्यम्* / अर्वाक् चेद् भिक्षुः षण्णां वर्षाणां तं पुराणसंस्तरं नि%<÷>%सृज्य वा अनि%<÷>%सृज्य वा अन्यं नवं संस्तरं कारयेद् अन्यत्र संघसंमत्या [संघसंवृत्या] नैसर्गिकपायन्तिका । ## नवं %%णा निषदनं कारयिता पुराणनिषदनसामन्तकात् सुगतवितस्तिर् आदातव्या नवस्य दुर्वर्णीकरणाय । अनादाय चेद् भिक्षुः पुराणनिषदनसामन्तकात् सुगतवितस्तिं नवस्य दुर्वर्णीकरणाय नवं निषदनं परिभुंजीत नैसर्गिकपायन्तिका । ## भिक्षोः खल्व् अध्वप्रतिपन्नस्योत्पद्येरन्न् एडकरोमाण्य् आकांक्षता तेन भिक्षुणा प्रतिगृहीतव्यानि प्रतिगृह्य यावत् त्रियोजनपरमं स्वयं हर्तव्यान्य्%< असति हारके>% तत उत्तरि पारेन् नैसर्गिकपायन्तिका । ## यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या एडकरोमाणि धावयेद् रंजयेद् विवटेद् विवटापयेद् वा नैसर्गिकपायन्तिका । ## यः पुनर् भिक्षुः स्वहस्तं जातरूपरजतम् उद्गृह्णीयाद् उद्ग्राहनसत्वा नैसर्गिका पायन्तिका । ## यः पुनर् भिक्षुर् नानाप्रकारं रूपिकव्यवहारं समापद्येत नैसर्गिका पायन्तिका । ## यः पुनर् भिक्षुर् नानाप्रकारं क्रयविक्रयं समापद्येत नैसर्गिका पायन्तिका । ## दशाहपरमं भिक्षुणा अतिरेकपात्रं धारयितव्यं तत उत्तरं परिधारयेन् नैसर्गिका पायन्तिका । ## यः पुनर् भिक्षुर् ऊनपंचबन्धनेन %% पारिभोगिकेनान्यं नवं पात्रं पर्येषेत । %%कामताम् उपादायाभिनिष्पन्ने पात्रे नैसर्गिका पायन्तिका । तेन भिक्षुणा तत् पात्रं भिक्षुपर्षद्य् उपनि%<ःसृष्टव्यः यः>% तस्यां भिक्षुपर्षदि पात्रपर्यन्तो भवति । तत् तस्य भिक्षोर् अनुप्रदातव्यम् इदं ते भिक्षोः पात्रं वाधिष्ठातव्यं न विकारयितव्यं सचेन् मन्दं मन्दं परिभोक्तव्यं यावद् भेदनपर्यन्तम् उपादाय इत्य् अयं तत्र समयः । ## यः पुनर् भिक्षुः स्वयं याचितेन सूत्रेणाज्ञातिना तन्तुवायेन चीवरं वायेयम् इति निष्पन्ने चीवरे नैसर्गिका पायन्तिका । ## भिक्षुं खलूद्दिश्याज्ञातिः गृहपतिर् वा गृहपतिपत्नी वाज्ञातितन्तुवायेन चीवरं वाययेत् तत्र चेत् स भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् एव विकल्पम् आपद्य तम् अज्ञातिं तन्तुवायम् उपसंक्रम्यैवं वदेत्* / यत् खल्व् आयुष्मांस् तन्तुवाय जानीया इदं चीवरम् अस्मान् उद्दिश्य ऊयते साध्व् आयुष्मंस् तन्तुवाय इदं चीवरं सु%%तं च कुरु सुविलिखितं च सुवितक्षितं च स्वाकोटितं चाप्य् एव वयम् आयुष्मते तन्तुवायाय कांचिद् एव मात्रम् उपसंहरिष्यामो यदुत पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंबलं वा चीवरस्याभिनिष्पत्तये अभिनिष्पन्ने चीवरे नैसर्गिका पायन्तिका । ## यः पुनर् भिक्षुर् भिक्षोश् चीवरं दत्वा ततः पश्चाद् अभिषिक्तः कुपितश् चण्डीभूतो नात्ममना आच्छिन्द्याद् आच्छेदयेद् वा एवं चैनं %% भिक्षो चीवरं न ते %% ददामीति । तेन भिक्षुणा तच् चीवरं तच् च शेषम् उपनिःसृष्टव्यं भुक्तस्य च नैसर्गिका पायन्तिका । ## दशाहम् आगतायां कार्तिक्यां पौर्णमास्यां भिक्षोर् उत्पद्येतात्ययकचीवरम् आकांक्षता तेन भिक्षुणा प्रतिगृहीतव्यं प्रतिगृह्य यावच् चीवरदानकालसमयाद् धारयितव्यं तत उत्तरं धारयेन् नैसर्गिका पायन्तिका । ## भिक्षवः खलु संबहुलाः आरण्यकेषु शयनासनेषु न वर्षका भवन्ति साशङ्कसंमतेषु %%यसंमतेषु सप्रतिभयभैरवसंमतेषु आकांक्षता आरण्यकेन भिक्षुणा त्रयाणां चीवराणाम् अन्यतमान्यतमं चीवरम् अन्तर्गृहे उपनिक्षिप्तव्यं स्यात् खल्व् आरण्यकस्य भिक्षोस् तद्रूपप्रत्ययो बहिःसीमां ग%%त्रपरमम् आरण्यकेन भिक्षुणा तस्माच् चीवराद् बहिःसीमां विप्रवस्तव्यं तत उत्तरि विप्रवसेन् नैसर्गिका पायन्तिका । ## मास्यः शेषो ग्रीष्माणां भिक्षुणा वर्षाशाटीचीवरं पर्येषितव्यम् अर्धमासावशिष्टा कृत्वा धारयितव्यम्* / अर्वाक् चेद् भिक्षुः शेषो ग्रीष्माणां वर्षाशाटीचीवरं पर्येषेत ऊर्ध्वम् अर्धमासावशिष्टा वर्षाः कृत्वा धारयेन् नैसर्गिका पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सांघिकं लाभं परिणतम् आत्मनः पौद्गलिकं परिणामयेन् नैसर्गिका पायन्तिका । ## यानि तानि भगवता ग्लानानां भिक्षूणां सांप्रेयाणि प्रतिसेवनीयानि भैषज्यान्य् आख्यातानि तद्यथा सर्पिस् तैलं मधु फाणितं तान्य् आकांक्षता ग्लानेन भिक्षुणा सप्ताहपरमं स्वयम् अधिष्ठाय संनिधिकारपरि%%गेन परिभोक्तव्यानि तत उत्तरि परिभुंजीत नैसर्गिका पायन्तिका । उद्दिष्टा मे आयुष्मन्तस् त्रिंशन् नैसर्गिकपायन्तिका धर्माः । तत्राहम् आयुष्मन्तः परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि -- कश्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि । %% इमे खल्व् आयुष्मन्तः नवतिः पायन्तिका धर्मा %%र्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति । ## संप्रजानन् मृषावादात् पायन्तिका । ## ऊनमनुष्यवादात् पायन्तिका । #< पाय्.3 (प्र्मोसू_MÆ-बनेर्जेए)># भिक्षुपैशुन्यात् पायन्तिका । ## यः पुनर् भिक्षुर् जानन् समग्रेण संघेन यथाधर्मम् अधिकरणम् उपनिक्षिप्तं पुनः कर्मणः खोटयेत् पायन्तिका । ## यः पुनर् भिक्षुर् मातृग्रामस्योत्तरि षट्पंचिकया वाचा धर्मं देशयेद् %%रुषात् पायन्तिका । ## यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलाय पदशो धर्मं वाचयेत् पायन्तिका । ## यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलाय दुष्ठुलापत्तिम् आरोचयेद् अन्यत्र संघसंमत्यान् [संघसंवृत्या] पायन्तिका । ## यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलायोत्तरंमनुष्यधर्मम् आरोचयेद् भूतात् पायन्तिका । ## यः पुनर् भिक्षुः पूर्वं समनुज्ञो भूत्वा ततः पश्चाद् एवं वदेद् %% संस्तुतिकयायुष्मन्तः सांघिकं लाभं परिणतम् आत्मनः पौद्गलिकं परिणामयन्तीति पायन्तिका । ## यः पुनर् भिक्षुर् अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशे उद्दिश्यमाने एवं वदेत् किं पुनर् एभिर् आयुष्मन्तः क्षुद्रानुक्षुद्रैः शिक्षापदैर् अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशैर् उच्चार्यमानैर् यानि भिक्षूणां कौकृत्याय संवर्तन्ते आलेखाय विलेखाय विलेठाय विप्रतिसारायेति शिक्षा%%विलंघनात् पायन्तिका । ## बीजग्रामभूतग्रामपातनपातापनात् पायन्तिका । ## अवध्यानक्षिपणात् पायन्तिका । ## आज्ञाविहेठनात् पायन्तिका । ## यः पुनर् भिक्षुः सांघिकं मंचं वा पीठं वा वृषिको वा बिंबोपधानचतुरश्रकं वा अभ्यवकाशे उपनिक्षिप्योपरिक्षिप्य वा अनुद्धृतानुद्धृत्य वा ततो विप्रक्रामेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तद्रूपात् %% पायन्तिका । ## यः पुनर् भिक्षुः सांघिके विहारे तृणसंस्तरं वा पर्णसंस्तरं वा संस्तीर्य वा संस्तार्य वा अनुद्धृत्यानुद्धार्य वा ततो विप्रक्रामेत् सन्तं भिक्षुम् अनवलोक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका । ## यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ऽनात्तमना सांघिकाद् विहाराद् भिक्षुं निष्कर्षेन् निष्कार्षापयेद् वा अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सांघिके विहारे पूर्वोपगतानां भिक्षूणां ततः पश्चाद् आगत्यानुप्रस्कन्द्यासने निषद्यां शय्यां वा कल्पयेद् यस्य संबाधो भविष्यति स विप्रक्रमिष्यतीति इत्य् एव प्रत्ययं कृत्वा पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सांघिके विहारे उपरिविहायसिकृतायां कुटिकायाम् आहार्यपादके मंचे वा पीठे वा सहसा बलेनाभिपदेद् वाभिनिपद्येत वा पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सप्राणकेनोदकेन तृणं वा गोमयं वा मृत्तिकां वा सिञ्चेत् सिञ्चयेद् वा पायन्तिका । ## महान्तं भिक्षुणा विहारं कारयित्वा यावद् द्वारकोशार्गलस्थानाद् आलोकसंज्ञिना भूमिपरिकर्मोपादाय द्वौ वा त्रयो वा छेदनपर्यायाः सहरिताः अधिष्ठातव्याः तत उत्तरि अधितिष्ठेत् पायन्तिका । ## यः पुनर् भिक्षुर् असंमतः संघेन भिक्षुणीर् अववदेत् तद्रूपधर्मसमन्वागमात् पायन्तिका । ## संमतश् चापि भिक्षुर् संघेन यावत् सूर्यास्तगमनकालसमयात् पायन्तिका । ## यः पुनर् भिक्षुर् भिक्षुम् एवं वदेद् आमिषकिंचिथेतोर् भिक्षवो भिक्षुणीर् अवदन्तीति पायन्तिका । ## यः पुनर् भिक्षुर् अज्ञातिकायै भिक्षुण्यै चीवरं दद्याद् अन्यत्र परिवर्तकात् पायन्तिका । ## यः पुनर् भिक्षुर् अज्ञातिकाया भिक्षुण्याश् चीवरं कुर्यात् पायन्तिका । ## यः पुनर् भिक्षुर् भिक्षुणीसार्थेण सार्धम् अध्वानमार्गं प्रतिपद्येत अतो ग्रामान्तरम् अपि पायन्तिका । तत्रायं समयः सार्थगमनीयो मार्गो भवति साशङ्कसंमतः सभयसंमतः सप्रतिभयभैरवसंमतो ऽयं तत्र समयः । ## यः पुनर् भिक्षुर् भिक्षुणीसार्थेण सार्धं संविधाय एकनावम् अभिरोहेद् ऊर्ध्वगामिनीं वा अधोगामिनीं वान्यत्र तीर्यक्पारसन्तरणात् पातयन्तिका । ## यः पुनर् भिक्षुर् मातृग्रामेन सार्धम् एक एकया रहसि प्रतिच्छन्ने आसने निषद्यां कल्पयेत् पायन्तिका । ## यः पुनर् भिक्षुर् भिक्षुण्या सार्धम् एक एकिकया रहसि प्रतिच्छन्ने तिष्ठेत् पायन्तिका । ## यः पुनर् भिक्षुर् जानन् भिक्षुणीपरिपाचितं पिण्डपातं परिभुंजीतान्यत्र पूर्वं गृहिसमारंभात् पायन्तिका । ## परंपरभोजनाद् अन्यत्र समयात् पायन्तिका । तत्रायं समयो ग्लानसमयः कर्मसमयः %%समयः चीवरदानकालसमयः । ## एकावसथोषितेन भिक्षुणा अग्लानेनैकपिण्डपातः परिभोक्तव्यस् ततः उत्तरि परिभुंजीत पायन्तिका । ## भिक्षवः खलु संबहुलाः %% संक्रामेयुस् तांश् चेच् छ्राद्धा ब्राह्मणगृहपतयस् त्व् अर्थं प्रवारयेयुर् मण्डैश् चापूपैश् चाकांक्षिभिस् तैर् भिक्षुभिर् द्वौ त्रयो वा पात्रपूराः प्रतिग्रहीतव्याः तत उत्तरि %%गृह्णीयुः पायन्तिका । द्वौ त्रीन् वा पात्रपूरान् प्रतिगृह्य तैर् भिक्षुभिर् बहिरारामं गत्वा सन्तो भिक्षवः संविभक्तव्या आत्मना च परिभोक्तव्यम् अयं तत्र समयः । ## यः पुनर् भिक्षुर् भुक्तवान् प्रवारितः अकृतातिरिक्तं खादनीयभोजनीयं खादेद् भुञ्जीत वा पायन्तिका । ## यः पुनर् भिक्षुर् जानन् भिक्षुं भुक्तवन्तं अकृतातिरिक्ते खा%%भोजनीयेनेत्यर्थं प्रवारयेद् इदम् आयुष्मन् खाद इदं भुंक्ष्व इत्य् आस्वादनप्रेक्षी कश्चिद् एष भिक्षुर् आस्वादितो भविष्यति इत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका । ## गण%%d अन्यत्र समयात् पायन्तिका । तत्रायं समयः ग्लानसमयः कर्मसमयो %<'ध्वानमार्ग>%समयो नावाधिरोहणं महासमाजः श्रमणभक्तसमयो ऽयं तत्र समयः । ## यः %%r अकाले खादनीयभोजनीयं खादेद् भुञ्जीत वा पायन्तिका । ## यः पुनर् भिक्षुः संनिहितं खादनीयभोजनीयं खादेद् भुञ्जीत वा पायन्तिका । ## यः पुनर् भिक्षुर् अदत्तं %%हारम् आहरेद् anyatrodakadantakëÂhÃt पायन्तिका । ## यानि तानि भगवता भिक्षूणां प्रणीतभोजनान्य् अख्यातानि तद्यथा क्षीरं दधि नवनीतं मत्स्यो मांसं वल्लूरी यः पुन%% एवंरूपाणि प्रणीतभोजनानि आत्मार्थम् अग्लानः परकुलेभ्यो विज्ञाप्य खादेद् भुञ्जीता वा पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सप्राणकम् उदकं परिभुञ्जीत पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सभोजने कुले अनुप्रस्कन्द्यासने निषद्यां कल्पयेत् पायन्तिका । ## यः पुनर् भिक्षुर् जानन् सभोजने कुले प्रतिच्छन्ने तिष्ठेत् पायन्तिका । ## यः पुनर् भिक्षुर् अचेलकाय वा अचेलिका%% परिव्राजकाय वा स्वहस्तं खादनीयभोजनीयं दद्यात् पायन्तिका । ## यः पुनर् भिक्षुर् उद्युक्तां सेनां दर्शनायोपसंक्रामेत् पायन्तिका । ## %%s तद्रूपः प्रत्ययः उद्युक्तां सेनां दर्शनाय उपसंक्रमितुं द्विरात्रपरमं तेन भिक्षुणा तस्यां सेनायां विप्रवस्तव्यं तत उत्तरि विप्र%% / ## %%m अपि चेद् भिक्षुस् तस्यां सेनायां विप्रवसां उद्यूषिकां वा गच्छेद् ध्वजाग्रं वा बलाग्रं वा सेनाव्यूहम् अनीकदर्शनं वा प्रत्यनुभवेत् पायन्तिका । ## %% कुपितश् चण्डीभूतो ऽनात्तमना भिक्षोः प्रहारं दद्यात् पायन्तिका । ## यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतो ऽनात्तमना भिक्षोः प्रहारम् उप%%अम् अपि पायन्तिका । ## यः पुनर् भिक्षुर् जानन् भिक्षोः दुष्ठुलाम् आपत्तिं प्रतिच्छादयेत् पायन्तिका । ## यः पुनर् भिक्षुर् भिक्षुम् एवं वदेद् एह्य् आयुष्मन् कुलान्य् उपसंक्रमावस् तत्र ते दापयिष्यामि %%नीयं यावदाप्तं । स तस्य दापयित्वा प्रणीतं खादनीयभोजनीयं यावदाप्तं ततः पश्चाद् एवं वदेद् गच्छ त्वम् आयुष्मन् न मम त्वया सार्धं स्पर्शो ऽपि तु एकाकिन एव मे स्पर्शो भवति कथायां वा निषद्यायां वा इत्य् उद्योजनप्रेक्षी कश्चिद् एष भिक्षुर् उद्योजितो भविष्यतीत्य् एतद् एव प्रत्ययं कृत्वा पायन्तिका । ## %%r भिक्षुर् आत्मार्थम् अग्लानो वितपनप्रेक्षी ज्योतिः समवधव्यात् समवधापयेद् वा पायन्तिका । ## यः पुनर् भिक्षुर् धार्मिकसंघकरणीये भिक्षोश् छन्दं दत्वा पश्चाद् अभिषक्तः %% क्षेपधर्मम् आपद्येत । आहर भिक्षोश् छन्दं न ते ददामीति पायन्तिका । ## यः पुनर् भिक्षुर् अनुपसंपन्नेन पुद्गलेन सार्धं द्विरात्राद् ऊर्ध्वं सहागार%<शय्यां कल्पयेत् पायन्तिका>% / ## यः पुनर् भिक्षुर् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये अन्तरायिका धर्मा उक्ता भगवता ते प्रतिसेव्यमाना नालम् अन्तरायायेति । %%r इदं स्याद् वचनीयो मा त्वम् आयुष्मन्न् एवं वोचस् तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये अन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना %% / मा भगवन्तम् अभ्याचक्षुः न साधु भवति भगवतो ऽभ्याख्यानं न च पुनर् भगवान् एवम् आह अनेकपर्यायेण आयुष्मन्न् अन्तरायिका धर्माः सन्तः अन्तरायिका एवोक्ता भगवता ते च प्रतिसेव्यमाना अलम् अन्तरायायेति नि%<÷>%सृज त्वम् आयुष्मन्न् %% द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनि%<÷>%सृजेद् इत्य् एवं कुशलं %% ## %% पुद्गलम् अकृतानुधर्माणम् अप्रतिनि%<÷>%सृष्टे तस्मिन् पापके दृष्टिगते आला%% ## श्रमणोद्देशश् चाप्य् एवं वदेत् तथाहं भगवतो धर्मं देशितम् आजानामि यथा %% स श्रमणोद्देशो भिक्षुभिर् इदं स्याद् वचनीयो मा त्वम् आयुष्मन् श्रमणोद्देश एवं वोचः %% भगवता ते च प्रतिसेव्यमाना नालम् अन्तरायायेति । मा भगवन्तम् अभ्याचक्षुः न साधु भव%%मणोद्देश अन्तरायिका धमाः सन्तः अन्तरायिका एवोक्ता भगवता ते च प्रतिसेव्यमाना %% स श्रमणोद्देशो भिक्षुभिर् उच्यमानस् तद् वस्तु चेत् प्रतिनि%<÷>%सृजेद् इत्य् एवं कुशलं %% श्रमणोद्देशो भिक्षुभिर् इदं स्याद् वचनीयो ऽद्याग्रेणायुष्मन् श्रमणोद्देश नासौ भगवांस् तथागतः %% यावद् अप्य् अन्ये श्रमणोद्देशाः %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %%m आयुष्मन्तः स्थानम् आपन्ना असात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयाम इति अयम् अपि धर्मः प्रतिदेशनीयः । ## यानि तानि कुलानि शिक्षासंवृतिसंमतानि यः पुनर् भिक्षुस् तद्रूपेषु संघस्य शैक्षेषु कुलेषु शिक्षासंवृतिसंमतेषु पूर्वम् अप्रवारितस्य खादनीयभोजनीयं प्रतिगृह्य खादेद् भुञ्जीत वा तेन भिक्षुणा बहिरारामं गत्वा भिक्षूणाम् अन्तिके प्रतिदेशनीयं तत् स्थानम् आपन्नो ऽसात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामीति अयम् अपि धर्मः प्रतिदेशनीयः । ## यानि तानि कानि शयनासनानि साशंकसंमतानि सभयसंमतानि सप्रतिभयभैरवसंमतानि यः पुनर् भिक्षुस् तद्रूपेषु संघस्यारण्यकेषु शयनेषु साशंकसंमतेषु सभयसंमतेषु सप्रतिभयभैरवसंमतेषु पूर्वम् अप्रतिसंविद्यते वने बहिरारामस्य खादनीयभोजनीयं खादेद् भुंजीत वा तेन भिक्षुणा भिक्षूणाम् अन्तिके प्रतिदेशयितव्यं गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नो ऽसात्म्यं प्रतिदेशनीयं तं धर्मं प्रतिदेशयामीति अयम् अपि धर्मः प्रतिदेशनीयः । उद्दिष्टा मयायुष्मन्तश् चत्वारः प्रतिदेशनीया धर्माः । तत्राहम् आयुष्मन्तः परिपृच्छामि -- कच्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि -- कच्चित् स्थात्र परिशुद्धाः परिशुद्धा आयुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि । %% इमे खल्व् आयुष्मन्तः संबहुलाः शैक्षा धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् Ã%% #<शै.1 (प्र्मोसू_MÆ-बनेर्जेए)># परिमण्डलं निवासनं निवासयिष्याम इति शिक्षा करणीया । #<शै.2 (प्र्मोसू_MÆ-बनेर्जेए)># नात्युत्कृष्टं निवासनं निवासयिष्याम इति शिक्षा करणीया । #<शै.3 (प्र्मोसू_MÆ-बनेर्जेए)># नात्यवकृष्टं निवासनं निवासयिष्याम इति शिक्षा करणीया । #<शै.4 (प्र्मोसू_MÆ-बनेर्जेए)># न हस्तिशुण्डकं निवासनं निवासयिष्याम इति शिक्षा करणीया । #<शै.5 (प्र्मोसू_MÆ-बनेर्जेए)># न ताल%% निवासनं निवासयिष्याम इति शिक्षा करणीया । #<शै.6 (प्र्मोसू_MÆ-बनेर्जेए)># %% #<शै.7 (प्र्मोसू_MÆ-बनेर्जेए)># न नागशीर्षकं निवासनं निवासयिष्याम इति शिक्षा करणीया । #<शै.8 (प्र्मोसू_MÆ-बनेर्जेए)># परिमण्डलं चीवरं निवासयिष्याम इति शिक्षा करणीया । #<शै.9 (प्र्मोसू_MÆ-बनेर्जेए)># %% #<शै.10 (प्र्मोसू_MÆ-बनेर्जेए)># %% #<शै.11 (प्र्मोसू_MÆ-बनेर्जेए)># सुसंवृता अन्तर्गृहे गमिष्याम इति शिक्षा करणीया । #<शै.12 (प्र्मोसू_MÆ-बनेर्जेए)># सुप्रतिच्छन्ना अन्तर्गृहे गमिष्याम इति शिक्षा करणीया । #<शै.13 (प्र्मोसू_MÆ-बनेर्जेए)># अल्पशब्दा अन्तर्गृहे गमिष्याम इति शिक्षा करणीया । #<शै.14 (प्र्मोसू_MÆ-बनेर्जेए)># अनुत्क्षिप्तचक्षुषो ऽन्तर्गृहे गमिष्याम इति शिक्षा करणीया । #<शै.15 (प्र्मोसू_MÆ-बनेर्जेए)># युगमात्रदर्शिनो ऽन्तर्गृहे गमिष्याम इति शिक्षा करणीया । #<शै.16 (प्र्मोसू_MÆ-बनेर्जेए)># नोद्गुण्ठिका अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.17 (प्र्मोसू_MÆ-बनेर्जेए)># नोत्कृष्टिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.18 (प्र्मोसू_MÆ-बनेर्जेए)># नोत्सक्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.19 (प्र्मोसू_MÆ-बनेर्जेए)># न व्यस्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.20 (प्र्मोसू_MÆ-बनेर्जेए)># न पर्यस्तिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.21 (प्र्मोसू_MÆ-बनेर्जेए)># नोलम्बिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.22 (प्र्मोसू_MÆ-बनेर्जेए)># नोट्टम्बिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.23 (प्र्मोसू_MÆ-बनेर्जेए)># नोत्कुटकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.24 (प्र्मोसू_MÆ-बनेर्जेए)># न निकटोत्कुटकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.25 (प्र्मोसू_MÆ-बनेर्जेए)># न स्कम्भाकृता अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.26 (प्र्मोसू_MÆ-बनेर्जेए)># न कायप्रचालकं अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.27 (प्र्मोसू_MÆ-बनेर्जेए)># न बाहुप्रचालकं अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.28 (प्र्मोसू_MÆ-बनेर्जेए)># न शीर्षप्रचालकं गमिष्याम इति शिक्षा करणीया । / #<शै.29 (प्र्मोसू_MÆ-बनेर्जेए)># नांसोत्फतिकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.30 (प्र्मोसू_MÆ-बनेर्जेए)># न हस्तसंलग्निकया अन्तर्गृहं गमिष्याम इति शिक्षा करणीया । #<शै.31 (प्र्मोसू_MÆ-बनेर्जेए)># नानुज्ञाता अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.32 (प्र्मोसू_MÆ-बनेर्जेए)># नाप्रतिवेक्ष्यासनं अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.33 (प्र्मोसू_MÆ-बनेर्जेए)># न सर्वकायं समवधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.34 (प्र्मोसू_MÆ-बनेर्जेए)># न पादे पादम् आधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.35 (प्र्मोसू_MÆ-बनेर्जेए)># न गुल्फे गुल्फम् आधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.36 (प्र्मोसू_MÆ-बनेर्जेए)># न सक्थनि सक्थि आधायान्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.37 (प्र्मोसू_MÆ-बनेर्जेए)># न संक्षिप्य पादौ अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.38 (प्र्मोसू_MÆ-बनेर्जेए)># न विक्षिप्य पादौ अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.39 (प्र्मोसू_MÆ-बनेर्जेए)># न व्यतङ्गिकया अन्तर्गृहे आसने निषत्स्याम इति शिक्षा करणीया । #<शै.40 (प्र्मोसू_MÆ-बनेर्जेए)># सत्कृत्य पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया । #<शै.41 (प्र्मोसू_MÆ-बनेर्जेए)># समतीर्थिकं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया । #<शै.42 (प्र्मोसू_MÆ-बनेर्जेए)># समसूपिकं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया । #<शै.43 (प्र्मोसू_MÆ-बनेर्जेए)># सावदानं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया । #<शै.44 (प्र्मोसू_MÆ-बनेर्जेए)># न अनागते खादनीयभोजनीये पात्रम् उपनामयिष्याम इति शिक्षा करणीया । #<शै.45 (प्र्मोसू_MÆ-बनेर्जेए)># नोदनेन सूपिकं प्रतिच्छादयिष्याम इति शिक्षा करणीया । #<शै.46 (प्र्मोसू_MÆ-बनेर्जेए)># सूपिकेन वा ओदनं भूयस्कामताम् उपादाय इति शिक्षा करणीया । #<शै.47 (प्र्मोसू_MÆ-बनेर्जेए)># नोपरि खादनीयभोजनीयस्य पात्रं धारयिष्याम इति शिक्षा करणीया । #<शै.48 (प्र्मोसू_MÆ-बनेर्जेए)># सत्कृत्य पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.49 (प्र्मोसू_MÆ-बनेर्जेए)># नातिखुण्डकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.50 (प्र्मोसू_MÆ-बनेर्जेए)># नातिमहान्तं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.51 (प्र्मोसू_MÆ-बनेर्जेए)># परिमण्डलं आलोपम् आलोपयिष्याम इति शिक्षा करणीया । #<शै.52 (प्र्मोसू_MÆ-बनेर्जेए)># न अनागते आलोपे मुखद्वारं विवरिष्याम इति शिक्षा करणीया । #<शै.53 (प्र्मोसू_MÆ-बनेर्जेए)># न सालोपेन मुखेन वाचं प्रव्याहरिष्याम इति शिक्षा करणीया । #<शै.54 (प्र्मोसू_MÆ-बनेर्जेए)># न चुच्चत्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.55 (प्र्मोसू_MÆ-बनेर्जेए)># नशुशशुत्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.56 (प्र्मोसू_MÆ-बनेर्जेए)># न थुत्युत्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.57 (प्र्मोसू_MÆ-बनेर्जेए)># न फुफ्फुफ्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.58 (प्र्मोसू_MÆ-बनेर्जेए)># न जिह्वानिश्चारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.59 (प्र्मोसू_MÆ-बनेर्जेए)># न सिक्थपृथक्कारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.60 (प्र्मोसू_MÆ-बनेर्जेए)># नावरणकारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.61 (प्र्मोसू_MÆ-बनेर्जेए)># न गल्लापहारकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.62 (प्र्मोसू_MÆ-बनेर्जेए)># न जिह्वास्फोटकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.63 (प्र्मोसू_MÆ-बनेर्जेए)># न कवलच्छेदकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.64 (प्र्मोसू_MÆ-बनेर्जेए)># न हस्तावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.65 (प्र्मोसू_MÆ-बनेर्जेए)># न पात्रावलेहकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.66 (प्र्मोसू_MÆ-बनेर्जेए)># न हस्तसंधूनकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.67 (प्र्मोसू_MÆ-बनेर्जेए)># न पात्रसंधूनकं पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.68 (प्र्मोसू_MÆ-बनेर्जेए)># न स्तूपाकृतिम् अवगृह्य पिण्डपातं परिभोक्ष्याम इति शिक्षा करणीया । #<शै.69 (प्र्मोसू_MÆ-बनेर्जेए)># नावध्यानप्रेक्षिणो ऽन्तरिकस्य भिक्षोः पात्रम् अवलोकयिष्याम इति शिक्षा करणीया । #<शै.70 (प्र्मोसू_MÆ-बनेर्जेए)># न सामिषेण पाणिना उदकस्थालकं ग्रहीष्याम इति शिक्षा करणीया । #<शै.71 (प्र्मोसू_MÆ-बनेर्जेए)># न सामिषेणोदकेनान्तरिकं भिक्षुं सेक्ष्याम इति शिक्षा करणीया । #<शै.72 (प्र्मोसू_MÆ-बनेर्जेए)># न सामिषम् उदकम् अन्तर्गृहे छोरयिष्याम इति शिक्षा करणीया । #<शै.73 (प्र्मोसू_MÆ-बनेर्जेए)># न पात्रेण विघसंश् छोरयिष्याम इति शिक्षा करणीया । #<शै.74 (प्र्मोसू_MÆ-बनेर्जेए)># अनास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयिष्याम इति शिक्षा करणीया । #<शै.75 (प्र्मोसू_MÆ-बनेर्जेए)># न तटे न प्रपाते न प्राग्भारे पात्रं स्थापयिष्याम इति शिक्षा करणीया । #<शै.76 (प्र्मोसू_MÆ-बनेर्जेए)># नोत्थिताः पात्रं निर्मादयिष्याम इति शिक्षा करणीया । #<शै.77 (प्र्मोसू_MÆ-बनेर्जेए)># न तटे न प्रपाते न प्राग्भारे पात्रं निर्मादयिष्याम इति शिक्षा करणीया । #<शै.78 (प्र्मोसू_MÆ-बनेर्जेए)># न नद्याः कार्यकारिण्या प्रतिस्रोतः पात्रोदकं ग्रहीष्याम इति शिक्षा करणीया । #<शै.79 (प्र्मोसू_MÆ-बनेर्जेए)># न उत्थिता निषण्णायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.80 (प्र्मोसू_MÆ-बनेर्जेए)># न निषण्णा निपण्णायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.81 (प्र्मोसू_MÆ-बनेर्जेए)># न नीचतरके आसने निषण्णा उच्चतरके आसने निषण्णायाग्लानाय %% देशयिष्याम इति शिक्षा करणीया । #<शै.82 (प्र्मोसू_MÆ-बनेर्जेए)># न पृष्ठतो गच्छन्तः पुरतो गच्छते अग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.83 (प्र्मोसू_MÆ-बनेर्जेए)># नोन्मार्गेण गच्छन्तो मार्गेण गच्छते आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.84 (प्र्मोसू_MÆ-बनेर्जेए)># नोद्गुण्ठिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.85 (प्र्मोसू_MÆ-बनेर्जेए)># नोत्कृष्टिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.86 (प्र्मोसू_MÆ-बनेर्जेए)># नोत्सक्तिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.87 (प्र्मोसू_MÆ-बनेर्जेए)># न व्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.88 (प्र्मोसू_MÆ-बनेर्जेए)># न पर्यस्तिकाकृतायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.89 (प्र्मोसू_MÆ-बनेर्जेए)># नोष्णीषशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.90 (प्र्मोसू_MÆ-बनेर्जेए)># न खोलाशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.91 (प्र्मोसू_MÆ-बनेर्जेए)># न मौलिशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.92 (प्र्मोसू_MÆ-बनेर्जेए)># न मालाशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.93 (प्र्मोसू_MÆ-बनेर्जेए)># न वेष्टितशिरसे आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.94 (प्र्मोसू_MÆ-बनेर्जेए)># न hastyÃrƬhÃya आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.95 (प्र्मोसू_MÆ-बनेर्जेए)># न aÓvÃrƬhÃya आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.96 (प्र्मोसू_MÆ-बनेर्जेए)># न ÓivikÃrƬhÃya आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.97 (प्र्मोसू_MÆ-बनेर्जेए)># न यानारुढाय आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.98 (प्र्मोसू_MÆ-बनेर्जेए)># न pÃdukÃrƬhÃya आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.99 (प्र्मोसू_MÆ-बनेर्जेए)># न दण्डपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.100 (प्र्मोसू_MÆ-बनेर्जेए)># न छत्रपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.101 (प्र्मोसू_MÆ-बनेर्जेए)># न शस्त्रपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.102 (प्र्मोसू_MÆ-बनेर्जेए)># न खड्गपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.103 (प्र्मोसू_MÆ-बनेर्जेए)># नायुधपाणये आग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.104 (प्र्मोसू_MÆ-बनेर्जेए)># संनद्धायाग्लानाय धर्मं देशयिष्याम इति शिक्षा करणीया । #<शै.105 (प्र्मोसू_MÆ-बनेर्जेए)># नाग्लाना उत्थिता उच्चारप्रस्रावं करिष्याम इति शिक्षा करणीया । #<शै.106 (प्र्मोसू_MÆ-बनेर्जेए)># नाग्लानाः उदके उच्चारप्रस्रावं खेटं सिंघाणकं वान्तं विरिक्तं छोरयिष्याम इति शिक्षा करणीया । #<शै.107 (प्र्मोसू_MÆ-बनेर्जेए)># नाग्लाना सहरिते पृथिवीप्रदेशे उच्चारप्रस्रावं खेटं सिंघाणकं वान्तं विरिक्तं छोरयिष्याम इति शिक्षा करणीया । #<शै.108 (प्र्मोसू_MÆ-बनेर्जेए)># नासाधिकपौरुषं वृक्षम् अधिरोक्ष्यामो ऽन्यत्रापद इति शिक्षा करणीया । उद्दिष्टा मे आयुष्मन्तः संबहुलाः %<शैक्षा>% धर्माः । तत्राहम् आयुष्मतः परिपृच्छामि -- कच्चित् स्थात्र परिशुद्दाः द्विर् अपि त्रिर् अपि परिपृच्छामि -- कच्चित् स्थात्र परिशुद्धाः परिशुद्धा आयुष्मन्तो यस्मात् तूष्णीम् एवम् एतद् धारयामि ॥ %% इमे खल्व् आयुष्मन्तः सप्ताधिकरणशमथाः धर्मा अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् आगच्छन्ति । संमुखविनयार्हाय संमुखविनयं दास्यामः । स्मृतिविनयार्हाय स्मृतिविनयं दास्यामः । amƬhavinayÃrhÃya amƬhavinayaæ दास्यामः । यद्भूयेषियार्हाय यद्भूयेषियं दास्यामः । तत्स्वभावेषियार्हाय तत्स्वभावेषियं दास्यामः । तृणप्रस्तारकार्हाय तृणप्रस्तारकं दास्यामः । प्रतिज्ञाकारकार्हाय प्रतिज्ञां दास्यामः । उत्पन्नोत्पन्नान्य् अधिकरणान्य् एभिः सप्तभिर् अधिकरणशमथैर् धर्मैर् दापयिष्यामः शमयिष्यामो व्युपशमयिष्यामो धर्मविनये शास्तुः शासने । उद्दिष्टा मे आयुष्मन्तः सप्ताधिकरणशमथा धर्माः । तत्राहम् आयुष्मतः परिपृच्छामि -- कच्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिपृच्छामि -- कच्चित् स्थात्र परिशुद्धाः । परिशुद्धा आयुष्मन्तो यस्मात् तूष्णीम् एवम् एवाहं धारयामि । For the prose and verses see Klaus T. Schmidt: Der Schluáteil des PrÃtimok«asÆtra der SarvÃstivÃdins, Text in Sanskrit und Tocharisch A verglichen mit den Parallelversionen anderer Schulen, Auf Grund von Turfan-Handschriften hrsg., G”ttingen 1989 (Sanskrittexte aus den Turfanfunden, 13). उद्दिष्टं मे आयुष्मन्तः प्रातिमोक्षसूत्रोद्देशस्य निदानं ॥ उद्दिष्टाश् चत्वारः पाराजिका धर्मास् त्रयोदश संघावशेषा धर्मा द्वाव् अनियतौ धर्मौ । त्रिंशन् नैःसर्गिकपायन्तिका धर्माः नवति पायन्तिका धर्माश् चत्वारः प्रतिदेशनीया धर्माः संबहुला शैक्षा धर्माः सप्ताधिकरणशमथा धर्मा एताव%% तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य सूत्रगतं सूत्रपर्यापन्नम् इति यो वा पुनर् अन्यो ऽप्य् आगच्छेद् धर्मस्यानुधर्मः तत्र सहितैः समग्रैः संमोदमानैर् अविवदमानैस् तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः ॥ ॥ क्षान्तिः परमं तपस् तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः । न हि प्रव्रजितः परोपतापी श्रमणो भवति परान् विहेठयानः ॥ 1 चक्षुष्मान् विषमाणीव विद्यमाने पराक्रमे । पण्डितो जीवलोके ऽस्मिन् पापानि परिवर्जयेत् ॥ 2 अनोपवादी नोपघाती प्रातिमोक्षे च संवरः {B: अनुपवादो ऽनुपघातः} / मात्रज्ञता च भक्ते ऽस्मिन् प्रान्तं च शयनासनम्* अधिचित्ते समायोग एतद् बुद्धानुशासनम्* ॥ 3 यथापि भ्रमरः पुष्पाद् वर्णगन्धाव् अहेठयन्* [यथा हि] / डयते रसम् आदाय एवं ग्रामे मुनिश् चरेत्* ॥ 4 न परेषां विलोमानि न परेषां कृताकृतम्* / आत्मनस् तु समीक्षेत समानि विषमाणि च ॥ 5 अधिचेतसि मा प्रमाद्यतो मुनिनो मौनपदेषु शिक्षतः {B:प्रामोद्यतो; मौनिपदेषु} / शोका न भवन्ति तायिन उपशान्तस्य सदा स्मृतिमतः ॥ 6 ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते । कुशली प्रजहाति पापकं क्लेशानां क्षयतस् तु निर्वृतिः {B: क्षयितस्} ॥ 7 सर्वपापस्याकरणं कुशलस्योपसंपदा । स्वचित्तपरिदमनम् एतद् बुद्धानुशासनम्* ॥ 8 कायेन संवरः साधु साधु वाचाथ संवरः {B: वाचा च} / मनसा संवरः साधु साधु सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ 9 वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात्* / एतांस् त्रीन् कर्मपथान् विशोध्य नारागयेन् मार्गम् ऋषिप्रवेदितम्* ॥ 10 बुद्धो विपश्यी च शिखी च विश्वभु क्रकुत्सुन्दः कनकमुनिश् च काश्यपः {B: क्रकुत्सन्दः} / अनुत्तरः शाक्यमुनिश् च गौतमो देवातिदेवो नरदम्यसारथिः ॥ 11 सप्तानां बुद्धवीराणां लोकनाथाग्रतायिनां । उद्दिष्टः प्रातिमोक्षो ऽयं विस्तरेण यशस्विनाम्* ॥ 12 अस्मिन् सगौरवा बुद्धा बुद्धानां श्रावकाश् च ये । अस्मिन् सगौरवा भूत्वा प्राप्नुमध्वम् असंस्कृतम्* {B: प्राप्तमध्वम्} ॥ 13 आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ 14 यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ 15 अन्योन्यं शीलगुप्त्यर्हं शासनस्य च वृद्धये । उद्दिष्टः प्रातिमोक्षो ऽयं कृतः संघेन पोषधः ॥ 16 यस्यार्थे सूत्रम् उद्दिष्टं यस्यार्थे पोषधः कृतः । तच् छीलम् अनुरक्षध्वं बालाग्रं चमरो यथा ॥ 17 प्रातिमोक्षसमुद्देशाद् यत् पुण्यं समुपार्जितं । अशेषस् तेन लोको ऽयं मौनीन्द्रं पदम् आप्नुयात् ॥ 18 /// प्रातिमोक्षः समाप्तः ///