Mahasudarsanavadana (= MSuAv) Based on the edition by H. Matsumura: The Mahsudaranvadna and the Mahsudaranastra, Delhi 1988 (Bibliotheca Indo-Buddhica 47). Input by Klaus Wille (Gttingen, Germany), revised March 2009 GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 19591974 (ata-Piaka Series 10); revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152). NOTE The text has been standardized as follows: t -> nt r -> r rtt -> rt rmm -> rm rvv -> rv ttr -> tr tr -> trir [updhmanya] -> %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ MSuAv [1] (GBM 1451.8) // punar api mahrja yan may anuttar samyaksabodhi prrthayat satva%% (GBM 1550.1)%< kta tac chryat.>% MSuAv [2] %%j babhva mahsudarano nma saptabhi ratnai samanvgata catasbhi ca mnuikbhi riddhibhi. katamai saptabhi ratnai, tadyath (GBM 1550.2) %%ratnena strratnena ghapatiratnena pariyakaratnena saptamena. katambhi catasbhi mnuikbhi riddhibhi samanvgata, r%% (GBM 1550.3) %%yur abhc cirasthitika. sa caturati varasahasri kumrakry kritav, caturati varasahasri yauvarjya kri%% (GBM 1550.4) %%hrjya kritav, caturati varasahasri rjaribrahmacaryam acrd. yan mahrja rj %%sudarano (GBM 1550.5) %%t%% varasahasri yvad rjaribrahmacaryam acr, iya rjo mahsudaranasya riddhir ity ucyate. MSuAv [3] punar apara mah%% (GBM 1550.6) %% daranya prsdika atikrnta ca mnua varam asaprpta ca divya vara. yan mahrja %% mahsudarano 'bhirpo %<'bhd>% daranya (GBM 1550.7) %%a%<>% varam asaprpta ca divya vara, iya rjo mahsudaranasya riddhir ity ucyate. // MSuAv [4] punar apara mahrja rj mahsudarano 'lpb%% (GBM 1550.8) %<'bhd arogajtya sa>%mapcany grahay samanvgato ntyuay ntitay avybdhay tusukhay yaysyitaptakhditsvditni samyak su%% (GBM 1551.1) %%hrja %% rjo mahsudaranasya riddhir ity ucyate. // MSuAv [5] punar apara mahrja rj mahsudarano naigamajnapadn priya cbhn manpa ca (GBM 1551.2) %%hsudaranasya naigamajnapad priya cbhvan manapa ca tadyath pitu putr. eko 'ya mahrja samayo rj mahsudarana (GBM 1551.3) %%ntrayate. anais tvat srathe mandamanda ratha preraya yvad aha ciracir naigamajnapad%<>% drakymi (sic; Matsumura prakymi). naigamajnapad api srathi%% (GBM 1551.4) %%manda ratha preraya yvad vaya ciracir deva drakyma (sic; Matsumura prakyma). yan mahrja rj mahsudarano naigamajnapadn priya%<>% (GBM 1551.5) %% rjo 'pi mahsudaranasya naigamajnapad priya cbh%%n manpa ca tadyath pitu (sic; Matsumura om.) putr, iya rajo mahsu%% (GBM 1551.6) %% MSuAv [6] %%a samayena naigamajnapad prabhta hirayasuvaram dya mairatna kabalaratna ca, yena rj mahsudaranas te%% (GBM 1551.7) %%hsudaranam idam avocan. idam asmbhir devam uddiya prabhta hirayasuvara mairatnam nta kabalaratna ca. tad deva pra%% (GBM 1551.8) %%ya savidyante me idam evarpa dhanajtam ity uktv ndhivsayati. dvir api trir api naigamajnapad rjna mahsudarana%% (GBM 1552.1) %%ya prabhta hirayasuvaram nta mairatna kabalaratna ca. tad deva pratightv anukapm updya. dvir api trir api rj mahsudarano naigamajnapadn idam avo%% (GBM 1552.4) %%dam evarpa dhanajtam ity uktv ndhivsayati. atha naigamajnapadnm etad abhavan. nsmka pratirpa syd yad a%% (GBM 1552.5) %%yasuvaram nta%<>% mairatna kabalaratna ca, yad vaya punar apy dya svakasvakni niveanni prakrmema, yan nu va%% (GBM 1552.6) %%urastn mahnta hirayasuvarasya rim krya mairatna kabalaratna caiknte upanikipya etat te deva dhanajtam ity uktv nirape%%(GBM 1552.7) %%napad rjo mahsudaranasya purastn mahnta hirayasuvarasya rim krya mairatna kabalaratna caiknte upanikipya etat te (GBM 1552.8) %%tam ity uktv nirapek prakrnt. MSuAv [7] atha rjo mahsudaranasyaitad abhavat*. sapanna me dhanajta dharmea ndharmea. yanv aha dharmya prsda (GBM 1553.1) %%turati koarjasahasri rj mahsudarana udyukto dharmya prsda%<>% mpayitum. iti rutv ca punar yena rj mahsudarana teno%% (GBM 1553.2) %%jna mahsudaranam idam avoca. alpotsuko devo bhavatu dharmyt prsdd. vaya devasya dharmya prsda%<>% mpayiymo. 'la (sic; Matsumura lpa) grmaya (GBM 1553.3) %%najta ity uktv ndhivsayati. dvir api trir api caturati koarjasahasri rjna mahsudaranam idam avoca. alpotsu%% (GBM 1553.4) %%d. %%ya devasya dharmya prsda mpayiymo. dvir api trir api rj mahsudarana%<>% caturati koarjasahasri-m-ida%% (GBM 1553.5) %%dam evarpa dhanajtam ity uktv ndhivsayati. MSuAv [8] atha tad eke koarjn%<>% rjo mahsudaranasya pdayor nipa%% (GBM 1553.6) %%karake %%, eke yena rj mahsudaranas tenjali praamayya rjna mahsudaranam idam avocan*. alpotsuko devo bhava%% (GBM 1553.7) %%rmya prsda%<>% mpayiymo. 'dhivsayati rj mahsudarana caturati koarjasahasr tbhvena. MSuAv [9] atha catura%% (GBM 1553.8) %% mahsudaranasya tbhvendhivsan viditv svakasvakni vijitni gatv prabhta hirayasuvaram dya ekaika (GBM 1554.1) %%daranas tenopasakrnt, upasakramya rjna mahsudaranam idam avocan*. kutra vaya devasya dharmya prsda mpayiyma (GBM 1554.2) %%ya prvea kuvaty dharmya prsda mpayata yojanam ymena yojana vistrea. eva deveti caturati koar%% (GBM 1554.3) %%sya pratirutya prvea kuvaty dharmya prsda mpayanti yojanam ymena yojana vistrea. MSuAv [10.1] dharmye mahrja pr%% (GBM 1554.4) %% abhva suvaramay rupyamay vairyamay sphaikamay. MSuAv [10.2] dharm%%e prsde caturvidh nys nyast (sic; Matsumura nyakt) abhva suvarama%% (GBM 1554.5) %%may. MSuAv [10.3] dharmye prsde caturvidh stabh uccht abhva suvaramay rupyamay vairyamay sphaikamay. suvara%% (GBM 1554.6) %%pyamaya kubhaka tkaaka rako gosrako mpito 'bhd. rupyamayasya suvaramayo. vairyamayasya sphaikamaya. sphaikamaya%% (GBM 1554.7) %%ryamaya kubhaka tkaaka%<>% rako gosrako mpito 'bh%%. MSuAv [10.4] dharmye prsde caturvidh avasag mpit abhvan* sauvaramay ru%% (GBM 1554.8) %%ikamay. MSuAv [1O.5] dharmye prsde caturvidh anngr mpit abhva suvaramay rupyamay vairyamay sphaikamay. MSuAv [10.6] dharmye prsde (GBM 1555.1) %%pit abhva suvaramayyo rupyamayya vairyamayyo sphaikamayya. MSuAv [lO.7] dharm%%e prsde caturvidh niryh mpit abhvan* suvaramayni (GBM 1555.2) %% sphaikamayni. MSuAv [10.8] dharmya prsda caturvidhai phalakai cchanno 'bht* suvaramayai rupyamayai vairyamayai sphaikamayai. MSuAv [10.9] dharm%%e prsde (GBM 1555.3) %%pitny abhvan* suvaramayni rupyamayni vairyamayni sphaikamayni. MSuAv [10.10] dharmya prsda caturvidhbhir vedikbhi parikipto 'bh%% (GBM 1555.4) %%ryamaybhi sphaikamaybhi. suvaramayy vediky rupyamaya labanam adhihna scako mpito 'bht*. ru%% (GBM 1555.5) %%yy sphaikamaya, sphaikamayy vairyamaya-m-labanam adhihna scako mpito 'bht*. MSuAv [10.11] dharm%%e prsde caturvi%% (GBM 1555.6) %%van* suvaramayni rupyamayni vairyamayni sphaikamayni. %%varamaye kgre rupyamaya paryaka sthpito 'bht* (GBM 1555.7) %%kstta citkstto vyahatikstta palalikstta kligaprvrapratystaraa sottarocchadapaa ubhayatopa%% (GBM 1555.8) %%ye suvaramaya, vairyamaye sphaikamaya, sphaikamaye mahrja kgre vairyamaya paryaka sthpito 'bht pai%% (GBM 1556.1) %%ta citrikstta vyahatikstto palalikstta kligaprvrapratys%%araa sottarocchadapaa ubhayatopahita%% (GBM 1556.2) MSuAv [10.12] %% kgrasya purastd rupyamayas tlo mpito 'bht suvaramayena patrea pupea phalena. rupyamayasya suvaramayo, (GBM 1556.3) %%%%kamayasya kgrasya purastd vairyamaya tlo mpito 'bht sphaikamayena patrea pupea phalena. MSuAv [10.13] te khalu (GBM 1556.4) %% %%yam evarpo manoja abdo nicarati. tadyath pac%%kasya tryasya kualena puruea samyaksupravdi%% (GBM 1556.5) MSuAv [10.14] dharmya prsda kanakavlukstto 'bhc candanavripariikto hemajlvanaddho suvarakakaikvta. MSuAv [11] atha caturati koarja%% (GBM 1556.6) %%ta dharmya prasda viditv dharmyasya prsdasya purast%% dharmy pukari mpayanti yojanam ymena yojana vistrea. dha%% (GBM 1556.7) %%bhir iakbhi citbht suvaramaybhi rupyamaybhi vairyamaybhi sphaikamaybhi. dharmyya pukariy caturvidhni sopn%% (GBM 1556.8) %% suvaramayni rupyamayni vairyamayni sphaikamayni. dharmy pukari caturvidhbhir vedikbhi parikiptbht* suvaramaybhi (GBM 1557.1) %%ybhi sphaikamaybhi. suvaramayy mahrja vediky rupyamayam labanam adhihna scako mpito 'bht*. rupyamayy suvara%% (GBM 1557.2) %%ikamaya, sphaikamayy vairyamayam labanam adhihna scako mpito 'bht*. dharmy pukariy vividhni jalajni mlyni ro%% (GBM 1557.3) %% padma kumuda puarka saugandhika mdugandhika sarvartuka sarvaklika anvta sarvajanasya. dharmyy mahrja pukariy ubhaya%% (GBM 1557.4) %%pitny abhvan* tadyath atimukta capaka pal vrik mallik navamlik suman ythik dhnukr sa%% (GBM 1557.5) %% sarvajanasya. dharmy pukari kanakavluksttbhc %% hemajlvanat suvarakakaikvt. MSuAv [12] atha catura%% (GBM 1557.6) %%jtaktanihit dharmy pukari viditv dharmyy pukariy purastd dharmya tlavana mpayanti yojanam yme%% (GBM 1557.7) %%rja tlavane caturvidhs tl mpit abhvan* suvaramay rupyamay vairyamay sphaikamay. suvaramaya%% (GBM 1557.8) %% phala mpitam abhd. rupyamayasya suvaramaya, vairyamayasya sphaikamaya, sphaikamayasya vairyamaya patra pupa pha%% (GBM 1558.1) %%u tln vyun ryamannm aya evarpo manoja abdo nicarati. tadyath pacgikasya tryasya kualena pu%% (GBM 1558.2) %%sya. dharmya tlavana caturvidhbhir vedikbhi parikiptam abht suvaramaybhi rupyamaybhi vairyamaybhi sphaikamaybhi. suvara%% (GBM 1558.3) %%yam labanam adhihna scako mpito 'bht*. rupyamayy suvaramaya, vairyamayy sphaikamaya, sphaikamayy vairyamayam %% (GBM 1558.4) %% mpito 'bht*. dharmya tlavana kanakavluksttam abhc candanavripariikta hemajlvanata suvarakakaikv%% (GBM 1558.5) MSuAv [13.1] %%%%rjasahasri sarvajtaktanihita dharmya prsda dharmy pukari dharmya tlavana viditv yena rj ma%% (GBM 1558.6) tenopasakrntny. upasakramya rjna mahsudaranam idam avocan*. sarvajtaktanihito devasya dharmya prsdo dharmy pukari (GBM 1558.7) %%na%<>%. yasyedn deva kla manyate. atha rjo %%sudaranasyaitad abhavan. na mama pratirpa syd yad aham evam eva tatprathamato dharmya prsdam a%%ni%%ya%<>%. (GBM 1558.8) yanv aha ye me vijite sdhurpasamat ramaabrhma prativasanti te t dharmye prsde bhojayitv pratyekapratyeka navena duya%%cchadayeyam. (GBM 1559.1) MSuAv [13.2] atha rj mahsudarano ye 'sya vijite sdhurpasamat rmaabrhma prativasanti t dharmye prsde bhojayitv pratyeka%% (GBM 1559.2) %%vena duyayugencchdayati. atha rjo mahsudaranasyaitad abhavan. na mama pratirpa syd yad aha dharmye prsde pacabhi kmaguais sa%% (GBM 1559.3) %%gbhta kreya rameya paricrayeya. yanv aha dharmya prsda abhiruhy' ekena purueopasthyakena rjaribrahmacarya careya. (GBM 1559.4) %%darano dharmya prsdam abhiruhy' ekena purueopasthyakena rjaribrahmacaryam acrd. MSuAv [14] atha rj mahsudarana%<>% su%% (GBM 1559.5) %%iya rupyamaye paryake paryake%% niadya vivikta kmair vivikta ppakair akualair dharmai savitarka savicra vivekaja (GBM 1559.6) %%m upasapadya viharati. rupyamay paryakd avatrya suvaramayt kgrn nikramya rupyamaya kgra praviya suvaramaye (GBM 1559.7) %% vivikta kmair yvat prathama dhynam upasapadya viharati. suvaramayt paryakd avatrya rupyamayt kgrn nikramya vai%% (GBM 1559.8) %%ya sphaikamaye paryake paryakena niadya vivikta kmair yvat prathama dhynam upasapadya viharati. sphaikamayt paryak%% (GBM 1560.1) %%gran nikramya sphaikamaya kgra praviya vairyamaye paryake paryakena niadya vivikta kmair yvat prathama dhynam upasa%% (GBM 1560.2) %% MSuAv [15] %%urati strsahasri yena strratna tenopasakrnt upasakramya strratnam idam avocan*. yat khalu devi jnth, cirado 'smbhi%% (GBM 1560.3) %%sya daranena, icchmo vaya deva drau. tena hi yya bhaginya gamayata yvad aha pariyakaratnam avalokaymi. a%% (GBM 1560.4) %%ratna dtena prakroyedam avocat*. yat khalu senpate jnyc, cirado 'smbhir deva, paritit smo devasya darane%% (GBM 1560.5) %%va%<>% drau. tena hi yya bhaginya sarv ptlakr bhavata ptavastr ptamlybharanulepan ptaparivr. y%% (GBM 1560.6) %%ra%<>%ti koarjasahasri sanniptaymi, caturati ngasahasry upoadhangarjapramukhni, caturatim a%%hasri (GBM 1560.7) vlhvarjapramukhni, caturati rathasahasri nandghoarathapramukhni. tath bhavatv iti t riya pratirutya (GBM 1560.8) %%tlakrbhva ptavastr ptamlybharanulepan ptaparivr. atha pariyakaratna caturati koarjasaha%% (GBM 1561.1) %%tya, caturati ngasahasri poadhangarjapramukhni, caturati avasahasri vl%%varjapramukhni, caturati ratha%% (GBM 1561.2) nandghoarathapramukhni sanniptya, strratna nandghoarathe ropya, avai striya pratyekapratyekarathev ropya, kuvaty nikra%% (GBM 1561.3) %%sdas tenopasakrnt. tena khalu samayena dharmyasya prsdasydhastd uccaabdamahabdo mahjanakyasya ca nirghoo 'bhud. MSuAv [16] arau%% (GBM 1561.4) %%no dharmyasya prsdasydhastd uccaabdamahabdo mahjanakyasya ca nirghoo 'bhc. chrutva ca punar upasthyaka puruam ma%% (GBM 1561.5) %% purua dharmyasya prsdasydhastd uccaabdamahabdo mahjanakyasya ca nirghoa. etni deva caturati strsaha%% (GBM 1561.6) %%ni dharmyasya prsdasydhastt tihanti deva draukmni, caturati koarjasahasri pariyakaratnapramukhni, (GBM 1561.7) %%sahasry upoadhangarjapramukhni, caturatim avasahasri vlhvarjapramukhni, caturati ratha%% (GBM 1561.8) %%rathapramukhni dharmyasya prsdasydhastt tihanti. atha rj mahsudarana upasthyaka puruam mantrayate. tena hi tva bho (GBM 1562.1) %%sydhastt sauvara bhadrsana prajapaya, yatrha niadya mahjanakyam ape%%ymy. eva devety upasthyaka puruo rjo mah%% (GBM 1562.2) %% dharmyasya prsdasydhastt sauvara bhadrsana prajapya yena rj mahsudaranas tenopasakrnta. upasakramya rjna mahsu%% (GBM 1562.3) %%rajapta devasya dharmyasya prsdasydhastt sauvara bhadrsana. yasyedn deva kla manyate. MSuAv [17] adrkd rj mahsudarano dha%% (GBM 1562.4) %%r%%n* (sic; Matsumura: %%) sarvs t striya ptlakr ptavastr ptamlybharanulepan ptaparivr. dv ca punar asyaita%% (GBM 1562.5) %%nyo batya mtgrma iti viditv indriyy utkipaty. adrk strratna rjna mahsudaranam indriyy utki%% (GBM 1562.6) %% punar asy etad abhavad. yath khalu devo 'smka dv indriyy utkipati. m haiva devo 'smbhir anarthiko bhaviyatti. atha rj ma%%no (GBM 1562.7) dharmyt prsdd avatrya sauvare bhadrsane niao. 'tha strratna yena raj mahsudaranas tenopasakrntam. upasakramya rjo (GBM 1562.8) %%nasya pdayor nipatya rjna %%sudaranam idam avocat*. etni devasya caturati strsahasri, yatra devac chanda janayatv apek karotu de%% (GBM 1563.1) %% caturati koarjasahasri pariyakaratnapramukhni, caturati ngasahasry upoadhangarjapramukhni, catu%% (GBM 1563.2) %%sahasri vlhvarjapramukhni, caturati rathasahasri nandghoarathapramukhni, caturatin nagarasahasri kuva%%mukhni, (GBM 1563.3) atra devac chanda janayatv apek karotu devo jvite. prve ca tva m bhagini mitravattay samudcarasi s tvam etarhi sapatnavatta%% (GBM 1563.4) MSuAv [18] %% rj mahsudaranena bhaginivdena samudcarita prrodd, ari pravartayaty, eva cha. yath khalu devo 'smka (GBM 1563.5) %%dcarati na cir devsmka devena srdha nnbhvo bhaviyati vinbhvo viprayogo visayoga. atha strratna c%% (GBM 1563.6) %%jya [O. von Hinber, "Die Bestimmung der Schulzugehrigkeit buddhistischer Texte nach sprachlichen Kriterien", Zur Schulzugehrigkeit von Werken der Hnayna-Literatur (Symposium zur Buddhismusforschung, III,1), ed. H. Bechert, Gttingen 1985 (AAWG, 149), Erster Teil, pp. 73, Anm. 46: %%jya] rjo mahsudaranasya pdayor nipatya rjna mahsudaranam idam avocat*. yath katha %% vaya deva mitravattay samudca%% (GBM 1563.7)%< tath vayam etarhi>% samudcarmo na sapatnavattay. ehi tva bhaginy, eva vada. alpaka deva jvita manuy. gamanya saparya, karta%% (GBM 1563.8) %%hmacarya. nsti jtasymaraa. so 'pi deva kaalavamuhrto na prajyate yatra devasya sarvea sarva arranikepo bha%% (GBM 1564.1) %%turatiu strsahasreu cchando v rgo v sneho v prema v layo %%niyantir adhyavasna v ta deva prajahtu nirapeko (GBM 1564.2) %%o devasya caturatiu ko%<>%arjasahasreu pariyakaratnapramukheu, caturatiu ngasahasrepoa%%kh%%u, (GBM 1564.3) caturatiu-r-avasahasreu vlhvarjapramukheu, caturatiu rathasahasreu nandghoarathapramukheu, ca%% (GBM 1564.4) %%hasreu kuvatrjadhnpramukheu cchando v rgo v sneho v prema v layo v niyantir adhyavasna (GBM 1564.5) %%htu nirapeko devo bhavatu jvite. eva hi tva bhagini mitravattay samudcara m sapatnavattay. MSuAv [19] idn vaya de%% (GBM 1564.6) %%y samudacarmo, na sapatnavattay. alpaka deva jvita manuy gamanya sparya, kartavya kuala, caritavya brahmacarya. (GBM 1564.7) %%symaraa so 'pi deva kaalavamuhrto na prajyate yatra devasya sarvea sarva arranikepo bhaviyati. yo devasya caturati%% (GBM 1564.8) %%sreu cchando v rgo v sneho v prema v layo v niyantir adhyavasna v ta deva prajahtu nirapeko devo bhavatu jvite. (GBM 1565.1) %%sya caturatiu koarjasahasreu pariyakaratnapramukheu, caturatiu ngasahasreu upoadhangarjapramukheu, catu%% (GBM 1565.2) %%hasreu vlhvarjapramukheu, caturatiu rathasahasreu nandghoarathapramukheu, caturatiu nagarasahasreu kuvatrjadh%% (GBM 1565.3) %%chando va rgo v sneho v prema v layo v niyantir adhyavasna v ta deva prajahtu nirapeko devo bhavatu jvite. MSuAv [20] atha rj mahsudara%% (GBM 1565.4) %%dena codito dharmya prsdam abhiruhya suvaramaya kgra praviya rupyamaye paryake paryakena niadya maitrsahagate%% (GBM 1565.5) %%patnenvybdhena vipulena mahadgatenpramena subhvitenaik diam adhimucya spharitvopasapadya viharati. (GBM 1565.6) %%y tath caturthm ity rdhvam adhas tiryak sarvaas sarvam ima loka maitrsahagatena cittenvairesapatnenvybdhena (GBM 1565.7) %%npramena subhviten%% adhimucya spharitvopasapadya viharati. rupyamayt paryakd avatrya suvaramayt kgrn nikramya rupya%% (GBM 1565.8) %%ya suvaramaye paryake paryakena niadya karusahagatena cittenvairea yvad adhimucya spharitvopasapadya viharati. (GBM 1566.1) %%d avatrya rupyamayt kgrn nikramya vairyamaya kgra praviya sphaikamaye paryake paryakena niadya muditsahagatena ci%% (GBM 1566.2) %% spharitvopasapadya viharati. sphaikamayt paryakd avatrya vairyamayt kgarn nikramya sphaikamaya kgra praviya vai%% (GBM 1566.3) %%kena niadyopeksahagatena cittena yvad adhimucya spharitvopasapadya viharati. MSuAv [21] atha rj mahsudarana caturo brahm (GBM 1566.4) %%meu kmacchanda prahya tadbahulavihr brahmalokasabhgatym upapanno. rjo mahsudaranasyeyam (sic; Matsumura -nasyena) eva (GBM 1566.5) %%t%%k vedan, tadyath balavata puruasya subhojana bhuktavato muhrta syd bhaktaklama. MSuAv [22] yvac ca mahrja kuinagar, y%% (GBM 1566.6) %%yavat, yvac ca yamakaslavana, yvac ca malln%<>% mukuabandhanacaityam atrntar dvdaa yojanni smantakena yatra tathgatasya aktva (GBM 1566.7) %%%%po 'bht sa ca rja katriyasya mrdhbhiiktasya iha saptamik vr. tac ca tathgatasyrhata samyaksabuddhasya nha mahrja ta pthivpradea (GBM 1566.8) %%nupaymi yadiv prvasy dii yadiv dakiasy yadiv pacimasy yadiv uttarasy dii yatra tathgatasyama v arranikepo bhaviyati. tat kasya (GBM 1567.1) %% ucchinn tathgatasya mahrja bhavanetr / (sic; Matsumura (samu)cchinn) viko jtisasro nstdn punarbhava %% iti // antaroddna prcnanysastabh avasag ann%%dharayaniryh / (GBM 1567.2) phalakasopnavedik katlakanak ca %% iti MSuAv [23] atha rj mahsudarano dharme prsde paca pratyekabuddhaatni bhojayitv (GBM 1567.3) %%ka duyayugencchdayitv gth bhsate. labdhv hi vipula citta na pramdyed vicakaa / dadyt sapannalebhyo yatra ridhyanti daki %% eva datveha me%% (GBM 1567.4) %% cetas / avybdhasukhe loke upapadyeta paita %% iti. MSuAv [24] syt khalu mahrjnyas sa tena klena tena samayena mahsudarano (GBM 1567.5) %% caturdvpevara saptabhi ratnai samanvgata catasbhi mnuikbhi riddhibhir iti, na khalv eva draavya. aham eva sa tena (GBM 1567.6) %% mahrjbhvan mahsudarano nma rj cakravart caturdvpevara saptabhi ratnai samanvgata catasbhi mnuikbhi riddhibhi (GBM 1567.7) %%ja te%% may dnena v dnasavibhgena v anuttar samyaksabodhir adhigateti, na khalv eva draavya. api tu tad dnam anuttarys samyaksabodhe (GBM 1567.8) %%mtraka sabhramtrakam iti. mahsudaranvadna sampta.