Larger Prajnaparamita
Based on the edition by Stefano Zacchetti:
In Praise of the Light Ō A Critical Synoptic Edition with an Annotated Translation of Chapters 1-3 of Dharmarakṣa's Guang zan jing, Being the Earliest Chinese Translation of the Larger Prajñāpāramitā, Tokyo 2005
(Bibliotheca Philologica et Philosophica Buddhica, 8).


Input by Klaus Wille (Göttingen, Germany)


Facsimiles of the MS in GBM 175-675, fols. 1-27v1 = LPG


BOLD for pagination
ITALICS for restored passages





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Larger Prajñāpāramitā


(LPG 1r) siddhaṃ namaḥ sarvajñāya evaṃ mayā śrutam ekasamaye bhagavān rājagṛhe viharati sma gṛdhrākūṭaparvate mahatā bhikṣusaṃghena sārdhaṃ paṃcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtai suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramiprāptair ekapudgalaṃ sthāpayitvā yad utāyuṣmantam ānandam* śaikṣaṃ srotāpannaṃ paṃcamātraiś ca bhikṣuṇīśatair yaśodharāmahāprajāpatīpramukhaiḥ saṃbahulaiś copāsakair upāsikābhiś ca sarvair dṛṣṭadharmabhiḥ mahatā ca bodhisatvasaṃghena sārdham aprameyāsaṃkhyeyair bodhisatvair mahāsatvaiḥ sarvair dhāraṇīpratilabdhaiḥ samādhipratilabdhaiḥ śunyatāvihāribhir ānimittagocarair akalpitapraṇidhānaiḥ sarvadharmasamatākṣāntipratilabdhaiḥ asaṃgapraṇidhānasamanvāgataiḥ akṣayanirdeśapratisaṃvinnayapratividdhaiḥ mahābhijñāvikrīḍitair atyantācyutābhijñair ādeyavacanair akusīdair ārabdhavīryaiḥ kāyajīvitanirapekṣair akuhakair alapakair apagatajñātilābhacittair nirāmiṣadharmadeśakaiḥ gaṃbhīradharmakṣāntiparamagatiṃgataiḥ mahāvaiśāradyaprāptaiḥ asaṃkucitamānasaiḥ sarvamārakarmasamatikrāntaiḥ karmāvaraṇapratiprasrabdhaiḥ nihatakarmakleśapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ (LPG 1v) sarvaśrāvakapratyekabuddhaduravagāhair dharmapravicayavibhaktinirdeśakuśalaiḥ asaṃkhyeyakalpasusamārabdhapraṇidhānaiḥ smitamukhaiḥ pūrvālāpibhiḥ vyapagatabhrukuṭikaiḥ ślakṣṇamadhuvacanaiḥ gāthābhigītaparālapanakuśalaiḥ anācchedyapratibhānair anantaparṣadabhibhavanair vaiśāradyasamanvāgatair anantakalpakoṭīnirdeśajñānaniḥsaraṇakuśalaiḥ māyāmarīcidagacandrasvapnapratiśrutkapratibhāsagaganagandharvanagarapratibiṃbanirmāṇopamadharmādhimuktair apagatasaṃlīnacittaiḥ sarvasatvacittagatisūkṣmajñānacaryādhimuktyavatārakuśalaiḥ sarvasatvāpratihatacittair adhimātrakṣāntisamanvāgataiḥ sarvadharmatāprativedhajñānakuśalair gaṃbhīradharmatāduravagāhaiḥ svacittavaśitāpratilabdhaiḥ sarvavaśitāprāptaiḥ sarvakarmakleśadṛṣṭyāvaraṇavimuktaiḥ pratītyanirdeśakuśalair gaṃbhīrapratītyasamutpādākṣayanayāvatīrṇaiḥ sarvadṛṣṭyanuśayaparyutthānavigataiḥ sarvasaṃyojanaprahīṇai satyaprativedhajñānakuśalaiḥ satatasamitapratiśrutkāsamasarvadharmādhimuktaiḥ apramāṇadharmanayanirdeśaviśāradair yathātmyāvatāraṇakuśalair anantabuddhakṣetravyūhapraṇidhānaprasthānaparigṛhītair asaṃkhyeyalokadhātugatabuddhānusmṛtisamādhisatatasamitam abhimukhībhūtaiḥ sarvabuddhotpādopasaṃkramaṇakuśalair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭiparyutthānasatvakleśapraśamanakuśalai samādhiśatasahasrābhinirhāraniṣkrīḍanajñānapraveśakuśalair aparyantakalpakṣīṇaguṇavarṇasamanvāgatai | tadyathā bhadrapālena ca bodhisatvena mahāsatvena | ratnākareṇa ca | ratnagarbheṇa ca | ratnadattena ca | susārthavāhena ca | naladattena ca | guhapuptena ca | varuṇadevena cendradevena ca | bhadrapālena ca | uttaramatinā ca | viśeṣamatinā ca | vardhamānamatinā ca | anantamatinā (LPG 2r) ca | amoghadarśinā ca | anāvaraṇamatinā ca | susaṃprasthitena ca | suvikrāntavikrāmiṇā ca | anantavīryeṇa | nityodyuktena ca | nityaprayuktena ca | anikṣiptadhureṇa ca | sūryagarbheṇa ca | anupamamatinā ca | bodhisatvena mahāsatvena | avalokiteśvareṇa ca | mahāsthāmaprāptena ca | maṃjuśriyā ca kumārabhūtena | mārabalapramardinā ca | vajramatinā ca | ratnamudrāhastena ca | nityotkṣiptahastena ca | mahākaruṇācintinā ca | mahāvyūhena ca | vyūharājena ca | merukūṭena ca | maitreyeṇa ca bodhisatvena mahāsatvena etaiś cānyaiś cānekair bodhisatvakoṭīniyutaśatasahasraiḥ atha khalu bhagavāṃs tasyāṃ velāyāṃ svayam eva siṃhāsanaṃ prajñapya nyaṣīdat paryaṃkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya tatra niṣadya samādhirājo nāma samādhiṃ samāpanno 'bhūt* yatra samādhau sarvasamādhayo 'ntargatā anupraviṣṭāḥ saṃgrahaṃ samavasaraṇaṃ gacchanti | atha bhagavāṃ smṛtaḥ saṃprajānaṃs tataḥ samādher vyutthāya divyena cakṣuṣedaṃ buddhakṣetraṃ vyavalokayati sma | vyavalokya sarvakāyāt prabhā prāmuñcat* tasyādhastāt padatalayoḥ sahasrārābhyāṃ cakrābhyāṃ ṣaṣṭiṣaṣṭiraśmikoṭīniyutaśatasahasrāṇi niścaranti sma : daśabhyaś ca pādāṃgulibhyaḥ ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niścaranti sma | evaṃ dvābhyāṃ gulphābhyāṃ dvābhyāṃ jaṃghābhyāṃ dvābhyāṃ jānubhyāṃ dvābhyām ūrubhyām* kaṭer nābhimaṇḍalāt* dvābhyāṃ pārśvābhyām* hṛdaye śrīvatsāt mahāpuruṣalakṣaṇāt* saṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niścaranti sma | daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niścaraṃti sma | evan dvābhyāṃ bāhubhyām* dvābhyām āṃsābhyām* grīvāyāś catasṛbhyo (LPG 2v) daṃṣṭrābhyaś catvāriṃśato dantebhyaḥ dvābhyāṃ cakṣubhyāṃ dvābhyāṃ śrotrābhyām* dvābhyāṃ ghrāṇapuṭebhyām* madhye bhruvorṇāyā upariṣṭād uṣṇīṣāt* mukhadvārāc ca ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niścaraṃti sma | sarvāṇi ca tāni raśmikoṭīniyutaśatasahasrāṇi sarvāvantam imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ mahatāvabhāsena spharitvā pūrvasyāṃ diśi gaṃgānadīvālukopamān lokadhātūn mahatāvabhāsena spharanti sma | evan dakṣiṇasyān diśi paściyām uttarasyām adhastād upariṣṭād yāvat samaṃtād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopamān lokadhātūn mahatāvabhāsena spharanti sma | yaiś ca satvaiḥ so 'vabhāso dṛṣṭo ye ca tena raśmyavabhāsena spṛṣṭās te sarve niyatā abhavann anuttarasyāṃ samyaksaṃbodhau | atha bhagavān punar eva sarvaromakūpebhya prabhāṃ prāmuṃcat* yayā prabhayāyaṃ trisāhasramahāsāhasro lokadhātur mahatāvabhāsena sphuṭo 'bhūt* pūrvasyāṃ ca diśi gaṃgānadīvālukopamāl lokadhātavo mahatāvabhāsena sphuṭā abhūvan* evaṃ dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭāt* yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopamāl lokadhātavo mahatāvabhāsena sphuṭā abhūvan* yaiś ca satvai so 'vabhāso dṛṣṭo ye ca tenāvabhāsena spṛṣṭās te sarve niyatā abhavann anuttarasyā samyaksaṃbodhau | atha bhagavān punar api yā sā tathāgatasya prakṛtiprabhā tayā prabhayemaṃ (LPG 3r) trisāhasramahāsāhasraṃ lokadhātu mahatāvabhāsena spharati sma | pūrvasyān diśi gaṃgānadīvālukopamāl lokadhātūn mahatāvabhāsena spharati sma | evaṃ dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭāt* yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopamāl lokadhātuṃs tena mahatāvabhāsena spharati sma | yaiś ca satvaiḥ so 'vabhāso dṛṣṭo ye ca tenāvabhāsena spṛṣṭās te sarve niyatā abhavann anuttarasyāṃ samyaksaṃbodhau | atha bhagavān mukhadvārāj jihvendriyaṃ nirṇamayya sarvāvantam imaṃ tṛsāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇa spharitvā smitaṃ prādurakārṣīt* tataś ca jihvendriyād anekāni nānāvarṇāni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma | sarvatra ca raśmyāṃ nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni santiṣṭhante sma | citrāṇi darśanīyāni manoramāṇi | suvarṇāni sugandhīni | mṛdūni kācalindikasukhasaṃsparśāni | tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharman deśayati sma | yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanā te pūrvasyān diśi gaṃgānadīvālukopamāl lokadhātūn gacchanti sma | tatra gatvā dharman deśayaṃti sma | yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanām* evaṃ dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopamāl lokadhātūn gacchanti sma | tatra gatvā dharman deśayanti sma | yad utemām eva ṣaṭpāramitāpratisaṃyuktān dharmadeśanām* yaiś ca satvaiḥ sa dharmaḥ śrutas te sarve niyatā abhavann anuttarasyāṃ samyaksaṃbodhau | atha bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ siṃhavikrīḍitaṃ nāma buddhasamādhiṃ samāpadya tathārūpam ṛddhyabhisaṃskāram abhisaṃskaroti sma | yathārūpeṇardhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro lokadhātuḥ (LPG 3v) ṣaḍvikāram akaṃpata prākaṃpata saṃprākaṃpata | avedhat* prāvedhat* saṃprāvedhat* acalat prācalat saṃprācalat* akṣubhyat prākṣubhyat saṃprākṣubhyat* agarjat prāgarjat saṃprāgarjat* araṇat prāraṇat saṃprāraṇat* anteṣūnnamati sma | madhye 'vanamati sma | madhya aunnamati smānteṣv avanamati sma | mṛduka snigdhaḥ sūkṣmaḥ sarvasukhasaṃjanano 'bhūt* atha tena kṣaṇalavamuhūrtena yāvanto 'smiṃs trisāhasramahāsāhasre lokadhātau narakatiryagyoniyamalokākṣaṇāpāyadurgativinipātās te sarve samucchinnā abhūvan* sarve ca te satvā manuṣyāṇāṃ sabhāgatāyai upapannā abhūvan* cāturmahārājakāyikānāṃ ca devānāṃ trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ sahabhāgatāyai upapannā abhūvan* atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyena paurvikīṃ jātiṃ samanusmaraṃti sma | samanusmṛtya prītiprasādaprāmodyapratilabdhā yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya prāṃjalībhūtā bhagavantaṃ namasyanti sma | evaṃ pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukāsameṣu lokadhātuṣu sarvanarakāḥ sarvatiryagyonayaḥ sarvayamalokā samucchinnā sarvākṣaṇāś cāstamitā abhūvan* sarve ca te satvā manuṣyāṇāṃ sahabhāgatāyai upapadyante sma | atha te manuṣyās te ca devās tenaiva prītiprasādaprāmodyena paurvikīṃ jātiṃ samanusmaraṃti sma | samanusmṛtya prītiprasādaprāmodyapratilabdhā svakasvakeṣu buddhakṣetreṣu ye tatra tathāgatā arhanta samyaksaṃbuddhās tiṣṭhanti tān upasaṃkramanti smopasaṃkramya prāṃjalībhūtās tāṃs tathāgatān arhataḥ samyaksaṃbuddhān namasyanti sma | atha tena kṣaṇena ye 'smiṃs (LPG 4r) trisāhasramahāsāhasre lokadhātau jātyandhāḥ satvās te 'pi sarve cakṣuṣā rūpāṇi paśyanti sma | vadhirā śrotreṇa śabdāṃc chṛṇvanti sma | unmattā smṛtiṃ pratilabhaṃti sma | vikṣiptacittā avikṣiptacittatāṃ pratilabhante sma | nagnāś cīvarāṇi pratilabhante sma | daridrā dhanāni pratilabhante sma | jighatsitā bhojanāni pratilabhante sma | pipāsitāḥ pānīyaṃ pratilabhante sma | rogaspṛṣṭā vigatarogā abhūvan* vikalendriyāḥ paripūrṇendriyā abhūvan* klāntakāyā aklāntakāyā abhūvan* avirahitākuśalakāyavāṅmanaskarmantājīvā vigatākuśalakāyavāṅmanaskarmantājīvā bhavanti sma | sarvasatvāś ca sarvasatveṣu samacittā abhūvan* yad uta mātāpitṛbhrātṛbhaginīsamacittāḥ mitrajñātisahāyasamacittāḥ sarvasatvā daśakuśalakarmapathasamanvāgatā abhūvan* brahmacāriṇaḥ śucayo nirāmagandhāḥ sarvākuśalavitarkavigatāḥ sarvasatvās tasmin samaye sarvasukhasamarpitā abhūvan* evaṃrūpeṇa sukhena samanvāgatās tadyathā tṛtīyadhyānasamāpannasya bhikṣoḥ sukhaṃ sarvasatvāś ca tasmin samaye evaṃrūpayā prajñayā samanvāgatā abhūvan* yad evaṃ jānaṃti sma | sādhu dānaṃ sādhu damaḥ sādhu saṃyamaḥ sādhu satyam | sādhv apramādaḥ sādhu maitrī sādhu karuṇā sādhv avihiṃsā prāṇibhūteṣu | atha bhagavāṃs tasminn eva siṃhāsane niṣaṇṇa imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ sasumeruṃ sacakravāḍaṃ sadevabhavanaṃ sendrakaṃ sabrahmakaṃ savaśavartinaṃ saśuddhāvāsaṃ sadevadānavakāyam abhibhūya sthitaḥ śobhate bhāsate tapati virājate ābhayā varṇena tejasā śṛyā : tadyathāpi nāma balavān divākaraḥ pariśuddhe gaganatale paurṇamāsyāṃ vā candramaṇḍalam* evam eva bhagavān pūrvasyān diśi gaṃgānadīvālukopamāl lokadhātūn abhibhūya dakṣiṇasyāṃ paścimāyām uttarasyām (LPG 4v) adhastād upariṣṭād yāvat samantād daśasu dikṣu gaṃgānadīvālukopamāl lokadhātūn abhibhūya sthitaḥ śobhate bhāsate tapati virocate ābhayā varṇena tejasā śriyā tadyathāpi nāma sumeruḥ parvatarājaḥ sarvāṃs tadanyān parvatān abhibhūya sthitaḥ śobhate bhāsate tapati virājate | tadyathāpi nāma candramaṇḍalam* sarvāṇi tārārūpāṇy abhibhūya sthitaṃ śobhate bhāsati tapati virocate | tadyathāpi nāma sūryamaṇḍalaṃ sarvās tadanyān avabhāsān abhibhūya sthitaṃ śobhate bhāsate tapati virocate | evam eva bhagavān daśasu dikṣu sadevakaṃ sendrakaṃ sarakaṃ sabrahmakaṃ saśuddhāvāsam abhibhūya sthitaḥ śobhate bhāsate tapati virocate ābhayā varṇena tejasā śṛyā : punar yādśaṃ bhagavataḥ prakṛtyātmabhāvopadarśanaṃ tādṛśam iha trisāhasramahāsāhasre lokadhātāv upadarśayati sma | atha yāvanto 'smiṃ trisāhasramahāsāhasre lokadhātau śuddhāvāsakāyikā devanikāyāḥ yāvad brahmakāyikā paranirmitavaśavartinaḥ nirmāṇaratayaḥ tuṣitā yāmās trāyastriṃśāś cāturmahārājakāyikā devanikāyās te sarve siṃhāsananiṣaṇṇaṃ tathāgataṃ paśyanti sma | te tuṣṭā udagrā āttamanasaḥ pramuditā prītisaumanasyajātā divyāni puṣpāṇy ādāya divyāni mālyāni divyān gandhān divyāni vilepanāni divyāni cūrṇāni divyān vāsān divyāny utpalapadmakumudapuṇḍarīkanaḍinasaugandhikāni | divyāni kesaratamālapatrāṇi divyāni cīvarāṇi | divyāny ābharaṇāni | divyāni cchatrāṇi divyāṃ dhvajān* divyāḥ patākā gṛhītvā yena bhagavāṃs tenopasaṃkrāmanti sma | upasaṃkramya taiḥ puṣpādibhir yāvac chatradhvajapatākābhir bhagavantam avakiranti smābhyavakiranti smābhiprakiranti sma | ye ceha trisāhasramahāsāhasre lokadhātau manuṣyā vineyā bhājanībhūtās te jalajasthalajāni puṣpāṇi gṛhītvā yena bhagavāṃs tenopasaṃkramya tathāgatam abhipūjayaṃti sma | (LPG 5r) sarvāṇi ca tāni puṣpādīni yāvac chatradhvajapatākā bhagavaty avakīrṇāni | samanantaram eva bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇo bhagavata upari vaihāyase mūrdhasandhau mahāpuṣpādikūṭāgāraḥ saṃsthito 'bhūt* tataś ca kūṭāgārād divyāni puṣpapaṭṭadāmāni pralaṃbante sma pralaṃbante smābhipralaṃbante sma | taiś ca puṣpapaṭṭadāmābhir ayaṃ trisāhasramahāsāhasro lokadhātus tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsenātyartha śobhate bhāsate tapati virocate | yathā cāyaṃ trisāhasramahāsāhasro lokadhātur evaṃ pūrvasyān diśi gaṃgānadīvālukopamāl lokadhātavo 'vabhāsitā sphuṭāś cābhūvan* evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu lokadhātavo 'vabhāsitā spuṭāś cābhūvan* tatra jāṃbūdvīpakānāṃ manuṣyāṇāṃ tathāgatasyāsecanakadarśanam atmabhāvan dṛṣṭvaivam abhavat* asmākaṃ purataḥ tathāgato niṣaṇṇo dharman deśayatīti | yathā jāṃbūdvīpakānāṃ manuṣyāṇām evaṃ godānīyānāṃ pūrvavidehakānām uttarakauravāṇāṃ cāturmahārajakāyikānāṃ devānāṃ yāvad aghaniṣṭhānān devānāṃ evaṃ sāhasre lokadhātau dvisāhasre trisāhasramahāsāhasre lokadhātau sarvasatvānām etad abhūt* asmākaṃ puratas tathāgato niṣaṇṇo dharman deśayatīti | atha bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ punar eva prabhāṃ prāmuṃcat* yayā prabhayā punar evāyaṃ trisāhasramahāhasro lokadhātur avabhāsito 'bhūt* yenāvabhāsena ya iha trisāhasramahāsāhasre lokadhātau satvās te sarve pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu tathāgatān arhataḥ samyaksaṃbuddhān saśrāvakasaṃghān paśyanti sma | tatra ca pūrvasyān diśi ye gaṃgānadīvālukopameṣu lokadhātuṣu satvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ ca śākyamuniṃ tathāgataṃ sabhikṣusaṃghaparivāram adrākṣur yathā ca pūrvasyān diśy evaṃ dakṣiṇasyāṃ (LPG 5v) paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu ye gaṃgānadīvālukopameṣu lokadhātuṣu satvās te 'pīmaṃ trisāhasramahāsāhasraṃ lokadhātuṃ bhagavantaṃ ca śākyamuniṃ tathāgataṃ sabhikṣusaṃghaparivāram adrākṣuḥ // atha pūrvasyān diśi gaṃgānadīvālukopamāl lokadhātūn atikramya yā sarvapaścimā lokadhātū ratnāvatī nāma tatra ratnākaro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati sa imām eva prajñāpāramitāṃ bodhisatvānāṃ mahāsatvānāṃ saṃprakāśayati | atha tatra lokadhātau samantaraśmir nāma bodhisatvo mahāsatvas taṃ mahāntam avabhāsaṃ taṃ ca mahāntaṃ pṛthivīcālaṃ taṃ ca tathāgatātmabhāvan dṛṣṭvā yena sa bhagavān ratnākaras tathāgatas tenopasaṃkrānta-r-upasaṃkramya taṃ bhagavantaṃ ratnākaraṃ tathāgatam etad avocat* ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasya ayaṃ cedṛśas tathāgatakāya sandṛśyate | evam ukte bhagavān ratnākaras tathāgatas taṃ samantaraśmiṃ bodhisatvaṃ mahāsatvam etad avocat* eṣa kulaputra paścimāyān diśi sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati | sa bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitāṃ saṃprakāśayati | tasyaiṣa īdṛśo 'nubhāva atha samantaraśmir bodhisatvo mahāsatvas taṃ bhagavantaṃ ratnākaraṃ tathāgatam etad avocat* gaccheyam ahaṃ bhagavaṃs tāṃ sahāl lokadhātum tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya | teṣāṃ ca bodhisatvānāṃ mahāsatvānāṃ teṣāṃ ca sarveṣāṃ kumārabhūtānāṃ dhāraṇīpratisaṃvitpratilabdhānāṃ samādhisamāpattivaśitāpratilabdhānāṃ sa bhagavān ratnākaras tathāgata | āha | gaccha tvaṃ (LPG 6r) kulaputra 'sya śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya yasyedānīṃ kālaṃ manyase | atha ratnākaras tathāgataḥ suvarṇanirbhāsānāṃ sahasrapatrāṇāṃ padmānāṃ sahasraṃ samantaraśmaye bodhisatvāya mahasatvāya prādāt* imaiḥ kulaputra padmais taṃ bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyavakira saṃprajānaccārī ca kulaputra tatra buddhakṣetre bhaves tat kasya hetoḥ durāsadā hi kulaputra te bodhisatvā mahāsatvā ye tatra lokadhātāv upapannā mā tatra kṣaṇyethā | atha samantaraśmir bodhisatvo mahāsatvas tasya bhagavato ratnākarasya tathāgatasyārhata samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni gṛhītvānekair bodhisatvakoṭīniyutaśatasahasraiḥ sārdhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikārūpaiś ca tato buddhakṣetrād antarhitaḥ yāvanta pūrvasyān diśi buddhā bhagavantas tiṣṭhanti dṛyante yāpayaṃti | tān sarvān satkurvan gurukurvan mānayan pūjayan* puṣpair mālyair gandhair vilepanair yāvac chatradhvajapatākābhir mahatyā bodhisatvardhyā mahatā bodhisatvānubhāvena yena sa bhagavāṃc chākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrānta-r-upasaṃkramya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte 'sthād ekāntasthitaḥ samantaraśmir bodhisatvo mahāsatvo bhagavantam etad avocat* ratnākaro bhagavaṃs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpāvādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balaṃ ca sukhasparśavihāratāṃ ca | imāni ca tena bhagavatā suvarṇanirbhāsāni sahasrapatrāṇi padmāni prahitāni | bhagavataḥ pūjākarmaṇe | atha bhagavāṃs tāni padmāni gṛhītvā yena te pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tenākṣaipsīt* atha taiḥ padmais te sarve lokadhātava sphuṭā 'bhūvan* tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharman deśayanti sma | (LPG 6v) yad utemā eva ṣaṭpāramitā ārabhya : yaiś ca satvaiḥ sā dharmadeśanā śrutā te niyatā abhavann anuttarasyāṃ samyaksaṃbodhau | te 'pi gṛhasthā pravrajitāś ca dārakadārikāś ca svakasvakai kuśalamūlais tathāgataṃ satkurvanti sma gurukurvanti sma mānayaṃti sma pūjayanti sma | // eva dakṣiṇasyān diśi gaṃgānadīvālukopamāl lokadhātūn atikramya yā sarvapaścimā lokadhātu sarvaśokāpagatā nāma tatrāśokaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati tatra vigataśoko nāma bodhisatvo mahāsatva yāvad vistareṇa kartavyam* // evaṃ paścimāyān diśy upaśāntā nāma lokadhātuḥ tatra ratnārcir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati | tatra cāritramatir nāma bodhisatvo mahāsatva yāvad vistareṇa kartavyam* // uttarasyān diśi jayā nāma lokadhātus tatra jayendro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati tatra jayadatto nāma bodhisatvo mahāsatva yāvad vistareṇa kartavyam* // evam uttarapūrvasyān diśi samādhyalaṃkṛtā nāma lokadhātus tatra samādhihastyuttaraśrīr nāma tahāgatas tiṣṭhati dhṛyate yāpayati tatra vijayavikrāmī nāma bodhisatvo mahāsatva yāvad vistareṇa kartavyam* // pūrvadakṣiṇasyān diśi bodhimaṇḍālaṃkārasurucirā nāma lokadhātus tatra padmottaraśrīr nāma tathāgatas tiṣṭhati dhṛyate yāpayati tatra padmahasto nāma bodhisatvo mahāsatva yāvad vistareṇa kartavyam* // dakṣiṇapaścimāyān diśi vigatarajaḥsaṃcayā nāma lokadhātus tatra sūryamaṇḍalaprabhāsottamaśrīr nāma tathāgatas tiṣṭhati dhriyate yāpayati | tatra sūryapratibhāso nāma bodhisatvo mahāsatvaḥ yāvad vistareṇa kartavyam* // paścimottarasyān diśi vaśībhūtā nāma lokadhātus tatraikacchatro nāma tathāgatas tiṣṭhati dhṛyate yāpayati tatra ratnottamo nāma bodhisatvo mahāsatvo yāvad vistareṇa kartavyam* // (LPG 7r) adhastāddiśi padmā nāma lokadhātus tatra padmaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati | tatra padmottaro nāma bodhisatvo mahāsatva yāvad vistareṇa kartavyam* upariṣṭāddiśi gaṃgānadīvālukopamāl lokadhātūn atikramya yā sarvapaścimā lokadhātur nandā nāma tatra nandaśrīr nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati | sa imām eva prajñāpāramitāṃ bodhisatvānāṃ mahāsatvānāṃ saṃprakāśayati | atha tatra lokadhātau nandadatto nāma bodhisatvo mahāsatvas taṃ mahāntam avabhāsaṃ tañ ca mahāntaṃ pṛthivīcālaṃ taṃ ca tathāgatātmabhāvan dṛṣṭvā yena sa bhagavāṃ nandaśrīs tathāgatas tenopasaṃkrānta upasaṃkramya taṃ bhagavantaṃ nandaśriyaṃ tathāgatam etad avocat* ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasya ayaṃ cedṛśas tathāgatakāyaḥ sandṛśyate | evam ukte sa bhagavān nandaśrīs tathāgatas taṃ nandadattaṃ bodhisatvaṃ mahāsatvam etad avocat* eṣa kulaputrādhastāddiśi sahā nāma lokadhātus tatra śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhṛyate yāpayati | sa bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitāṃ saṃprakāśayati | tasyaiṣa īdṛśo 'nubhāvaḥ atha nandadatto bodhisatvo mahāsatvas taṃ bhagavantaṃ nandaśriyaṃ tathāgatam etad avocat* gaccheyam ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tasya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya vandanāya paryupāsanāya | teṣāṃ ca bodhisatvānāṃ mahāsatvānāṃ teṣāṃ ca sarveṣāṃ kumārabhūtānāṃ dhāraṇīpratisaṃvitpratilabdhānāṃ sarvasamādhisamāpattivaśitāpratilabdhānāṃ sa bhagavān nandaśrīs tathāgata āha | gaccha tvaṃ kulaputra tasya śākyamunes tathāgatasyārhataḥ (LPG 7v) samyaksaṃbuddhasya darśanāya yasyedānīṃ kālaṃ manyase | atha nandaśrīs tathāgataḥ suvarṇanirbhāsānāṃ sahasrapatrāṇāṃ padmānāṃ sahasraṃ nandadattāya bodhisatvāya mahāsatvāya prādāt* imaiḥ kulaputra padmais ta bhagavantaṃ śākyamuniṃ tathāgatam arhantaṃ samyaksaṃbuddham abhyavakira saṃprajānacārī ca kulaputra tatra buddhakṣetre bhavet tat kasya hetoḥ durāsadā hi kulaputra te bodhisatvā mahāsatvā ye tatra lokadhātāv upapannā mā tatra kṣaṇyethā atha nandadatto bodhisatvo mahāsatvas tasya bhagavato nandaśriyas tathāgatasyārhataḥ samyaksaṃbuddhasyāntikāt tāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni gṛhītvānekair bodhisatvakoṭīniyutaśatasahasraiḥ sārdhaṃ gṛhasthaiḥ pravrajitaiś ca dārakadārikarūpaiś ca tato buddhakṣetrād antarhitaḥ yāvanta upariṣṭāddiśi buddhā bhagavantas tiṣṭhanti dṛyante yāpayanti tān sarvān satkurvaṃ gurukurvan mānayan pūjayan* puṣpair mālyair gandhair vilepanair yāvac chatradhvajapatākābhiḥ mahatyā bodhisatvardhyā mahatā bodhisatvānubhāvena | yena bhagavāṃc chākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrānta upasaṃkramya bhagavataḥ śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte 'sthād ekāntasthitaḥ nandadatto bodhisatvo mahāsatvo bhagavantam etad avocat* nandaśrīr bhagavaṃs tathāgato 'rhan samyaksaṃbuddho bhagavato 'lpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ balaṃ ca sukhasparśavihāratāṃ ca imāni ca tena bhagavatā suvarṇanirbhāsāni sahasrapatrāṇi padmāni prahitāni bhagavataḥ pūjākarmaṇe | atha bhagavāṃs tāni padmāni gṛhītvā yena te upariṣṭāddiśi gaṃgānadīvālukopameṣu (LPG 8r) lokadhātuṣu tathāgatā arhantaḥ samyaksabuddhās tenākṣaipsīt* atha taiḥ padmais te sarve lokadhātava sphuṭā abhūvan* tatra ca padmeṣu tathāgatavigrahā niṣaṇṇā dharman deśayanti sma | yad utemā eva ṣaṭpāramitā ārabhya : yaiś ca satvai sā dharmadeśanā śrutā te niyatā abhavann anuttarasyāṃ samyaksaṃbodhau | te 'pi bodhisatvā gṛhasthā pravrajitāś ca dārakadārikāś ca svakasvakaiḥ kuśalamūlais tathāgataṃ satkurvanti sma gurukurvanti sma | mānayaṃti sma pūjayaṃti sma | // atha tena kṣaṇalavamuhūrtenāyaṃ trisāhasramahāsāhasro lokadhātū ratnamayaḥ saṃsthito 'bhūt* vicitrapuṣpābhikīrṇo 'vasaktapaṭṭadāmāgandhaghaṭikānirdhūpitaḥ sarvapuṣpagandhavṛkṣapratimaṇḍitaḥ tadyathāpi nāma padmāvatī lokadhātuḥ samantakusumasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetraṃ yatra maṃjuśrīḥ kumārabhūtaḥ prativasati susthitamatiś ca devaputro 'nye ca mahaujaskā bodhisatvāḥ mahāsatvā


// // prajñāpāramitāyāṃ nidānaparivartaḥ prathamaḥ // //

yadā ca bhagavān ājñāsīt sadevakaṃ lokaṃ samāgataṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīprajāḥ sadevamānuṣīs tāṃś ca bodhisatvān mahāsatvān* yadbhūyastvena kumārabhūtān tadā bhagavān āyuṣmantaṃ śāradvatīputram āmantrayata : iha śāradvatīputra bodhisatvena mahāsatvena sarvākāram sarvadharmān abhisaṃboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ evam ukte ayuṣmāṃc chāriputro bhagavantam etad avocat* kathaṃ bhagavaṃ bodhisatvena mahāsatvena sarvākāraṃ sarvadharmān abhisaṃboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ evam ukte bhagavān āyuṣmantaṃ śāradvatīputram etad avocat* iha śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ sthitvā asthānayogena dānapāramitā paripūrayitavyā aparityāgayogena (LPG 8v) deyadāyaparigrāhakānupalabdhitām upādāya | evaṃ śīlapāramitā paripūrayitavyā āpattyanāpattyanadhyāpattitām upādāya | kṣāntipāramitā paripūrayitavyā akṣobhaṇatām upādāya | vīryapāramitā paripūrayitavyā kāyikacaitasikavīryāsraṃsanatām upādāya | dhyānapāramitā paripūrayitavyā dhyānamadānāsvādanatām upādāya | prajñāpāramitā paripūrayitavyā sarvadharmānupalabdhitām upādāya | prajñāpāramitāyāṃ śāradvatīputra sthitvā bodhisatvena mahāsatvena catvāri smṛtyupasthānāni paripūrayitavyāni smṛtyanupalabdhitām upādāya | evaṃ catvāri samyakprahāṇāni | catvāra ṛddhipādāḥ paṃcendriyāṇi paṃca balāni sapta bodhyaṅgāny āryāṣṭāṃgo mārgaḥ paripūrayitavyaḥ śunyatāsamādhir ānimittaḥ samādhir apraṇihitaḥ samādhiḥ paripūrayitavyaḥ catvāri dhyānāni catvāry apramāṇāni | catasraḥ ārūpyasamāpattayaḥ aṣṭau vimokṣā navānupūrvasapattayaḥ paṃcābhijñā nava saṃjñāḥ vyādhyātmakasaṃjñā : vipaṭumakasaṃjñā | vipūtikasaṃjñā : vilohitakasaṃjñā : vinīlakasaṃjñā : vikhāditakasaṃjñā : vikṣiptakasaṃjñā : asthikasaṃjñā : vidagdhakasaṃjñā : buddhānusmṛtir dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtis tyāgānusmṛtir devatānusmṛtir ānāpānānusmṛtir udvegānusmṛtir maraṇānusmṛtiḥ kāyagatānusmṛtiḥ anityasaṃjñā duḥkhasaṃjñā | anātmasaṃjñā | aśubhasaṃjñā maraṇasaṃjñā sarvatra loke anabhiratisaṃjñā | sarvatra loke aviśvāsasaṃjñā | duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayajñānam anutpādajñānaṃ dharmajñānam anvayajñānaṃ saṃvṛtijñānaṃ paricayajñānaṃ yathāvajjñānam* savitarkaḥ savicāraḥ samādhir avitarko vicāramātraḥ samādhiḥ avitarkaḥ (LPG 9r) avicāraḥ samādhir anājñātamājñāsyāmītīndriyam ājñendriyam ājñātāvīndriyam abhibhvāyatanaṃ kṛtsnāyatanaṃ catvāri saṃgrahavastūni | catvāri vyavasthānāni | daśa bhūmayo daśa caryā daśa kṣāntayo viṃśatir adhyāśayāḥ sarvajñajñānaṃ | śamathavipaśyanājñāne | tisro vidyā catasraḥ pratisaṃvidaḥ catvāri vaiśāradyāny acyutāḥ paṃcābhijñāḥ ṣaṭ pāramitāḥ sapta dhanāny aṣṭau mahāpuruṣavitarkā nava satvāvāsā daśa tathāgatabalāny aṣṭādaśāveṇikā buddhadharmā mahāmaitrī mahākaruṇā sarvākāravaropetaṃ sarvajñajñānam abhisaṃboddhukāmena mārgākārajñatāṃ sarvajñatāṃ sarvasatvacittacaritajñānākāratāṃ paripūrayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ yoga karaṇīyaḥ sarvavāsanānusandhikleśān prahātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ yoga karaṇīyaḥ evaṃ hi śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // bodhisatvanyāmaṃ śāradvatīputrāvakrāntukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // śrāvakapratyekabuddhabhūmī prajñātukāmena te ca bhūmī atikrāntukāmenāvaivartikabhūmau ca sthātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // ṣaḍabhijñatāyāṃ sthātukāmena sarvasatvacittacaritavispanditāni jñātukāmena sarvaśrāvakapratyekabuddhānāṃ jñānam abhibhavitukāmena tathā dhāraṇīmukhasamādhimukhaṃ pratilabdhukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // sarvaśrāvakapratyekabuddhayānikānāṃ kulaputrāṇāṃ kuladuhitrīṇāṃ ca dānaṃ dadatāṃ yāvat prajñāṃ bhāvayatām ekānumodanāsahagatena cittotpādena sarvaṃ tat kuśalamūlam abhibhavitukāmena sarvaśrāvakapratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanam (LPG 9v) ekānumodanāsahagatena cittotpādenābhibhavitukāmena dhyānavimokṣasamādhisamāpattīr ekānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ // alpaṃ dānaṃ dadataḥ pariṇamanāyogena katham aprameyāsaṃkhyeyāpramāṇāparimāṇaṃ bhaved iti bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evam alpaṃ śīlaṃ rakṣato kṣāntiṃ bhāvayato 'lpaṃ vīryam ārabhamāṇasyālpaṃ dhyānaṃ samāpadyamānasyālpaṃ prajñā bhāvayataḥ pariṇamanāyogena katham aprameyam asaṃkhyeyāpramāṇāparimāṇaṃ bhaved iti bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena dānapāramitāyāṃ sthātukāmena dānapāramitāṃ paripūrayitukāmena | śīlapāramitāyāṃ caritukāmena | śīlapāramitāṃ paripūrayitukāmena | kṣāntipāramitāyāṃ caritukāmena | kṣāntipāramitāṃ paripūrayitukāmena | vīryapāramitāyāṃ caritukāmena | vīryapāramitāṃ paripūrayitukāmena | dhyānapāramitāyāṃ caritukāmena | dhyānapāramitāṃ paripūrayitukāmena prajñāpāramitāyāṃ caritavyam* prajñāpāramitāyāṃ śikṣitavyam* // kathaṃ me sarvatra jātau buddhavigrahadarśanaṃ bhaved buddhacodanā | buddhasamanvāhāro buddhābhirādhanaṃ buddhaparigraho bhaved iti | prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra buddhakāyaṃ pariniṣpādayitukāmena dvātriṃśataṃ mahāpuruṣalakṣaṇāni pratilabdhukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* aśītim anuvyaṃjanāni pratilabdhukāmena sarvatra jātau jātismaratāṃ bodhicittāvipraṇāśatāṃ sarvabodhisatvacaryāsaṃpramoṣatā (LPG 10r) pratilabdhukāmena | sarvapāpamitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisatvakalyāṇamitrāṇy ārāgayitukāmena sarvamāramārakāyikadevatān nirjetukāmena sarvāvaraṇīyāni viśodhayitukāmena | sarvadharmānāvaraṇatāṃ pratilabdhukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // bodhisatvakula niṣpādayitukāmena buddhakulam ārāgayitukāmena triratnavaṃśānupacchedāya sthātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // kumārabhūmim anuprāptukāmena buddhabodhisatvair avirahitena bhavitukāmena bodhisatvabhūmīr atikrāntukāmena kṣipraṃ tathāgatabhūmīṃ paripūrayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // yaiś ca kuśalamūlair yair ākārair ākāṃkṣed buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni me kuśalamūlāni ta ākārāḥ samṛddhyeyur iti bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // sarvasatvān saṃtoṣayitukāmena sarvasatvānāmm āśāḥ paripūrayitukāmena | annena pānena yānair vastrair vibhūṣaṇaiḥ puṣpair mālyair gandhair vilepanaiḥ śayanair āsanair upāśrayair glānapratyayabhaiṣajyapariṣkāraiḥ sarvopakaraṇaparibhogai sarvasatvān saṃtarpayiṣyāmīti bodhisatvena mahāsatvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ //

punar aparaṃ śāradvatīputra ye daśasu dikṣu gaṃgānadīvālukopameṣu lokadhātuṣu satvāsatvās tān sarvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayitukāmena | caturṣu dhyāneṣu caturṣv apramāṇeṣu paṃcasv abhijñāsu triśaraṇagamane buddhadharmasaṃghaprasādapratilaṃbhe pratiṣṭhāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ (LPG 10v) śikṣitavyam* // ye vā te gaṃgānadīvālukopameṣu lokadhātuṣu satvās tān sarvān mahāyāne samādāpayitukāmena | dānapāramitāyāṃ pratiṣṭhāpayitukāmena śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ pratiṣṭhāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam | //

punar aparaṃ śāradvatīputra ekam api kuśalacittotpādam akṣayaṃ kartukāmena bodhimaṇḍaniṣadanād bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam*//

punar aparaṃ śāradvatīputra ye pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāni pūrvasyān diśi gaṃgānadīvālukopamāni buddhakṣetrāṇi tāni sarvāṇy ekacittotpādenopasaṃkrāntukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu gaṃgānadīvālukopamāni buddhakṣetrāṇi tāni sarvāṇy ekacittotpādenopasaṃkrāntukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra ekasvaraghoṣeṇa pūrvasyān diśi gaṃgānadīvālukopamāni buddhakṣetrāṇi vijñapayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evan dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu gaṃgānadīvālikopamāni buddhakṣetrāṇi vijñapayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* (LPG 11r)

punar aparaṃ śāradvatīputra buddhotpādānupacchedāya sthātukāmena bodhisatvakulam ārakṣitukāmena buddhavaṃśānucchedāya sthātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // adhyātmaśunyatāyāṃ sthātukāmena bahirdhāśunyatāyām adhyātmabahirdhāśunyatāyāṃ | śunyatāśunyatāyāṃ | mahāśunyatāyāṃ | paramārthaśunyatāyāṃ saṃskṛtaśunyatāyāṃ | asaṃskṛtaśunyatāyāṃ | atyantaśunyatāyāṃ | anavarāgraśunyatāyā | anavakāraśunyatāyāṃ | prakṛtiśunyatāyāṃ | svalakṣaṇaśunyatāyāṃ | sarvadharmaśunyatāyāṃ | anupalaṃbhaśunyatāyāṃ * abhāvaśunyatāyā | svabhāvaśunyatāyāṃ | abhāvasvabhāvaśunyatāyāṃ sthātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // ālaṃbanādhipateyasamanantarahetupratyayatām anuboddhukāmena | tathākāralakṣaṇāny avaboddhukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // sarvadharmāṇāṃ tathatām avitathatām ananyatathatām avikāratathatāṃ yathāvattathātam avaboddhukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // sarvadharmāṇān dharmadhātum avaboddhukāmena sarvadharmāṇāṃ bhūtakoṭim avaboddhukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāvantyas tṛsāhasramahāsāhasre lokadhātau gaṃgānadīvālukās tāḥ sarvā jñātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // yas trisāhasramahāsāhasre lokadhātau mahāsamudreṣv apskandho nadīṣu mahānadīṣu kunadīṣūtsasarastaḍākeṣu palvaleṣu tan sarvaṃ śatadhābhinnayā bālāgrakoṭyābhyutkṣeptukāmena na ca tanniśṛtān prāṇino viheṭhayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ (LPG 11v) śikṣitavyam* //

punar aparaṃ śāradvatīputra yāvāṃs trisāhasramahāsāhasre lokadhātāv agniskandhaḥ sa sarva ekajvālībhūto bhavet tadyathāpi nāma kalpoddāhe vartamāne tam enam ekena mukhavāyunā nirvāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yās trisāhasramahāsāhasre lokadhātau bātamaṇḍalyo yā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ vidhunuyur vikireyur vidhvaṃseyus tadyathāpi nāma busamuṣṭin tāḥ sarvā ekenāṅgulyā prāntakena saṃcchādayitukāmena viṣkaṃbhayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yas trisāhasramahāsāhasre lokadhātāv ākāśadhātus taṃ sarvam ekaparyaṃkena spharitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāvantas trisāhasramahāsāhasre lokadhātau sumerucakravāḍamahācakravāḍāḥ parvatarājās tān sarvān ekabālena badhvābhyutkṣipyāprameyān asaṃkhyeyāl lokadhātūn kṣipeyam iti tena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāvāṃs trisāhasramahāsāhasre lokadhātau tṛṇavṛkṣagulmauṣadhivanaspatayo loṣṭadaṇḍaśarkarāpāṣāṇaparvatāmahāpṛthivīsaṃcayas taṃ sarvaṃ paramāṇurajoyogena jñātukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāvantaḥ pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisatvāḥ saśrāvakasaṃghās tān sarvān ekapiṇḍapātena pratipādayitukāmena ekapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacūrṇenaikacīvareṇaikacchatreṇaikadhvajenaikapatākayā tān sarvān tathāgatān arhataḥ (LPG 12r) samyaksaṃbuddhān sabodhisatvān saśrāvakasaghān satkartukāmena gurukartukāmena mānayitukāmena pūjayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evaṃ dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv aikaikasyān diśi ye gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ sabodhisatvāḥ saśrāvakasaṃghās tān sarvān ekapiṇḍapātena pratipādayitukāmenaikapuṣpeṇaikamālyenaikagandhenaikavilepanenaikacūrṇenaikacīvareṇaikacchatreṇaikadhvajenaikapatākayā | tan sarvāṃs tathāgatān arhataḥ samyaksaṃbuddhān sabodhisatvān saśrāvakasaṃghān satkartukāmena gurukartukāmena mānayitukāmena pūjayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra ye pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu satvās tān sarvāṃc chīlaskandhe pratiṣṭhāpayitukāmenaivaṃ samādhiskandhe prajñāskandhe vimuktiskandhe vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena evaṃ srotaāpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale anāgāmiphale arhatve pratyekabodhau yāvad anupadhiśeṣe nirvāṇadhātau pratiṣṭhāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evaṃ dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu ye gaṃgānadīvālukopameṣu lokadhātuṣu satvās tān sarvāṃc chīlaskandhe | pratiṣṭhāpayitukāmenaivaṃ samādhiskandhe prajñāskandhe | vimuktiskandhe vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena evaṃ srotaāpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale arhatve pratyekabodhau yāvad anupadhiśeṣe nirvāṇadhātau pratiṣṭhāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

(LPG 12v) punar aparaṃ śāradvatīputra yāvanto daśadigloke sarvalokadhātuṣu satvās tān sarvāṃ śrāvakapratyekabuddhayānena ca parinirvāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ caratā dānaṃ dadatā evaṃ śikṣitavyam* yad evaṃ dānaṃ datvā mahāphalaṃ bhavaty evaṃ dānaṃ datvā kṣatriyamahāsālakuleṣūpapadyat'; aivaṃ brāhmaṇamahāsālakuleṣūpapadyate | gṛhapatimahāsālakuleṣūpapadyat'; evaṃ dānaṃ datvā tad eva dānaṃ niśrāya cāturmahārājakāyikeṣu deveṣūpapadyate | evaṃ trāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapadyate | evaṃ dānaṃ datvā tad evaṃ dānaṃ niśrāya prathamaṃ dhyānaṃ samāpadyate dvitīyaṃ tritīyaṃ caturthaṃ dhyānam utpādyate ākāśānaṃtyāyatanasamāpattiṃ samāpadyate | vijñānānantyāyatanasamāpattim ākiṃcanyāyatanasamāpattiṃ naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpadyate evaṃ dānaṃ datvāryāṣṭāṃgo mārga utpādyate | evaṃ srotaāpattiphalam anuprāpyate | sakṛdāgāmiphalam anuprāpyate | anāgāmiphalam anuprāpyate 'rhatvam anuprāpyate | pratyekabodhir anuprāpyate 'nuttarā samyaksaṃbodhir anuprāpyate | //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caraṃ jānāty evam upāyakauśalyena dānaṃ dattaṃ dānapāramitāṃ paripūrayati | evaṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ paripūrayati | // athāyuṣmāṃc chāradvatīputro bhagavantam etad avocat* kathaṃ bhagavaṃ bodhisatvena mahāsatvena dānaṃ dadatā dānapāramitā paripūritā bhavati | kathaṃ yāvat prajñāpāramitā paripūritā bhavati | bhagavān āha | anupalaṃbhayogena śāradvatīputra (LPG 13r) dānasya dāyakasya parigrāhakasya trimaṇḍalapariśuddhyā dānapāramitā paripūritā bhavati | evam āpattyanāpattyanadhyāpattitām upādāya śīlapāramitā | akṣobhaṇatām upādāya kṣāntipāramitā | kāyacittavīryāsraṃsanatā vīryapāramitā | avikṣepāsaṃkalpanatām upādāya dhyānapāramitā | sarvadharmaprajānanānupalaṃbhayogena prajñāpāramitā paripūritā bhavati | //

punar aparaṃ śāradvatīputrātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatām sarvabuddhaguṇān prajñātukāmenānuprāptukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃgaṃtukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evaṃ sāsravānāsravāṇāṃ dharmāṇāṃ kuśalākuśalānāṃ laukikalokottarāṇāṃ rūpyarūpiṇāṃ vyākṛtāvyākṛtānāṃ niyatāniyatānāṃ nairyāṇikānairyāṇikānām | hānabhāgīyānāṃ viśeṣabhāgīyānāṃ pṛthagjānadharmāṇāṃ āryadharmāṇāṃ śaikṣāśaikṣadharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisatvadharmāṇāṃ buddhadharmāṇāṃ | sarvadharmāṇāṃ pāraṃgaṃtukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvenātītānāgatapratyutpannānāṃ sarvadharmāṇāṃ tathatām anuboddhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ // sarvadharmāṇām anutpādakoṭim anuprāptukāmena bhūtakoṭiṃ prativeddhukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena sarvaśrāvakapratyekabuddhānāṃ pūrvaṃgamena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena buddhānāṃ bhagavatām upasthāyakena (LPG 13v) bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena buddhānāṃ bhagavatām abhyantaraparivāreṇa bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena mahāparivāreṇa bhavatukāmena bodhisatvaparivāraṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena sarvadātrīṇāṃ dakṣiṇāṃ śodhayitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena dāne 'navagṛhītacittena bhavitukāmena dauḥśīlyacittaṃ pṛthakkartukāmena vyāpādacittam utsraṣṭukāmena kausīdyacittaṃ dauṣprajñacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena sarvasattvān dānamaye puṇyakṛyāvastuni pratiṣṭhāpayitukāmena śīlamaye bhāvanāmaye vaiyāpṛtyasahagate sarvauṣadhikasahagate puṇyakṛyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena sarvākārāṇi paṃca cakṣuṃṣi niṣpādayitukāmena | māṃsacakṣur divyaṃ cakṣu prajñācakṣur dharmacakṣur buddhacakṣur niṣpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam*

punar aparaṃ śāradvatīputra ye pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto dakṣiṇasyāṃ (LPG 14r) paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tān sarvān divyena cakṣuṣā draṣṭukāmena yaṃ ca te buddhā bhagavanto dharmaṃ bhāṣante taṃ sarvaṃ divyena śrotreṇa śrotukāmena teṣāṃ ca buddhānāṃ bhagavatā cetasaiva cittaṃ prajñātukāmena | teṣāṃ ca buddhānāṃ bhagavatāṃ pūrvayogasahaga bodhisatvacaryām anusmartukāmena teṣāṃ ca buddhānāṃ bhagavatām anekavidham ṛddhividhivikurvitaṃ saṃdraṣṭukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena yan te buddhā bhagavantaḥ samantād daśasu dikṣu gaṃgānadīvālukopameṣu lokadhātuṣu dharmaṃ bhāṣante taṃ śrutvānācchedyena smṛtibalādhānena sandhārayitukāmena yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha etasminn antare sarvam avipraṇāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvenātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi ca buddhakṣetrapariśuddhīś ca pariniṣpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yat kiṃcit tathāgatena bhāṣitaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyāvadānopadeśādbhutadharmā yac chrāvakair na śrutaṃ tat sarvaṃ paryavāptukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yat kiṃcit pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu sarvabuddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate evan dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu yat kiṃcit sarvabuddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate tat sarvaṃ śrotukāmenodgrahītukāmena (LPG 14v) dhārayitukāmena paryavāptukāmena pareṣāṃ ca vistareṇa saṃprakāśayitukāmena tatra ca tathatvāya pratipattukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāḥ pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣv andhākāratamisrā lokāntarikā aghā aghasphuṭāḥ yatremau sūryācandramasāv evaṃ maharddhikāv evaṃ maheśākhyāv evaṃ mahānubhāvau na bhāsete na tapato na virocete tāḥ sarvāḥ avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam* // evan dakṣiṇasyāṃ diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu yā andhākāratamisrās tāḥ sarvā avabhāsayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra yāvantaḥ pūrvasyān diśi gaṃgānadīvālukopamā lokadhātavo yatra na buddhaśabdo na dharmaśabdo na saṃghaśabdas tatra lokadhātuṣu tān sarvasatvān buddhadharmasaṃghaśabdāṃc chrāvayitukāmena samyagdṛṣṭau pratiṣṭhāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // evaṃ dakṣiṇasyān diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣu : //

punar aparaṃ śāradvatīputra ye pūrvasyān diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣv andhāḥ satvās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanti badhirāḥ śrotreṇa śabdāṃ śroṣyanti unmattā smṛtiṃ pratilabhante sma | nagnāś cīvarāṇi pratilapsyante | kṣudhitapipāsitā annapānaṃ pratilapsyante | glānā vyādhibhyaḥ parimucyante | bandhanāvarodhagatā yathākāmaṃgatā bhaviṣyanti | mama riddhyā mamānubhāveneti | tena bodhisatvena mahāsatvena prajñāpāramitāyā śikṣitavyam* // kim iti (LPG 15r) ye tatra samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣv akṣaṇāpāyagatāḥ satvā nairayikā vā tairyagyonikā vā yāmalaukikā vā te mamānubhāvena tataś cyavitvā mānuṣyakam ātmabhāvaṃ pratilapsyante | sarvāṃś ca tān satvāc chīle pratiṣṭhāpayitukāmena samādhau prajñāyā vimuktau vimuktijñānadarśane pratiṣṭhāpayitukāmena srotaāpattiphale sakṛdāgāmiphale anāgāmiphale arhatve pratyekabodhau yāvad anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayitukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena tathāgateryāpathaṃ śikṣitukāmena tathāgatacaryācāritraviśuddhiṃ tathāgatasya
jñānapūrvaṃgamakāyakarmavakkarmamanaskarmapariśuddhiṃ śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyam* kim ity ahaṃ nāgāvalokitam avalokayeyaṃ kim ity ahaṃ mahāsiṃhavijṛṃbhitena vijṛmbheyaṃ kim ity aham amoghavikrāmitayā vikrāmeyaṃ kim ity ahaṃ caturaṃgulamātreṇa mahāpṛthivīm aspṛśan gaccheyaṃ | kim ity ahaṃ sahasrapatreṣu pādmeṣu pādatalau nikṣipan gaccheyaṃ pādatalasanniśṛtān prāṇino aviheṭhayan* kim ity ahaṃ sahasrāracakratalābhyāṃ mahāpṛthivī vicitrayan gaccheyam // kim ity ahaṃ samantāc cakrapramāṇamātraṃ mahāpṛthivyā parivartayeyaṃ caṃkrame caṃkramyeya kim ity ahaṃ sarvāṃ mahāpṛthivīm anucaṃkramyamāṇaḥ pṛthivīrajasā nulipyeya | kim iti me ekaṃ vā yojanaṃ dve vā trīṇi vā catvāri vā | paṃca vā daśa vā viṃśatir vā tṛṃśad vā catvāriśad vā paṃcāśad vā yojanaśataṃ vā | yāvad yojanasahasraṃ vā | yojanaśatasahasraṃ vā | aprameyāṇi vā asaṃkhyeyāni vā acintyāni vā | atulyāni (LPG 15v) vā | anaṃtāni vā aparyantāni vā | amāpyāni vā buddhakṣetrāṇy anuvicarato 'nucaṃkramyamāṇasya na kāyaklame na cittam iti prajñāpāramitāyāṃ śikṣitavyam* // kim ity aham adhastāt kramatalayo sahasrārābhyā cakrabhyāṃ raśmikoṭīniyutaśatasahasrāṇi pramuṃcan* sarvākṣaṇāpāyaduḥkhāni praśamayya sarvasatvān sukhitān kuryām iti bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyam* kim ity ahaṃ caturmahārājakāyikair devair yāvad akaniṣṭhair anekair devakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto bodhimaṇḍam upasaṃkrameyam iti prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyam* | kim iti me bodhivṛkṣamūle niṣīdataś cāturmahārājakāyikā devā yāvad aghaniṣṭhā devā duṣyasaṃstaraṃ kuryur iti prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ carataivaṃ vyupaparīkṣitavyam* kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya gacchato niṣaṇṇasya śayānasya sa pṛthivīpradeśo vajramayaḥ saṃtiṣṭheta | tena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ carataivam upaparīkṣitavyam* kim ity ahaṃ yatraiva divase 'bhiniṣkrameyaṃ tatraiva divase 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ tatraiva divase dharmacakraṃ pravartayeyaṃ pravartayataś cāprameyāsaṃkhyeyānāṃ satvānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśudhyet* aprameyāsaṃkhyeyānāṃm anupādāyāsravebhyaś cittāni vimucyeran* aprameyāsaṃkhyeyā satvā 'vaivartikā (LPG 16r) bhaveyur anuttarāyāṃ samyaksabodhau tena prajñāpāramitāyāṃ śikṣitavyam* //

punar aparaṃ śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ carataivaṃ cittam utpādayitavyam* kim ity me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyāprameyāsaṃkhyeyaḥ śrāvakasaṃgho bhavet* ekadharmadeśanayāprameyāsaṃkhyeyā ekāsanikā arhanto bhaveyur bodhisatvā mahāsatvā sarve avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau | aprameyāsaṃkhyeyāparimāṇo bodhisatvasaṃgho bhavet* amitaṃ cāyuṣpramāṇaṃ bhavet* amitā prabhāsaṃpad bhaved iti prajñāpāmitāyāṃ śikṣitavyam* kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tatra buddhakṣetre rāgadveṣamohaśabdo 'pi na bhaved iti prajñāpāramitāyāṃ śikṣitavyam* // sarvasatvā evaṃrūpayā prajñayā samanvāgatā bhaveyu sādhu dānaṃ sādhu damaḥ sādhu brahmacaryaṃ sādhv avihiṃsā sarvaprāṇibhūteṣu | kiṃ me parinirvṛtasya saddharmāntardhānaśabdo 'pi na bhavet tena bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // kim iti me saha śravaṇamātreṇa nāmadheyasya gaṃgānadīvālukopameṣu lokadhātuṣu satvā niyatā bhaveyur anuttarāyāṃ samyaksaṃbodhau | tena śāradvatīputra bodhisatvena mahāsatvena prajñāpāramitāyāṃ śikṣitavyam* // yasmiṃc chāradvatīputra samaye bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann imān guṇān utpādayati | tasmin samaye āttamanaskā bhavaṃti catvāro mahārājā vayam atra catvāri pātrāṇi pratiṣṭhāpayiṣyāmo yāni paurvakair mahārājaiḥ paurvakeṣu tathāgateṣu pratiṣṭhāpitāni | āttamanaskā bhavanti trāyastriṃśā devā yāmās tuṣitā nirmāṇaratayaḥ āttamanaskā bhavanti paranirmitavaśavartino devā vayam asyopasthānaparicaryāṃ (LPG 16v) kariṣyāma evam āsurāḥ kāyāḥ parihāsyaṃte divyāḥ kāyā abhivardhiṣyante | // āttamanaskā bhavanti brahmakāyikā devā ābhāsvarā śubhakṛtsnā bṛhatphalā avṛhā atapāḥ sudṛśāḥ sudarśanā āttamanaskā bhavanti aghaniṣṭhā devā vayam enam adhyeṣiṣyāmahe dharmacakrapravartanāya | yasmin samaye śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran vivardhate ṣaḍbhiḥ pāramitābhir āttamanaskās tasmin* samaye bhavanti kulaputrā kuladuhitaraś ca vayam asya mahāsatvasya mātāpitarau bhaviṣyāmo // bhrātṛbhaginībhāryāputraduhitṛmitrāmātyajñātisahāyasāṃmodā bhaviṣyāma | āttamanaskā bhavanti catvāro mahārājā yāvad aghaniṣṭhā devā bodhisatvasyāmaithunasaṃyogaprasthānatāyai sa punar brahmacārī bhavati satvānāṃ bodhiniyojanatāyai na saṃyojanīyair dharmai saṃyujyate sa evaṃ praṇidadhāti | prathamacittotpāda mayopādāya brahmacāriṇā bhavitavyaṃ nābrahmacāriṇā // tat kasya hetoḥ kāmāṃ khalu punaḥ pratiṣevamāṇasya brahmalokopapattaye-r-antarāyo bhavati | kaḥ punar vādo 'nuttarāyāḥ samyaksaṃbodher iti | // tasmāt tarhi bodhisatvena mahāsatvena brahmacāriṇaivābhiniṣkramyānuttarā samyaksaṃbodhir abhisaṃboddhavyā nābrahmacāriṇā : // evam ukte āyuṣmāṃc chāradvatīputro bhagavantam etad avocat* kiṃ punar bodhisatvasya mahāsatvasyāvaśyaṃ bhāryaputraduhitṛbhir bhavitavyam* bhagavān āha | keṣāṃcic chāradvatīputra bodhisatvānāṃ mahāsatvānām avaśyaṃ mātāpitṛbhir bhavitavyam* na bhāryāputraduhitṛbhiḥ keṣāṃcid avaśyaṃ mātāpitṛbhāryāputraduhitribhir bhavitavyam* keṣāṃcic chāradvatīputra bodhisatvānāṃ mahāsatvānāṃ prathamacittotpādam upādāya brahmacaryaṃsamādānaṃ bhavati (LPG 17r) te nitya kurabhūtā eva yāvad anuttarā samyaksaṃbodhim abhisaṃbudhyante kecit punaḥ bodhisatvā mahāsatvā upāyakauśalyena satvaparipākāya paṃca kāmaguṇān paribhuṃjyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante | kecit puna śāradvatīputra bodhisatvā mahāsatvā gambhīrā prajñāpāramitāpratilabdhā apagatakāmakleśās te satvaparipākāya kāmaguṇaparibhogaṃ cotpādayanti na ca paribhuṃjante | // tadyathāpi nāma śāradvatīputra dakṣo māyākāro māyākārāntevāsī vā suśikṣito māyāvidyāsamyogajñāne sa paṃca kāmaguṇān abhinirmāya taiḥ paṃcabhiḥ kāmaguṇai ramamāṇaṃ krīḍantaṃ paricārayaṃtam ātmānam upadarśayet* tat kiṃ manyase śāradvatīputrāpi nu tena māyākāreṇa vā māyākārāntevāsinā vā paṃca kāmāmaguṇāḥ paribhuktā bhaveyur āha | no hīdaṃ bhagavan bhagavān āha | evam eva śāradvatīputra bodhisatvā mahāsatvā mahāyānamāyāsuśikṣitā māyopamadharmatāvihārapratilabdhāḥ sarvakleśavigatā vineyasatvaparipākāya mahākaruṇāvaśena kāmaguṇabhogaṃ copadarśayanti na ca kāmaguṇān paribhuṃjyante | na ca taiḥ sārdhaṃ saṃvasanti na lipyaṃte anena paryāyeṇa śāradvatīputra bodhisatvā mahāsatvā kāmānām avarṇaṃ bhāṣante | ādīptāḥ kāmā jugupsitāḥ kāmā vadhakāḥ kāmāḥ pratyarthikāḥ kāmā pratyamitrāḥ kāmāḥ evaṃ hi śāradvatīputra bodhisatvā mahāsatvā satvānāṃ paṃcabhyaḥ kāmaguṇebhyo vivecanārthaṃ vicchandanārthaṃ paṃca kāmaguṇān upadarśayaṃti | na ca tair mādyanti na pramādyanti | na kāmahetor na kāmanidānaṃ (LPG 17v) pāpaṃ karmādhyavasyanti | // evam ukte āyuṣmāṃc chāradvatiputro bhagavantam etad avocat* kathaṃ punar bhagavan bodhisatvena mahāsatvena prajñāpāramitāyāṃ caritavyam* bhagavān āha | iha śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran bodhisatva iti na samanupaśyati | bodhisatvanāmāpi na samanupaśyati | bodhisatvacaryām api na samanupaśyati | prajñāpāramiteti na samanupaśyati | prajñāpāramitānāmāpi na samanupaśyati | caratīti na samanupaśyati | na caratīti na samanupaśyati | rūpam api na samanupaśyati | vedanāṃ saṃjñāṃ saṃskārān vijñānam api na samanupaśyati | tat kasya hetoḥ tathā hi sa bodhisatvo nāmasvabhāvena śunyaḥ na śunyatayā rūpaṃ śunyaṃ na vedanā saṃjñā saṃskārā na śunyatayā vijñānaṃ śunyam* nānyatra rūpāc chunyatā nānyatra vedanāyāḥ saṃjñāyāḥ saṃskārebhyo nānyatra vijñānāc chunyatā | śunyataiva rūpaṃ śunyataiva vedanā saṃjñā saṃskārā śunyataiva vijñānaṃ tat kasya hetoḥ tathā hi nāmamātram idaṃ yad uta bodhiḥ nāmamātram idaṃ yad uta bodhisatvaḥ nāmamātram idaṃ yad uta cchunyatā | nāmamātram idaṃ yad uta rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ | tathā hi māyopamaṃ rūpam vedanā saṃjñā saṃskārā māyopamaṃ vijñānaṃ māyā ca nāmamātraṃ na deśasthā na pradeśasthā : asad abhūtaṃ vitathasamaṃ māyādarśanaṃ svabhāvarahitaṃ asvabhāvaś cānutpādaḥ anirodaḥ na hānir na vṛddhiḥ na saṃkleśo na vyavadānam evaṃ caran bodhisatvo mahāsatvaḥ utpādaṃ na samanupaśyati | nirodhaṃ na samanupaśyati | sthānaṃ na samanupaśyati | hāniṃ na samanupaśyati | (LPG 18r) vṛddhiṃ na samanupaśyati | saṃkleśan na samanupaśyati | vyavadānan na samanupaśyati | rūpan na samanupaśyati | vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na samanupaśyati | bodhir iti bodhisatva iti yad ucyate tad api na samanupaśyati | tat kasya hetoḥ kṛtriman nāma pratipratidharman te kalpitā āgantukena nāmadheyenābhūtaparikalpitena vyavahṛyante // vyavahārāc cābhiniviśyante | tad bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran sarvadharmān na samanupaśyaty asamanupaśyan na manyate | nābhiniviśate | //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann evaṃ vyupaparīkṣate | nāmamātram idaṃ yad uta bodhisatva iti nāmamātram idaṃ yad uta bodhir iti | nāmamātram idaṃ yad uta buddha iti | nāmamātram idaṃ yad uta prajñāpāramiteti | nāmamātram idaṃ yad uta prajñāpāramitāyāṃ caratīti | nāmamātram idaṃ yad uta rūpam iti | vedanā saṃjñā saṃskārā vijñānam iti | tadyathāpi nāma śāradvatīputra ātmātmeti vyavahṛyate sa ca parigaveṣyamāṇo nopalabhyate | evaṃ satvo jīvaḥ poṣa pudgalo manujo mānavaḥ kārakaḥ kārāpako vedako vedayitṛkaḥ utthāpakaḥ samutthāpako jānakaḥ paśyakaḥ sparśako vijānakaḥ sarva ete yathābhūtaṃ parigaveṣyamāṇā sarveṇa sarvan nopalabhyante | anupalaṃbhaśunyatām upādāya | yāvad eva nāmasaṃketena vyavahriyante | // evam eva bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran bodhisatvan na samanupaśyati | bodhin na samanupaśyati | buddhan na samanupaśyati | prajñāpāramitāṃ na samanupaśyati | prajñāpāramitāyāṃ caratīti na samanupaśyati | rūpan na samanupaśyati | vedanāṃ saṃjñāṃ saṃskārān vijñānan na samanupaśyati | yena nāmnā vyavahṛyeta | tad api nāmaṃ na samanupaśyaty evaṃ caran bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ tathāgataprajñāṃ sthāpayitvā sarvās tadanyā prajñā yāvat sarvaśrāvakapratyekabuddhānāṃ prajñā abhibhavaty anupalambhaśunyatām (LPG 18v) upādāya | tat kasya hetoḥ tathā hi sa tad api na samanupaśyati | yenābhiniviśeta evaṃ caraṃc chāradvatīputrāyaṃ jaṃbudvīpaḥ paripūrṇo bhavec chāradvatīputramaudgalyāyanasadṛśair bhikṣubhiḥ tadyathāpi nāma naḍavanaṃ vā veṇuvanaṃ vā ikṣuvanaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ prajñāyāḥ śatatamīm api kalān nopaiti | sahasratamīm api | śatasahasratamīm api | koṭīśatasahasratamīm api | saṃkhyām api kalām api gaṇanām apy upamām apy upaniśām api na kṣamate | tat kasya hetoḥ tathā hi śāradvatīputra bodhisatvasya mahāsatvasya yā prajñā sā sarvasatvānāṃ parinirvāpaṇārthāya pratyupasthitā //

punar aparaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato yā ekadivasaparibhāvitā prajñā sā sarvaśrāvakapratyekabuddhānāṃ prajñā abhibhūya tiṣṭhati // tiṣṭhatu śāradvatīputra jambudvīpaḥ paripūrṇaḥ śāradvatīputramaudgalyāyanasadṛśair bhikṣubhi sacec chāradvatīputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇo bhaved yuṣmādṛśair bhikṣubhiḥ teṣāṃ yā prajñā sā bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ śatatamīm api kalān nopaiti yāvad upaniśām api na kṣamate // tiṣṭhatu śāradvatīputra trisāhasramahāsāhasro lokadhātu sacec chāradvatīputra pūrvasyān diśi gaṃgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāradvatīputramaudgalyāyanasadṛśair bhikṣubhiḥ evan dakṣiṇasyāṃ diśi paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ teṣāṃ yā prajñā sā bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitāyāḥ (LPG 19r) prajñāyāḥ śatatamīm api kalān nopaiti yāvad upaniśām api na kṣamate | śāradvatīputra āha | yeyaṃ bhagavaṃc chrāvakāṇāṃ prajñā srotaāpannasya sakṛdāgāminaḥ anāgāminaḥ arhataḥ yā ca pratyekabuddhasya bodhisatvasya tathāgatasya cārhataḥ samyaksaṃbuddhasya prajñā sarvās tā prajñā abhedaḥ śunyatā viviktāḥ anutpādaprakṛtikāḥ svabhāvaśunyā na ca bhagavann abhedasya viviktasyānutpādasya svabhāvaśunyasya viśeṣo vā nānākaraṇaṃ vopalabhyate | tat kathaṃ bhagavan yeyaṃ bodhisatvasya mahāsatvasyaikadivasaparibhāvitā prajñā sā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati | // bhagavān āha | tat kiṃ manyase śāradvatīputra yena kāryeṇa bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ ekadivasaparibhāvitā prajñā pratyupasthitā mayā mārgākārajñatāyā caratā sarvasatvānām arthaṃ kurvatā sarvākāraiḥ sarvadharmān abhisaṃbudhya sarvasatvā parinirvāpayitavyā api nu tena kṛtyena sarvaśrāvakapratyekabuddhānāṃ pratyupasthitā | āha | no hīdaṃ bhagavan* bhagavān āha | tat kiṃ manyase śāradvatīputrāpi nu sarvaśrāvakapratyekabuddhānām evaṃ bhavaty asmābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasatvā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyā āha | no hīdaṃ bhagavan bhagavān āha | tad anenāpi te śāradvatīputra paryāyeṇaivaṃ veditavyam* yeyaṃ sarvaśrāvakapratyekabuddhānāṃ prajñā yā ca bodhisatvasya mahāsatvasya prajñā imāṃ prajñām upanidhāyaiṣā sarvaśrāvakapratyekabuddhānāṃ prajñā śatatamīm api kalān nopaiti | yāvad upaniśām api na kṣamate | tat kiṃ manyase śāradvatīputrāpi nu sarvaśrāvakapratyekabuddhānām evaṃ bhavati vayaṃ ṣaṭsu pāramitāsu caritvā satvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim (LPG 19v) abhisaṃbuddhyāparimāṇān aprameyān asaṃkhyeyān satvān parinirvāpayiṣyāma iti āha | no hīdaṃ bhagavan* bhagavān āha | bodhisatvasya punaḥ śāradvatīputraivaṃ bhavati | mayā ṣaṭsu pāramitāsu caritvā satvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasra pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhyāprameyāsaṃkhyeyāparimāṇāḥ satvāḥ parinirvāpayitavyā // tadyathāpi nāma śāradvatīputra khadyotakasya prāṇikajātasya naivaṃ bhavaty aham ābhayā jambudvīpam avabhāsayeyaṃ mamābhayā jambudvīpa sphuṭo bhavet* evam eva śāradvatīputra sarvaśrāvakapratyekabuddhānāṃ naivaṃ bhavati vayaṃ ṣaṭsu pāramitāsu caritvā yāvad aṣṭādaśāveṇikāṃ buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyāprameyāsaṃkhyeyāparimāṇān satvān parinirvāpayiṣyāmaḥ // tadyathāpi nāma śāradvatīputra sūryamaṇḍalam udāgacchat sarvajaṃbūdvīpam avabhāsena spharati | sarvajambudvīpam avabhāsena sphuṭīkaroti evam eva śāradvatīputra bodhisatvo mahāsatva ṣaṭsu pāramitāsu caran satvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūryānuttarāṃ samyaksaṃbodhim abhisaṃbudhyāprameyāsaṃkhyeyāparimāṇān* satvān parinirvāpayati | evam ukte āyuṣmāṃc chāradvatīputro bhagavantam etad avocat* kathaṃ bhagavaṃ bodhisatvo mahāsatvaḥ śrāvakapratyekabuddhabhūmī atikramyāvaivartikabhūmīm anuprāpnoti | bodhisatvamārgaṃ ca pariśodhayati | // evam ukte bhagavān āyuṣmantaṃ śāradvatīputram etad avocat* iha śāradvatīputra bodhisatvo mahāsatvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu caraṃc chunyatānimittāpraṇihiteṣu (LPG 20r) dharmeṣu sthitvā śrāvakapratyekabuddhabhūmī atikramya buddhabhūmim anuprāpnoti | // śāradvatīputra āha | katamasyā bhagavan bhūmau sthitvā bodhisatvo mahāsatva sarvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati | bhagavān āha | prathamacittotpādaṃ śāradvatīputropādāya bodhisatvo mahāsatva ṣaṭsu pāramitāsu caran yāvad bodhimaṇḍaniṣaṇṇaḥ atrāntarād bodhisatvo mahāsatvaḥ sarvaśrāvakapratyekabuddhānām agro vaktavyaḥ tat kasya hetoḥ tathā hi śāradvatīputra bodhisatvaṃ mahāsatvam āgamya sarveṣāṃ kuśalānāṃ dharmāṇāṃ loke prādurbhāvo bhavati | yad uta daśānāṃ kuśalānāṃ karmapathānāṃ paṃcānāṃ śikṣāpadānām aṣṭāṃgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ paṃcānām abhijñānāṃ ṣaṇṇām anusmṛtīnāṃ caturṇāṃ smṛtyupasthānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ paṃcānām indriyāṇāṃ paṃcānāṃ balānāṃ saptānāṃ bodhyaṃgānām āryāṣṭāṃgasya mārgasya loke prādurbhāvo bhavati | daśānāṃ tathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati | eṣāṃ kuśalānāṃ dharmāṇāṃ loke prādurbhāvo bhavati | eṣāṃ kuśalānāṃ dharmāṇāṃ loke prādurbhāvāt* kṣatriyamahāsālakulāni prajñāyante | brāhmaṇamahāsālakulāni śreṣṭhigṛhapatimahāsālakulāni prajñāyante | cāturmahājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaḥ brahmakāyikā devā yāvad aghaniṣṭhā devā prajñāyante | // yāvan naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante | srotaāpannā sakṛgāminaḥ anāgāmino 'rhantaḥ pratyekabuddhā bodhisatvās tathāgatā 'rhantaḥ samyaksaṃbuddhā loke prajñāyante | // āha | tat kiṃ punar bhagavan bodhisatvo dakṣiṇāṃ śodhayati bhagavān āha | (LPG 20v) paryāyeṇa śāradvatīputra bodhisatvo mahāsatvo dakṣiṇāṃ śodhayati | tat kasya hetoḥ atyantapariśuddhā śāradvatīputra bodhisatvasya mahāsatvasya dakṣiṇā | tathā hi dāyakaḥ śāradvatīputra bodhisatvo mahāsatvaḥ kasya dāyakaḥ anekeṣāṃ kuśalānāṃ dharmāṇāṃ yad uta daśānāṃ kuśalānāṃ karmapathānāṃ yāvad aṣṭādaśāveṇikānāṃ buddhadharmāṇā | āha | kathaṃ yujyamāno bhagavan bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti veditavyaḥ bhagavān āha | iha śāradvatīputra bodhisatvo mahāsatvo rūpaśunyatāyāṃ yukto yukta iti vaktavyaḥ vedanāśunyatāyāṃ saṃjñāśunyatāyāṃ saṃskāraśunyatāyāṃ vijñānaśunyatāyāṃ yukto yukta iti vaktavyaḥ //

punar aparaṃ cakṣuḥśunyatāyāṃ yukto yukta iti vaktavyaḥ evaṃ śrotraghrāṇajihvākāyamanaḥśunyatāyāṃ yukto yukta iti vaktavyaḥ evaṃ rūpaśabdagandharasasparśadharmaśunyatāyāṃ yukto yukta iti vaktavyaḥ cakṣurdhātuśunyatāyāṃ rūpadhātuśunyatāyāṃ cakṣurvijñānadhātuśunyatāyāṃ yukto yukta iti vaktavyaḥ evaṃ śrotradhātuśunyatāyāṃ śabdadhātuśunyatāyāṃ śrotravijñānadhātuśunyatāyāṃ ghrāṇadhātuśunyatāyāṃ gandhadhātuśunyatāyāṃ ghrāṇavijñānadhātuśunyatāyāṃ jihvādhātuśunyatāyāṃ rasadhātuśunyatāyāṃ jihvāvijñānadhātuśunyatāyāṃ kāyadhātuśunyatāyāṃ sparśadhātuśunyatāyāṃ kāyavijñānadhātuśunyatāyāṃ manodhātuśunyatāyāṃ dharmadhātuśunyatāyāṃ manovijñānadhātuśunyatāyāṃ yukto yukta iti vaktavyaḥ duḥkhaśunyatāyāṃ samudayaśunyatāyāṃ nirodhaśunyatāyāṃ mārgaśunyatāyāṃ yukto yukta iti vaktavyaḥ skandhaśunyatāyāṃ dhātuśunyatāyāṃ āyatanaśunyatāyāṃ yukto yukta iti vaktavyaḥ avidyāśunyatāyāṃ yukto yukta iti vaktavyaḥ saṃskāraśunyatāyāṃ vijñānaśunyatāyāṃ nāmarūpaśunyatāyāṃ (LPG 21r) ṣaḍāyatanaśunyatāyāṃ sparśaśunyatātāyā vedanāśunyatāyāṃ tṛṣṇāśunyatāyām upādānaśunyatāyāṃ bhavaśunyatāyāṃ jātiśunyatāyāṃ jarāmaraṇaśunyatāyāṃ yukto yukta iti vaktavyaḥ sarvadharmaśunyatāyām yukto yukta iti vaktavyaḥ | ye kecit saṃjñāgatā saṃskṛtāsaṃskṛtā dharmā sarveṣāṃ dharmāṇāṃ śunyatāyāṃ yukto yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran prakṛtiśunyatāyāṃ yukto yukta iti vaktavya evaṃ khalu śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ // sa ābhir daśabhiḥ śunyatābhiḥ prajñāpāramitāyāṃ caran na tāvad yukta iti vā ayukta iti vā vaktavyaḥ tat kasya hetoḥ tathā hi sa na rūpaṃ yuktam iti vā ayuktam iti vā samanupaśyati | na vedanāṃ na saṃjñān na saṃskārān na vijñānaṃ yuktam iti vā ayuktam iti vā samanupaśyati | na rūpam utpādadharmi vā nirodhadharmi vā samanupaśyati | na vedanāṃ na saṃjñān na saṃskārān na vijñānam utpādadharmi vā nirodhadharmi vā samanupaśyati | na rūpaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati | na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati | na rūpaṃ vedanayā sārdhaṃ samavasaratīti samanupaśyati | na vedanā sajñayā na saṃjñā saṃskārair na saṃskārā vijñānena sārdhaṃ samavasarantīti samanupaśyati | na vijñānaṃ saṃskāraiḥ sārdhaṃ samavasaratīti samanupaśyati | tat kasya hetoḥ tathā hi na sa kaścid dharmaḥ kenacid dharmeṇa sārdhaṃ samavasarati na visarati | // na yujyate na viyujyate prakṛtiśunyatām upādāya | yā śāradvatīputra rūpaśunyatā na sā rūpaṃ yā vedanāśunyatā na sā vedanā | yā saṃjñāśunyatā na sā saṃjñā | yā saṃskāraśunyatā na te saṃskārā | yā vijñānaśunyatā na sā vijñānaṃ | tathā hi śāradvatīputra yā rūpaśunyatā na sā rūpayati | yā vedanāśunyatā na sā (LPG 21v) vedayati | yā saṃjñāśunyatā na sā saṃjānāti | yā saṃskāraśunyatā na sābhisaṃskaroti | yā vijñānaśunyatā na sā vijānāti | tat kasya hetoḥ na hi śāradvatīputrānyad rūpam anyā śunyatā nānyā śunyatānyad rūpam* rūpam eva śunyatā śunyataiva rūpam* evaṃ nānyā vedanānyā śunyatā | nānyā saṃjñā nānyā śunyatā | nānye saṃskārā anyā śunyatā | nānyad vijñānam anyā śunyatā | nānyā śunyatānyad vijñānaṃ | vijñānam eva śunyatā śunyataiva vijñānaṃ | yā śāradvatīputra śunyatā na sā utpadyate na nirudhyate | na saṃkliśyate na vyavadāyate | na hīyate na vardhate | nātītā nānāgatā na pratyutpannā yā notpadyate na nirudhyate | na saṃkliśyate na vyavadāyate | na hīyate na vardhate | nātītā nānāgatā na pratyutpannā : na tatra rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā kāyo na manaḥ na rūpaṃ na śabdo na gandho na raso na sparśo na dharmāḥ na tatra skandhā na dhātavo nāyatanāni na tatra cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātur na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur na manodhātur na dharmadhātur na manovijñānadhātur na tatrāvidyā nāvidyānirodhaḥ na saṃskārā nna saṃskāranirodhaḥ na vijñānaṃ na vijñānanirodhaḥ na nāmarūpaṃ na nāmarūpanirodhaḥ na ṣaḍāyatanaṃ na ṣaḍāyatananirodhaḥ na sparśo na sparśanirodhaḥ na vedanā na vedanānirodhaḥ na tṛṣṇā na tṛṣṇānirodhaḥ nopādānaṃ nopādānanirodhaḥ na bhavo na bhavanirodhaḥ na jātir na jātinirodhaḥ na jarāmaraṇaṃ na jarāmaraṇanirodhaḥ na duḥkhaṃ na samudayo na nirodho na mārgaḥ na prāptir nābhisamayaḥ na srotaāpanno na srotaāpattiphalaṃ na sakṛdāgāmī (LPG 22r) na sakṛdāgāmiphalaṃ nānāgāmī nānāgāmiphala nārhan nārhatvam* na pratyekabodhir na pratyekabuddhaḥ na tatra mārgākārajñatā na bodhisatvaḥ na tatra bodhir na buddhaḥ evaṃ khalu śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ sa evaṃ prajñāpāramitāyāṃ caran na dānapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati | na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati | na rūpaṃ yuktam iti vā ayuktam iti vā samanupaśyati | na vedanāṃ na saṃjñān na saṃskārān na vijñānaṃ yuktam iti vā ayuktam iti vā samanupaśyati | na cakṣur yuktam iti vā ayuktam iti vā samanupaśyati | na śrotraṃ na ghrāṇaṃ na jihvāṃ na kāyaṃ na mano yuktam iti vā ayuktam iti vā samanupaśyati | na rūpaṃ yuktam iti vā ayuktam iti vā samanupaśyati | na śabdaṃ na gandhaṃ na rasaṃ na sparśaṃ na dharmān na cakṣurdhātuṃ yuktam iti vā ayuktam iti vā samanupaśyati | na rūpadhātuṃ na cakṣurvijñānadhātuṃ yāvan na manodhātuṃ na dharmadhātuṃ na manovijñānadhātuṃ yukta iti vā ayukta iti vā samanupaśyati | na smṛtyupasthāneṣu yukta iti vā ayukta iti vā samanupaśyati | na samyakprahāṇeṣu na riddhipādeṣu nendriyeṣu na baleṣu na bodhyaṃgeṣu na mārge yukta iti vā ayukta iti vā samanupaśyati | yāvan na daśasu tathāgatabaleṣu na caturṣu vaiśāradyeṣu na catasṛṣu pratisaṃvitsu nāṣṭādaśasv āveṇikeṣu buddhadharmeṣu yukta iti vā ayukta iti vā samanupaśyati | yāvan na sarvajñatāyāṃ na sarvākārajñatāyāṃ yukta iti vā ayukta iti vā samanupaśyati | anenāpi śāradvatīputra paryāyeṇa bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ sarvadharmāyogāviyogatām (LPG 22v) upādāya | punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran na śunyatāṃ śunyatayā yojayati na viyojayati | na śunyatāyogam* nānimittam ānimittena yojayati na viyojayati | nānimittayogam* nāpraṇihitam apraṇihitena yojayati na viyojayati | nāpraṇihitayogam | tat kasya hetoḥ tathā hi śunyatā na yogo na viyogaḥ evam ānimittam apraṇihitaṃ na yogo na viyogaḥ evaṃ yujyamānaḥ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran dharmāṇāṃ svalakṣaṇaśunyatām avatarati | evam avataran na rūpaṃ yojayati na viyojayati | na vedanā na saṃjñā na saṃskārān na vijñānaṃ yojayati na viyojayati | na rūpaṃ pūrvāntena yojayati na viyojayati | tathā hi pūrvāntam eva na samanupaśyati | na rūpam aparāntena yojayati na viyojayati | tathā hy aparāntam eva na samanupaśyati | na rūpaṃ pratyutpannena yojayati na viyojayati | tathā hi pratyutpannam eva na samanupaśyati | na vedanān na saṃjñān na saṃskārān na vijñānaṃ pūrvāntāparāntapratyutpannair yojayati na viyojayati | tathā hi pūrvāntāparāntapratyutpannāny eva na samanupaśyati | //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran na pūrvāntam aparāntena yojayati na viyojayati | nāparāntaṃ pūrvāntena yojayati na viyojayati | na pratyutpannaṃ pūrvāntenāparāntena vā yojayati na viyojayati | na pūrvāntam aparāntaṃ vā pratyutpannena yojayati na viyojayati | adhvasamatāśunyatām upādāya | // evaṃ hi yuktaḥ śāradvatīputra bodhisatvo mahāsatvaḥ (LPG 23r) prajñāpāramitāyā yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann evaṃ yujyate yathā yujyamāno na sarvajñam atītena yojayati tathā hy atītam eva na samanupaśyati | asamanupaśyan | kathaṃ sarvajñatām atītena yojayiṣyati | na sarvajñatām anāgatena yojayiṣyati | tathā hy anāgatam eva na samanupaśyaty asamanupaśyan kathaṃ sarvajñatām anāgatena yojayiṣyati | na sarvajñatāṃ pratyutpannena yojayati | tathā hi pratyutpannam eva na samanupaśyaty asamanupaśyan kathaṃ sarvajñatāṃ pratyutpannena yojayiṣyati | evaṃ caraṃc chāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ yukta iti vaktavyaḥ //

punar aparaṃc chāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran na rūpaṃ sarvajñatayā yojayati na viyojayati tathā hi rūpam eva na samanupaśyaty asamanupaśyan kathaṃ rūpaṃ sarvajñatayā yojayiṣyati | // evaṃ na vedanāṃ na saṃjñān na saṃskārān na vijñānaṃ sarvajñatayā yojayati na viyojayati | tathā hi vijñānam eva na samanupaśyati | yāvan na cakṣuḥ sarvajñatayā yojayati na viyojayati | tathā hi cakṣur eva na samanupaśyati | evan na śrotraṃ na ghrāṇaṃ na jihvāṃ na kāyan na manaḥ sarvajñatayā yojayati na viyojayati | tathā hi mana eva na samanupaśyati | evaṃ na rūpaṃ sarvajñatayā yojayati na viyojayati | tathā hi rūpam eva na samanupaśyati | evaṃ na śabdagandharasasparśadharmān sarvajñatayā yojayati na viyojayati | tathā hi dharmān eva na samanupaśyati | evaṃ na skandhān sarvajñatayā yojayati na viyojayati | (LPG 23v) tathā hi skandhān eva na samanupaśyati | na dhātūn sarvajñatayā yojayati na viyojayati | tathā hi dhātūn eva na samanupaśyati | nāyatanāni sarvajñatayā yojayati na viyojayati | tathā hy āyatanāny eva na samanupaśyati | // na cakṣurdhātuṃ sarvajñatayā yojayati na viyojayati | tathā hi cakṣurdhātum eva na samanupaśyati | // na rūpadhātuṃ sarvajñatayā yojayati na viyojayati | tathā hi rūpadhātum eva na samanupaśyati | na cakṣurvijñānadhātuṃ sarvajñatayā yojayati na viyojayati | tathā hi cakṣurvijñānadhātum eva na samanupaśyati | yāvan na manodhātuṃ sarvajñatayā yojayati na viyojayati | tathā hi manodhātum eva na samanupaśyati | na dharmadhātuṃ sarvajñatayā yojayati na viyojayati | tathā hi dharmadhātum eva na samanupaśyati | na manovijñānadhātuṃ sarvajñatayā yojayati na viyojayati | tathā hi manovijñānadhātum eva na samanupaśyati | asamanupaśyan kathaṃ manovijñānadhātuṃ sarvajñatayā yojayiṣyati | evaṃ caraṃc chāradvatiputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran na dānapāramitāṃ sarvajñatayā yojayati na viyojayati | tathā hi dānapāramitām eva na samanupaśyaty asamanupaśyan na yojayati na viyojayati | evaṃ na śīlapāramitāṃ na kṣāntipāramitāṃ na vīryapāramitāṃ na dhyānapāramitāṃ na prajñāpāramitāṃ sarvajñatayā yojayati na viyojayati | tathā hi prajñāpāramitām eva na samanupaśyaty asamanupaśyan na yojayati na viyojayati | evaṃ na smṛtyupasthānāni na samyakprahāṇardhipādendriyabalabodhyaṃgamārgān sarvajñatayā yojayati na viyojayati | evan na daśa tathāgatabalāni na catvāri vaiśāradyāni na catasraḥ pratisaṃvida (LPG 24r) nāṣṭādaśāveṇikān buddhadharmān sarvajñatayā yojayati na viyojayati | tathā hy āveṇikabuddhadharmān na samanupaśyaty asamanupaśyan na yojayati na viyojayati | evaṃ yujyamānaḥ śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran na buddhaṃ sarvajñatayā yojayati na viyojayati | na sarvajñatāṃ buddhena yojayati na viyojayati | tathā hi buddham eva na samanupaśyati sarvajñatām eva na samanupaśyaty asamanupaśyan na yojayati na viyojayati | na bodhiṃ sarvajñatayā yojayati na viyojayati | na boddhyā sarvajñatāṃ yojayati na viyojayati | tathā hi bodhim eva na samanupaśyati | sarvajñatām eva na samanupaśyaty asamanupaśyan na yojayati na viyojayati | evaṃ hi śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran na rūpaṃ bhāva iti yojayati na rūpaṃ vibhāva iti yojayati | na vedanān na saṃjñān na saṃskārān na vijñānaṃ bhāva iti na vijñānaṃ vibhāva iti yojayati | // na rūpaṃ nityam iti yojayati | na rūpam anityam iti yojayati evan na vedanāṃ na saṃjñān na saṃskārān na vijñānaṃ nityam iti yojayati | na vijñānam anityam iti yojayati na rūpaṃ sukham iti yojayati na rūpaṃ duḥkham iti yojayati | evan na vedanān na saṃjñān na saṃskārān na vijñānaṃ sukham iti yojayati | na vijñānaṃ duḥkham iti yojayati | na rūpam ātmeti yojayati | na rūpam anātmeti yojayati | evaṃ na vedanān na saṃjñān na saṃskārān na vijñānam ātmeti yojayati | na vijñānam anātmeti yojayati | na rūpaṃ śāntam iti yojayati | na rūpam aśāntam iti yojayati | evan na vedanān na saṃjñān na saṃskārān na vijñānaṃ śāntam iti (LPG 24v) yojayati | na vijñānam aśāntam iti yojayati | na rūpaṃ śunyam iti vā aśunyam iti yujyate | na vedanān na saṃjñān na saṃskārān na vijñānaṃ śunyam iti vā aśunyam iti vā yujyate | na rūpaṃ nimittam iti vā animittam iti vā yujyate | na vedanān na saṃjñān na saṃskārān na vijñānaṃ nimittam iti vā animittam iti vā yujyate | na rūpaṃ praṇihitam iti vā apraṇihitam iti vā yujyate | na vedanān na saṃjñān na saṃskārān na vijñānaṃ praṇihitam iti vā apraṇihitam iti vā yujyate | na rūpam utpadyata iti vā nirudhyata iti vā yujyate | evaṃ na vedanān na saṃjñān na saṃskārān na vijñānam utpadyata iti vā nirudhyaya iti vā yujyate | na rūpam atītam iti yujyate | na rūpam anāgatam iti yujyate | na rūpaṃ pratyutpannam iti yujyate evan na vedanān na saṃjñān na saṃskārān na vijñānam atītam iti yujyate na vijñānam anāgatam iti yujyate | na vijñānaṃ pratyutpannam iti yujyate | na rūpaṃ sāram iti na durbalam iti yujyate | evan na vedanān na saṃjñān na saṃskārān na vijñānam sāram iti na durbalam iti yujyate | na rūpam astīti na nāstīti yujyate na viyujyate | evan na vedanān na saṃjñān na saṃskārān na vijñānam astīti na nāstīti yujyate na viyujyate | sa prajñāpāramitāyāṃ caratīti nopaiti | na caratīti nopaiti | caratīti ca na carati ceti nopaiti | naiva carati ca na caratīti nopaiti | evaṃ caraṃc chāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran na prajñāpāramitāyāḥ kṛte prajñāpāramitāyāṃ carati | na dānapāramitāyā na śīlapāramitāyā na kṣāntipāramitāyā na vīryapāramitāyā na dhyānapāramitāyāḥ kṛte prajñāpāramitāyāṃ carati | nāvaivartyabhūmeḥ kṛte prajñāpāramitāyāṃ carati | na satvaparipākahetoḥ na buddhakṣetrapariśodhanārthaṃ na daśānāṃ (LPG 25r) tathāgatabalānā kṛte | na caturṇā vaiśāradyānā kṛte | na catasrṇā pratisaṃvidānāṃ kṛte | nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṛte prajñāpāramitāyāṃ carati | nādhyātmaśunyatāyāḥ kṛte prajñāpāramitāyāṃ carati | na bahirdhāśunyatāyā nādhyātmabahirdhāśuntatāyā | na śunyatāśunyatāyā na mahāśunyatāyā na paramārthaśunyatāyā na saṃskṛtaśunyatāyā nāsaṃskṛtaśunyatāyā nātyantaśunyatāyā | nāvarāgraśunyatāyā | nāvakāraśunyatāyā | na prakṛtiśunyatāyā | na svalakṣaṇaśunyatāyā | na sarvadharmaśunyatāyā | nānutpādaśunyatāyā | nābhāvasvabhāvaśunyatāyāḥ kṛte | na tathatāyāḥ kṛte | na dharmadhātor na bhūtakoṭeḥ kṛte prajñāpāramitāyāṃ carati | tat kasya hetoḥ na hi bodhisatvo mahāsatvaḥ prajñāpāramitāyā caran kasyacid dharmasya bhedaṃ vā nānākaraṇaṃ vā viśeṣaṃ vā samanupaśyati | evaṃ caraṃc chāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ yukta iti vaktavyaḥ // sa na divyasya cakṣuṣaḥ kṛte prajñāpāramitāyāṃ carati | na divyasya śrotrasya na paracittajñānasya na pūrvanivāsānusmṛter nardhipādānāṃ kṛte prajñāpāramitāyāṃ carati | evaṃ caraṃc chāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato naivaṃ bhavaty aham ṛddhipādeṣu sthitvā divyena cakṣuṣā pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān satkariṣyāmi gurukariṣyāmi mānayiṣyāmi pūjayiṣyāmi // evaṃ dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu ye buddhā bhagavantas tān satkariṣyāmi gurukariṣyāmi mānayiṣyāmi pūjayiṣyāmi na cāsyaivaṃ (LPG 25v) bhavati yat te buddhā bhagavanto bhāṣante tat sarvaṃ divyena śrotreṇa śroṣyāmi | ahaṃ tatra lokadhātuṣu satvānāṃ cetasaiva cittaṃ jñāsye | ahaṃ eṣāṃ pūrvenivāsān anusmariṣyāmi | ahaṃ divyena cakṣuṣā tāṃ satvāṃś cyavamānān upapadyamānān upapannāṃś ca drakṣyāmi | aham aprameyāsaṃkhyeyān satvān parinirvāpayiṣyāmi ti | // evaṃ khalu śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ // evaṃ khalu śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato māraḥ pāpīyān avatāraṃ na labhate | yāny api kānicil laukikalokottarāṇi karaṇīyāni tāny api sarvāṇi pradakṣiṇībhavanty anābhogenāparikalpitāni // ye ca te pūrvasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto ye ca dakṣiṇasyāṃ paścimāyām uttarasyām adhastād upariṣṭād yāvat samantād daśasu dikṣv ekaikasyān diśi gaṃgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas te 'pi buddhā bhagavantas taṃ bodhisatvaṃ mahāsatvam ārakṣanti mā śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā pated iti | ye ca catvāro mahārājā yāvad aghaniṣṭhā devās te 'pi taṃ bodhisatvaṃ mahāsatvamm ārakṣanti mā haiva kaścid bodhisatvasya mahāsatvasyāntarāyaṃ kārṣīt* ye ca kecit kāyikā rogās te 'pi tasya dṛṣṭe 'pi dharme sarveṇa sarvaṃ na bhavanti | tat kasya hetoḥ tathā hi bodhisatvo mahāsatva sarvasatvān maitryā spharati | // evaṃ caraṃc chāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ alpakṛcchreṇa dhāraṇīmukha samādhimukhāni pratibhānapratisaṃvinmukhāny āmukhībhavanti | // tathāgatāṃś cārhataḥ (LPG 26r) samyaksaṃbuddhān ārāgayati | taiś ca buddhair bhagavadbhir na kadācid virahito bhavati | yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate | //

punar aparaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato naivaṃ bhavati | asti kaścid dharmo yo dharmaiḥ sārdhaṃ saṃyujyate vā visaṃyujyate vā | sameti vā na sameti vā | tat kasya heto | tathā hi sa tad dharmaṃ na samanupaśyati | yo yujyeta vā viyujyeta vā | sameyād vā na sameyād vā : evaṃ khalu śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato naivaṃ bhavati * kaccid ahaṃ dharmadhātum abhisaṃbuddhyeya na vābhisaṃbudhyeya tat kasya hetor na hi dharmadhātum abhisaṃbuddho nābhisaṃbudhyate | nābhisambhotsyate | evaṃ khalu śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran na kaṃcid dharmaṃ dharmadhātuvyatiriktaṃ samanupaśyati | evaṃ khalu śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ //

punar aparaṃ śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran na dharmadhātor dharmāṇāṃ ca nānākaraṇaṃ karoti | //

punar aparaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato naivaṃ bhavati // dharmadhātuṃ pratividhyeya vā na vā pratividhyeya | tathā hi sa na kaṃcid dharmaṃ samanupaśyati | yena dharmeṇa yo dharma pratividhyeta tathā hi na sa dharmadhātu śunyam iti yojayati | nāśunyam iti yojayati | evaṃ khalu śāradvatīputra bodhisatvo mahāsatva prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ //

(LPG 26v) punar aparaṃ śāradvatīputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran na cakṣurdhātuṃ śunyatayā yojayati | na śunyatāṃ cakṣurdhātunā yojayati | na rūpadhātuṃ śunyatayā yojayati | na śunyatāṃ rūpadhātunā yojayati | na cakṣurvijñānadhātuṃ śunyatayā yojayati | na śunyatāṃ cakṣurvijñānadhātunā yojayati | evaṃ na śrotradhātuṃ na śabdadhātuṃ na śrotravijñānadhātuṃ na ghrāṇadhātuṃ na gandhadhātuṃ na ghrāṇavijñānadhātuṃ na jihvādhātuṃ na rasadhātuṃ na jihvāvijñānadhātum | na kāyadhātuṃ na spraṣṭavyadhātuṃ | na kāyavijñānadhātuṃ | yāvan na manodhātuṃ śunyatayā yojayati | na śunyatāṃ manodhātunā yojayati | na dharmadhātuṃ śunyatayā yojayati | na śunyatāṃ dharmadhātunā yojayati | na manovijñānadhātuṃ śunyatayā yojayati | na śunyatāṃ manovijñānadhātunā yojayati | eṣa hi śāradvatīputra paramo yogo yad uta śunyatāyogaḥ śunyatāyāṃ śāradvatīputra caran bodhisatvo mahāsatvo na śrāvakabhūmau vā pratyekabuddhabhūmau vā patati | buddhakṣetraṃ ca pariśodhayati | satvāṃś ca paripācayati | kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate ye kecic chāradvatīputra yogāḥ prajñāpāramitāyogas teṣām agrya-m-ākhyāyate | śreṣṭha varaḥ pravaraḥ praṇīta-m-ākhyāyate tat kasya hetoḥ anuttara eṣa yogo yad uta prajñāpāramitāyogaḥ śunyatānimittāpraṇihitayoga | evaṃ yujyamānaḥ śāradvatīputra bodhisatvo mahāsatvo vyākṛto vaktavyaḥ asannibhūtaś cānuttarāyāḥ samyaksaṃbodheḥ evaṃ yujyamānaḥ (LPG 27r) śāradvatīputra bodhisatvo mahāsatvo 'prameyāṇām asaṃkhyeyānāṃ satvānāmm arthaṃ karoti na cāsyaivaṃ bhavaty ahaṃ prajñāpāramitāyāṃ yujye 'ti vā viyujye 'ti vā māṃ buddhā bhagavanto vyākariṣyanty aham āsannībhūto vyākaraṇasya // ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi | aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartayiṣye | // tat kasya hetos tathā hi sa dharmadhātuṃ na vyatirekīkaroti | // na ca dharmadhātoḥ kaṃcid anyadharmaṃ samanupaśyati | yaḥ prajñāpāramitāyāṃ cared yo vā buddhair bhagavadbhir vyākṛyeta | yo vānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta : tat kasya hetoḥ tathā hi tasya bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carato na satvasaṃjñotpadyate | na jīvasaṃjñā na pudgalasaṃjñā na jānakapaśyakakārakavedakasaṃjñotpadyate | // tat kasya hetoḥ tathā hy atyantaṃ satvo nopalabhyate na nirudhyate | na hi satvasyotpādo na nirodhaḥ yasya ca notpādo na nirodhaḥ kathaṃ sa prajñāpāramitāyāṃ cariṣyati | evaṃ caraṃc chāradvatīputra bodhisatvo mahāsatvaḥ satvānutpādatayā prajñāpāramitāyāṃ carati | satvaśunyatayā prajñāpāramitāyāṃ carati | satvānupalabdhyā satvaviviktatayā satvaprakṛtyā | satvāsvabhāvatayā prajñāpāramitāyāṃ carati | eṣa śāradvatīputra bodhisatvānāṃ mahāsatvānāṃ paramo yogo yad uta śunyatāyogaḥ ayaṃ śāradvatīputra bodhisatvasya mahāsatvasya prajñāpāramitāyāṃ carataḥ paramo yogaḥ yas tadanyān yogān abhibhūya tiṣṭhati | atra ca śāradvatīputra yoge caran bodhisatvo mahāsatvo mahāmaitrīm abhinirharati | mahākaruṇāṃ cābhinirharati | atra śāradvatīputra yoge caran bodhisatvo mahāsatvo na mātsaryacittam utpādayati | na dauśīlyacittaṃ na vyāpādacittaṃ na kausīdyacittaṃ (LPG 27v) na vikṣepacittaṃ na dauṣprajñacittam utpādayati |