Nagnajit: Citralaksana (= NCit)
Based on the ed. by Asoke Chatterjee Sastri: The Citralakṣaṇa : An Old Text of Indian Art,
Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315)



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-03-19 13:29:40
Proof Reader: Milan Shakya



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akarod bhayajid rājā NCit_1.39c
akālamṛtyunā kasmāt NCit_1.22c
akālamṛtyuhīnāstāḥ NCit_1.11c
akuṭilamavakraṃ ca NCit_3.83a
akṣikoṣasya vistāraḥ NCit_3.16c
agre samunnatā kāryā NCit_3.66a
aṅgāni māṃsapūrṇāni NCit_3.142a
aṅgulirmaṇibandhaḥ syāt NCit_3.90a
aṅgulistu tribhāgaḥ syāt NCit_3.71a
aṅguliḥ syād yavāṣṭakam NCit_3.6b
aṅgulīnāṃ tu jālāśca NCit_3.68a
aṅgulīnāṃ vidhātavyā NCit_3.159c
aṅgulīnāṃ vidhānataḥ NCit_3.88d
aṅgulīnāṃ hi mānataḥ NCit_3.14d
aṅguṣṭasya tathāyāmo NCit_3.65c
aṅguṣṭhapārśvamāṃsaṃ tvā- NCit_3.79a
aṅguṣṭhasya pramāṇaṃ tu NCit_3.77c
aṅguṣṭhasya sadorahoś NCit_3.76a
aṅguṣṭhāttu caturbhāgā NCit_3.78a
aṅguṣṭhāntaṃ tu karabhāt NCit_3.79c
aṅguṣṭhāpekṣayā sthūlā NCit_3.66c
aṅguṣṭhe dve tu parvaṇī NCit_3.76c
ajaiṣīstvaṃ yato balāt NCit_1.74b
aṇḍajānāṃ khagādhipaḥ NCit_1.92b
ata ūdhrvaṃ pravakṣyāmi NCit_3.47a
atikramya ca sarveṣām NCit_3.123b
atiguhyaṃ mahad vākyaṃ NCit_1.88c
atī jñeyañca paṇḍitaiḥ NCit_3.146a
ato 'nyomānaniyamo NCit_3.160a
ato buddhayā suniścitya NCit_3.157a
atyantasradṛśaṃ tathā NCit_2.8d
atha brahmā nṛpaṃ prāha NCit_1.70a
athāsau brāhmaṇastuṣṭaḥ NCit_1.83a
adya prabhṛti taccitra NCit_1.77c
adya prabhṛti sarvatra NCit_2.12c
adya manuṣyalokeṣu NCit_2.19c
adharo 'rdhāṅgulistasya NCit_3.36a
adharoṣṭhasya cārohaś NCit_3.36c
adhastāccaturaṅguliḥ NCit_3.52f
adhaḥ syāt caturaṅgulam NCit_3.41b
adhādhaḥ kaṇṭhadeśaya NCit_3.39a
adhiṣṭhānaṃ prabhāvaṃ ca NCit_2.11c
anāmikāṅgulīmānaṃ NCit_3.75a
anukuryurna karttavyo NCit_1.71c
anukrameṇa vistṛtā NCit_3.135b
anumatistathā mama NCit_1.75d
antaraṃ svodarānnanu NCit_3.54b
antarākhacitaṃ kṛṣṇaṃ NCit_3.31c
anyapradarśanena kim NCit_3.156d
apratirodharupaṃ tad NCit_1.40c
apramādena cādaraḥ NCit_2.6e
aprasannaṃ yamaṃ dṛṣṭvā NCit_1.59a
apriyo na yathā yāyāt NCit_3.151a
abhimānaṃ ca varjayet NCit_1.60d
amaṅgalaṃ bhayaṃ bhavet NCit_3.147d
ardhacandraprabhāyuktā- NCit_3.136c
ardhalalāṭagāminau NCit_3.19d
ardhāṅguliścaturyavā NCit_3.6c
alaṃkārāstrasaṃyutaṃ NCit_2.8b
alpocco mukhakoṇaḥ syāt NCit_3.37c
avikṣiptena gṛhyatāṃ NCit_3.47c
avikṣiptena cittena NCit_3.103e
avirodhena satkāraḥ NCit_1.65a
avraṇā mṛdavaḥ pūrṇāḥ NCit_3.70c
aśeṣaṃ parimāṇaṃ ca NCit_2.20c
aśokaṃ prītimāpede NCit_1.69c
aśrutikāraṇān nanu NCit_3.153d
aṣṭayūkā yavaḥ smṛtaḥ NCit_3.5f
aṣṭalikṣā bhaved yūkaḥ NCit_3.5e
aṣṭāṅgulipramāṇakau NCit_3.63d
aṣṭādaśa prabāhośca NCit_3.88e
aṣṭādaśāṅgulā śroṇī NCit_3.49c
aṣṭāṣṭaguṇavṛddhyā vai NCit_3.4c
aṣṭottaraśataṃ jñeyaṃ NCit_3.9c
asaṃkhyānāṃ ca vāṇānāṃ NCit_1.39a
astu puṇyaṃ samāśritam NCit_2.12b
astraṃ vavarṣa dharmarāṭ NCit_1.40d
asthi cādarśanaṃ gatam NCit_3.68d
asmai prītyā ca dhīmate NCit_1.29d
asya brāhmaṇaputrasya NCit_1.76a
ahaṅkānarayuta bhūtaṃ NCit_1.62c
ākarādaṣṭacatvāriśat NCit_3.91c
ākarṣaṇe sutaṃ tasya NCit_1.25c
ākāreṇedṛśenaiva NCit_1.106a
ākuñcitamṛdusnigdha NCit_3.128a
ākṛtīrlakṣaṇānvitāḥ NCit_1.104b
āgaccha mama dāsa hi NCit_1.26b
āgamadāhavād drutam NCit_1.43d
āgrahasyātiśayyaṃ ca NCit_1.37a
āghātaṃ visṛjet sadā NCit_1.66b
ācaṣṭe bhūpatiṃ tathā NCit_2.1b
ājagāma svayaṃ tatra NCit_1.47c
ātithyaṃ vidhivat kṛtvā NCit_1.98c
ātmahaste gṛhītavān NCit_1.45d
ādau candramasaṃ vande NCit_1.4a
ādau saṃlikhitatvācca NCit_1.91a
ādyutpannañca doṣeṇa NCit_2.23a
āpnoti nindukaḥ sadā NCit_1.61d
ābhādṛśyā bhaved dhruvam NCit_3.134d
āyamo dvādaśāṅguliḥ NCit_3.12d
āyāmaśca tathārohaḥ NCit_3.80a
āyāmaśca tathaivāsya NCit_3.13c
āyāmaścaturaṅgulaḥ NCit_3.56d
āyāmaśca yathāyathaṃ NCit_3.132c
āyāmaścaikakāṅguliḥ NCit_3.22b
āyāmastryaṅgula proktaḥ NCit_3.60c
āyāmaḥ saptakāṅguliḥ NCit_3.102d
āyāmaḥ svāṅgulidvayam NCit_3.34b
āyāmārohamānaṃ ca NCit_3.139c
āyāmārohaḥ kīrttitaḥ NCit_3.94d
āyāme cāṅgulīnāṃ hī NCit_3.97c
āyāme tryaṅgulistathā NCit_3.38b
āyāme dvyaṅgulaṃ meḍhraṃ NCit_3.53a
āyāme na tathārohe NCit_3.57b
āyāmena prakāśitaḥ NCit_3.7b
āyāme yavayugmakāḥ NCit_3.106d
āyāmo jaṅghayoḥ kāryaḥ NCit_3.55a
āyāmo dvādaśāṅgulaḥ NCit_3.14b
āyāmo bāhubhāgasya NCit_3.89c
āyāmo mukhagāgasya NCit_3.42a
āyāmo mukhabhāgasya NCit_3.12a
āyāmo 'ṣṭayavaḥ kārya NCit_3.77e
āyuṣā sahitasyaiva NCit_2.4c
ārohaśca tathāyāmaḥ NCit_3.163c
ārohaścaturaṃgulam NCit_3.13a
ārohastasya madhyasya NCit_3.97a
ārohastu yavā nava NCit_3.77f
ārohaḥ ṣaḍyavastasya NCit_3.35c
ārohaḥ syāttu meṭrasya NCit_3.49a
ārohāthāmamānaṃ tu NCit_3.160e
ārohāyāmapīnatve NCit_3.145a
ārohāyāmamānaṃ tu NCit_3.87a
ārohāyāmayoḥ rājan NCit_3.148a
ārohāyāmayoḥ sarvaṃ NCit_3.103a
ārohāyāmaśobhitaḥ NCit_3.98b
ārohe kathitā budhaiḥ NCit_3.49d
ārohe caturaṅguliḥ NCit_3.65f
āroheṇa ṣaḍaṅguliḥ NCit_3.56f
ārohe triyavā jñeyā NCit_3.106c
ārohe tryaṅgulā matāḥ NCit_3.66d
āroho nāpriyo yāyāt NCit_3.162e
āroho bhujayoryastu NCit_3.91a
āroho vadanasyātra NCit_3.12e
ālocyātra pradarśinam NCit_3.160f
āvirbhūtena brahmaṇā NCit_1.54a
iti mānaṃ nigadyate NCit_3.6d
itthamukte suvuddhimān NCit_1.54b
itthaṃ caraṇamānaṃ syān NCit_3.72e
itthaṃ pūjābhavad viśva- NCit_2.18e
itthaṃ mādhuryamaṇḍitaḥ NCit_3.127d
indranīlasabhāḥ kṛṣṇā NCit_3.111c
ime devāḥ prasannāśca NCit_2.11a
īdṛśairlakṣaṇairyuktaṃ NCit_3.44a
īṣadromau manoharau NCit_3.130c
ucchrāyaparimāṇakam NCit_3.10b
ucchrāyaścakravartināṃ NCit_3.9a
ucchrāyaśca tathāyāmo NCit_3.8a
ucchrāyaśca tathāyāmo NCit_3.26a
ucchrāyaśca tathaivāsya NCit_3.34e
ucchrāye caturaṅgulau NCit_3.53f
ucchrāyeṇa tu pārṣṇīnāṃ NCit_3.60a
ucchrāye dvyaṅgulirhanur NCit_3.38a
ucchrāyo navarat strīṇā NCit_3.161a
ucyate citralakṣaṇam NCit_1.3d
ucyate citralakṣaṇaṃ NCit_1.8c
utkṣiptakaṇṭhamānaṃ hi NCit_3.38e
utkṣiptaṃ pṛthivīpatiḥ NCit_1.45b
uttamapuruṣādīnāṃ NCit_3.156e
uttamamadhyamādhama- NCit_3.163a
uttamaḥ puruṣo jñeyaḥ NCit_3.120c
uttamādhamamadhyama- NCit_3.160c
uttamāpratirodhyā ca NCit_1.16c
utpaladalavannetraṃ NCit_3.29a
utpaladalasannibham NCit_3.27d
utpalapatranetrasya NCit_3.24a
utpalābhaḥ sadā rakto NCit_3.86a
utpādanīyametaddhi NCit_1.87c
utsāhamatiyuktebhyaḥ NCit_1.108f
udarasya tathāntarā NCit_3.48b
uditaṃ tatra dṛṣṭavān NCit_1.26d
udyato 'bhūt sadaivāsau NCit_1.84c
unnataṃ ca bhaved dhruvam NCit_3.85d
unnataḥ karaśobhakaḥ NCit_3.86d
unnataḥ pṛṣṭhabhāga syāt NCit_3.40c
unnatau kramikau smṛtau NCit_3.19b
upadiśatu kārtsnyena NCit_1.100c
upadiśatu me prabho NCit_1.99d
upadiṣṭāśca tā mayā NCit_1.89d
upadiṣṭo dvijapriyaḥ NCit_1.68b
upadeśamanusṛtya NCit_1.97a
upayukteṣu sarveṣu NCit_3.144a
ubhayostu tathā bāhvīr NCit_3.88a
urddhabhāge tvadhībhāge NCit_3.12c
urdhve tu viṃśatirmatā NCit_3.98d
uṣṇīṣasya bhaved dhruvaṃ NCit_3.13b
ūrvorgulphayoścaiva NCit_3.55c
ṛddhiguṇasamāyuktaṃ NCit_1.13c
ekaṃ vālāgramucyate NCit_3.5b
ekāgramanasā tattu NCit_1.102a
ekāṅgulistathā madhyaḥ NCit_3.20a
ekāṅgulistathā rājñā NCit_3.161c
ekāṅgulo bhaved dhruvam NCit_3.15f
ekaikāṅgulito nyūnāḥ NCit_3.67a
etaddvijasutākṛtim NCit_1.53b
etādṛśasya bhūpateḥ NCit_1.18d
eteṣāṃ devadehastu NCit_3.117a
evamuktaḥ punarbhūpaḥ NCit_1.35a
evamukte narendreṇa NCit_1.101a
evambhūte sthite rāṣṭre NCit_1.14a
evaṃ kṛte sati brahmā- NCit_2.5c
evaṃ cintayatastasya NCit_2.6a
evaṃ vavatviti prāhur NCit_2.18a
eśaḥ spaṣṭaśca raktimaḥ NCit_3.109d
airāvatasamānau hi NCit_3.134a
airāvatasya vṛṃhatī NCit_3.110a
omityekākṣaraṃ tasmād NCit_2.3c
oṣṭha ekāṅguliḥ smṛtaḥ NCit_3.35d
oṣṭhāntau vimbavad raktau NCit_3.37a
kaṭideśastathā nābher NCit_3.52e
kaṭideśasya śobhanam NCit_3.52d
kaṭirāvartitā bhavet NCit_3.133b
kaṇṭhastribalibhiryuktaḥ NCit_3.40a
kaṇṭhasya tu samucchāyaś NCit_3.38c
kathayāmāsa tau tadā NCit_1.49f
kathaṃ janāśca jānīyuḥ NCit_2.6c
kathaṃ rodiṣi bho vipra NCit_1.19c
kathito nṛpatistadā NCit_1.20b
kadācinna parāṅguleḥ NCit_3.9d
kaniṣṭikāttayārohaḥ NCit_3.65a
kaniṣṭhikāpyadīrghā syāt NCit_3.75c
kaniṣṭhikāsamucchrāya- NCit_3.67c
kamaladalakoṣasya NCit_3.120a
karaṇīyaḥ sadā nṛpaiḥ NCit_1.65b
karaṇīyo mayā kṣitau NCit_1.72b
karatalasuśobhanam NCit_3.82b
karasyaivaṃ vidhānataḥ NCit_3.82d
karṇadeśasya cāyamo NCit_3.15a
karṇayorākṛtiḥ samā NCit_3.130b
karṇayorluṭike tasya NCit_3.131a
karṇarandhrasamānakaḥ NCit_3.16d
karṇasya luṭikāmānaṃ NCit_3.17a
karṇārandhrasya cāroha NCit_3.15e
karttavyaḥ kambuvat sadā NCit_3.40b
karmānusāriṇī bhūmir NCit_1.34c
kalāḥ sarvāḥ samāśritāḥ NCit_1.93f
kaśo 'ṣṭāṅgulakaṃ mānaṃ NCit_3.39c
kasyāpyākarṣaṇe tyāge NCit_1.31c
kāmināṃ ca tathā strīṇāṃ NCit_3.27a
kāyamāna vicārataḥ NCit_3.47b
kārpāsasparśakomalaṃ NCit_3.84c
kāryo bhinno vīcakṣaṇaiḥ NCit_3.149d
kālasya na tu karmaṇaḥ NCit_1.50d
kālāgnisadṛśaṃ dṛṣṭvā NCit_1.45a
kālena mahatākṛṣṭo NCit_1.33c
kiṃ bhavet parimāṇena NCit_3.151c
kīdṛśaṃ vā bhavettathā NCit_1.100b
kukṣipṛṣṭe suśobhite NCit_3.141a
kutaḥ krodhāḥ kuto malāḥ NCit_1.11d
kutrāpi na sukhaṃ bhavet NCit_1.67b
kuryāt karatalaṃ śubham NCit_3.84f
'kuśala iha bhāvini NCit_1.71d
kuśalaṃ cākuśalaṃ vā NCit_1.34a
kūrmapṛṣṭasamākārau NCit_3.64a
kūrmavat māṃsalau tathā NCit_3.136b
kṛtavantastathā ime NCit_2.11d
kṛtavān supriyaṃ tathā NCit_1.68d
kṛpayā brūhi me brahman NCit_1.86a
kena mānena śobhanāḥ NCit_1.105a
keśacūṛā manoharāḥ NCit_3.113d
keśariṇaḥ saṭāprabhāḥ NCit_3.113b
keśā na syurmahātmanām NCit_3.114d
keśānāṃ parimaṇḍalair NCit_3.115c
keśānāṃ prāntabhāgāttu NCit_3.96a
kokilābhāḥ śiroruhāḥ NCit_3.112b
komalaśca sulakṣaṇaḥ NCit_3.109b
komalau haritau smṛtau NCit_3.136f
kramādaṅguṣṭhayormithaḥ NCit_3.80b
kramike śaṅkhasannibhau NCit_3.131b
krameṇoccāvacau punaḥ NCit_3.93b
kriyate jayamaṃgalam NCit_1.1d
kruddhasya duḥkhitasyaiva NCit_3.28c
kruddhena tena vipreṇa NCit_1.20a
kroṛato 'pahṛtaḥ sutaḥ NCit_1.22d
krodhayuk roṣayuk caiva NCit_3.43c
kṣamāvalambanīyā syāt NCit_1.65c
kṣaumasūtramanoharam NCit_3.84d
gaṅgā nadiṣu śreṣṭhaiva NCit_1.94c
gacched grantho viśālatām NCit_3.155d
gajarājagatiryasya NCit_3.121a
gajavat sabalau pādau NCit_3.122a
gajaśuṇḍasamā jaṅghā NCit_3.135a
gatirasya bhavedrājan NCit_3.123e
gandharvāṇāṃ ca rājendra NCit_1.109c
gabhīrā syād yathāyatham NCit_3.133d
gambhīraṃ sūkṣmakaṃ tathā NCit_3.83b
girīṇāṃ sumeruḥ śreṣṭhaḥ NCit_1.92a
guṇine na dviṣennṛpaḥ NCit_1.65f
guṇottamasya bhūpasya NCit_1.10a
gulphalagnapradeśasya NCit_3.56c
gulphādeśastathā nāṛī NCit_3.59a
gulphādeśādadhobhāgaś NCit_3.72a
gulpho 'dṛśpo bhavet tathā NCit_3.135d
gṛhyatāṃ lokahetave NCit_3.103f
gokṣīravarṇavatsnigdhaṃ NCit_3.30a
gojī cārdhāṅgulistathā NCit_3.36b
gopucchāgrasamau tāvat NCit_3.93a
graheṣu somabhāskarau NCit_1.94d
ṅgulicakrapadāṅkitau NCit_3.136d
cakrarekhāsvalaṅkṛtau NCit_3.137f
cakravartimahīpasya NCit_3.63a
cakravartimahīpānām NCit_3.10a
cakravartī sa ucyate NCit_3.142f
cakravarttinarendrasya NCit_3.156a
cakravarttī sadā bhavet NCit_3.139b
cakrādilakṣaṇairyuktaṃ NCit_3.62a
cakṣurunmīlya sānandaṃ NCit_1.55c
cakṣuvat tārakocchrāyo NCit_3.23a
cakṣuṣodvaryaṅgulāroha NCit_3.22a
cakṣuḥ syāt sumanoharam NCit_3.129d
catasraśca prajāstāsāṃ NCit_2.4a
caturaṅgalisamucchrāyo NCit_3.15c
caturaṅgulakaṃ matam NCit_3.41d
caturaṅgulakaṃ smṛtam NCit_3.38d
caturaṅgulako mataḥ NCit_3.72d
caturaṅgulako mataḥ NCit_3.76b
caturaṅgulamānakam NCit_3.11f
caturaṅgulaṃ sthānaṃ syāt NCit_3.101c
caturaṅguliko 'ṅguṣṭo NCit_3.61a
caturaṅgulimātrakaḥ NCit_3.33b
caturaṅgulimānakaḥ NCit_3.36d
caturasraṃ ca vijñeyaṃ NCit_3.100c
caturasraṃ mukhaṃ pūrṇaṃ NCit_3.42c
caturṇāṃ ca tathā rājñāṃ NCit_3.152a
caturdaśāṅgulaṃ kaṭyā NCit_3.51a
caturbhāgena mukhyataḥ NCit_3.148d
catuḥśatamitāṅgulam NCit_3.158d
catvāriśacchubhā dantāḥ NCit_3.106a
candrakāntasamujjvalās NCit_3.70a
campakadāmaśobhitaḥ NCit_3.138a
caraṇamitisaṃjñitam NCit_3.72b
carācarayutā vṛkṣā NCit_1.91c
cākāle 'pahṛto yo 'sau NCit_1.28c
cānupūrvyeṇa saṃgatā NCit_3.132d
cāpākārā bhavet sadā NCit_3.18d
cāyamaḥ syād daśāṅguliḥ NCit_3.39b
cāyuḥ prajāḥ prapedire NCit_1.10d
cārukeśaḥ sunāsikaḥ NCit_3.128b
cārudeho mahīpateḥ NCit_3.142e
cārumaṇḍalayuktaśca NCit_3.102e
cārvoṣṭaṃ raktimāpūrṇaṃ NCit_3.128c
cāṣṭāṅgulisamanvitaḥ NCit_3.102b
citramiti prasiddhaṃ tat NCit_1.79c
citramityucyate tataḥ NCit_1.91b
citramīdṛśaṃ saṃlekhyaṃ NCit_1.108a
citraśāstraviśāradaiḥ NCit_3.159d
citraśāstreṣu dīkṣitaḥ NCit_3.31f
citraśilpasya śāstraṃ tu NCit_1.101c
citrasandarśane tāvad NCit_1.108e
citrasaṃracanāya vai NCit_1.84b
citrasaṃlekhanakramam NCit_1.86b
citrasya parinirmito NCit_2.1d
citrasya lakṣaṇaṃ karma NCit_1.99c
citrasya lakṣaṇāni me NCit_1.86c
citrasya lekhanena ca NCit_1.76b
citraṃ saṃlikhyate yataḥ NCit_1.90b
citrākāraṃ vinirmame NCit_2.9d
citrāviṣkārako bhava NCit_1.76d
cintayat jagato hitam NCit_2.5d
civukasya tathā mānaṃ NCit_3.41c
civunāsālalāṭaṃ vā NCit_3.11e
cetyapṛcchad dvijaṃ nṛpaḥ NCit_1.19d
caityānāṃ karaṇāyaiva NCit_1.90a
jagadetañcarācaram NCit_1.69d
jagadvandyaṃ bhavet sadā NCit_1.77d
jagāma svagṛhaṃ mudā NCit_1.81d
jagrāha pratihiṃsayā NCit_1.44d
jaṅkhopajaṅkhasundaram NCit_3.143d
jaṅgamāśca yathāsthitāḥ NCit_1.91d
jaṅghayoḥ sthūlatāmānaṃ NCit_3.57e
jaṅghāgramunnataṃ kuryāt NCit_3.58a
jaṅghādvayasya tasyordhaṃ NCit_3.57c
jaṅghāyāḥ paścimo bhāgaḥ NCit_3.59c
jaṅghāsu kaṇṭhagaṇḍeṣu NCit_3.114c
jatruto hṛdayaṃ yāvan NCit_3.50a
janma prāpya ca mānuṣam NCit_1.51d
jambunadasamāhṛta- NCit_3.119a
jātīkusumasaṃkāśaṃ NCit_3.107c
jātyā balena dānena NCit_1.63c
jānuparyantagāminau NCit_3.93d
jānuprāpta udīryate NCit_3.94b
jāyatāṃ kila paṇḍitāḥ NCit_1.2d
jālarekhāṅkitāḥ koṇāḥ NCit_3.113c
jālarekhānibhā keśāḥ NCit_3.111a
jālarekhaiḥ suśobhanaiḥ NCit_3.115b
jihvāsīmā ca lohitam NCit_3.107b
jīvayituṃ lilekha taṃ NCit_1.54c
jīvitaṃ putramāsādya NCit_1.56a
jñātavyamiti niścitam NCit_3.4d
jñeya ekāṅguliḥ kṛśaḥ NCit_3.161b
jñeyametanna cānyathā NCit_3.38f
jñeyaṃ tad dvyaṅgulaṃ nūnaṃ NCit_3.48c
jñeyaṃ pañcāṅgulaṃ sadā NCit_3.89d
jñeyaṃ mattastvathā rājan NCit_1.107a
jñeyaṃ sadā mahīpate NCit_3.96d
ñyaṅgulaṃ jānubhāgasya NCit_3.57a
taccaraṇasamucchrāyaḥ NCit_3.72c
taccitramiti kathyate NCit_1.91f
tataḥ prajā mayā sṛṣṭā NCit_1.89c
tataḥ pretādhipo devo NCit_1.44a
tataḥ sthūlastrimānataḥ NCit_3.39d
tato 'dharmeṇa rājyaṃ taṃ NCit_1.21a
tat tathaiva pravakṣyāmi NCit_3.1c
tatparāyaṇamānasaḥ NCit_2.13b
tat praṣṭuṃ sṛṣṭikattariṃ NCit_1.85c
tatra nindā bhaved dhruvam NCit_1.61b
tatra svāṅgulinā kāryaṃ NCit_3.144c
tatraiva praviveśa ca NCit_1.83d
tathā caraṇayornṛpa NCit_3.162d
tathā ca śiśunā kṛtam NCit_1.51b
tathā cāpānukārakau NCit_3.37b
tathā citraṃ kalāsu vai NCit_1.92d
tathānirdiṣṭapañcadhā NCit_3.155b
tathā parva ca dṛśyate NCit_3.140d
tathā pralikhanātteṣāṃ NCit_1.91e
tathābhūt dharaṇītale NCit_1.9f
tathā mānaṃ vicārayet NCit_3.151b
tathā mānaṃ vidhīyatām NCit_3.162f
tathārohasamucchrāyau NCit_3.7c
tathā śreṣṭhaṃ bhaveccitraṃ NCit_1.95c
tathā suspaṣṭasaṃyutāḥ NCit_3.70b
tathaiva citrakarmaṇi NCit_1.93e
tathaiva madhyadeśī hi NCit_3.56e
tathauṣṭhasya vivarṇitaḥ NCit_3.42b
tadā liptau babhūvatuḥ NCit_1.37d
taditarañca yad bhavet NCit_3.46a
tadvadeva bhaved dhruvam NCit_3.75b
tad vijñeyaṃ ca devānāṃ NCit_3.46c
tapasā śuddhamānasaḥ NCit_1.75b
tapasemaṃ guṇaṃ nṛpāḥ NCit_1.71b
taptakāñcanavarṇakaḥ NCit_3.119b
tamavocad nṛpaṃ yamaḥ NCit_1.38d
tamo hatvā jalāt kila NCit_2.2d
tayaiva dīyate śāntis NCit_2.17c
tayoritthaṃ babhūva ha NCit_1.37b
tarjanyā nyūnatā bodhyā NCit_3.74c
talaṃ saptāṅgulaṃ dīrghaṃ NCit_3.73c
talau padmasamau raktau NCit_3.82c
tava dūtena durdhiyā NCit_1.28d
tava śāsanakāle 'smin NCit_1.20c
tavādau lekhakakhyātiḥ NCit_1.79a
tasmāt rājan vijānīyān NCit_1.32c
tasmādaṇḍāt prādurabhūt NCit_2.3a
tasmād jñeyaṃ tathaiva tat NCit_1.90d
tasmād rājendra hastena NCit_3.94a
tasmin deśe raṇākule NCit_1.47d
tasminnupāyavidyeyaṃ NCit_1.52c
tasmai kāmasya siddhaye NCit_2.13e
tasmai bhaktāya sarvataḥ NCit_2.17d
tasmai rājñe hyupādiśat NCit_1.101d
tasyādho māṃsapiṇḍaśca NCit_3.77a
tasyāroho yathākraman NCit_3.132b
tasyāḥ pārśvāṅgulermadhye NCit_3.71c
tādṛśeṇa kṣitāvādi- NCit_1.76c
tāni tubhyaṃ vadāmyaham NCit_3.95d
tārakaṃ śrīsukhapradam NCit_3.31d
tiṣṭha tiṣṭheti ta rājā NCit_1.38a
tīkṣṇāgraparimaṇḍalaṃ NCit_3.108c
tīkṣṇānāṃ parivarṣaṇam NCit_1.39b
tubhyamadya pradīyate NCit_2.20d
tubhyaṃ pradarśayāmi ced NCit_3.155c
tubhyaṃ mayā pradaśryate NCit_1.109f
tubhyaṃ sa upadekṣyati NCit_1.96d
tṛṇakhaṇḍāṇiva prāṇān NCit_1.24c
tejasā pūritaṃ vacaḥ NCit_1.30d
tejasvī vīryavān rājan NCit_3.139a
tena trasyanti cālpajñā NCit_3.153c
tena durlakṣaṇena vai NCit_1.46d
tena mānaṃ dhruvaṃ bhavet NCit_3.156f
tena rājā mahākruddho NCit_1.41a
teṣāmatra pradarśitaḥ NCit_3.163d
tyajanti sarvamānavāḥ NCit_1.62d
trastasya rudataścaiva NCit_3.28a
trikoṇaṃ vā prajānāñca NCit_3.45c
trikoṇā kuṭilā vṛttā NCit_3.43a
tribhāgastārakā hyasya NCit_3.22c
tribhāgena vibhaktaṃ ca NCit_3.11c
trilokeśaḥ prajāpatiḥ NCit_1.81b
trilokeṣu ca pūjyānāṃ NCit_2.22a
tryaṅgulisammito bhavet NCit_3.77b
tvatsavidhe tyajāmyaham NCit_1.24d
tvaṃ sadā pṛthivīpate NCit_1.72d
tvācāryāṃśca punaḥ punaḥ NCit_1.5d
dakṣiṇāvartino nābhiḥ NCit_3.133c
dadau pratyuttaraṃ mṛdu NCit_1.30c
dadhimuktābjavacchuklāḥ NCit_3.105c
dantamūlaṃ tathā tālu NCit_3.107a
dantaśirasya lobhānāṃ NCit_3.104a
dayāṃ yadi na kuryāstvaṃ NCit_1.24a
darpaṇasparśakomalaḥ NCit_3.124b
darśanīyaṃ manuṣyebhyo NCit_1.108c
darśane sumanoharau NCit_3.64d
daśāṅgulaṃ bhaved dhruvam NCit_3.97b
dīyatāṃ tanayaḥ priyaḥ NCit_1.29b
dīrghaṃ khartaṃ ca vartulam NCit_3.45b
dīrghā aṅgulayastathā NCit_3.66b
dīrghāgrasundaraṃ pakṣma NCit_3.29c
dīrghāṅguliyutau karau NCit_3.137b
dīrdhottama ca pakṣma hi NCit_3.129a
dīrdhau sūkṣrmau ca sundarau NCit_3.92b
duḥkhitāṃ sakalāṃ pṛthvīṃ NCit_1.47a
dṛśyavannāṭakasyeva NCit_3.123c
dṛṣṭo 'sau viśvakarmā ca NCit_1.98a
dṛṣṭvā taṃ tu parājitam NCit_1.44b
dṛsṭvā brahmā tathā suraiḥ NCit_1.47b
dediṣyate ca deho 'sya NCit_3.119c
devatānāñca viprāṇāṃ NCit_1.64a
devabhūtamanuṣyāṇāṃ NCit_3.116a
devamukhe na dīyate NCit_3.104d
devarākṣasagandharva NCit_3.2a
devavipravirodhināṃ NCit_1.67a
devāllokapitāmahāt NCit_1.15d
devāstrairapi durjayaḥ NCit_1.16b
devāḥ prasannamānasāḥ NCit_2.18b
devena padmayoninā NCit_1.103b
devaiścitraṃ vivarddhitaṃ NCit_1.106c
deśasturandhrayormadhye NCit_3.35a
deśe 'kālamṛtiyataḥ NCit_1.20d
dehi dehi sutaṃ deva NCit_1.36c
dehi svāmin kṛpānvitaḥ NCit_1.23d
dehe jaṅghopajaṅghā ca NCit_3.140a
deho mānānvito bhavet NCit_3.141d
dehyasmai putramuttamam NCit_1.35d
daighrye tvaṣṭāṅgulo jñeyo NCit_3.48e
daurmanasyaṃ yamo gataḥ NCit_1.58d
dvātriṃśat tasya maṇdalam NCit_3.14c
dvādaśāṅgulimānakaḥ NCit_3.12f
dvādaśeṣu sahasreṣu NCit_3.154c
dvijaputraṃ mahopatiḥ NCit_1.54d
dvijaputro balīyasā NCit_1.33d
dviyavaparimāṇakaḥ NCit_3.35b
dveṣagrastebhya eva ca NCit_2.14b
dveṣiṇo 'pi budhāḥ svargād NCit_1.62a
dvau yavau caturaṃguliḥ NCit_3.17d
dvyaṅgulaḥ sādhuniścitaḥ NCit_3.65d
dvyaṅguliparimāṇakaḥ NCit_3.15b
dvyaṅguliparimāṇakaḥ NCit_3.33d
dvyaṅgulordvyaṅgulaṃ mānam NCit_3.6a
dvyaṅgulau hyakṣikoṣaḥ syān NCit_3.21c
dvyuṅgulaṃ bhūpadeśagam NCit_3.62d
dharāpṛṣṭe samāyāta NCit_3.127c
dharmajñaḥ satyaniṣṭhaśca NCit_1.9c
dharmanītiḥ suvijñāya NCit_1.60a
dharmarājaṃ jagadbandyaṃ NCit_1.27a
dharmaśca sadṛśo bhāvyaḥ NCit_2.15a
dhārmikasya praśāsane NCit_1.10b
dhīman śṛṇu vadāni te NCit_3.87d
dhūlimalena nirliptaḥ NCit_3.124c
na kāryaṃ viṣamaṃ kvacit NCit_3.58d
na kuṭilaḥ pradeśakaḥ NCit_3.50b
nakṣatraiścāśritaḥ sūryo NCit_1.93c
nakhaprabhāsamujjvalau NCit_3.137c
nakhā raktāstathā svacchāḥ NCit_3.78c
nakhāścārdhaśaśāṅkavat NCit_3.69a
nakhāḥ sūkṣmāṃ nakhāgrakāḥ NCit_3.81b
nakhodarastanuḥ snigdha NCit_3.86c
nageṣu sakaleṣu ca NCit_1.94b
nagnajitaṃ namaskṛtya NCit_1.5c
nagnajid gaccha tasmāt tvaṃ NCit_1.96a
nagnaṃ pretaṃ nivāraya NCit_1.70b
na cyutā dharmatatparāḥ NCit_1.13b
na jāto 'sau pravartate NCit_1.21d
na doṣo bhavatāṃ nātha NCit_1.50a
naddhā jālakramādanu NCit_3.78b
na nindet kāmapi prajām NCit_1.60b
na pātayed bhavān khalu NCit_1.70d
na bhūto na bhaviṣyati NCit_3.160b
namaskaromyahaṃ caiva NCit_1.5a
namaskṛtya yamasvārthe NCit_1.68c
na mukhaṃ syāt kadācana NCit_3.43d
namo namo mayā samyag NCit_1.3c
nayanaṃ cāpasannibham NCit_3.23b
nara iha ca sarvadā NCit_3.44d
nararājo mahodharaḥ NCit_1.9b
naralakṣaṇayukteṣu NCit_3.155a
narttane rodane krodhe NCit_3.18c
navayavakasammatam NCit_3.77d
navayavaiḥ susaṃnitam NCit_3.25b
navārdhaparṇavaccāruḥ NCit_3.109e
na śakyate na śakyate NCit_1.36a
naṣṭaḥ senāpatiścaiva NCit_1.43c
nāṛiparva tvadṛśyakam NCit_3.91d
nāṛī dṛśyā kadāpi na NCit_3.85b
nāgendrābhogasannibhaḥ NCit_3.86b
nāḍyaviṣamasaṃpuṣṭā NCit_3.68c
nātiprasārito bhavet NCit_3.102f
nātisaṃkocamāpanna NCit_3.102c
nātra śaṅkā kṛthā naraḥ NCit_2.12e
nānā prakāraduḥsvapnāt NCit_2.14a
nānāvidhāni santi ca NCit_1.86d
nānāśāstrasamuddhṛtam NCit_1.8b
nābhijaṅkhopajaṅkhānāṃ NCit_3.162a
nābhito meṭraparyantaṃ NCit_3.50e
nābherardhāṅgulaṃ matam NCit_3.51b
nāmādikīrtanaṃ kārya NCit_2.16c
nārāyaṇaṃ sarasvatīm NCit_1.1b
nārīṇāṃ parimāṇaṃ ca NCit_3.163e
nārīpuruṣayoḥ satsu NCit_3.154a
nālpamapi sukhaṃ kiñcid NCit_1.61c
nāśakam netramodakaṃ NCit_2.22d
nāsākarṇamukheṣu ca NCit_3.114b
nāsākośāt samutthāya NCit_3.19c
nāsāyāḥ punarārohaś NCit_3.33a
nāsārandhrāgradeśasya NCit_3.34c
nitambadeśa ārohe NCit_3.102a
nitambapārśvamānaṃ syāt NCit_3.100a
nindā tyājyā tathaiva ca NCit_1.65d
nindopāyaḥ kathañcana NCit_1.64d
nirahaṅkāriṇā tasmāt NCit_1.63a
nirdiṣṭaṃ cāvabodhārthaṃ NCit_3.103c
nirdiṣṭaṃ citralakṣaṇaṃ NCit_1.103c
nirmedhaśaśiccāru NCit_3.126a
nirvikalpaṃ bhaveccakṣur NCit_3.26c
nivartasva kumārgebhyas NCit_1.72c
niścayena na kīrtyate NCit_3.17b
niṣkuṭilaṃ sukomalam NCit_3.165b
nīrogā na ca hantāro NCit_1.11a
nīlavalkalasundaraṃ NCit_3.31b
nīlaṃ kṛṣṇaṃ ca dīrghaṃ ca NCit_3.129c
nīlaṃ cakṣurmanogrāhi NCit_3.118c
nīlāñjanasamaprabhaiḥ NCit_3.115d
nīlā dedīpyamānāśca NCit_3.112c
netraprītivivarddhanaṃ NCit_3.165d
netramadhyaṃ tathaiva tu NCit_3.21d
netramānamidaṃ jñeyaṃ NCit_3.32a
netramūlāt pramoditāḥ NCit_2.10b
netraṃ matsyodaraṃ bhavet NCit_3.27b
netrāṇāṃ varṇito mayā NCit_3.26b
netrānandavidhāyakau NCit_3.129f
naipuṇyena ca vidyayā NCit_1.63d
nairujyaṃ saṃpradāsyati NCit_2.13f
naiva kāryā mukhākṛtiḥ NCit_3.43b
nyāyaśca prābhavan tadā NCit_2.5b
pañcaviṃśatiraṅgulaḥ NCit_3.55b
pañcaśa upadiṣṭavān NCit_3.154d
pañcāṅgulaṃ tu gaṇḍodhvaṃ NCit_3.41a
pañcāṅgulaṃ prakīrtitam NCit_3.74b
pañcāṅgulisamāyāmau NCit_3.64c
patanti sāgare nadyaḥ NCit_1.93a
padmapatranibhaṃ netraṃ NCit_3.25a
padmapatranibhaṃ varam NCit_3.28b
padmapatrapratīkāśaḥ NCit_3.109a
padmāsyāyāstathā giram NCit_1.2b
paramaṃ kathayāmi te NCit_1.88d
paramāṇubhiraṣṭābhir NCit_3.5a
paramāṇuśca vālāgraṃ NCit_3.4a
parasparasamīpagam NCit_3.62b
parākrāntasya dhīmataḥ NCit_1.17b
parimaṇḍalasampannau NCit_3.137e
parimaṇḍalasaṃyutaḥ NCit_3.40d
parimāṇajñakīrtitā NCit_3.5d
parimāṇapratiṣṭāno- NCit_3.146c
parimāṇasya lakṣaṇam NCit_3.152b
parimāṇaṃ kalānvitaṃ NCit_1.107d
parimāṇaṃ kimasya syāt NCit_1.87a
parimāṇaṃ guṇaṃ tathā NCit_2.7d
parimāṇaṃ tathāsthānaṃ NCit_1.102c
parimāṇaṃ tu yatra ca NCit_3.144b
parimāṇaṃ ṣaḍaṅgulaṃ NCit_3.96c
parimāṇaṃ suyatnataḥ NCit_3.146b
parimāṇādikaṃ teṣāṃ NCit_2.19a
parimāṇānusareṇa NCit_3.7e
parimāṇānusāreṇa NCit_3.149c
parivṛtiḥ ṣaḍaṅguliḥ NCit_3.65e
parivṛtiḥ samānaiva NCit_3.53e
parivṛttirdviraṅguliḥ NCit_3.67d
paryāyavācinau matau NCit_3.7d
parvatarekhā tvadoṣabhāk NCit_3.81d
parvaṃ dīrghaṃ ca vṛtaṃ ca NCit_3.82a
parvārdhena mitāḥ kāryā NCit_3.81a
parvārdhena susaṃmatā NCit_3.74d
pātacampakapuṣpavat NCit_3.119d
pādapṛṣṭomṛdū syātāṃ NCit_3.136e
pādasya bandhanaṃ syāttu NCit_3.62c
pādau caturdaśāṅgulau NCit_3.60d
pāpaghnaṃ ca manohāri NCit_1.78a
pāpahānikaraṃ bhīter NCit_2.22c
pāpān nāśayati dhruvam NCit_2.14d
pāyādibhirvihīnā yā NCit_3.146d
pāyustu dvyuṅgulaṃ matam NCit_3.101d
pārvatyā anusṛtyaiva NCit_1.2c
pārśvāṅgulikramādanu NCit_3.75d
piśācapretakāyikāḥ NCit_3.2d
piśācā rākṣasā bhūtā NCit_3.147a
puṇyātmā pūjayiṣyati NCit_2.17b
punaragre pravakṣyāmi NCit_3.95a
punaratra pravakṣyate NCit_3.103d
punarjīvanamāpede NCit_1.55d
punardeyaṃ cucūkayoḥ NCit_3.52b
purā śubhāśubhaṃ karma NCit_1.51a
puruṣaṃ vacanaṃ tyājyam NCit_1.66a
puruṣāṇāmidaṃ mānaṃ NCit_3.99c
puredaṃ lakṣaṇaṃ śrutvā NCit_1.9a
purvoktaṃ vistareṇa ca NCit_3.10d
puṣṭamasina saṃyutam NCit_3.58b
puṣṭirjñeyā mahāmate NCit_3.161d
pūjanīyaṃ hasan nṛpam NCit_1.30b
pūjanīyo bhaviṣyasi NCit_1.77b
pūjayitvā prayantataḥ NCit_1.82b
pūjayiṣyati vaḥ sadā NCit_2.12f
pūrvalakṣaṇasaṃyutaṃ NCit_3.46b
pṛṣṭamūlasamāgatāḥ NCit_3.112d
pṛṣṭhamadhyaḥ ṣaḍaṅgulir NCit_3.98c
pṛṣṭhaṃ bhāgena sundaram NCit_3.99b
prakartavyo na kartavyo NCit_1.64c
pragacchannaiva dṛṣṭitām NCit_3.59b
pracāraya prayatnataḥ NCit_2.19d
prajāpatitulaḥ pṛthvāṃ NCit_1.74e
prajāpatestathā śambhoḥ NCit_1.2a
prajā mayā vinirmitāḥ NCit_1.106b
prajāhitakaraṃ bhavet NCit_3.30b
prajāḥ pālaya niṣpāpaḥ NCit_1.75c
praṇamya bhayajinnṛpaḥ NCit_1.27b
pratidiśamadhāvata NCit_1.43b
pratimānāṃ yathāyatham NCit_2.16b
pratimā sā parityaktā NCit_3.146e
pratimāṃ yāṃ pratidinaṃ NCit_2.17a
pratyakṣaṃ prāpyate yattu NCit_1.66c
pratyaṅgaṃ ca yathāyatham NCit_2.9b
pratyaṅgaṃ samatāṃ bhajet NCit_3.145b
pratyāvṛtya raṇād devaḥ NCit_1.49e
pratyupakṛddvijātestu NCit_1.28a
pradāya sarvamīśena NCit_1.103a
pradiptāgniśikhā yathā NCit_3.69d
pradīptamaṇisaṃkāśaḥ NCit_3.125a
pradhānānāñca bhūbhṛtām NCit_3.160d
prapayau nagaraṃ drutam NCit_1.83b
prapīḍya mumude bhṛśam NCit_1.41d
prabhāmaṇḍalamaṇḍitam NCit_3.126b
prabhāvaiḥ prāptaviśruteḥ NCit_1.17d
prabho tribhuvanasyāpi NCit_1.29a
pramāṇaṃṣaḍyavaṃ smṛtam NCit_3.24b
pralayānte ca vai purā NCit_2.2b
pravāhū caturaṅgulī NCit_3.90b
pravṛttaṃ tapasi drutam NCit_1.14d
praśaṃśasurvidhiṃ surāḥ NCit_2.10d
prasannapadmavannetrāṃ NCit_3.31a
prasannaṃ cārulakṣaṇam NCit_3.42d
prasanno hyagamad drutam NCit_1.97d
prasāre dīrghakau yathā NCit_3.137d
prasiddhaiḥ śilpibhiḥ kāryaṃ NCit_3.143a
prahlādasāramujjvalam NCit_1.7b
prākāra iva tṛptidaḥ NCit_3.120b
prāṇatulyaṃ sutaṃ mahyaṃ NCit_1.23c
prāṇebhyo 'pi sutaḥ priyaḥ NCit_1.28b
prādurabhūt suvarṇāṇḍaṃ NCit_2.2c
prāntadvayaṃ ca jaṅghāyā NCit_3.56a
prāha yathāyathaṃ vacaḥ NCit_1.48d
prāha vaivasvataṃ yamam NCit_1.35b
prāha saptasurān brahmā NCit_2.12a
priyaudāryaguṇā yatra NCit_3.142c
prīṇayitvā yamaṃ tathā NCit_1.82d
pretaparyāyakaṃ nagnam NCit_1.74a
pretānāṃ yakṣarakṣasām NCit_1.109b
preto dāruṇarupī ca NCit_1.43a
protisukhapradaṃ nṛṇām NCit_1.78b
phullāravindakoṣasya NCit_3.130a
baddhaskandhau supūrṇāṃśau NCit_3.131c
bandhanaṃ ca pradātavyaṃ NCit_3.52c
bandhuraḥ syānna saṃśayaḥ NCit_3.50d
babhūvurāturā sarve NCit_1.46c
balena tejasā cāpi NCit_1.71a
bahuśaḥ prāha vīrahā NCit_1.38b
bahusthānapratiṣṭhitam NCit_3.164d
bāhuprabāhumānāni NCit_3.94c
bāhumūlopajaṅghāsu NCit_3.114a
bāhū daṇḍāyamānasya NCit_3.93c
bāhūnāṃ mānamārohaṃ NCit_3.87c
bāhoścāpi tathaiva ca NCit_3.88f
buddhimantaḥ kṛte śṛṇu NCit_1.103d
buddhimān puraṣottamaḥ NCit_1.25b
buddhimāṃśca yaśo'nvitaḥ NCit_1.9d
bṛṣaṇau nātilambau hi NCit_3.53c
bramha priyau hi rājan tvaṃ NCit_1.23a
bramhā ṝṣyāśrayo yathā NCit_1.93d
bramhāṇamabhivandyātha NCit_1.56c
brahmajñayā hyupasthitaḥ NCit_1.99b
brahmaṇaśca mayā prāptaṃ NCit_2.20a
brahmaṇaḥ kṛpayā labdhāḥ NCit_1.105c
brahmaṇā tu pradarśitaṃ NCit_3.152c
brahmaṇetthaṃ vacasyukte NCit_1.80a
brahmaṇetthaṃ sa bhūpālo hy NCit_1.68a
brahmaṇo jātireva ca NCit_2.4d
brahmaṇo bhūpatistataḥ NCit_1.97b
brahmalokaṃ jagāma saḥ NCit_1.85d
brahmaśiro 'ṅkita cāstram NCit_1.45c
brahmāṇaṃ ca mahādevaṃ NCit_1.1a
brahmāṇaṃ lokapālakam NCit_1.80d
brahmāṇaṃ svāgata dṛṣṭvā NCit_1.48a
brahmāṇā kathite tvevaṃ NCit_1.58a
brahmā taccitramādāya NCit_1.54e
brahmātha prāha bhūpendraṃ NCit_1.88a
brahmā prasannatāṃ gataḥ NCit_1.69b
brahmābravīt tato bhūpaṃ NCit_1.57a
brahmā svayaṃ samāśvāsya NCit_1.59c
brahmetthaṃ cintayitvā tu NCit_2.7a
brāhmaṇaprītaye ime NCit_1.57b
brāhmaṇasya hitārthāya NCit_1.27c
brāhmaṇasyāsya pūjanāt NCit_1.52b
brāhmaṇānugrahāttathā NCit_1.74d
bhadro lekhyo vicārayan NCit_3.157b
bhadrau dvayaṅgulinā nyūno NCit_3.150a
bhayajito manaḥ śuddhaṃ NCit_1.14c
bhayajinnṛpasattamaḥ NCit_1.48b
bhayapravartakā ime NCit_1.42d
bhaye śoke ca bhrūprāntāv NCit_3.19a
bhavantaṃ pūjayiṣyati NCit_2.13d
bhavanti vicyutāstahā NCit_1.62b
bhavān mahāyaśasvī ca NCit_1.72a
bhavitavyaṃ sadā khalu NCit_1.63b
bhaveccaturdaśāṅguliḥ NCit_3.12b
bhavetāmānapūrṇyataḥ NCit_3.92d
bhavedaṣṭādaśāṅguliḥ NCit_3.91b
bhaved dvādaśakāṅgulam NCit_3.57f
bhāṣite tu dvijenaivaṃ NCit_1.25a
bhūtānāṃ śikṣako yathā NCit_3.123d
bhūpatiṃ prāha sattamaḥ NCit_1.59d
bhūpatonāṃ tatastathā NCit_3.3b
bhūpena sarvathā naṣṭā NCit_1.42c
bhūsparśau jālavṛddhau ca NCit_3.63c
bhṛśaṃ vikaśitā bhavet NCit_3.140b
bhramarāñjanasannibhāḥ NCit_3.111d
bhrupṛṣṭhakarṇayostathā NCit_3.16b
bhruvorucchrāya āroho NCit_3.17c
bhruḥsyānnavaśaśāṅkavat NCit_3.18b
bhrūmadhyāt keśaparyantaṃ NCit_3.20c
bhrūvaḥ prabhṛti bhālāntaṃ NCit_3.21a
bhrūvoḥ kaṇṭhasya bhālasya NCit_3.127e
bhrūvau dīptau sadā jñeyau NCit_3.129e
maṅgalaśropradāyakaṃ NCit_1.78c
maṇiputrasamākhyaspa NCit_1.18c
maṇḍalānvitanimnagam NCit_3.100d
maṇḍalo dvayaṅgulo vāsaḥ NCit_3.52a
matiritthaṃ babhūva ha NCit_2.6b
matiṃ cakre nṛpālakaḥ NCit_1.25d
mattaḥ śrutvā ca lakṣaṇam NCit_2.19b
matprasādāt prapūjyatām NCit_1.52d
matprārthanāvaśād deva NCit_1.35c
matsyodarasunetrasya NCit_3.24c
madīyavaṃśarakṣākṛt NCit_1.22a
madgṛhaṃ pratipadyātha NCit_1.33a
madhyasya dvayaṅgulāyāmaḥ NCit_3.99a
madhyāṅguleḥ samucchrāyaḥ NCit_3.74a
manasā ca mahipate NCit_3.47d
manuṣyeṣu ca yo nāma NCit_2.13c
manoramaṃ surupaṃ ca NCit_2.8c
manorogavivarjitāḥ NCit_1.11b
mama prasādād rājendra NCit_1.74c
mameyaṃ vacanena ca NCit_1.79b
mayā naiva pragṛhyate NCit_1.32d
mayā proktaṃ sucintitam NCit_3.72f
mayūrakaṇṭharomābhāḥ NCit_3.112a
marālagātasaṃyutaḥ NCit_3.138b
mahādevāya devāya NCit_1.3a
mahāprabhāvaśālibhiḥ NCit_1.41b
mahābhāgasya devānāṃ NCit_1.17c
mahābhūto 'pi sarvataḥ NCit_1.46b
mahendro devavṛndake NCit_1.95b
mānamaṣṭayavaṃ bhavet NCit_3.24d
mānamaṣṭāṅgulaṃ matam NCit_3.57d
mānamidaṃ pravartate NCit_3.3d
mānavaṃ syāccaturyavam NCit_3.34d
mānavāṅgeṣu yatnataḥ NCit_3.143b
mānaṃ kuryād yathāvidhi NCit_3.88b
mānaṃ ca dahiṇāvarttaṃ NCit_3.51c
mānaṃ tu kramikaṃ matam NCit_3.163b
mānaṃ daśayavaṃ bhavet NCit_3.25d
mānaṃ dvyardhāṅgulaṃ matam NCit_3.20d
mānaṃ pañcāṅgulaṃ matam NCit_3.60b
mānaṃ brūhi prajāsu ca NCit_3.1d
mānaṃ vā kīdṛśaṃ bhavet NCit_1.85b
mānaṃ sarvatra karmaṇi NCit_3.144d
mānaṃ syāccaturaṅgulam NCit_3.21b
mānaṃ syāccaturaṅgulam NCit_3.55d
mānena ca tathāyutam NCit_3.164b
mālavasya tathocchrāyaś NCit_3.158c
mālavyaścaturaṅguliḥ NCit_3.150b
māsāgrasya samucchrāyau NCit_3.33c
māṃsapurṇaṃ bhaved vakṣaḥ NCit_3.132a
māṃsapeśyalpasaṃyutaḥ NCit_3.99e
miśritena ca varṇena NCit_2.9c
mukhamānasusammatā NCit_3.22d
mukhasya mānamīdṛśam NCit_3.46d
mukhaṃ candradṛśaṃ śvetaṃ NCit_3.127a
mukhaṃ cāru manoharam NCit_3.141b
mukhaṃ vilikhayed yadi NCit_3.44b
mukhādīnāṃ parimāṇaṃ NCit_3.11a
mukhe vai vitato bhavet NCit_3.109f
mukhe śmaśru na roma ca NCit_3.116b
mukheṣu connatā jñeyā NCit_3.135c
munināgāsurāṇāṃ ca NCit_1.109a
mūrttadharmasya bodhinaḥ NCit_1.18b
mṛgarājagatisthairyaṃ NCit_3.121c
mṛtyupatermahātmanaḥ NCit_1.50b
mṛdu karikarākāraṃ NCit_3.58c
mṛdu mṛṇālatantuvat NCit_3.108d
mṛdusūkṣmaistathā snigdhair NCit_3.115a
meghato vārivarṣavat NCit_1.40b
megharavasya gambhīrā NCit_3.110c
medaṃ ṣaḍaṅgulaṃ proktam NCit_3.54a
yatnād buddhimatā tvayā NCit_1.108b
yatra sevā satāṃ nāsti NCit_1.61a
yat sthānaṃ kaṭideśasya NCit_3.48a
yathājñākāriṇaṃ daṇḍaṃ NCit_1.44c
yathājñānaṃ yathāśakti NCit_1.6c
yathā nareṣu bhūpendras NCit_1.92c
yathāśāstramudīritam NCit_3.32b
yathāśāstramupanyastaḥ NCit_3.80c
yathā syāt netralakṣaṇam NCit_3.30d
yathecchaṃ vai vibhaktavyaṃ NCit_3.148c
yathoktaṃ brahmaṇā pūrvam NCit_2.1a
yad bhavettasya mānaṃ syād NCit_3.23c
yama āha punaḥ punaḥ NCit_1.36b
yamadāsaiḥ sadā viśvaṃ NCit_1.70c
yamadutā jitāḥ śaktyā NCit_1.57c
yamadūtavinirgatāḥ NCit_1.42b
yamadūtāṃścadevāstraiḥ NCit_1.41c
yamasyāpi tato nṛpa NCit_1.67d
yamasyopari sarvataḥ NCit_1.39d
yamo 'pi praṇipatyātha NCit_1.49a
yamo 'pi prītimāpanno NCit_1.69a
yamo vipraśca nagnajit NCit_1.80b
yavatrayapramāṇakam NCit_3.23d
yavadvayasamāyutaḥ NCit_3.34f
yavamānena pūritāḥ NCit_3.70d
yavaikaṃ cucukaṃ smṛtam NCit_3.51d
yaśasvī tvaṃ bhaviṣyasi NCit_1.74f
yaśorāśivivardhakam NCit_2.23d
yaśovṛddhirbhaved viśve NCit_2.15c
yasmād deśāt samāpannas NCit_1.83c
yāni purvaṃ na coktāni NCit_3.95c
yāme aṅgulakaṃ matam NCit_3.79b
yuṣmākaṃ paripūjanāt NCit_2.15d
yuṣmākaṃ pratimāsu ca NCit_2.12d
ye bhavanti ca teṣāṃ vai NCit_3.3a
yogināṃ cāpasannibhaṃ NCit_3.26d
yojayāmāsa jīvitam NCit_1.54f
raktapadmāgrasādṛśyaṃ NCit_3.61c
raktavarṇaṃ suśobhanam NCit_3.83d
raktaṃ pādatalaṃ smṛtam NCit_3.61b
raktāntaṃ kṛṣṇatārakam NCit_3.29b
raktimāḥ snigdhavarṇakāḥ NCit_3.69b
rakṣoghnaṃ śatrunāśanam NCit_1.78d
rakṣohānirbhaved dhruvam NCit_2.15b
randhramardhāṅgalaṃ matam NCit_3.15d
rahasyaṃ saprakārakam NCit_1.100d
rājannetat vijānīyād NCit_3.30c
rājahaṃsagatistathā NCit_3.142d
rājātha dharmarājaṃ taṃ NCit_1.82a
rājā lekhyaḥ kṛśaḥ sadā NCit_3.125d
rājāha viśvakarman bho NCit_1.99a
rājñātiśuddhacetasā NCit_1.15b
rājñā namaskṛtastathā NCit_1.98b
rājñāpi prārthitaḥ punaḥ NCit_1.36d
rājñāṃ nyagrodhavṛkṣavat NCit_3.8b
rājñāṃ yathā pradarśitaṃ NCit_3.164a
rājñe so 'dadadāsanam NCit_1.98d
rāmo manusutastathā NCit_3.149b
rucakasya samucchrāyaḥ NCit_3.158a
rucako 'ṣṭāṅgulinyūnaḥ NCit_3.150c
rudan vipro 'tiduḥkhitaḥ NCit_1.19b
rupamālikha bho rājan NCit_1.53c
rupasaṃjñādayastadā NCit_2.4b
rekhātrayaṃ kare proktaṃ NCit_3.83c
romakoṣasamāvṛtaḥ NCit_3.20b
romabhiḥ parivarjitaḥ NCit_3.117b
lakṣaṇajñairudāhṛtam NCit_3.54d
lakṣaṇamagra ucyate NCit_3.32d
lakṣaṇamanusṛtyaica NCit_1.7c
lakṣaṇamākṛti tathā NCit_1.107b
lakṣaṇavidhimānaṃ ca NCit_1.96c
lakṣaṇaṃ kathitaṃ mayā NCit_3.148b
lakṣaṇaṃ kathitaṃ mayā NCit_3.156b
lakṣaṇaṃ cakravarttinaḥ NCit_3.124d
lakṣaṇaṃ cakravarttinaḥ NCit_3.126d
lakṣaṇaṃ tadudāhṛtam NCit_3.139d
lakṣaṇaṃ śāstrasammatam NCit_3.103b
lakṣaṇākṛtisundaraḥ NCit_1.22b
lakṣaṇāni śubhāni vai NCit_3.95b
lakṣaṇeṣu prajāpatiḥ NCit_3.154b
lakṣmaṇaṃ cakravarttinaḥ NCit_3.120d
lakṣmaṇaṃ cakravarttinaḥ NCit_3.121d
laṭikaṇṭhopajānunām NCit_3.162b
labdhañca maraṇaṃ śīghra NCit_1.51c
lākṣārasasamāyutam NCit_3.61d
likṣā yūko yavo 'ṅguliḥ NCit_3.4b
likhanādividhiṃ samyak NCit_2.1c
likhitvādau hyupāharat NCit_1.104d
likhitvā vividhaṃ samyak NCit_1.109e
liṅgakoṣaśca sundaraḥ NCit_3.134b
lekhyaṃ citramaninditaṃ NCit_3.165c
lokapitāmahaḥ svayam NCit_2.3b
lokapūjāvyavasthāyai NCit_2.16a
lokaśraddhāspadaṃ mahyaṃ NCit_1.104c
lokasya kāyamānaṃ māṃ NCit_3.1a
lokānāṃ hitasādhanāt NCit_1.77a
vakratāyāḥ puṭasyāpi NCit_3.34a
vakṣastu dviguṇaṃ smṛtam NCit_3.48f
vakṣasthalaṃ nṛpāṇāṃ ca NCit_3.115e
vacobhirmadhurairbhṛśam NCit_1.59b
vadanaṃ siṃhavad rāja- NCit_3.122c
varadāṃ ca mayā natvā NCit_1.1c
varāṭakanibhaṃ sadā NCit_3.28d
varāṭakābhanetrasya NCit_3.25c
varā bahuvidhā prāptā NCit_1.15c
varuṇaṃ marutaṃ tathā NCit_1.4d
varṇanoyāḥ kṣitau narāḥ NCit_3.7f
varṇarasasametāni NCit_1.12c
varṇasya lakṣaṇaṃ caiva NCit_3.104c
varṇaṃ ca citrakarmātha NCit_1.6a
varṇādīnāṃ samāyogaiḥ NCit_1.53a
varṇāśramā hi catvāro NCit_1.13a
varṇopāyau yathāyatham NCit_1.102d
valiḥ sūryo dāśarathiḥ NCit_3.149a
vasanti tvarita tathā NCit_3.147b
vāṇī proktā sulakṣaṇā NCit_3.110d
vāyuḥ supravahaścaiva NCit_1.12a
vālāgrāṣṭau ca likṣā sā NCit_3.5c
vāsibhiste prapūjitāḥ NCit_2.18f
vāsteyastu ṣaḍaṅgulaḥ NCit_3.53b
vikacotpalacakṣuṣmān NCit_1.55a
vikhyātaṃ citrakarmaṇi NCit_3.56b
vijānīhi kṣitīndra tvaṃ NCit_2.23c
vijñeyā ca sadā nṛṇām NCit_1.34d
viduṣāṃ sudhiyāṃ punaḥ NCit_1.7d
vidyādharāśca nāgendrāḥ NCit_3.2c
vidyottamā ca lakṣaṇam NCit_2.20b
vidvabhyo guṇayuktebhyaḥ NCit_1.108d
vidhinā kīdṛśena vā NCit_1.87b
vidhinā parimāṇena NCit_3.145c
vidhiyaṃ naiva kāryaṃ hi NCit_1.67c
vidhirvā parimāṇaṃ vā NCit_1.100a
vidhivat kakṣaṇādikam NCit_1.109d
vidhivat parimāṇañca NCit_3.156c
vilikhayet tathā dhīmān NCit_3.31e
vilokya tāni citrāṇi NCit_2.10a
vividhaṃ lakṣaṇānvitam NCit_1.106d
viśālo varttulākāraḥ NCit_3.90c
viśeṣaṇa samādaraḥ NCit_1.64b
viśruto bhayajinnāmnā NCit_1.9e
viśvakarman dvijanmane NCit_1.29c
viśvakarmaprajāpatī NCit_1.5b
viśvakarma samīpataḥ NCit_1.96b
viśvakarmasamīpe tu NCit_1.97c
viśvakarmā mudānvitaḥ NCit_1.101b
viśvakṛnnagnajiddeva- NCit_1.7a
viṣayastasya śatrubhir NCit_1.16a
viṣṇoḥ śivasya cātmanaḥ NCit_2.7b
viṣṇvindrau sūryamagniṃ ca NCit_1.4c
viṣmayo ya itaḥ pūrvaṃ NCit_1.21c
vistaraṃ bravīmi te NCit_3.152d
vistārasya yathaivārtha NCit_3.7a
vistāraḥ pañcakāṅguliḥ NCit_3.73d
vistāro bhavati dhruvam NCit_3.153b
vistṛtaścakravartināṃ NCit_3.8c
vījamūlaphalāni ca NCit_1.12d
vṛddhiḥ kāryā vicārayan NCit_3.108b
vṛṣapucchānupūrviyau NCit_3.137a
vṛṣarājapadonnatiḥ NCit_3.121b
vṛṣavadānanaṃ kharam NCit_3.122b
vedajño vrataniṣṭhaśca NCit_1.75a
vedavidyāśca kalpanā NCit_2.3d
vedāccitraṃ prajātaṃ vai NCit_1.90c
vedā yajñāśca bhūpate NCit_1.89b
veśadṛśāṃ gatiṃ cātha NCit_3.123a
vaiklavyakāraṇani ca NCit_1.49c
vyavasthā kramaśo yathā NCit_3.104b
vyākulau tī mahāyuddhe NCit_1.37c
śaktiman guṇavan nṛpa NCit_1.24b
śakrasya sarvadevānāṃ NCit_2.7c
śakraḥ suvarṣakastathā NCit_1.12b
śatasahasravarṣāṇi NCit_1.10c
śatasaṃkhyānvito bhavet NCit_3.158b
śarīraṃ cedasundaram NCit_3.151d
śarīraṃ taddhi kathyate NCit_3.117d
śarīraṃ yasya rājendra NCit_3.126c
śarīraṃ snigdhavarṇakam NCit_3.142b
śarīrāṅgavibhūṣaṇau NCit_3.130d
śarīrī na nivartate NCit_1.33b
śaśakaśca daśāṅguliḥ NCit_3.150d
śaśakasya samucchrāye NCit_3.159a
śāntikāmi mukhaṃ yat syād NCit_3.45a
śāstrānusāratastathā NCit_1.6b
śāssīdaṃ nṛpa niścitam NCit_1.21b
śiro 'laṃkaraṇaṃ gatāḥ NCit_3.111b
śīrṣakaṣṭabhujadvandaṃ NCit_3.143c
śīrṣadeśasya vakṣasas NCit_3.162c
śīrṣaṃ chatrasamākāram NCit_3.14a
śuktivaccārutānvitā NCit_3.78d
śubhaṃ kāryaṃ vicārayan NCit_3.80d
śuvarṇaṃ saralaṃ mṛdu NCit_3.29d
śūddhayā dānena vidhivat NCit_2.13a
śūlāsiprāsamudgarā NCit_1.42a
śṛṇu rājan samāhitaḥ NCit_1.88b
śṛṇvantu tadvidā janāḥ NCit_1.8d
śobhanamaṅgamaṇḍalam NCit_3.131d
śobhitaṃ syāt sulakṣaṇam NCit_3.115f
śobhitān nāśayanti ca NCit_3.147c
śobhitau ca bhujau syātāṃ NCit_3.141c
śrīmad vikasitaṃ jagat NCit_1.13d
śrīvatsacakracihnasva- NCit_3.84a
śrutaghnaṃ sarvato divyaṃ NCit_1.40a
śrutvā pretādhipo vākyaṃ NCit_1.30a
śrutvā śeṣāṇi sṛṣṭikṛt NCit_1.49d
śruyatāmucyate mayā NCit_3.11b
śruyatāṃ varṇyate mayā NCit_3.8d
śruyantāṃ kathayāmyaham NCit_3.73b
śrūyatāṃ yad madbhāṣitaṃ NCit_1.102b
śroṇīsīmāsamīpagam NCit_3.101b
śvadantānāṃ yavārdhena NCit_3.108a
śvadantābhaṃ suśobhanaṃ NCit_3.107d
śvadantaiśca suśobhitāḥ NCit_3.106b
śvetavastrasuśobhitaḥ NCit_3.125b
ṣaṭtriśakaṃ pramāṇaṃ vai NCit_3.88c
ṣaṭtriṃśaddṛṣṭiniyama- NCit_3.32c
ṣaḍaṅgulapramāṇakaḥ NCit_3.49b
ṣaḍaṅgulasamāyutaḥ NCit_3.13d
ṣaḍaṅgulaṃ bhavet mānaṃ NCit_3.54c
ṣaḍaṅgulisamanvitam NCit_3.100b
ṣaḍaṅgulisusammatam NCit_3.89b
ṣaḍaṅgulisusaṃyataḥ NCit_3.65b
ṣaḍuttaraśatāṅgulam NCit_3.157d
ṣoṛaśavarṣapūrakaṃ NCit_3.117c
ṣoṛaśāṅgulisammitam NCit_3.96f
sa ca bhavet samucchrāye NCit_3.157c
satyanarādhipasyaiva NCit_1.50c
sadā teṣu kathaṃ bhavet NCit_2.6f
sadānandapradobhavyastv NCit_1.60c
sadāsusmitasaṃyutaḥ NCit_3.37d
sannaddhāḥ sundarāstathā NCit_3.68b
saputre prasthite dvije NCit_1.84d
saptāṅgulamānakam NCit_3.79d
samadvibhāgasampannaṃ NCit_3.165a
samantāt kiraṇāvṛtaḥ NCit_3.125c
samantāt maṇḍalākāraḥ NCit_3.134c
samantān māṃsapūrṇaṃ vai NCit_3.85a
samantān māṃsapūrṇau ca NCit_3.92c
samānatalavijñeyaṃ NCit_3.16a
samānaṃ ca bhaved dhruvam NCit_3.50f
samānena tathā budhaiḥ NCit_3.11d
samudrā ratnamāśritāḥ NCit_1.93b
samenaika yavo bhavet NCit_3.76d
sameṣu vainateyaśca NCit_1.95a
sammpannaṃ śobhitaṃ bhavet NCit_3.145d
samyag vicārya śemuṣyā NCit_3.164c
sa rājā harṣamāptavām NCit_1.58b
sarvaguṇairupetasya NCit_1.17a
sarva jānāsi bhūtale NCit_1.23b
sarvajño nirahaṃkaro NCit_1.65e
sarvatraiva bhaviṣyati NCit_1.79d
sarvadamanakārī tu NCit_1.58c
sarvadevagaṇaiḥ sārdhaṃ NCit_1.81c
sarvamihānubhūyate NCit_1.34b
sarvarūpānukūlaṃ tat NCit_1.85a
sarvalokahitāya vaṃ NCit_1.53d
sarvavastusamākīrṇā NCit_1.104a
sarvavidyavijānate NCit_1.3b
sarvavidyāśrayasyāsya NCit_1.18a
sarvaśarīraśobhanaḥ NCit_3.99f
sarvaśāstre matistvatha NCit_1.16d
sarvasattvasukhapradam NCit_3.118d
sarvasya lekhane granthe NCit_3.153a
sarvaṃ karmavaśaṃ sadā NCit_1.32b
sarvaṃ śṛṇu krameṇa hi NCit_3.163f
sarvāṅgeṇa manoharaḥ NCit_3.138d
sarvāmakathayat kathām NCit_1.49b
sarvāsu hi kalāsu ca NCit_1.95d
sarvāḥ syuḥ kramikāgatāḥ NCit_3.67b
sarve nemuśca bhaktyā taṃ NCit_1.80c
sarve bhūtā bhayatrastā NCit_1.46a
sarve madvaśagā dhruvam NCit_1.31b
sarve śilpā mayā kṛtāḥ NCit_1.105d
sarveṣāmeva śāntānāṃ NCit_3.18a
sarveṣā rakṣaṇa kṛtvā NCit_2.14c
sarveṣāṃ ca manoramā NCit_3.123f
sarveṣāṃ dehināṃ tathā NCit_2.22b
sarveṣāṃ prāṇijātānāṃ NCit_3.3c
sarveṣāṃ maṅgalaṃ kṛtvā NCit_1.81a
savastraṃ vividhasthitam NCit_2.8a
savidhe tvāgataḥ kaścid NCit_1.19a
sasavibhaktasarvāṅgaṃ NCit_2.9a
saṃkṣepeṇa mayocyate NCit_1.6d
saṃkhyā yāyād navānvitā NCit_3.97d
saṃkhyāṣṭanavatiḥ sadā NCit_3.159b
saṃgṛhya mativṛddhaye NCit_1.8a
saṃjñāṃ devamahībhūjām NCit_2.6d
sākṣāt savarṇyate cātra NCit_3.10c
sāñjaliḥ pūjayitvā taṃ NCit_1.48c
sāñjaliḥ pṛṣṭhavān nṛpaḥ NCit_1.87d
sādaraṃ vākyamabravīt NCit_1.27d
sādṛśyaṃ veśasaundaryaṃ NCit_1.107c
sādhu sādhu kṛtaṃ tvayā NCit_1.57d
sādhu sādhviti saṃpūjya NCit_2.10c
sāntvitastu nṛvākyena NCit_1.26a
sāphalyameti te śramo NCit_1.52a
sāmānyānaṃ tu karttavyam NCit_3.27c
sāmānyānāṃ bhaviṣyati NCit_3.45d
sārthakyaṃ tasya cintayet NCit_1.66d
siddhanartakakinnarāḥ NCit_3.2b
sinduraliptasarvāṅgāḥ NCit_3.69c
siṃhodaravad vijñeyā NCit_3.133a
sukumāraśarīradhṛk NCit_1.55b
sukhadaṃ cāru susparśaṃ NCit_3.84e
sukhaśāntisamanvite NCit_1.14b
sukhaṃ vā yadi vā duḥkhaṃ NCit_1.32a
sugandhastvak kṛśaḥ snigdhī NCit_3.124a
sugnigdhaścāparaḥ śaśī NCit_3.127b
sugrathitāḥ samādantāḥ NCit_3.105a
suduṣkaraṃ tapaḥ kṛtvā NCit_1.15a
sundaracinhasaṃyutau NCit_3.64b
sundaraṃ ca tanustathā NCit_3.85f
sundarā dakṣiṇāvarttāḥ NCit_3.113a
subaddhāṅgulisundarau NCit_3.136a
suradevaiḥ sadā khalu NCit_3.146f
surāṇāṃ keśajālaṃ tu NCit_3.118a
suvṛtto 'lponnatau bhavet NCit_3.59d
susampanno bhaviṣyati NCit_3.44c
susaṃsthānasamāpannaḥ NCit_3.138c
suspaṣṭoraṃśo bhavet punaḥ NCit_3.90d
suhastau caraṇau syātāṃ NCit_3.140c
sūkṣmalateva saṃgatam NCit_3.118b
sūkṣmā aṅgulijālā hi NCit_3.85e
sūryavarcodharaṃ yamam NCit_1.26c
sṛṣṭerādau samāyātā NCit_1.89a
sṛṣyante ca yavādṛśaḥ NCit_3.81c
saundaryaṃ hi mukhasya ca NCit_3.127f
skandhadeśasya madhyāṃśa NCit_3.98a
skandhasthalasya mānaṃ hi NCit_3.96e
skandhāgrasya bhaven mānaṃ NCit_3.89a
skandhāyāmaḥ ṣaḍaṅgulaḥ NCit_3.48d
stavapūjādikaṃ tathā NCit_2.16d
stilakṣaṇa samanvitam NCit_3.84b
strīṇāṃ bhāgaḥ sa eva hi NCit_3.99d
sthānamardhāṅgulaṃ matam NCit_3.71d
sthānaṃ kaṭyāsthivistṛtam NCit_3.96b
sthānaṃ caryā ca dharmaśca NCit_2.5a
sthānāt tasmāt samārabhya NCit_3.101a
sthānopāyaiśca kīdṛśaiḥ NCit_1.105b
sthāvare jaṃgame naṣṭe NCit_2.2a
sthito 'smīti raṇe rājan NCit_1.38c
sthirataḍīnnibho jihvād NCit_3.109c
sthūlatve saptakāṅgulau NCit_3.53d
snigdhavarṇaṃ bhavettathā NCit_3.129b
snigdhavarṇāḥ sutīkṣṇakāḥ NCit_3.105b
spaṣṭā vṛddhāṅgulistathā NCit_3.71b
svakīyakarmavaśād jīvāḥ NCit_1.31a
svacchā dantā nabho yathā NCit_3.128d
svacchāḥ śvetā himā iva NCit_3.105d
svaptākāraṃ ca lebhire NCit_2.11b
svayambhūrupadiṣṭavān NCit_3.1b
svasthānamāgato dhīmān NCit_1.82c
svāṅguleḥ parimāṇataḥ NCit_3.9b
svādhiṣṭhānaṃ samāgatāḥ NCit_2.18d
svīyaputraṃ gṛhitavān NCit_1.56d
svīyaveṣaiḥ svacetasā NCit_2.18c
svecchāśaktiḥ kuto mama NCit_1.31d
hayarājasya nādavat NCit_3.110b
haraṃ ca candraśekharaṃ NCit_1.4b
hastapṛṣṭhaṃ sadā snigdham NCit_3.85c
hastasya gaditaṃ mayā NCit_3.87b
hastasya lakṣaṇānyatra NCit_3.73a
hastau na jānuparyantau NCit_3.92a
haṃsatejaḥ samāyutaḥ NCit_3.122d
haṃsavaccaraṇau matau NCit_3.63b
himālayo yathā śreṣṭho NCit_1.94a
hīnaṃ nānāśrayaṃ param NCit_2.23b
hṛdayān nābhirandhrakaḥ NCit_3.50c
hṛṣṭo brāhmaṇasattamaḥ NCit_1.56b
hṛṣṭo rājā samitraśca NCit_1.84a