Prajnaparamitahrdayasutra

Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Prajñāpāramitā-hṛdaya-sūtra




Oṃ Namo Bhagavatyai Ārya-prajāpāramitāyai!

Ārya Āvalokiteśvaro bodhisattvo gambhīraṃ
prajñāpāramitā-cāryāṃ caramāṇo
vyavalokayati sma, pañca-skandhās tāṃś ca
svabhāva-śūnyān paśyati sma.

Iha Śāriputra rūpaṃ śūnyatā, śūnyat'aiva rūpaṃ,
rūpān na pṛthak śūnyatā,
śūnyatāyā na pṛthag rūpaṃ,
yad rūpaṃ sā śūnyatā,
yā śūnyatā tad rūpaṃ.
Evam eva vedanā-saṃjñā-saṃskārā-vijñānam.

Iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā
anutpannā aniruddhā amalā avimalā anūnā aparipūrṇāḥ.
Tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ
na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ,
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi,
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ,
na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ,
n'āvidyā n'āvidyā-kṣayo yāvan na jarā-maraṇaṃ
na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā
na jñānaṃ na prāptir n'āprāptiḥ.

Tasmāc Chāriputra aprāptitvād bodhisattvo
prajñā-pāramitām āśritya viharaty acitt'āvaraṇaḥ.
Citt'āvaraṇa-nāstitvād atrasto
viparyās'ātikrānto niṣṭhā-nirvāṇaḥ.
Tradhva-vyavasthitāḥ sarva-buddhāḥ
prajñāpāramitām āśritya anuttarāṃ
samyak-sambodhim abhisambuddhāḥ.

Tasmāj jñātavyaṃ prajñāpāramitā mahā-mantro
mahā-vidyā-mantro'nuttara-mantro
samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt.
Prajñāpāramitāyām ukto mantraḥ, tadyathā -
Oṃ gate gate pāragate pārasaṃgate bodhi svāhā.

Ity ārya-prajñāpāramitā-hṛdayaṃ samāptam.