Nagaropamasutra Based on the ed. by G. Bongard-Levin, D. Boucher, T. Fukita, K. Wille: "The Nagaropamastra: An Apotropaic Text from the Sayuktgama. A Transliteration, Reconstruction, and Translation of the Central Asian Sanskrit Manuscripts", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Gttingen 1996 (Sanskrit-Wrterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 7-131. = NagS Input by Klaus Wille [GRETIL-Version vom 27.01.2017] PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. MARKUP \\ ABBREVIATIONS NidSa = Nidnasayukta SHT = Sanskrithandschriften aus den Turfanfunden, Teil 1 11, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1 11). ADDITIONAL SYMBOLS USED IN THE TRANSLITERATION + = lost akara .. = illegible akara . = single element thereof /// = leaf broken off here ' = avagraha, not written in the MS = punctuation mark // = double daa ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Reconstructed text of the Nagaropamastra according to one of the MS traditions, namely the Pelliot/Stein manuscript I. Canonical Text NagS I.1 eva may rutam ekasmin samaye bhagavä rvasty viharati sma jetavane 'nthapiadasyrme \\ NagS I.2 tatra bhagavn bhikn mantrayati sma prva me bhikavo anuttar samyaksabodhim anabhisabuddhasyaikkino rahasigatasya pratisalnasyaiva cetasi cetaparivitarka udapdi NagS I.3 kcchra batya loka panno yad uta jyate 'pi jryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi atha ca punar ime satv jarmaraasyottare nisaraa yathbhta na prajnanti NagS I.4 tasya mamaitad abhavat kasmin nu sati jarmaraa bhavati kipratyaya ca punar jarmaraa tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi jty saty jarmaraa bhavati jtipratyaya ca punar jarmaraam NagS I.5 tasya mamaitad abhavat kasmi nu sati jtir bhavati kipratyay ca punar jti tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi bhave sati jtir bhavati bhavapratyay ca punar jti \\ NagS I.6 tasya mamaitad abhavat kasmi nu sati bhavo bhavati kipratyaya ca punar bhava tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi updne sati bhavo bhavati updnapratyaya ca punar bhava NagS I.7 tasya mamaitad abhavat kasmi nu sati updna bhavati kipratyaya ca punar updna tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi ty saty updna bhavati tpratyaya ca punar updna NagS I.8 tasya mamaitad abhavat kasmi nu sati t bhavati kipratyay ca punas t tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi vedany saty t bhavati vedanpratyay ca punas t NagS I.9 tasya mamaitad abhavat kasmi nu sati vedan bhavati kipratyay ca punar vedan tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi spare sati vedan bhavati sparapratyay ca punar vedan NagS I.10 tasya mamaitad abhavat kasmi nu sati sparo bhavati kipratyaya ca puna spara tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi ayatane sati sparo bhavati ayatanapratyaya ca puna spara NagS I.11 tasya mamaitad abhavat kasmi nu sati ayatana bhavati kipratyaya ca puna ayatana tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi nmarpe sati ayatana bhavati nmarpapratyaya ca puna ayatana NagS I.12 tasya mamaitad abhavat kasmi nu sati nmarpa bhavati kipratyaya ca punar nmarpa tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi vijne sati nmarpa bhavati vijnapratyaya ca punar nmarpa tasya mamaitad abhavat kasmi nu sati vijna bhavati kipratyaya ca punar vijna tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi nmarpe sati vijna bhavati nmarpapratyaya ca punar vijna tasya mama vijnt pratyudvartate mnasa nta parato vyativartate NagS I.13 14 \\ NagS I.15 yad uta nmarpapratyaya vijna vijnapratyaya nmarpa nmarpapratyaya ayatana ayatanapratyaya spara sparapratyay vedan vedanpratyay t tpratyayam updnam updnapratyayo bhava bhavapratyay jtir jtipratyaya jarmaraa okaparidevadukhadaurmanasyopys sabhavaty evam asya kevalasya mahato dukhaskandhasya samudayo bhavati // NagS I.16 tasya mamaitad abhavat kasmin nv asati jarmaraa na bhavati kasya nirodhj jarmaraanirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi jtym asaty jarmaraa na bhavati jtinirodhj jarmaraanirodha NagS I.17 tasya mamaitad abhavat kasmin nv asati jtir na bhavati kasya nirodhj jtinirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi bhave asati jtir na bhavati bhavanirodhj jtinirodha NagS I.18 tasya mamaitad abhavat kasmin nv asati bhavo na bhavati kasya nirodhd bhavanirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi updne asati bhavo na bhavati updnanirodhd bhavanirodha NagS I.19 tasya mamaitad abhavat kasmin nv asati updna na bhavati kasya nirodhd updnanirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi tym asatym updna na bhavati tnirodhd updnanirodha NagS I.20 tasya mamaitad abhavat kasmin nv asati t na bhavati kasya nirodht tnirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi vedanym asaty t na bhavati vedannirodht tnirodha NagS I.21 tasya mamaitad abhavat kasmin nv asati vedan na bhavati kasya nirodhd vedannirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi spare asati vedan na bhavati sparanirodhd vedannirodha NagS I.22 tasya mamaitad abhavat kasmin nv asati sparo na bhavati kasya nirodht sparanirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi ayatane asati sparo na bhavati ayatananirodht sparanirodha NagS I.23 tasya mamaitad abhavat kasmin nv asati ayatana na bhavati kasya nirodht ayatananirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi nmarpe asati ayatana na bhavati nmarpanirodht ayatananirodha NagS I.24 tasya mamaitad abhavat kasmin nv asati nmarpa na bhavati kasya nirodhn nmarpanirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi vijne asati nmarpa na bhavati vijnanirodhn nmarpanirodha NagS I.25 tasya mamaitad abhavat kasmin nv asati vijna na bhavati kasya nirodhd vijnanirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi saskrev asatsu vijna na bhavati saskranirodhd vijnanirodha NagS I.26 tasya mamaitad abhavat kasmin nv asati saskr na bhavanti kasya nirodht saskranirodha tasya mama yonio manasikurvata eva yathbhtasybhisamaya udapdi avidyym asaty saskr na bhavati avidynirodht saskranirodha \\ NagS I.27 saskranirodhd vijnanirodha vijnanirodhn nmarpanirodha nmarpanirodht ayatananirodha ayatananirodht sparanirodha sparanirodhd vedannirodha vedannirodht tnirodha tnirodhd updnanirodha updnanirodhd bhavanirodha bhavanirodhj jtinirodha jtinirodhj jarmaraanirodha okaparidevadukhadaurmanasyopys nirudhyaty evam asya kevalasya mahato dukhaskandhasya nirodho bhavati // NagS I.28 tasya mamaitad abhavad adhigato me pauro mrga pauro vartma paur pu prvakairibhir ytnuyt \\ NagS I.29 tadyath purua araye pravae anvhia adhigacchet paura mrga paura vartma paur pu prvakair manuyair ytnuyt sa tam anugacchet sa tam anugaccha sa tatra payet paura mrga paura nagara paur rjadhnm rmasapann vanasapann pukarisapann ubh dpavat ramay \\ NagS I.30 tasyaiva syd yan nv aha gatv rje rocayeya atha sa puruo rje gatv rocayed yat khalu deva jny ihham adrkam araye pravae anvhia paura mrga paura vartma paur pu prvakair manuyair ytnuyt so 'ha tam anugatav so 'ha tam anugacchann adrka paura nagara paur rjadhnm rmasapann vanasapann pukarisapann ubh dpavat ramay t devo nagar mpayatu NagS I.31 atha sa rj t nagar mpayet s ca syd aparea samayena rjadhn ddh ca spht ca kem ca subhk ckrabahujanamanuy ca NagS I.32 evam ev bhikava adhigato me pauro mrga paura vartma paur pu prvakairibhir ytnuyt \\ NagS I.33 katamo 'sau pauro mrga paura vartma paur pu prvakairibhir ytnuyt : NagS I.34 yad utryëgo mrga tadyath samyagdi samyaksakalpa samyagvk samyakkarmnta samyagjva samyagvyyma samyaksmti samyaksamdhir evëama NagS I.35 \\ NagS I.36 so 'ha tam anugatav so 'ha tam anugaccha jarmaraam adrka jarmaraasamudaya jarmaraanirodha jarmaraanirodhagmin pratipadam adrkam NagS I.37 eva jtibhavopdnatvedansparaayatananmarpavijna saskrn adrka saskrasamudaya saskranirodha saskranirodhagmin pratipadam adrka \\ NagS I.38 so 'ham im dharm svayam abhijybhisabuddhy bhikm rocaymi bhiknm upsaknm upsikn nntrthyaramaabrhmaacarakaparivrjakn NagS I.39 tatra bhikur api samyakpratipadyamna rdhako bhavati rdhayati nyya dharma kuala bhikuy apy upsako 'py upsikpi samyakpratipadyamn rdhik bhavati rdhayati nyya dharma kualam NagS I.40 evam ida brahmacarya vaistrika bhavati bahujanya pthubhta yvad devamanuyebhya samyaksuprakitam // \\ II. Appendix \\ NagS II.1 pratyupasthitasya punar nagaropamasya vykaraasya brahm sanatkumro 'tikrntavara atikrnty rtry yena bhagavs tenopagma upetya bhagavatpd au iras vanditv eknte asthd ekntasthita brahm sanatkumro bhagavata purata gth babhëe // aho vidy mahvidy kleaviapraghtan bhëita te mahvra bhteu hy anukampaka \\ NagS II.2 asti mria purastimy dii dve mahrkasi prativasata candraprabh nma sryaprabh ca .. sahasraparivre te mnuik praj rak gupti bala phëa sukhasparavihratyai pariplayata pathagat apy utpathagat api rmagat api unygragat api catasra pariado bhikur bhiku upsak upsiks tadany ca manuys tatreme mantrapad bhavanti yena tem karaa bhavati tadyath vaa : saraa : cappua : aragul \\ NagS II.3 kariye mria imasya nagaropamasya vykaraasya siddhi raka bandha parigraham tadyath purime kapphe parumele rimele parpare purpure kukumati kramati kururu mururu kurar murar knti orpli ghori gandhri sopakke capaphari + + + + + purpuri ee mee dapphe daapphe alaspati padumpati kumudpati svha // \\ NagS II.4 gamiyati mria mra ppys tasya purata ime mantrapad bhëitavya buddha reho na rehas tva nsti rehas tathgatt buddho hi reho lokasya dharmarjo hy anuttara dharma reho na rehas tva nsti reho 'tra dharmata dharmo hi reho lokasya virgopaama sukham sagha reho na rehas tva nsti reho 'tra saghata sagho hi reho lokasya puyaketro hy anuttara // NagS II.5 atha punar mria nagaropama vykaraam vipayina tathgatasyrhata samyaksabuddhasya dharmadvro nma vykaraa babhva kanakamunes tathgatasyrhata samyaksabuddhasya api dharmadvro nma vykaraa babhva kyapasya tathgatasyrhata samyaksabuddhasya api dharmadvro nma vykaraa babhva NagS II.6 bhagavata punar etarhi kyamunes tathgatasyrhata samyaksabuddhasya jarmaraajne yathbhtam abhisabodht jarmaraasamudayajne jarmaraanirodhajne jarmaraanirodhagminpratipajjne yathbhtam abhisabodht eva jtir bhavam updna t vedan spara ayatana nmarpa vijna saskrajne yathbhtam abhisabodht saskrasamudayajne saskranirodhajne saskranirodhagminpratipajjne yathbhtam abhisabodht .. .. .. .. p. .. rm .i .. .. .. + + + + + + + + + + + ..t nagaropama vykaraa \\ NagS II.7 tasmd asya vykaraasya + + + + + + + + + + .. dharmasabodho nagaropamam ity adhivacanam NagS II.8 asmi khalu nagaropame vykarae bhëyame aya trisahasramahsahasro lokadhtus tktv kampita sakampita saprakapita kubhita sakubhita saprakubhita vyathitas savyathita sapravyathita calita sacalita sapracalita \\ NagS II.9 tasmt tarhi mria ida nagaropama vykaraa bhik stram evnumantavya satkarttavya gurukartavya mnayitavya pjayitavya upaniӭtya vihartavya bhik bhikunm upsaknm upsikn devn ngn yak rkasn pretn kumbhn picn ida vykaraa stram evnumantavya satkartavya gurukartavya mnayitavya pjayitavya upaniӭtya vihartavyam NagS II.10 ida ca punar mria nagaropama vykaraa kmvacarair devai koinayutaatasahasrair bhëita cbhyanumodita cëviatibhir yakasenpatibhir bhëita cbhyanumodita ca caturbhi ca mahrjbhir bhëita cbhyanumodita ca akrea devendrea bhëita cbhyanumodita ca brhmaa-sabhpatin bhëita cbhyanumodita ca uddhvasair devai koinayutaatasahasrair bhëita cbhyanumodita ca attai ca nadgagavlukprkhyais tathgatair arahadbhi samyaksabuddhair bhëita angat api nadgagavlukprkhys tathgat arhata samyaksabuddh bhëiyanti bhagavn apy etarhi pratyutpanne dhvani tathgato 'rha samyaksabuddho bhëitavn \\ NagS II.11 ya kacin mria ida vykaraa uddekyati dhrayiyati grhayiyati vcayiyati svdhyyiyati paryavpsyati manasikariyati sa ahin na dakyati via kye na tariyati astra na kramiyati nodakena kla kariyati agnin na dakyati rjno 'pi na prasahūyati cor na muiyati rjakulamadhyagato 'pi svastinottariyati gìhabandhanabaddho 'pi mokyati sannsamgato 'pi abhyavakagato bhaviyati sarve ca ktyakkhordamantravetìa prativigamiyati sarve ca bhtaga na vihehayiyati anyatra prvakea karma ida viditv brahm sanatkumro bhagavatpdau iras vanditv bhagavanta tpradakiktv tatraivntarhita // \\ NagS II.12 atha catvro mahrjna atikrntavar abhikrnty rtry yena bhagavs tenopajagmur upetya bhagavatpdau iras vanditv yath svakasvak dia niӭtya eknte tasthr ekntasthita \\ NagS II.13 atha purastimy dia niӭtya dhtirëro mahrj yena bhagavs tenjali praamya bhagavanta gthay abhyabhëat aho vidy mahvidy kleaviapraghtan bhëit te mahvra nirjvar jvaranan \\ NagS II.14 asti mri purastimy diy dve mahrkasi prativasata sugri nma vasugri ca pacasahasraparivre te mnuik praj rak gupti bala phëa sukhasparavihratyai pariplayata pathagat api utpathagat api rmagat api uygragat api catasra pariado bhik bhikun upsakn upsikns tadanya ca manuy tatreme matrapad bhavanti yena tem karaa bhavati tadyath vijini vijini saskni vijini vijini kramati kulamati // phala + + .. .. .. .e .. rpure ene mene dapphe daapphe alaspati padumpati kumudpati svh // \\ NagS II.15 gamiyati mria mra ppys tasya purata ime mantrapad bhëitavya buddha reho na rehas tva prvavat vistarea traya loka 3 NagS II.16 ya kacin mria ida nagaropama vykaraa uddekyati dhrayiyati prvavad yvad anyatra prvakena karma // NagS II.17 atha dakin dia niӭtya virƬhako mahrj yena bhagavs tenjali praamya bhagavata gthay abhyabhëat aho vidy mahvidy kleaviapraghtan bhëit te mahvra nirjvar jvaranan \\ NagS II.18 asti mri dakiy diy dve mahrkasi prativasata cain nma upacain ca pacasahasraparivre te mnuik praj prvavad yvat tatreme mantrapad bhavanti yena tem karaa bhavati tadyath nmini nmini aini aini sparini sparini svh // \\ NagS II.19 atha pacimy dia niӭtya virpko mahrj yena bhagavs tenjali praamya bhagavanta gthay abhyabhëat // aho vidy mahvidy kleaviapraghtan bhëit te mahvra nirjvar jvaranan NagS II.20 asti mria pacimy diy dve mahrkasi prativasata dy nma mahdy ca pacasahasraparivre te mnuik praj rak gupti bala phëa sukhasparavihratayai prvavad yvat tatreme mantrapad bhavanti yena tem karaa bhavati tadyath vedini vedini tini tini updini svh // \\ NagS II.21 gamiyati mria mra ppys tasya purata ime matrapad bhëitavya buddha reho na rehas tva nsti rehas tathgata prvavad yvad anyatra prvakea karma // \\ NagS II.22 athottary dii niӭtya vairavao mahrj : yena bhagavs tenjali praamya bhagavanta gthay abhyabhëat aho vidy mahvidy kleaviapraghtan bhëit te mahvra nirjvar jvaranan \\ NagS II.23 santi mria uttaryn dii bhaum yak anekayakasahasr parivra prativasati te mnuik praj rak gupti bala phëa sukhasparavihratyai pariplayanti pathagat api utpathagat api rmagat api unygragat api catasra pariado bhik bhikun upsakn upsikns tadany ca manuy tatreme matrapad bhavati yena tem karaa bhavati tadyath bhvini bhvini jtini jtini marai marai svh // \\ NagS II.24 gamiyati mria mra ppys tasya purata ime mantrapad bhëitavya buddha reho na rehas tva nsti rehas tathgatt buddho hi reho lokasya dharmarjo hy anuttara dharma reho na rehas tva nsti reho 'tra dharmata dharmo hi reho lokasya virgopaama sukham sagha reho na rehas tva nsti reho 'tra saghata sagho hi reho lokasya puyaketro hy anuttara 3 \\ NagS II.25 ya kacin mria ida nagaropama vykaraa uddekyati dhrayiyati grhayiyati vcayiyati svdhyyiyati paryavpsyati manasikariyati sa ahin na dakyati via kye na tariyati astra na kramiyati nodakena kla kariyati agnin na dhakyati rjno 'pi na prasahiyati cor na muiyati rjakulamadhyagato 'pi svastinottariyati gìhabandhanabaddho 'pi mucciyati sannasamgato 'pi abhyavakagato bhaviyati : sarve ca ktyakkhordamantravetìa prativigamiyati sarve ca bhtaga na vihehayiyati anyatra prvakea karma // \\ NagS II.26 atha catvro mahrjna yena bhagavs tenjali praamya bhagavantam idam avocat aho subhëit vidy kyasihena dhmat dvdagasamyukt sarvabhtanivra sarve dev ng yak pret kubh kìaptan yo ime atikramen matr mahrj mukhanirgatm saptadhsya sphalen mrdh daadh hdaya sphalet \\ NagS II.27 ida vaditv catvro mahrjno bhagavatpdau iras vanditv bhagavanta tpradakiktv tatraivntarhita NagS II.28 atha bhagavs tasy eva rtry atyayt purastd bhikusaghasya prajapta evsane nyadat niadya bhagav bhikn mantrayati yathdya bhikavo brahm sanatkumro 'tikrntavara abhikrnty rtry yenha tenopasakranta upetya mama pdau iras vanditv eknte asthd ekntasthita brahm sanatkumro mama purato gth babhëe aho vidy mahvidy prvavad yvad NagS II.29 ida vaditv brahm sanatkumro mama pdau iras vanditv m t pradaki ktv tatraivntarhita NagS II.30 atha catvro mahrjno 'tikrntavar abhikrnty rtry yenha tenopasakrnta upetya mama pdau iras vanditv yath svak niӭtya eknte tasthur ekntasthita prvavad yvad \\ NagS II.31 ida vaditv catvro mahrjno mama pdau iras vanditv m t pradakiktv tatraivntarhit udghata bhikavo nagaropama vykaraa dhrayata grhayata vcayata paryavpnuta manasikuruta tat kasmd dheto arthopasahita nagaropama vykaraa dharmopasahita dibrahmacaryasybhijyai sabodhaye nirvya savartate \\ NagS II.32 atha ca puna kulaputrea raddhpravrajitena raddhay agrd anagrika pravrajitv nagaropama vykaraa sdhu ca suhu ca udghitavya dhrayitavya grhayitavya vcayitavya svdhyyitavya paryavptavya manaskartavya idam avocat // \\ nagaropama stra sampta raka bhavatu ptagautamya : // \\