Fragments of Prajnaparamita texts (from 16 sources) Input by Klaus Wille (Gttingen, Germany) #<...># = BOLD marks the beginning of a new line in the manuscript %<...>% = ITALICS for restored passages *{...}* = comments ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ _______________________________________________________________________ Konow, Sten: Central Asian fragments of the Ashdaashasrik Prajpramit and of an unidentified text, Calcutta 1942 (Memoirs of the Archaeological Survey of India, 69). = AK, unidentified = Praj(U1) Bidyabinod, B. B.: "Fragment of a Prajnaparamita Manuscript from Central Asia", Memoirs of the Archaeological Survey of India 32 (1927), pp. 1-11. = AB AH = 1 Bl. von S. Hedin; ed. von H. Smith in Montell, G.: Sven Hedin's Archaeological Collections from Khotan, 2 vols., Stockholm 1938 und auch in Konow (AK, A fol. 97) %% 1 samdhi araasaraasarvasamavasarao nma samdhi anilniketaratir nma samdhi tathatsthitanicitto nma samdhi kyakalipramathano nma samdhi %%##ganakalpo 2 nma samdhi kasagamvimuktanirupalepo nma samdhi ime te hy vusa radvatputra samdhayo bodhisatvn mahsatvn yeu khalu %% 3 bodhisatvo mahsatvo kipram anuttar sayaksabodhim abhisabotsyati | anyni cprameyy asakhyeyni samdhimukhni dhraimukhni ca | yatra ikam bodhisatv %% 4 kipram anuttar samyaksabodhim abhisabuddhyanti | athyum subhtir yumanta radvatputram etad avocat* vykto batyam vusa radvatputra bodhisatvo mahsatvo %% 5 prvakair arhadbhi samyaksabuddhair anuttary samyaksabodhau ye 'py etarhi daasu diku gagnadvliksameu lokadhtuu tathgat arhanta samyaksabuddhs tihanti %%## 6 te 'pi tathgats ta bodhisatva mahsatva idn vykurvanti | ya khalv imeu samdhiu viharati na ca ka%%dhi samanupayati | na caitebhi samdhi%%## 7 punar bodhisatv asampann | aha puna sampanna sampadymi sampatsymi ca | sarve te tasya khalu vi%% na pravartante | evam uktyu%%##yumanta 8 subhtim etad avocat* tat ki punar vusa subhte %%mdhiu sthito bodhisatvo mahsatva vykto vedi%% caitarhi tihanti daasu diku ga%%#
  • #ksameu 9 lokadhtuu tathgats tihanti | ypayanti | ha no ity vusa radvatputra tat kasmd dhetor na hy vusa radvatputra any prajpramit anya samdhi%%##satvo 10 mahsatva bodhisatva eva samdhi samdhir eva bodhisatva ca samdhi ca prajpramit ha : yady %%r anyo bodhisatva sam%%##satva 11 bodhisatva eva samdhi %% samdhir ya ca bodhisatvas tau khalu prajpramit | tan na puna %%ti npi sajnti | ha : ane%% %% 1 radvatputra paryyea bodhisatvo mahsatva t sarvadharmasamat tena samdhin na jnti | npi sajnti tat kasmd dhetor ha : avidymnatvd eva tasya bodhisat%% 2 ca samdhes tasy ca prajpramity na jnti npi sajnti | atha bhagavn yumate subhtaye sdhukram adst sdhu sdhu subhte : subhite vk %% 3 tva may aravihri rvaknm agraty nirdia tasya te pratirpo 'yam upadea eva ca bodhisatvena mahsatvena prajpramity carat ikitavya | e%%#

    #ramity 4 vryapramity | kntipramity | lapramity | dnapramity ikitavya | eva smtyupasthneu ikitavya | yvad ryagam%%## 5 tathgatabaleu | peyla yvad adaasv vedanikeu buddhadharmeu ikitavyam iti | athyum radvatputro bhagavantam etad avocat* eva i%%## 6 bhagavan bodhisatvo mahsatva prajpramity ikati | bhagavn ha : eva ikama radvatputra bodhisatvo mahsatva prajpramity %% 7 tac cnupalabhayogena | eva yvad dnapramity ikati | peyla | eva ikama smtyupasthneu ikati | yvad eva ikamo yvad ada%%##keu 8 buddhadharmeu ikati | tac cnupalabhayogeneti | athyum radvatputro bhagavantam etad avocat* eva ikamo bhadanta bhagavan bodhisatvo mahsatva prajpramit## 9 ikaty anupalabhayogeneti | bhagavn ha: eva ikama radvatputra bodhisatvo mahsatva prajpramity ikaty anupalabhayogeneti | ha : ki bhadanta 10 bhagavan nopalabhate | bhagavn ha : tmna nopalabhate | satva nopalabhate | yvaj jnakapayaka nopalabhate | atyantaviuddhitm updya | tath skandhn nopalabhate %%## 11 nopalabhate hy yatanni nopalabhate | atyantaviuddhitm updya | tath avidyn nopalabhate yvaj jarmaraa nopalabhate | atyantaviuddhitm updya | eva (AK, A fol. 98) %% 1 dukha nopalabhate | samudaya nirodha mrga nopalabhate | atyantaviuddhitm updya | eva kmadhtu rpadhtum rpyadhtum npalabhate | atynataviuddhitm updya | 2 tath smtyupasthnni nopalabhate | yvad ryga mrga nopalabhate atyantaviuddhitm updya | tath daa tathgatabalni nopalabhate | yvad adavedanikn adaveikn 3 buddhadharmn nopalabhate | atyantaviuddhitm updya | a pramit nopalabhate | atyantaviuddhitm updya | rotpanna nopalabhate atyantaviuddhitm updya | %% 4 sakdgminam angminam arhanta nopalabhate | atyantaviuddhitm updya | pratyekabuddha nopalabhate bodhisatva nopalabhate tathgata nopalabhate atyantaviuddhi%%##yeti | 5 athyum radvatputro bhagavantam etad avocat ki asau bha%%gavn ha : anutpda %%mm evam anirodho a%% 6 avyavadnam aprdurbhvo anupalabho anabhisaskra sarvadharmm e s viuddhir iti | ha : eva punar bhadanta bhagavan ikamo bodhisatvo %% 7 katameu dharmeu ikito bhavati bhagavn ha : eva ikama radvatputra bodhisatvo mahsatva %%id dharmeu ikito bhavati | tat kasmd dhetor na hy ete radvatpu## 8 dharms tath savidyante | yath hy ete blapthagjan hy abhinivi ha : katha punar bhadanta bhagavann ete dharm savidyante | %% blapthagjan hy abhinivi%< i>%## | 9 bhagavn ha : yath na savidyante | tath savidyante | evam asavidyamn hy ucyante avidy : ha : %% bhaga%%savidyamn ucyante avidy | 10 bhagav##ha : rpa radvatputra na savidyate adhytmanyatm updya | yvad abhvasvabhva%% vijna na savidyate%< | a>%##tmanyatm 11 updya | yvad abhvasvabhvanyatm updya | eva smtyupasthnni na savidyante | %% *{adaveik}* %% 1 adhytmanyatm updya. yvad abhvasvabhvanyatm updya | yatra blapthagjan avidyvaen tbhinivis tebhir vidy kalpit : avidybhi%%## 2 tai %% cobhayayor antarayo %% sakt yadutocchedasvatayos te ca na jnanti na payanti | ye ca dharm na savidyante | tn dharmn kalpayanti | kalpayitv ca nmarpe 'bhinivi %%## 3 yvad adaasv vedanikeu buddhadharmev abhinivi eva samn asavidyamnn dharmn parikalpayanti | t ca na jnanti | na payanti | ki te na jnanti na payanti %% *{vedanikeu for veikeu}* 4 jnanti payanti | eva vedan saj saskr vijna na jnanti na payanti | peyla | yvad adavedanikn buddhadharmn na jnanti na payanti | yasmc ca na jnanti na budhyanti | %%##pthagjan 5 iti sakhy gacchanti | te na nirynti | kutra na nirynti | kmadhtvaivarye | tath rpadhtv rpyadhtau na nirynti | rvakapratyekabuddhadharmeu na ni%% 6 bodhisatvadharmeu na nirynti | samyaksabuddhadharmeu na nirynti | te ca na raddadhanti | ki te na raddadhanti | rpa rpanyat ca na raddadhanti | eva vedan vedan%% 7 saj sajnyat ca | saskr saskranyat ca | vijna vijnanyat ca na raddadhanti | yvad buddhadharmn buddhadharmn [!] na raddadhanti | te ca punar na pratitihanti | kutra %%##tihanti | 8 dnapramityn na pratitihanti | yvan na prajpramityn pratitihanti | avaivartikabhmau na pratitihanti | yvad adaasv vedanikeu buddhadharmeu na pratitiha## | 9 tena kraena blapthagjan ity ucyante | abhinivea iti kim abhinivi khalv ete | kutrbhinivi rpe 'bhinivi yvad vijne 'bhinivi tad caku## 10 abhinivi yvan manasv abhinivi rpaga%%bdagandharasasparadharmev abhinivi tath dhtuv abhinivi rgadveamohev abhinivi digatev abhinivi smtyupa##nev 11 abhinivi peyla | yvad daasv vedanikeu buddhadharmev abhinivi evam uktyum radvatputro bhagavantam etad avocat* eva puna ikam AH %% 1 %# ca kalyamitrahastagato bhaved uttrasyet satrasyet satrsa>%m %% 2 %%mahsa%%satvo ma%% 3 %%ha | i%% subhte b%%tvo %% 4 %% cittennitykrea pratya%#>% 5 %% vijna%< sarvkrajatprati>%sayuktena cittennity%<##rea>% 6 %%te bodhisatvasya mahsatvasya prajpramity cara%<##asyopyakaualya>% 7 %%tvo mahsatva prajpramity caram%<>%na sarvkraja#<%#prati>%sa%% 8 %%a pratyavekate tac ca nopalabhate eva vedan saj saskr%<##>% %% 1 %%palabhate | peyla rpa nairtmykrea pratyavekati tac ca no%<##labhate>% 2 %%na nairtmykrea pratyavekati tac ca nopalabhate | punar a%<##ra>% 3 %%te bo%%ty carama sarvkrajatpratisayuktena ci%<##na>% 4 %%tyavekati %% eva vedan saj %% vij%%tyata pratyave%<##te>% 5 %% tac ca no%%te | eva vedan saj %#ra>% 6 %%ntm pra%% rpa aprai%%ta p%#bhate>% 7 %%dan saj saskr vijnam apraihi%% 8 %%i%% (AK, A fol. 102) %% 1 dnapramity caramo nottrasati | na satrasati na satrsam padyate | punar apara subhte bodhisatvo mahsatva prajpramity cara%%tyave%%## 2 rpa nya | rpam eva nyat nyataiva rpam eva vedan saj saskra vijna nyaty vijna nya | vijnam eva %%jna | eva %% 3 caku nya cakur eva nyat nyataiva cakur eva rotra ghra jihv kya mananyaty mana nya %%la yvac ca%%##rapratyayvedannyaty 4 cakusasparapratyay vedan ny cakusasparapratyay vedanai%%taiva %%y vedan | e%%##t 5 manasamsparapratyay%% nyaty manasasparapratyay vedan ny | ma%%sas%% 6 vedan | eva smtyupasthnanyaty smtyupasthnni nyatni smtyupasthnny eva %%yva%%##y 7 buddhadharm ny | buddhadharmaiva nyat | nyataiva buddhadharm eva hi subhte bodhisatvo ma%%o nottra%%ti %%## 8 na satrsam padyati | %%tir bha%%m etad avocat katama bhadanta bhagavan bodhisatvasya %%##nirdea 9 rutv n%%e%% bhagavn yumanta subhtim etad avocat %% 10 yad rpam anityam iti dharma deayati | tac cnupalabhayogena | eva vedan saj saskra vijnam anityam iti dharma de%% 11 %%pratyekabuddhabhmau pari%%ti | anyatra sarvkrajatym ida bodhisatvasya mah%%sya mah%#tra>% %% 1 %%pa dukham iti dharma deayati | tac cnupalabhayogena | eva vedan saj saskra vijna dukham iti dharma deayati tac cnupalabhayogena | tni ca kualamlni 2 na rvakapratyekabuddhabhmau parimayati | nnyatra sarvkrajatym ida bodhisatvasya mahsatvasya kalyamitra | peyla | rpam antmnam iti | dharma deayati | yvad vij## | 3 tac cnupalabhayogena | rpanyaty dharma deayati | eva yvad vijnanyaty dharma deayati | tac cnupalabhayogena | eva rpnimittay %% 4 yvad vijnnimittatay dharma deayati | tac cnupalabhayogena | eva rppraihitatay dharma deayati | yvad vijnpraihitatay dharma deayati | tac cnupalabhayo##na | 5 eva rpantatay rpaviviktatay dharma deayati | yvad vijnantatay vijnaviviktatay dharma deayati | tac cnupalabhayogena | tni %%##lni | 6 na rvakapratyekabuddhabhmau parimayaty anyatra sarvkrajatym ida bodhisatvasya mahsatvasya kalyamitra | punar apara subhte bo%%##tvasya 7 kalyamitra | yac cakur anityam iti dharma deayati | yvan mano 'nityam iti dharma deayati | peyla yvad yac cakusasparsapratyay vedannityam i%% 8 deayati | eva yvan manasasparapratyay vedannityam iti dharma deayati | tac cnupalabhayogena | tni ca kualamlni | na rvakabhmau pratyekabuddhabhmau v %%##yaty 9 anyatra sarvkrajatym ida subhte bodhisatvasya mahsatvasya kalyamitra | peyla | dukham iti | antmnam iti | yvad viviktam iti | dharma deayati | tac cnupalabha##gena | 10 tni ca kualamlni | na rvakabhmau pratyekabuddhabhmau v parimayati | anyatra sarvkrajatym ida subhte bodhisatvasya mahsatvasya kalyamitra | punar a##ra 11 subhte bodhisatvasya mahsatvasya kalyamitra | ya smtyupasthnabhvanyai dharma deayati | yvat smtyupasthnaviviktatyai %%yoge (AK, A fol. 104) %% 1 kitavyam iti | tat kasmd dheto | nai%%gatair arhadbhi samyaksabuddhair bhit kavit kvey cait nait bho rotavy nodgrahitavy %%##tavy 2 na vcayitavy na manaskartavy na parebhyo deayitavy ida subhte bodhisatvasya mahsatvasya ppamitra veditavya | %%bhte bodhisatvasya mah##tvasya 3 ppamitra yo 'smai mrakarmi nopadiati | mrado ca ncakati | iha bho mra ppm buddhaveeopasakramitv bodhisatva %% pram%%bhyo vivekayati | ki te bho 4 kulaputray prajpramitay bhvitay | eva ki te dhynapramitay | ki vryapramitay | ki kntipramitay | %%ramitay bhvitay 5 ida subhte bodhisatvasya mahsatvasya ppamitra veditavya | punar apara subhte mra ppm buddhave%%tva %%lu rvaka##tyekabuddhapratisayukt 6 strnt yvad avadnvade deayati | prakayati vi%%ty utt%% ya imny evarpi 7 mrakarmi ncakatda bodhisatvasya mahsatvasya ppamitra veditavya | punar apara subhte mra ppm buddhavee%%m eva vadati | 8 na tva bho kulaputra bodhisatvo na ca te 'sti bodhicitta npi tva hy avaivartiko na ca tva akyasy anuttar samyaksabodhim abhisabodhum iti | %% mrakarmi n##kati 9 nvabodhayatda bodhisatvasya mahsatvasya ppamitra veditavya | punar apara subhte mra pp%%sakramitv bodhisatva mahsatvam eva vadati | 10 caku kulaputra nyam tmantmanyena v | eva rotra ghra jihv kyo mana kulaputra nyam tmantmanyena v | eva %%radharm %%## 11 tmantmanyena v | peyla | yvac cakusasparapratyay vedan ny tmantmanyena v | yvan manasasparapratyay vedan | ny-r-tmantman%<##na>% %% 1 v | tath dnapramit %%ramit nytmantmanyena v | eva smtyupasthnni | yvad ry%%## 2 tmantmanyena v. eva daa tathgatabalni | yvad adavedanik buddhadharm kulaputra ny tmantman%%yasy %%##bodhy 3 abhisabuddhayeti | yo 'smai hy evarpi mrakarmi ncakati nopadiati | na sabodhayati | i%%## 4 subhte mra ppm pratyekabuddhaveeopasakramitv bodhisatva mahsatvam eva vadeta | ny bho kulaputra %%##vanto 5 na bodhisatv na rvak yath prv dig eva sa%%asu dia sarve ca lokadhtava iti | %%ka%%##diati | 6 na sabodhayatda bodhisatvasya mahsatvasya ppamitra veditavya | punar apara mra pp%% mah##tvam 7 sarva%%tisayuktebhyo manaskrebhyo vivekayati | rvakapratyekabuddha%%ti tebhi#<># 8 cnusti | ya imny evarpi mrakarmi ncakati | nopadiati | na sabodhayatda bodhisatva%%bhte mra 9 ppmm updhyycryaveeopasakramitv bodhisatva mahsatva bodhisatvacryy vivekayati | sarvajatpratisamyu%% smtyu##sthnebhyo 10 vivekayati | peyla yvad ryga mrga vivekayati | nyatnimittpraihiteu | samdpayati | ni%%##n 11 dharm bhvayitv rvakabhmi%% skkuruva | ki kariyasy anuttary samyaksaboddhym abhisabuddhy ya %% (AK, A fol. 109) %% 1 ekanayanirhra ca may %% prativeddhavya | peyla | yvad a%%nirhraprativedhya ca may sarvadharm ikitavya | %%##sya 2 vajropam cittotpd yatra sthitv bodhisatvo mahsatvo ma%%te 'gratva krayiyati | anupalabhayogena | punar ap%%##m 3 utpdayati | yvanti : %%loki%%vedan %%tra ca 4 bodhistvena mahsatvenaiva cittam utpdayitavya %%ve%% | yvat ta satv 5 anupdhiee nirvadhtau %%nirv%% kte kalpakoinayut%%rayi%%eya yva t## 6 satvni | sarvy anupdhiee nirvadhtau %%d aham tma%% kualaml%%srebhir 7 anek sabodhisabhr sabhtvnuttar samyaksabodhi%%sabuddhyeya%%tvasya mahsatvasya vajropama chitto%% niyate 'gra## 8 krayiyati | punar apara subhte bodhisatvena mahsatvena %%tyenodracittena bhavitavya | yena %%##cittam 9 udracitta yat prathamacittotpdam updya na kadcid rgacittam utpadyate | na dveacitta na moha%%## 10 utpadyate | ida subhte bodhisatvasya mahsatvasygracitta udracitta yena sarvasatvnm agratva %%te bo%#tven>%kapyacittena 11 bhavitavya | %% mahsatvasykapyacittat yat sarvajacitt%%kra%% bo%#>% | %% 1 punar apara subhte bodhisatvena mahsatvena sarvasatvnm antike hita%%pcittena | bhavitavya | tatreda %% mahsatvaya sarva%%itta yadu%%##n 2 trabhtam aparitygabhta tena cmanyanateda subhte bodhisatvasya mahsatvasya sarvasatvahita%%cittam eva ca subhte bodhisatvo mahsatvo prajpramity 3 carama sarvasatvnm antike agratva krayiyati | ta cnupalabayogena | punar apara subhte bodhisatvena mahsatvena satata dharmakmena bhavitavya | %% 4 dharmrmayogam anuyuktena ca | tatra katamo dharmo yo na vidhvasyate svabhva%% na ca bhidyate | na ca bhedo 'sya labhyate | %%##v 5 iccbhil | iyam ucyate dharmakmat | katam dharmkmat | y %%nasat | katam dharmarati | yaduta dharme%%##gam 6 anuyuktat : y tasya dharmasya bhvan sevan bhjan bahulkara %%yam ucyate dharmrmayogam anuyuktat | %% bodhisa## 7 mahsatvena mahati satvarau niyate 'gratva krayitavya | tac cnupalabhayogena | puna%%t a##tmanyaty 8 sthitv yvad abhvasvabhvanyaty sthitv mahati satvarau niyate 'gratva %% bodhisatvena 9 mahsatvena prajpramity carat smtyupasthneu sthitv yvad adaasv vedanikeu buddhadharmeu sthitv yvad adaasv vedanikeu buddhadharmeu sthitv mahati 10 satvarau niyate 'gratva krayitavyam anupalabhayogena | punar apara subhte bodhisatvena mahsatvena prajpramity carat %%mdhau sthitv %%##tanirupalepavimuktau 11 samdhau sthitv mahati satvarau niyate 'gratva krayitavyam anupalabhayogena | imeu khalu %% (AK, A fol. 110) %% 1 satvarau niyate 'gratva krayitavyam. tasmd bodhisatvo mahsatva ity ucyate | // aupamyaparivarto nmnaikdaama sampta | // ath%%##vantam 2 etad avocat | mampi bhadanta bhagava pratibhti yenrthena bodhisatvo mahsatva ity ucyate | %%vn ha : prati%% te radvatputra ha : pr##bhti 3 me bhadanta bhagavan yath kim ha : tmadiprah%% eva satvadipra%%ya %%d## 4 pudgaladi manujadi mnavakraka%%rtutthpakasamutthpaka%%vedaka%%darakadi%%cchedasvata##iprahya | 5 astidi nstidi skandhadi %%i prattyasamutpdadi %%sthnad## 6 yvad adavedanikabuddhadharmadi prahya satve%%ddhadi 7 dharmacakrapravartanadi prahya satvebhyo dharma deayati | tenrthena bodhisatvo mahsatva ity ucyate | %%## 8 deayati | tenrthena bodhisatvo mahsatva ity ucyate | athyum subhtir yumanta %% prah## 9 bodhisatvo mahsatva satvebhyo dharma deayati | tat kena kraena bodhisatvasya mahsatvasya rpadir bhavati %%## | 10 yvad adaavedanikabuddhadharmadir bhavati | evam uktyum radvatputryumanta subhtim eta%% prajpr%% 11 %%o anupyakaualyena rpam upalabdhv dim utpdayati | upalabhayogena | eva vedan sa%%daya%% %% 1 %%la yvad adavedanikbuddhadharm%%## 2 peyla | yvad adavedanikabuddhadharmadir bhavati | tatropyakualo bodhisatvo mahsatva prajpramity cara%%kaualyenaits dn prah#<>#ya 3 satvebhyo dharma deayaty anupala%<>%bhayogeneti | athyum subhtir bhagavantam etad avocat mamapi bhadanta bha%%van prati%% bodhisatvo mahsatva i## 4 ucyate | bhagavn ha: pratibhti te subhtir ha : pratibhti bhadanta bhagavan bodhicittam asamasamacittam asdhraaci%%pratyekabuddhais tenrthena bo##satvo 5 mahsatva ity ucyate | tat kasmd dhetos tath hi bhadanta bhagavan ta sarvkrajatcittam ansravam aparypanna traidhtuke | %% sarvkrajatcittam a##sravam 6 aparypanna traidhtuke | tatrpy ea citte na saktas tasmd e bodhisatvo mahsatva ity ucyate | athyum %% yumanta subhtim etad avo##t 7 katam subhte bodhisatvasya mahsatvasysamasamacittam asdhraacitta | sarvarvakapratyekabuddhair evam ukt%%nta radvatputram etad a##cat 8 ihvusa radvatputra bodhisatvo mahsatva prathamacittotpdam updya | na kasyacid dharmasyotpda v nirodha v samanupayati | npi kacid dharmo hni v 9 vddhi v gacchati | npi kasyacid dharmasya sakleo v vyavadna v savidyate | yatra cvusa radvatputra notpdo na nirodho na hnir na vddhir na sakleo na vyavadna ta## 10 na rvakacitta v pratyekabuddhacitta v | bodhisatvacitta v | samyaksabuddhacitta veti | ata %% sradvatputra bodhisatvasya mahsatvasysamasamacittam asdhra##citta | 11 sarvarvakapratyekabuddhair iti | athyum radvatputryumanta subhtim etad avocat yad apy vusa subhtir evam ha : tatrpi rvakapratyekabuddha%% (AB, Pl. I, 1/2) %% 1 %#hsatva sarvkrajatpratisayuktai cittotpdair tman copyakaualyena dhynni sampadyate na ca te va>%enopapadyati par ca dhyneu %#tya>% 2 %%ya prajpramiteha subhte bodhisatvo ma%<##satva>% 3 %%yogena sarvadharm%%nivee ca sarva%<##rmapraktipratyavekaty>% 4 %%sya %% prajpramit | ida subhte bodhi%<##tvasya>% 5 %%nyat %% u%<##tnyat>% 6 %%nyatpratikra%%nya%%va%#>% 7 %%nyat ceti | tatra katamdhytmanyatdhytmik dharm ucya%<##>% 8 %%pdya tat kasmd dheto praktir asyai tath rotra rotrea unyam a%<##asthvinatam>% 9 %%natm updya tat kasmd dheto praktir asyai : jihv jihvy %<##>% 10 %%kasthvinatm updya tat kasmd dheto praktir asyai | mano ma%<##s>% 11 %%'dhytmanyat | tatra katam bahinyat : bhy dharm ucyante rpa 12 %%t kasmd dheto praktir asyai : eva sabda gandha ras spara dharm dharmebhi %<##>% 13 %%t : tara katamdhytmabahinyat adhytmabhy dharm ucyante a dh%<##kni>% 14 %%tmik dharm bhyebhi ny akasthvinatm updya : ta%<##>% %% 1 %%ya : tat kasmd dheto prak%%yam ucya%%nyat : 2 %%yam ucyate nyatnyat : tatra katam mahnyat prv dik 3 %%ny anuvidio 'nuvidigbhi ny akasthvinatm updya ta%<##>% 4 %%cyate nirva tatra nirva nirvena nyam akasthvinatam u%<#

    #dya>% 5 %%tanyat saskta ucyate kmadhtu rpadhtu rpyadh%<##>% 6 %%te sasktanyat tatra katam hy asasktanyat asaskita%<##>% 7 %%m iti tatrsasktam asasktena nyam akasthvinatm upa%<##ya>% 8 %%nyat yasya dharmasytyanto notpda upalabhyate %%to pra%<##tir>% 9 %% tat kasmd dheto %%%<##t>% 10 %%tam prak%%n 11 %% katam sarvadharmanyat : %%cya%<##>% 12 %%rotraghrajihvkyamanovijna%<##kusaspara>% 13 %%rvadharm | tatra dharm dharmebhi ny aka%<##vinatm>% 14 %% rpyalakaa rpam anubhavala%<##>% (AB, Pl. I, 3/4) %% 1 %%n dharm lakaa yac csaskit%<##>% 2 %%tamnupalabhanya%#gatapratyutpanns>% 3 %%tambhvanyat yatra bhvo no%% 4 %%katam%#nyat>% 5 %% sva%<##vena>% 6 %% kata%<##>% 7 %<'bhava katham abhvo 'bhvena nya abhva ucyate 'saskta tatra asasktam asasktena nyam e>%vam abhva nya | katha svabhva svabhvena nya y 8 %%bhvanyat yotpdya v tathgatnm anu%<##dya>% 9 %%tvitathat bhtakoir | iti y ceme dharm parea nya#<%#tit. >% 10 %%yna punar apara subhte bodhisatvasya mahsatvasya mahyna ya%<##ta>% 11 %%ndro nma samdhi candradhvajaketu nma samdhi sarvadharmodgato nma sa%<##dhi>% 12 %%ma samdhi vajropamo nma samdhi sa%%dharmapraveamudra nma samdhi 13 %%ma samdhi balavryo nma samdhi %%to nma samdhi niruktaniya%<##praveo>% 14 %%mudro nma samdhi %% nma samdhi sarvadharmasama%%sara%<##sgaramudro>% %% 1 %%ho nma samdhi vairocano nma samdhi %%ani%% 2 %% nma samdhi prabhkaro nma samdhi %% sam%<##>% 3 %%dhi tejapati nma samdhi kaypagato nma samdhi anijito n%<##>% 4 %%tibhso nma samdhi lokikaro nma samdhi %% nma samdhi 5 %%ma samdhi supratihito nma samdhi ratnaki nma samdhi varadharmamu%<##>% 6 %% nma samdhi sarvapadaprabheto nma samdhi samkarva%<##ro>% 7 %% samdhi avikro nma samdhi aniketacr nma samdhi 8 %% nma samdhi sarvaguasacayagato nma samdhi sthitani%<##tto>% 9 %%dhi asamasamo nma %%vadharm%% sam%<##>% 10 %%m%#>% 11 %%karavi%%nolko 12 %%nandano nma samdhi %% n%<#%># 13 %%nirodha%#>% 14 %% (AB, Pl. II, 1/2) %% 1 %% kyakalisapramathano nma sam%<##>% 2 %% ragamo nma samdhi. yatra samdhi%<##>% 3 %%dhin sarvasamdhayo mudrit aya%<##>% 4 %%ty ayam ucyate siha%%ito n%<#%># 5 %%cyate sucandro nma %%r nma 6 %%ma sarvadharmodga%% yatra %%tv sa#<%#samdhibhir>% 7 %%rdh nma samdhir yatra samdhau sthitv sarva%%n m%<##na>% 8 %%niyato nma samdhir yatra samdhau sthitv dharmadhtor nicaya 9 %%r yatra samdhau sthitv sarvasamdhn dhvaja dhrayaty ayam u%<##te>% 10 %% sarvasamdhn na bhindaty ayam ucyate vajropama samdhi tatra kata%<##>% 11 %%veamudra samdhi tatra katama samadhirjasupratihito nma sam%<##r>% 12 %%jasupratihita samdhi. tatra katamo ramipramukto nma samdhir ya%<##>% 13 %% katamo balavryo nma samdhir yatra samdhau sthitv sarvasamdhn ba%<##vrya>% 14 %%tra samdhau sthitasya sarvasamdhaya samudga%%yam ucyate samu%<##ta>% %% 1 %%niruktinirdea praveayaty ayam ucyate niruktanirdeapravea samdhi tatra 2 %% nmadheya praveaty ayam ucyate 'dhivacanasapravea samdhi tatra katamo 3 %% digvilokan nma samdhi tatra katamao dhramudro nma sam%%tra 4 %%moo nma samdhir yatra samdhau sthitv sarvasamdhn%% sapramoayaty a#<%#m>% 5 %%tra samdhau sthitv samdhaya sagraha%<>% samavasaraa gaccha%%ty ayam ucya%<##>% 6 %% samdhau sthitv sarvasamdhn kaspharaaty spharaty ayam ucya%<##>% 7 %%rvasamdhn%<>% maala dhrayaty ayam ucyate vajramaala sam%<##>% 8 %% ucyate rajojaha samdhi tatra katamo vairocano nma samdhi%<#%># 9 %% 'neo nma %%dhe ka%<##d>% 10 %% na %% sam%<##>% 11 %%malapradpo%< nma samdhir ya>%tra sa%<##dhau>% 12 %% sthitvnant prabh karoty ayam ucyate 'na%<##prabho>% 13 %%cyate pra%% tatra katama sa%<##ntvabhsa>% 14 %%mdhi tatra katama samadhi uddhasro nma One foilio missing (AB, Pl. II, 3/4) %% 1 %#ma samdhir yatra samdhau sthitv sarvasamdhn viaya samatikrmaty ayam ucyate viayatro nma samdhi tatra katama>% sarvaguasacayagato nma samdhi 2 %% tatra katama sthitanicitto nma samdhir yatra 3 %%dhir yatra samdhau sthitv sarvasamdhn ubha%<##pitauddhi>% 4 %% %% sarvasamdhibhya sapta bodhyagni pratila%<##te>% 5 %<'yam ucyate bodhyagavat samdhi tatra katamo 'nantapratibhna samdhir yatra sarvasamdhv ananta>%pratibhnat prati%%te 'na%#dhi>% 6 %% ayam ucyate 'sama%% tatra katama %%rmtikr%<##o>% 7 %%kramaa samdhi tatra katama paricchedakaro n%%r ya%<##>% 8 %% samdhi tatra katamo vimativikirao nma samdhir yatra sam%<##>% 9 %% %%hno nma samdhir yatra samdhau sthitv sarvadharm sthna na samanupa%<##ty>% 10 %% sthitv na kasyaid dharmasya dvaya samanupayaty ayam ucyate ekavyha 11 %% %% na samanupayaty ayam ucyate hy krbhinirhra samdhi tatra kata%<##>% 12 %%yam ucyate ekkra samdhi tatra katama krakaro nma samdhi 13 %%mdhi tatra katamo nirvedhikasarvabhavatalavikirao nma samdhir ya%<##>% 14 %%rma na pratividhyaty ayam ucyate nirvedhikasarvabhavatalavikiraa samdhi %% 1 %%ni praviaty ayam ucyate saketarutapravea samdhi tatra katamo ghoava%<##girakaravimukta>% 2 %%nupayaty ayam ucyate ghoavatgirkaravinirmukta samdhi tatra katamo 3 %%cyate jvalanolka samdhi. tatra katamo lakaapariodhano nma samdhir yatra 4 %% tatra katamo 'nabhilako nma samdhir yatra samdhau sthitv sarvasamdhn an%<##lakitn>% 5 %%dhir yatra samdhau sthitasya sarvasamdhaya sarvkravaropet bhavan%<##>% 6 %%r yatra samdhau sthitv sarvasamdhiu sukhadukha asamanupayaty ayam ucya%<##>% 7 %% sthitv sa%%ya na samanupayaty ayam ucyate 'kaykra sa%<##dhi>% 8 %%m ucyate %%padha samdhi. tatra katama samyaktvamithytvasarvasa%<##sana>% 9 %%tvamithytvasarva%% tatra %% rodhanirodha%<##amana>% 10 %%rodhapraa%% hy avirodhpratirodha 11 %% katamo vimalaprabho nma samdhir ya%<##>% 12 %%mdhir yatra samdhau sthitv sarvasamdhn as%<##>% 13 %%ya paripr bhavanti tadyath pacaday 14 %%rvasamdhayo mahvyhasamanvgat (AB, Pl. III, 1/2) %% 1 %%m cvabhsaya%% ayam ucyate sarv%<##raprabhkara>% 2 %%palabhate 'yam ucyate samdhisamata m%<##>% 3 %%tra katamo hy araasaraasarvasamavasara%<#%># 4 %% samdhi tatra katamo 'ni%%aniketani%<##ta>% 5 %% tatra katama%% nma sam%%tra sam%<##>% 6 %%sapramathano n%% sam%%rvasam%<##n>% 7 %%vidhvasanagaganakalpo nma samdhir yatra samdhau sthitv sarva%<##mdhn>% 8 %%kasagavimuktanirupalepo nma samdhir yatra samdhau sthitv 9 %% ida subhte bodhisatvasya mahsatvasya prajpramity carato ma%<##yna>% 10 %% punar apara subhte bodhisatvasya mahsatvasya mahyna 11 %% hy dhytme kye kynudar viharati | na ca kya%<##tn>% 12 %%raty dhytmabahirdhe kye kynupay viharati na ca 13 %% dhytmsu vedansu citte dharmeu dharmnupay viharaty tp 14 %%prajna smtim vinybhidhy loke daurmanasye dhytmabahirdheu dharm%<##pay>% %% 1 %% bodhisatvo mahsatvo 'dhytme kye kynupay viharati | iha subhte 2 %%aa asmi prajnti ayna %%ti yath ya%<##>% 3 %%tvo mahsatvo 'dhytme kye kynupay viharaty tp saprajna 4 %%tikramasaprajnacr bhavaty lokitavilokitasaprajnacr bhava%<##>% 5 %%to gtgata sthitaniao svapnajgarita bhitatubhvasajnya%<##tisalayane>% 6 %% %%y caramo 'dhytme kye kynupay viharati tac cnupalabha%<##gena>% 7 %%vasatimni sa pravasati sa drgha v vasiti drgha vvasa%<##>% 8 %%sva vvasati hrasvam vasimti prajnti : %#>% 9 %% vidhymti praj%%sva v prativi%% hrasva pra%<##vidhymti>% 10 %%sito. dr%%mti praj%#>% 11 %%jnti | eva hi subhte bodhisatvo mah%<##tvo>% 12 %<'dhytmakye kynupay viharaty tp saprajna smtim vinya loke 'bhidhydaurmanasye. punar apara subhte>% bodhisatvo mahsatva imam eva kya dh%<##o>% 13 %%oghnntevs v tkena astrea g vadhy%<##>% 14 %% bodhisatvo mahsatva prajpramity One folio missing (AB, Pl. III, 3/4) %% 1 %#rakajtni pthivy psun samasamktni sa imam eva kya tatropasaharati. ayam api kya evadharm evapra>%kra ety %%y hy aparimukta 2 %%p saprajnya smtim vinybhidhy%<##rmanasye.>% 3 %% mahsatvasya mahynam. punar apara su%<##te>% 4 %% ppaknm akualn dharmm a%<##tpdc>% 5 %% prahc chanda %%mati citta %% sa%<##k>% 6 %%ghti %%ala%%ye 7 %%ryam rabhate citta parighti samyak pradadhti ta%%bha%<##gena>% 8 %%te bodhisatvasya mahsatvasya mahyn yad ida catvra ddhpd 9 %%pda bhvayati vivekanita virganita nirodhanita vyavasargapa%<##ata>% 10 %%samanvgatam ddhipda bhvayati mmsasamdhiprahasask%<##samanvgatam>% 11 %%riata tac cnupalabhayogena idam api subhte bodhisatvasya mah%<##tvasya>% 12 %%yi katamni paca | tadyath raddhendriya vryendriya smtendriya samdhendri%<##>% 13 %%gena punar apara subhte bodhisatvasya mahsatvasya mahyna ya%<##ta>% 14 %%j%%hsatvasya mahyna tac c%<##palabhayogena |>% %% 1 %% bodhyagni | katamni sapta iha subhte bodhisatvo mahsatvo smti%<##bodhyaga>% 2 %%vicayasabodhyaga vrya prti prasrabdhi samdhi upeksabodhyaga bh%<##yati>% 3 %%na ida subhte bodhisatvasya mahsatvasya mahyna | punar apa%<##>% 4 %%i samyaksakalpa samyagvk samyakkarmnta samyjva samyagvy%<##ma>% 5 %%satvasya mahsatvasya mahyna punar apara subhte bodhisa%<##sya>% 6 %%mdhi nimitta samdhi apraidhita samdhi tatra katam nyatsa%<##dhi>% 7 %%vimokamukham anabhisaskrasaskro 'praidhita vimokamukham ida%<##>% 8 %%te bodhisatvasya mahsatvasya mahyna%< yaduta>%-m ek%<##a>% 9 %% savtijna %%%% yathokta %%tra ka%<##ma>% 10 %%yaya prahajna %% nirodhajna ya%%kasya 11 %% anutpdajna %%jna : katama dharmaj%<##>% 12 %% peyla yvad dharm anitya i%<##>% 13 %%pudgaln cetasaiva citte caitasikeu dha%<##u>% 14 %% subhte bodhisatvasya mahsatvasya ma%<##yna>% (AB, Pl. IV, 1/2) %% 1 %%tam jasymndriya. jendriya%<##>% 2 %% samdhndriya prajendriyam iti tatra kata%<##>% 3 %%dam ucyate jendriya. tatra katama jtvndri%<##>% 4 %%ya samdhndriya prajendri%<##m>% 5 %%labhayogena%< | punar apara subhte bodhisatvasya>% mah%<##tvasya>% 6 %%rko vicramtra %%vic%% tatra ka%<##ma>% 7 %%ra vivekaja prtisukha prathama dhynam ayam ucyate %%vi%<##ra>% 8 %%nasya y%%tarikyam ucyate 'vitarko vicramtra samdhi tatra ka%<##mo>% 9 %<'vitarkvicra samdhi. dvityadhynd rabhya yvan naiva saj nsajyam ucyate 'vitark>% vicrasamdhir idam api subhte bodhisatvasya mahsatvasya mah%<##na.>% 10 %%tam daa tadyath buddhnusmti dharmnusmti saghnusmti. lnusm%<##>% 11 %%ti maranusmtir idam api subh%% bodhisatvasya mahsatvasya mahyna 12 %% catvri dhynni catvry aprami. catasra rpyasampattaya 13 %%hyna tac cnupalabhayogena | punar apara subhte bodhisatvasya 14 %% pudgaln sthna ca sthnato yathbhta pra%% 'sthna csthnato %% 1 %%ka yathbhta prajnte anekadhtu nndhtu loka yathbh%<##>% 2 %%satvn parapudgalnm indriyaparparate yathbhta prajnte 3 %% bodhyaga dhyna vimoka samdhi sampattaya saklea vyavadna vysthna j%<##>% 4 %%jna yathbhta prajnte | srav kayd ansravicetovi%<##ti>% 5 %%tir uita me brahmacrya kta me karaya nparam asmd bhava praj%<##mi |>% 6 %%r apara subhte bodhisatvasya mahsatvasya mahyna yad ida catv%<##>% 7 %% v brhmao v devo v mro v brahm v kacid v pudga%%loke sa%<##>% 8 %%ma kemaprpta ca viharmy abhayaprpta ca viharmi vai%<##dyaprpta>% 9 %% pravartaymy a%%ena %%ena v 10 %% na parik%< ity atra bata me ka>%cic chramao v brhmao v 11 %%lam antaryya neda sthna vidyate i%<##>% 12 %%y aha na samanupaymda cha nimitta%< na>% sa%<##nupayamna>% 13 %%ti tatkarasya samyagdukhakayya t prati%<##dyamno>% 14 %%isatvasya mahsatvasya mahyna prai 12-14 foilios missing (AB, Pl. IV, 3/4) %% 1 %#rmea nirysyati. tat kasmd dheto tath hi subhte tm nopalabhyate tmano 'tyantaviuddhitm updya. eva yvat satva>%jvajnakapayakasya dharmadhtur no%<##labhyate>% 2 %% acintyadharmadhtur nopalabhyate hy atyantavi%<##ddhitm>% 3 %%uddhitm updya %% d%%t 4 %%dhytmanyat nopalabhyate hy atyantaviu%<##tm>% 5 %%sthnni %#>% 6 %% pra%%gato %<'rh samyaksabu>%ddho no%<##labhyate>% 7 %%labhyate hy atyantaviuddhitm updya anutpdo nopalab%<##te>% 8 %%saskro nopalabhyate hy atyantaviuddhitm updya prvnto no%<##labhyate>% 9 %%ttir nopalabhyate hy atyantaviuddhitm updya. hnir nopa%<##bhyate>% 10 %%tvanupalabdher nopalabhyate tat kasmd dhetor na hi subhte dharmdhtva%<##labdher>% 11 %%tbhtakauynupalabdher yvat prajpramitnulabdher nopala%<##te>% 12 %%vad abhvasvabhvanyatnupalabdher nopalabhyate. smtyupasthn%<##labdher>% 13 %% srotapannnupalabdher nopalabhyate | peyla | yvat tathgatnupa%<##bher>% 14 %%palabdher nopalabhyate anutpdnupalabdher nopalabhyate yvad anabhisa%<##rnupalabdher>% %% 1 %%ddhir nopalabhyate prathamabhmyanupalabdher nopalabhyate yvad daamabh%<##nupalabdher>% 2 %%th uklavipayan bhmir gotrabhmi %#mis>% 3 %% sabuddhabhmir iti | tatrdhytmanyaty prathamabhmir nopala%<##te.>% 4 %%ty dvity bhmir nopalabhyate peyla tty bhmi caturth%<#<>#bhmi>% 5 %%nyaty daam bhmir nopalabhyate | tat kasmd dheto | na hi subhte 6 %%tyantaviuddhitm updya. dhytmanyaty satvaparipko 7 %%uddhi%%pdya adhytmanyaty buddhaketrapariodhana nopa%<##bhyate>% 8 %%uddhitm updya adhytmanyaty paca caki nopa%<##bhyante.>% 9 %% evam %% subhte bodhisatvo mahsatvo %<'nupalabhayo##na>% 10 %% ...... unleserliches Kolophon?: sampta e .. rivarto .. .. m ekdasya 11 %%am iti bhadanta bhagavan ucyate. sadeva%%nu%%ya niry%<##ti>% 12 %%s tad anena bhadanta bhagava 13 %% khalv asya bhadanta bhagava ma%<##ynasya>% 14 %% bhagavas tad yna mahyna mahynam i (AK, B fol. 102) %% 1 ... bodhisatva mahsatvam gamya dan kualnn dharmapathn loke prdurbhvo bhavati tath catur dhynn: catur pramn 2 %%pyasampattn loke prdurbhvo bhavati tath dnapramity loke prdurbhvo bhavati : eva lapramity kntipramity vrya#

    #ram%% 3 dhynapramity prajpramity : loke prdurbhvo bhavati tathdhytmanyaty loke prdurbh%%avati : eva yva abhvasvabh##nyaty 4 loke prdurbhvo bhavati : tath catur smtyupasthnn%<>% loke prdurbhvo bhavati : peyla yva adan vedikn buddhadharmn%<>% 5 loke prdurbhvo bhavati %%k%%jaty loke prdurbhvo bhavati | punar apara%<>% bhadanta bhagavan bodhisatva mahsatvam gamya katriyamahln%<>% loke prdurbhvo bhavati : eva brhmaamah#<>#ln : 6 ghapatimahln loke prdu%% bhavati : tath rj cakravartn%<>% loke prdurbhvo bhavati : tath bhadanta bhagav bodhisatvm gamya ca##mahrjikyik 7 dev prajyante eva y%% akanih dev prajyate : tath bhadanta bhagav bodhisatv mahsatvam gamya srotpattiphala praj##te 8 srotapanna prajyate : eva yva arhatva prajyate : arh prajyate pratyekabodhi prajyate pratyekabuddha prajyate : tath bhadanta bhagav bo##satva 9 mahsatvam %% paripka prajyate : buddhaketrapariodhana prajyate : tathgata : arhanta samyaksabuddh loke prajyante dharmacakrapravartanni ca loke 10 prajyate : tath buddharatna prajyate : dharmaratna prajyate sagharatna%<>% prajyate : tad anena bhadantena bhadanta bhagav paryyea bodhisatvasya mahsa##sya 11 sadevamanuysurea lokena satata raknugupti savidhsymi | evam ukto bhagav akra devendram etad avocat* evam eta kauika tath yath %% 1 yya vadatha : bodhisatva kauika mahsatvam gamya sarvaniray ucchidyate : tryagyoni ucchidyate : yamaloka ucchidyate : peyal yva buddharatnasya loke pr##rbhvo 2 bhavati : eva dharmaratnasya sagharatnasya loke prdurbhvo bhavati : tasmd dhi kauika bodhisatv mahsatv sadevamnuysurea lokena sata## 3 satkartavya gurukartavya : m%%yitavya pjayitavya satata ca statyena raknuguptis te savidhtavya : mm eva kauika satkartavya : gurukartavya mna##tavya 4 pjayitavya manyet : yo bodhisatva mahsatva satkartavya : gurukartavya mnayitavya pjayitavya %% : tasmd dhi kauika bodhisatvo mahsatvo 5 sadevamnuysurea lokena satata satkartavya gurukartavya mnayitavya pjayitavya : satata ca statyena raknugupti savidhtavya : yat kauika a#%># 6 trisahasramahsahasro lokadhtu paripro bhavet rvakair v pratyekabuddhair v tadyath naavana%<>% v ikuvana v livana%<>% v tilavana%<>% v 7 tni yva jva kacid eva kulaputro v kuladuhit v satkuryt gurukuryn mnayet pjayet sarvopakaraai ya ceka prathamacittotpdika bodhisatva ma##satva 8 abhi pramitbhir avirahita satkuryt gurukuryt mnayet pjayet : idam eva sat kulaputro v kuladuhit v bahutara puya%<>% prasu%%yt | tat kasmd dheto 9 %%auika rvakapratyekabuddha gamya bodhisatv mahsatv loke prajyate eva tathgat arhata samyaksabuddh : bodhisatva tu kauika 10 %% sarvarvakapratyekabuddh loke prajyate eva tathgat arhanta arhanta (!) samyaksabuddh iti : tasmd dhi kauika bodhisatv mahsatv sa%<##vamnuysure>%a 11 lokena satata%<>% satkartavya %% pjayitavya : satata%<>% ca statyena te%<>% raknugupti savidhtavya iti // [Ad here has a colophon: dvitya akraparivarta 25 (AK, C fol. 209) %% 1 ha radvatputra pacime kle pacime samaye saddharmasya kayt te bahavo bhaviyanti tatrottaryn di## 2 bodhisatvaynik kulaputr v kuladuhitaro v api tv alpaks te bhaviyanti ya im gabhr praj#

    #ramit 3 rutvdhimokyanty adhimuktv ca likhiyanti lekhayiyanti | evam udgrahyanti | dhrayiyanti parypsya## 4 vcayiyanti upadekyanti bhiyanti yonia manasu kariyanti bhvayiyanti tathatvya ca pra##patsyante | 5 te ca punar im gabhr%<>% prajpramit rutv bhyam nvalyiyanti na salyiyan## 6 nottrasiyanti na santrasiyanti na satrsam psyante | tat kasmd dhetor anubaddhs tebhi kulaputrai## 7 v kuladuhitibhir v tathgat arhanta samyaksabuddh parip paripranit cemm eva gabh## 8 prajpramitm gamyeti | tat kasmd dheto prajpramitparipr hi te kulaputr v kuladuhi##ro 9 v bhaviyanty eva dhynapramitparipr vryapramitparipr kntipramitparipr 10 lapramitparipr dnapramitparipr bhaviyanti evam dhytmanyatparipr y##d 11 abhvasvabhvanyatparipr bhaviyanti eva smtyupasthna%%ripr peyla yvad adave##k 12 buddhadharmapariprs te kulaputr ca kuladuhitaro v bhavi%% kualaml%%## %% 1 bahujanasthrtha kariyanti sukha cemm evnuttar samyaksabodhim rabhye%%tos ta%% ra##tputra 2 may tebhya sarvkrajatpratisayukt kath kathit ye 'pi %%radvatputra babhvur a## 3 'dhvani tathgat arhata samyaksabuddhs tair api tebhya kulaputrebhya kuladuhitbhyo v sarvkrajat##tisayukt 4 %% kathit te jtivyativttnm api ta eva samudcr bhaviyanti yadutnuttar 5 samyaksabodhim rabhy%%ti : te ca puna parebhyas tm eva kath kathayiyanti yadutnuttarm eva samyaksabodhim ##bhyeti 6 te ca puna kulaputr v kuladuhitaro v sahit samagr bhaviyanty anuttary samyaksabo%% 7 na ca t akyati bhet%%u%<>% mro v mrakyik v dev yadutnuttary samyaksabodhe prg evnye## 8 ppecchebhi ppa%%mudcrebhi akyn bhettu neda sthna vidyate | te ca puna radvatputra bodhisatvayni## 9 kulaputr kuladuhitaro vem gabhr prajpramit rutvodra prtiprasdaprmodya pratilapsya## 10 bahujana v kualeu dharmeu pratihpayiyanti | yadutnuttar samyaksabodhim rabhyeti tebhi ca ##dvatputra 11 kulaputrebhir v kuladuhitbhir v mama samukhe vca%<>% bhit vaya khalu bhadanta bhagavan bah## 12 praatni bahni prasahasri bahni praatasahasri bodhisatvacaryy cara [Praj(U1), D fol. 748); text often corrupt, here without correction %% 1 yhnasamaye eva rtry purime yme eva madhyame : eva pacime yme gagnadvliksam satv bhujpayed bhujpayitv 2 ca te%<>% satvn suvaraptakaduya suvaraduya ca dadyu gagnadvliksam caiva kalpa tihanta eva parityajeta na ca jnyt katha 3 parimayitavya : sarvajaty : dna naiva syd bodhisatvasya na dnapramit atha jnyt parimayitu dnapramit pra##ghena 4 bodhisatvena eo bodhisatvasya sntik bahu parityga tat kasmd dheto tath hi sa apramey buddhadharm pratilabdhukma na ca 5 pramabaddhena paritygena akya sarvajat pratilabdhu sacet sa dna pramabaddha syt %%ta caiva so dnam apramabaddha tata cai## 6 dnapramit bhavati | eva khalv vusa pra bodhisatvenpramabaddha dna dtavya : na pramabaddha : evanta pari##ktavya 7 nta utvar parityajmti | aya bodhisatva etenopyena mtsarya pratighti | sarvajat ca na pratighti | sacet puna## 8 eva cittam utpdayati | apramey dna dtavya tva dsymau yvad anuttar samyaksabodhim abhisaboddhu samna nirmiea dharmadne## 9 satvnm anugraha kariymi : sprati khalu puna mienugrahyma yvad bodhya cariyma anuttar samyaksabodhim abhisaboddhu sa##na 10 nirmiea dharmadnena satvnm anugraha kariyma tadyathpy vusa pra puruo rjna seveta : rjsmka bhaktadt sevato bha##ta %% 1 paryupsata tad rj tuodgra ptamana anekai atasahasrai ratnai abhicchdayeran evam evvusa pra bodhisatvo 'nuttar samyaksabodhim abhi##boddhukma 2 apramey satv : miadnena parighti anuttar samyaksabodhim abhisabuddha samna nirmiea dharmadnena ovadatti anusati a##meya 3 satv sasradukhebhyo mocayati | tadyathvusa pra bahni praatni bahni praatasahasri rjap%%tra sevanti bhajanti paryupsanti | sa r##putras 4 te puru sevakar sarve pakvabhaktena sagraha karoti bhavati sa samayo so rjaputro rj pratihet rjbhiimcyate | sa rjbhieka##pta 5 ye te tasya puru sevakar uparbht mamaite bhmya carantasya kelyitum aham ete mamyitu ya nnam aham ete yadr##r 6 bhogai pratihpayet svasvanagare pratihpayet keci karmnteu pratihpayet keci paaneu pratihpayet keci nagare kecit karbae | 7 kecid grmavarabhoga dadti evam evvusa pra bodhisatvo bodhya caranta apramey satv miadnena pratighi | cvarapiap##ayysanaglnapratyayabhaiajyaparikrai 8 eva khalv vusa pra bodhisatva satva miadnen%%ghti | tadyathpi sa rjaputras te 9 sevakar upasthyak pakvabhaktennughti khdanyabhojanyayanyena yathsavidyamnena evam evvusa pra bodhi##tvo 10 bodhya caranta satv miadn%%nughti cvarapiaptaayysanaglnabhaiajyaparikrai eva khalv vusa p%<##>% [Praj(U1), D fol. 764); text often corrupt, here without correction %% 1 vtena bhasmkartu na tv aiv%%vartikasya bodhisatvasya akya citta paraydayitu akya khalu puna radvatputra te arhanta ksrava aabhij gagnadi##liksam 2 lokadhtava udahyamnai dpta ekajvlbhtai tan mahd arciskandha ekaina mukhavtaina nirvpayitu na tv evvaivartikasya bodhi##tvasya 3 akya citta parydayitu anenpi radvatputra paryye%<>%vaivartikasya bodhisatvasya cittam agram khyyati | yva niruttaram khyyati 4 ha carya bhagav yvad udra cittam avaivartikasya bodhisatvasya mahsatvasya akya parydayitum abhibhavitu v vivartayitum ha evam eva ra##tputra 5 evam eva radvatputra tat kasmd dheto na hi radvatputra buddh bhagavant dvayabhita advayabhnin tathgat tath cai## 6 yath caiva yath buddh bhanti | sacec cradvatputra ye anantparyantai lokadhtubhi satv ye cnantparyanteu lokadhtuu ga##nady 7 tsu yad vlik tvanta anye satv bhaveyu yvanta ca pthivdhtu yvanta cbdhtu yvanta ca tejavadhtu | yvanta v##dhtu 8 tvanta anye satv bhaveyu tat ki manyase radvatputra bahavas te satv bhaveyu ha bahavo bhagav bahava sugata ## 9 te puna radvatputra sarvasatv arhanta aabhij bhaveyu evarpay ddhy samanvgat bhaveyu tadyathpi n%% mahmau##lyyana 10 ekameka ca ddhivant yvantas te satvs tvanta mra ppmanta nirmiuyt ekamekasya mrasya ppmata yvantas te sa## %% 1 tvanta hastiky nirmiuyt tvanta avaky tvanta rathaky tvanta pattiky nirmiuyt eva yva radvatipu## 2 gaana yti arhanta dhhimant ekameka cbhinirmiu%% tem abhinirmitnm ekameka cbhinirmit evantbhinirmiuyt tat kim 3 manyase radvatputra akyam ete gaanpi sakhypi praveanya %<>%ha naini bhagav yatra vsau kulaputro v kuladuhit v viharet ta tri##hasramahsahasra 4 lokadhtum udahyantam abhinirmiuyt tat ki manyase radvatputrpi nu te satv mahddhi darsiyu ha : maha##k 5 te bhagav bhaveyu mahddhisamanvgat bhayena pratyupasthit | ha sacec cradvatputra ye anantparyantai lokadhtubhi## 6 gagnady te yvant vlik tvant kalp tiheyu ime bhay ghor sadarayata abhavys te avaivartikasya citta pary##yitu 7 v vivartayitu v tat ki manyase radvatputra katam ddhi balavantatar syt ya ca tem apramey satvn te ca mr ppmat ya c##vartikasya 8 ddhi ha balavat e bhagavm ddhi ya avaivartikasya bodhisatvasya balavn ea citta ya avaivartikasya bodhisatvasya ha: tat ki manya## 9 radvatputra ya evarpay ddhy evarpea balena samanvgata arhaty asv agratva krpayitum agrat v nirdeu ha sarvajacitta sthpa##tv 10 yathha bhagavadbhitasyrthm jnmi paryyea bodhisatvacittam agram khyyate yve niruttaram khyyate yaduta-m-avaivartikasya _______________________________________________________________________ Bongard-Levin, G.M. : "A fragment of the Pacaviatishasrikprajpramitstra from A. Stein Collection", %% 72/73, 1991/1992 (1993), pp. 715-717; again in BB 40, pp. 211f.; Stein Kha. i.220 (Or. 8212.174), 2 Fragm.; facsimile of one side in W. Zwalf: %% (London 1985), p. 57; Aa /// %%thgat ar%% /// b /// %%n%<>% ca te tathga%% /// c /// %%utr%%atima sam%<>%pta 34 /// *{= Buddha image} d /// %% %%aite im prajpra%% /// e /// %%pa pra sa c%% /// f /// %%%%he /// g /// %%ituk%% /// _______________________________________________________________________ G.M. Bongard-Levin und Shin'ichir Hori: "A Fragment of the Larger Prajpramit from Central Asia", %% 19.1 (1996), pp. 19-60; SI P/19.3 %% 1 /// .. %%rajat sarv%% /// 2 /// %%ma triatima sampta 30 + + + + 3 /// aprameya asakhye%% + + + 4 /// %%tv udghiyanti dhri%% + + 5 /// vilepanehi crehi c%<>%varehi + 6 /// t prajpramitniryt hi kauika dhyna 7 /// %%bhva%%unyat prajpramitniryt hi kauika ca%<##>% 8 /// %%itniryt hi kauika satvaparipca buddhaketra%<##riuddhi>% 9 /// %%kayna pratyekabuddhayna prajpramitni%% 10 /// likhitv pustakagata ktv udghiyanti pary 11 /// yva patkehi imasya puybhisaskra%<##a>% *{MS pradkehi}* 12 /// %%i pi na u%

    %e%% + + + + + %%e%%i %% o /// .. bhav%%ya /// p /// bhaviyate sr%%ta%%t%%sya loke prdu%<##va>% q /// %%sya araha%% samyaksabuddhasya loke prdurbhva bha%<##yati>% r /// kauika prajpramit tat kasya heto yad s /// %%grmayiyma tad tva kauika im prajp%<##mit>% t /// %%ittotpda bhaviyate ye ca devaputr u /// %%rohi te tena kualamlena prajpramitarava%<##>% v /// %%syacit kauika kulaputrasya v kuladuhitarya w /// %%r samyaksabodhim abh%%b%%d. + + + + + + x /// anirvadhtuve para + + + + + + + + + y /// %%tya ikitv anutta + + + + + + + z /// %%tvadharm a%% + .. + + + + + + + + + _______________________________________________________________________ Watanabe, Kaikyoku: "Uten hakken no Daibon-hannya danpen" [Fragments of the Larger Prajpramitstra from Khotan], %% 8.6 (1912); repr. in %%, vol. 1 (Tokyo 1977), pp. 539-54; Hoernle 150 vii.2+25+27 %%? 1 pattiphala nopalabhyate 'tyantaviuddhitm updya eva sakdgmiphalam angmiphalam arhantva pratyekabodhir anuttar samyaksabodhir nopalabhyate 'tyantaviuddhitm updya 2 y tath sarvaja sarvkraja ... nopalabhyate 'tyantaviuddhitm updya | tath nirodha sakleo vyavadnam anabhisaskro nopalabhyate 'tyanta##uddhitm 3 updya | prvnto nopalabhyate 'tyantaviuddhitm updya | evam aparnta vartamno nopalabhyate 'tyantaviuddhitm updya | prvnto nopalabhyate 'tyantaviuddhi##m 4 updya | evam aparnta vartamno nopalabhyate 'tyantaviuddhitm updya | tathgatir gati sthiti upapattir nopalabhyate 'tyantaviuddhitm updya | eva h nirvddhir no##labhyate 5 'tyantaviuddhitm updya | ... upalabhyate | dharmadhtor anupalabdher nopalabhyate | tat kasmd hetor na hi subhte dharmadhtava kenacid upalabdher nopa##bhyate 6 ... upalabhyate | peyla ... sthatnupalabdher bhtakoy anupalabdhe nyatnupalabdhe prajpramitnupalabdher nopalabhyate | tathdhytma | 7 nyatnupalabdher yvad abhvasvabhvanyat anupalabdher nopalabhyate | eva smtyupasthnnupalabdher nopalabhyate | peyla yvad adaavedanikabuddhadharmnupa##bdher 8 nopalabhyate | tath rotpannnupalabdher nopalabhyate | peyla yvat samyaksabuddhnupalabdher nopalabhyate | tath rotpattiphalnupalabdher nopalabhyate | peyla yva## 9 anuttar samyaksabodhyanupalabdher nopalabhyate ... dnupalabdher nopalabhyate | yvad anabhisaskrnupalabdher nopalabhyate | tat kasmd dhetos tath hi subhte na 10 nabhisaskropalabhyate anupalabdher nopalabhyate | pratham bhmy anupalabdher nopalabhyate | yvad daam bhmy anupalabdher nopalabhyate atyantaviuddhitm updyeti 11 tatra katam daa bhmayas tadyath uklavipayabhmi gotravabhmis aamakbhmir daranabhmis tanubhmir vtargabhmi ktaktyabhmi pratyekabuddhabhmir bodhisatvabhmis %%? 1 sarvkrajat | asamoadharmat | satat upekaviharit | aparypann kmadhtau rpadhtau 2 vrpadhtau y cpann nsv attngatapratyutpanneti | tat kasmd dhetor athpi tad aparypannatv## 3 eve dharmm eva parimana py aparypanna yeu dharmeu parimayati | te 'pi dharmhy aparypa## 4 yo 'py asau parimayati | te 'py aparypanns te ca buddh bhagavato parypann tny api kualaml## 5 aparypannni | te 'pi rvakapratyekabuddha aparypann tny api te kualamlny apary##nnni | 6 ye ca dharm hy aparypanns te ntt nngatan na pratyutpann iti | sacet puna bodhisa## 7 mahsatva prajpramity carama eva jnte | yad rpam aparypanna kmadhtau rpadh## 8 rpyadhtau | na tad attn nngatan na pratyutpanna na ca tac chakyan nimittayogena v upalabhayo##na 9 v parimayitum eva vedansajsaskr vijnam iti | tat kasmd dhetor na hi tasya rpasya 10 sabhava savidyate | yasya ca sabhavo savidyate sa khalv abhvo na cbhvam abhve akate | parima _______________________________________________________________________ G.M. Bongard-Levin und Shgo Watanabe, "A fragment of the Sanskrit text of the lapramit", %% 41 (1997), pp. 93-98; SI P/146; ~ Pacapramitnirdeastra %% 1 %%##vusa pra kacid eva purua sphiaka purua dygaccheta ya ca punar harati | tat sphikapuruas taraivbhibhavati varena 2 ca sasthnena ca prabhay ca evam evvusa pra ye trisahasramahsahasrai lokadhto gagnady tatra yv lok nntak 3 rvak bhaveyu te bodhisatva 'vadeyu anuseyu yad ida lapramityai sarve sarvebhi bhavati lapramityai ya## 4 ida sarvajat parimanatya yad yad 'vasiyanti | anusiyanti tad tad te sarvarvak abhibhavati | saced ga##nadvliksam 5 kalp tihantas te rvak bodhisatv 'vadeyu anuseyu nntak te caiva lena bodhisatva## 6 ca punar divase divase vivardhati lapramityai yad ida sarvajat parimatyai tad yathvusa pra 7 yad suvara dmyate vadyate | tad tad prabhasvara ca bhavati pra vntatara ca bhavati | evam evvusa pra 8 yad yad rvakaynya pudgala bodhisatvalapramityvadant%% anusanti | tad tad bodhisatva la 9 pariuddhataro bhavati | yad yad bodhisatvasya la pariuddhataro bhavati tad tadbhibhavati | bodhisatva sarva##vakayny 10 pudgalya + la tac ca 'vda yad ida lapramitya sarvajat parimitena tadyathvusa pra %% 1 yad yad maikaro vairya + + + vabhi 'vadeti | tad tad prabhasvaratarai bhavati pariuddhatara ca bhavati | evam evvusa p## 2 yad yad rvakaynya pudgala bodhisatvalapramitya 'vadanti anusanti | tad tad bodhisatvalapramit 3 pariuddhatar bhaviyati | yad yad bodhisatvasya lapramit pariuddhatar bhaviyati | tad tad bodhisatvo ye caiva p## 4 rvak 'vadanti anusanti | lapramityai te caivbhavati yad ida lapramityai sarvajatyai parimin tatv## 5 tadyathvusa pra suikita citrakara citrakarntevsv sarvavarena gagena yath yath rpam likhanti citrayati 6 nirvartayati yad yad te rp pariprayati | varena ca sasthnena ca tad tad rp ramayatar ca bhavanti | 7 upanibandhanyatar ca bhavanti varena ca sasthnena ca te crpyai na ktyena caiva citritgaivbhibhavanti varena 8 ca sasthnena ca te caiva rp prekyanti upanidyyanti v so citrakaro na yena te rp citrit evam evvusa pra sace## 9 apramey rvak bodhisatv lapramit 'vadeyu anuseyu yad yad te rvak bodhisatva laprami##y 10 'vadeyu anuseya tad tad bodhisatvasya pariuddhatar lapramit bhavati yad yad bodhisatva pariuddhata _______________________________________________________________________ Seishi Karashima: "Sanskrit Fragments of the %% and the %% in the Mannerheim Collection", %%, vol. 7, Tokyo 2004, pp. 105-118; Fragment 9: Pacapramitnirdea %% 1 + + + + + + + + + + + + + + + %%i%%yt* tat ki manyase ravadvputra bahavas te akobhiyo bhaveyur mrasainya + + + bahavas te 2 + + + + + + + + + + + %%nyase rdavatputra te crhantas te ca mairasainya pratibals te avaivartikasya bodhisatvacitta vivartanya 3 + + + + + + + + + + + + + %% manyase radvatputra katamas ta bho balavatara cittam* ya ca te satvn ksravacittam arhacitta yo 4 + + %% balavantatara citta ha bodhisatvacitta bhagav balavantatara : avaivartikasya bhagavn ha paya radvatputra a 5 + + + + + + + + + + + rmia .. .. apramey akobhiya mrasainya sargasadoasamohacitta na akyate parydayitu vigatargai viga#<%#doair>% 6 %% cittai tat ki manyase ravatputra katara citta e cittn agram khyyati yvati-r-uttaram khyyati ha a%<##vartikasyaiva>% 7 %% bodhisatvasya cittam agram khyyati yvati-r-uttaram khyyati tat kasmd dhetos tath hy ansravacittair na akyate parydya pu%<##r>% 8 %%tputra tvm eva pariprakymi yath te kamati tath vykuruva tat ki manyase radvatputra yadi kcamaikn madyai vairyaratna *{madyai for madhye}* 9 %%kcamaik parydyeta tad vairyaratna pariodhy v aggheta v varena v ha no iti bhagav sumahat-r-i%<##>% *{aggheta for arghea}* 10 %%ai%%ratna na aknoti parydyanya ha kim atra kraa radvatputra ha kcamaik bhagav %% 1 + + + + + + + + + + + + %%lyena nrghea kcamaik akyate vivarkartu varakaraa ca nodra ea bhagavn* yaduta kcama%<##kn>% 2 %% punar bhagavn gotragavo bhavati karmavipkaniryta satvn mahsamudr utpadyate sa bahubhi kcamaikair na a%<##te>% 3 %% ha evam eva radvatputra avaivartikasya bodhisatvasya ya citta sa sarvarvakn cittam abhibhavati saryath .. *{cf. saryathda}* 4 + + + + + %%ratna kcamaikn madhye sthpita sarvakcamaikn prabh pratihat bhavanti abhibht bhavanti : na prajyate | 5 %%putrvaivartikasya bodhisatvasya citta sarvarvakacittni abhibhavitv tihati idam api radvatputra a 6 + + + + + + %

    %una tathgata avaivartikasya bodhisatvacittam agra sthpayati | yvati-r-uttara sthpayanti yad api bodhisa%<##sya>% 7 %%a karusahagata sarvarvakai na akya parydayitu na akya bho puna radvatputra te arhant ksrav 8 + + + + + + + + + + + + + %% na tv evvaivartikasya bodhisatvasya akya citta parydayitu akyanti khalu puna radvatputra te arhant 9 %%dra mukhavtena cchoayitu na tv evvaivartikasya bodhisatvasya akya citta parydayitu akyanti ho puna %<##dvatputra>% 10 + + + + + + + + + + + aabhij gagnadvlukasamai lokadhtubhi sumeruparvatarj te .. %%khavte%% _______________________________________________________________________ G.M. Bongard-Levin: "A fragment of the Pacaviatishasrik Prajpramit-Stra from Eastern Turkestan", %% 114 (1994), pp. 383-385; S. Watanabe; "A comparative study of the Pacaviatishasrik Prajpramit", %% 114 (1994), pp. 385-396; SI P/19(1). %% 1 /// smt. ... buddhnusmti punar apara subh%% /// 2 /// hy asya svabhvo nsti ta abhvo asmti amanaskara buddhnusmti /// 3 prvakriy prajyati anaprvaik anaprvprathna so iha anap /// 4 %<>%##pd pacaindriy pacabal saptabodhyag rya agika mrga ny%% .. mdhi /// 5 abhvasvabhvayogena so abhva caiva dharm anubuddhiyati yatra svabhvasajpi na /// 6 bodhisatvena mahsatvena prajpramity carantena kual dharm manaskartavy na ku /// 7 %%## na anry na ssrav na ansrav na kmadhtuparypann na rpadhtuparypann. /// 8 %%## hi te dharm svabhvo nsti yasya svabhvo nsti so abhvo asmti ama /// 9 jat anaprpuniyati so abhva caiva dharmm abhisabuddhyiyati yatra ca /// 10 tavya yatra anopi smti nsti ka punarvda smtikarmo katha ca subhti bodhisa /// 11 sagho anusmartavya yva sarvkrajat anuprpuniyati anusmti amanaskrea /// 12 karmo nsti katha ca subhti bodhisatvena mahsatvena lnusmti manaskartavya iha %%u /// 13 akhaehi lehi acchidrehi aabalehi akalmehi aparmehi bhuyehi vijapraastehi /// 14 yatra anopi smtikarmo nsti so eva manaskaranta anuprvea yva sarvkrajat anuprpuniya /// 15 /// pramity carantena tygnusmti manaskartavya iha subhti bodhisatvena mahsatvena abh /// 16 /// subhti utpdayita%% dadmi v na v dadmi parityajmi v na v parityajmi %% agapari /// 17 /// tygnusmti .. .. .. .. te anuprvea yva sarvkrajat anuprpuniyati eva /// %% 1 /// skartavya ka .. .. .. bodhisatvena mahsatvena prajpramity carantena devatnus%% /// 2 /// nna caturmahrjakyikepapannak%% paranirmitavaavartikeu devepapannaks te 3 + + %%nusmarati api no smtikarmo nsti so eva manaskaranto y sarvkrjat anupr%%ni%% 4 + bhvo nsti iti abhvasvabhvayogena ta devat anusmarati peyla | yva sarvkrajatm /// 5 %%naskarantasya anuprvakriy prajyati anuprvaik anuprvaprasthna prajyati /// 6 prvakriy anuprptukmena anuprvaik anuprvapratipadna abhvasvabhvayo%% /// 7 smtyupasthneu ikitavya peyla yva mahkaru yo ikitavya so hi bodhimrga /// 8 ka punarvda yva sarvkrajajta na ida sthna vidyate eva hi subhti /// 9 nuprvaik anuprvapratipad prajyati yatra kriyym citta cari /// 10 m etad avocat* yadi bhadante bhagav abhvasvabhv sarvadharm ta%% nsti rpa /// 11 va sarvkrajajta nsti buddho nsti dharmo nsti sagho nsti mrgo nsti phalo nsti sakle. /// 12 gav yumanta subhtim etad avocat* api nu subhti abhvasvabhvebhi sarvadharmebhi /// 13 rmebhi astit v nstit v upalabhyati ha katham ida subhtisya eva bhavati yadi /// 14 evam ukta yum subhtir bhagavantam etad avocat* na aha bhadante bhagav .. .. ti kka /// 15 pratyekabuddhaynik ca bodhisatvaynik ca te eva vadiyanti abhvasva /// 16 ta lavipann ca bhaviyanti divipann ca bhaviyanti cravipann ca /// 17 /// loka v ida cha bhadanta bhaga /// G.M. Bongard-Levin and T. Kimura: "New fragments of the %% from Eastern Turkestan", %% 45 (1995), pp. 355-358; SI P/147a1.1 und 1 Fragm. 1 (SI P/147a1) V1 /// vnto vyavacchi ... pacim koir e prajapt. ha : sva ... 2 /// bhagavn ha : evam etat subhte tath yath vadasi svalakaa 3 /// sthna vidyate | api tu subhte y vadasi sarvi svalakaanyatn sa 4 /// nyeu sarvadharmeu prvapacim koi prajyate. eva ca puna subhte bodhisa 5 /// nyeu ca sarvadharmeu caramo bodhisatvo mahsatvo na kvacid dharme 'bhinive 6 /// teu v rvakadharmeu v pratyekabuddhadharmeu v tathgatadharmeu v. eva 7 /// vann ucyate. kena kraena prajpramitety ucyate. bhagavn ha : parama 8 /// prajpramitety ucyate. api tu subhte etay prajpramitay sarvarvakapratyekabuddh 9 /// sarvadharm pragat yath sakhya tena kraena prajpramitety ucyate. api tu subhte para 10 /// pro nopalabhyate. tena kraena prajpramitety ucyate. api tu subhte im prajpramity 11 /// tena kraena prajpramitety ucyate. api tu subhte neya prajpramit kenacid dharmea sayukt na visa R1 /// . tena kraena prajpramitety ucyate. tat kasya hetos tath hi subhte neya prajpramit arpiy anidaran 2 /// prajpramit sa ... ... nu crik ... sarvapratibhnn sarvasukhn trailokyasya cajati 3 /// kbhir v devatbhi sarvrvakapratyekabuddhaynikebhir v pudgalebhi ye cnye keci 4 /// kasmd dhetos tath hi subhte ... sarvadharmny atra prajpramityn nopalabhyante. 5 /// cartavyam. punar apara subhte bodhisatvena mahsatvensy khalu gabhry 6 /// vya dukhasamudayanirodhamrgajnrthe cartavyam eva dukhasamuda 7 /// vikayajnnutpdajnrthya yathrpajnrthya cartavya ma 8 /// tir bhagavantam etad avocat* yadi bhagavan ... sy prajpramit ... 9 /// ha : iha subhte bodhisatvena mahsatveneha gabhre ... 10 /// vya samdhir me 'narthas tatra may na cartavya ... 11 /// crtha vnartha va Fragm. 2 (SI P/147a1) V1 vijna me crtha vnartha v na cartavya | eva dnapramit yvat prajpramit me ... yvat sarvkrajat me crtha vnartha v na cartavya /// 2 ... anuttar samyaksabodhim abhisabuddh na kacid dharma parimyamnopalabdho yo 'rtha v kuryd api tu subhter utpdd v tathgatnm anutpdd v /// 3 sthitaiva dharman dharmat s ca na kasyacid artha vnartha v karoti. eva ca subhte bodhisatvena mahsatvenrthnartho parivarjya satata prajpramity caritavya /// 4 evam uktyum subhtir bhagavantam etad avovat : kena kraena bhadanta bhagavan prajpramit na kasyacid dharmasyrthakartr. bhagavn ha : /// 5 hy asamsktadharmvatra tena kraena na kasyacid dharmasyrthakartr npy anarthakartr. ha : nanu bhadanta bhagavann asasktaparamrtha sa /// 6 tat subhte tath yath vadasi asaskta paramrtha sarvryn na ca punar apakrrthena v upakrrthena v. tadyathpi nm /// 7 syacid dharmasypakrrthena vopakrrthena v pratyupasthit. evam eva subhte prajpramit bodhisatvn mahsatvnm /// 8 upakrrthy v pratyupasthit. ha : ... bhadanta bhagavan bodhisatvo mahsatvo hy atrsaskty prajpramity ikitv sarvkrajtm anuprpnoti. bhagavn ha : /// 9 evam etat subhte tath yath vadasi, iha khalu gabhry prajpramity hy asaskty ikitv bodhisatvo mahsatva sarvkrajatm anuprpnoti na /// 10 advayayogenha : ki punar bhadanta bhagavan advayau dharmau dvayadharmam anuprpnoti. bhagavn ha : no subhte. ha : na ki punar bhadanta bhagavan dvayo dharmo hy advaya dharmam 11 nuprpnoti. bhagavn ha : no subhte. ha : ka idn prpnoti. yadi dvayo ndvayo dharmam anuprpnoti. bhagavn ha : anupalabho dharmo hy anupalabha dharma prpnoti /// R1 /// upyakaualyaparivarta nmn saptaaima sampta 67 athyumn subhtir bhagavantam etad avocat : gabhreya bhadanta bhagavan prajpramit paramaduka##krak 2 ca bodhisatv mahsatv yasmd dhi na kicit satvam upalabhante npi satvaprajapti, satvn crthaynuttar samyaksabodhau saprasthits tadyath /// 3 bhadanta bhagavan na kacit puruo hy ke nidarane apratiye anlaye hy apratihne vkam ropayitavya manyeta. evam eva bhadanta bhagavan bodhisatv 4 mahsatv hy asatv satvn ktenecchanty anuttar samyaksabodhim abhisabodhu. bhagavn ha : evam etat subhte tath yath vadasi : dukarakrak 5 khalu bodhisatv mahsatv yatra hi nma na ca satvam upalabhante npi satvaprajapti satvn crthyecchanty anuttar samyaksabodhi /// 6 rajatm abisabuddhv ttyasanti satvni satvagrht parimocyanti, tadyath subhte kacit puruas tihe pthivpradee v##sya 7 vkasya na nma jnyn na gaa na kh na patri na pupi na phalni jnyt sa cjnamnas tasya vkasya /// 8 varopayitv ca klena kla pariplayet klena kla pariodhayet sa tasya gao 'nuprvea mlakhpatrapalapupaphalasapanna /// 9 .. tvat patrapupaphalni pramudit paribhujyt sarvasydhiprahy. evam eva subhte bodhisatvo mahsatva satvnm arthynu /// 10 /// anuprvea asu pramitsu crtv sarvakrajatm anuprpnoti. sarvasatvn ca tvad gaapatrakhpupaphalopajvyo 11 /// mahsatvnm gamya satvs tribhyo ytebhyo parimucyante. tatreda pupa yad ... tva mah /// _______________________________________________________________________ Sir Aurel Stein, %%, 4 vols., Oxford 1928. Appendix E: Far.07 (p. 1019f., pl. CXXI); Prajpramit-text: v8: 84th chap. nyatparivarta %% 1 %

    %##mity carama : paramrtha na ccalti : satvn ca ktya ca karoti : tadyath dnena priyavacanena | arthacaryay | samanrthatay cet. + + + + + + + + + + + subhtim etad avocat* evam eta subhte tath yath vadasi : yath khalu sarvadharmanyat : na kasyaci dharmasya ktyktya karoti : tat katha bodhisatvo mahsatva praj + + + + + + + + 2 /// paramrtha ccalati : satvn ca ktya carkaroti : tadyath dnena vistara : yadi subhte etni satvni svayam eva nyat jnyu : na bhya ta + + + + + + + via## 3 bhavet* ya nyaty ca na ccalti : satvni ctmasajy vivekayati : vivekayitv ca nyaty sasr vimokayati : eva .. .. sajy .. .. .. .. daraka sajy | evarpasajy | yvad vijnasajy | cakusajy | yva dharmasajy | pthivdhtusajy | yva vijnadhtusajy | eva saskta .. .. .. sajy vive##yati 4 vivekayitv sa saskte dhtau pratihpayati : lokavyavahrea | so 'pi ca sasktadhtunya iti : ha | kena nyau | bhagavn ha | sarva .. .. nyau pi tu su##te 5 yo nirmitam abhinirmito ti : kaci tasya nirmitasya tas tv asti | ya : n na nyam iti : ha | na nirmitasya bhadanta bhagavat* kacid vastv asti : ya n na nya bhagavn ha : ya ca 6 subhte nirmitau | y ca nyat : hy ubhv etau dharmau na sayuktau na visayuktau ubhv etau nyat : nyaty cnyo : tat kim atra vinighita bhavaty aya nirmita : ya 7 ya nyateti : tat kasmd dheto tath hy etv ubhau paramrthanyaty nopalabhyante : aya nirmit iya nyateti : nsti subhte rpa v vedan v saj v | na santi sa 8 .. .. .. nsti vijna | ya na nirmita | ya ca nirmita : tac chnyaty yuktam iti : athyum subhti bhagavantam etad avocat* yadi bhadanta bhagavat* cime lokik dharm nirmit 9 .. .. .. .. laukik dharm nirmit tadyath catvri smtyupasthnni | yvad rygo mrga | eva tri vimokamukhni | daa tathgatabalni | catvri vairadyni | catasra pra 10 .. .. .. .. hmaitr | mahkarudaavedanik buddhadharm ya caime dharm phala : y caiya pudgalaprajapti tadyath srotapanna | sakdgm angm .. mu .. .. pratyeka##ddha 11 tathgato 'rh samyaksabuddha api tv ime 'pi dharm nirmit iti : evam ukto bhagavn yumanta subhtim etad avocat* ye puna subhte sarvasaskt dharm nirmit tatra %% 1 .. .. .. nirmit | keci pratyekabuddhanirmit | keci bodhisatvanirmit | keci tathgatanirmit | keci karmanirmit | keci kleanirmit | s tad anena subhte va paryyea sarvasaskt dha## 2 .. subuti : ha | ynmni bhadanta bhagavat* prahaphalni : tadyath srotpattiphala : yvad arhanta : pratyekabodhi | anuttar ca samyaksabodhi : sarvakleavsannusandhiprah## 3 .. .. dharm nirmit : bhagavn ha : yat kaci subhte dharma utpdavyayayukta : sarvo so nirmita iti : ha : katamo bhadanta bhagavat* dharmo yo na nirmita : bhagavn ha : yasya subhte dha## 4 .. .. .. .au | na vyayau | na virodha | nirmita | ha : sa puna katama bhagavn ha : asamoadharma nirva : rma yan dharmo na nirmita ha | yad etad ukta bhagavat nyatnyaty na calati 5 na ca rva ye hy upalabhyate : na ca kaci dharmo yo na nya kasmi bhadanta bhagavat* na samoadharm na nirmito bhaviyati : bhagavn ha : evam eta subhte tath yath vadasi | sarvadharm subhte 6 nyat svabhvanyaty | te ca na rvakebhi kt : na pratyekabuddhai | na bodhisatvai | na tathgatai rhadbhi samyaksabuddhai kta : y ca svabhvanyat .. .. : nirvam iti | evam ukta 7 yum subhti bhagavantam etad avocat* dikarmikau bhadanta bhagavat* pudgala katham anuvaditavyam* katha anusitavya : yath so ya m .. vdanya .. .. parijnyo : 8 bhagavn ha : ki puna subhte prve so bhvo 'bht* pacd abhvo bhaviyatti : // nyatparivarto nmn caturtima sampta .. .. .. dya dharma ya .. .. .. tiji .. .. rrva 9 drasya : // // punar apara subhte bodhisatvena mahsatvena : tath khalv iya prajpramit paryeitavy : yath sad praruditena bodhi .......... ya : 10 etarhi bhmagarjitasvarasya tathgatasyrhata samyaksabuddhasyntike brahmacarya cacryate : yum subhtir ha : yath katha + + + + + + + + + + + ne | na bodhi##tvena 11 mahsatvenaiya prajpramit paryeit : bhagavn ha : sad praruditena subhte bodhisatvena mahsatvena prve janmanya pa + + + + + + + + + kyennarthikena | jvitennarthikena | lbhasatkralokni : tena : sa caim prajpramitparyeao 'rayagato 'ntark yo a uru + + + + + + + + yath .. 12 .. kya klamatmanasikram api notpdayasi : na sthnamiddhamanasikram utpdayasi : npi bhojanamanasikram utpdayasi : npi pnamanasikram utpdayasi : .. .. .. .. _______________________________________________________________________ M.I. Vorobyova-Desyatovskaya, "The S.E. Malov Collection of Manuscripts in the St. Petersburg Branch of the Institute of Oriental Studies", %% 1.2 (1995), pp. 29-39. Fragm. 1: Aashasrik-Prajpramit? SI M/16.1 r2 /// na .. .. .. .. .. /// 3 /// .. tta viuddhatv da .. .. /// 4 /// psyan abhisamaydharmaviuddhi .. /// 5 /// uddhir iti | ha anabhinirvttir bha /// 6 /// putra ha kasytyantaviuddhatv da /// 7 /// syn abhinirvtter anabhinirv .. .. r.. .. /// 8 /// nabhinirvttir dharmaviuddhir iti /// 9 /// anyan na viuddhatvc chra /// v1 /// + padh + ntu svabh /// 2 /// anutpattir bhadanta bhagavan dharm. /// 3 /// bhagavan* anutpatti rpadhtau /// 4 /// putrnutpattir dharmaviuddhy rpadh /// 5 /// + van dharmaviuddhir bhagav nma a /// 6 /// bhagavan* njnni dharmaviu /// 7 /// + tir dharmaviuddhi /// 8 /// . .i j + . /// Fragm. 2: Aashasrik-Prajpramit? SI M/16.2 r1 /// ... .. nya bi /// 2 /// .. bodhisatvanyat v .. .. .. ..t* adhvayrdh. /// 3 /// tu | vyudhtu kadhtur vijnadhtu vi /// 4 /// + pthivdhtunyat ca | yvad vijnadh /// 5 /// va hi kauika bodhisatvena mahsatvena + /// 6 /// . va jarmaraa jarmaraena /// 7 /// .. dena nya bodhisatvo /// 8 /// .. m avidynirodhany /// 9 /// .. ca | eva hi kaui /// v1 /// .. mantike | te ca .. /// 2 /// .. va samudapita /// 3 /// tena asu prami /// 4 /// r api bodhisatv mahsatv a /// 5 /// yitavy pratihpayitavy te ca /// 6 /// .. niveit | pratihpit | anuttar sa /// 7 /// vocat* tenpi kauika u sadhu ca suhu ca /// 8 /// .au kleanya yath .. .. .. .. rpa kaui /// 9 /// ... kauika /// _______________________________________________________________________ S. Karashima: "Two Sanskrit Fragments of the %% in the Mannerheim Collection", %% 8 (2005), pp. 81-104. Fragm. 7 r1 syrhata samyaksabuddhasya aygopeta svaro hy abhvo na bhvas tasm%% tathgato 'rha samyaksabuddha aygopetena svarea daasu dikv asakhyn apramey%% 2 %%##tn svarea vijapayati | sacet subhte tathgatasyrhata%<>% samyaksabuddhasya dharmacakra bhvo hy abhaviyat* na tv abhvo neda tathgato 'rha%<>% samyaksa%% 3 dharmacakra pravartayiyat* apravartita ramaena v brhmaena v yvat kenacid v puna loke na sahadharmea : yasmt tarhi subhte tathgatasya dharm%%##kram 4 abhva na bhva tasm%% tathgatena dharmacakra pravartitam apravartita ramaena v brhmaena v yvat kenacid v puna loke sahadharmea sacet subh## 5 satvni bhvny abhaviyat* na tv abhvo ye ktena tathgatena dharmacakra pravartita na hi tni satvny anutpdaee/anupadhiee nirvadhtv aparinirvpayiyat* | 6 yasmt tarhi subhte tni satvny abhvni na bh%<>%vani ye%<>% ktena tathgatena dharmacakra pravartita tasmt tni satvny anutpdaee nirvadhto parini##tni 7 ca parinirvnti ca parinirvsyanti ceti // abhibhavanaparivarto nmna vi%%ima sampta 20 // aya deyadharma dnapati jyabuddhhakya 8 ya punar subhte evam kasama tad ynam evam evan subhte eva etat subhte kasama tad yna yathkasya na prva 9 dik prajyate na daki na pacim nottar dik prajyate | nordhv dik* na heim dik* nnuvidia prajyate evam eva subhte 10 npi prvasy dik prajyate na daki na pacim nottar dik prajyate | nordhv dik* na heim dik* nnuvidia prajyante | tadyath subhte ka npi 11 drgha npi hrasva npi vtta npi parimaalam eva subhte tathgatayna npi drgha npi hrasva npi vtta npi parimaalam* tadyath subhte ka 12 na nla na pta na lohita nvadta na majiha na sphikavaram evam eva subhte tad yna na nla na pta na lohita nvadta na majiha na sphikavara tenocyate 13 kasama tad ynam* tadyath subhte ka ntta nngata na pratyutpannam evam evan subhte tad yna ntta nngata na %%tyutpanna tenocyate %%%<##>%sama 14 tad ynam* tadyath subhte %<>%kasya nai%% hnir v vddhir na prihi evam eva subhte tathgataynasya nai%%nir %%%%i%%%%##asama v1 tad ynam* tadyath subhte kasya na sakleo na vyavadnam evam eva subhte tasya yn%%sya %% sakleo na vyavadna tenocyate k%%## 2 ynam* tadyath subhte kasya notpdo na nirodho na sthitir na bhago npi tasynyathatva : evam eva subhte tasya ynasya notpdo na nirodha na sthitir na %%## 3 npi tasynyathatva tenocyate : %%asama tad ynam* tadyath subhte ka na kuala nkuala na vykta nvyktam evam eva subhte tad yna na ku##la | 4 nkuala na vykta nvyakta tenocyata kasama tad ynam* tadyath subhte ka na da na ruta na smta na vijtam evam eva subhte 5 tad yna na da na ruta na smta na vijta tenocyata kasama tad ynam* tadyath subhte ka na jeya %% na parijeya na skkartavya na prahtavya 6 na bhvitavyam evam eva subhte tad yna na jeya nbhijeya na parijeya na skkartavya na prahtavya na bhvitavya tenocyata kasama tad ynam* tadyath su##te 7 ka npi rgadharma : na virgadharma : piyla tenocya%% kasama tad ynam* tadyath subhte ka npi kmadhtuparypanna na rpa##tuparypanna 8 nrpyadhtuparypannam evam eva subhte tad yna npi kmadhtuparypanna : npi rpyadhtuparypanna : nrpyadhtu%%panna : te##cyata 9 kasama tad ynam* tadyath subhte kasya na prathamacittotpdo na dvityo na ttyo na caturtho na pacamo na aho na saptamo na na##ma cittotpda 10 na daama cittopda evam eva subhte tasya ynasya na prathama cittotpdo yva na daama cittotpdas tena tad ynam kasama ity ucyate tadya## 11 subhte ke na uklavipayanabhmir vidyate naiva gotrabhmi namakabhmi na daranabhmir na tanubhmir na vigatargabhmir na ktabhmi## 12 evam eva subhte tasmin yne naiva uklavipayanabhmi vidyate naiva yvat ktabhmir vidyate tenocyate kasama tad ynam* tadyath subhte 13 ke naiva srotapattiphala vidyate %% sakdgmiphala nngmiphala nrhatva vidyate evam eva subhte tasmin yne naiva srotapatt%%## 14 %%vad arhatva tenocyate kasama tad ynam* tadyath subhte ke na rvakabhmir na pratyekabhmir na samyaksabuddhabhmi Fragm. 8 r1 yvad abhvasvabhvanyat svapnopam ca | smtyupasthnni svapnopamni myopamni ca | yvad adavedanik %% svapno%% myopam ca | 2 srotpattiphalam api svapnopama myopama ca | eva sakdgmiphalam angmiphalam arhatvam a%

    %i %%pa%% myopa%% ca | e%% p%%tyeka%%o%%r anuttar pi samyaksabodhi devaputr sva##pam 3 myopam ca | atha te dev%%putr yumanta subhtim etad avocan* samyaksabodhir apy yuma subhte svapnopa%%yopam ca vadasi nirvam apy yuma subhte v##tsi : 4 svapnopama myopama ca | yum subhtir ha | nirvam apy aha devaputr | svapnopama myopama ca vvadmi : sacet punar devaputrs tato nirvd anya kacid dharmo vi##ataro 5 hy abhaviyat tam api aha dharma svapnopama myopama cvadiyat tat kasmd dhetos tath khalu devaputr svapna ca my ca nirva cdvayam etad advaydhikra ceti // 6 athyum radvatputryum ca mahmaudgalyyana yum ca mahkauila yum ca mahktyyana yum ca pro maitryaputra yum ca mah##yapo 7 anekni ca bodhisatvasahasri yumanta subhtim etad avocan* ko 'sy bhadanta subhte eva gabhry prajpramity eva dudya e## 8 duranubodhy eva nty eva skmy eva nipuny eva praty praticchako bhaviyati | athyumn nandas tn mahrvakn t%<>% ca bodhisatv## 9 mahsatvn etad avocan* avaivartik vus bodhisatv mahsatv asym eva gabhry atarkiky atarkyvacary skmanipunadurdaduravabodhy e## 10 nty eva praty alamryapaitavidvavedanyy prajpramity praticchayitro bhaviyanti | dasaty v paryavaghadharmo arhanta parip##sakalp 11 prvajinaktdhikr v bodhisatv mahsatv bahubuddhakoyavaropitakualaml kalyamitraparight v kulaputr kuladuhitaro v | ye sy v1 prajpramity eva gabhry peyla | yvad alamryapaitavidvavedany%% deyamny praticchitro bhaviyanti | tena punar na rpa nyam iti vikalpayiyanti 2 na nyat rpam iti vikalpayiyanti | eva na vedann na sajn na saskrn na vijna nyam iti %% nyat vijnam iti vikalpayiyanti | na rpam nimittam i## 3 vikalpayiyanti | nnimitta rpam iti | na vedan na saj na saskrn na vijnam nimittam iti vika%%nti %% vijnam iti | na rpam apraihitam iti vikalpayi##nti | 4 npraihita rpam iti | eva vedan saj saskrn na vijnam apraihitam iti vikalpay%%nti | %%praihita vijnam iti | eva peyla | na rpam anutpdam iti 5 vikalpayiyanti | nnirodham iti vikalpayiyanti | na viviktam iti vikalpayiyanti | eva ve%%jsaskrn na vijnam anutpdam iti vikalpayiyanti | nniro##m 6 iti nviviktam iti vikalpayiyanti | na rpa ntam iti vikalpayiyanti | na veda%%rn na vijna ntam iti vikalpayiyanti peyla | eva cakui %%##vya | 7 yvac cakusasparapratyay vedanym eva manasi %%rtavya | yvan manasa%%m eva d%%pra%%ty kartavya | yvat prajprami%<##>%ym 8 evam adhytmanyaty kartavya | yvad abhvasvabhvanyatym eva smtyupa%%%%e%<>%u %%y%% | yva%%%% %%d%%keu buddha%%r%%eu eva sarvasamdhiu sa##dhraimukheu 9 kartavya eva srotpattiphale %%vya yvad a%%tve kartavya | pratyekabodhi .. .. .. .. sarvk%%y%%m %%ikalpayiyanti %%nyat sarvkrajat## 10 iti | na sarvkrajatm nimittam iti vikalpayiyanti | nnimitta sarvkrajatm iti | %%i%%i%% it%% vikalpayi%%nti | npraihita sarvkraja##m 11 iti | nsasktadhtu nya%%ti vikalpayiyanti | na nyat sask%%dh%% i%%i | e%%um %%m%%tt%%m iti vikalpayiyanti %%ni%%ti sasktadhtu _______________________________________________________________________ Prajpramithdayastra E. Benveniste: %%, Paris 1940. (pp. 142-144): Pell. sogdien 16: Prajpramithdayastra; Faks. in E. Benveniste, %%, Monumenta Linguarum Asiae Majoris 3, Copenhagen 1940 1 athryvalokitevaro bodhisatvo gabhry prajpramity cary ca##mno 2 vyavalokayati sma pacaskandhn svabhvanyn payanti sma 3 iti / iha riputra rpa nyat nyataiva rpa / rpa na pthak nyat 4 nyaty na pthag rpa / yad rpa tac nyat / nyataiva s rpa / eva 5 vedansajsaskravijnni / riputra sarvadharm nyat##kanutpann 6 aniruddh amal avimal non na 7 sapr / tasmc chnyaty na rpa na vedan na saj na sask## 8 na vijna na cakur na rotra na ghra na jihv na kyo na mano 9 na rpaabdagandharasaspraavyadharm / na caksurdhtur na rpadhtu / 10 yvan na manovijnadhtu / nvidy nvidykayo yvan na jarma##akayo 11 na dukhasamudayanirodhamrg na jna na prpti#<># 12 ca tasmd aprptitvd bodhisatvaprajpramit nitya 13 viharati cittvaraa / cittvaraanstitvd atrastho vipary##tikrnto 14 nihanirva / tryadhvavyavasthit sarvabuddh prajp##mit 15 nitynuttarasamyaksabuddh abhisabuddh / tasm## 16 jtavyo prajpramitmahmantro vidymantro 'samasama##ntra 17 sarvadukhapraamamantra satyam amithyatvt prajprami##ym 18 ukto mantra // tadyath o gate gate pragate prasa##te 19 bodhi svh // _______________________________________________________________________ Akira Sadakata: "Girugitto shutsudo oyobi Bmiyan shutsudo no Bukky kankei no Moji shiny (Buddhist Manuscripts and Inscriptions Found in Gilgit and in Bamiyan)", %% 71 (1999), pp. 55-74. I. Prajpramitstra (pp. 56ff.) A. AdP (Conze 38) 2 ... ye knantyyatanasampatty vijnnantyyatanasampatty 3 .... ye karuay ye muditay ye upekaynugrahtavys tn upekaynughti 4 rygena mrgenugrahtavy ye nyatay samdhin ye nimittena samdhin ye apraihitena saadhin 5 anughti / bhagavn ha / iha subhte bodhisatvo mahsatva prajpramity caran dna dadti 6 ... vastra vastrrthikebhya aysana aysanrthikebhyo yvad anyatarnyatarn manuyakn 7 ... srotapannebhya samyaggatebhya samyakpratipannebhya tathaiva manuyabhtebhya tathaiva tiryagyonigatebhya 8 B. AdP (Conze 70f.) 1 ... evam asadbhir dharmair ramayati / t ca satvasajn nopalabhyate / adravye bateme satv dravyasajina iti evam eva subhte bodhisatvo mahsatvo na kacid dharman dharmadhtuvinirmukta payati 2 prajpramity carann upyakaualena na ca satvam upalabhate / na satvaprajapti / sa tman ca dna dadti / para ca dne samdpayati / dnasya ca vara bhate ye 'py anye satv dna dadanti 3 tem api varavd bhavati samanuja tman ca la rakati / para ca le samdapayati / lasya ca vara bhate ye py anye la rakanti 4 tem api varavd bhavati samanuja evam tman ca knti bhvayati para ca kntau samdpayati knte ca vara bhate / ye 'py anye knti bhvayanti tem api varavd bhavati samanuja 5 tman ca vryam rabhate para ca vrye samdpayati / vryasya ca vara bhate / ye 'py anye vryam rabhante te ca varavd bhavati samanuja // tman ca samdhi sampadyante 6 para ca samdhau samdpayati / samdhe ca vara bhate ye 'py anye samdhi sampadyante te ca varavd bhavati samanuja // tman ca praj bhvayati 7 para prajy samdpayati / prajy ca vara bhate ye 'py anye praj bhvayanti / te ca varavd bhavati samanuja // yvad tman ca daakualn karmapath samdya vartante 6 para ca daasu kualeu karmapatheu samdpayati / dan ca kualn karmapathn vara bhate / ye 'py anye satv daakualn karmapathn samdya vartante te ca varavd bhavati samanuja C. AdP (Conze 71) 1 tman cgasamanvgata poadham upavasti / para cgasamanvgate poadhe samdpayati / agasamanvgatasya ca poadhasya vara bhate / ye cnye satv agasamanvgata poadham upavasanti 2 te ca varavd bhavati samanuja // tman ca pacaikpadni samdya vartante / para ca pacasu ikpadeu samdpayanti / pacn ca ikpadn vara bhate / ye 'py anye satv paca ikpadni samdpya vartante 3 te ca varavd bhavati samanuja // evam tman ca prathama dhyna sampadyate / yvac caturtha maitr karu muditm upek knantyyatanasampatti yvan naivasajnsajyatanasampatti 4 tman ca smtyupasthnni bhvayati / yvad ryga mrga tri vimokamukhny aau vimokn navnuprvasampatt daatathgatabalni 5 catvri vairadyni catasra pratisavido mahmaitr mahkarum adaveik buddhadharmn atim anuvyajanni bhvayati / para cty anuvyajaneu samdpayati | atir anuvyajann vara bhate 6 ye 'py anye satv atim anuvyajanni bhvayanti te ca varavd bhavati samanuja // yadi subhte dharmadhtur yath prvea tath pacn na tath madhye nbhaviyat 7 na bodhisatvo mahsatva prajpramity carann upyakaualena satvnn dharmadhtum a scayiyate buddhaketra ca pariodhayiyate yasmd dhi subhte dharmadhtur yath prvea tath pact tath madhye 8 tasmd bodhisatvo mahsatva prajpramity carann upyakaualena satvn dharmadhtu scayati satvnm arthya bodhisatvacrik carati satv ca paripcayati // sarvadharmasamatnirdeaparivarta // 74 // D(i). AdP (Vaidya 255) 1 khalu punas tathgatnm angatyagamananirdee bhyame mahn bhmiclo 'bht ... 2 acalat prcalat saprcala ... 3 te sarve yena dharmodgato bodhisatvo mahsatvas tena praat abhvan ... 4 catvra ca mahrjna sadpraru ... 5 paramrthanirjt kath deyamn rut sarvalokavipratyank ... 6 ka punar atra kulaputra hetu ka pratyayo ... 7 an prino sahasrm anutpattikadharmakntipratilabho 'bt ... 8 dharmacaki viuddhni / atha khalu ... D(ii). AdP (Vaidya 255) 1 ... buddh bhagavanta samukhbht bhavanti tatra tatropapadyate / 2 ... sarve cnenkapavivarjit kaasapada cvteti / tad anena tvay subhte paryyenaiva veditavya 3 ... tasmt tarhi subhte bodhisatvena mahsatvena asu pramitsu ikitukmena buddhaviaya sarvkrajat 4 ... ty dhrayitavy paryavptavy pravartayitavy vcayitavy deayitavy eva satkartavy gurukartavy 5 ... patkbhir dpamlbhir bahuvidhbhi ca pjbhi pjayitavy / iyam asmkam antikd anusan / tat kasya heto 6 ... myaksabodhir iti // // prajpramity dharmodgataparivarta // // _______________________________________________________________________ Noriyuki Kudo, "A Sanskrit Fragment of the %% in the Stein Collection", %%, vol. I, ed. S. Karashima and K. Wille, Tokyo 2006 (Buddhist Manuscripts from Central Asia), pp. 255-259. IOL San 534 = Stein Kha. 0015.a (IOL 17A folio 42, 1st row left) r1 /// + + %%v%%na mahsatvena tn%% + + + + + + + + + + + + /// 2 /// + + + + %%opalambhasajinas tathga%% + + + + + + + + + + + /// 3 /// .. .. .. sapanna ca : gandhasapanna ca .. + + + + + + + + + + + + /// 4 /// .. rthena rasena ca : mukham cchdaye + + + + + + + + + + + + + /// 5 /// + + .. .. .. na crtham janam + + + + + + + + + + + + + + /// 6 /// %%rhant%<>%n%<>% samyaksabuddhn%<>% | pratham%% + + + + + /// 7 /// .. .bh%%s t%%bhi%% buddhebhir yn%% kualamlni abh%%sask%<>% + + + + + /// 8 /// .. pramity%<>% caradbhir yni ku%%mlni : abhi%%sk%% + + /// 9 /// .. .. .. .. sthnni | yva arygamrga bhavayamnais tath + + + + /// 10 /// %%lam%%ni : abhisasktni | yni ca buddhaketri pariodhit%% + + /// 11 /// buddhn%<>% bhagavantn%<>% | laskandha%<>% samdhiskandh%% prajskandho vimukti%% /// v1 /// .. ta upekvihrit ca : te%<>% ca buddhn bhagavantn sarva%% /// 2 /// %%tye%%bodhau ca tem api yni kualamlni | yai ca ta .. .. + + + /// 3 /// + .. %%r%%i kualamlni piktvbhisakepya ca tu%% /// 4 /// + .. .. n nimittayogenopala%<>%bhayogena ca parim%% + + + /// 5 /// .. .. .. .. khalpalambha .. .. .. .. .oga sa p. pabh. + + + + + /// 6 /// .. .. .. .. dharmavd | tatra bodhis. + + + + + + + + + + + /// 7 /// + .. .. .. rimitni ca va .i + + + + + + + + + + + + + + /// 8 /// .. .. .. thaivaiha kartavya | katha .. + + + + + + + + + + + + + + /// 9 /// .. .. .. kulaputrea kuladuhit%% + + + + + + + + + + + + /// 10 ///+ + + . arhanta%<>% samyaksabuddh + + + + + + + + + + + + + /// 11 /// + + + + .e tathham anumo%% + + + + + + + + + + + + /// _______________________________________________________________________ K. Suzuki, "A Sanskrit Fragment of the %% in the Stein Collection", %%, vol. I, ed. S. Karashima and K. Wille, Tokyo 2006 (Buddhist Manuscripts from Central Asia), pp. 261-262. IOL San 913 = Stein Kha. i.192 (one side only) ra /// %%dh%%m%<*>% + + + + + + + + + + + + + + /// b /// %%y%%ti | tath%<>% + + + + + + + + + + + + /// c /// %%tm%%m atul%% + + + + + + + + + + + + + /// d /// janayitr ca m%% + + + + + + + + + + /// e /// lekh 'va trbhi .. + + + + + + + + + + /// f /// + tv prpya pralay%% + + + + + + + + + + /// g /// %%vagas tvanthasya na vidyate | t%%sy%% k%% . + /// h /// na payanti prapadyante ca sdhava prapadya ca .. + /// i /// si gambhrsi yaasvin | sudurbodhsi + /// j /// + .e 'pi jin naravar astagat apra + + /// k /// + + + .. . + .. .. + + .. .ilayn .. /// _______________________________________________________________________ K. Wille, "Die Sanskrit-Fragmente der Crosby-Sammlung (Washington D.C.), %%, ed. U. Hsken, P. Kieffer-Plz und A. Peters, Marburg 2006 (Indica et Tibetica, 47), pp. 483-510. Fragm. 12. Crosby 198/199; noch nicht identifizierter Prajpramit-Text; frhe sdturkistanische Brhm Aa /// + + .. .. .. + + + /// b /// + .. .. a .. .e + + /// c /// .iu yatra sthitv a .. + /// d /// .. bhtem etad avocat* s /// e /// + .. ty etad adhi .. /// f /// + .. etad adhivac. .. /// g /// + + + .. ye + + + /// h /// + + + mati .. + + + + /// i /// + + + .e .. + + + + + /// Ba /// + + + + .. + + + + /// b /// + + + + ki .. + + + + /// c /// + + + .. tt. + + + + /// d /// + + + .. ci kualamle + /// e /// + %%%<>%pramit cira .. + /// f /// .. subhte 'pi nu sa bodhisa /// g /// .. m asakhyeyam apari .. + /// h /// pramity su .. + + /// i /// + + .. .. .. + + + + + /// _______________________________________________________________________ Adaashasrik Prajpramit P.V. Bapat: "Another Valuable Collection of Buddhist Sanskrit Manuscripts containing among others The rmaya-phala Stra in Sanskrit", %% 30 (1949), pp. 241-253, plate IV fol. 245 Cf. PSP5: 59-61; new reading: K. Wille r1 ha | eta cara bhagava bodhi%% /// 2 vat sarvkrajaty na sthsyati /// 3 payati | yatrbhiniviitav /// 4 ranty eva bhvayanti sa prajpra /// 5 drbhavati sa dhynapramity /// 6 prajpramit kvacid abhinivi. /// 7 %

    %##mitm api na sajnti | cyuto bodhi /// 8 %%##ti | yvat sarvkrajat parig /// 9 iha prajpramity sthito vyk .. /// 10 bhavati | iha prajpramity sthitv .. /// 11 pramit cyutena akyan dnapramitm abhi /// 12 iti | cyuto bodhisatvo mahsatva prajp%% /// 13 %%##rmam abhisabhotsyate neda sthna vidyate | a /// 14 d subhte bodhisatvo mahasatva praj /// v1 hitt sarvadharmn abhiniviate virahito bodhi /// 2 y avirahit | yvad dnapramit dna /// 3 pramitay avirahit yvat sarvkj /// 4 prajpramity caran rpam iti n .. /// 5 niviati | iya sarvkrajatsya sarv. /// 6 anityato v nbhiniviate | rpa sukha /// 7 ti | rpam tmato v ntmato v nbhini%% /// 8 nbhiniviate | vedan sajn sa%<>%skr /// 9 jsaskrn vijna unyato v auny%% /// 10 n vijnam nimittato v animittato v /// 11 na praihitato v apraihitato /// 12 n vijna viviktato v aviviktato .. /// 13 .. .i .. .. .i .i .. .. .. ///