Larger Prajnaparamita
Gilgit manuscript, fol. 202r5-205r12 (GBM 571.5-577.12)
Based on edition by Yoke Meei Choong. Zum Problem der Leerheit (śūnyatā) in der Prajñāpāramitā, Frankfurt 2006 (Europäische Hochschulschriften, Reihe 27, Bd. 97), pp. 109-133. = LPG(Ch)


Input by Klaus Wille (Göttingen)


GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition in 3 parts Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)].


BOLD for restored passages
ITALICS for beginning of a new line in the manuscript



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







[GBM 571.5 = LPG(Ch) 202r5]
evam ukte āyuṣmāṃ subhūtir bhagavantam etad avocat* mahāguṇasamanvāgato bhagavaṃn avaivartiko bodhisatvo manāsatvaḥ aprameyāsaṃkhyeyāparimāṇaguṇasamanvāgato
6 bhagavann avaivartiko bodhisatvo mahāsatvaḥ aparimitaguṇasamanvāgato bhagavann avaivartiko bodhisatvo mahāsatvaḥ bhagavān āha* evam
7 etat subhūte evam etat* mahāguṇasamanvāgataḥ subhūte avaivartiko bodhisatvo mahāsatvaḥ aprameyāsaṃkhyeyāparimāṇaguṇasamanvāgataḥ subhūte avaivartiko bodhisatvo mahāsatvaḥ
8 aparimitaguṇasamanvāgataḥ subhūte avaivartiko bodhisatvo mahāsatvaḥ tat kasya hetoḥ tathā hy anenānantāparyantaṃ jñānaṃ pratilabdhaḥ asādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ
9 tatra ca jñāne sthitvā avaivartiko bodhisatvo mahāsatvaḥ pratisaṃvido 'bhinirharati / yābhi pratisaṃvidbhiḥ sadevamānuṣāsureṇa lokena pṛṣṭaḥ prativacanair na śakyaṃ paryādātuṃ subhūtir āha /
10 pratibalo bhagavaṃs tathāgato 'rhaṃ samyaksaṃbuddho gaṃgānadīvālukopamān kalpān avaivartikasya bodhisatvasya mahāsatvasyākāraliṃganimittāni nirdeṣṭuṃ / yair ākārair yair liṅgair yair nimittair avaivartiko bodhisatvo
11 mahāsatvaḥ prabhāvyate / sādhu bhagavan gabhīragaṃbhīrasthānāni nirdeṣṭavyāni / yatra sthitvā bodhisatvo mahāsatvaḥ ṣaṭsu pāramitāsu caraṃś catvāri smṛtyupasthānāni paripūrayati / yāvat sarvākārajñatāṃ
12 paripūrayati bhagavān āha / sādhu sādhu subhūte sādhu khalu punas tvaṃ subhūte yas tvam avaivartikānāṃ bodhisatvānāṃ mahāsatvānām arthāya tathāgataṃ gaṃbhīragaṃbhīrāṇi sthānāni yāny adhivacanaṃ
13 yad uta nirvāṇasya / āha / nirvāṇasyaivaitad bhagavann adhivacanan na punaḥ sarvadharmāṇāṃ / bhagavān āha / sarvadharmāṇām apy etat subhūte adhivacanaṃ gaṃbhīram iti / tat kasya heto / rūpaṃ subhūte gabhīran vedanā

[GBM 572.1 = LPG(Ch) 202v] saṃjñā saṃskārā vijñānaṃ subhūte gaṃbhīraṃ cakṣur api subhūte gaṃbhīraṃ yāvan mano 'pi subhūte gaṃbhīraṃ yāvad bodhir api subhūte gaṃbhīrā kathaṃ ca subhūte rūpaṃ gaṃbhīraṃ / yathā rūpasya tathatā tathā gaṃbhīraṃ / yathā vedanā
2 saṃjñāyā saṃskārāṇāṃ yathā vijñānasya tathatā tathā gabhīraṃ yāvad yathā bodhes tathatā tathā gaṃbhīraṃ / āha / kathaṃ bhagavaṃ rūpasya tathatā yāvat kathaṃ bodhes tathatā / bhagavān āha / yatra subhūte rūpatathatāyāṃ na
3 rūpaṃ nānyatra rūpāt tathatā yāvad yatra subhūte vijñānatathatāyāṃ na vijñānaṃ nānyatra vijñānāt tathatā yāvad yatra bodhitathatāyāṃ na bodhir nānyatra bodhes tathatā / āha / āścaryaṃ bhagavan yāvac cedaṃ sūkṣmeṇopāyenāvaivartiko
4 bodhisatvo mahāsatvo rūpāc ca nivārito nirvāṇaṃ ca sūcitaḥ vedanāyāḥ saṃjñāyāḥ saṃskārebhyo vijñānāc ca nivārito nirvāṇaṃ ca sūcita sarvagrahebhyaś ca laukikalokottarebhyaḥ sādhāraṇāsādhāraṇebhyaḥ
5 sāsravānāsravebhyo nivārito nirvāṇaṃ ca sūcitaḥ bhagavān āha / yaḥ subhūte bodhisatvo mahāsatva imāni gaṃbhīragaṃbhīrāṇi sthānāni prajñāpāramitāpratisaṃyuktāni cintayiṣyati /
6 tulayiṣyaty upanidhyāsyati / evaṃ mayā sthātavyaṃ / yathā prajñāpāramitāyām ājñaptam evaṃ mayā śikṣitavyam* yathā prajñāpāramitāyām upadiṣṭam* ayaṃ subhūte bodhisatvo mahāsatvaḥ tathaiva
7 saṃdayan yathā prajñāpāramitāyām ākhyātaṃ tathopanidhyāyaṃs tathopaparīkṣamāṇas tathā yujyamānas tathā ghaṭhamānas tathā vyāyacchamāno yathā prajñāpāramitāyām upadiṣṭaṃ / ekena cittotpādesaṃkhyeyāprameyāny
8 aparimāṇāni kuśalamūlāni parigrahīṣyati / so 'parimāṇāṃ kalpāṃ saṃsārāc chorayiṣyati / kaḥ panar vādo yaḥ avyavakīrṇa prajñāpāramitāyāṃ caraṃ bodhipratisaṃyuktair
9 manasikārair vihariṣyati / tadyathāpi nāma syāt subhūte puruṣo rāgacarito vitarkacaritas tenānyatarayā stri sārdham abhirūpayā prāsādikayā darśanīyayā saṃketaḥ kṛto bhavet*
10 sā ca strī paraparigṛhītā na śaknuyād gṛhān niṣkrāntuṃ / tat kiṃ manyase subhūte kiṃpratisaṃyuktās tasya puruṣasya vitarkā bhaveyuḥ / āha / strīpratisaṃyuktā eva bhagavaṃs tasya puruṣasya vitarkā bhaveyu
11 imam eti iyam āgatā etayā sārdhaṃ niṣatsyāmi paricārayiṣyāmi bhagavān āha tat kiṃ manyase subhūte rātrer atyad divasasyātyayāt kiyantas tasya puruṣasya vitarkā varteran* āha bahavo bhagavaṃ bahavas
12 sugata tasya puruṣasya rātrer atyayād divasasya cātyayād vitarkā varteran* / bhagavān āha / yāvantaḥ subhūte tasya puruṣasya rātreś ca divasasya cātyayād vitarkā varterann iyanta kalpān bodhisatvo masatvaḥ
13 saṃsārāc chorayati vipṛṣṭhīkaroti ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyā śikṣeta / upaparīkṣeta upanidhyāyati / tathā ca yogam āpadyate / yathā tāṃ doṣān vivarjayati
14 yair doṣair bodhisatvo mahāsatvo vivartate 'nuttarasyāḥ samyaksaṃbodheḥ evaṃ yogam anuyuktaḥ subhūte bodhisatvo mahāsatvo 'nena vihāreṇa viharan yathā prajñāpāramitāyām upadiṣṭam ekadivasena

[GBM 573.1 = LPG(Ch) 203r] yat kuśalamūlaṃ parigṛhṇāti tena gaṃgānavālukopamāl lokadhātavaḥ paripūrṇā bhaveyur na tat tasya kuśalamūlasya śatatamīm api kalān nopaiti / sahasratamīm api śatasahasratamīm
2 api yāvat saṃkhyām api kalām api gaṇanām apy upamām apy upaniśām api nopaiti // punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caraṃ / gaṃgānadīvālukopamān kalpān dānan dadyāt
3 triṣu ratneṣu / buddharatne dharmaratne saṃgharatne tat kiṃ manyase subhūte api nu sa bodhisatvo mahāsatvas tatonidānaṃ bahu puṇyaṃ prasavet* āha / bahu bhagavaṃ bahu sugata aprameyam asaṃkhyeyam
4 aparimāṇam atulyaṃ bhagavān āha / ayam eva tataḥ subhūte bodhisatvo mahāsatvo bahutaraṃ punyaṃ prasaved ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathānirdiṣṭāyāṃ yogam āpadyate / tat kasya
5 hetoḥ eṣo hi bodhisatvānāṃ mahāsatvānāṃ nayo yena nayenānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate / tat kiṃ manyase subhūte yo bodhisatvo mahāsatvaḥ prajñāpāramitayā virahito gaganadīvālukopamāṃ
6 kalpās tiṣṭhan* śrotaāpanneṣu dakṣiṇāṃ pratiṣṭhāpayet sakṛdāgāmiṣv anāgāmiṣv arhatsu pratyekabuddheṣu tathāgateṣv arhatsu samyaksaṃbuddheṣu dakṣiṇāṃ pratiṣṭhāpaye tat kiṃ manyase subhūte
7 api nu sa bodhisatvo mahāsatvaḥ tatonidanaṃ bahu puṇyaṃ prasavet* āha / bahu bhagavaṃ bahu sugata / bhagavān āha / ayam eva subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet*
8 ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ yogam āpadyeta / tat kasya hetoḥ atra hi prajñāpāramitāyāṃ caraṃ bodhisatvo mahāsatvaḥ śrāvakapratyekabuddhabhūmīm atikramya
9 bodhisatvanyāmam avakrāmati / yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate / tat kiṃ manyase subhūte yo bodhisatvo mahāsatvaḥ prajñāpāramitayā virahito gaṃgānadīvālukopamāṃ kalpāṃs tiṣṭhaṃ yāpayaṃ
10 dānaṃ dadyāc chīlaṃ rakṣe kṣāntyā saṃpādayed vīryam ārabheta dhyānāni samāpadyeta prajñāṃ bhāvayet* api nu sa tatonidānaṃ bahu puṇyaṃ prasavet* āha / bahu bhagavaṃ bahu sugata bhagavān āha / ataḥ sa
11 subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvā ekadivasam api dānaṃ dadyāc chīlaṃ rakṣet* kṣāntyā saṃpādayed vīryam ārabheta
12 dhyānāni samāpadyeta prajñāṃ bhāvaye tat kasya hetoḥ tathā hi subhūte mātaiṣā bodhisatvānāṃ mahāsatvānāṃ yad uta prajñāpāramitā janayitryaiṣā bodhisatvāṇāṃ mahāsatvāṇāṃ yad uta prajñāpāramitā / atra subhūte
13 prajñāpāramitāyāṃ sthitvā bodhisatvā mahāsatvāḥ sarvadharmāṃ paripūrayaṃti / yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante / tat kiṃ manyase subhūte yo bodhisatvo mahāsatvaḥ prajñāpāramitayā virahito
14 gaṃgānadīvālukopamāṃ kalpāṃs tiṣṭhan* dharmadānaṃ dadyāt* api sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet* āha / bahu bhagavaṃ bahu sugata bhagavān āha / ata sa subhūte

[GBM 574.1 = LPG(Ch) 203v] kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvā ekadivasam api dharmadānaṃ dadyāt* tat kasya hetoḥ tathā hi subhūte bodhisatvo mahāsatvaḥ
2 prajñāpāramitāyā virahitaḥ sa sarvākārajñatayā virahito yaḥ punaḥ subhūte bodhisatvo mahāsatvaḥ avirahitaḥ sarvākārajñatayā avirahitaḥ tasmāt tarhi subhūte bodhisatvena mahāsatvenānuttarāṃ
3 samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitayā avirahitena bhavitavyaṃ / tat kiṃ manyase subhūte yo bodhisatvo mahāsatvaḥ prajñāpāramitayā virahito gaṃgānadībālukopamān kalpās tiṣṭhan
4 yogam āpadyeta caturṣu smṛtyupasthāneṣu yāva śunyatānimittāpraṇihiteṣu yāvad yogam āpadyeta sarvasamādhiṣu / tat kiṃ manyase subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu
5 puṇyaṃ prasavet* āha / bahu bhagavaṃ bahu sugata bhagavān āha / ayam eva sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyām
6 ekadivasam api yogam āpadyeta caturṣu smṛtyupasthāneṣu yāvad aṣṭādaśaṣv āveṇikeṣu buddhadharmeṣu / tat kasya hetoḥ / asthānaṃ subhūte anavakāśaḥ yad bodhisatvo mahāsatvaḥ
7 prajñāpāramitayā avirahitaḥ sarvākārajñatayā vivartate / nedaṃ sthānaṃ vidyate / sthānaṃ khalu punaḥ subhūte vidyate yad bodhisatvo mahāsatvaḥ prajñāpāramitayā virahitaḥ sarvākārajñatayā nvivarteta
8 sthām etad vidyate / tasmāt tarhi subhūte bodhisatvena mahāsatvena prajñāpāramitayā avirahitena bhavitavyaṃ / tat kiṃ manyase subhūte yo bodhisatvo mahāsatvaḥ prajñāpāramitayā virahito gaṃgānadīvālukopamāṃ
9 kalpāṃs tiṣṭhaṃs tac cāmiṣadānaṃ tac ca dharmadānaṃ tāṃś ca pratisaṃlayanapratisaṃyuktāṃ manasikārān anuttarasyai samyaksaṃbodhaye pariṇāmayed api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ
10 bahu puṇyaṃ prasavet* āha / bahu bhagavaṃ bahu sugata / bhagavān āha / ataḥ sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ
11 yathopadiṣṭāyāṃ sthitvā ekadaivasikaṃ cāmiṣadānaṃ tac ca dharmadānaṃ tāṃś ca pratisaṃlayanapratisaṃyuktān ananasikārān anuttarasyāṃ samyaksaṃbodhau pariṇamayet* tat kasya hetoḥ eṣa hi parama pariṇāmo
12 yad uta prajñāpāramitāpariṇāmaḥ yaḥ punaḥ prajñāpāramitayā vinā pariṇāmo nāsau pariṇāmaḥ / tasmāt tarhi subhūte bodhisatvena mahāsatvenānuttarā samyaksaṃbodhim abhisaṃboddhukāmena
13 prajñāpāramitāpariṇamanākuśalamūlena bhavitavyaṃ / tat kiṃ manyase subhūte / yo hi kaścit kulaputro vā kuladuhitā vā prajñāpāramitayā virahito gaṃgānadīvālukopamāṃ kalpāṃs tiṣṭhann

[GBM 575.l = LPG(Ch) 204r] atānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ saśrāvakasaṃghānām yat kuśalamūlaṃ tat sarvam anuttarasyāṃ samyaksaṃbodhau pariṇāmayed api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet*
2 āha bahu bhagavaṃ bahu sugata bhagavān āha / atas sa subhūte kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya iha gaṃbhīrāyāṃ prajñāpāramitāyāṃ yathopadiṣṭāyāṃ sthitvā ekadaivasikam
3 api kusalamūlam anuttarasyāṃ samyaksaṃbodhau pariṇamayet* tat kasya hetoḥ prajñāpāramitā pūrvaṃgatā hi subhūte sarvapariṇamanāt tasmāt tarhi subhūte bodhisatvena mahāsatvenuttarāṃ
4 samyaksaṃbodhim abhisaṃboddhukāmena prajñāpāramitāpariṇamanākuśalena bhavitavyaṃ / āha / yat punar bhagavaṃn abhisaṃskāraḥ kalpita ukto bhagavatā tat kathaṃ sa kulaputro vā kuladuhi
5 vā bahutaraṃ puṇyaṃ prasavet* sa ca bhagavaṃn anabhisaṃskāreṇa śakyaṃ samyagdṛṣṭiṃ cotpādayituṃ nyāmaṃ cāvakramitum* śrotaāpattiphalaṃ cānuprāptum* yāvad anuttarāṃ samyaksaṃbodhim abhisaṃboddhum*
6 bhagavān āha / evam etat subhūte evam etat* na hy anabhisaṃskāreṇa śakyaṃ samyagdṛṣṭiṃ cotpādayituṃ nyāmaṃ cāvakramitum* śrotaāpattiphalaṃ cānuprāptum* yāvad anuttarāṃ samyaksaṃbodhim abhisaṃboddhum*
7 api tu khalu punaḥ subhūte tad api dānam anabhisaṃskāro bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ śunyakam evākhyāti riktakam eva tucchakam evāsārakam evākhyāti
8 tat kasya hetoḥ tathā hi subhūte bodhisatvo mahāsatvo adhyātmaśunyatāyāṃ suśikṣito bahirdhāśunyatāyām adhyātmabahirdhāśunyatāyāṃ suśikṣitaḥ śunyatāśunyatāyāṃ mahāśunyatāyāṃ pararthaśunyatāyāṃ
9 saṃskṛtaśunyatāyām asaṃskṛtaśunyatāyām atyaṃtaśunyatāyām anavarāgraśunyatāyām anavakāraśunyatāyāṃ prakṛtiśunyatāyāṃ sarvadharmaśunyatāyāṃ svalakṣaṇaśunyatāyām
10 anupalaṃbhaśunyatāyām abhāvaśunyatāyāṃ svabhāvaśunyatāyām abhāvasvabhāvaśunyatāyāṃ suśikṣitaḥ sa khalu punaḥ subhūte bodhisatvo mahāsatvaḥ āsu śunyatāsu sthitvā yathā yathā
11 tān saṃskārāṃ pratyavekṣate / tathā tathā bodhisatvo mahāsatvaḥ prajñāpāramitayā avirahito bhavati / yathā yathā bodhisatvo mahāsatvaḥ prajñāpāramitayā avirahito bhavati / tathā tathā
12 asaṃkhyeyam aprameyam aparimāṇaṃ puṇyaṃ prasavati āha / asaṃkhyeyasya ca bhagavaṃn aprameyasya cāparimāṇasya ca ko viśeṣaḥ bhagavān āha / asaṃkhyeyam api195 subhūte yat saṃkhyāṃ nopaiti
13 saṃskṛte vā dhātav asaṃskṛte va dhātau aprameyam iti subhūte yasya pramāṇaṃ nopalabhyate atītānāgatapratyutpanneṣu dharmeṣu / aparimāṇam iti subhūte yan na śakyaṃ pramātuṃ /

[GBM 576.l = LPG(Ch) 204v] āha / syād bhagavaṃ paiyāyo yad rūpam apy asaṃkhyeyam aprameyam aparimāṇaṃ bhavet* vedanā saṃjñā saṃskāra vijñānam asaṃkhyeyam aprameyam aparimāṇaṃ bhavet* bhagavān āha / syāt subhūte paryāyo
2 yena paryāyeṇa rūpam apy asaṃkhyeyam aprameyam aparimāṇaṃ bhavet* vedanā saṃjñā saṃskārā vijñānam apy asaṃkhyeyam aprameyam aparimāṇaṃ bhavet* āha / katamena bhagavan paryāyeṇa rūpam apy
3 asaṃkhyeyam aprameyam aparimāṇaṃ bhaved vedanā saṃjñā saṃskārā vijñānam apy asaṃkhyeyam aprameyam bhavet* bhagavān āha / rūpam api subhūte śunyam asaṃkhyeyam aprameyam
4 aparimāṇaṃ / vedanā saṃjñā saṃskārā vijñānam api subhūte śunyam asaṃkhyeyam aprameyam aparimāṇaṃ āha / kiṃ punar bhagavaṃn rūpam eva śunyaṃ vedanā saṃjñā saṃskārā vijñānam eva śunyaṃ / na puna
5 sarvadharmāḥ śunyāḥ bhagavān āha / tat kiṃ manyase subhūte nanu mayā sarvadharmāḥ śunyā ity ākhyātāḥ āha / śunyā bhagavan sarvadharmā iti tathāgatenākhyātā yā ca bhagavaṃn śunyatā / akṣapi
6 sā / aprameyāpi sā aparimāṇāpi sā na hi bhagavaṃ śunyatāyāḥ saṃkhyopalabhyate na pramāṇaṃ na parimāṇam upalabhyate / tasmāt tarhi bhagavaṃ naiṣān dharmāṇām arthato
7 vā vyaṃjanato vā nānākaraṇam upalabhyate / bhagavān āha / evam etat subhūte evam etat* naiṣān dharmāṇām arthato vā vyaṃjanato vā nānākaraṇam upalabhyate / anabhilāpyam etat subhūte tathāgatenābhilaptam
8 akṣayam iti vā aprameyam iti vā / śunyam iti vā ānimittam iti vā apraṇihitam iti vā anabhisaṃskāram iti vā anutpāda iti vā virāga iti vā nirodha iti vā nirvāṇam
9 iti vā / deśanābhinirhāranirdeśa eṣa tathāgatasyākṣayam iti vā yāvan nirvāṇam iti vā / āha / āścaryaṃ bhagavan yāvac cedaṃ dharmāṇāṃ dharmatā tathāgatena deśitā anabhilāpyā / yathāham bhagavato
10 bhāṣitasyārtham ājānāmi / sarvadharmā eva bhagavann anabhilāpyāḥ / bhagavān āha / evam etat subhūte evam etat* sarvadharmā subhūte anabhilāpyāḥ yā subhūte dharmāṇām anabhilāpyatā sā
11 śunyatā na ca śunyatāyāṃ kiṃ cid abhilapitaṃ nāpi śunyatā śakyā abhilapituṃ āha / kaccit punar bhagavaṃn anabhilāpyasyārthasya vṛddhir vā parihāṇir vā / bhagavān āha / no hīdaṃ subhūte na subhūte
12 anabhilāpyasyārthasya vṛddhir vā parihāṇir vā / āha / sacet punar bhagavaṃn anabhilāpyasyārthasya naiva vṛddhir na parihāṇis tad dānapāramitayā api bhagavaṃ na vṛddhir na parihāṇir bhaviṣyati / evaṃ
13 śīlapāramitayāḥ kṣāntipāramitayāḥ vīryapāramitayāḥ dhyānapāramitayāḥ prajñāpāramitayāḥ api na vṛddhir na parihāṇir bhaviṣyati / caturṇāṃ smṛtyupasthānānāṃ yāvad āryāṣṭāṃgasya

[GBM 577.1 = LPG(Ch) 205r] mārgasya aṣṭānāṃ vimokṣāṇāṃ navānām anupūrvasamāpattīnāṃ daśānāṃ tathāgatabalāṇāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ mahāmaitryā mahākaruṇāyā aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ
2 na vṛddhir na parihāṇir bhaviṣyati / aṇṇā pāramitānām abhāvo bhaviṣyati / yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām abhāvo bhaviṣyati / eṣāṃ ca dharmāṇām abhāvāt sarvākārajñatāyā apy abhāvo
3 bhaviṣyati / sarvākārajñatāyā abhāvāt ko hy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyate / abhisaṃbhotsyate vā / bhagavān āha / evam etat subhūte evam etat* nānabhilāpyasyārthasya vṛddhir vā parihāṇir vā / sa
4 cet punaḥ subhūte bodhisatvasya mahāsatvasya prajñāpāramitāyāñ carataḥ prajñāpāramitāṃ bhāvayataḥ prajñāpāramitāyāṃ yogam āpadyamānasyopāyakuśalasya naivaṃ bhavaty ahaṃ prajñāramitāyāṃ
5 vivardhe evaṃ yāvad dānapāramitāyā vivardhe / atha ca punar asyaivaṃ bhavati nāmadheyamātram etad yad uta dānapāramitā / sa dānapāramitāyāṃ caraṃs tāṃ manasikārāṃs tāṃś cittotpādāṃs
6 tāni ca kuśalamūlāni anuttarasyāṃ samyaksaṃbodhau pariṇamayati tathā ca pariṇamayati / yathā sānuttarā samyaksaṃbodhiḥ evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ
7 dhyānapāramitāyāṃ prajñāpāramitāyāṃ caraṃs tāṃ manasikārāṃs tāṃś cittotpādāṃs tāni kuśalamūlāni anuttarasyāṃ samyaksaṃbodhau pariṇamayati / tathā ca pariṇamayati / yathānutta
8 samyaksaṃbodhiḥ āha kathaṃ bhagavaṃn anuttarā samyaksaṃbodhiḥ / bhagavān āha / yā subhūte sarvadharmāṇāṃ tathatā sānuttarā samyaksaṃbodhiḥ / āha / katameṣāṃ bhagavaṃ sarvadharmāṇāṃ tathatānutta
9 samyaksaṃbodhiḥ / bhagavān āha / yā subhūte rūpasya tathatā yāvad yā nirvāṇasya tathatā sānuttarā samyaksaṃbodhiḥ sā naiva vardhate na parihīyate tat subhūte bodhisatvo mahāsatva
10 prajñāpāramitayā avirahito bhīkṣṇaṃ bahulaṃ viharati na kasya cid dharmasya vṛddhir vā parihāṇiṃ vā samanupaśyati / evaṃ khalu subhūte anabhilāpyasyārthasya naiva vṛddhir na
11 parihāṇi / evaṃ khalu subhūte dānapāramitāyā śīlapāramitāyā kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā prajñāpāramitāyā naiva vṛddhir na parihāṇiḥ / evaṃ
12 yāvat pratisaṃvidāṃ na vṛddhir na parihāṇiḥ / evaṃ khalu subhūte bodhisatvena mahāsatvena prajñāpāramitāyāṃ caritavyaṃ / avṛddhyaparihāṇiyogena /