Mahasudarsanavadana (= MSuAv) Based on the edition by H. Matsumura: The Mahsudaranvadna and the Mahsudaranastra, Delhi 1988 (Bibliotheca Indo-Buddhica 47). Input by Klaus Wille (Gttingen, Germany), revised March 2009 GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 19591974 (ata-Piaka Series 10); revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152). NOTE The text has been standardized as follows: t -> nt r -> r rtt -> rt rmm -> rm rvv -> rv ttr -> tr tr -> trir [updhmanya] -> %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ MSuAv [1] (GBM 1451.8) // punar api mahrja yan may anuttar samyaksabodhi prrthayat satva%% (GBM 1550.1)%< kta tac chryat.>% MSuAv [2] %%j babhva mahsudarano nma saptabhi ratnai samanvgata catasbhi ca mnuikbhi riddhibhi. katamai saptabhi ratnai, tadyath (GBM 1550.2) %%ratnena strratnena ghapatiratnena pariyakaratnena saptamena. katambhi catasbhi mnuikbhi riddhibhi samanvgata, r%% (GBM 1550.3) %%yur abhc cirasthitika. sa caturati varasahasri kumrakrŬy krŬitav, caturati varasahasri yauvarjya kri%% (GBM 1550.4) %%hrjya kritav, caturati varasahasri rjaribrahmacaryam acrd. yan mahrja rj %%sudarano (GBM 1550.5) %%t%% varasahasri yvad rjaribrahmacaryam acr, iya rjo mahsudaranasya riddhir ity ucyate. MSuAv [3] punar apara mah%% (GBM 1550.6) %% daranya prsdika atikrnta ca mnua varam asaprpta ca divya vara. yan mahrja %% mahsudarano 'bhirpo %<'bhd>% daranya (GBM 1550.7) %%a%<>% varam asaprpta ca divya vara, iya rjo mahsudaranasya riddhir ity ucyate. // MSuAv [4] punar apara mahrja rj mahsudarano 'lpb%% (GBM 1550.8) %<'bhd arogajtya sa>%mapcany grahay samanvgato ntyuay ntitay avybdhay tusukhay yaysyitaptakhditsvditni samyak su%% (GBM 1551.1) %%hrja %% rjo mahsudaranasya riddhir ity ucyate. // MSuAv [5] punar apara mahrja rj mahsudarano naigamajnapadn priya cbhn manpa ca (GBM 1551.2) %%hsudaranasya naigamajnapad priya cbhvan manapa ca tadyath pitu putr. eko 'ya mahrja samayo rj mahsudarana (GBM 1551.3) %%ntrayate. anais tvat srathe mandamanda ratha preraya yvad aha ciracir naigamajnapad%<>% drakymi (sic; Matsumura prakymi). naigamajnapad api srathi%% (GBM 1551.4) %%manda ratha preraya yvad vaya ciracir deva drakyma (sic; Matsumura prakyma). yan mahrja rj mahsudarano naigamajnapadn priya%<>% (GBM 1551.5) %% rjo 'pi mahsudaranasya naigamajnapad priya cbh%%n manpa ca tadyath pitu (sic; Matsumura om.) putr, iya rajo mahsu%% (GBM 1551.6) %% MSuAv [6] %%a samayena naigamajnapad prabhta hirayasuvaram dya mairatna kabalaratna ca, yena rj mahsudaranas te%% (GBM 1551.7) %%hsudaranam idam avocan. idam asmbhir devam uddiya prabhta hirayasuvara mairatnam nta kabalaratna ca. tad deva pra%% (GBM 1551.8) %%ya savidyante me idam evarpa dhanajtam ity uktv ndhivsayati. dvir api trir api naigamajnapad rjna mahsudarana%% (GBM 1552.1) %%ya prabhta hirayasuvaram nta mairatna kabalaratna ca. tad deva pratightv anukapm updya. dvir api trir api rj mahsudarano naigamajnapadn idam avo%% (GBM 1552.4) %%dam evarpa dhanajtam ity uktv ndhivsayati. atha naigamajnapadnm etad abhavan. nsmka pratirpa syd yad a%% (GBM 1552.5) %%yasuvaram nta%<>% mairatna kabalaratna ca, yad vaya punar apy dya svakasvakni niveanni prakrmema, yan nu va%% (GBM 1552.6) %%urastn mahnta hirayasuvarasya rim krya mairatna kabalaratna caiknte upanikipya etat te deva dhanajtam ity uktv nirape%%(GBM 1552.7) %%napad rjo mahsudaranasya purastn mahnta hirayasuvarasya rim krya mairatna kabalaratna caiknte upanikipya etat te (GBM 1552.8) %%tam ity uktv nirapek prakrnt. MSuAv [7] atha rjo mahsudaranasyaitad abhavat*. sapanna me dhanajta dharmea ndharmea. yanv aha dharmya prsda (GBM 1553.1) %%turati koarjasahasri rj mahsudarana udyukto dharmya prsda%<>% mpayitum. iti rutv ca punar yena rj mahsudarana teno%% (GBM 1553.2) %%jna mahsudaranam idam avoca. alpotsuko devo bhavatu dharmyt prsdd. vaya devasya dharmya prsda%<>% mpayiymo. 'la (sic; Matsumura lpa) grmaya (GBM 1553.3) %%najta ity uktv ndhivsayati. dvir api trir api caturati koarjasahasri rjna mahsudaranam idam avoca. alpotsu%% (GBM 1553.4) %%d. %%ya devasya dharmya prsda mpayiymo. dvir api trir api rj mahsudarana%<>% caturati koarjasahasri-m-ida%% (GBM 1553.5) %%dam evarpa dhanajtam ity uktv ndhivsayati. MSuAv [8] atha tad eke koarjn%<>% rjo mahsudaranasya pdayor nipa%% (GBM 1553.6) %%karake %%, eke yena rj mahsudaranas tenjali praamayya rjna mahsudaranam idam avocan*. alpotsuko devo bhava%% (GBM 1553.7) %%rmya prsda%<>% mpayiymo. 'dhivsayati rj mahsudarana caturati koarjasahasr tƫbhvena. MSuAv [9] atha catura%% (GBM 1553.8) %% mahsudaranasya tƫbhvendhivsan viditv svakasvakni vijitni gatv prabhta hirayasuvaram dya ekaika (GBM 1554.1) %%daranas tenopasakrnt, upasakramya rjna mahsudaranam idam avocan*. kutra vaya devasya dharmya prsda mpayiyma (GBM 1554.2) %%ya prvea kuvaty dharmya prsda mpayata yojanam ymena yojana vistrea. eva deveti caturati koar%% (GBM 1554.3) %%sya pratirutya prvea kuvaty dharmya prsda mpayanti yojanam ymena yojana vistrea. MSuAv [10.1] dharmye mahrja pr%% (GBM 1554.4) %% abhva suvaramay rupyamay vairyamay sphaikamay. MSuAv [10.2] dharm%%e prsde caturvidh nys nyast (sic; Matsumura nyakt) abhva suvarama%% (GBM 1554.5) %%may. MSuAv [10.3] dharmye prsde caturvidh stabh uccht abhva suvaramay rupyamay vairyamay sphaikamay. suvara%% (GBM 1554.6) %%pyamaya kubhaka tkaaka rako gosrako mpito 'bhd. rupyamayasya suvaramayo. vairyamayasya sphaikamaya. sphaikamaya%% (GBM 1554.7) %%ryamaya kubhaka tkaaka%<>% rako gosrako mpito 'bh%%. MSuAv [10.4] dharmye prsde caturvidh avasag mpit abhvan* sauvaramay ru%% (GBM 1554.8) %%ikamay. MSuAv [1O.5] dharmye prsde caturvidh anngr mpit abhva suvaramay rupyamay vairyamay sphaikamay. MSuAv [10.6] dharmye prsde (GBM 1555.1) %%pit abhva suvaramayyo rupyamayya vairyamayyo sphaikamayya. MSuAv [lO.7] dharm%%e prsde caturvidh niryh mpit abhvan* suvaramayni (GBM 1555.2) %% sphaikamayni. MSuAv [10.8] dharmya prsda caturvidhai phalakai cchanno 'bht* suvaramayai rupyamayai vairyamayai sphaikamayai. MSuAv [10.9] dharm%%e prsde (GBM 1555.3) %%pitny abhvan* suvaramayni rupyamayni vairyamayni sphaikamayni. MSuAv [10.10] dharmya prsda caturvidhbhir vedikbhi parikipto 'bh%% (GBM 1555.4) %%ryamaybhi sphaikamaybhi. suvaramayy vediky rupyamaya labanam adhihna scako mpito 'bht*. ru%% (GBM 1555.5) %%yy sphaikamaya, sphaikamayy vairyamaya-m-labanam adhihna scako mpito 'bht*. MSuAv [10.11] dharm%%e prsde caturvi%% (GBM 1555.6) %%van* suvaramayni rupyamayni vairyamayni sphaikamayni. %%varamaye kgre rupyamaya paryaka sthpito 'bht* (GBM 1555.7) %%kstta citkstto vyahatikstta palalikstta kligaprvrapratystaraa sottarocchadapaa ubhayatopa%% (GBM 1555.8) %%ye suvaramaya, vairyamaye sphaikamaya, sphaikamaye mahrja kgre vairyamaya paryaka sthpito 'bht pai%% (GBM 1556.1) %%ta citrikstta vyahatikstto palalikstta kligaprvrapratys%%araa sottarocchadapaa ubhayatopahita%% (GBM 1556.2) MSuAv [10.12] %% kgrasya purastd rupyamayas tlo mpito 'bht suvaramayena patrea pupea phalena. rupyamayasya suvaramayo, (GBM 1556.3) %%%%kamayasya kgrasya purastd vairyamaya tlo mpito 'bht sphaikamayena patrea pupea phalena. MSuAv [10.13] te khalu (GBM 1556.4) %% %%yam evarpo manoja abdo nicarati. tadyath pac%%kasya tryasya kualena puruea samyaksupravdi%% (GBM 1556.5) MSuAv [10.14] dharmya prsda kanakavlukstto 'bhc candanavripariikto hemajlvanaddho suvarakakaikvta. MSuAv [11] atha caturati koarja%% (GBM 1556.6) %%ta dharmya prasda viditv dharmyasya prsdasya purast%% dharmy pukari mpayanti yojanam ymena yojana vistrea. dha%% (GBM 1556.7) %%bhir iakbhi citbht suvaramaybhi rupyamaybhi vairyamaybhi sphaikamaybhi. dharmyya pukariy caturvidhni sopn%% (GBM 1556.8) %% suvaramayni rupyamayni vairyamayni sphaikamayni. dharmy pukari caturvidhbhir vedikbhi parikiptbht* suvaramaybhi (GBM 1557.1) %%ybhi sphaikamaybhi. suvaramayy mahrja vediky rupyamayam labanam adhihna scako mpito 'bht*. rupyamayy suvara%% (GBM 1557.2) %%ikamaya, sphaikamayy vairyamayam labanam adhihna scako mpito 'bht*. dharmy pukariy vividhni jalajni mlyni ro%% (GBM 1557.3) %% padma kumuda puarka saugandhika mdugandhika sarvartuka sarvaklika anvta sarvajanasya. dharmyy mahrja pukariy ubhaya%% (GBM 1557.4) %%pitny abhvan* tadyath atimukta capaka pal vrik mallik navamlik suman ythik dhnukr sa%% (GBM 1557.5) %% sarvajanasya. dharmy pukari kanakavluksttbhc %% hemajlvanat suvarakakaikvt. MSuAv [12] atha catura%% (GBM 1557.6) %%jtaktanihit dharmy pukari viditv dharmyy pukariy purastd dharmya tlavana mpayanti yojanam yme%% (GBM 1557.7) %%rja tlavane caturvidhs tl mpit abhvan* suvaramay rupyamay vairyamay sphaikamay. suvaramaya%% (GBM 1557.8) %% phala mpitam abhd. rupyamayasya suvaramaya, vairyamayasya sphaikamaya, sphaikamayasya vairyamaya patra pupa pha%% (GBM 1558.1) %%u tln vyun ryamannm aya evarpo manoja abdo nicarati. tadyath pacgikasya tryasya kualena pu%% (GBM 1558.2) %%sya. dharmya tlavana caturvidhbhir vedikbhi parikiptam abht suvaramaybhi rupyamaybhi vairyamaybhi sphaikamaybhi. suvara%% (GBM 1558.3) %%yam labanam adhihna scako mpito 'bht*. rupyamayy suvaramaya, vairyamayy sphaikamaya, sphaikamayy vairyamayam %% (GBM 1558.4) %% mpito 'bht*. dharmya tlavana kanakavluksttam abhc candanavripariikta hemajlvanata suvarakakaikv%% (GBM 1558.5) MSuAv [13.1] %%%%rjasahasri sarvajtaktanihita dharmya prsda dharmy pukari dharmya tlavana viditv yena rj ma%% (GBM 1558.6) tenopasakrntny. upasakramya rjna mahsudaranam idam avocan*. sarvajtaktanihito devasya dharmya prsdo dharmy pukari (GBM 1558.7) %%na%<>%. yasyedn deva kla manyate. atha rjo %%sudaranasyaitad abhavan. na mama pratirpa syd yad aham evam eva tatprathamato dharmya prsdam a%%ni%%ya%<>%. (GBM 1558.8) yanv aha ye me vijite sdhurpasamat ramaabrhma prativasanti te t dharmye prsde bhojayitv pratyekapratyeka navena duya%%cchadayeyam. (GBM 1559.1) MSuAv [13.2] atha rj mahsudarano ye 'sya vijite sdhurpasamat rmaabrhma prativasanti t dharmye prsde bhojayitv pratyeka%% (GBM 1559.2) %%vena duyayugencchdayati. atha rjo mahsudaranasyaitad abhavan. na mama pratirpa syd yad aha dharmye prsde pacabhi kmaguais sa%% (GBM 1559.3) %%gbhta krŬeya rameya paricrayeya. yanv aha dharmya prsda abhiruhy' ekena purueopasthyakena rjaribrahmacarya careya. (GBM 1559.4) %%darano dharmya prsdam abhiruhy' ekena purueopasthyakena rjaribrahmacaryam acrd. MSuAv [14] atha rj mahsudarana%<>% su%% (GBM 1559.5) %%iya rupyamaye paryake paryake%% niadya vivikta kmair vivikta ppakair akualair dharmai savitarka savicra vivekaja (GBM 1559.6) %%m upasapadya viharati. rupyamay paryakd avatrya suvaramayt kgrn nikramya rupyamaya kgra praviya suvaramaye (GBM 1559.7) %% vivikta kmair yvat prathama dhynam upasapadya viharati. suvaramayt paryakd avatrya rupyamayt kgrn nikramya vai%% (GBM 1559.8) %%ya sphaikamaye paryake paryakena niadya vivikta kmair yvat prathama dhynam upasapadya viharati. sphaikamayt paryak%% (GBM 1560.1) %%gran nikramya sphaikamaya kgra praviya vairyamaye paryake paryakena niadya vivikta kmair yvat prathama dhynam upasa%% (GBM 1560.2) %% MSuAv [15] %%urati strsahasri yena strratna tenopasakrnt upasakramya strratnam idam avocan*. yat khalu devi jnth, cirado 'smbhi%% (GBM 1560.3) %%sya daranena, icchmo vaya deva drau. tena hi yya bhaginya gamayata yvad aha pariyakaratnam avalokaymi. a%% (GBM 1560.4) %%ratna dtena prakroyedam avocat*. yat khalu senpate jnyc, cirado 'smbhir deva, paritit smo devasya darane%% (GBM 1560.5) %%va%<>% drau. tena hi yya bhaginya sarv ptlakr bhavata ptavastr ptamlybharanulepan ptaparivr. y%% (GBM 1560.6) %%ra%<>%ti koarjasahasri sanniptaymi, caturati ngasahasry upoadhangarjapramukhni, caturatim a%%hasri (GBM 1560.7) vlhvarjapramukhni, caturati rathasahasri nandghoarathapramukhni. tath bhavatv iti t riya pratirutya (GBM 1560.8) %%tlakrbhva ptavastr ptamlybharanulepan ptaparivr. atha pariyakaratna caturati koarjasaha%% (GBM 1561.1) %%tya, caturati ngasahasri poadhangarjapramukhni, caturati avasahasri vl%%varjapramukhni, caturati ratha%% (GBM 1561.2) nandghoarathapramukhni sanniptya, strratna nandghoarathe ropya, avai striya pratyekapratyekarathev ropya, kuvaty nikra%% (GBM 1561.3) %%sdas tenopasakrnt. tena khalu samayena dharmyasya prsdasydhastd uccaabdamahabdo mahjanakyasya ca nirghoo 'bhud. MSuAv [16] arau%% (GBM 1561.4) %%no dharmyasya prsdasydhastd uccaabdamahabdo mahjanakyasya ca nirghoo 'bhc. chrutva ca punar upasthyaka puruam ma%% (GBM 1561.5) %% purua dharmyasya prsdasydhastd uccaabdamahabdo mahjanakyasya ca nirghoa. etni deva caturati strsaha%% (GBM 1561.6) %%ni dharmyasya prsdasydhastt tihanti deva draukmni, caturati koarjasahasri pariyakaratnapramukhni, (GBM 1561.7) %%sahasry upoadhangarjapramukhni, caturatim avasahasri vlhvarjapramukhni, caturati ratha%% (GBM 1561.8) %%rathapramukhni dharmyasya prsdasydhastt tihanti. atha rj mahsudarana upasthyaka puruam mantrayate. tena hi tva bho (GBM 1562.1) %%sydhastt sauvara bhadrsana prajapaya, yatrha niadya mahjanakyam ape%%ymy. eva devety upasthyaka puruo rjo mah%% (GBM 1562.2) %% dharmyasya prsdasydhastt sauvara bhadrsana prajapya yena rj mahsudaranas tenopasakrnta. upasakramya rjna mahsu%% (GBM 1562.3) %%rajapta devasya dharmyasya prsdasydhastt sauvara bhadrsana. yasyedn deva kla manyate. MSuAv [17] adrkd rj mahsudarano dha%% (GBM 1562.4) %%r%%n* (sic; Matsumura: %%) sarvs t striya ptlakr ptavastr ptamlybharanulepan ptaparivr. dv ca punar asyaita%% (GBM 1562.5) %%nyo batya mtgrma iti viditv indriyy utkipaty. adrk strratna rjna mahsudaranam indriyy utki%% (GBM 1562.6) %% punar asy etad abhavad. yath khalu devo 'smka dv indriyy utkipati. m haiva devo 'smbhir anarthiko bhaviyatti. atha rj ma%%no (GBM 1562.7) dharmyt prsdd avatrya sauvare bhadrsane niao. 'tha strratna yena raj mahsudaranas tenopasakrntam. upasakramya rjo (GBM 1562.8) %%nasya pdayor nipatya rjna %%sudaranam idam avocat*. etni devasya caturati strsahasri, yatra devac chanda janayatv apek karotu de%% (GBM 1563.1) %% caturati koarjasahasri pariyakaratnapramukhni, caturati ngasahasry upoadhangarjapramukhni, catu%% (GBM 1563.2) %%sahasri vlhvarjapramukhni, caturati rathasahasri nandghoarathapramukhni, caturatin nagarasahasri kuva%%mukhni, (GBM 1563.3) atra devac chanda janayatv apek karotu devo jvite. prve ca tva m bhagini mitravattay samudcarasi s tvam etarhi sapatnavatta%% (GBM 1563.4) MSuAv [18] %% rj mahsudaranena bhaginivdena samudcarita prrodd, ari pravartayaty, eva cha. yath khalu devo 'smka (GBM 1563.5) %%dcarati na cir devsmka devena srdha nnbhvo bhaviyati vinbhvo viprayogo visayoga. atha strratna c%% (GBM 1563.6) %%jya [O. von Hinber, "Die Bestimmung der Schulzugehrigkeit buddhistischer Texte nach sprachlichen Kriterien", Zur Schulzugehrigkeit von Werken der Hnayna-Literatur (Symposium zur Buddhismusforschung, III,1), ed. H. Bechert, Gttingen 1985 (AAWG, 149), Erster Teil, pp. 73, Anm. 46: %%jya] rjo mahsudaranasya pdayor nipatya rjna mahsudaranam idam avocat*. yath katha %% vaya deva mitravattay samudca%% (GBM 1563.7)%< tath vayam etarhi>% samudcarmo na sapatnavattay. ehi tva bhaginy, eva vada. alpaka deva jvita manuy. gamanya saparya, karta%% (GBM 1563.8) %%hmacarya. nsti jtasymaraa. so 'pi deva kaalavamuhrto na prajyate yatra devasya sarvea sarva arranikepo bha%% (GBM 1564.1) %%turatiu strsahasreu cchando v rgo v sneho v prema v layo %%niyantir adhyavasna v ta deva prajahtu nirapeko (GBM 1564.2) %%o devasya caturatiu ko%<>%arjasahasreu pariyakaratnapramukheu, caturatiu ngasahasrepoa%%kh%%u, (GBM 1564.3) caturatiu-r-avasahasreu vlhvarjapramukheu, caturatiu rathasahasreu nandghoarathapramukheu, ca%% (GBM 1564.4) %%hasreu kuvatrjadhnpramukheu cchando v rgo v sneho v prema v layo v niyantir adhyavasna (GBM 1564.5) %%htu nirapeko devo bhavatu jvite. eva hi tva bhagini mitravattay samudcara m sapatnavattay. MSuAv [19] idn vaya de%% (GBM 1564.6) %%y samudacarmo, na sapatnavattay. alpaka deva jvita manuy gamanya sparya, kartavya kuala, caritavya brahmacarya. (GBM 1564.7) %%symaraa so 'pi deva kaalavamuhrto na prajyate yatra devasya sarvea sarva arranikepo bhaviyati. yo devasya caturati%% (GBM 1564.8) %%sreu cchando v rgo v sneho v prema v layo v niyantir adhyavasna v ta deva prajahtu nirapeko devo bhavatu jvite. (GBM 1565.1) %%sya caturatiu koarjasahasreu pariyakaratnapramukheu, caturatiu ngasahasreu upoadhangarjapramukheu, catu%% (GBM 1565.2) %%hasreu vlhvarjapramukheu, caturatiu rathasahasreu nandghoarathapramukheu, caturatiu nagarasahasreu kuvatrjadh%% (GBM 1565.3) %%chando va rgo v sneho v prema v layo v niyantir adhyavasna v ta deva prajahtu nirapeko devo bhavatu jvite. MSuAv [20] atha rj mahsudara%% (GBM 1565.4) %%dena codito dharmya prsdam abhiruhya suvaramaya kgra praviya rupyamaye paryake paryakena niadya maitrsahagate%% (GBM 1565.5) %%patnenvybdhena vipulena mahadgatenpramena subhvitenaik diam adhimucya spharitvopasapadya viharati. (GBM 1565.6) %%y tath caturthm ity rdhvam adhas tiryak sarvaas sarvam ima loka maitrsahagatena cittenvairesapatnenvybdhena (GBM 1565.7) %%npramena subhviten%% adhimucya spharitvopasapadya viharati. rupyamayt paryakd avatrya suvaramayt kgrn nikramya rupya%% (GBM 1565.8) %%ya suvaramaye paryake paryakena niadya karusahagatena cittenvairea yvad adhimucya spharitvopasapadya viharati. (GBM 1566.1) %%d avatrya rupyamayt kgrn nikramya vairyamaya kgra praviya sphaikamaye paryake paryakena niadya muditsahagatena ci%% (GBM 1566.2) %% spharitvopasapadya viharati. sphaikamayt paryakd avatrya vairyamayt kgarn nikramya sphaikamaya kgra praviya vai%% (GBM 1566.3) %%kena niadyopeksahagatena cittena yvad adhimucya spharitvopasapadya viharati. MSuAv [21] atha rj mahsudarana caturo brahm (GBM 1566.4) %%meu kmacchanda prahya tadbahulavihr brahmalokasabhgatym upapanno. rjo mahsudaranasyeyam (sic; Matsumura -nasyena) eva (GBM 1566.5) %%t%%k vedan, tadyath balavata puruasya subhojana bhuktavato muhrta syd bhaktaklama. MSuAv [22] yvac ca mahrja kuinagar, y%% (GBM 1566.6) %%yavat, yvac ca yamakaslavana, yvac ca malln%<>% mukuabandhanacaityam atrntar dvdaa yojanni smantakena yatra tathgatasya aktva (GBM 1566.7) %%%%po 'bht sa ca rja katriyasya mrdhbhiiktasya iha saptamik vr. tac ca tathgatasyrhata samyaksabuddhasya nha mahrja ta pthivpradea (GBM 1566.8) %%nupaymi yadiv prvasy dii yadiv dakiasy yadiv pacimasy yadiv uttarasy dii yatra tathgatasyëama v arranikepo bhaviyati. tat kasya (GBM 1567.1) %% ucchinn tathgatasya mahrja bhavanetr / (sic; Matsumura (samu)cchinn) viko jtisasro nstdn punarbhava %% iti // antaroddna prcnanysastabh avasag ann%%dharayaniryh / (GBM 1567.2) phalakasopnavedik katlakanak ca %% iti MSuAv [23] atha rj mahsudarano dharme prsde paca pratyekabuddhaatni bhojayitv (GBM 1567.3) %%ka duyayugencchdayitv gth bhsate. labdhv hi vipula citta na pramdyed vicakaa / dadyt sapannalebhyo yatra ridhyanti daki %% eva datveha me%% (GBM 1567.4) %% cetas / avybdhasukhe loke upapadyeta paita %% iti. MSuAv [24] syt khalu mahrjnyas sa tena klena tena samayena mahsudarano (GBM 1567.5) %% caturdvpevara saptabhi ratnai samanvgata catasbhi mnuikbhi riddhibhir iti, na khalv eva draavya. aham eva sa tena (GBM 1567.6) %% mahrjbhvan mahsudarano nma rj cakravart caturdvpevara saptabhi ratnai samanvgata catasbhi mnuikbhi riddhibhi (GBM 1567.7) %%ja te%% may dnena v dnasavibhgena v anuttar samyaksabodhir adhigateti, na khalv eva draavya. api tu tad dnam anuttarys samyaksabodhe (GBM 1567.8) %%mtraka sabhramtrakam iti. mahsudaranvadna sampta.