Nidanasamyukta (= NidSa) Based on the edition by C. Triph: Fnfundzwanzig Stras des Nidnasayukta. Berlin 1962 (Sanskrittexte aus den Turfanfunden, VIII). Input by Seishi Karashima (Tokyo, Japan) %<...>% = ITALICS for supplemented text {...} = comments ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Stra 1: vka I (Baum) NidSa 1.1 %% nid%% NidSa 1.2 %% NidSa 1.3 %%vapratya%% j%%ti | NidSa 1.4 tadyath vkasya navasya dah%% + + + + + + + + + + + + + + + + + + + + k%<>%lena klam utklayet k%<>%lena kla %% + + + + + + + + + + %% NidSa 1.5 %%dnyeu dharmev svdnudarino vih%% NidSa 1.6 %%no nirodhnudarina pratinisargnu%%rodhd updnani%%yopys nirudhyan%%sya nirodho bhavati / NidSa 1.7 tadyath tasyaiva vkasy%% .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. %%gakemakmo yas ta vka mlc chitv agra .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. %%ayet | vttapbhy parioayitv agnin dahet | a%% .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. / NidSa 1.8 ki manyadhve bhika%% nanu sa vkas t%% nidnam %%cchinnam%%rm / NidSa 1.9 eva bhad%% NidSa 1.10 %%v anitynudarino vi%% nirodhnudar%%nas t niru%%devadukhaurma%% NidSa 1.11%< atha te bhikavo bhagavato>% bhëitam abhyanandan %<| abhinandynumodya bhagavato 'ntikt prakrnt ||>% Stra 2: vka II (Baum) NidSa 2.1 %% NidSa 2.2 %% NidSa 2.3 %%nyeu bhikavo dha%%rat%% hraka vijna bhavat%% / nma rpapratyaya %%danpratyayt / t%%dnam / up%%rmanasyopys sabhavanti / evam asy%% NidSa 2.4 %% khpattraphalopetasya yni cdhogat%%m adh%%na tihati / NidSa 2.5 evam eva upd%%y%%u dharmev svdnudarino viharato %%sy%% k%%v%% NidSa 2.6 %%dnyeu %%rodhnudarina pratinisargarin%% hraka vijna bhavati n%%yatananirodht %%dan%%odht tnirodha / tni%%nirodhd bhavani%%dev%%daurmanasyopys niru%% NidSa 2.7 %%kasya mlavata skandhavata sravata khp%% ............. NidSa 2.8 %%nutpdadharm / NidSa 2.9 eva bh%% NidSa 2.10 %%pdnyeu dharmev anitynudarin%% vi%%darino %% hraka vijna bhavati nmarpe / tasya %% NidSa 2.11 %% Stra 3 und 4: dpa I und II (Lampe) NidSa 3.1 %%kino rahasigatasyaiva cetasi cetapa%%ivi%% NidSa 3.2 %% ca pun%%t%% jarmaraasyottare nisaraa ya%% NidSa 3.3 %%nio %%nasi kurvata e%% ya%% NidSa 3.4 %%tir bh%% %% NidSa 3.5 %% NidSa 3.6 %% NidSa 3.7 %% .... NidSa 3.8 %% NidSa 3.9 %% NidSa 3.10 %% NidSa 3.11 %% NidSa 3.12 %% NidSa 3.13 %% NidSa 3.14 %% ... NidSa 3.15 %% NidSa 3.16 %% NidSa 3.17 %% Stra 4 NidSa 4.1 %% NidSa 4.2 %% NidSa 4.3 %% NidSa 4.4 %% %% NidSa 4.5 %% NidSa 4.6 %% NidSa 4.7 %% .... NidSa 4.8 %% NidSa 4.9 %% NidSa 4.10 %% NidSa 4.11 %% NidSa 4.12 %% NidSa 4.13 %% NidSa 4.14 %% ... NidSa 4.15 %% NidSa 4.16 %%4.17 %% Stra 5: nagarastra NidSa 5.1 siddham / eva may rutam eka%%vasty viharati sma jet%% NidSa 5.2 prva me bhikavo 'nuttar samyaksabodhim anabhisabuddhasyaikkino rahasigatasya pratisal%<>%nasyaiva cetasi cetaparivitarka udapdi | NidSa 5.3 kcchra batya loka panno yaduta jyate'pi %%te 'pi mriyate 'pi %%vate 'py %%papadyat%% 'pi | atha ca punar ime sattv jarmaraasyo%% nisaraa yathbhta na prajnan%% NidSa 5.4 %%sya mamai%%vat | ka%% sati jarmara%%vati | kipratyaya ca punar jarmaraam | tasya mama yonio ma%%ik%%rva%% eva yathbhtasybhisamaya u%% saty jarmaraa bhavati | jtipratyaya%< ca punar jrama>%raam / NidSa 5.5 tasya mamaita%%bha%% nu sati jtir bha%%ma yonio %%maya %% NidSa 5.6 %% NidSa 5.7 %%yaya ca %%si kurvata e%% t%<>%y sat%%m %% NidSa 5.8 %%samaya udapdi | vedany saty t bhavati | vedanpratyay ca punas t | NidSa 5.9 ta%% mam%%tad abhavat | kasmin nu sati vedan bhavati | kipratyay ca punar vedan | tasya mama yo%%nasi kurvata eva yathbhtasybhisamaya udapdi | spare sati veda%%vati | sparapratyay ca punar vedan | NidSa 5.10 %%bhavat | kasmin nu sati sparo bhavati | %% %% puna spara | tasya mama yonio %%nasi kurvata eva yathbhta%%%%i%% ayatane sati sparo bhavati | ayatanapratyaya ca pu%% NidSa 5.11 %%bhavat | kasmin nu sati aya%% bhavati | kipratyaya ca %

%yita mamyitam upagatam updattam etan %%ma | e%<>%o %<'ham asmi | ea me tmeti |>% %%smt tato nla b%%rutavat pthagja%%e%% nirvettu v viraktu v vimoktu v | NidSa 7.5 vara %% blenru%%vat pthagjanenyam eva caturmahbhau%%i%%ya tmata u%%to na tv eva vijnam | NidSa 7.6 tat kasm%% dh%%o | dyate cat%%h%<>%bhautika kyo dapi vari tiha%%ti tri%<>%ac catvriat pacad varaatam kicid v bh%%na parihriyama | NidSa 7.7 yat pun%% idam ucya%% c%% i%% v %% iti v vijnam iti v tat te %% rtridivasnm atyay%% kaalavamuhrtn%%tyayt %% bahunnprakram | anyad evotpadyam%%m u%%dy%% a%% e%%rudhyate | NidSa 7.8 tadyath markao vkasya khm labeta | %%m utsjynym labeta | evam eva yat punar idam ucyate cittam i%% %% tat te te rtridivasnm atyay%% prvavad yva%% nirudhyam%% nirudhyate | NidSa 7.9 tatra rutavn ry%%tyasamu%%dam eva sdhu ca %%hu ca yo%% praty%% NidSa 7.10 %% spara prattyotpadyate sukh vedan | sa sukha vedayna%<>% sukh%<>% vedan%<>% vedaymti ya%%nt%% a%%khaveda%%o%%ra prattyotpann %% %%e%%n s niruddh s vyupa%% s tbht%< s>% asta%% NidSa 7.11 %%nyam | NidSa 7.12 upek%<>%%%pa%% prattyotpadyate up%% | sa upekaka %%mno u%%m%<>%ti yathbhta %

%r%%ti | a%%pek%%nya spara%<>% prattyotpann upek s niruddh s vyupant s tbht s %%stagat | NidSa 7.13 tasyaiva bhava%%tm veda%% spa%%a%% spar%%raprabhav | tasya tasya sparasya samudayt ts t vedan samudayanti | tasya tasya spa%% nirodht ts t vedan nirudhyante vyupaamant%% tbh%% NidSa 7.14. %%tavn ryarvako rpd api nirvidyate vedany sajy saskrebhyo vijand a%%dyate | nirvio virajyate | virakto vimucyate | vimuktasya v%%mu%%t%%na bhavati | k me jtir uita brahma%%rya kta karaya nparam asmd bhava praj%<>%n%<>%mi || Stra 8: dvaya këhe (Zwei Hlzer) NidSa 8.1 etad eva stra tvad vaktavya yvan niru%%yante vyupaaman%%tbhavan%%stagacchanti | NidSa 8.2 tadyath dvayo këhayo sa%%t sanniptt samavyd agni%% jyate teja%<>% prdurbha%%ti | atha tayor eva dvayo këhayo nnbhvd vinbhvd ya um so 'n%%rhy%% tbhavet këhe | NidSa 8.3 evam eva tasyaiva bhavati | itme vedan sparaj sparasamuday sparajty sparaprabhav | tasya tasya sparasya sam%%dayt t%% veda%% samudayanti | ta%%sya sparasya nirodht ts t vedan nirudhyante vyupaamanti tbhavanty astagacchanti | NidSa 8.4 eva payan rutavn ryarvaka spard api parimuc%%t%% vedany saj%%rebhyo vijnd a%% parimucyate | parimucyate jtijarvydhimaraao%%parideva%%khadaurmanas%%op%%%% | pa%%imucyate dukhd iti vadmi || Stra 9: ks (Messingschale) NidSa 9.1 tatra bhagavn bhikn %%ti sma | NidSa 9.2 samatha %%ya may deitam antasamaram | NidSa 9.3 athnyataro bhik%% u%%ysa%%d e%%r%%s %%enäjali%<>% praamya bhagavantam idam avocat | NidSa 9.4 aha tv eva sam%% bhaga%% NidSa 9.5 .................... i va ............................................ %%rdhayati tena pranavykaraena| NidSa 9.6 tena khalu %%ye%% ...... NidSa 9.W %% b%%tarpa%<>% ta%% nityata %%ma%%us te %%rvardhayius te dukh%< p>%r%%yiu%< | ye dukha prvardhayius te>%na %%mucya%% j%<>%t%%y%%a%%kha%%nasyopy%% sma dukhd iti vadmi | NidSa 9.X ye %% kecic chra%%l loke pri%%%% s%%r%% ta%%r%<>%ku | gaa%% alyato 'ghato 'ni%% 'ntmata sam%%kus te t%< prajahu | ye t praja>%hus te u%%i%<>% prajahu | ye upadhi prajahu%% dukha prajahu%%e parimu%%te %% j%%jarvydhi%%pari%%evadukha%%py%%ti %%dmi |{Hs.: gaa%% alyato 'gato 'ni%%} NidSa 9.Y angate' py adhvani ye k%%cic chrama v brahma v yal loke %%iyarpa%< star>%pa%<>% tan nityata sa%% dhruvata %% tmyata samanudrak%<>%yanti te t%< pra>%vardhayiyanti | ye t%<>% pravardhayiyanti te upadhi pravardhayiyan%% | y%% upadhi pravardhayiyant%% te dukha%<>% pravardhayi%%ya%%ti te na parimokyante jtijar%%maraaokaparidevadukhadaurmana%%y%%py%%ebhya | %%ya%%e dukhd iti vadmi | NidSa 9.Z ye tu keci%%ma%< v brhma v yal loke priya>%rpa starpa tad rogata sama%%kyanti | ga%%ta%<>% alya%% 'ghato 'n%%tyato du%% nyato 'n%%ta samanu%%rakyanti te t%<>%%<>% prahsyanti | ye %% prahsyanti | ye upadhi%<>% prahs%%n%% dukha prah%%n%%nti te %% jtija%%vy%<>%dhimaraaoka%%deva%%kha%% dukhd iti vadmi || {Hs.: ga%%ta%<>% alya%% 'gato 'n%%tyato} Stra 10: kumbha (Topf) NidSa 10.1 kiy%%rim%%%%m%%%%k%%iyyai | NidSa 10.2 bha%%va%% NidSa 10.3a bhiku%<>% parimmsam%%m%<>%sa%%myagdu%% %% c%%t satv%% dukha utpadyamnam utpady%%n%% %% dukha kinnidna kisamudaya%<>% k%%jtya%<>% kipra%% NidSa 10.3b %%m%%ti | %%da dukham upadhinidnam upadhisam%%dayam upa%%m | upadhi cet sarvea sarva sarvath %%m apariea nirudhye%%pari%%a%%yasta pa%%ya parydna%<>% ga%% dukham apy asya nirudhyeta | NidSa 10.3c sa y ca dukha%%thbhta prajnti | tath prati%% bhavaty anudharmacr | ayam ucyate bhiku%< sam>%yagdu%%ya dukhasyntakriyyai pratipanno yad utopa%% NidSa 10.4a %% parimm%<>%samna par%%mmsa%% samyagdukhakayya dukhasyntakri%%yai | upadhi puna kinnidna%<>% kisamudaya ki%%ya ki%<>%prabhava%< |>% NidSa 10.4b sa eva pa%% %% t%<>%nidnas tsamudayas tj%%yas tprabhava | t cet sa%%vea %% sarvath sarvam apariea nirudhyetpar%%rikaya %%d upadhir apy asya nirudhyeta | NidSa 10.4c sa y copadhinirodhagmin %%pat t yathbhta p%%jnti | %% pratipanna ca %%rmacr | ayam u%% samyagdukha%%yai pratipanno ya%%i%%ya | NidSa 10.5a %% bhiku parimmsam%% parimmsa%%khasyntakriy%% t puna kinnidn ki%%jty %% NidSa 10.5b sa eva parimmsamno jnti | t %%ni%%n %%y vedanprabha%%y asya %%i%% NidSa 10.5c %% pratipat t ya%% NidSa 10.6a %%mm%<>%sa%%ty k%%bhav | NidSa 10.6b %% pari%%n spara%%tparieam %%ya pa%%da%%py asya nirudhy%%ta | NidSa 10.6c sa y %%dharmacr | %% sam%%ya dukhasyntakriyyai pra%%panno yad uta s%% NidSa 10.7a %%para bhiku %% pa%%myagdu%%ra%< kinni>%dna kisamudaya kijtya kiprabha%% NidSa 10.7b %%va parim%<>%msamno jnti | spa%%a aya%% ayata%% aya%%na%% ayatanaprabhava%<>% | ayatana %%rvea sarva sarvath sa%%pariea nirudhyet%%dhyasta parikaya%< pary>%dna ga%%ch%%pa%% 'py asya n%%rudhyeta | NidSa 10.7c sa y ca sparanirodhagmin pratipat t yathbhta praj%%ti | tath pratipanna ca %%ty a%%macr | ayam ucya%% bhi%%myagdukhakayya du%<>%khasyntakriyyai pratipanno %%yatananirodhya | NidSa 10.8a %%para bhiku parim%%n%% parimmsate samyagdukhakayya dukhasyntakriyyai | a%<>%yatana%< puna kinnidna>% kisamudaya %% kiprabhavam | NidSa 10.8b sa eva %%m%<>%samno jnti | ayatana%<>% nmarpanidna nmarpa%%mudaya nmarpajtya%< n>%m%%prabhavam | nmarpa ce%%th sa%%va%%a%<>% nirudhyetparieam adhyasta parikaya %%rydna gacchet ayatana%% NidSa 10.8c sa %%niro%%ti | tath pratipanna ca bhavaty anudharmacr | ayam %%cyate bhiku samyagdukhak%% NidSa 10.9a %%para%<>% bhiku parimmsamna parimm%% samyagdukhakay%<>%ya dukhasynta%%y%% | %% NidSa 10.9b %%tya%<>% vijnaprabhavam | vijna cet sarvea sarva sarvath sarva%%na gacchen nmarpam apy asya nirudhyeta | NidSa 10.9c sa y ca nmarpa%%panna ca bhavaty anudharmacr | ayam ucyate bhiku samyagdu%% vijnanirodhya | NidSa 10.10a punar apara bhiku parimmsamna%< parimmsate samyagdukhakayya dukhasynta>%k%%yyai | vijna puna kinnidna ki%%prabhava%<>% kisamudayam NidSa 10.10b %% parimmsamno jnti | vijna saskrasamudaya saskrajtya sa%%prabhavam | sa puyn abhisa%%saskar%% | puyopagam apy asya bhavati vijnam | apuyn abhisa%<>%skrn abhisa%%roti | %% nijyopagam apy a%% bhavati vijnam | tad ane%%y%%a veditavya yad vijnam a%

%i %%skranidna sask%%daya saskrajtya sa%%prabhavam | saskr ce%%ea sarva sarvath sarvam apariea ni%%tpariea%%ya parydna %%nam apy asya nirudhyeta | NidSa 10.10c %% y ca vijnanirodhag%%n pratipat t %%th%% prajn%%tipa%% ca bhavaty anudharmacr | ayam ucyate bhiku sa%%kayya dukhasyntakriyyai pra%%ipanno yad uta saskra%% NidSa 10.11a %% parimmsamna parimmsate samyagdukhakayya dukha%%yai | sask%% pu%%dn kisamuday kijty kiprabhav | NidSa 10.11b sa eva parimmsamno jnti | sask%%nidn a%%y avi%%vidyprabhav | sa puyn abhisaskrn abhisaskaroty avidy%%roty avidypratyayn | tad anenaiva paryye%%ditavya yat sask%% avidy%%prabhav | avidy cet sarvea sarva sarvath sarvam apari%% gacche%% NidSa 10.11c %%bh%%nti | %% bhavaty anudharmacr | ayam ucyate %% samyagdukhakayya dukhasyntakriyyai pratipanno %% a%%idynirodhya | NidSa 10.12 ki ma%%y%%ve bhika%% ya%%kor avidy virakt bhavati vidyotpann api tu sa punar api puyn abhisask%%n abh%%saskuryd avidypra%%y%%puyn apy nijyn abhisa%%rn abhi%%sku%%i%%pratyayn | NidSa 10.13 no bhadanta | tat kasmd dheto | %% rutavata ryarvakasyvidy v%%rakt vidyotpann tasyvidy%%dht saskranirodha | sas%%ran%%odh%%j%<>%%%ni%%o%%d yva%% nirodho bhavatti | NidSa 10.14 sdhu sdhu bhikava | aha caiva vadmi yya caiva prajndhvam | yath te te %%rmm utpd%% te te dharm utpadyant%% te %% nirodh%% te te dharm nirudhyante vyupaamanti tbhavanty astagacchanti | NidSa 10.15 yata ca rutavata rya%%vakasyvidy vira%% bhavati vidyotpann | sa kyapa%%dan%<>% vedayna kyaparyantik vedan%<>% vedaymti yathbhta prajn%% | j%%paryantik %%dan%<>% vedayno %%vitaparyantik%<>% v%%n %%daymti yathbhta prajnti | bhedc ca kyasyordhva jvitaparydnd ihaivsya sarvi vedayitavyny apariea nirudhyante | aparieam adhyasta parikaya parydna gacchanti | NidSa 10.16 tad yath balavn purua somt kumbhakrapkt soma kumbha ghtv same pthi%%pradee upanikipeta tasya ya um so 'ntarhyeta tbhavey%% %%plni | evam eva yata ca bhikor a%%idy virakt bhavati vidyotpann sa kyaparyantik%<>% vedan%<>% vedayna kyaparyantik vedan%<>% vedaymti yath%% prajnti prvavad yvat parikaya parydna gacchanti // Stra 11: yo vadet (Wenn einer sagt) NidSa 11.1 vadeta bhi%%us tr m%% kk vigat me kathaka%% atrocchi%% me dialya | {so Ed.: namety utvartate; cf. SWTF s.v. pratyudvt} na me pratyudvartate mnasa paritasyam updya | katha%<>% syd dhi me tm | NidSa 11.2 tasya bhikor dhrmy%<>% kath%% ka%%yamnym ry%% lok%%ttary yad utsm%%n satda bha%%ty asyotpdd idam utpadyate | yad utvidypratyay saskr prvavad yvat sam%%yo nirodha ca bhavati | NidSa 11.3 ity evarpy kathy kathyamny bhavati kk bhavati vic%%kits aprapte prptasajy anadhigate 'dhigatasajy askkte skktasaj dukh durman vipratisr vihanyate vigatam padyate | NidSa 11.4 tat kasmd dheto | gabhram ida sth%<>%na%<>% yad uta idapratyayat prattyasamutp%% | idam api sudurdaratara pada yad uta sarvopadhipratinisargas tkayo virgo nirodho nirvam | NidSa 11.5 dvayam ida saskta csaskta ca | %%r%% sasktasyotpdo 'pi prajyate vyayo 'pi sthityanyathtvam api | asasktasya naivotpda prajyate na vyayo na sthityanyathtvam | NidSa 11.6 iti hi bhikavo dukh saskr | %<>%nta%<>% nirvam | h%%tusamudayd dukhasamudaya | hetunirodh%% dukhanirodha | chinna vartma na pravartate | apratisandhi nirudhyate | ea evnto dukhasya | NidSa 11.7 tatra bhikava ka parini%%vta anyatra yad dukha tan niruddha tad vyupanta tac chtbhta tad astagatam | ntam ida pada yad uta sarvopadhiprati%%sargas tkayo virgo nirodho nirvam // Stra 12: nivta (Gehemmt) NidSa 12.1 avidyay nivtasya blasya tay sayuktasyaivam ayam bl%%sy%%ta pthagjanasya savijnaka kya%<>% samudgata | ity aya csya savijnaka kyo bahirdh ca nmarpam | eva dvayam | NidSa 12.2 dvaya khalu prattya spa%%a | a im%%ni yai spa spo blo 'rutavn %

%thagjana sukhadukha pratisavedayati | ato v punar updyaite vnyatamena | NidSa 12.3 katamni %% ca%%na%% | ro%%a jihv kyo mana sparyatanam | NidSa 12.4 avidyay nivtasya paitasya tay sayuktasyaivam ayam %%itasya savijnaka %% samudgata | ity aya csya savijnaka kyo %%hirdh ca nmarpam | eva dvayam | NidSa 12.5 dvaya khalu prattya spara | a imni spa%%nni yai%<>% spa spa %%ta sukhadukha pratisa%%eda%%ti | ato v punar up%%te vnyatamena | NidSa 12.6 katamni a | caku sparyatana rotra ghra jihv kyo mana | NidSa 12.7 i%% bhikavo ko viesa ko 'bhiprya k%% n%%karaa blapaitayor mamntike brahmacaryavsya | NidSa 12.8 bhagavanmlak bhadanta dharm prvavad yvad bhëiye | NidSa 12.9 yayvidyay nivtasya blasyrutavata pthagjanasya yay ca tay sayuktasyya savijnaka kya samudgatas tasya s ca avidy aprah s ca t aparik | sa tasy avidyy apraht tasy ca ty aparikayt kyasya bhedt paramarat kyopago bhavati | sa kyopaga san na parimucyate jtijarvydhimaraaokaparidevadukhadaurmanasyopysebhya | na parimucyate dukhd iti vadmi | NidSa 12.10 tat kasmd dheto | ncrd bla prve brahmacaryea samyagdukhakayya dukhasyntakriyyai | tasmt sa kyasya bhedt paramarat kyopago bhavati | sa kyopaga san na parimucyate prvavad yvad dukhd iti vadmi | NidSa 12.11 yay nv avidyay nivtasya paitasya yay ca tay samyuktasya savijnaka kya samudgatas tasya s ca avidy prah s ca t parik | sa tasy avidyy praht tasy ca ty parikayt kyasya bhedt paramaran na kyopago bhavati | sa na kyopaga san parimucyate jtijarvydhimaraaokaparidevadukhadaurmanasyopysebhya | parimucyate dukhd iti vadmi | NidSa 12.12 tat kasmd dheto | acrt paita prve brahmacaryea samyagdukhakayya dukhasyntakriyyai | tasmt sa kyasya bhedt paramaran na kyopago bhavati | sa na kyopaga san parimucyate prvavad yvad dukhd iti vadmi | NidSa 12.13 aya bhikavo vieo 'yam abhiprya idan nnkaraa blapaita%%r mamntike brahmacaryavsya // Stra 13: na yumkam (Nicht euch) NidSa 13.1 nya bhikava kyo yumka npy anyem | a imni sparyatanni prvam abhisasktny abhisacetitni | paura karma veditavyam iti vadmi | NidSa 13.2 katamni a | caku sparyatanam | rotra ghra ji%%v%<>% kyo mana sparyatanam | NidSa 13.3 tatra rutavn ryarvaka prattyasamutpdam eva sdhu ca suhu ca yonia pratyavekate | NidSa 13.4 yadutsmin sati a vijnaky bhavanti | a sparaky a vedanky a sajky a cetanky bhavanti | yadutsmin saty evam yaty jtijarvydhimaraaokaparidevadukhadaurmanasyopys sabhavanti | evam asya kevalasya mahato dukhaskandhasya samudayo bhavati | NidSa 13.5 eva hi sahetu sapratyayo loka samudeti | eva hi saheto sapratyayasya lokasya samudayo bhavati | NidSa 13.6 yadutsminn asati a vijnaky na bhavanti | a sparaky a vedanky a sajky a cetanky na bhavanti | yadutsminn asaty evam yatym jtijarvydhimaraaokaparidevadukhadaurmanasyopys nirudhyante | evam asya kevalasya mahato dukhaskandhasya nirodho bhavati | NidSa 13.7 yata ca rutavatryarvakea lokasamudaya ca lokanirodha ca yathbhta samyakprajay sudo bhavati suvidita sujua supratividdha | ayam ucyate ryrvaka | gata ima saddharmam upagata ima saddharmam avaiti saddharmam ity ucyate 'vagìhaprpta paryavagìhaprpta aikea jnena aikea daranena lokasyodaystagminy prajay samanvgata ryay nairyikay nairvedhikay niryti tatkara samyagdukhakayya dukhasyntakriyyai | NidSa 13.8 tat kasmd dheto | tath hi rutavatryarvakea lokasamudaya ca lokanirodha ca yathbhta samyakprajay suda suvidita supratividdha // Stra 14: (prattya) NidSa 14.1 prattyasamutpda vo bhikavo deayiye prattyasamutpann ca dharmn | tä chuta sdhu ca suhu ca manasi kuruta bhëiye | NidSa 14.2 prattyasamutpda katama | yadutsmin satda bhavaty asyotpdd idam utpadyate | yadutvidypratyay saskr yvat samudayo bhavati | NidSa 14.3 avidypratyay saskr ity utpdd v tathgatnm anutpdd %% %%it eveya dharmat dharmasthitaye dhtu | ta tathgata svayam abhijybhisabuddhykhyti prajapayati prasthpayati vibhajat%% vivaraty uttnkaroti deay%% sa%<>%prakayati yadutvidypratyay saskr | NidSa 14.4 yvaj NidSa 14.5 jtipratyaya jarmaraam ity utpdd v tathgatnm anutpdd v sthit eveya dharmat dharmasthitaye dhtu | ta tathgata svayam abhijybhisabuddhykhyti prajapayati prasthpayati vibhajati vivaraty uttnkaroti deayati saprakayati yaduta jtipratyaya jarmaraam | NidSa 14.6 %%t%% ytra dharmat dharmasthitit dharmaniymat dharmayathtath avitathat ananyath bhta satyat tattvat ythtath avipartat aviparyastat idapratyayat prattyasamutpdnulomat ayam ucyate prattyasamutpda | NidSa 14.7 prattyasamutpann dharm katame | avidy saskr vijna nmarpa ayatana sparo vedan t updna bhavo jtir jarmaraa | ima ucyante prattyasamutpann dharm | NidSa 14.8 yata ca rutavatryarvakea prattyasamutpda ca prattyasamutpann ca dharm yathbhta samyakprajay sud bhavanti | NidSa 14.9 sa na prvnta pratisarati | kin nv aham abhvam atte 'dhvani | aho svin nham atte 'dhvani | ko nv aham abhvam atte 'dhvani | katha nv aham abhvam atte 'dhvani | NidSa 14.10 aparnta v na pratisarati | kin nu bhaviymy angate 'dhvani | aho svin na bhaviymy angate 'dhvani | ko nu bhaviymy angate 'dhvani | katha nu bhaviymy angate 'dhvani | NidSa 14.11 adhytma vkathakathbhavati | ki svid idam | katha svid idam | ke santa ke bhaviyma | aya satva kuta gata | sa ita cyuta kutragm bhaviyati | NidSa 14.12 yni tny ekatyn ramaabrhman pthalloke digatni tadyath tmavdapratisayuktni satvavdapratisayuktni jvavdapratisayuktni ko%%halamagalavdapratisayuktani tny asya tasmin samaye prahni bhavanti parijtny ucchinnamlni tlamastakavad anbhavagatikny yatym anutpdadharmi | NidSa 14.13 tat kasmd dheto | tath hi rutavatryarvakea prat%<>%tyasamutpda ca prattyasamutpann ca dharm yathbhta samyakprajay sud suju suvidit supratividdh // Stra 15: nyat (die Leere) NidSa 15.1 kuruu nidnam | NidSa 15.2 tatra bhagavn bhikn mantrayati | NidSa 15.3 dharma vo deayiye dau kalya madhye kalya paryavasne kalya yvat prakayiye | yad uta mahnyatnma dharmaparyyas tac chuta sdhu ca suhu ca manasi kuruta bhëiye | NidSa 15.4 mahnyatdharmaparyy katam | yad utsmin satda bhavaty asyotpdd idam utpadyate | yad utvidypratyay saskr yvat samudayo bhavati | NidSa 15.5a jtipratyaya jarmaraam iti | tatra ko jarmaraa kasya v jarmaraam iti hi syu prara iti ya eva vaded aya jarmaraam asya v jarmaraam | ya caiva vadet taj jva tac charram anyaj jvam anyac charram | ubhayam etad ekam | vyajanam atra nn | NidSa 15.5b taj jva tac charram iti dau saty brahmacaryavso na bhavati | anyaj jvam anyac charram iti bhikavo dau saty brahmacaryavso na bhavati | ity etv ubhv antv anupagamysti madhyam pratipad ry lokottar yathbht avipart samyagdi | yad uta jtipratyaya jarmaraam | NidSa 15.6 eva jtir bhava updna t vedan spara ayatana nmarpa vijnam | NidSa 15.7a avidypratyay saskr iti | tatra ka saskr kasya v saskr iti hi syu prara iti ya eva vaded aya saskr asya v saskr | ya caiva vadet taj jva tac charram anyaj jvam anyac charram | ubhayam etad ekam | vyajanam atra nn | NidSa 15.7b taj jva tac charram iti bhika%%au %%ty brahmacaryav%% bhavati | anyaj jvam anyac charram iti dau saty brahmacaryavso na bhavati | ity etv ubhv antv anupagamysti madhyam pratipad ry %% yathbht avipart samyagdi | yad utvidypratyay saskr | NidSa 15.8a yata ca bhikor avidy virakt bhavati vidyotpann NidSa 15.8b tasya ko jarmaraa kasya %%maraam | NidSa 15.8c avidyvirgd vidyotpdd evam asya taj jarmaraa praha bhavati parijtam ucchinnamla tlamastakavad anbhavagatikam yatym anutpda%% NidSa 15.9a yata ca bhikor avidy virakt bhavati vidyotpann NidSa 15.9b tasya ko jtir bhava updna t vedan spara ayatana nmarpa vijnam | NidSa 15.10b tasya ka saskr kasya v %%skr | NidSa 15.10c avidyvirgd vidyotpdd evam asya te saskr prahi bhavanti parijt ucchinnamls tlamastakavad anbhava%%tikam yatym anutpdadharma | NidSa 15.11a %%ta ca bhikor avidy virakt bhavati vidyotpann NidSa 15.11b tasyvidynirodh%% saskranirodho yvan mahato dukhaskandhasya nirodho bhavati | NidSa 15.12 ayam ucyate mahnyatnma dharmaparyya | NidSa 15.13 dharma vo deayiye dau kalya madhye prvavad iti me yad uktam ida tat pratyuktam // Stra 16: distra NidSa 16.1 prattyasamutpdasya vo bhikava di ca deayiye vibhaga ca | tac chuta sdhu ca suhu ca manasi kuruta bhëiye | NidSa 16.2 prattyasamutpdasydi katama | yad utsmin satda bhavaty asyotpdd idam utpadyate | yad utvidypratyay saskr prvavad yvat samudayo bhavati | ayam ucyate prattyasamutpdasydi | NidSa 16.3 vibhaga katama | NidSa 16.4 avidypratyay saskr ity avidy katam | yat tat prvnte ajnam aparnte ajna prvntparnte ajnam adhytme ajna bahirdh ajnam adhytmabahirdh ajna karmay ajna vipke ajna buddhe ajna dharme ajna saghe ajna dukhe ajna samudaye nirodhe mrge ajna hetv ajna hetusamutpanneu dharmev ajna kualkualeu svadynavadyeu sevitavyse%%tavyeu hnaprateu kaukleu pratibhgaprattyasamutpanneu dharmev ajnam | asu v puna sparyataneu yathbhtam asaprativedha iti | yatra tatrjnam adaranam anabhi%%mayas tama samoho avidynu%% ayam ucyate avidy | NidSa 16.5 avidypratyay saskr iti saskr katame | traya saskr | kyasaskro vksaskro manasaskra | NidSa 16.6 saskrapratya%% vijnam %%j%<>%na%<>% katarat | a vijnaky | cakur vijna rotraghrajihvkyamano vijnam | NidSa 16.7 vijnapratyaya nmarpam %% nmarpa katarat | catvro 'rpia skandh / vedanskandha sajskandha saskraskandho vijnaskandha | rpaskandha katarat | yat kicid rpa sarva tac catvri mahbhtni | catvri ca mahbhtny updya itda ca rpa | prvaka ca nma | tad ubhaya nmarpam | ity ucyate nmarpam | NidSa 16.8 nmarpapratyaya ayatanam iti ayatana katarat | a dhytmikny yatanni | cakur dhytmikam yatana rotraghrajihvkyamana dhytmikam yatanam | NidSa 16.9 ayatanapratyaya spara iti spara katama | a sparaky | caku saspara | rotraghrajihvkyamana%%spara | NidSa 16.10 sparapratyay vedaneti vedan katam | tisro vedan | sukh vedan dukh adukhsukh ca | NidSa 16.11 vedanpratyay teti t katam | tisras t | kmat rpat rpyat | NidSa 16.12 tpratyayam updnam iti updna katarat | catvry updnni | kmopdna dyupdna lavratopdnam tmopdna ca | NidSa 16.13 updnapratyayo bhava iti bhava katama | trayo bhav | kmabhavo rpabhava rpyabhava | NidSa 16.14 bhavapratyay jtir iti jti katam | y te te satvn tasmin tasmin satvanikye jti sajtir avakrntir abhinirvtti prdurbhva skandhapratilbho dhtupratilbha yatanapratilbho jvitendriyasya prdurbhva | iyam ucyate jti | NidSa 16.15 jtipratyaya jarmaraam iti jar katam | yat tat khlitya plitya valipracurat jrat bhagnat kubjagopnasvakat khurukhurupravsakyat purata prgbhrakyat daaviabhanat tilakìaracitagtrat dhandhatva hni parihir indriy paripka paribheda saskr purbhvo jarjarbhva | iyam ucyate jar | NidSa 16.16 maraa katarat | yat te te satvn tasmt tasmt satvanikyc cyuti cyavana bhedo 'ntarhir yuo hnir umao hnir jvitasya nirodha skandhn nikepaa maraa klakriy | idam ucyate maraam | itda ca maraam | prvik ca jar | tad ubhaya jarmaraam ity ucyate | NidSa 16.17 ayam ucyate prattyasamutpdavibhaga | NidSa 16.18 prattyasamutpdasya vo di ca deayiye vibhaga ca iti me yad uktam ida tat pratyuktam // Stra 17: bhiku (Mnch) NidSa 17.1 anyataro bhikur yena bhagavs tenopaja%% up%%tya bhagavatpdau iras vanditvaiknte 'stht | ekntasthita sa bhikur bhagavantam idam avocat | NidSa 17.2 kin nu bhagavat prattyasamutpda kta aho svid anyai | NidSa 17.3 na bh%%k%% may prattyasamutpda kto npy anyai | NidSa 17.4 api ttpdd v tathgatnm anutpdd v sthit eveya dharmat dharmasthitaye dhtu | ta tathgata svayam abhijybhisabuddhykhyti prajapayati prasthpayati vibhajati vivaraty uttnkaroti deayati saprakayati | NidSa 17.5 yadutsmin satda bhavaty asyotpdd idam utpadyate | yadutvidypratyay saskr yvat samudayo nirodha ca bhavati // Stra 18: brhmaa NidSa 18.1 anyataro brhmao yena bhagavs tenopajagma | upetya bhagavat srdha sammodan sarajan%<>% kath%<>% vividh upasahtyaiknte nyadat | ekntaniaa sa brhmao bhagavantam idam avocat | NidSa 18.2 kin nu bho gautama sa karoti sa pratisavedayati | avyktam ida brhmaa may sa karoti sa pratisavedayati | NidSa 18.3 kin nu bho gautama anya karoty anya pratisavedayati | etad api brhmaa avykta may anya karoty anya pratisavedayati | NidSa 18.4 kin nu bho gautama sa karoti sa %%tisavedayatti po avyktam iti vadasi | anya karoty anya pratisavedayatti po avyktam iti vadasi | ko nu bho gautama asya bhëitasyrtho draavya | NidSa 18.5 sa karoti sa pratisavedayatti brhmaa vatatve paraiti | anya karoty anya pratisavedayatty ucchede paraiti | NidSa 18.6 ity etv ubhv antv an%%pagamya madhyamay prati%%d tathgat%% dharma deayati | NidSa 18.7 yadutsmin satda bhavaty asyotpdd idam utpadyate | yadutvidypratyay saskr iti yvat samudayo ni%%dha ca bhavati | Stra 19: Ktyyana NidSa 19.1 bhagavn ndiky viharati gujakvasathe | NidSa 19.2 athyumn sandhktyyano yena bhagavs tenopajagma | upetya bhagavatpdau iras vanditvaiknte 'stht | ekntasthita yumn sandhktyyano bhagavantam idam avocat | NidSa 19.3 samyagdi samyagdir iti bhadanta ucyate | kiyat samyagdir bhavati | kiyat tathgata samyagdti prajapayamna prajapayati | NidSa 19.4 evam ukto bhagavn yumanta sandhktyyanam idam avocat | NidSa 19.5a dvaya nirito 'ya ktyyana loko yad bhyasstitä ca nirito nstitä ca | upadhyupdnavinibaddho 'ya ktyyana loko yad utstitä ca nirito nstitä ca | etni ced upadhyupdnni cetaso 'dhihnbhinivenuayn nopaiti nopdatte ndhitihati nbhiniviaty tm meti | NidSa 19.5b dukham idam utpadyamnam utpadyate | dukha nirudhyamna nirudhyate | atra cen na kkati na vicikitsati | aparapratyaya jnam evsya bhavati | NidSa 19.6 iyat ktyyana samyagdir bhavati | iyat tathgata samyagdi prajapaymna prajapayati | NidSa 19.7 tat kasmd dheto | lokasamudaya ktyyana yathbhta samyakprajay payato y loke nstit s na bhavati | lo%%nirodha yathbhta samyakprajay payato y loke 'stit s na bhavati | NidSa 19.8 ity etv ubhv antv anupagamya madhyamay pratipad tathgato dharma deayati | NidSa 19.9 yad utsmin satda bhavaty asyotpdd idam utpadyate | yad utvidypratyay saskr iti prvavad yvat samudayo nirodha ca bhavati | NidSa 19.10 asmin khalu dharmaparyye bhëyama yumata sandhkty%%nasynupdysravebhya c%%tta vimuktam | Stra 20: acela (Nacktgnger) NidSa 20.1 bhagavn rjaghe viharati gdhrake parvate | NidSa 20.2 atha bhagavn prvhe nivasya ptracvaram dya gdhrakaparvatd avatro rjagha piya %% NidSa 20.3 tena khalu samayencelak%%po rjagha gocarya prasto 'bht kenacid eva karayena | adrkd acelakyapo bhagavanta drata eva | dv ca punar yena bhaga%%s tenopajagma | upetya %%va%%tam idam avocat | NidSa 20.4 pcchma bho gautama kacid eva pradeam | saced avaka kuryt pranasya vykaraya | NidSa 20.5 aklas tvat tava kyapa pranasya vy%<>%karaya | rjag%<>%ha tva%% piya caritavyam | bahir rma gaccha | tatra te klo bhaviyati pranasya vykaraya | NidSa 20.6 dvir apy evam eva v%<>%cyam | NidSa 20.7 trir apy acelakyapo bhagava%%tam idam avocat | syd bho gautamsmka vntaryo bhavati gautamasynyathtvam | ihaiva vaya bhavanta gautama pcchma | saced avaka k%%ry%<>% pranasya vykaraya | NidSa 20.8 pccha kyapa yad yad evkkase | NidSa 20.9a kin nu bho gautama svayakta dukham | avyktam ida may kyapa svayakta dukham | NidSa 20.9b kin nu bho gautama parakta dukham | etad api kyapa avykta may parakta dukham | NidSa 20.9c kin nu bho gautama svayakta ca parakta ca dukham | etad api kyapa avykta may svayakta ca parakta ca dukham | NidSa 20.9d kin nu bho gautama asvayakraparakrahetusamutpanna dukham | etad api kyapa avykta may asvayakraparakrahetusamutpanna dukham | NidSa 20.10 k%%n nu bho gautama svayakta dukham iti po 'vyktam iti vadasi parakta svayakta ca parakta ca asvayakraparakrahetusamutpanna dukham iti po 'vyktam iti vadasi | kin nu bho gautama nsty eva dukham | NidSa 20.11 na kyapa nsty eva dukham iti tv asty eva dukham | NidSa 20.12 sdhu me bhavn gautamas tath dharma deayatu yathha dukha jneya dukha payeyam | NidSa 20.13a s eva kyapa vedan sa vettti yasyaiva syt svayakta dukham evam aha na vadmi | NidSa 20.13b any vedan anyo vettti yasyaiva syt parakta dukham evam aha na vadmi | NidSa 20.13c vedanbhibhtasyaiv sata pare dukha samavadadhatti yasyaiva syt svayakta ca parakta ca dukham evam apy aha na vadmi | NidSa 20.13d dasatsu ca pratyayeu dukh%%nt%<>%ti %%syaiva syd asvayakraparakrahetusamutpanna dukham evam aha na vadmi | NidSa 20.14 ity etv ubhv antv anupagamya madhyamay pratipad tathgato dharma d%%aya%% | %%d utsmin satda bhavaty asyotpdd idam utpadyate prvavad yvat samudayo nirodha ca bhavati | NidSa 20.15 asmin khalu dharmaparyye bhëyame 'celakyapasya virajo vigatamala dharmeu dharmacakur utpannam | NidSa 20.16 athcelakyapo dadharm prptadharm viditadharm paryavagìhadharm trakkas travicikitso 'para%%tyayo 'nanyaneya stu sane dharmeu vairadyaprpto yena bhagavs tenäjali praamya bhagavantam idam avocat | NidSa 20.17 abhikkrnto 'ha bhadanta abhikkrnta | eo 'ha bhagavanta araa gacchmi dharma ca bhikusagha ca | upska ca m dhraydygrea yvajjva propeta araagatam abhiprasannam | NidSa 20.18 athcelakyapo bhagavato bhëitam abhinandynumodya bhagavatpdau iras vanditv bhagavato 'ntikt prakrnta | NidSa 20.19 athcelakyapo 'ciraprakrnto bhagavato 'ntikd gav taruavatsay jvitd vyaparopita | tasya maraasamaye vi%%nnnndriyi pariuddho mukhavara paryavadtas tvagvara | NidSa 20.20 atha sabahul bhikava prvhe nivasya ptrac%<>%vara%% dya rjagha piya prvian | arauu sabahul bhikavo rjagha piya caranta | yo 'sv acelakyapo bhagavanta %%ghe prana pavn so 'ciraprakrnto bhaga%%to 'nti%%d gav taruavatsay jvitd vyaparopita | tasya maraasamaye vi%%sannnndriyi pariuddho mukhavara paryavadtas tvagvara | NidSa 20.21 rutv ca pun rjagha piya caritv k%%bha%%takty pacdbhaktapiapta pratikrnt | ptracvara pratiamya pdau praklya yena bhagavs tenopajagmu | upetya bhagavatpdau iras vanditvaiknte nyadan | ekntania sabahul bhikavo bhagavantam idam avocan | NidSa 20.22 iha vaya bhadanta sabahul bhikava prvhe nivasya ptracvaram dya rjagha piya prvima | arauma vaya saba%%l bhikavo rjagha pi%% prvavad yvat paryavadtas tva%%ra | tasya bhadanta k gati kopapatti ko 'bhisaparya | NidSa 20.23 dravyajtya sa bhikava kulaputra | pratyabhijsc ca me dharmev anudharmam | na ca m%% vihehitavn dharmdhikrik%< kath v>%y%%t%<>% sa kulaputra | kuruta tasya arre arrapjm iti | NidSa 20.24 tatra bhagavn acelakyapa pa%% akrt // Stra 21: Timburuka NidSa 21.1 etad eva stra ti%%kaparivrjakam | NidSa 21.2 sukhadukha%<>% pcchatti vieaam | Stra 22: Bhmika NidSa 22.1 bhaga%%n rjaghe viharati veuvane kalandakanivpe | NidSa 22.2 tena khalu samayenyumn bhmiko rjaghe viharati gdhrake parvate | NidSa 22.3 atha sa%<>%bahul anyatrthikaparivrjak yenyumn bhmikas tenopajagmu | upetyyumat bhm%%kena srdha samukha samodan sarajan kath vividhm upasahtyaiknte %%%%n | e%%ntanisa sabahul anyatrthikaparivrjak yumanta bhmikam idam avocan | NidSa 22.4 pcchma bho bhmika kacid eva pradeam | saced avaka kury pranasya vykara%% | NidSa 22.5 %%ta bhavanta | rutv te vedayiymi | NidSa 22.6a kin nu bho bhmika svayakta sukha%%m | avyktam ida%<>% bhada%%ta bhaga%%t svayakta sukhadukham | NidSa 22.6b kin nu bho bhmika parak%<>%ta svayakta %%vayakraparakrahetusamutpanna sukhadukham | etad api bhadanta avykta bhagavat parakta svayakta ca parakta ca asvayakraparakrahetusamutpanna su%%m | NidSa 22.7 kin nu bho bhmika svayakta sukhadukham iti po 'vyktam iti vadasi | parakta svayakta ca parakta ca asvayakraparakrahetusamutpanna %%kham iti po 'vyktam iti vadasi | katha samutpanna bha%%vat gautamena sukhadukha prajaptam | NidSa 22.8 prattyasamutpanna bhava%%to bhagavat sukhadukha prajaptam | NidSa 22.9 atha sa%<>%ba%%l anyatrthikaparivrjak yumato bhmikasya bhëita nbhinandanti na pratikroanti | anabhinandyprakro cotthysant prakrnt | NidSa 22.10 tena khalu samayenyumä chriputra yumato bhmikas%% n%%i%%e %%i%%o 'bhd anyatara vkamla niritya | NidSa 22.11 athy%%mn bhmiko 'ciraprakrntn sabahuln anyatrthikaparivrjakn viditv yenyumä chriputras ten%%ja%%tya yvad evsybht sa%<>%bahulair anyat%%r%%vrjakai srdham antarkathsamudhras tat sarvam yumata %%ipu%%r%% vistarerocayati | eva cha | NidSa 22.12 kacid aham evam yuma chriputra vykurvo no ca bhagavantam abhycake | ntisarmi | uktavd cha bhagavato dharmavd ca | dharmasya cnudhar%% vykaromi | na ca me kacid gacchet parata sahadharmea vdnuvda garhasthnyo dharma | NidSa 22.13 tatthya tvam yuman bhmka vykurvo no ca bhagavantam abhykhys%< | n>%t%%rasi | uktavd ca tva bhagavato dharmavd ca | dharmasya cnudharma vykaroi | na ca te kacid gacchet parata sahadharmea vdnuvda garhasthnyo dharma | NidSa 22.14 tat kasmd dheto | prattyasamu%%m yuman bhmika bhagavat sukhadukha prajaptam | NidSa 22.15a tatryuman bhmika ye te ramaabrhma svayakta sukhadukha prajapayanti tad api prattyasamutpannam | tad ba%%ttyasamutpanna bhaviyati | neda sth%% vidyate | NidSa 22.15b parakta svayakta ca parakta ca asvayakraparakrahetusamutpanna sukhadukha prajapayanti ta%%pi prattya%%d bata prattyasamutpanna bhaviyeti | neda sthna vidyate | NidSa 22.16a tatryuman %%mika ye te ramaabrhma svayakta sukhadukha prajapayanti tad api spa%%apratyayam | %%nyatraspart pratisavedayiyan%%i | %%e%% sthna vidyate | NidSa 22.16b para%% svayakta ca parak%% ca asvaya%<>%kraparakrahetusamutpanna sukhadukha prajpayanti tad api spara%%y%% | ta%% bata anyatraspart %

%ra%%savedayi%%ti | neda sthna vi%%te | NidSa 22.17 t%%na khalu samayenyumn nanda yumata riputrasya ntidre niao 'bhd anyatara vkamla niri%%ya | NidSa 22.18 %%thy%%%%n nando yvad evbh%%mato bhmikasyyumat riputrea srdham antarkathsamudhras tat sarvam udghya paryavpya yena bhagavs tenopajagma | upe%%dau iras vandi%%ai%%n%% 'stht | ekntasthita yu%%n nando %%vad evbhd yumato bhmikasyyumat riputre srdham antarkathsamudhras tat sa%%stare%%o%%yati | NidSa 22.19 e%%kto bhagavn yumantam %<>%nan%%v%%cat | sdhu sdhv nanda paita riputro bhiku | klagatena prana samyakprajay pena %% %%mi k%% ca r%%ka k%<>%la%%te%%r%%n%% po vykury%% tadyath riputr%%a bh%%ku vykta | NidSa 22.20 eko 'ya samaya | rjaghe viharmi girivraje | tatra mamnyatrthik parivrja%%vrtham ebhi padair ebh%%r %%janai prana pavanta | te may ea evrtho ebhi padair ebhir vyajanai prana pena vyktas tadyath riputrea bhiku | NidSa 22.21 ta%%r%%br%<>%hma svayakta sukhadukha prajapayanti tn aham upasakrammi | upasakram%%aiva vadmi | satya kila bhavanta svayakta sukhadukha %

%rajapayanti | te may%< p evam iti prati>%jnanti | tn a%%va vadmi | asty etad bhadanta evam ucyate | yat punar a%%r%%vanta sthmaa parmybhiniviynuvyavaharanti | idam eva satya moham anyat | idam atr%%mi | NidSa 22.22 tat kasmd dheto | anyathsa%%utpanna may bhavanta sukhadukha prajaptam | te mama pccha%%t%% | katha samutpanna bhagavat gautamena sukhadukham prajaptam | tn aham e%%dmi | %%tpanna may sukhadua prajaptam | NidSa 22.23 eva parakta svayakta ca parakta ca asvayakrapa%%rahetusamutpanna sukhadukha prajapayanti tn aham upasakrammi prvavad yvat | NidSa 22.24 yath khalv aha bhadanta bhagavato bhëitasyrtham jnmi jty saty jarmaraa bhavati | n%<>%nyatrajtipratyaya jarmaraam | yvad avidyy saty saskr bhavan%% | nnyatrvidypratyay saskr | NidSa 22.25 eva nirodho vcya | NidSa 22.26 etad eva bhagavn yumata nandasya pratycrayati | Stra 23: disampanna (der rechten Ansicht teilhaft) NidSa 23.1 rjaghe nidnam | NidSa 23.2 tena khalu samayen%%mä chriputra yum ca mahkohilo rjaghe viharato gdhrake parvate | NidSa 23.3 athyumn mahkohila syhne pratisalayand vyutthya yenyumä chriputras tenopajagma | upetyyumat riputrea srdha samukha sammodan sarajan kath vividhm upasahtyaiknte nyadat | ekntaniaa yumn mahkohila yumanta riputram idam avocat | NidSa 23.4 pcchma yuma chriputra kacid eva pradeam | sace%%vak%% %% pranasya vykaraya | NidSa 23.5 pcch%%man mah%%o%%ila | rutv te vedayiymi | NidSa 23.6 kiyatyuma chriputra ryarvako 'smin dharmavinaye disapanna ca bhavati | %%y%< ca>% dy samanvgato bhavati | buddhe c%%etyaprasdena samanvgato bhavati | gata ima saddharmam upagata ima saddharmam avaiti saddharmam ity ucyate | NidSa 23.7a yata cya mahkohila ryarvako 'kuala yathbhta prajnti | akualamla yathbhta prajnti | kuala yathbhta prajnti | kualamla yathbhta prajnti | NidSa 23.7b kim akuala yathbhta prajnti | akuala kyakarma vkkarma manakarma | idam akualam | evam akuala yathbhta prajnti | NidSa 23.7c kim akualamla yathbhta prajnti | try akualamlni | lobho 'kualamlam | dveo moho 'kualamlam | idam akuala%% | evam akualamla yathbhta prajnti | NidSa 23.7d kuala kya%%rma vkkarma manakarma | ida kualam | eva kuala yathbhta prajnti | NidSa 23.7e ki kualamla yathbhta prajnti | tri %%alamlni | alobha kualamlam | adveo 'moha kualamlam | ida ku%%lamlam | e%% kualamla yathbhta prajnti | NidSa 23.7f yata cyuman mahkohila ryrvaka evam akuala yathbhta prajnti | akualamla yathbh%<>%ta %%nti | %% yathbhta prajnti | kualamla yathbhta prajnti | NidSa 23.7g iyatryarva%%smin dha%%mav%%naye disapanna ca bhavati | jvy ca dy samanvgato bhavat%%y%%pra%% sama%%gato bhavati | gata ima saddharmam upagata ima %%ddharmam avaiti sa%%rmam ity ucyate | NidSa 23.8 kin nv yuma chriputra ea eva paryya | aho svid a%%yo 'pi | syd yuman %%nyo 'pi | NidSa 23.9a yata cryarvaka hrn yathbhta prajnti | hrasamudayam hranirodham hranirodhagmin pratipada yathbhta prajnti | NidSa 23.9b %%bhta prajnti | catvra hr | kabaikra hra au%%%%ika skma ca | sparo dvitya | manasa%<>%cetan ttya | vijna caturtha | ima hr | evam %%ta prajnti | NidSa 23.9c kim hrasamudaya yathbhta prajn%%au%%rbhavik nandirgasahagat tatratatrbhinandin | ayam hrasamudaya | eva%%mudaya yathbhta pra%%nti | NidSa 23.9d k%%hranirodha yathbh%% pra%%nti | yad asy eva ty paunarbhaviky nandirgasahagatys tatratatrbhinandi%%rha pratinisargo vyantibhva kayo virgo nirodho vyupaa%% 'stagama | ayam hranirodha | evam hranirodha yathbhta prajnti | NidSa 23.9e kim hranirodhagmin %% yathbhta prajnti | yadutry%<>%go mrga | tadyath samyagdi samyaksakalpa samyagvk sam%%kkarmnta samyagjva samyagvyyma samyaksmti samyaksamdhi | ea %%m h%%nirodhagmin pratipat | evam hranirodhagmin pratipada yathbhta prajnti | NidSa 23.9f %%ta cryarvaka evam hrn yathbhta prajnti | %%rasamuda%%ranirodhagmin%<>% pratipada yathbhta prajnti | NidSa 23.9g iyatryarvako 'smin dharma%%naye disampanna ca bhavati prvavat | NidSa 23.10 kin nv yuma chriputra ea %%nyo'pi | syd yuman mahkohila anyo'pi | NidSa 23.11a yata cryarvaka sravn yathbhta%<>% prajnti | sravasamudayam sravanirodham srava%%i%%thbhta prajnti | NidSa 23.11b kim sravn yathbhta prajnti | traya srav | kmsravo bhavsra%%vidysrava | ima srav | evam sravn yathbhta praj%% | NidSa 23.11c k%%r%%samudaya yathbhta prajnti | avidysamudayd sravasamudaya | ayam sravasamu%%ya | evam sravasamudaya yathbhta prajnti | NidSa 23.11d kim srava%%rodha yathbhta prajnti | avidynirodhd sra%%nirodha | evam sravanirodha yathbhta praj%%ti | NidSa 23.11e kim sravan%%rodhagmin%<>% pratipada yathbhta%<>% prajnti | ryëgo mrga prva%%t | NidSa 23.11f yata cryarvaka evam sravn yathbhta prajnti | sravasamudayam sravanirodham sra%%nirodha%%min%<>% pratipada yathbhta prajnti | NidSa 23.11g iyatryarvako 'smin dharmavinaye disampanna ca bhavati prvavat | NidSa 23.12 kin nv %%ma chripu%% ea eva paryya | aho svid anyo'pi | syd yuman mahkohila anyo'pi | NidSa 23.13a yata cryarvako dukha yath%%ta prajnti | dukhasamudaya dukhanirodha dukha%%dhagmi%%tipada yathbhta prajnti | NidSa 23.13b ki dukha yathbhta prajnti | jtir %%kham | jar dukham | vydhir dukham | %%a dukham | priyaviprayogo dukham | apriyasa%%yogo du%% | yad apcchate paryeamo na labhate tad api du%<>%kha%% | sakiptena pacopdnaskandh dukham | ida dukha%%u%<>%kha yathbhta prajnti | NidSa 23.13c ki dukhasamudaya %%thbhta praj%<>%nti | t paunarbhavik prvavat | aya d%%khasamudaya | eva dukhasamu%%ya yathbhta prajnti | NidSa 23.13d ki du%<>%khanirodha yathbhta prajnti | yad asy %%va ty paunarbhaviky prvavat | aya dukhanirodha | eva dukhan%%rodha yathbhta prajnti | NidSa 23.13e ki dukhanirodhagmin pratipada yathbhta prajnti | ry%<>%%%o%%rga prvavat | iya%<>% dukhanirodhagmin pratipat | eva dukhanirodhagmin pratipada yathbhta prajnti | NidSa 23.13f NidSa 23.13g iyatryarvako 'smin dharmavinaye disampanna ca bhava%% prvavat | NidSa 23.14 kin nv yuma chriputra ea eva paryya | aho svid anyo 'pi | s%%%%yuman mahkohila anyo 'pi | NidSa 23.15a yata cryarvako jarmaraa ya%%bhta prajnti | jarmaraa%%daya jarmaraanirodha jarmaraanirodhagmin pratipada yathbhta prajnti | NidSa 23.15b ki jarmaraa yathbhta %

%r%%%%d%%stre | NidSa 23.15c ki jarmara%%sa%%daya yathbhta prajnti | jti%%mu%%yj jarmaraasamuda%% | NidSa 23.15d eva jtinirodhj jarmaraanirodha | NidSa 23.15e ryëgo %%rga p%% | NidSa 23.15f %% jarmaraa yathbhta prajnti | jarmaraasamudaya jarmaraanirodha jarma%%nirodhagmin pratipada yathbhta prajnti | NidSa 23.15g iya%%ryarvako 'smin dharmavinaye disampanna ca bhavati prvavat | NidSa 23.16 eva jtir bhava updna t%<>% v%%dan spara adya%%na nmarpa vijna saskr | NidSa 23.17a yata cryarvaka saskrn yath%%ti | sa%%rasamudaya saskranirodha saskranirodhagmin pratipada %%thbhta prajnti | NidSa 23.17b k%% saskrn yathbhta prajnti | traya saskr | kyasaskro vksa%% manasaskra | NidSa 23.17c ki sas%%mudaya yathbhta prajnti | avidyy sa%%yt saskrasamudaya | aya saskrasamu%%ya | eva saskrasamudaya yathbhta prajnti | NidSa 23.17d ki saskranirodha yathbhta prajnti / %%ya%<>% saskranirodha | NidSa 23.17e ki saskranirodhagmin pratipada yathbhta prajnti | ryëgo m%% NidSa 23.17f %%m%% mahkohila ryarvaka %% saskr%%krasamudaya saskra%%rodha saskranirodhagmin pratipada yathbhta prajnti | NidSa 23.17g iyat%%sm%%n dharmavinaye disa%<>%pa%% | %%vy%< ca d>%y%< samanvga>%to bhavati | buddhe cvetyaprasdena samanvgato bhavati | gata ima saddharmam upagata ima saddharmam avait%%y %%cyate | NidSa 23.18 %%i%%y%%ma chriputra e%%ya | aho svid anyo 'pi | NidSa 23.19 ati%%sy atisarasy yu%%an %%hila | na akyase prann paryantam udghtu yata c%%rya%<>%r%%syvidy %%ra%% NidSa 23.20 atha ki%% n%%syottare kara%%m iti tau satpuruv anyonya%%itam abhinan%%yn%%odya %%ysant prakrntau |/ Stra 24: bhtam idam NidSa 24.1 tatra bhagavn yumanta ri%

%u%%ra%% man%% NidSa 24.2a %%tra may paryaev ajitaprane%% | ye ca sakhytadharmi %% ca aik%< pthagv>%i%% | te%<>% me nipakasyery pa prabrhi mria %% NidSa 24.2b %%khytadharmi | NidSa 24.3 evam ukta yum%< chriputras>% tƫ | NidSa 24.4 dvir api trir api bhagavn yumanta r%%pu%%ram idam avocat | NidSa 24.5 uktam ida riputra ma%%n%%%% | %% sakhytadharm prvavat | NidSa 24.6 dvir api trir apy yu%%tras tƫm abht | NidSa 24.7 tatra bhagavn yumanta riputram mantrayati | NidSa 24.8 bhtam ida ri%% NidSa 24.9 %%ta%< bhadanta | bhta>%sya bhadan%% bhikur nirvide virgya nirodhya pra%%vati | NidSa 24.10 tadhrasabhava | tadhrasabhavasya bhik%%r nirvide %%irgya nirodhya %% NidSa 24.11 %%dhrani%% iti | ya%%ta%< tan>% nirodhadharmam iti viditv nirodhadharmasya bhikur nirvi%%gya nirodhya pratipanno bhavati | NidSa 24.12 im%%cyante %%k | NidSa 24.13 bhtam ida ripu%% | NidSa 24.14 %% bhadanta bhik%%r nirvide vir%<>%gya nirodhynupdysravebhya samyaksu%%ktacitto %%ti | NidSa 24.15 tadhrasabhava | tadhrasabhavasya bhik%%r nirvide %%pdysravebh%%m%%vimuktacitto bhavati | NidSa 24.16 tad%%ranirodha iti | %%ti viditv nirodhadharmasya bhikur nirvide vir%%ya %%myaksuvimuktaci%% NidSa 24.17 %% ucyante sa%<>%khytadharma | NidSa 24.18 evam etac cchriputra bhtam | e%%tac cchriputra bhtasya bhikur nirvide vir%<>%gya prvavad yva%%y%% NidSa 24.19 %%gavn utthysan%%hra prviat pratisalayanya | NidSa 24.20 %%mä chriputro 'ciraprakrnta bhagavanta vid%%tv bhikn mantrayati | NidSa 24.21 apra%% yuman%%gavn %%ta%< pratha>%m%% prana pav%% | tasya me '%%d ap%%yitatvam | NidSa 24.22 yata ca me bhagavs tat pra%%ma pranavykaraam abhyanumoditavn tasya me e%% NidSa 24.23 %% bhagav%<>%n %%tam evrtham anyai padair anyai%% vya%<>%janai prana%< p>%cchet kevalikm apy aha rtri bhagav%%m evrtham anyai padair anyair vyajanai pra%% p%<>%%% NidSa 24.24 %%tridivasam | saptpi rtridivasni bhagavn mm etam evrtham anyai %%air anyair vya%% pr%%na%<>% pcchet | saptpy aha rtridivasni bhagavata e%% prana po vykurym | NidSa 24.25 athnyataro bhikur yena bhagavs %%enopajagm%%tya %%pdau iras vanditvaiknte 'stht | ekntasthita %% bha%% NidSa 24.26 %%mat bhadanta riputre%% udrrah v%%%%taika u%%adi samyaksihando ndita | NidSa 24.27 apratisavidi%% bhaga%% NidSa 24.28 %% kevalikm apy aha r%%m etam evrtham anyai pad%%r anyair %%nai prana pccheya yvat saptpi rtridivasni riputra %% any%% padair anyair vya%% NidSa 24.29 tath hi riputrasya %%k%%r dharmadhtu%<>% supratividdha | Stra 25: abhavya (Unfhig) NidSa 25.1 magadheu nidnam | NidSa 25.2 t%%ya ime bhikavo dharm%< savidyante ani aknt aman>%p %%o%%sya | katame traya / tadyath vydhir jar maraam | ime cet trayo dharm ani ak%%vi%%an tathgat %% utpatsya%% + + + + %%praveditasya dha%% NidSa 25.3 %% tasm%% tath%%ta samyaksabuddh lo%% NidSa 25.4 %%m%% tr%% %%gadveamoham | ims trn dharmn aprahya abhavyovydhi jar maraa prahtum | NidSa 25.5 %%tams tr%% tadya%%yad%% lavratap%%rm%%ra vicikits%% | ims %%r%% NidSa 25.6 %%ra vicikits ca %

%r%%t%%m | katams trn | ayoni%% mana%%i%%ts%<>% ca prahtum | NidSa 25.7 tr%%ya abh%%yo%% m%%kra%< kumrgasevan lcacittat ca prahtum | katams trn |>% %%naprahya abhavy%% ma%%kra %%g%%n%<>% lnacitta%% NidSa 25.8 %%s tr%% | auddhatyam asa%%rmn aprahya abhavyo muasmtit%<>%m %%sapra%% NidSa 25.9 %%n | r%%ddhyam %%m | ims tr%% dharmn aprahya abhavyo auddhatyam asa%% NidSa 25.10 %% %%m adaran%%akma%%plabhacittat ca | ims tr%% dha%%mn a%

%r%% NidSa 25.11 %%va%%plabhacittat ca prahtum | ka%% %%sya %%%%a%%akmatm uplabhacittat %% NidSa 25.12 %%m%%trat%< ca prahtum | katams trn |>% %


%kyam %%trpya pramda%% | ims tr%%rm%% NidSa 25.13 %%o | ahrm%%tto bhavati | sa pramatta sann andaro bh%%v%% + + + + + + + + + + .o bhavaty u%% bhavati | sa uplabhacitta samno '%%ddho bha%% + + + %% + + + + %% + + + + + + + + + + dulo bhavati | sa %%kma%< |>% sa muasmti%%sap%%nya %%i%% + + + + + + + + + + + + + %% ca niviati | %%vrata par%<>%mat%% | atrak%%%%krmitum | NidSa 25.14 trs tu dharm%<>%n prahya bhavyo vydhi ja%%raa pra%% %% NidSa 25.15 %%mohn prahtum | kat%%s %%%% | %%tkyadi%<>% lavrataparma%%a %%its%% NidSa 25.16 %%mara vicikits%< ca prahtum | katams trn | ayoni>%o manasikra%<>% ku%%htum | NidSa 25.17 tr%<>%s t%%nasikra kum%%g%% %%kra%<>% kum%% l%<>%n%%cittat ca %

%r%%

%u%%sya mama yonio manasi kurvata eva yath%<>%bhtasybhisamaya udapdi | nmarpe sati ayatana bhavati | nmarpapratyaya ca puna ayatanam | NidSa 5.12. tasya mamaitad abhavat | kasmin nu sat%%rpa bhavati | kipratya ca punar nmarpam | tasya mama yonio manasi %%ta eva yathbhtasybhisamaya uda%%marpa bhavati | vijnapra%% NidSa 5.13 tasya mamaitad abhavat | kasmin %%t%% | kipratyaya ca punar vij%%si kurvata eva yath%% NidSa 5.14 %% NidSa 5.15 %% %%m as%%to du%%vati | NidSa 5.16 tasya mamaita%%t | kasmin %%raa %%rma%% ma%%va ya%%bhtasybhi%%ya %%ma%%t%%ni%% NidSa 5.17 %%sya %%vat | kasmin nv asat%% niro%%ya mama %%maya udapdi / bhave 'sati %%r na bhavati | bhavanirodhj jtinirodha | NidSa 5.18 tasya mamaitad ahavat | kasmin nv asati bhavo na bhavati | kasya nirodhd bhavanirodha | tasya mama yonio manasi kurvta eva yathbhtasybhisamaya udapdi | updne 'sati bhavo na bhavati | updnanirodhd bhavanirodha | NidSa 5.19 tasya mamaitad abhavat | kasmin nv asaty updna na bhavati | kasya nirodhd updnanirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamava udapdi | tym asatym updna na bhavati | tnirodhd updnanirodha | NidSa 5.20 tasya mamaitad abhavat | kasmin nv asati t na bhavati | kasya nirodht tnirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | vedanym asaty t na bhavati | vedannirodht «nirodha | NidSa 5.21 tasya mamaitad abhavat | kasmin nv asati vedan na bhavati | kasya nirodhd vedannirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | spare 'sati vedan na bhavati | sparanirodhd vedannirodha | NidSa 5.22 tasya mamaitad abhavat | kasmin nv asati sparo na bhavati | kasya nirodht sparanirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | ayatane 'sati sparo na bhavati | ayatananirodht sparanirodha | NidSa 5.23 tasya mamaitad abhavat | kasmin nv asati ayatana na bhavati / kasya nirodht ayatananirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | nmarpe 'sati ayatana na bhavati | nmarpanirodht ayatananirodha | NidSa 5.24 tasya mamaitad abhavat | kasmin nv asati nmarpa na bhavati | kasya nirodhn nmrpanirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | vijne 'sati nmarpa na bhavati | vijnanirodhn nmarpanirodha | NidSa 5.25 tasya mamaitad abhavat | kasmin nv asati vijna na bhavati | kasya nirodhd vijnanirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | saskrev asatsu vijna na bhavati / saskranirodhd vijnanirodha | NidSa 5.26 tasya mamaitad abhavat | kasmin nv asati saskr na bhavanti | kasya nirodht saskranirodha | tasya mama yonio manasi kurvata eva yathbhtasybhisamaya udapdi | avidyym asaty saskr na bhavanti | avidynirodht saskranirodha | NidSa 5.27 ity avidynirodht saskranirodha | saskranirodhd vijnanirodha | vijnanirodhn nmarpanirodha | nmarpanirodht ayatananirodha | ayatananirodht sparanirodha | sparanirodhd vedannirodha | vedannirodht tnirodha | tnirodhd updnanirodha / updnanirodhd bhavanirodha | bhavanirodhj jtinirodha | jtinirodhj jarmaraanirodha | okaparidevadukhadaurmanasopys nirudhyante | evam asya kevalasya mahato dukhaskandhasya nirodho bhavati | NidSa 5.28 tasya mamaitad abhavat | adhigato me pauro mrga paura vartma paur pu prvakair ibhir ytnuyt | NidSa 5.29 tadyath puruo 'raye pravae 'nvhiann adhigacchet paura mrga paura vartma paur p prvakair manuyair ytnuytm | sa tam anugacchet | sa tam anugacchan sa tatra payet paura nagara paur rjadhn%% rmasa%% vanasapann pukarisapann ubh dpavat%<>% ramay%% | NidSa 5.30 tasyaiva syt | yanv aha gatv rja rocayeyam / a%% rocayet | yat khalu deva jny | ihham adrkam araye pravae 'nvhian paura mrga %%rvakair manuyair ytnuytm | so 'ha tam anugatavn | so 'ha tam anugacchann adrka paura nagara paur%< rjadhn vanasa>%pann pukarisapann ubh dpavat ramaym | t devo nagar mpayatu | NidSa 5.31 atha sa rj %%parea samayena rjadhn ddh ca spht ca kem ca subhik ckrabahujanamanuy ca | NidSa 5.32 eva%% prvakair ibhir ytnuyt | NidSa 5.33 ka%%t | NidSa 5.34 yad utryë%%dyath samyagdi samyaksakaIpa sa%%ya%%k samyakkarmnta samyagjva samyagvyyma %%myaksmti samya%% NidSa 5.35 %%sau bhiksava pauro mrga paura vartma paur pu prvakair ibhir ytnuy%% | NidSa 5.36 %%nuga%%raa %%drkam | jarmaraasamudaya %%anirodha jarmaraanirodhagmin pratipadam adrkam | NidSa 5.37 e%%natvedansparaayatananmarpavijna saskrn adrkam | sask%<>%rasamudaya saskranirodha saskranirodhagmin pratipadam adrkam | NidSa 5.38 so 'ham imn dharmn svayam abhij%% bhikm rocaymi | bhiknm upsaknm upsikn nntrthyaramaa%%acarakaparivrjaknm rocaymi | NidSa 5.39 tatra bhikur api samyakpratipadyamna rdhiko bhavati / rdhayati nyya dharma kualam | bhiky apy upsako 'py upsikpi samyakpratipadya%%n rdhik bhavati | rdhayati nyya dharma kualam | NidSa 5.40 evam ida brahmacarya vaistrika bhavati bahujanya pthubhta yvad devamanuyebhya samyaksuprakitam || Stra 6: naakalpika (Rohrbundel) NidSa 6.1 %%jaghe viha%% NidSa 6.2 %% NidSa 6.3. %%layand vyu%%ya %%nyu%<>%m%% mah%%o%%jagma | %%y%%ma%% NidSa 6.4 %%ya | NidSa 6.5 pcchy%%ma chriputra | rutv te vedayi%<>%y%% | NidSa 6.6a ki%% nv yuman mahko%% NidSa 6.6b %% NidSa 6.7 %%hila svayakta jarmaraam | aho svit paraktam | aho svit svayakta ca parak%% %% chriputra svayakta ja%%%%raam | na parakta | na svayakta ca parakta ca | npy asvayakrapa%% NidSa 6.8 %%na%<>% t vedan spa%%a %%yatana nmarpa vcyam | NidSa 6.9 kin nv yum%%hkohila s%%parakrahetusam%%tpanna nmarpam | na hy evyuma chripurta s%%%% nmarpam | api tu vijnapratyaya%<>% nmarpam | NidSa 6.10 kin nv yuman ma%%rah%%tusamutpanna vijnam | na hy evyuma chriputra svayakta%< vijnam | na parakta / na svayakta ca parakta ca | npy asvayakraparakrahetusamutpanna vijna>%m / api tu nmarpapratyaya vijnam | NidSa 6.11 idnm eva vayam yumato ma%% | %%ta%<>% ca parak%<>%ta ca / npy asvayakraparakrahetusamutpanna nma%% %% ko nv yuman mahkohila %%sya bhëitasyrtho draavya | NidSa 6.12 tensyy%% %% NidSa 6.13 %%th dvau naakalpv k%<>%e ucchtau sytm anyonya niӭtau | a ...... %%tv anyonya niӭtya tihata | yaduta vijnapratyaya nmarpam | n%% NidSa 6.14 %%vintena viradenmtad amta dhtu kyena skktvo%%imya samyakprajay pena vykt | NidSa 6.15 cailoukam ivyumanta m%%%<>% syur lbh sulab%% | asmkam api lbh sulabdh ye vayam %% NidSa 6.16 %%t%%yumat mahkohilena dharmaparyyo deita | imam aha%%tsahmi tri%% ........ NidSa 6.17 %%la bhikur nirvi%%e %%i%%ya nirodhya dharma%<>% deayati dharmakathiko bhikur a%% %%nasya bh%% nirvide v%%rgya nirodhya dharma deayati %%kathiko bhikur alam a%% NidSa 6.18 %% bhik%%m asya vacanya | yvad vijnasya bhiku%% nirvi%% virgya n%%dhya %% NidSa 6.19 %%ynupdysravebhya samyaks%%vimuk%%citto %%ti %%ma%%thi%%kur %% %%vimuktacitto bha%% dharmakathi%% bhikur alam asya %%ya | NidSa 6.20 %%%%y%%ma%<>% ch%%r%%tena vira%% NidSa 6.21 %%p%% NidSa 6.22 %%bhina%%odya utthysn%% prakrntau || Stra 7: markata (Affe) NidSa 7.1 b%%rutavn pthagjana catu%%hbhautikt ky%%i%%y%%ta vi%%y%% vimu%%ta | NidSa 7.2 ta%%h%%kasya kyasya %%yo 'py apaca%%y %%pi nikepaam api | NidSa 7.3 yat punar idam ucyate %%m i%% mama iti %% vij%%t%% v tat%% n%% blen%%na ni%%u%<>% v %%iraktu v vimoktu v | NidSa 7.4 %%t kasmd dheto | drgha%%r%%m eta%% blenrutavat pthagja%%na kelyita go%