Mahapratisaravidyavidhi


Based on the ed. by Gergely Hidas: "Mahāpratisarāvidyāvidhi. The spell-manual of the great amulet". IN: Acta Orientalia Academiae Scientiarum Hungaricae 63.4 (2010), pp. 473-484.


Input by Klaus Wille
[GRETIL-Version: 2017-10-20]


STRUCTURE OF REFERENCES
Mpvv = Mahāpratisarāvidyāvidhi


MARKUP
Page References






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Mahāpratisarāvidyāvidhi


namo bhagavatyai āryamahāpratisarāyai //

natvā pratisarāṃ bhaktyā sarvabuddhābhinanditām /
vibhūtyai sarvasattvānāṃ taccakraṃ likhyate mayā //

śuciḥ samāhitaḥ san balyādikaṃ dattvā nirmuṣṭihastapramāṇāṃ bhūrjatvacaṃ vastraṃ vā samādāya prathamaṃ tāvac caturaṅgulapramāṇaṃ puṭam ekaṃ likhet // tanmadhye 'rdhendubindubhūṣitaṃ hūṃkārāṣṭakaveṣṭitaṃ praiṃkāram / tanmadhye mantram /

oṃ maṇidhari vajriṇi mahāpratisare dhārakasya rakṣaṃ śāntipuṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā //

tato bāhye 'rdhāṅgulapuṭadvayam // tatra prathame puṭe mantram oṃ maṇītipūrvakam eva / dvitīye tathaiva dvidhā / tato bāhye tryaṅgulapuṭam ekam / tatra caturdikṣu catuḥpadmadale rekhādvitaya saṃdhau pūrvādidikkrameṇa mantraṃ likhet //

oṃ vimale vipule jayavare amṛte dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā //

dakṣiṇe //

oṃ amṛtavilokini garbhasaṃrakṣaṇi ākarṣaṇi dhārakasya rakṣāṃ śāntipuṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā /

[Mpvv, Page 477]
paścime //

oṃ bhara 2 saṃbhara 2 indriyabalaviśodhani dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 ruru cale svāhā //

uttare //

oṃ amṛtavare vara vara pravaraviśuddhe dhārakasya rakṣāṃ śāntipuṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā //

dalānāṃ madhye hūṃkārāṣṭakaveṣṭitapraiṃkāramadhye maṇidharītyādi mantraṃ likhet // caturvidikṣu catustriśūkavajrārdhagarbhe āgneyādikoṇakrameṇa mantraṃ likhet //

oṃ visphoṭavajriṇi dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā //

nairṛtye //

oṃ amṛtavare dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā //

vāyavye /

oṃ vimale dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā //

aiśāne /

oṃ jayavare dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā //

padmadalatriśūkavajrārdhayor aṣṭasaṃdhiṣu āgneyādidikkrameṇa /

oṃ niśumbhavajriṇi dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā // oṃ śumbhavajriṇi dhārakasya rakṣāṃ kuru hūṃ 2 phaṭ 2 svāhā //

iti mantradvayam ekāntaritaṃ likhet // tato bāhye 'rdhāṅgulapramāṇapuṭacatuṣṭayaṃ kuryāt / tataḥ prathame puṭe hrīḥkārapaṅktim ekāṃ likhet // //

dvitīye /

[Mpvv, Page 478]
oṃ aparājite mahādevi traṭ / oṃ kālakarṇi kṛt / oṃ padmakuṇḍali paṃ / oṃ puṣpadantini hūṃ // oṃ maṇyaṅkuśi hūṃ // oṃ vajraśṛṅkhale phuṃ / oṃ śvete vaṃ / oṃ mahāśvete phaṃ / oṃ mahākāli hrīḥ / oṃ vajrarati kṛt / oṃ vajrakāli hrīḥ / oṃ vajrapāśi pheḥ / oṃ vajrapāśi bhṛt // oṃ vajrapāṇi mahābale dhīḥ / oṃ vajramāle māṃ / oṃ amṛtakuṇḍali svāhā / oṃ jvala 2 hūṃ phaṭ svaḥ / oṃ ṭakki hūm jaḥ svāhā // //

tṛtīye /

oṃ cūḍe hrīḥ / oṃ suvarṇakeśi kṛt // oṃ piṅgale laṃ // oṃ vidyunmālini jaḥ hūṃ / oṃ śāntikari hūṃ / oṃ puṣṭibalavardhani haḥ / oṃ śumbhakari hūṃ / oṃ maṇidhari hūṃ // oṃ ratnamakuṭamālādhari hrīḥ / oṃ mahāpratisare praṃ / oṃ dhuru 2 muru 2 huru 2 meru 2 hūṃ 2 / oṃ balavardhani hoḥ / oṃ ruru cale hūṃ 2 phaṭ 2 svāhā / oṃ maṇidhari mahāpratisare dhārakasya rakṣāṃ śāntiṃ puṣṭiṃ kuru hūṃ 2 phaṭ 2 svāhā // //

caturthe /

oṃ tāre tām aḥ / oṃ muḥ / oṃ āḥ rākṣasy ekajaṭe jnāṃ // oṃ buddhe kṣitike he hūṃ // oṃ kāpālini hūṃ // oṃ laṅkeśvari khaṃ // oṃ dhanye laṃ // oṃ keśini aṃ / oṃ laṅkeśvari muḥ / oṃ hārīti hāṃ hrīṃ // oṃ pāñcike keṃ // oṃ śaṅkhini saṃ kaṭ // oṃ kūṭadantini kaṭ // oṃ śriyādevi śrīḥ / oṃ sarasvati baṃ / oṃ rakṣa 2 dhārakaṃ [Mpvv, Page 479] sarvabhayebhyaḥ dhīḥ / oṃ devi śrīḥ / oṃ padme paṃ / oṃ maṇidhari vajriṇi hūṃ // oṃ locane lāṃ / oṃ māmaki māṃ / oṃ pāṇḍare pāṃ / oṃ vasudhāre vaṃ // oṃ kurukulle hrīḥ / oṃ bhṛkuṭi bhṛṃ / oṃ bhrūṃ hūṃ bhrūṃ āḥ // //

tato bāhye dvyaṅgulapramāṇaṃ puṭam ekaṃ kuryāt // tatra ūrdhvaśiraskāny aṣṭacatvāriṃśad vajrāṇi paṅktyā saṃlikhet // vajradvitayasaṃdhau paścimādidikkrameṇa laṃ kṣuṃ kīṃ klūṃ īṃ bhrūṃ phaṃ maḥ khaṃ haḥ yāṃ jrīṃ āṃ hrīḥ rīṃ ḍrīṃ līṃ hīṃ suṃ kraṃ jaḥ dhāṃ proṃ hoḥ hūṃ āḥ phaṭ jaṃ smaṃ laṃ kaṃ baṃ ṛṃ plūṃ treṃ bhoṃ bhraṃ oṃ aṃ bhrāṃ kṣīṃ vīṃ heḥ jīṃ ruṃ rūṃ aṃ saṃ / 48 //

tato bāhye tryaṅgulapramāṇaṃ puṭam ekaṃ kuryāt // tatra vikasitāṣṭadalasakesarapaṭṭabaddhadaṇḍapadmāni likhed aṣṭacatvāriṃśat // tadupari aṣṭacatvāriṃśac cihnāni likhet // cakram / khaḍgam / dhanum / śaram / vajram / mudgaram / dakṣiṇāvartaśaṅkham / vajradhvajam / cintāmaṇiratnam / pāśam / paraśum / triśūlam / aṅkuśam / chatram // padmam / śaktim // 16 // iti triguṇīkṛtya likhet // sarvāṇy akṣarāṇi bāhyaśiraskāni likhanīyānīti //

āryamahāpratisarāyā vidyāvidhiḥ samāptaḥ // //