Nagnajit: Citralaksana (= NCit) Based on the ed. by Asoke Chatterjee Sastri: The Citralakùaõa : An Old Text of Indian Art, Sanskrit, Tibetan and English Version. Calcutta 1987 (Bibliotheca Indica Series, 315) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-19 13:29:40 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akarod bhayajid राजा NCit_1.39c अकालमृत्युना कस्मात् NCit_1.22c अकालमृत्युहीनास्ताः NCit_1.11c अकुटिलमवक्रं च NCit_3.83a अक्षिकोषस्य विस्तारः NCit_3.16c अग्रे समुन्नता कार्या NCit_3.66a अङ्गानि मांसपूर्णानि NCit_3.142a अङ्गुलिर्मणिबन्धः स्यात् NCit_3.90a अङ्गुलिस्तु त्रिभागः स्यात् NCit_3.71a अङ्गुलिः स्याद् यवाष्टकम् NCit_3.6b अङ्गुलीनां तु जालाश्च NCit_3.68a अङ्गुलीनां विधातव्या NCit_3.159c अङ्गुलीनां विधानतः NCit_3.88d अङ्गुलीनां हि मानतः NCit_3.14d अङ्गुष्टस्य तथायामो NCit_3.65c अङ्गुष्ठपार्श्वमांसं त्वा- NCit_3.79a अङ्गुष्ठस्य प्रमाणं तु NCit_3.77c अङ्गुष्ठस्य सदोरहोश् NCit_3.76a अङ्गुष्ठात्तु चतुर्भागा NCit_3.78a अङ्गुष्ठान्तं तु करभात् NCit_3.79c अङ्गुष्ठापेक्षया स्थूला NCit_3.66c अङ्गुष्ठे द्वे तु पर्वणी NCit_3.76c अजैषीस्त्वं यतो बलात् NCit_1.74b अण्डजानां खगाधिपः NCit_1.92b अत ऊध्र्वं प्रवक्ष्यामि NCit_3.47a अतिक्रम्य च सर्वेषाम् NCit_3.123b अतिगुह्यं महद् वाक्यं NCit_1.88c अती ज्ञेयञ्च पण्डितैः NCit_3.146a अतो ऽन्योमाननियमो NCit_3.160a अतो बुद्धया सुनिश्चित्य NCit_3.157a अत्यन्तस्रदृशं तथा NCit_2.8d अथ ब्रह्मा नृपं प्राह NCit_1.70a अथासौ ब्राह्मणस्तुष्टः NCit_1.83a अद्य प्रभृति तच्चित्र NCit_1.77c अद्य प्रभृति सर्वत्र NCit_2.12c अद्य मनुष्यलोकेषु NCit_2.19c अधरो ऽर्धाङ्गुलिस्तस्य NCit_3.36a अधरोष्ठस्य चारोहश् NCit_3.36c अधस्ताच्चतुरङ्गुलिः NCit_3.52f अधः स्यात् चतुरङ्गुलम् NCit_3.41b अधाधः कण्ठदेशय NCit_3.39a अधिष्ठानं प्रभावं च NCit_2.11c अनामिकाङ्गुलीमानं NCit_3.75a अनुकुर्युर्न कर्त्तव्यो NCit_1.71c अनुक्रमेण विस्तृता NCit_3.135b अनुमतिस्तथा मम NCit_1.75d अन्तरं स्वोदरान्ननु NCit_3.54b अन्तराखचितं कृष्णं NCit_3.31c अन्यप्रदर्शनेन किम् NCit_3.156d अप्रतिरोधरुपं तद् NCit_1.40c अप्रमादेन चादरः NCit_2.6e अप्रसन्नं यमं दृष्ट्वा NCit_1.59a अप्रियो न यथा यायात् NCit_3.151a अभिमानं च वर्जयेत् NCit_1.60d अमङ्गलं भयं भवेत् NCit_3.147d अर्धचन्द्रप्रभायुक्ता- NCit_3.136c अर्धललाटगामिनौ NCit_3.19d अर्धाङ्गुलिश्चतुर्यवा NCit_3.6c अलंकारास्त्रसंयुतं NCit_2.8b अल्पोच्चो मुखकोणः स्यात् NCit_3.37c अविक्षिप्तेन गृह्यतां NCit_3.47c अविक्षिप्तेन चित्तेन NCit_3.103e अविरोधेन सत्कारः NCit_1.65a अव्रणा मृदवः पूर्णाः NCit_3.70c अशेषं परिमाणं च NCit_2.20c अशोकं प्रीतिमापेदे NCit_1.69c अश्रुतिकारणान् ननु NCit_3.153d अष्टयूका यवः स्मृतः NCit_3.5f अष्टलिक्षा भवेद् यूकः NCit_3.5e अष्टाङ्गुलिप्रमाणकौ NCit_3.63d अष्टादश प्रबाहोश्च NCit_3.88e अष्टादशाङ्गुला श्रोणी NCit_3.49c अष्टाष्टगुणवृद्ध्या वै NCit_3.4c अष्टोत्तरशतं ज्ञेयं NCit_3.9c असंख्यानां च वाणानां NCit_1.39a अस्तु पुण्यं समाश्रितम् NCit_2.12b अस्त्रं ववर्ष धर्मराट् NCit_1.40d अस्थि चादर्शनं गतम् NCit_3.68d अस्मै प्रीत्या च धीमते NCit_1.29d अस्य ब्राह्मणपुत्रस्य NCit_1.76a अहङ्कानरयुत भूतं NCit_1.62c आकरादष्टचत्वारिशत् NCit_3.91c आकर्षणे सुतं तस्य NCit_1.25c आकारेणेदृशेनैव NCit_1.106a आकुञ्चितमृदुस्निग्ध NCit_3.128a आकृतीर्लक्षणान्विताः NCit_1.104b आगच्छ मम दास हि NCit_1.26b आगमदाहवाद् द्रुतम् NCit_1.43d आग्रहस्यातिशय्यं च NCit_1.37a आघातं विसृजेत् सदा NCit_1.66b आचष्टे भूपतिं तथा NCit_2.1b आजगाम स्वयं तत्र NCit_1.47c आतिथ्यं विधिवत् कृत्वा NCit_1.98c आत्महस्ते गृहीतवान् NCit_1.45d आदौ चन्द्रमसं वन्दे NCit_1.4a आदौ संलिखितत्वाच्च NCit_1.91a आद्युत्पन्नञ्च दोषेण NCit_2.23a आप्नोति निन्दुकः सदा NCit_1.61d आभादृश्या भवेद् ध्रुवम् NCit_3.134d आयमो द्वादशाङ्गुलिः NCit_3.12d आयामश्च तथारोहः NCit_3.80a आयामश्च तथैवास्य NCit_3.13c आयामश्चतुरङ्गुलः NCit_3.56d आयामश्च यथायथं NCit_3.132c आयामश्चैककाङ्गुलिः NCit_3.22b आयामस्त्र्यङ्गुल प्रोक्तः NCit_3.60c आयामः सप्तकाङ्गुलिः NCit_3.102d आयामः स्वाङ्गुलिद्वयम् NCit_3.34b आयामारोहमानं च NCit_3.139c आयामारोहः कीर्त्तितः NCit_3.94d आयामे चाङ्गुलीनां ही NCit_3.97c आयामे त्र्यङ्गुलिस्तथा NCit_3.38b आयामे द्व्यङ्गुलं मेढ्रं NCit_3.53a आयामे न तथारोहे NCit_3.57b आयामेन प्रकाशितः NCit_3.7b आयामे यवयुग्मकाः NCit_3.106d आयामो जङ्घयोः कार्यः NCit_3.55a आयामो द्वादशाङ्गुलः NCit_3.14b आयामो बाहुभागस्य NCit_3.89c आयामो मुखगागस्य NCit_3.42a आयामो मुखभागस्य NCit_3.12a आयामो ऽष्टयवः कार्य NCit_3.77e आयुषा सहितस्यैव NCit_2.4c आरोहश्च तथायामः NCit_3.163c आरोहश्चतुरंगुलम् NCit_3.13a आरोहस्तस्य मध्यस्य NCit_3.97a आरोहस्तु यवा नव NCit_3.77f आरोहः षड्यवस्तस्य NCit_3.35c आरोहः स्यात्तु मेट्रस्य NCit_3.49a आरोहाथाममानं तु NCit_3.160e आरोहायामपीनत्वे NCit_3.145a आरोहायाममानं तु NCit_3.87a आरोहायामयोः राजन् NCit_3.148a आरोहायामयोः सर्वं NCit_3.103a आरोहायामशोभितः NCit_3.98b आरोहे कथिता बुधैः NCit_3.49d आरोहे चतुरङ्गुलिः NCit_3.65f आरोहेण षडङ्गुलिः NCit_3.56f आरोहे त्रियवा ज्ञेया NCit_3.106c आरोहे त्र्यङ्गुला मताः NCit_3.66d आरोहो नाप्रियो यायात् NCit_3.162e आरोहो भुजयोर्यस्तु NCit_3.91a आरोहो वदनस्यात्र NCit_3.12e आलोच्यात्र प्रदर्शिनम् NCit_3.160f आविर्भूतेन ब्रह्मणा NCit_1.54a इति मानं निगद्यते NCit_3.6d इत्थमुक्ते सुवुद्धिमान् NCit_1.54b इत्थं चरणमानं स्यान् NCit_3.72e इत्थं पूजाभवद् विश्व- NCit_2.18e इत्थं माधुर्यमण्डितः NCit_3.127d इन्द्रनीलसभाः कृष्णा NCit_3.111c इमे देवाः प्रसन्नाश्च NCit_2.11a ईदृशैर्लक्षणैर्युक्तं NCit_3.44a ईषद्रोमौ मनोहरौ NCit_3.130c उच्छ्रायपरिमाणकम् NCit_3.10b उच्छ्रायश्चक्रवर्तिनां NCit_3.9a उच्छ्रायश्च तथायामो NCit_3.8a उच्छ्रायश्च तथायामो NCit_3.26a उच्छ्रायश्च तथैवास्य NCit_3.34e उच्छ्राये चतुरङ्गुलौ NCit_3.53f उच्छ्रायेण तु पार्ष्णीनां NCit_3.60a उच्छ्राये द्व्यङ्गुलिर्हनुर् NCit_3.38a उच्छ्रायो नवरत् स्त्रीणा NCit_3.161a उच्यते चित्रलक्षणम् NCit_1.3d उच्यते चित्रलक्षणं NCit_1.8c उत्क्षिप्तकण्ठमानं हि NCit_3.38e उत्क्षिप्तं पृथिवीपतिः NCit_1.45b उत्तमपुरुषादीनां NCit_3.156e उत्तममध्यमाधम- NCit_3.163a उत्तमः पुरुषो ज्ञेयः NCit_3.120c उत्तमाधममध्यम- NCit_3.160c उत्तमाप्रतिरोध्या च NCit_1.16c उत्पलदलवन्नेत्रं NCit_3.29a उत्पलदलसन्निभम् NCit_3.27d उत्पलपत्रनेत्रस्य NCit_3.24a उत्पलाभः सदा रक्तो NCit_3.86a उत्पादनीयमेतद्धि NCit_1.87c उत्साहमतियुक्तेभ्यः NCit_1.108f उदरस्य तथान्तरा NCit_3.48b उदितं तत्र दृष्टवान् NCit_1.26d उद्यतो ऽभूत् सदैवासौ NCit_1.84c उन्नतं च भवेद् ध्रुवम् NCit_3.85d उन्नतः करशोभकः NCit_3.86d उन्नतः पृष्ठभाग स्यात् NCit_3.40c उन्नतौ क्रमिकौ स्मृतौ NCit_3.19b उपदिशतु कार्त्स्न्येन NCit_1.100c उपदिशतु मे प्रभो NCit_1.99d उपदिष्टाश्च ता मया NCit_1.89d उपदिष्टो द्विजप्रियः NCit_1.68b उपदेशमनुसृत्य NCit_1.97a उपयुक्तेषु सर्वेषु NCit_3.144a उभयोस्तु तथा बाह्वीर् NCit_3.88a उर्द्धभागे त्वधीभागे NCit_3.12c उर्ध्वे तु विंशतिर्मता NCit_3.98d उष्णीषस्य भवेद् ध्रुवं NCit_3.13b ऊर्वोर्गुल्फयोश्चैव NCit_3.55c ऋद्धिगुणसमायुक्तं NCit_1.13c एकं वालाग्रमुच्यते NCit_3.5b एकाग्रमनसा तत्तु NCit_1.102a एकाङ्गुलिस्तथा मध्यः NCit_3.20a एकाङ्गुलिस्तथा राज्ञा NCit_3.161c एकाङ्गुलो भवेद् ध्रुवम् NCit_3.15f एकैकाङ्गुलितो न्यूनाः NCit_3.67a एतद्द्विजसुताकृतिम् NCit_1.53b एतादृशस्य भूपतेः NCit_1.18d एतेषां देवदेहस्तु NCit_3.117a एवमुक्तः पुनर्भूपः NCit_1.35a एवमुक्ते नरेन्द्रेण NCit_1.101a एवम्भूते स्थिते राष्ट्रे NCit_1.14a एवं कृते सति ब्रह्मा- NCit_2.5c एवं चिन्तयतस्तस्य NCit_2.6a एवं ववत्विति प्राहुर् NCit_2.18a एशः स्पष्टश्च रक्तिमः NCit_3.109d ऐरावतसमानौ हि NCit_3.134a ऐरावतस्य वृंहती NCit_3.110a ओमित्येकाक्षरं तस्माद् NCit_2.3c ओष्ठ एकाङ्गुलिः स्मृतः NCit_3.35d ओष्ठान्तौ विम्बवद् रक्तौ NCit_3.37a कटिदेशस्तथा नाभेर् NCit_3.52e कटिदेशस्य शोभनम् NCit_3.52d कटिरावर्तिता भवेत् NCit_3.133b कण्ठस्त्रिबलिभिर्युक्तः NCit_3.40a कण्ठस्य तु समुच्छायश् NCit_3.38c कथयामास तौ तदा NCit_1.49f कथं जनाश्च जानीयुः NCit_2.6c कथं रोदिषि भो विप्र NCit_1.19c कथितो नृपतिस्तदा NCit_1.20b कदाचिन्न पराङ्गुलेः NCit_3.9d कनिष्टिकात्तयारोहः NCit_3.65a कनिष्ठिकाप्यदीर्घा स्यात् NCit_3.75c कनिष्ठिकासमुच्छ्राय- NCit_3.67c कमलदलकोषस्य NCit_3.120a करणीयः सदा नृपैः NCit_1.65b करणीयो मया क्षितौ NCit_1.72b करतलसुशोभनम् NCit_3.82b करस्यैवं विधानतः NCit_3.82d कर्णदेशस्य चायमो NCit_3.15a कर्णयोराकृतिः समा NCit_3.130b कर्णयोर्लुटिके तस्य NCit_3.131a कर्णरन्ध्रसमानकः NCit_3.16d कर्णस्य लुटिकामानं NCit_3.17a कर्णारन्ध्रस्य चारोह NCit_3.15e कर्त्तव्यः कम्बुवत् सदा NCit_3.40b कर्मानुसारिणी भूमिर् NCit_1.34c कलाः सर्वाः समाश्रिताः NCit_1.93f कशो ऽष्टाङ्गुलकं मानं NCit_3.39c कस्याप्याकर्षणे त्यागे NCit_1.31c कामिनां च तथा स्त्रीणां NCit_3.27a कायमान विचारतः NCit_3.47b कार्पासस्पर्शकोमलं NCit_3.84c कार्यो भिन्नो वीचक्षणैः NCit_3.149d कालस्य न तु कर्मणः NCit_1.50d कालाग्निसदृशं दृष्ट्वा NCit_1.45a कालेन महताकृष्टो NCit_1.33c किं भवेत् परिमाणेन NCit_3.151c कीदृशं वा भवेत्तथा NCit_1.100b कुक्षिपृष्टे सुशोभिते NCit_3.141a कुतः क्रोधाः कुतो मलाः NCit_1.11d कुत्रापि न सुखं भवेत् NCit_1.67b कुर्यात् करतलं शुभम् NCit_3.84f 'कुशल इह भाविनि NCit_1.71d कुशलं चाकुशलं वा NCit_1.34a कूर्मपृष्टसमाकारौ NCit_3.64a कूर्मवत् मांसलौ तथा NCit_3.136b कृतवन्तस्तथा इमे NCit_2.11d कृतवान् सुप्रियं तथा NCit_1.68d कृपया ब्रूहि मे ब्रह्मन् NCit_1.86a केन मानेन शोभनाः NCit_1.105a ke÷acåçà मनोहराः NCit_3.113d केशरिणः सटाप्रभाः NCit_3.113b केशा न स्युर्महात्मनाम् NCit_3.114d केशानां परिमण्डलैर् NCit_3.115c केशानां प्रान्तभागात्तु NCit_3.96a कोकिलाभाः शिरोरुहाः NCit_3.112b कोमलश्च सुलक्षणः NCit_3.109b कोमलौ हरितौ स्मृतौ NCit_3.136f क्रमादङ्गुष्ठयोर्मिथः NCit_3.80b क्रमिके शङ्खसन्निभौ NCit_3.131b क्रमेणोच्चावचौ पुनः NCit_3.93b क्रियते जयमंगलम् NCit_1.1d क्रुद्धस्य दुःखितस्यैव NCit_3.28c क्रुद्धेन तेन विप्रेण NCit_1.20a kroçato ऽपहृतः सुतः NCit_1.22d क्रोधयुक् रोषयुक् चैव NCit_3.43c क्षमावलम्बनीया स्यात् NCit_1.65c क्षौमसूत्रमनोहरम् NCit_3.84d गङ्गा नदिषु श्रेष्ठैव NCit_1.94c गच्छेद् ग्रन्थो विशालताम् NCit_3.155d गजराजगतिर्यस्य NCit_3.121a गजवत् सबलौ पादौ NCit_3.122a गजशुण्डसमा जङ्घा NCit_3.135a गतिरस्य भवेद्राजन् NCit_3.123e गन्धर्वाणां च राजेन्द्र NCit_1.109c गभीरा स्याद् यथायथम् NCit_3.133d गम्भीरं सूक्ष्मकं तथा NCit_3.83b गिरीणां सुमेरुः श्रेष्ठः NCit_1.92a गुणिने न द्विषेन्नृपः NCit_1.65f गुणोत्तमस्य भूपस्य NCit_1.10a गुल्फलग्नप्रदेशस्य NCit_3.56c गुल्फादेशस्तथा nàçã NCit_3.59a गुल्फादेशादधोभागश् NCit_3.72a गुल्फो ऽदृश्पो भवेत् तथा NCit_3.135d गृह्यतां लोकहेतवे NCit_3.103f गोक्षीरवर्णवत्स्निग्धं NCit_3.30a गोजी चार्धाङ्गुलिस्तथा NCit_3.36b गोपुच्छाग्रसमौ तावत् NCit_3.93a ग्रहेषु सोमभास्करौ NCit_1.94d ङ्गुलिचक्रपदाङ्कितौ NCit_3.136d चक्ररेखास्वलङ्कृतौ NCit_3.137f चक्रवर्तिमहीपस्य NCit_3.63a चक्रवर्तिमहीपानाम् NCit_3.10a चक्रवर्ती स उच्यते NCit_3.142f चक्रवर्त्तिनरेन्द्रस्य NCit_3.156a चक्रवर्त्ती सदा भवेत् NCit_3.139b चक्रादिलक्षणैर्युक्तं NCit_3.62a चक्षुरुन्मील्य सानन्दं NCit_1.55c चक्षुवत् तारकोच्छ्रायो NCit_3.23a चक्षुषोद्वर्यङ्गुलारोह NCit_3.22a चक्षुः स्यात् सुमनोहरम् NCit_3.129d चतस्रश्च प्रजास्तासां NCit_2.4a चतुरङ्गलिसमुच्छ्रायो NCit_3.15c चतुरङ्गुलकं मतम् NCit_3.41d चतुरङ्गुलकं स्मृतम् NCit_3.38d चतुरङ्गुलको मतः NCit_3.72d चतुरङ्गुलको मतः NCit_3.76b चतुरङ्गुलमानकम् NCit_3.11f चतुरङ्गुलं स्थानं स्यात् NCit_3.101c चतुरङ्गुलिको ऽङ्गुष्टो NCit_3.61a चतुरङ्गुलिमात्रकः NCit_3.33b चतुरङ्गुलिमानकः NCit_3.36d चतुरस्रं च विज्ञेयं NCit_3.100c चतुरस्रं मुखं पूर्णं NCit_3.42c चतुर्णां च तथा राज्ञां NCit_3.152a चतुर्दशाङ्गुलं कट्या NCit_3.51a चतुर्भागेन मुख्यतः NCit_3.148d चतुःशतमिताङ्गुलम् NCit_3.158d चत्वारिशच्छुभा दन्ताः NCit_3.106a चन्द्रकान्तसमुज्ज्वलास् NCit_3.70a चम्पकदामशोभितः NCit_3.138a चरणमितिसंज्ञितम् NCit_3.72b चराचरयुता वृक्षा NCit_1.91c चाकाले ऽपहृतो यो ऽसौ NCit_1.28c चानुपूर्व्येण संगता NCit_3.132d चापाकारा भवेत् सदा NCit_3.18d चायमः स्याद् दशाङ्गुलिः NCit_3.39b चायुः प्रजाः प्रपेदिरे NCit_1.10d चारुकेशः सुनासिकः NCit_3.128b चारुदेहो महीपतेः NCit_3.142e चारुमण्डलयुक्तश्च NCit_3.102e चार्वोष्टं रक्तिमापूर्णं NCit_3.128c चाष्टाङ्गुलिसमन्वितः NCit_3.102b चित्रमिति प्रसिद्धं तत् NCit_1.79c चित्रमित्युच्यते ततः NCit_1.91b चित्रमीदृशं संलेख्यं NCit_1.108a चित्रशास्त्रविशारदैः NCit_3.159d चित्रशास्त्रेषु दीक्षितः NCit_3.31f चित्रशिल्पस्य शास्त्रं तु NCit_1.101c चित्रसन्दर्शने तावद् NCit_1.108e चित्रसंरचनाय वै NCit_1.84b चित्रसंलेखनक्रमम् NCit_1.86b चित्रस्य परिनिर्मितो NCit_2.1d चित्रस्य लक्षणं कर्म NCit_1.99c चित्रस्य लक्षणानि मे NCit_1.86c चित्रस्य लेखनेन च NCit_1.76b चित्रं संलिख्यते यतः NCit_1.90b चित्राकारं विनिर्ममे NCit_2.9d चित्राविष्कारको भव NCit_1.76d चिन्तयत् जगतो हितम् NCit_2.5d चिवुकस्य तथा मानं NCit_3.41c चिवुनासाललाटं वा NCit_3.11e चेत्यपृच्छद् द्विजं नृपः NCit_1.19d चैत्यानां करणायैव NCit_1.90a जगदेतञ्चराचरम् NCit_1.69d जगद्वन्द्यं भवेत् सदा NCit_1.77d जगाम स्वगृहं मुदा NCit_1.81d जग्राह प्रतिहिंसया NCit_1.44d जङ्खोपजङ्खसुन्दरम् NCit_3.143d जङ्गमाश्च यथास्थिताः NCit_1.91d जङ्घयोः स्थूलतामानं NCit_3.57e जङ्घाग्रमुन्नतं कुर्यात् NCit_3.58a जङ्घाद्वयस्य तस्योर्धं NCit_3.57c जङ्घायाः पश्चिमो भागः NCit_3.59c जङ्घासु कण्ठगण्डेषु NCit_3.114c जत्रुतो हृदयं यावन् NCit_3.50a जन्म प्राप्य च मानुषम् NCit_1.51d जम्बुनदसमाहृत- NCit_3.119a जातीकुसुमसंकाशं NCit_3.107c जात्या बलेन दानेन NCit_1.63c जानुपर्यन्तगामिनौ NCit_3.93d जानुप्राप्त उदीर्यते NCit_3.94b जायतां किल पण्डिताः NCit_1.2d जालरेखाङ्किताः कोणाः NCit_3.113c जालरेखानिभा केशाः NCit_3.111a जालरेखैः सुशोभनैः NCit_3.115b जिह्वासीमा च लोहितम् NCit_3.107b जीवयितुं लिलेख तं NCit_1.54c जीवितं पुत्रमासाद्य NCit_1.56a ज्ञातव्यमिति निश्चितम् NCit_3.4d ज्ञेय एकाङ्गुलिः कृशः NCit_3.161b ज्ञेयमेतन्न चान्यथा NCit_3.38f ज्ञेयं तद् द्व्यङ्गुलं नूनं NCit_3.48c ज्ञेयं पञ्चाङ्गुलं सदा NCit_3.89d ज्ञेयं मत्तस्त्वथा राजन् NCit_1.107a ज्ञेयं सदा महीपते NCit_3.96d ञ्यङ्गुलं जानुभागस्य NCit_3.57a तच्चरणसमुच्छ्रायः NCit_3.72c तच्चित्रमिति कथ्यते NCit_1.91f ततः प्रजा मया सृष्टा NCit_1.89c ततः प्रेताधिपो देवो NCit_1.44a ततः स्थूलस्त्रिमानतः NCit_3.39d ततो ऽधर्मेण राज्यं तं NCit_1.21a तत् तथैव प्रवक्ष्यामि NCit_3.1c तत्परायणमानसः NCit_2.13b तत् प्रष्टुं सृष्टिकत्तरिं NCit_1.85c तत्र निन्दा भवेद् ध्रुवम् NCit_1.61b तत्र स्वाङ्गुलिना कार्यं NCit_3.144c तत्रैव प्रविवेश च NCit_1.83d तथा चरणयोर्नृप NCit_3.162d तथा च शिशुना कृतम् NCit_1.51b तथा चापानुकारकौ NCit_3.37b तथा चित्रं कलासु वै NCit_1.92d तथानिर्दिष्टपञ्चधा NCit_3.155b तथा पर्व च दृश्यते NCit_3.140d तथा प्रलिखनात्तेषां NCit_1.91e तथाभूत् धरणीतले NCit_1.9f तथा मानं विचारयेत् NCit_3.151b तथा मानं विधीयताम् NCit_3.162f तथारोहसमुच्छ्रायौ NCit_3.7c तथा श्रेष्ठं भवेच्चित्रं NCit_1.95c तथा सुस्पष्टसंयुताः NCit_3.70b तथैव चित्रकर्मणि NCit_1.93e तथैव मध्यदेशी हि NCit_3.56e तथौष्ठस्य विवर्णितः NCit_3.42b तदा लिप्तौ बभूवतुः NCit_1.37d तदितरञ्च यद् भवेत् NCit_3.46a तद्वदेव भवेद् ध्रुवम् NCit_3.75b तद् विज्ञेयं च देवानां NCit_3.46c तपसा शुद्धमानसः NCit_1.75b तपसेमं गुणं नृपाः NCit_1.71b तप्तकाञ्चनवर्णकः NCit_3.119b तमवोचद् नृपं यमः NCit_1.38d तमो हत्वा जलात् किल NCit_2.2d तयैव दीयते शान्तिस् NCit_2.17c तयोरित्थं बभूव ह NCit_1.37b तर्जन्या न्यूनता बोध्या NCit_3.74c तलं सप्ताङ्गुलं दीर्घं NCit_3.73c तलौ पद्मसमौ रक्तौ NCit_3.82c तव दूतेन दुर्धिया NCit_1.28d तव शासनकाले ऽस्मिन् NCit_1.20c तवादौ लेखकख्यातिः NCit_1.79a तस्मात् राजन् विजानीयान् NCit_1.32c तस्मादण्डात् प्रादुरभूत् NCit_2.3a तस्माद् ज्ञेयं तथैव तत् NCit_1.90d तस्माद् राजेन्द्र हस्तेन NCit_3.94a तस्मिन् देशे रणाकुले NCit_1.47d तस्मिन्नुपायविद्येयं NCit_1.52c तस्मै कामस्य सिद्धये NCit_2.13e तस्मै भक्ताय सर्वतः NCit_2.17d तस्मै राज्ञे ह्युपादिशत् NCit_1.101d तस्याधो मांसपिण्डश्च NCit_3.77a तस्यारोहो यथाक्रमन् NCit_3.132b तस्याः पार्श्वाङ्गुलेर्मध्ये NCit_3.71c तादृशेण क्षितावादि- NCit_1.76c तानि तुभ्यं वदाम्यहम् NCit_3.95d तारकं श्रीसुखप्रदम् NCit_3.31d तिष्ठ तिष्ठेति त राजा NCit_1.38a तीक्ष्णाग्रपरिमण्डलं NCit_3.108c तीक्ष्णानां परिवर्षणम् NCit_1.39b तुभ्यमद्य प्रदीयते NCit_2.20d तुभ्यं प्रदर्शयामि चेद् NCit_3.155c तुभ्यं मया प्रदश्र्यते NCit_1.109f तुभ्यं स उपदेक्ष्यति NCit_1.96d तृणखण्डाणिव प्राणान् NCit_1.24c तेजसा पूरितं वचः NCit_1.30d तेजस्वी वीर्यवान् राजन् NCit_3.139a तेन त्रस्यन्ति चाल्पज्ञा NCit_3.153c तेन दुर्लक्षणेन वै NCit_1.46d तेन मानं ध्रुवं भवेत् NCit_3.156f तेन राजा महाक्रुद्धो NCit_1.41a तेषामत्र प्रदर्शितः NCit_3.163d त्यजन्ति सर्वमानवाः NCit_1.62d त्रस्तस्य रुदतश्चैव NCit_3.28a त्रिकोणं वा प्रजानाञ्च NCit_3.45c त्रिकोणा कुटिला वृत्ता NCit_3.43a त्रिभागस्तारका ह्यस्य NCit_3.22c त्रिभागेन विभक्तं च NCit_3.11c त्रिलोकेशः प्रजापतिः NCit_1.81b त्रिलोकेषु च पूज्यानां NCit_2.22a त्र्यङ्गुलिसम्मितो भवेत् NCit_3.77b त्वत्सविधे त्यजाम्यहम् NCit_1.24d त्वं सदा पृथिवीपते NCit_1.72d त्वाचार्यांश्च पुनः पुनः NCit_1.5d दक्षिणावर्तिनो नाभिः NCit_3.133c ददौ प्रत्युत्तरं मृदु NCit_1.30c दधिमुक्ताब्जवच्छुक्लाः NCit_3.105c दन्तमूलं तथा तालु NCit_3.107a दन्तशिरस्य लोभानां NCit_3.104a दयां यदि न कुर्यास्त्वं NCit_1.24a दर्पणस्पर्शकोमलः NCit_3.124b दर्शनीयं मनुष्येभ्यो NCit_1.108c दर्शने सुमनोहरौ NCit_3.64d दशाङ्गुलं भवेद् ध्रुवम् NCit_3.97b दीयतां तनयः प्रियः NCit_1.29b दीर्घं खर्तं च वर्तुलम् NCit_3.45b दीर्घा अङ्गुलयस्तथा NCit_3.66b दीर्घाग्रसुन्दरं पक्ष्म NCit_3.29c दीर्घाङ्गुलियुतौ करौ NCit_3.137b दीर्धोत्तम च पक्ष्म हि NCit_3.129a दीर्धौ सूक्ष्र्मौ च सुन्दरौ NCit_3.92b दुःखितां सकलां पृथ्वीं NCit_1.47a दृश्यवन्नाटकस्येव NCit_3.123c दृष्टो ऽसौ विश्वकर्मा च NCit_1.98a दृष्ट्वा तं तु पराजितम् NCit_1.44b दृस्ट्वा ब्रह्मा तथा सुरैः NCit_1.47b देदिष्यते च देहो ऽस्य NCit_3.119c देवतानाञ्च विप्राणां NCit_1.64a देवभूतमनुष्याणां NCit_3.116a देवमुखे न दीयते NCit_3.104d देवराक्षसगन्धर्व NCit_3.2a देवविप्रविरोधिनां NCit_1.67a देवाल्लोकपितामहात् NCit_1.15d देवास्त्रैरपि दुर्जयः NCit_1.16b देवाः प्रसन्नमानसाः NCit_2.18b देवेन पद्मयोनिना NCit_1.103b देवैश्चित्रं विवर्द्धितं NCit_1.106c देशस्तुरन्ध्रयोर्मध्ये NCit_3.35a देशे ऽकालमृतियतः NCit_1.20d देहि देहि सुतं देव NCit_1.36c देहि स्वामिन् कृपान्वितः NCit_1.23d देहे जङ्घोपजङ्घा च NCit_3.140a देहो मानान्वितो भवेत् NCit_3.141d देह्यस्मै पुत्रमुत्तमम् NCit_1.35d दैघ्र्ये त्वष्टाङ्गुलो ज्ञेयो NCit_3.48e दौर्मनस्यं यमो गतः NCit_1.58d द्वात्रिंशत् तस्य मण्दलम् NCit_3.14c द्वादशाङ्गुलिमानकः NCit_3.12f द्वादशेषु सहस्रेषु NCit_3.154c द्विजपुत्रं महोपतिः NCit_1.54d द्विजपुत्रो बलीयसा NCit_1.33d द्वियवपरिमाणकः NCit_3.35b द्वेषग्रस्तेभ्य एव च NCit_2.14b द्वेषिणो ऽपि बुधाः स्वर्गाद् NCit_1.62a द्वौ यवौ चतुरंगुलिः NCit_3.17d द्व्यङ्गुलः साधुनिश्चितः NCit_3.65d द्व्यङ्गुलिपरिमाणकः NCit_3.15b द्व्यङ्गुलिपरिमाणकः NCit_3.33d द्व्यङ्गुलोर्द्व्यङ्गुलं मानम् NCit_3.6a द्व्यङ्गुलौ ह्यक्षिकोषः स्यान् NCit_3.21c द्व्युङ्गुलं भूपदेशगम् NCit_3.62d धरापृष्टे समायात NCit_3.127c धर्मज्ञः सत्यनिष्ठश्च NCit_1.9c धर्मनीतिः सुविज्ञाय NCit_1.60a धर्मराजं जगद्बन्द्यं NCit_1.27a धर्मश्च सदृशो भाव्यः NCit_2.15a धार्मिकस्य प्रशासने NCit_1.10b धीमन् शृणु वदानि ते NCit_3.87d धूलिमलेन निर्लिप्तः NCit_3.124c न कार्यं विषमं क्वचित् NCit_3.58d न कुटिलः प्रदेशकः NCit_3.50b नक्षत्रैश्चाश्रितः सूर्यो NCit_1.93c नखप्रभासमुज्ज्वलौ NCit_3.137c नखा रक्तास्तथा स्वच्छाः NCit_3.78c नखाश्चार्धशशाङ्कवत् NCit_3.69a नखाः सूक्ष्मां नखाग्रकाः NCit_3.81b नखोदरस्तनुः स्निग्ध NCit_3.86c नगेषु सकलेषु च NCit_1.94b नग्नजितं नमस्कृत्य NCit_1.5c नग्नजिद् गच्छ तस्मात् त्वं NCit_1.96a नग्नं प्रेतं निवारय NCit_1.70b न च्युता धर्मतत्पराः NCit_1.13b न जातो ऽसौ प्रवर्तते NCit_1.21d न दोषो भवतां नाथ NCit_1.50a नद्धा जालक्रमादनु NCit_3.78b न निन्देत् कामपि प्रजाम् NCit_1.60b न पातयेद् भवान् खलु NCit_1.70d न भूतो न भविष्यति NCit_3.160b नमस्करोम्यहं चैव NCit_1.5a नमस्कृत्य यमस्वार्थे NCit_1.68c न मुखं स्यात् कदाचन NCit_3.43d नमो नमो मया सम्यग् NCit_1.3c नयनं चापसन्निभम् NCit_3.23b नर इह च सर्वदा NCit_3.44d नरराजो महोधरः NCit_1.9b नरलक्षणयुक्तेषु NCit_3.155a नर्त्तने रोदने क्रोधे NCit_3.18c नवयवकसम्मतम् NCit_3.77d नवयवैः सुसंनितम् NCit_3.25b नवार्धपर्णवच्चारुः NCit_3.109e न शक्यते न शक्यते NCit_1.36a नष्टः सेनापतिश्चैव NCit_1.43c nàçiparva त्वदृश्यकम् NCit_3.91d nàçã दृश्या कदापि न NCit_3.85b नागेन्द्राभोगसन्निभः NCit_3.86b नाड्यविषमसंपुष्टा NCit_3.68c नातिप्रसारितो भवेत् NCit_3.102f नातिसंकोचमापन्न NCit_3.102c नात्र शङ्का कृथा नरः NCit_2.12e नाना प्रकारदुःस्वप्नात् NCit_2.14a नानाविधानि सन्ति च NCit_1.86d नानाशास्त्रसमुद्धृतम् NCit_1.8b नाभिजङ्खोपजङ्खानां NCit_3.162a नाभितो मेट्रपर्यन्तं NCit_3.50e नाभेरर्धाङ्गुलं मतम् NCit_3.51b नामादिकीर्तनं कार्य NCit_2.16c नारायणं सरस्वतीम् NCit_1.1b नारीणां परिमाणं च NCit_3.163e नारीपुरुषयोः सत्सु NCit_3.154a नाल्पमपि सुखं किञ्चिद् NCit_1.61c नाशकम् नेत्रमोदकं NCit_2.22d नासाकर्णमुखेषु च NCit_3.114b नासाकोशात् समुत्थाय NCit_3.19c नासायाः पुनरारोहश् NCit_3.33a नासारन्ध्राग्रदेशस्य NCit_3.34c नितम्बदेश आरोहे NCit_3.102a नितम्बपार्श्वमानं स्यात् NCit_3.100a निन्दा त्याज्या तथैव च NCit_1.65d निन्दोपायः कथञ्चन NCit_1.64d निरहङ्कारिणा तस्मात् NCit_1.63a निर्दिष्टं चावबोधार्थं NCit_3.103c निर्दिष्टं चित्रलक्षणं NCit_1.103c निर्मेधशशिच्चारु NCit_3.126a निर्विकल्पं भवेच्चक्षुर् NCit_3.26c निवर्तस्व कुमार्गेभ्यस् NCit_1.72c निश्चयेन न कीर्त्यते NCit_3.17b निष्कुटिलं सुकोमलम् NCit_3.165b नीरोगा न च हन्तारो NCit_1.11a नीलवल्कलसुन्दरं NCit_3.31b नीलं कृष्णं च दीर्घं च NCit_3.129c नीलं चक्षुर्मनोग्राहि NCit_3.118c नीलाञ्जनसमप्रभैः NCit_3.115d नीला देदीप्यमानाश्च NCit_3.112c नेत्रप्रीतिविवर्द्धनं NCit_3.165d नेत्रमध्यं तथैव तु NCit_3.21d नेत्रमानमिदं ज्ञेयं NCit_3.32a नेत्रमूलात् प्रमोदिताः NCit_2.10b नेत्रं मत्स्योदरं भवेत् NCit_3.27b नेत्राणां वर्णितो मया NCit_3.26b नेत्रानन्दविधायकौ NCit_3.129f नैपुण्येन च विद्यया NCit_1.63d नैरुज्यं संप्रदास्यति NCit_2.13f नैव कार्या मुखाकृतिः NCit_3.43b न्यायश्च प्राभवन् तदा NCit_2.5b पञ्चविंशतिरङ्गुलः NCit_3.55b पञ्चश उपदिष्टवान् NCit_3.154d पञ्चाङ्गुलं तु गण्डोध्वं NCit_3.41a पञ्चाङ्गुलं प्रकीर्तितम् NCit_3.74b पञ्चाङ्गुलिसमायामौ NCit_3.64c पतन्ति सागरे नद्यः NCit_1.93a पद्मपत्रनिभं नेत्रं NCit_3.25a पद्मपत्रनिभं वरम् NCit_3.28b पद्मपत्रप्रतीकाशः NCit_3.109a पद्मास्यायास्तथा गिरम् NCit_1.2b परमं कथयामि ते NCit_1.88d परमाणुभिरष्टाभिर् NCit_3.5a परमाणुश्च वालाग्रं NCit_3.4a परस्परसमीपगम् NCit_3.62b पराक्रान्तस्य धीमतः NCit_1.17b परिमण्डलसम्पन्नौ NCit_3.137e परिमण्डलसंयुतः NCit_3.40d परिमाणज्ञकीर्तिता NCit_3.5d परिमाणप्रतिष्टानो- NCit_3.146c परिमाणस्य लक्षणम् NCit_3.152b परिमाणं कलान्वितं NCit_1.107d परिमाणं किमस्य स्यात् NCit_1.87a परिमाणं गुणं तथा NCit_2.7d परिमाणं तथास्थानं NCit_1.102c परिमाणं तु यत्र च NCit_3.144b परिमाणं षडङ्गुलं NCit_3.96c परिमाणं सुयत्नतः NCit_3.146b परिमाणादिकं तेषां NCit_2.19a परिमाणानुसरेण NCit_3.7e परिमाणानुसारेण NCit_3.149c परिवृतिः षडङ्गुलिः NCit_3.65e परिवृतिः समानैव NCit_3.53e परिवृत्तिर्द्विरङ्गुलिः NCit_3.67d पर्यायवाचिनौ मतौ NCit_3.7d पर्वतरेखा त्वदोषभाक् NCit_3.81d पर्वं दीर्घं च वृतं च NCit_3.82a पर्वार्धेन मिताः कार्या NCit_3.81a पर्वार्धेन सुसंमता NCit_3.74d पातचम्पकपुष्पवत् NCit_3.119d पादपृष्टोमृदू स्यातां NCit_3.136e पादस्य बन्धनं स्यात्तु NCit_3.62c पादौ चतुर्दशाङ्गुलौ NCit_3.60d पापघ्नं च मनोहारि NCit_1.78a पापहानिकरं भीतेर् NCit_2.22c पापान् नाशयति ध्रुवम् NCit_2.14d पायादिभिर्विहीना या NCit_3.146d पायुस्तु द्व्युङ्गुलं मतम् NCit_3.101d पार्वत्या अनुसृत्यैव NCit_1.2c पार्श्वाङ्गुलिक्रमादनु NCit_3.75d पिशाचप्रेतकायिकाः NCit_3.2d पिशाचा राक्षसा भूता NCit_3.147a पुण्यात्मा पूजयिष्यति NCit_2.17b पुनरग्रे प्रवक्ष्यामि NCit_3.95a पुनरत्र प्रवक्ष्यते NCit_3.103d पुनर्जीवनमापेदे NCit_1.55d पुनर्देयं चुचूकयोः NCit_3.52b पुरा शुभाशुभं कर्म NCit_1.51a पुरुषं वचनं त्याज्यम् NCit_1.66a पुरुषाणामिदं मानं NCit_3.99c पुरेदं लक्षणं श्रुत्वा NCit_1.9a पुर्वोक्तं विस्तरेण च NCit_3.10d पुष्टमसिन संयुतम् NCit_3.58b पुष्टिर्ज्ञेया महामते NCit_3.161d पूजनीयं हसन् नृपम् NCit_1.30b पूजनीयो भविष्यसि NCit_1.77b पूजयित्वा प्रयन्ततः NCit_1.82b पूजयिष्यति वः सदा NCit_2.12f पूर्वलक्षणसंयुतं NCit_3.46b पृष्टमूलसमागताः NCit_3.112d पृष्ठमध्यः षडङ्गुलिर् NCit_3.98c पृष्ठं भागेन सुन्दरम् NCit_3.99b प्रकर्तव्यो न कर्तव्यो NCit_1.64c प्रगच्छन्नैव दृष्टिताम् NCit_3.59b प्रचारय प्रयत्नतः NCit_2.19d प्रजापतितुलः पृथ्वां NCit_1.74e प्रजापतेस्तथा शम्भोः NCit_1.2a प्रजा मया विनिर्मिताः NCit_1.106b प्रजाहितकरं भवेत् NCit_3.30b प्रजाः पालय निष्पापः NCit_1.75c प्रणम्य भयजिन्नृपः NCit_1.27b प्रतिदिशमधावत NCit_1.43b प्रतिमानां यथायथम् NCit_2.16b प्रतिमा सा परित्यक्ता NCit_3.146e प्रतिमां यां प्रतिदिनं NCit_2.17a प्रत्यक्षं प्राप्यते यत्तु NCit_1.66c प्रत्यङ्गं च यथायथम् NCit_2.9b प्रत्यङ्गं समतां भजेत् NCit_3.145b प्रत्यावृत्य रणाद् देवः NCit_1.49e प्रत्युपकृद्द्विजातेस्तु NCit_1.28a प्रदाय सर्वमीशेन NCit_1.103a प्रदिप्ताग्निशिखा यथा NCit_3.69d प्रदीप्तमणिसंकाशः NCit_3.125a प्रधानानाञ्च भूभृताम् NCit_3.160d प्रपयौ नगरं द्रुतम् NCit_1.83b प्रपीड्य मुमुदे भृशम् NCit_1.41d प्रभामण्डलमण्डितम् NCit_3.126b प्रभावैः प्राप्तविश्रुतेः NCit_1.17d प्रभो त्रिभुवनस्यापि NCit_1.29a प्रमाणंषड्यवं स्मृतम् NCit_3.24b प्रलयान्ते च वै पुरा NCit_2.2b प्रवाहू चतुरङ्गुली NCit_3.90b प्रवृत्तं तपसि द्रुतम् NCit_1.14d प्रशंशसुर्विधिं सुराः NCit_2.10d प्रसन्नपद्मवन्नेत्रां NCit_3.31a प्रसन्नं चारुलक्षणम् NCit_3.42d प्रसन्नो ह्यगमद् द्रुतम् NCit_1.97d प्रसारे दीर्घकौ यथा NCit_3.137d प्रसिद्धैः शिल्पिभिः कार्यं NCit_3.143a प्रह्लादसारमुज्ज्वलम् NCit_1.7b प्राकार इव तृप्तिदः NCit_3.120b प्राणतुल्यं सुतं मह्यं NCit_1.23c प्राणेभ्यो ऽपि सुतः प्रियः NCit_1.28b प्रादुरभूत् सुवर्णाण्डं NCit_2.2c प्रान्तद्वयं च जङ्घाया NCit_3.56a प्राह यथायथं वचः NCit_1.48d प्राह वैवस्वतं यमम् NCit_1.35b प्राह सप्तसुरान् ब्रह्मा NCit_2.12a प्रियौदार्यगुणा यत्र NCit_3.142c प्रीणयित्वा यमं तथा NCit_1.82d प्रेतपर्यायकं नग्नम् NCit_1.74a प्रेतानां यक्षरक्षसाम् NCit_1.109b प्रेतो दारुणरुपी च NCit_1.43a प्रोतिसुखप्रदं नृणाम् NCit_1.78b फुल्लारविन्दकोषस्य NCit_3.130a बद्धस्कन्धौ सुपूर्णांशौ NCit_3.131c बन्धनं च प्रदातव्यं NCit_3.52c बन्धुरः स्यान्न संशयः NCit_3.50d बभूवुरातुरा सर्वे NCit_1.46c बलेन तेजसा चापि NCit_1.71a बहुशः प्राह वीरहा NCit_1.38b बहुस्थानप्रतिष्ठितम् NCit_3.164d बाहुप्रबाहुमानानि NCit_3.94c बाहुमूलोपजङ्घासु NCit_3.114a बाहू दण्डायमानस्य NCit_3.93c बाहूनां मानमारोहं NCit_3.87c बाहोश्चापि तथैव च NCit_3.88f बुद्धिमन्तः कृते शृणु NCit_1.103d बुद्धिमान् पुरषोत्तमः NCit_1.25b बुद्धिमांश्च यशोऽन्वितः NCit_1.9d बृषणौ नातिलम्बौ हि NCit_3.53c ब्रम्ह प्रियौ हि राजन् त्वं NCit_1.23a ब्रम्हा ॠष्याश्रयो यथा NCit_1.93d ब्रम्हाणमभिवन्द्याथ NCit_1.56c ब्रह्मज्ञया ह्युपस्थितः NCit_1.99b ब्रह्मणश्च मया प्राप्तं NCit_2.20a ब्रह्मणः कृपया लब्धाः NCit_1.105c ब्रह्मणा तु प्रदर्शितं NCit_3.152c ब्रह्मणेत्थं वचस्युक्ते NCit_1.80a ब्रह्मणेत्थं स भूपालो ह्य् NCit_1.68a ब्रह्मणो जातिरेव च NCit_2.4d ब्रह्मणो भूपतिस्ततः NCit_1.97b ब्रह्मलोकं जगाम सः NCit_1.85d ब्रह्मशिरो ऽङ्कित चास्त्रम् NCit_1.45c ब्रह्माणं च महादेवं NCit_1.1a ब्रह्माणं लोकपालकम् NCit_1.80d ब्रह्माणं स्वागत दृष्ट्वा NCit_1.48a ब्रह्माणा कथिते त्वेवं NCit_1.58a ब्रह्मा तच्चित्रमादाय NCit_1.54e ब्रह्माथ प्राह भूपेन्द्रं NCit_1.88a ब्रह्मा प्रसन्नतां गतः NCit_1.69b ब्रह्माब्रवीत् ततो भूपं NCit_1.57a ब्रह्मा स्वयं समाश्वास्य NCit_1.59c ब्रह्मेत्थं चिन्तयित्वा तु NCit_2.7a ब्राह्मणप्रीतये इमे NCit_1.57b ब्राह्मणस्य हितार्थाय NCit_1.27c ब्राह्मणस्यास्य पूजनात् NCit_1.52b ब्राह्मणानुग्रहात्तथा NCit_1.74d भद्रो लेख्यो विचारयन् NCit_3.157b भद्रौ द्वयङ्गुलिना न्यूनो NCit_3.150a भयजितो मनः शुद्धं NCit_1.14c भयजिन्नृपसत्तमः NCit_1.48b भयप्रवर्तका इमे NCit_1.42d भये शोके च भ्रूप्रान्ताव् NCit_3.19a भवन्तं पूजयिष्यति NCit_2.13d भवन्ति विच्युतास्तहा NCit_1.62b भवान् महायशस्वी च NCit_1.72a भवितव्यं सदा खलु NCit_1.63b भवेच्चतुर्दशाङ्गुलिः NCit_3.12b भवेतामानपूर्ण्यतः NCit_3.92d भवेदष्टादशाङ्गुलिः NCit_3.91b भवेद् द्वादशकाङ्गुलम् NCit_3.57f भाषिते तु द्विजेनैवं NCit_1.25a भूतानां शिक्षको यथा NCit_3.123d भूपतिं प्राह सत्तमः NCit_1.59d भूपतोनां ततस्तथा NCit_3.3b भूपेन सर्वथा नष्टा NCit_1.42c भूस्पर्शौ जालवृद्धौ च NCit_3.63c भृशं विकशिता भवेत् NCit_3.140b भ्रमराञ्जनसन्निभाः NCit_3.111d भ्रुपृष्ठकर्णयोस्तथा NCit_3.16b भ्रुवोरुच्छ्राय आरोहो NCit_3.17c भ्रुःस्यान्नवशशाङ्कवत् NCit_3.18b भ्रूमध्यात् केशपर्यन्तं NCit_3.20c भ्रूवः प्रभृति भालान्तं NCit_3.21a भ्रूवोः कण्ठस्य भालस्य NCit_3.127e भ्रूवौ दीप्तौ सदा ज्ञेयौ NCit_3.129e मङ्गलश्रोप्रदायकं NCit_1.78c मणिपुत्रसमाख्यस्प NCit_1.18c मण्डलान्वितनिम्नगम् NCit_3.100d मण्डलो द्वयङ्गुलो वासः NCit_3.52a मतिरित्थं बभूव ह NCit_2.6b मतिं चक्रे नृपालकः NCit_1.25d मत्तः श्रुत्वा च लक्षणम् NCit_2.19b मत्प्रसादात् प्रपूज्यताम् NCit_1.52d मत्प्रार्थनावशाद् देव NCit_1.35c मत्स्योदरसुनेत्रस्य NCit_3.24c मदीयवंशरक्षाकृत् NCit_1.22a मद्गृहं प्रतिपद्याथ NCit_1.33a मध्यस्य द्वयङ्गुलायामः NCit_3.99a मध्याङ्गुलेः समुच्छ्रायः NCit_3.74a मनसा च महिपते NCit_3.47d मनुष्येषु च यो नाम NCit_2.13c मनोरमं सुरुपं च NCit_2.8c मनोरोगविवर्जिताः NCit_1.11b मम प्रसादाद् राजेन्द्र NCit_1.74c ममेयं वचनेन च NCit_1.79b मया नैव प्रगृह्यते NCit_1.32d मया प्रोक्तं सुचिन्तितम् NCit_3.72f मयूरकण्ठरोमाभाः NCit_3.112a मरालगातसंयुतः NCit_3.138b महादेवाय देवाय NCit_1.3a महाप्रभावशालिभिः NCit_1.41b महाभागस्य देवानां NCit_1.17c महाभूतो ऽपि सर्वतः NCit_1.46b महेन्द्रो देववृन्दके NCit_1.95b मानमष्टयवं भवेत् NCit_3.24d मानमष्टाङ्गुलं मतम् NCit_3.57d मानमिदं प्रवर्तते NCit_3.3d मानवं स्याच्चतुर्यवम् NCit_3.34d मानवाङ्गेषु यत्नतः NCit_3.143b मानं कुर्याद् यथाविधि NCit_3.88b मानं च दहिणावर्त्तं NCit_3.51c मानं तु क्रमिकं मतम् NCit_3.163b मानं दशयवं भवेत् NCit_3.25d मानं द्व्यर्धाङ्गुलं मतम् NCit_3.20d मानं पञ्चाङ्गुलं मतम् NCit_3.60b मानं ब्रूहि प्रजासु च NCit_3.1d मानं वा कीदृशं भवेत् NCit_1.85b मानं सर्वत्र कर्मणि NCit_3.144d मानं स्याच्चतुरङ्गुलम् NCit_3.21b मानं स्याच्चतुरङ्गुलम् NCit_3.55d मानेन च तथायुतम् NCit_3.164b मालवस्य तथोच्छ्रायश् NCit_3.158c मालव्यश्चतुरङ्गुलिः NCit_3.150b मासाग्रस्य समुच्छ्रायौ NCit_3.33c मांसपुर्णं भवेद् वक्षः NCit_3.132a मांसपेश्यल्पसंयुतः NCit_3.99e मिश्रितेन च वर्णेन NCit_2.9c मुखमानसुसम्मता NCit_3.22d मुखस्य मानमीदृशम् NCit_3.46d मुखं चन्द्रदृशं श्वेतं NCit_3.127a मुखं चारु मनोहरम् NCit_3.141b मुखं विलिखयेद् यदि NCit_3.44b मुखादीनां परिमाणं NCit_3.11a मुखे वै विततो भवेत् NCit_3.109f मुखे श्मश्रु न रोम च NCit_3.116b मुखेषु चोन्नता ज्ञेया NCit_3.135c मुनिनागासुराणां च NCit_1.109a मूर्त्तधर्मस्य बोधिनः NCit_1.18b मृगराजगतिस्थैर्यं NCit_3.121c मृत्युपतेर्महात्मनः NCit_1.50b मृदु करिकराकारं NCit_3.58c मृदु मृणालतन्तुवत् NCit_3.108d मृदुसूक्ष्मैस्तथा स्निग्धैर् NCit_3.115a मेघतो वारिवर्षवत् NCit_1.40b मेघरवस्य गम्भीरा NCit_3.110c मेदं षडङ्गुलं प्रोक्तम् NCit_3.54a यत्नाद् बुद्धिमता त्वया NCit_1.108b यत्र सेवा सतां नास्ति NCit_1.61a यत् स्थानं कटिदेशस्य NCit_3.48a यथाज्ञाकारिणं दण्डं NCit_1.44c यथाज्ञानं यथाशक्ति NCit_1.6c यथा नरेषु भूपेन्द्रस् NCit_1.92c यथाशास्त्रमुदीरितम् NCit_3.32b यथाशास्त्रमुपन्यस्तः NCit_3.80c यथा स्यात् नेत्रलक्षणम् NCit_3.30d यथेच्छं वै विभक्तव्यं NCit_3.148c यथोक्तं ब्रह्मणा पूर्वम् NCit_2.1a यद् भवेत्तस्य मानं स्याद् NCit_3.23c यम आह पुनः पुनः NCit_1.36b यमदासैः सदा विश्वं NCit_1.70c यमदुता जिताः शक्त्या NCit_1.57c यमदूतविनिर्गताः NCit_1.42b यमदूतांश्चदेवास्त्रैः NCit_1.41c यमस्यापि ततो नृप NCit_1.67d यमस्योपरि सर्वतः NCit_1.39d यमो ऽपि प्रणिपत्याथ NCit_1.49a यमो ऽपि प्रीतिमापन्नो NCit_1.69a यमो विप्रश्च नग्नजित् NCit_1.80b यवत्रयप्रमाणकम् NCit_3.23d यवद्वयसमायुतः NCit_3.34f यवमानेन पूरिताः NCit_3.70d यवैकं चुचुकं स्मृतम् NCit_3.51d यशस्वी त्वं भविष्यसि NCit_1.74f यशोराशिविवर्धकम् NCit_2.23d यशोवृद्धिर्भवेद् विश्वे NCit_2.15c यस्माद् देशात् समापन्नस् NCit_1.83c यानि पुर्वं न चोक्तानि NCit_3.95c यामे अङ्गुलकं मतम् NCit_3.79b युष्माकं परिपूजनात् NCit_2.15d युष्माकं प्रतिमासु च NCit_2.12d ये भवन्ति च तेषां वै NCit_3.3a योगिनां चापसन्निभं NCit_3.26d योजयामास जीवितम् NCit_1.54f रक्तपद्माग्रसादृश्यं NCit_3.61c रक्तवर्णं सुशोभनम् NCit_3.83d रक्तं पादतलं स्मृतम् NCit_3.61b रक्तान्तं कृष्णतारकम् NCit_3.29b रक्तिमाः स्निग्धवर्णकाः NCit_3.69b रक्षोघ्नं शत्रुनाशनम् NCit_1.78d रक्षोहानिर्भवेद् ध्रुवम् NCit_2.15b रन्ध्रमर्धाङ्गलं मतम् NCit_3.15d रहस्यं सप्रकारकम् NCit_1.100d राजन्नेतत् विजानीयाद् NCit_3.30c राजहंसगतिस्तथा NCit_3.142d राजाथ धर्मराजं तं NCit_1.82a राजा लेख्यः कृशः सदा NCit_3.125d राजाह विश्वकर्मन् भो NCit_1.99a राज्ञातिशुद्धचेतसा NCit_1.15b राज्ञा नमस्कृतस्तथा NCit_1.98b राज्ञापि प्रार्थितः पुनः NCit_1.36d राज्ञां न्यग्रोधवृक्षवत् NCit_3.8b राज्ञां यथा प्रदर्शितं NCit_3.164a राज्ञे सो ऽदददासनम् NCit_1.98d रामो मनुसुतस्तथा NCit_3.149b रुचकस्य समुच्छ्रायः NCit_3.158a रुचको ऽष्टाङ्गुलिन्यूनः NCit_3.150c रुदन् विप्रो ऽतिदुःखितः NCit_1.19b रुपमालिख भो राजन् NCit_1.53c रुपसंज्ञादयस्तदा NCit_2.4b रेखात्रयं करे प्रोक्तं NCit_3.83c रोमकोषसमावृतः NCit_3.20b रोमभिः परिवर्जितः NCit_3.117b लक्षणज्ञैरुदाहृतम् NCit_3.54d लक्षणमग्र उच्यते NCit_3.32d लक्षणमनुसृत्यैच NCit_1.7c लक्षणमाकृति तथा NCit_1.107b लक्षणविधिमानं च NCit_1.96c लक्षणं कथितं मया NCit_3.148b लक्षणं कथितं मया NCit_3.156b लक्षणं चक्रवर्त्तिनः NCit_3.124d लक्षणं चक्रवर्त्तिनः NCit_3.126d लक्षणं तदुदाहृतम् NCit_3.139d लक्षणं शास्त्रसम्मतम् NCit_3.103b लक्षणाकृतिसुन्दरः NCit_1.22b लक्षणानि शुभानि वै NCit_3.95b लक्षणेषु प्रजापतिः NCit_3.154b लक्ष्मणं चक्रवर्त्तिनः NCit_3.120d लक्ष्मणं चक्रवर्त्तिनः NCit_3.121d लटिकण्ठोपजानुनाम् NCit_3.162b लब्धञ्च मरणं शीघ्र NCit_1.51c लाक्षारससमायुतम् NCit_3.61d लिक्षा यूको यवो ऽङ्गुलिः NCit_3.4b लिखनादिविधिं सम्यक् NCit_2.1c लिखित्वादौ ह्युपाहरत् NCit_1.104d लिखित्वा विविधं सम्यक् NCit_1.109e लिङ्गकोषश्च सुन्दरः NCit_3.134b लेख्यं चित्रमनिन्दितं NCit_3.165c लोकपितामहः स्वयम् NCit_2.3b लोकपूजाव्यवस्थायै NCit_2.16a लोकश्रद्धास्पदं मह्यं NCit_1.104c लोकस्य कायमानं मां NCit_3.1a लोकानां हितसाधनात् NCit_1.77a वक्रतायाः पुटस्यापि NCit_3.34a वक्षस्तु द्विगुणं स्मृतम् NCit_3.48f वक्षस्थलं नृपाणां च NCit_3.115e वचोभिर्मधुरैर्भृशम् NCit_1.59b वदनं सिंहवद् राज- NCit_3.122c वरदां च मया नत्वा NCit_1.1c वराटकनिभं सदा NCit_3.28d वराटकाभनेत्रस्य NCit_3.25c वरा बहुविधा प्राप्ता NCit_1.15c वरुणं मरुतं तथा NCit_1.4d वर्णनोयाः क्षितौ नराः NCit_3.7f वर्णरससमेतानि NCit_1.12c वर्णस्य लक्षणं चैव NCit_3.104c वर्णं च चित्रकर्माथ NCit_1.6a वर्णादीनां समायोगैः NCit_1.53a वर्णाश्रमा हि चत्वारो NCit_1.13a वर्णोपायौ यथायथम् NCit_1.102d वलिः सूर्यो दाशरथिः NCit_3.149a वसन्ति त्वरित तथा NCit_3.147b वाणी प्रोक्ता सुलक्षणा NCit_3.110d वायुः सुप्रवहश्चैव NCit_1.12a वालाग्राष्टौ च लिक्षा सा NCit_3.5c वासिभिस्ते प्रपूजिताः NCit_2.18f वास्तेयस्तु षडङ्गुलः NCit_3.53b विकचोत्पलचक्षुष्मान् NCit_1.55a विख्यातं चित्रकर्मणि NCit_3.56b विजानीहि क्षितीन्द्र त्वं NCit_2.23c विज्ञेया च सदा नृणाम् NCit_1.34d विदुषां सुधियां पुनः NCit_1.7d विद्याधराश्च नागेन्द्राः NCit_3.2c विद्योत्तमा च लक्षणम् NCit_2.20b विद्वभ्यो गुणयुक्तेभ्यः NCit_1.108d विधिना कीदृशेन वा NCit_1.87b विधिना परिमाणेन NCit_3.145c विधियं नैव कार्यं हि NCit_1.67c विधिर्वा परिमाणं वा NCit_1.100a विधिवत् कक्षणादिकम् NCit_1.109d विधिवत् परिमाणञ्च NCit_3.156c विलिखयेत् तथा धीमान् NCit_3.31e विलोक्य तानि चित्राणि NCit_2.10a विविधं लक्षणान्वितम् NCit_1.106d विशालो वर्त्तुलाकारः NCit_3.90c विशेषण समादरः NCit_1.64b विश्रुतो भयजिन्नाम्ना NCit_1.9e विश्वकर्मन् द्विजन्मने NCit_1.29c विश्वकर्मप्रजापती NCit_1.5b विश्वकर्म समीपतः NCit_1.96b विश्वकर्मसमीपे तु NCit_1.97c विश्वकर्मा मुदान्वितः NCit_1.101b विश्वकृन्नग्नजिद्देव- NCit_1.7a विषयस्तस्य शत्रुभिर् NCit_1.16a विष्णोः शिवस्य चात्मनः NCit_2.7b विष्ण्विन्द्रौ सूर्यमग्निं च NCit_1.4c विष्मयो य इतः पूर्वं NCit_1.21c विस्तरं ब्रवीमि ते NCit_3.152d विस्तारस्य यथैवार्थ NCit_3.7a विस्तारः पञ्चकाङ्गुलिः NCit_3.73d विस्तारो भवति ध्रुवम् NCit_3.153b विस्तृतश्चक्रवर्तिनां NCit_3.8c वीजमूलफलानि च NCit_1.12d वृद्धिः कार्या विचारयन् NCit_3.108b वृषपुच्छानुपूर्वियौ NCit_3.137a वृषराजपदोन्नतिः NCit_3.121b वृषवदाननं खरम् NCit_3.122b वेदज्ञो व्रतनिष्ठश्च NCit_1.75a वेदविद्याश्च कल्पना NCit_2.3d वेदाच्चित्रं प्रजातं वै NCit_1.90c वेदा यज्ञाश्च भूपते NCit_1.89b वेशदृशां गतिं चाथ NCit_3.123a वैक्लव्यकारणनि च NCit_1.49c व्यवस्था क्रमशो यथा NCit_3.104b व्याकुलौ ती महायुद्धे NCit_1.37c शक्तिमन् गुणवन् नृप NCit_1.24b शक्रस्य सर्वदेवानां NCit_2.7c शक्रः सुवर्षकस्तथा NCit_1.12b शतसहस्रवर्षाणि NCit_1.10c शतसंख्यान्वितो भवेत् NCit_3.158b शरीरं चेदसुन्दरम् NCit_3.151d शरीरं तद्धि कथ्यते NCit_3.117d शरीरं यस्य राजेन्द्र NCit_3.126c शरीरं स्निग्धवर्णकम् NCit_3.142b शरीराङ्गविभूषणौ NCit_3.130d शरीरी न निवर्तते NCit_1.33b शशकश्च दशाङ्गुलिः NCit_3.150d शशकस्य समुच्छ्राये NCit_3.159a शान्तिकामि मुखं यत् स्याद् NCit_3.45a शास्त्रानुसारतस्तथा NCit_1.6b शास्सीदं नृप निश्चितम् NCit_1.21b शिरो ऽलंकरणं गताः NCit_3.111b शीर्षकष्टभुजद्वन्दं NCit_3.143c शीर्षदेशस्य वक्षसस् NCit_3.162c शीर्षं छत्रसमाकारम् NCit_3.14a शुक्तिवच्चारुतान्विता NCit_3.78d शुभं कार्यं विचारयन् NCit_3.80d शुवर्णं सरलं मृदु NCit_3.29d शूद्धया दानेन विधिवत् NCit_2.13a शूलासिप्रासमुद्गरा NCit_1.42a शृणु राजन् समाहितः NCit_1.88b शृण्वन्तु तद्विदा जनाः NCit_1.8d शोभनमङ्गमण्डलम् NCit_3.131d शोभितं स्यात् सुलक्षणम् NCit_3.115f शोभितान् नाशयन्ति च NCit_3.147c शोभितौ च भुजौ स्यातां NCit_3.141c श्रीमद् विकसितं जगत् NCit_1.13d श्रीवत्सचक्रचिह्नस्व- NCit_3.84a श्रुतघ्नं सर्वतो दिव्यं NCit_1.40a श्रुत्वा प्रेताधिपो वाक्यं NCit_1.30a श्रुत्वा शेषाणि सृष्टिकृत् NCit_1.49d श्रुयतामुच्यते मया NCit_3.11b श्रुयतां वर्ण्यते मया NCit_3.8d श्रुयन्तां कथयाम्यहम् NCit_3.73b श्रूयतां यद् मद्भाषितं NCit_1.102b श्रोणीसीमासमीपगम् NCit_3.101b श्वदन्तानां यवार्धेन NCit_3.108a श्वदन्ताभं सुशोभनं NCit_3.107d श्वदन्तैश्च सुशोभिताः NCit_3.106b श्वेतवस्त्रसुशोभितः NCit_3.125b षट्त्रिशकं प्रमाणं वै NCit_3.88c षट्त्रिंशद्दृष्टिनियम- NCit_3.32c षडङ्गुलप्रमाणकः NCit_3.49b षडङ्गुलसमायुतः NCit_3.13d षडङ्गुलं भवेत् मानं NCit_3.54c षडङ्गुलिसमन्वितम् NCit_3.100b षडङ्गुलिसुसम्मतम् NCit_3.89b षडङ्गुलिसुसंयतः NCit_3.65b षडुत्तरशताङ्गुलम् NCit_3.157d ùoça÷avarùapårakaü NCit_3.117c ùoça÷àïgulisammitam NCit_3.96f स च भवेत् समुच्छ्राये NCit_3.157c सत्यनराधिपस्यैव NCit_1.50c सदा तेषु कथं भवेत् NCit_2.6f सदानन्दप्रदोभव्यस्त्व् NCit_1.60c सदासुस्मितसंयुतः NCit_3.37d सन्नद्धाः सुन्दरास्तथा NCit_3.68b सपुत्रे प्रस्थिते द्विजे NCit_1.84d सप्ताङ्गुलमानकम् NCit_3.79d समद्विभागसम्पन्नं NCit_3.165a समन्तात् किरणावृतः NCit_3.125c समन्तात् मण्डलाकारः NCit_3.134c समन्तान् मांसपूर्णं वै NCit_3.85a समन्तान् मांसपूर्णौ च NCit_3.92c समानतलविज्ञेयं NCit_3.16a समानं च भवेद् ध्रुवम् NCit_3.50f समानेन तथा बुधैः NCit_3.11d समुद्रा रत्नमाश्रिताः NCit_1.93b समेनैक यवो भवेत् NCit_3.76d समेषु वैनतेयश्च NCit_1.95a सम्म्पन्नं शोभितं भवेत् NCit_3.145d सम्यग् विचार्य शेमुष्या NCit_3.164c स राजा हर्षमाप्तवाम् NCit_1.58b सर्वगुणैरुपेतस्य NCit_1.17a सर्व जानासि भूतले NCit_1.23b सर्वज्ञो निरहंकरो NCit_1.65e सर्वत्रैव भविष्यति NCit_1.79d सर्वदमनकारी तु NCit_1.58c सर्वदेवगणैः सार्धं NCit_1.81c सर्वमिहानुभूयते NCit_1.34b सर्वरूपानुकूलं तत् NCit_1.85a सर्वलोकहिताय वं NCit_1.53d सर्ववस्तुसमाकीर्णा NCit_1.104a सर्वविद्यविजानते NCit_1.3b सर्वविद्याश्रयस्यास्य NCit_1.18a सर्वशरीरशोभनः NCit_3.99f सर्वशास्त्रे मतिस्त्वथ NCit_1.16d सर्वसत्त्वसुखप्रदम् NCit_3.118d सर्वस्य लेखने ग्रन्थे NCit_3.153a सर्वं कर्मवशं सदा NCit_1.32b सर्वं शृणु क्रमेण हि NCit_3.163f सर्वाङ्गेण मनोहरः NCit_3.138d सर्वामकथयत् कथाम् NCit_1.49b सर्वासु हि कलासु च NCit_1.95d सर्वाः स्युः क्रमिकागताः NCit_3.67b सर्वे नेमुश्च भक्त्या तं NCit_1.80c सर्वे भूता भयत्रस्ता NCit_1.46a सर्वे मद्वशगा ध्रुवम् NCit_1.31b सर्वे शिल्पा मया कृताः NCit_1.105d सर्वेषामेव शान्तानां NCit_3.18a सर्वेषा रक्षण कृत्वा NCit_2.14c सर्वेषां च मनोरमा NCit_3.123f सर्वेषां देहिनां तथा NCit_2.22b सर्वेषां प्राणिजातानां NCit_3.3c सर्वेषां मङ्गलं कृत्वा NCit_1.81a सवस्त्रं विविधस्थितम् NCit_2.8a सविधे त्वागतः कश्चिद् NCit_1.19a ससविभक्तसर्वाङ्गं NCit_2.9a संक्षेपेण मयोच्यते NCit_1.6d संख्या यायाद् नवान्विता NCit_3.97d संख्याष्टनवतिः सदा NCit_3.159b संगृह्य मतिवृद्धये NCit_1.8a संज्ञां देवमहीभूजाम् NCit_2.6d साक्षात् सवर्ण्यते चात्र NCit_3.10c साञ्जलिः पूजयित्वा तं NCit_1.48c साञ्जलिः पृष्ठवान् नृपः NCit_1.87d सादरं वाक्यमब्रवीत् NCit_1.27d सादृश्यं वेशसौन्दर्यं NCit_1.107c साधु साधु कृतं त्वया NCit_1.57d साधु साध्विति संपूज्य NCit_2.10c सान्त्वितस्तु नृवाक्येन NCit_1.26a साफल्यमेति ते श्रमो NCit_1.52a सामान्यानं तु कर्त्तव्यम् NCit_3.27c सामान्यानां भविष्यति NCit_3.45d सार्थक्यं तस्य चिन्तयेत् NCit_1.66d सिद्धनर्तककिन्नराः NCit_3.2b सिन्दुरलिप्तसर्वाङ्गाः NCit_3.69c सिंहोदरवद् विज्ञेया NCit_3.133a सुकुमारशरीरधृक् NCit_1.55b सुखदं चारु सुस्पर्शं NCit_3.84e सुखशान्तिसमन्विते NCit_1.14b सुखं वा यदि वा दुःखं NCit_1.32a सुगन्धस्त्वक् कृशः स्निग्धी NCit_3.124a सुग्निग्धश्चापरः शशी NCit_3.127b सुग्रथिताः समादन्ताः NCit_3.105a सुदुष्करं तपः कृत्वा NCit_1.15a सुन्दरचिन्हसंयुतौ NCit_3.64b सुन्दरं च तनुस्तथा NCit_3.85f सुन्दरा दक्षिणावर्त्ताः NCit_3.113a सुबद्धाङ्गुलिसुन्दरौ NCit_3.136a सुरदेवैः सदा खलु NCit_3.146f सुराणां केशजालं तु NCit_3.118a सुवृत्तो ऽल्पोन्नतौ भवेत् NCit_3.59d सुसम्पन्नो भविष्यति NCit_3.44c सुसंस्थानसमापन्नः NCit_3.138c सुस्पष्टोरंशो भवेत् पुनः NCit_3.90d सुहस्तौ चरणौ स्यातां NCit_3.140c सूक्ष्मलतेव संगतम् NCit_3.118b सूक्ष्मा अङ्गुलिजाला हि NCit_3.85e सूर्यवर्चोधरं यमम् NCit_1.26c सृष्टेरादौ समायाता NCit_1.89a सृष्यन्ते च यवादृशः NCit_3.81c सौन्दर्यं हि मुखस्य च NCit_3.127f स्कन्धदेशस्य मध्यांश NCit_3.98a स्कन्धस्थलस्य मानं हि NCit_3.96e स्कन्धाग्रस्य भवेन् मानं NCit_3.89a स्कन्धायामः षडङ्गुलः NCit_3.48d स्तवपूजादिकं तथा NCit_2.16d स्तिलक्षण समन्वितम् NCit_3.84b स्त्रीणां भागः स एव हि NCit_3.99d स्थानमर्धाङ्गुलं मतम् NCit_3.71d स्थानं कट्यास्थिविस्तृतम् NCit_3.96b स्थानं चर्या च धर्मश्च NCit_2.5a स्थानात् तस्मात् समारभ्य NCit_3.101a स्थानोपायैश्च कीदृशैः NCit_1.105b स्थावरे जंगमे नष्टे NCit_2.2a स्थितो ऽस्मीति रणे राजन् NCit_1.38c स्थिरतडीन्निभो जिह्वाद् NCit_3.109c स्थूलत्वे सप्तकाङ्गुलौ NCit_3.53d स्निग्धवर्णं भवेत्तथा NCit_3.129b स्निग्धवर्णाः सुतीक्ष्णकाः NCit_3.105b स्पष्टा वृद्धाङ्गुलिस्तथा NCit_3.71b स्वकीयकर्मवशाद् जीवाः NCit_1.31a स्वच्छा दन्ता नभो यथा NCit_3.128d स्वच्छाः श्वेता हिमा इव NCit_3.105d स्वप्ताकारं च लेभिरे NCit_2.11b स्वयम्भूरुपदिष्टवान् NCit_3.1b स्वस्थानमागतो धीमान् NCit_1.82c स्वाङ्गुलेः परिमाणतः NCit_3.9b स्वाधिष्ठानं समागताः NCit_2.18d स्वीयपुत्रं गृहितवान् NCit_1.56d स्वीयवेषैः स्वचेतसा NCit_2.18c स्वेच्छाशक्तिः कुतो मम NCit_1.31d हयराजस्य नादवत् NCit_3.110b हरं च चन्द्रशेखरं NCit_1.4b हस्तपृष्ठं सदा स्निग्धम् NCit_3.85c हस्तस्य गदितं मया NCit_3.87b हस्तस्य लक्षणान्यत्र NCit_3.73a हस्तौ न जानुपर्यन्तौ NCit_3.92a हंसतेजः समायुतः NCit_3.122d हंसवच्चरणौ मतौ NCit_3.63b हिमालयो यथा श्रेष्ठो NCit_1.94a हीनं नानाश्रयं परम् NCit_2.23b हृदयान् नाभिरन्ध्रकः NCit_3.50c हृष्टो ब्राह्मणसत्तमः NCit_1.56b हृष्टो राजा समित्रश्च NCit_1.84a