Nityakarmapujavidhi = Nkpv
Based on the ed. by Ngawang Samten & J. Pandey: Nityakarmapūjāvidhiḥ
in: Dhīḥ Journal of rare Buddhist Texts Research,
Unit 33 (2002), p. 155-166.



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


BOLD for pagination of Samten/Pandey's edition (added)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(Nkpv_157)
nityakarmapūjāvidhiḥ
oṃ namaḥ śrīvajrasattvāya |

atha nityakarmapūjāvidhiḥ prārabhyate | tatrādau oṃ hrīṃ svāhā 3 kāyaviśodhane svāhā | iti mantreṇa tridhā ācamya pūjābhāṇḍasaṃkalpaṃ kuryāt | tadyathā - oṃ adya śrīmacchrītyādinā saṃkalpoccāraṇānantaramidaṃ mantraṃ paṭhet | oṃ namo bhagavate puṣpaketurājāya tathāgatāyārhate samyaksaṃbuddhāya | tadyathā - oṃ puṣpe 2 mahāpuṣpe supuṣpe puṣpodbhave puṣpasaṃbhave puṣpāvakiraṇe svāhā | idaṃ sapuṣpadhūpadīpa gandharasanaivedyādiyuktaṃ suvarṇapuṣpabhājanaṃ saṃkalpayāmyaham | tato prāṇāyāmādi nyāsayogādi kṛtvā guruṃ ca namaskṛtya śaṅkhaṃ pūjayet || oṃ gurubhyo namaḥ 3 samasta guru ājñā | oṃ ā hūṃ vaṃ vajrodake hūṃ svāhā || śirasi śaṅkhodakenābhiṣiñcet -

yathā hi jātamātreṇa snāpitāḥ sarvatathāgatāḥ |
tathāhaṃ snāpayiṣyāmi śuddhadivyena vāriṇā ||

oṃ sarvatathāgatābhiṣekasamaśriye hūṃ | punaḥ | omhrī svāheti mantreṇācamya pūrvoktamantreṇa pūjābhāṇḍamadhiṣṭhāya puṣpaikaṃ trikāyādhiṣṭhānaṃ kṛtvā bhūmau nyaset | oṃ āḥ huṃ 3 tiṣṭha vajrāsane huṃ | pārśvābhyāṃ kṣipet dvau puṣpau | oṃ sarvapāpānapanaya huṃ | ekaṃ śirasi nyasedanena mantreṇa - oṃ maṇidhari vajriṇi mahāpratisare rakṣa 2 māṃ sarvasattvānāṃ ca huṃ 2 phaṭ svāhā | maṇḍale tilakaṃ kṛtvātmānaṃ ca bhūṣayet | oṃ vajratilakabhūṣaṇe svāhā | sajalapuṣpākṣatavāsamaṇḍale pātayedanena mantreṇa, oṃ vajrodake hūṃ | oṃ vajragomaye huṃ | oṃ vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | etacca paṭhet |

dānaṃ gomayambunā ca sahitaṃ śīlaṃ ca sammārjanaṃ
kṣāntiṃ kṣudrapipīlikāpanayanaṃ vīryaṃ kriyāsthāpanam |
dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñāsurekhojvalā
etāḥ pāramitā ṣaḍeva labhate kṛtvā munermaṇḍalam ||
(Nkpv_158)
bhavati kanakavarṇaḥ sarvarogaurvimuktaḥ
suramanujaviśiṣṭaścandravaddīptakāntiḥ |
dhanakanakasamṛddhirjāyate rājavaṃśe
sugatavaragṛhe 'smin kāyakarmāṇi kṛtvā ||

oṃ sule(re)khe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | puṣpaikaṃ hastasyopari nyasya nyubjahastaṃ kṛtvā maṇḍale kṣipet | oṃ candrārkavimale svāhā | maṇḍalaṃ pradakṣiṇīkṛtya puṣpaikaṃ balibhāṇḍe kṣipet | oṃ vajrasattva sarvavighnānutsādaya huṃ | pūrvādikrameṇa dviparivartanaṃ kṛtvā ekaviṃśatipuṣpapātanaṃ kuryāt maṇḍale | oṃ haḥ mahāmadhye merave namaḥ | oṃ hrīṃ madhye merave namaḥ | oṃ sūṃ sūkṣmamadhye merave namaḥ | iti madhye | oṃ yaṃ pūrvavidehāya namaḥ | pū | oṃ raṃ jambūdvīpāya namaḥ | da | oṃ laṃ aparagodānīye namaḥ | pa| oṃ vaṃ uttarakurave namaḥ | u | oṃ yā upadvīpāya namaḥ | a | oṃ rā upadvīpāya namaḥ | nai | oṃ lā upadvīpāya namaḥ | vā | oṃ vā upadvīpāya namaḥ | ī | tathaiva | īṃ yaḥ gajaratnāya namaḥ | īṃ raḥ aśvaratnāya namaḥ | oṃ laḥ puruṣaratnāya namaḥ | oṃ vaḥ strīratnāya namaḥ | oṃ yā khaḍgaratnāya namaḥ | oṃ rā cakraratnāya namaḥ | oṃ lā maṇiratnāya namaḥ | oṃ vā sarvanidhānebhyo namaḥ | ī | oṃ caṃ candrāya namaḥ | da| oṃ sūṃ sūryāya namaḥ | u | oṃ āḥ huṃ śrīvajrasattvagurave namaḥ | madhye | pañcopacārapūjā | oṃ vajragandhe svāhā | gandhaḥ | oṃ vajrapuṣpe svāhā | puṣpaṃ | oṃ vajradhūpe svāhā | dhūpaṃ | oṃ vajranaivedye svāhā | naivedyaṃ | oṃ vajradīpe svāhā | dīpaṃ | oṃ vajralājāya svāhā | lājāṃ | puṣpākṣatasahitajaladhārāṃ maṇḍale pātayet -

oṃ catūratnamayaṃ merumaṣṭadvīpopaśobhitam |
nānāratnasamākīrṇaṃ tadye 'nuttaradāyinaḥ ||
gurubhyo buddhadharmebhyaḥ saṃghebhyaśca tathaiva ca |
niryātayāmi bhāvena sampūrṇaṃ ratnamaṇḍalam ||

stutiḥ | oṃ āḥ huṃ (hūṃ) śrīmadvajrasattvasaguruvaracaraṇakamalāya samyagjñānāvabhāsanakarāya namo 'haṃ namaste 'stu namo namaḥ bhaktyāhaṃ tvāṃ namasyāmi gurunātha prasīda me | kṛtāñjalinā tiṣṭhet |

(Nkpv_159)
yasya prasādakiraṇaiḥ sphuritātmatattva
ratnaprabhāparikaraiḥ prahatāndhakārāḥ |
paśyantyanāviladṛśaiḥ savilāsamuccai
stasmai namaskṛtiriyaṃ gurubhāskarāya ||
namo buddhāya guruve namo dharmāya tāyine |
namaḥ saṃghāya mahate tribhyo 'pi satataṃ namaḥ ||
sarvabuddhaṃ namasyāmi dharmaṃ ca jinabhāṣitam |
saṃghaṃ ca śīlasampannaṃ ratnatraya namo 'stu te ||
ratnatraye me śaraṇaṃ sarvaṃ pratideśayāmyaham |
anumode jagatpuṇyaiḥ buddhabodhau dadhe manaḥ ||
ābodhau śaraṇaṃ yāmi buddhadharmagaṇottame |
bodhicittaṃ karomyeṣa svaparārthaprasiddhaye ||
utpādayāmi varabodhicittaṃ nimantrayāmyahaṃ sarvasattvān |
iṣṭāṃ cariṣye varabodhicaryāṃ buddho bhaveyaṃ jagato hitāya ||
deśanāṃ sarvapāpānāṃ puṇyānāṃ cānumodanām |
kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgamupoṣadham ||
mayā bālena mūḍhena yatkiñcitpāpamāgatam |
prakṛtyāvadyasāvadyaprajñaptyāvadyameva ca ||
tadatyayaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ |
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ ||
atyayamatyayaṃ tena pratigṛhṇantu nāyakāḥ |
na bhadrakamidaṃ cātha na kartavyaṃ punarmayā ||

yathā te tathāgatā āryārhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti yat kuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ (Nkpv_160) yathādharmatayā saṃvidyate | tatkuśalamūlaṃ nityamanuttarāyāṃ samyaksaṃbodhau pariṇāmitaṃ tathāhaṃ pariṇāmayāmi |

tathā mamānena samānakālaṃ lokasya duḥkhaṃ ca sukhodayaṃ ca |
hartuṃ ca kartuṃ ca sadāstu śaktistamaḥprakāśaṃ ca yathaiva bhānoḥ ||
dṛṣṭaḥ śruto 'nusmṛtimāgato vā pṛthakkathāyogamupāgato vā |
sarvaprakāraṃ jagato hitāya kuryāmajastraṃ sukhasaṃhitāya || iti ||

atrāvasare jāpayogaṃ kuryāt | tadāvasāne 'mṛtakuṇḍalivalibhāṇḍe śaṅkhodakaculukaṃ dadyādanena oṃ hrīṃ ācamanaṃ [prokṣaṇaṃ] praticcha svāhā | bhāvanā | tato yaṅkāreṇa vāyumaṇḍalaṃ raṅkāreṇāgnimaṇḍalaṃ tadupari trimuṇḍakṛtacūḍikopari sitapadmabhājanaṃ tatra bhaktādiparipūritaṃ tatropari bruṃ āṃ jiṃ khaṃ huṃ lāṃ māṃ pāṃ tāṃ vaṅkārajātaḥ pañcāmṛtapañcapradīparupaṃ niṣpādya tato garuḍamudrāṃ darśayet | phreṃ 3 | punaḥ śaṅkhodakaculukaṃ dadyādanena - oṃ indrādilokapālebhyaḥ pādyācamanaṃ [nārghaṃ] prokṣaṇaṃ praticcha svāhā | jaḥ huṃ vaṃ horiti mudrāṃ pradarśya indrādidaśadikpālalokapālamudrāṃ ca pradarśya pūrvādikrameṇa balibhāṇḍe puṣpaṃ pātayedebhirmantraiḥ | oṃ indrāya svāhā | oṃ varuṇāya svāhā | oṃ kuverāya svāhā | oṃ agnaye svāhā | oṃ nairṛtye svāhā | oṃ vāyave svāhā | oṃ īśānāya svāhā | oṃ ūrdhvaṃ brahmaṇe svāhā | oṃ adhaḥ pṛthivībhyaḥ svāhā | oṃ sūryāya grahādhipataye svāhā | oṃ candrādi(ya)nakṣatrādhipataye svāhā | oṃ nāgebhyaḥ svāhā | oṃ asurebhyaḥ svāhā | oṃ yakṣebhyaḥ svāhā | oṃ sarvadigvidiglokapālebhyaḥ svāhā | pañcopacārapūjā pūrvavat stutiḥ |

indrādayo mahāvīrā lokapālā maharddhikāḥ |
kīlayantu daśakrodhā vighnahartā namo 'stu te ||

tarpaṇam -

bibhrāṇaṃ buddhabimbaṃ divasakaradhara rāśi yā bindulekham |
maitrīyaṃ cārurūpaṃ śirasi varatanuṃ mañjughoṣaṃ ca gātram ||
(Nkpv_161)
padmasthaṃ daṇḍarūpaṃ kuliśavaratanuṃ vajriṇaṃ bhīmanādam |
vijñānaṃ jñānarūpaṃ nihitabhavabhayaṃ pañcamūrti praṇamya ||

sākṣatapuṣpajaladhārāṃ balibhāṇḍe pātayet |

indrādivajrī saha devasaṃghairimaṃ ca gṛhṇantu baliṃ viśiṣṭam |
agniryamo nairṛtibhūpatiśca apāṃpatirvāyudhanādhipaśca ||
īśānabhūtādhipatiśca devā ūrdhvaśca candrārkapitāmahaśca |
devāḥ samastā bhuvi ye ca nāgāḥ dharādharā guhyagaṇaiḥ sametāḥ ||
pratipratitveka nivedayantu svakasvakāścaiva diśāsu bhūtāḥ |
gṛhṇantu tuṣṭāḥ sagaṇaiḥ sametāḥ sa putradārāḥ saha bhṛtyasaṃghaiḥ ||
hṛṣṭāḥ prasannāḥ sraggandhāmālyaṃ puṣpaṃ balirdhūpavilepanaṃ ca |
gṛhṇantu bhuñjantu pibantu cedaṃ idaṃ ca karmaṃ saphalaṃ bhavenme ||

huṃ huṃ phaṭ phaṭ svāhā punastathaiva ca | oṃ namo ratnatrayāya oṃ caṇḍavajrapāṇaye mahākrodhāya daṃṣṭrotkaṭabhairavāya asimuśalapāśagṛhītahastāya | oṃ amṛtakuṇḍali kha kha khāhi 2 tiṣṭha 2 bandha 2 hana 2 daha 2 paca 2 garjaya 2 tarjaya 2 visphoṭaya 2 mahāgaṇapataye jīvitāntakarāya huṃ huṃ phaṭ 2 svāhā | tatra puṣpādi pūjā | tadvidhiṃ devatāpūjāyāṃ darśaddīpānte lājābhiretadgāthayā pūjayet |

ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaṃ ||

pūṣpākṣatajalaiḥ pūjayedanena | oṃ akāro mukhaḥ sarvadharmāṇāmādyanutpannatvāt | oṃ āḥ huṃ (hūṃ) phaṭ svāhā | dakṣiṇā | oṃ mañjuśriye kumārabhūtāya bodhisattvāya mahāsattvāya mahākāruṇikāya taṇḍuladakṣiṇā saṃpraḍho(to)ṣayāmyaham | sākṣatāñjalenā tiṣṭhet | oṃ vajrasattvasamayamanupālaya vajrasattvattvenopatiṣṭha dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava sarvasiddhiṃ me prayaccha sarvakarmasu ca me cittaśriyaṃ kuru huṃ ha ha ha ha ho bhagavan sarvatathāgata vajraṃ mā me muñca vajrībhava mahāsamayasattva āḥ | iti gurumaṇḍalakriyā |

(Nkpv_162)
tato devatāpūjārthaṃ devatāyā śiraḥpradeśe puṣpamāropya etadbhāvanāvākyaṃ paṭhet | oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho 'ham | oṃ śūnyatājñānavajrasvabhāvātmako 'ham | dhūpavākyam | oṃ bhagavan śrī amukavajravidyārāja namo 'stu te |

kartumicchāmi te nātha maṇḍalaṃ karuṇātmaka |
śiṣyāṇāmanukampāya yuṣmākaṃ pūjanāya ca ||
tanme bhaktasya bhagavan prasādaṃ kartumarhasi |
samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ ||
phalasthā bodhisattvāśca yā cānyā mantradevatāḥ |
devatā lokapālāśca bhūtāḥ saṃbodhisādhitāḥ ||
śāsanābhiratāḥ sattvā ye kecidvajracakṣuṣaḥ |
anukampāmupādāya saśiṣyasya ca tanmama ||

amukadevatānāmācāryam arcayiṣyāmi | tatra vajradhūpaṃ niryātayāmi tatra vajradhūpaṃ praticcha svāhā | tataḥ sākṣāt puṣpāñjaliṃ dhṛtvaitadadhyeṣaṇāvākyaṃ paṭhet -

adya me saphalaṃ janma saphalaṃ jīvitaṃ ca me |
samayaṃ sarvadevānāṃ bhāvito 'haṃ na saṃśayaḥ ||
avaivartī bhaviṣyāmi bodhicittaikacetasā |
tathāgatakulotpattirmamādya syānna saṃśayaḥ ||
agro me divaso hyadya yajño me 'dya hyanuttaraḥ |
sannipāto bhavo hyadya sarvabuddhanimantraṇāt ||

oṃ kusumāñjalinātha horiti mantraṃ paṭhan devatāsannidhau prakiret |

tadanu snānavidhiḥ || tatrādau suvarṇādibhājane śubhrasvacchasunirmalakāṃsyadarpaṇaṃ dhṛtvā tatra praṇavamekaṃ suvarṇaśalākayā vilikhya tasminneva jaladhārāṃ pātayedanayā gāthayā -

(Nkpv_163)
oṃ yanmaṅgalaṃ sakalasattvahṛdi sthitasya
sarvātmakasya varadharmakulādhipasya |
niḥśeṣadoṣarahitasya mahāsukhasya
tanmaṅgalaṃ bhavatu te paramābhiṣekaḥ ||

punaḥ pañcāmṛtaiḥ snāpayet | oṃ sarvatathāgata bruṃ āṃ jiṃ huṃ | tataḥ pratibimbaṃ darśayedanena |

pratibimbasamā dharmā acchā śuddhā hyanāvilāḥ |
agrāhyā anulipyāśca hetukarmasamudbhavāḥ ||

snānodakamātmanaḥ śirapradeśe 'bhiṣecayet | oṃ sarvatathāgatābhiṣekaṃ samāśriye huṃ | iti snānakarmānte jaladhārayā maṇḍaṃ kārayeddevatāsamīpe | oṃ vajrabhūmau surekhe sarvatathāgatādhiṣṭhānādhitiṣṭhantu svāhā | oṃ vajrasuvarṇajaladhāre svāhā | sindūreṇābhūṣayet |

idaṃ te paramaṃ gandhaṃ pavitraṃ ghrāṇatatparam |
dadāmi paramaṃ bhaktyā pratigṛhṇa yathāsukham |

oṃ vajragandhe svāhā | oṃ vajratilakabhūṣaṇe svāhā | yajñopavītam | oṃ vajravastrālaṅkārapūjāmeghasamudrasphuraṇayajñopavīta vajrabodhyaṅga dṛḍhakavaca vajravastraṃ svāhā | tato devatāmūlamantreṇāṣṭottaraśatavāraṃ puṣpamabhimantrya (devatāyā śirasi) tatpuṣpaṃ devatābhyaḥ samarpayet |

svasti vaḥ kurutāṃ buddhāḥ svasti devāḥ saśatrukāḥ |
svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ ||
buddhapuṇyānubhāvena devatānāṃ matena ca |
yo yo 'rthaḥ samabhipretaḥ sarvo 'rtho 'dya samṛddhayatām ||
svasti vo dvipade bhontu svasti vo 'stu catuṣpade |
svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca ||
(Nkpv_164)
svasti rātrau svasti divā svasti madhye dine sthite |
sarvatra svasti vo bhontu mā caiṣāṃ pāpamāgamat ||
sarve sattvāḥ sarve prāṇāḥ sarvebhūtāśca kevalāḥ |
sarve vai sikhinaḥ santu sarve santu nirāmayāḥ ||
sarve bhadrāṇi paśyantu mā kaścitpāpamāgamat |
yānīha bhūtāni samāgatāni, sthitāni bhūmāvathavāntarikṣe |
kurvantu maitrīṃ satataṃ prajāsu, divā ca rātrau ca carantu dharmam ||

oṃ vajrapuṣpe svāhā | naivedyasamarpaṇam | oṃ vajranaivedya svāhā |

oṃ vajrasamayācāraṃ khādyabhojyādikaṃ prabho |
varṇagandharasopetaṃ pratigṛhṇa yathāsukham ||

atha tarpaṇam -

oṃ namo bhagavate vīravīreśāya huṃ phaṭ |
oṃ namo mahākalpāgnisannibhāya huṃ phaṭ |
oṃ namo jaṭāmakuṭotkaṭāya huṃ huṃ phaṭ |
oṃ namo draṃṣṭākarālograbhīṣaṇamukhāya huṃ huṃ phaṭ |
oṃ namo sahasrabhujaprabhāsvarāya huṃ huṃ phaṭ |
oṃ namo paraśupāśatriśūlakhaṭvāṅgadhāriṇe huṃ huṃ phaṭ |
oṃ namo vyāghracarmāmbaradharāya huṃ huṃ phaṭ |
oṃ namo mahādhūmrāndhakāravapuṣe huṃ huṃ phaṭ svāhā |

godugdhasamarpaṇam |

oṃ sarvatathāgata cintāmṛtadhāre svāhā | dīpārpaṇam |

netrābhirāmā bahuratnakoṣā narādhipairarcitapādapadmā |
jñānapradīpāhatamohajālā ye dīpamālārccayanti tatra ||

oṃ vajradīpe hrīṃ svāhā | tato mūlamantreṇāṣṭottaraśatavāramantritalājābhirye dharmeti gāthāṃ paṭhitvā devatāṃ prakiret | akāramukhetyādinā baliṃ dattvā | mañjuśriyetyādinā dakṣiṇāṃ ca samarpya sākṣatāñjalinā śatākṣaradhāraṇīṃ paṭhet | (Nkpv_165) tato 'kṣatārpaṇārthe jalena maṇḍalaṃ kṛtvā tatra daśapuṣpāṇi pātayedebhirmantraiḥ | oṃ pīṭhāya svāhā | oṃ upapīṭhāya svāhā | oṃ kṣetrāya svāhā | oṃ upakṣetrāya svāhā | oṃ chandāya svāhā | oṃ upachandāya svāhā | oṃ melāpakāya svāhā | oṃ upamelāpakāya svāhā | oṃ śmaśānāya svāhā | oṃ upaśmaśānāya svāhā | tatra pañcopacārapūjāṃ kṛtvā baliṃ dadyāt || oṃ pīṭhopapīṭhakṣetropakṣetrachandopachanda- melāpakopamelāpakaśmaśānopaśmaśānādhivāsino vīravīreśvarīḥ sarvān bhaktitaḥ praṇamāmyaham | tato 'kṣatārpaṇasamaye vakṣyamāṇastotrāṇi paṭhet | oṃ āḥ huṃ (hūṃ) śrīmadvajrasattvetyādinā |

sarvajñajñānasaṃdohaṃ jagadarthaprasādhakam |
cintāmaṇirivodbhūtaṃ śrīsaṃvara namo 'stu te ||
vyāptaṃ viśvamahājñānaṃ sarvātmani sadā sthitam |
kṛpākrodhaṃ mahāraudraṃ śrīsaṃvara namo 'stu te ||

ityādi paṭhitvā kṣamārpaṇaṃ kuryāditi | tatra kṣamāpanam | śatākṣaramantroccāraṇānantaraṃ dānapatītyādinā manobhīpsitasaṃkalpavākyānantaramevaṃ kṣamārpaṇaṃ kuryāt |

aprāptena ca prajñānamaśaktaṃ ca mayā vibho |
yannyūnamadhikaṃ nātha tatsarvaṃ kṣantumarhasi ||
kṣantumarhantu saṃbuddhā devatā tad vratāśca ye |
brahmādyā lokapālāśca yāśca bhūtavidhikriyāḥ ||
śāntiṃ svastiṃ ca puṣṭiṃ ca bhaktasyānugrahāya ca |
yatkṛtaṃ duṣkṛtaṃ kiñcit mayā mūḍhadhiyā punaḥ ||
kṣantavyaṃ ca tvayā nātha yadi trātāsi dehinām |
kuru dānapateḥ śāntiṃ svastiṃ puṣṭiṃ ca sarvadā ||
yatkṛtaṃ kāyajaṃ pāpaṃ vāgjaṃ pāpaṃ ca yatkṛtam |
yatkṛtaṃ cittajaṃ pāpaṃ tatsarva deśayāmyaham ||
(Nkpv_166)
namo 'stu te buddha anantagocare namo 'stu te satyaprakāśaka mune |
satyapratiṣṭhāya prajāya me ca sarve ca kāryāḥ saphalā bhavantu ||

mantrahīnaṃ kriyāhīnaṃ bhāvanāvākyahīnakam | prasīda parameśvara parameśvari rakṣa 2 māṃ koṭi aparādhaṃ kṣamasva | iti kṣamāpya āvāhitadevān visarjayet |

kṛto vaḥ sarvasattvārthasiddhiṃ dattvā yathānugāḥ |
gacchadhvaṃ buddhaviṣaye punarāgamanāya ca ||

svasvasthāne gacchadhvaṃ | oṃ āḥ huṃ (hūṃ) vajramaṇḍalaṃ mūriti visarjanā |

iti nityakarmapūjāvidhiḥ samāptaḥ |

sarvasattvārthasiddhirbhavantu ||