Larger Prajnaparamita Gilgit manuscript, fol. 202r5-205r12 (GBM 571.5-577.12) Based on edition by Yoke Meei Choong. Zum Problem der Leerheit (÷ånyatà) in der Praj¤àpàramità, Frankfurt 2006 (Europ„ische Hochschulschriften, Reihe 27, Bd. 97), pp. 109-133. = LPG(Ch) Input by Klaus Wille (G”ttingen) GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (øata-Piñaka Series 10). [revised and enlarged compact edition in 3 parts Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)]. #<...># = BOLD for restored passages %<...>% = ITALICS for beginning of a new line in the manuscript ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ [GBM 571.5 = LPG(Ch) 202r5] evam ukte आयुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्* महागुणसमन्वागतो भगवंन् अवैवर्तिको बोधिसत्वो मनासत्वः a%%##यासंख्येयापरिमाणगुणसमन्वागतो 6 भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः अपरिमितगुणसमन्वागतो भगवन्न् अवैवर्तिको बोधिसत्वो महासत्वः भगवान् आह* %%## 7 एतत् सुभूते एवम् एतत्* महागुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः अप्रमेयासंख्येयापरिमाणगुणसमन्वागतः सुभूते अवैवर्तिको बोधिस%%v%%##त्वः 8 अपरिमितगुणसमन्वागतः सुभूते अवैवर्तिको बोधिसत्वो महासत्वः तत् कस्य हेतोः तथा ह्य् अनेनानन्तापर्यन्तं ज्ञानं प्रतिलब्धः असाधारणं सर्वश्रावकप्रत्येकबु%% 9 तत्र च ज्ञाने स्थित्वा अवैवर्तिको बोधिसत्वो महासत्वः प्रतिसंविदो ऽभिनिर्हरति / याभि%<þ>% प्रतिसंविद्भिः सदेवमानुषासुरेण लोकेन पृष्टः प्रतिवचनैर् न शक्यं पर्यादातुं सुभूतिर् आह / 10 %

%r%%##बलो भगवंस् तथागतो ऽर्हं सम्यक्संबुद्धो गंगानदीवालुकोपमान् कल्पान् अवैवर्तिकस्य बोधिसत्वस्य महासत्वस्याकारलिंगनिमित्तानि निर्देष्टुं । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् अवैवर्तिको बोधिस## 11 महासत्वः प्रभाव्यते । साधु भगवन् ग%<ü>%भीरगंभीरस्थानानि निर्देष्टव्यानि । यत्र स्थित्वा बोधिसत्वो महासत्वः षट्सु पारमितासु चरंश् चत्वारि स्मृत्युपस्थानानि परिपूरयति । यावत् सर्वाकार##तां 12 परिपूरयति भगवान् आह । साधु साधु सुभूते साधु खलु पुनस् त्वं सुभूते यस् त्वम् अवैवर्तिकानां बोधिसत्वानां महासत्वानाम् अर्थाय तथागतं गंभीरगंभीराणि स्थानानि यान्य् अधिवच## 13 यद् उत निर्वाणस्य । आह । निर्वाणस्यैवैतद् भगवन्न् अधिवचनन् न पुनः सर्वधर्माणां %% भगवान् आह । सर्वधर्माणाम् अप्य् एतत् सुभूते अधिवच%%ü गंभीरम् इति । तत् कस्य हेतो%<þ>% / रूपं सुभूते ग%<ü>%भीरन् वेदना [GBM 572.1 = LPG(Ch) 202v] संज्ञा संस्कारा विज्ञानं सुभूते गंभीरं चक्षुर् अपि सुभूते गंभीरं यावन् मनो ऽपि सुभूते गंभीरं यावद् बोधिर् अपि सुभूते गंभीरा कथं च सुभूते रूपं गंभीरं । यथा रूपस्य तथता तथा गंभीरं । यथा v%%## 2 संज्ञाया संस्काराणां यथा विज्ञानस्य तथता तथा ग%<ü>%भीरं यावद् यथा बोधेस् तथता तथा गंभीरं । आह । कथं भगवं रूपस्य तथता यावत् कथं बोधेस् तथता । भगवान् आह । यत्र सुभूते रूपतथतायां न 3 रूपं नान्यत्र रूपात् तथता यावद् यत्र सुभूते विज्ञानतथतायां न विज्ञानं नान्यत्र विज्ञानात् तथता यावद् यत्र बोधितथतायां न बोधिर् नान्यत्र बोधेस् तथता । आह । आश्चर्यं भगवन् यावच् चेदं सूक्ष्मेणोपायेना##वर्तिको 4 बोधिसत्वो महासत्वो रूपाच् च निवारितो निर्वां%% च सूचितः वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानाच् च निवारितो निर्वाणं च सूचित सर्वग्रहेभ्यश् च लौकिकलोकोत्तरेभ्यः साधारणासाधा##णेभ्यः 5 सास्रवानास्रवेभ्यो निवारितो निर्वाणं च सूचितः भगवान् आह । यः सुभूते बोधिसत्वो महासत्व इमानि गंभीरगंभीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि चिन्तयिष्यति । 6 तुलयिष्यत्य् उपनिध्यास्यति । एवं मया स्थातव्यं । यथा प्रज्ञापारमितायाम् आज्ञप्तम् एवं मया शिक्षितव्यम्* यथा प्रज्ञापारमितायाम् उपदिष्टम्* अयं सुभूते बोधिसत्वो महासत्वः तथैव 7 सं##दयन् यथा प्रज्ञापारमितायाम् आख्यातं तथोपनिध्यायंस् तथोपपरीक्षमाणस् तथा युज्यमानस् तथा घठमानस् तथा व्यायच्छमानो यथा प्रज्ञापारमितायाम् उपदिष्टं । एकेन चित्तोत्पादे%%##ख्येयाप्रमेयान्य् 8 अपरिमाणानि कुशलमूलानि परिग्रहीष्यति । सो ऽपरिमाणां कल्पां संसाराच् छोरयिष्यति । कः पनर् वादो यः अव्यवकीर्ण%<þ>% प्रज्ञापारमितायां चरं बोधिप्र%%i%%##क्तैर् 9 मनसिकारैर् विहरिष्यति । तद्यथापि नाम स्यात् सुभूते पुरुषो रागचरितो वितर्कचरितस् तेनान्यतरया स्त्रि%% सार्धम् अभिरूपया प्रासादिकया दर्शनीयया संकेतः कृ%% 10 सा च स्त्री परपरिगृहीता न शक्नुयाद् गृहा%% निष्क्रान्तुं । तत् किं मन्यसे सुभूते किंप्रतिसंयुक्तास् तस्य पुरुष%% वितर्का भवेयुः । आह । स्त्रीप्रतिसंयुक्ता एव भगवंस् तस्य पुरुषस्य वि%%##þ 11 इमम् एति इयम् आगता एतया सार्धं निषत्स्यामि परिचारयिष्यामि भगवान् आह तत् किं मन्यसे सुभूते रा%%त्य%%d दिवसस्यात्ययात् कियन्तस् तस्य पुरुषस्य वितर्का वर्तेरन्* आह बहवो भग%#हव>%s 12 सुगत तस्य पुरुषस्य रात्रेर् अत्यया%% दिवसस्य चात्ययाद् वितर्का वर्तेरन्* %% भगवान् आह । यावन्तः सुभूते तस्य पुरुषस्य रात्रेश् च दिवसस्य चात्ययाद् वितर्का वर्तेरन्न् इय%%त%<þ>% कल्पान् बोधिसत्वो म%%##त्वः 13 संसाराच् छोरयति विपृष्ठीकरोति य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टाया%<ü>% शिक्षेत । उपपरीक्ष्%%त उपनिध्यायति । तथा च योगम् आपद्यते । यथा तां दोषान् विवर्ज%%## 14 यैर् दोषैर् बोधिसत्वो महासत्वो विवर्तते ऽनुत्तरस्याः सम्यक्संबोधेः एवं योगम् अनुयुक्तः सुभूते बोधिसत्वो महासत्वो ऽनेन विहारेण विहरन् यथा प्रज्ञापारमितायाम् उपदिष्टम् एकदि##सेन [GBM 573.1 = LPG(Ch) 203r] यत् कुशलमूलं परिगृह्णाति तेन गंगान%%वालुकोपमाल् लोकधातवः परिपूर्णा भवेयुर् न तत् तस्य कुशलमूलस्य शततमीम् अपि कलान् नोपैति । सहस्रतमीम् अपि शतसहस्रतमी%% 2 %%## यावत् संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि नोपैति ॥ पुनर् अपरं सुभूते बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरं । गंगानदीवालुकोपमान् कल्पान् दानन् दद्या%% 3 त्रिषु रत्नेषु । बुद्धरत्ने धर्मरत्ने संघरत्ने तत् किं मन्यसे सुभूते अपि नु स बोधिसत्वो महासत्वस् ततोनिदानं बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत अप्रमेयम् असंख्ये##m 4 अपरिमाणम् अतुल्यं भगवान् आह । अयम् एव ततः सुभूते बोधिसत्वो महासत्वो बहुतरं पुन्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथानिर्दिष्टायां योगम् आपद्यते । तत् कस्य 5 हेतोः एषो हि बोधिसत्वानां महासत्वानां नयो येन नयेनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो ग%<ü>%गनदीवालुको##मां 6 कल्पा%<ü>%s तिष्ठन्* श्रोतआपन्नेषु दक्षिणां प्रतिष्ठापयेत् सकृदागामिष्व् अनागामिष्व् अर्हत्सु प्रत्येकबुद्धेषु तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु दक्षिणां प्रतिष्ठापये तत् किं मन्यसे सुभू%% 7 %%## नु स बोधिसत्वो महासत्वः ततोनिदनं बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत । भगवान् आह । अयम् एव सुभूते कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं %%##t* 8 य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां योगम् आपद्येत । तत् कस्य हेतोः अत्र हि प्रज्ञापारमितायां चरं बोधिसत्वो महासत्वः श्रावक%%बुद्धभूमीम् अतिक्रम्य 9 बोधि%%##न्यामम् अवक्रामति । यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठं या%%## 10 दानं दद्याच् छीलं रक्षे क्षान्त्या संपादयेद् वीर्यम् आरभेत ध्यानानि समापद्येत प्रज्ञां भावयेत्* अपि नु स ततोनिदानं बहु पुण्यं प्र%%वेत्* आह । बहु भगवं बहु सुगत भगवान् आह । अतः स 11 सु##ते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि दानं दद्याच् छीलं रक्षेत्* क्षान्त्या संपादयेद् वीर्यम् आरभे%% 12 ध्यानानि समापद्येत प्रज्ञां भावये तत् कस्य हेत्%%þ तथा हि सुभूते मातैषा बोधिसत्वानां महासत्वानां यद् उत प्रज्ञापारमिता जनयित्र्यैषा बोधिसत्वाणां महासत्वाणां यद् उत प्रज्ञापारमिता । अत्र सुभू## 13 प्रज्ञापारमितायां स्थित्वा बोधिसत्वा महासत्वाः सर्वधर्मां परिपूरयंति । यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यन्ते । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो 14 गंगानदीवालुकोपमां कल्पांस् तिष्ठन्* धर्मदानं दद्यात्* अपि स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत भगवान् आह । अत%<þ>% स सुभूते [GBM 574.1 = LPG(Ch) 203v] कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एकदिवसम् अपि धर्मदानं दद्यात्* तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वः 2 प्रज्ञापारमिताया विरहितः स सर्वाकारज्ञतया विरहितो यः पुनः सुभूते बोधिसत्वो महासत्वः अविरहितः सर्वाकारज्ञतया अविरहितः तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्त## 3 सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितया अविरहितेन भवितव्यं । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगानदीबालुकोपमान् कल्पा%<ü>%s तिष्ठ## 4 योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु याव शुन्यतानिमित्ताप्रणिहितेषु यावद् योगम् आपद्येत सर्वसमाधिषु । तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं ब## 5 पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत भगवान् आह । अयम् एव स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथो##दिष्टायाम् 6 एकदिवसम् अपि योगम् आपद्येत चतुर्षु स्मृत्युपस्थानेषु यावद् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु । तत् कस्य हेतोः । अस्थानं सुभूते अनवकाशः यद् बोधिसत्वो महासत्वः 7 प्र##पारमितया अविरहितः सर्वाकारज्ञतया विवर्तते । नेदं स्थानं विद्यते । स्थानं खलु पुनः सुभूते विद्यते यद् बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितः सर्वाकारज्ञतया न्विवर्तेत 8 %%##m एतद् विद्यते । तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितया अविरहितेन भवितव्यं । तत् किं मन्यसे सुभूते यो बोधिसत्वो महासत्वः प्रज्ञापारमितया विरहितो गंगान%%##कोपमां 9 कल्पांस् तिष्ठंस् तच् चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तां मनसिकारान् अनुत्तरस्यै सम्यक्संबोधये परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा त%% 10 बहु पुण्यं प्रसवेत्* आह । बहु भगवं बहु सुगत । भगवान् आह । अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां 11 %%##ष्टायां स्थित्वा एकदैवसिकं चामिषदानं तच् च धर्मदानं तांश् च प्रतिसंलयनप्रतिसंयुक्तान् अननसिकारान् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः एष हि प%%म%<þ>% परिणा%% 12 यद् उत प्रज्ञापारमितापरिणामः यः पुनः प्रज्ञापारमितया विना परिणामो नासौ परिणामः । तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेनानुत्तरा%<ü>% सम्यक्संबोधिम् अभिसंबोद्धुकामे%% 13 प्रज्ञापारमितापरिणमनाकुशलमूलेन भवितव्यं । तत् किं मन्यसे सुभूते । यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितया विरहितो गंगानदीवालुकोपमां कल्पांस् तिष्ठ%% [GBM 575.l = LPG(Ch) 204r] %%##तानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सश्रावकसंघानाम् यत् कुशलमूलं तत् सर्वम् अनुत्तरस्यां सम्यक्संबोधौ परिणामयेद् अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्* 2 आह बहु भगवं बहु सुगत भगवान् आह । अतस् स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्टायां स्थित्वा एक##वसिकम् 3 अपि कुसलमूलम् अनुत्तरस्यां सम्यक्संबोधौ परिणमयेत्* तत् कस्य हेतोः प्रज्ञापारमिता पूर्वंगता हि सुभूते सर्वपरिणमनात् तस्मात् तर्हि सुभूते बोधिसत्वेन महास%%##नुत्तरां 4 सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितापरिणमनाकुशलेन भवितव्यं । आह । यत् पुनर् भगवंन् अभिसंस्कारः कल्पित उक्तो भगवता तत् कथं स कुलपुत्रो वा कुल%%## 5 वा बहुतरं पुण्यं प्रसवेत्* स च भगवंन् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्यक्संबोधिम् अभि%%##द्धुम्* 6 भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* न ह्य् अनभिसंस्कारेण शक्यं सम्यग्दृष्टिं चोत्पादयितुं न्यामं चावक्रमितुम्* श्रोतआपत्तिफलं चानुप्राप्तुम्* यावद् अनुत्तरां सम्य%%##संबोद्धुम्* 7 अपि तु खलु पुनः सुभूते तद् अपि दानम् अनभिसंस्कारो बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः शुन्यकम् एवाख्याति रिक्तकम् एव तुच्छकम् एवासारकम् e%% 8 तत् कस्य हेतोः तथा हि सुभूते बोधिसत्वो महासत्वो अध्यात्मशुन्यतायां सुशिक्षितो बहिर्धाशुन्यतायाम् अध्यात्मबहिर्धाशुन्यतायां सुशिक्षितः शुन्यताशुन्यतायां महाशुन्यताया%<ü पर>%##र्थशुन्यतायां 9 संस्कृतशुन्यतायाम् असंस्कृतशुन्यतायाम् अत्यंतशुन्यतायाम् अनवराग्रशुन्यतायाम् a%%वकारशुन्यतायां प्रकृतिशुन्यतायां सर्वधर्मशुन्यतायां स्वलक्षणशु##तायाम् 10 अनुपलंभशुन्यतायाम् अभावशुन्यतायां स्वभावशुन्यतायाम् अभावस्वभावशुन्यतायां सुशिक्षितः स खलु पुनः सुभूते बोधिसत्वो महासत्वः आसु शुन्यतासु स्थित्वा यथा यथा 11 तान् संस्कारां प्रत्यवेक्षते । तथा तथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति । यथा यथा बोधिसत्वो महासत्वः प्रज्ञापारमितया अविरहितो भवति । तथा तथा 12 a##ख्येयम् अप्रमेयम् अपरिमाणं पुण्यं प्रसवति आह । असंख्येयस्य च भगवंन् अप्रमेयस्य चापरिमाणस्य च को विशेषः भगवान् आह । असंख्येयम् api195 सुभूते यत् संख्यां नो##ति 13 संस्कृते वा धातव् असंस्कृते व धातौ अप्रमेयम् इति सुभूते यस्य प्रमाणं नोपलभ्यते अतीतानागतप्रत्युत्पन्नेषु धर्मेषु । अपरिमाणम् इति सुभूते यन् न शक्यं %%मातुं । [GBM 576.l = LPG(Ch) 204v] आह %% स्याद् भगवं पइयायो यद् रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कार विज्ञानम् असंख्येयम् अप्रमेयम् अपरिमाणं भव्%% भगवान् आह । स्यात् सुभूते पर्यायो 2 येन पर्यायेण रूपम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् अपरिमाणं भवेत्* आह । कतमेन भगवन् पर्यायेण रूपम् a## 3 असंख्येयम् अप्रमेयम् अपरिमाणं भवेद् वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असंख्येयम् अप्रमेयम् भवेत्* भगवान् आह । रूपम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेय## 4 अपरिमाणं । वेदना संज्ञा संस्कारा विज्ञानम् अपि सुभूते शुन्यम् असंख्येयम् अप्रमेयम् अपरिमाणं आह । किं पुनर् भगवंन् रूपम् एव शुन्यं वेदना संज्ञा संस्कारा विज्ञानम् एव शुन्यं । न पु##þ 5 सर्वधर्माः शुन्याः भगवान् आह । तत् किं मन्यसे सुभूते ननु मया सर्वधर्माः शुन्या इत्य् आख्याताः आह । शुन्या भगवन् सर्वधर्मा इति तथागतेनाख्याता या च भगवंन् शुन्यता । अक्ष##पि 6 सा । अप्रमेयापि सा अपरिमाणापि सा न हि भगवं शुन्यतायाः संख्योपलभ्यते न प्रमाणं न परिमाणम् उपलभ्यते । तस्मात् तर्हि भगवं नैषान् धर्माणाम् अर्थतो 7 वा व्यंजनतो वा नानाकरणम् उपलभ्यते । भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* नैषान् धर्माणाम् अर्थतो वा व्यंजनतो वा नानाकरणम् उपलभ्यते । अनभिलाप्यम् एतत् सुभूते तथागतेना##लप्तम् 8 अक्षयम् इति वा अप्रमेयम् इति वा । शुन्यम् इति वा आनिमित्तम् इति वा अप्रणिहितम् इति वा अनभिसंस्कारम् इति वा अनुत्पाद इति वा विराग इति वा निरोध इति वा निर्व्%<आणम्>% 9 %%## वा । देशनाभिनिर्हारनिर्देश एष तथागतस्याक्षयम् इति वा याव%% निर्वाणम् इति वा । आह । आश्चर्यं भगवन् यावच् चेदं धर्माणां धर्मता तथागतेन देशिता अनभिलाप्या । यथाहम् भ%%## 10 भाषितस्यार्थम् आजानामि । सर्वधर्मा एव भगवन्न् अनभिलाप्याः । भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* सर्वधर्मा सुभूते अनभिलाप्याः या सुभूते धर्माणाम् अनभिलाप्यता सा 11 %<शु>%##ता न च शुन्यतायां किं चिद् अभिलपितं नापि शुन्यता शक्या अभिलपितुं आह । कच्चित् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा । भगवान् आह । नो हीदं सुभूते न सुभूते 12 %%##भिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा । आह । सचेत् पुनर् भगवंन् अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न परिहाणिस् तद् दानपारमितया अपि भगवं न वृद्धिर् न परिहाणिर् भविष्यति । e%% 13 %<शी>%##पारमितयाः क्षान्तिपारमितयाः वीर्यपारमितयाः ध्यानपारमितयाः प्रज्ञापारमितयाः अपि न वृद्धिर् न परिहाणिर् भविष्यति । चतुर्णां स्मृत्युपस्थानानां यावद् आर्याष्टांगस्य [GBM 577.1 = LPG(Ch) 205r] मार्गस्य अष्टानां विमोक्षाणां नवानाम् अनुपूर्वसमापत्तीनां दशानां तथागतबलाणां चतुर्णां वैशारद्यानां च%%सृणां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्ध##र्माणां 2 न वृद्धिर् न परिहाणिर् भविष्यति । %<ù>%अण्णा%<ü>% पारमितानाम् अभावो भविष्यति । यावद् अष्टादशानाम् आवेणिकानां बुद्ध%%र्माणाम् अभावो भविष्यति । एषां च धर्माणाम् अभावात् सर्वाकारज्ञताया अप्य् अभावो 3 भविष्यति । सर्वाकारज्ञताया अभावात् को ह्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते । अभिसंभोत्स्यते वा । भगवान् आह । एवम् एतत् सुभूते एवम् एतत्* नानभिलाप्यस्यार्थस्य वृद्धिर् वा परिहाणिर् वा %% 4 चेत् पुनः सुभूते बोधिसत्वस्य महासत्वस्य प्रज्ञापारमिताय्ठc%%रतः प्रज्ञापारमितां भावयतः प्रज्ञापारमितायां योगम् आपद्यमानस्योपायकुशलस्य नैवं भवत्य् अहं प्रज्ञा%%##मितायां 5 विवर्धे एवं यावद् दानपारमिताया%<ü>% विवर्धे । अथ च पुनर् अस्यैवं भवति नामधेयमात्रम् एतद् यद् उत दानपारमिता । स दानपारमितायां चरंस् तां मनसिकारांस् तांश् चित्तो%%## 6 तानि च कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति तथा च परिणमयति । यथा सानुत्तरा सम्यक्संबोधिः एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमि%% 7 ध्यानपारमितायां प्रज्ञापारमितायां चरंस् तां मनसिकारांस् तांश् चित्तोत्पादांस् तानि कुशलमूलानि अनुत्तरस्यां सम्यक्संबोधौ परिणमयति । तथा च परिणमयति । यथानुत्त%% 8 सम्यक्संबोधिः आह कथं भगवंन् अनुत्तरा सम्यक्संबोधिः । भगवान् आह । या सुभूते सर्वधर्माणां तथता सानुत्तरा सम्यक्संबोधिः । आह । कतमेषां भगवं सर्वधर्माणां तथ%%## 9 सम्यक्संबोधिः । भगवान् आह । या सुभूते रूपस्य तथता यावद् या निर्वाणस्य तथता सानुत्तरा सम्यक्संबोधिः सा नैव वर्धते न परिहीयते %%t सुभूते बोधिसत्वो महा%%þ 10 प्रज्ञापारमितया अविरहितो भीक्ष्णं बहुलं विहरति न कस्य चिद् धर्मस्य वृद्धिर् वा परिहाणिं वा समनुपश्यति । एवं खलु सुभूते अनभिलाप्यस्यार्थस्य नैव वृद्धिर् न 11 प##हाणि । एवं खलु सुभूते दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया प्रज्ञापारमिताया नैव वृद्धिर् न परिहाणिः । एवं 12 यावत् प्रतिसंविदां न वृद्धिर् न परिहाणिः । एवं खलु सुभूते बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरितव्यं । अवृद्ध्य्%%परिहाणियोगेन ।