Mrtyuvancanopadesatarasadhana (Mvupts) / SM 112
Based on the ed. by Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes.
Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010.
(Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394)
ISBN 978-3-7001-6722-8
p. 235


Input by Johannes Schneider





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Mṛtyuvañcanopadeśatārāsādhana

utthāya pūrvasaṃdhyāyāṃ bhūpradeśe manohare /
mṛdvāsanopaviṣṭaḥ san svahṛdi candramaṇḍale // Mvupts_1 //
pañcamasya prathamaṃ tu dvitīyasvarayojitam /
ardhendubindusaṃyuktaṃ sitaraśmivibhūṣitam // Mvupts_2 //
tasya śuklamayūkhais tu tārām ākṛṣya vyomani /
dvibhujāṃ sitadehāṃ tu varadotpaladhāriṇīm // Mvupts_3 //
pañcopacārapūjābhiḥ pūjayitvā tu bhaktitaḥ /
pāpānāṃ deśanāṃ paścāt tataḥ puṇyānumodanam // Mvupts_4 //
tatpariṇāmanāṃ caiva triśaraṇagamanaṃ tathā /
oṃ śūnyatājñānavajrasvabhāvātmako 'ham iti paṭhet // Mvupts_5 //
iti svaparaśūnyaṃ vai dhyātvā yogī vidhānavit /
sitāravindamadhyasthacandrabimbāsanopari // Mvupts_6 //
pūrvoktabījaniṣpannāṃ tārādevīṃ manoramām /
ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // Mvupts_7 //
śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām /
sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuṣmatīm // Mvupts_8 //
sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām /
dhyātvāryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // Mvupts_9 //
aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam /
oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // Mvupts_10 //
dhyāyād ekāgracittaḥ san ṣaṇ māsān dṛḍhaniścayaḥ /
japed akhinnacittaḥ san mantram enaṃ daśākṣaram // Mvupts_11 //
oṅkāram ādito dattvā paścāt tāre prayojayet /
tuttāre syāt ture paścāt svāhāntaṃ sārvakarmikaḥ // Mvupts_12 //
brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ /
apy akhaṇḍitaromāgro mṛtyuṃ jayati muktavat // Mvupts_13 //
valīpalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ /
siṃhādyaṣṭamahābhītiduḥkhasaṃdohanāśanam // Mvupts_14 //
ayācitānnapānādiharmyavastrādisaṃgamaḥ /
khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // Mvupts_15 //
kavitā vaktṛtā medhā prajñā caikāntanirmalā /
anyā ca vāñchitā siddhiś cakrād asmāt prajāyate // Mvupts_16 //

// mṛtyuvañcanopadeśatārāsādhanaṃ samāptam //