Mahaparinirvanasutra Based on the ed. by Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse fr Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). Input by Klaus Wille (Gttingen) (last corrections: 24.10.2005) MPS 25 (= ST.I) = Ernst Waldschmidt, "Der Buddha preist die Verehrungswrdigkeit seiner Reliquien", NAWG 1961, pp. 375-385 (= CT, pp. 417-427). MPS 31 (= ST.II) = Ernst Waldschmidt, "Wunderkrfte des Buddha - Eine Episode im Sanskrittext des Mahparinirvastra", NAWG 1948, pp. 48-91 (= CT, pp. 120-163) MPS 34 (= MSuS) = Mahsudaranastra, in: Hisashi Matsumura, The Mahsudaranvadna and The Mahsudaranastra, Delhi 1988 (Bibliotheca Indo-Buddhica, 47). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1.1 eva may rutam || 1.2 eka samaya bhagav(n) rjaghe vihara(ti) gdhrake parvate || tena kha(lu samayena rj mgadho 'jtaatrur vaidehpu)tro vjibhi srdha prativiruddha || 1.3 sa eva pariadi vca (bhëate) || aham imn vjn ddh ca sph(t ca kem ca subhik ckrabahujanama)nuy cotsdayiymi vinayiymy anayena vyasanam pdayiymi || 1.4 atha rj m(gadho 'jtaatrur vaidehputro varkra br)hmaamagadhamahmtram mantrayate || 1.5 ehi tva varkra yena bhagavs tenopasakrama || upetysm(ka vacanena bhagavata pdau iras vandasv)lpbdhat ca pcchlptakat ca laghtthnat ca ytr ca bala ca (su)kha cnavadya(t ca sparavihrat ca ||) 1.6 (eva ca vada || rj) mgadho 'jtaatrur vaidehputro vjibhi srdha prativiruddha || sa eva pariadi vca bhë(ate || aham imn vjn ddh ca spht ca kem ca) subhik ckrabahujanamanu(y) co(ts)day(i)ym(i) vinayiym(y) anayena vyasan(am pdayiymi ||) 1.7 (ki bhagavn mantrayate || yath var)kra sa bhagav vykaroti tathaiv(odgha || tat kasmd dheto || a)vitathv(d)i(n)o hi bha(va)nti (tathgat arhanta samyaksabuddh ||) 1.8 (eva deveti varkro brhma)amagadhamahmtro rjo m(gadhasyjtaatror vaidehputrasya pratirutya) sarvaveta vaab()ratham abh(i)ruhy(a) ........ mavagaaparivta sauvarena daakama ........... (rjaghn niryti bhagavato 'ntikenopadaranya bhagava)nta paryupsanyai || tasya y(vad ynasya bhmis tvad ynena gatv ynd avatrya padbhym eva gdhraka parvatam abhiruhya yena bhagavs tenopajagmopetya) bhagavat srdha (samukha samodan sarajan vividh kath vyatisryaiknte nyadat |) 1.9 (eknte niao varkro brhmaamagadhamhm)tr(o) bhagava(n)tam ida(m avocat ||) 1.10 (rj mgadho 'jtaatrur vaidehputro bhagavata pdau iras vandaty alpbdhat ca pcchaty alptakat ca) prvavad yv(at spara)vihrat ca || 1.11 su(kh bhavatu varkra rj mgadho 'jtaatrur vaidehputras tva ca ||) 1.12 (rj bhadanta mgadho 'jtaatrur vaidehputro vjibhi srdha) prativiru(ddha || sa eva) pariadi vca bh(ëate || aham imn vjn ddh ca spht ca kem ca subhik ckrabahujanamanuy cotsdayiymi vinayi)ymy an(ayena vya)sanam pdayi(y)(mi ||) 1.13 (ki bhagav gautama mantrayate ||) 1.14 (ekam aha varkra samaya vjiu janapadeu viharmi cple c)aitye || tatra ma(y vjn) saptparih(y dharm deit || yvac ca varkra vjaya imn saptparihyn dharmn samdya vartiyante vjiu ca saptparih)y (dha)rm sandraky(ante vddhir eva vjn pratikkitavy kualn dharm na parihi ||) 1.15 (evam aha bhadantsya bhagavato gautamasya sakiptena) bh(i)tasyvi(bhaktasya vistarertha njnmi || bhagavn gautamo sakiptena bhëitasyrtha vibhakta vistarea bhëeta || evam aha bhagavato gautama)sya sakiptena bhëitasyvibh(akta vistarertha sdhu evjsymi ||) 1.16 (tena khalu samayenyumn nando bhagavata phata sthito bha)gavanta vjayamna || tatra bhaga(vn yumantam nandam mantrayate ||) 1.17 (ki nu tvaynanda ruta vjayo 'bhkasannipt abhka sanniptabahul viharanti ||) 1.18 (ruta me bhadanta vjayo 'bhkasannipt abhka sanniptabahul viharanti ||) 1.19 (yvac ca varkra vjayo 'bhkasannipt abhka sanniptabahul vihariyanti vddhir eva vjn pratikkitavy kualn dharm na parihi ||) 1.20 (ki nu tvaynanda ruta vjaya samagr sannipatanti samagr vyuttihanti samagr vjikarayni kurvanti ||) 1.21 (ruta me bha)danta vjaya sama(gr sannipatanti samagr vyuttihanti samagr vjikarayni kurvanti ||) 1.22 (yvac ca varkra vjaya samagr sannipatiyanti sama)gr vyutthsyanti (samagr vjikarayni kariyanti vddhir eva vjn pratikkitavy kualn dharm na parihi ||) 1.23 (ki nu tvaynanda ruta vjayo 'pra)ihita na prai(dadhati praihita ca na samucchindati yathprajapta vjidharma samdya vartante ||) 1.24 (ruta me bhadanta vjayo 'praihita na praidadhati praihi)ta ca na samucchin(da)()n(ti yathprajapta vjidharma samdya vartante ||) 1.25 (yvac ca varkra vjayo 'praihita na praidhsyanti praihita ca na samucchetsyanti yathprajapta) vjidharma samd(ya vartiyante vddhir eva vjn pratikkitavy kualn dharm na parihi ||) 1.26 (ki nu tvaynanda ruta ys t vjn vjiprajpatyo vjikumrik ca pitrakit mtrakit bhrtrakit bhaginrakit vaurarakit varurakit jtirakit gotrarakit saparida sasvmik kan)y paraparig(ht antao mlguaparikipt api tadrpsu) na sa(has balennupraskandya kmeu critram padyante ||) 1.27 (ruta me bhadanta vjayo y)s t vjn vji(p)r(ajpatyo vjikumrik ca pitrakit mtrakit prvavad yvad antao mlguaparikipt a)pi tadrp(su na sahas) balennupraskandya kmeu critram padya(nte ||) 1.28 (yvac ca varkra vjayo ys t) v()jn vji(prajpatyo vjikumrik ca prvavad yvad antao mlguaparikipt api) tadrpsu na sa(has balennupraskandya kmeu critram patsyante vddhir eva) vjn (pratikkitavy kualn dharm na parihi ||) 1.29 (ki nu tvaynanda ruta vjayo ye) te vjn vjimah(allaks tn satkurvanti gurukurvanti mnayanti pjayanti te vacana rotavya manyante ||) 1.30 (ruta me bhadanta vja)yo ye te v(jn vjimahallaks tn satkurvanti gurukurvanti mnayanti pjayanti te vacana rotavya manyante ||) 1.31 (yvac ca varkra vjayo ye te vjn vjimahallaks tn satkariyanti gurukariyanti mnayiyanti pjayiyanti te vacana rota)vya ma()sy(ante) v()ddhir eva vjn prati(kkitavy kualn dharm na parihi ||) 1.32 (ki nu tvaynanda ruta vjayo ye te vjn caturdiku vjicaitys tn satkurvanti gurukurvan)ti mnayanti pjayanti te ca pau(ra cihnavtta na samucchindanti ||) 1.33 (ruta me bhadanta vjayo ye te vjn caturdiku vjicaitys tn satkurvanti gurukurvanti mnayanti pjayan)ti te ca paura cih(n)avtta (na samucchindanti ||) 1.34 (yvac ca varkra vjayo ye te vjn caturdiku vjicaitys tn satkari)yanti gurukariyanti mnayiyanti pjayiyanti te ca paura cihnavtta na samu(cchet)sya(n)ti vddhir eva vjn pratikkitavy kualn dharm() na parihi() || 1.35 (ki nu tvaynanda) ruta vjnm arhat(m anti)ke tvracetasa raksmti pratyupasthit kaccid angat crhanta gaccheyur gat cbhirameras te ca na vihanyera cvarapiap(taayansanagl)napratyayabhaiajyaparikrai || 1.36 ruta me bhadanta vjnm arhatm antike tvracetasa raksmti pratyupasthit kaccid angat crhanta ga(ccheyur gat c)bhirameras te ca na vihanyera cvarapiaptaayansanaglnapratyayabhaiajyaparikrai || 1.37 yvac ca varkra v(j)nm arhatm antike tvracetasa (raksmti) pratyupasthit bhaviyati kaccid angat crhanta gaccheyur gat cbhiramera()s te ca na vihanyera cvarapiaptaayansanaglnapratyayabhaiajyaparik(rair vddhir eva vj)n pratikkitavy kualn dharm na parihi || 1.38 yvac ca varkra vjaya imn saptparihyn dharmn samdya vartiyante vjiu ca saptparih(y dharm sandrakyan)te vddhir eva vjn pratikkitavy kualn dharm na parihi || 1.39 1.40 ekaikena tvad bho gautamgena samanvgat vjayo 'gamany sy rjo mga(dhasyjtaa)tror vaidehputrasya ka punar vda sarvai || 1.41 hanta bho gautama gamiymo bahukty smo bahukaray || 1.42 yasyedn varkra kla() manyase || 1.43 atha varkro brhmaamagadhamahmtro bhagavato bhëitam abhinandynumodya bhagavato 'ntikt prakrnta || 2.1 tatra bhagavn (yumantam nandam mantrayate || yvanto bhikavo gdhra)kaparvatam upaniritya viharanti tn sarvn upasthnaly (sanniptaya ||) 2.2 (eva bhadantety) yumn nando bhagavata pratirutya yvanto bhikavo gdhraka parvata(m upaniritya) viharanti tn sarvn upasthnaly sanniptayitv yena bhagavs tenopajagma || upetya bhagavatpdau iras vanditvaiknte 'stht || eknt(a)sthit(a) (yumn nando) bhagavantam idam avocat || 2.3 yvanto bhadanta bhikavo gdhraka parvatam upaniritya viharanti te sarva upasthnaly sannipatit || yasyedn bhagav kla man(yate ||) 2.4 (atha bhagavn ye)nopasthnal tenopajagma || upetya purastd bhikusaghasya prajapta evsane nya(dat) || niadya bhagavn bhikn mantra(ya)te sma || 2.5 saptha vo bhikavo 'parih(yn dharmn deayiy)mi tä ӭuta sdhu ca suhu ca manasi kuruta bhëiye || sapt(parihy dharm katame ||) 2.6 (yvac ca bhikavo 'bhkasannipt a)bhka sanniptabahul vihariyanti vddhir eva bhik pratik(kitavy kualn dharm na parihi ||) 2.7 (yvac ca bhikava samagr) sannipatiyanti samagr vyutthsyanti samagr saghakaray(ni kariyanti vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.8 (yva)c (ca) bhikavo 'praihita na praidhsyanti praihita ca na (samucchetsyanti yath)prajap(t)i(k i)k samdy(a vartiyante vddhir eva bhik pratikkitavy) k(u)aln dharm() na parihi || 2.9 yvac ca bhik(avas ty paunarbhavi)ky (nandirga)sahagatys ta(tra tatrbhinandiny vaa na gacchanti vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.10 (yvac ca bhikavo ye te bhikava) sthavir rt(r)ij cirapravrajit ............... (tn satkariyanti gurukariyanti mnayiyanti pja)yiyanti te vacana ()r(ota)v(y)a ma(syante vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.11 (yvac ca bhikavo 'rayavanaprasthni) prntni ayansanny adhyvasiyan(ti vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.12 (yvac ca bhikava sabrahmacrim antike t)vracetasa raksmti pratyupasth(it kaccid angat ca sabrahmacria gaccheyur gat cbhirameras te ca na vihanyera cvarapiaptaayansanagl)napratyayabhaiajyaparikrair vddhir eva bhik pr(atikkitavy kualn dharm na parihi ||) 2.13 (yvac) ca bhikava i(mn saptparihyn dharmn samdya vartiyante bhikuu) ca saptparihy dharm sandrakyante vd(dh)i(r eva bhik pratikkitavy kua)ln dharm na parih(i ||) 2.14 (aparn api saptparihyn dharmn deayiymi tä ӭuta) sdhu ca suhu ca manasi kuruta bh(iye || saptparihy dha)rm katame || 2.15 yvac ca bhikava (stra satkariyanti gurukariyanti mnayiyanti pjayiyanti st)ra satktv guruktv mnayitv p(jayitvopari)tya vihariyanti dharma ikm anu(sanam apramda pratisastara samdhi satkariyanti gurukariyanti mnayiya)nti pjayiyanti samdhi satktv (guruktv) mna(yitv pjayitvoparitya vihariyanti vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.16 Nur im Tib. 2.17 (apar)n api saptparihyn dharmn de(a)yiymi (tä ӭuta sdhu ca suhu ca manasi kuruta bhëiye || saptparihy dharm katame ||) 2.18 (yvac ca bhikavo na karmrm bhaviyanti na bh)ëyrm na nidrr(m) na sa()gai(krm) ............... (vi)edhigamen(nta)rvas(n) ....... (vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.19 Nur im Tib. 2.20 (aparn api saptparih)yn dharmn deayiymi tä ӭuta (sdhu ca suhu ca manasi kuruta bhëiye || saptparihy dharm katame ||) 2.21 (yvac ca bhikava rddh bhaviyanti hrmanto bhaviyanty) avatrpia rabdhavry u(pasthitasmtaya samhit prajvanto bhaviyanti vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.22 Nur im Tib. 2.23 (apar)n api saptparihyn dharmn dea(yiymi tä ӭuta sdhu ca suhu ca manasi kuruta bhëiye || saptparihy dharm katame ||) 2.24 (yvac ca bhikavo dharmaj arthaj) klaj mtraj() tmaj paria(jj pudgalavarvaraj vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.25 Nur im Tib. 2.26 (aparn api saptparihyn dharmn deayiymi tä ӭuta sdhu ca suhu ca manasi kuruta bhëiye || saptparihy dharm katame ||) 2.27 (yvac ca bhikava smtisabodhyaga bhvayiyanti vivekanirita virganirita nirodhanirita vyavasargapariata dharmavicayavryaprtiprasrabdhisamdhyupeksabodhyaga bhvayiyanti vivekanirita virganirita nirodhanirita vyavasargapariata vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.28 (yvac ca bhikava imn saptparihyn dharmn samdya vartiyante bhikuu ca saptparihy dharm sandrakyante vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.29 (a aha vo bhikava sarajanyn dharmn deayiymi tä ӭuta sdhu ca suhu ca manasi kuruta bhëiye || a sarajany dharm katame ||) 2.30 maitra me kyakarma pratyupasthita bhaviyati stu(r a)ntike vij()nä ca sabrahmacr(i)m || aya dharma sarajanya priyakarao gurukarao manpakaraa priyatvya gurutvya gauravya bhvanya sagrahya samdhaye 'vigrahyvivdya ekotbhvya savartate || 2.31 maitra vkkarma 2.32 maitra manaskarma 2.33 ye te lbh dhrmik dharmalabdh antata ptragat ptraparypanns tadrpeu lbheu sdhraaparibhojino bhaviymo 'pratiguptabhojin(a) srdha vijai sabrahmacribhi || aya dharma sarajan(ya) prvavat || 2.34 yni tni lny akhany acchidry aabalny akalmëi bhujiyy aparmni susamptni susamdattni vijapraastny agarhitni vijais tadrpai lai lasmnyagat bhaviyma srdha vijai sa(b)r(a)hmac()ribhi || aya dharma sarajanya prvavat || 2.35 yeya dir ry nairyik nairvedhik niryti tatkarasamyagdukhakayya dukhasyntakriyyai tadrpay dy dismnyagat bhaviyma srdha vijai sabrahmacribhi || aya dharma sarajanya prvavad yvad ekotbhv(ya sa)vartate || 2.36 (yvac ca bhikava imn a sarajanyn dharmn samdya vartiyante bhikuu ca a sarajany dharm sandrakyante vddhir eva bhik pratikkitavy kualn dharm na parihi ||) 2.37 3.1 (tatra bhagavn yumantam nandam mantrayate || gamaynanda yena paligrmaka ||) 3.2 (eva bhadantety yumn nando bhagavata pratyaraut || atha bhagavn srdha bhikusaghena magadheu janapadeu cary caran antar ca paligrmakam antar ca rjagha rjgrake rtr viharati veuyaikm upaniritya ||) 3.3 (atha bhagavn bhikn mantrayate sma || catur bhikava ryasatynm ajnd adarand anavabodhd aprativedhd ida drgham adhvna sadhvita sasta may yumbhir eva ca || katame caturm ||) 3.4 (dukhasya dukhasamudayasya dukhanirodhasya dukhanirodhagminy pratipado 'jnd adarand anavabodhd aprativedhd ida drgham adhvna sadhvita sasta may yum)bhir eva ca || 3.5 tad ida dukha(m ryasatyam anuviddha p)r(ati)viddham ucch(i)nn bhavanetr viko jtisasro nstdn() punarbhava || 3.6 dukhasamudayo dukhanirodho dukhanirodhagmin prati(pad ryasatyam anuviddha) p(ra)t(i)viddham ucchin(n) bhavanetr viko jtisasro nstdn punarbhava || 3.7 Nur im Tib. 3.8 caturm ryasatyn yathbhtam adarant || sasta (d)rgha(m adhvna may yu)mbhir eva ca | 1 3.9 tni satyni dni bhavanetr samuddht || viko jtisasro nstdn punarbhava | 2 4.1 tatra bha(gavn yumantam nan)dam ()mantrayate || gamaynanda yena paligrmaka || 4.2 eva bhadantety yum(n )nan(d)o bhagavata pratyaraut || atha bha(gav)n (magadheu janapadeu cary caran pa)ligrmakam anuprpta paligrmake viharati palake caitye || 4.3 arau(u) pa(ligrm)y(ak) brhmaaghapata(y)o (bhagavn gautamo magadheu janapadeu cary caran pa)ligrmakam anuprpta paligrmake viharati p(a)lake caitye || 4.4 (rutv ca puna sa)ght sagha pgt pga sa(gamya samgamya paligrmakn nikramya yena) bhagavs tenopajagmur upetya bhagavatpdau iras vanditvaikn(te nyadan ||) 4.5 eknt(ani)an paligrmya(kn brhmaaghapatn bhagavn i)dam a(vo)cat || 4.6 paceme brhmaaghapataya dnav pramde || katame paca || 4.7 iha br(hma)ag(ha)pataya pramatta pramd(dhikaraahetor) mahat bhogajyni nigacchati || yad brhmaaghapataya pramatta pramddhikaraah(eto)r mahat() bhogajyni nigacchati || aya prath(ama) d(nava pramde ||) 4.8 punar apara brhmaaghapataya pramatta pramddhikaraahetor y ym eva pariadam upasakrmati yadi v katriyapa(r)i(ada yadi v brh)maapariada yadi v ghapatipariada yadi v ramaapariada tatra tatra madgur upasakrmaty anudagro 'virada || yad brhmaaghapata(ya) p(ra)matta pramddhikaraahetor y ym eva pariadam upasakrmati prvavad yvad avirada || aya dvitya dnava pramde || 4.9 punar apara brhmaaghapataya pramattasya pramddhikaraahetor digvidiku (p)pako 'va(ro 'krtia)bdal(o)ko 'bhyudgacchati || yad brhmaaghapataya pramattasya pramddhikaraahetor digvidiku ppako 'varo 'krtiabdaloko 'bhy(ud)g(ac)chati || aya ttya dnava pramde || 4.10 punar apara brhmaaghapataya pramatta pramddhikaraahetor vipratisr kla karoti || yad brhmaaghapataya pramatta pramddhikaraahetor vipratisr kla karoti || aya caturtha dnava pramde || 4.11 punar apara brhmaaghapataya pramatta pramddhikaraaheto kyasya bhedn narakepapadyate || yad brhmaaghapataya pramatta pramddhikaraaheto kyasya bhedn narakepapadyate || aya pacama dnava pramde || 4.12 paca tv ime brhmaaghapataya nuas apramde || katame paca || 4.13 iha brhmaaghapatayo 'pramatto 'pramddhikaraahetor na mahat bhogajyni nigacchati || yad br()hmaaghapatayo 'pramatto 'pramddhikaraahetor na mahat() bhogajyni nigacchati || aya prathama nu(a)so 'pramde || 4.14 punar apara brhmaaghapatayo 'pramatto 'pramddhikaraahetor y ym eva pariadam upasakrmati yadi v katriyapariada yadi v brhmaapariada yadi v ghapatipariada yadi v ramaapariada tatra tatrmadgur upasakrmaty udagro virada || yad brhmaaghapatayo 'pramatto 'pramddhikaraahetor y ym eva pariadam upasakrmati prvavad yvad virada || aya dvitya nuaso 'pramde || 4.15 punar apara brhmaaghapatayo 'pramattasypramddhikaraahetor digvidikdra kalya krtiabdaloko 'bhyudgacchati || yad brhmaaghapatayo 'pramattasypramddhikaraahetor digvidikdra kalya krtiabdaloko 'bhyudgacchati || aya ttya nuaso 'pramde || 4.16 punar apara brhmaaghapatayo 'pramatto 'pramddhikaraahetor na vipratisr kla karoti || yad brhmaaghapatayo 'pramatto 'pramddhikaraahetor na vipratisr kla karoti || aya caturtha nuaso 'pramde || 4.17 punar apara brhmaaghapatayo 'pramatto 'pramddhikaraaheto kyasya bhedt sugatau svargaloke devepapadyate || yad brhmaaghapatayo 'pramatto 'pramddhikaraaheto k(yasya) bhedt sugatau sv(a)rgaloke devepapadyate || aya pacama nuaso 'pramde || 4.18 (atha bhagavn paligrmyakn brhmaaghapatn dhrmy kathay sandarayati samdpayati samuttejayati sapraharayati || anekaparyyea dhrmy kathay sandarayitv samdpayitv samuttejayitv sapraharayitv tƫm abht ||) 4.19 atha paligrmyak brhmaaghapataya utthysand eksam uttar(sa)ga ktv ye(na) bhagavs tenäjali praamya bhagavantam idam avocan || adhivsayatv asmka bhagavn vasathe rtrivsya || adhivsayati bhagavn paligrmyak()n brhmaaghapatn tƫbhvena || 4.20 atha paligrmyak brhmaaghapatayo bhagavatas tƫbhvendhivsan viditv bhagavatpdau iras vanditv bhagavato 'ntikt prakrnt() || 5.1 atha bhagavn aciraprakrntn paligrmyakn brhmaaghapatn viditv bahir vasathasya pdau praklyvasatha praviya nyadat || 5.2 (tena samayena varkro brhmaamagadhamahmtra udyukta paligrmaka nagara mpayitu vjn pratightrtham || tad paligrmake mahakyamahaky devat vastuni pratighanti ||) 5.3 paryakam bhujyarju kya praidhya pratimukha smtim upasthpydrkd bhagavn vasathe divvihropagato divyena caku viuddhentikrntamnuea paligrmake mahakyamahaky devat vastni pratighanti || dv ca puna syhne pratisalayand vyutthyvasathd avatryvasathapracchyy p(u)rastd bhikusaghasya prajapta evsane nyadat || 5.4 niadya bhagavn yumantam nandam mantrayate || ka nandodyukta paligrmaka n(agara) mpayitum || 5.5 varkro bhadanta brhmaamagadhamahmtra udyukta paligrmaka nagara mpayitu vjn pratightrtham || 5.6 sdhu sdhv (nanda + + var)kro brhmaamagadhamahmtro yath (devais tryastriai srdham) + + + + + + + || 5.7 (atrham na)nddrkam vasathe divvihropagat(a paligrmake mahakyamaha)ky devat vas(t)ni p(rat)i(ghanti ||) 5.8 (yasminn nanda pradee mahakyamahaky de)vat vastni pratighanti m(ahakyn manuy tasmin pradee) c(i)tta krmati yaduta v(sya ||) 5.9 yasmin pradee madhy devat v(ast)ni pratighanti madhyn manuy tasmin pradee citta krmati yaduta vsya || 5.10 yasmi(n pra)d(e)e nc devat vastni pratighanti ncn manuy tas(min) pradee citta krmati yaduta vsya || 5.11 asminn nanda paligrmake mahakyamah(a)ky devat vastni pratighanti || asmin pradee mahakyn manuy citta kramiyati yaduta vsya || 5.12 yvad evnandry vs (ry) vyavahr ry vir yathaitad agra bhaviyati puabh(edan)n yaduta paliputra nagara || 5.13 tasya trayo 'ntary veditavy agnito 'py udakato ('py a)bhyantarato 'pi mithobhedt || 6.1 araud varkro brhmaamagadhamahmtra || bhagavn gautamo magadheu janapadeu cary caran paligrmakam anuprpta p(a)ligrmake viharati palake caitye || (paryu)p(sate ta) paligr(myak brhmaagha)pataya || 6.2 rutv ca puna paligrmakn nikramya yena bhagavs t(e)nopajagma || upetya bhagavat() s(r)dh(a) s(a)mukh(a sa)m(o)dan() sara()j(an vividh kath vyatisr)yaiknte nyadat || 6.3 ekntaniaa varkra brhmaamagadha(ma)hmtra bhagavn dhrmy kathay sandarayati samdpayati samutte(jayati sa)praharayati || anekaparyyea dhrmy kathay sandarayitv samdpa(yi)tv samuttejayitv sapraharayi(t)v tƫm abht || 6.4 atha v(ark)ro brhmaamagadhamahmtra utthysand eksam uttarsaga ktv ye(na) bhagavs tenäjali praamya bhagavantam idam avocat || 6.5 adhivsayatu me bhav gautama vo bhaktena srdha bhikusaghena || adhivsayati bha(ga)vn varkrasya brhmaamagadhamahmtrasya tƫbhvena || 6.6 atha varkro brhmaamagadhamahmtro bhagavatas tƫbhvendhivsan viditv (bhagava)to bhëitam abhinandynumodya bhagavato 'ntikt prakrnta || 6.7 atha varkro brhmaamagadhamahmtras tm eva rtri uci prata khdanyabhojanya samudnya klyam evotthysanakni prajapyodakamai pratihpya bhagavato dtena klam rocayati || samayo bho gautamo sadyo bhakta yasyedn bhav gautama kla manyate || 6.8 atha bhagavn prvhe nivasya ptracvaram dya bhikusaghaparivto bhikusaghapuraskto yena varkrasya brhmaamagadhamahmtrasya bhaktbhisras tenopajagma || upetya purastd bhikusaghasya prajapta evsane nyadat || 6.9 atha varkro brhmaamagadhamahmtra sukhopaniaa buddhapramukha bhikusagha viditv ucin pratena khdanyabhojanyena svahasta santarpayati sapravrayati || ucin pratena khdanyabhojanyena svahasta santarpayitv sapravrayitv bhagavanta bhuktavanta viditv dhautahastam apantaptra sauvara bhgra ghtv bhagavata purato 'stht || ycamna eva cha || 6.10 ito dnd ya puybhiyanda kualbhiyanda sa bhavatu paliputravstavyn devatn drghartram arthya hitya sukhya || teä ca nmn dakim diasva || 6.11 atha bhagavn varkrasya brhmaamagadhamahmtrasya tad dnam anay(bhyanu)modanaybhyanumodate || 6.12 yo devat pjayati rddha puruapudgala || stur vkyakaro bhavati buddhair etat praasitam | 1 6.13 yasmin pradee medhv vsa kalpayati pa(i)ta || lavanta bhojayitv dakim diet tata | 2 6.14 te mnit mnayanti pjit pjayanti ca || athainam anukampanti mt putram ivaurasam || devnukampitappoa sukh bhadri payati | 3 7.1 atha bhagavn varkra brhmaamagadhamahmtra dhrmy kathay sandarayitv samdpayitv samuttejayitv sapraharayitvotthysant prakrnta || 7.2 atha varkro brhmaamagadhamahmtro yat tatrotsdanadharma tat sarva visarjanadharmam iti ktv bhagavanta phata phata samanubaddha || 7.3 atha varkrasya brhmaamagadhamahmtrasyaitad abhavat || yena dvrea ramao gautama prathamato nikramiyati tam aha gautamadvra mpayiymi yena (t)rthena ramao gautama prathamato nad gagm uttariyati tam aha gautama(t)rtha mpayiymi || 7.4 atha bhagavn varkrasya brhmaamagadhamahmtrasya cetas cittam jya pacimena dvrea nikramyottarenvvtto yena nad gag || 7.5 tena khalu samayena mgadhak manuy nad gagm uttaranty api pratyuttaranty apy ekaty almaliphalev ekaty albunirayaikbhir ekatys tlabimbopanair ekaty chgalakair dtibhi || 7.6 atha bhagavata etad abhavat || ki nu nad gagm asajyamna srotaso gacchmy ho svid aprime tre 'ntarhita prime tre pratitih(mi || ath)a bhagavs tadrpa samdhi sampanno yath samhite citte 'prime tre 'ntarhita prime tre pratyastht || 7.7 atha varkro brhmaama(ga)dhamahmtro yena dvr(ea bhagav)(n) nikr(n)tas tad gautamadvra mpayati yena trthena bhagavn nad gagm uttras tad gautamatrtha mpayati || 7.8 athnyataro bhikus tasy vely gth babh(ëe) | 7.9 ye taranti h(y) (rava sa)ra setu ktv visjya palvalni || kola hi ja(n) prabadhnate tr medhvino jan( | 1) 7.10 (u)ttro bhagavn buddho brhmaas tihati sthale || bhikava parisny(an)ti kola ba(dhnanti rva)k | 2 7.11 ki kuryd udapnena pa cet sarvato yadi || ch(i)ttveha mla t(y) kasya (paryea) caret | 3 8.1 tatra bhagavn yumantam nandam mantrayate || 8.2 gamy(nanda yena ku)(i)grmaka || 8.3 eva bhadantety yumn nando bhagavata pratyaraut || 8.4 atha bhagavn yena (ku)i(gr)makas tena cary prakrnta || anuprvea caryä (cara kuigrmakam a)nuprpta kuigrmake viharaty uttarea grmasya iapvane || 8.5 tatra bhagav(n bhikn) mantrayate || 8.6 itmni bhikava lny aya s(amdhir iya praj ||) laparibhvita samdhi cirasthitiko bhavati || prajparibhvita citta samyag eva vim(u)cyate rgadveamohebhya || 8.7 eva samyaksuvimuktacitta ryarvaka samyag (eva) praj(nti ||) k me jtir uita brahmacarya kta karaya nparam asmd bhava prajnmi || 9.1 tatra bhagavn yumantam nandam mantrayate || 9.2 gamaynanda yena ndi(k) || 9.3 eva bhadantety yumn nando bhagavata pratyaraut || 9.4 atha bhagavn vjiu janapadeu caryä caran n(dikm anuprpto ndiky viharati kujikvasathe ||) 9.5 (tena samayena ndiky mahato janakyasya mry utthitbht || tath hi karkaaka upsaka klagata ||) 9.6 (nikaa upsaka kaagara ktyarabha crur upacrur aria uprio bhadra subhadro yao yaodatto yaottaro 'pi klagata ||) 9.7 (atha sabahul bhikava prvhe nivasya ptracvaram dya ndik piya prvikan ||) 9.8 (arauu sabahul bhikavo ndik piya caranta || asy ndiky mahä janakyo mta || tath hi karkaaka upsaka klagato nikao kaagara ktyarabha crur upacrur aria uprio bhadra subhadro yao yaodatto yaottara klagata ||) 9.9 (rutv ca punar ndik piya caritv ktabhaktakty pacdbhaktapiapt pratikrnt || ptracvara pratimya pdau praklya yena bhagavs tenopajagmu || upetya bhagavata pdau iras vanditvaiknte nyadan ||) 9.10 (eknte nia sabahul bhikavo bhagavantam idam avocan ||) 9.11 (iha vaya bhadanta sabahul bhikava prvhe nivasya ptracvaram dya) ndik piya prvima || arauma (vayam) asy ndiky ka(rkaaka upsaka klagata) prvava(d yvad yaodatto yaottara klagata) te bhadanta k gati kopapatti ko 'bhisaparya || 9.12 karkaaka up(saka pacnm avarabhgy)n sa(yojann prahd aupapduks tatra parinirvyy angmy anvttidharm pu)nar ima loka || 9.13 nikaa kaagara prvavad yvad yaottara upsaka pa(cnm avarabhgyn prvavad) yvat punar ima lo(kam ||) 9.14 (santi bhikavo ndik)ym ardhattyny upsakaatni klagatni yni pacnm a(varabhgyn sayojann) prahd aupapduks tatra parinirvyio 'ngmino 'nvttidharma punar ima lokam || 9.15 sti(reki bhikavo ndiky tryupsa)kaatni abhyattni klagatni yni tray sayojann prahd rgadveamohn ca tanutv(t kla ktv sakdgmina sakd ima lokam gamya dukhasynta ka)riyanti || 9.16 stireky asy ndiky pacopsakaatny abhyattn(i) klagatni yni (tray sayojann prahc chrotapann avinip)tadharmo niyata sabodhiparya saptaktvaparam sap(taktvo de)v ca manuy( ca sadhvya sastya dukhasynta kariyanti ||) 9.17 (klagat k)lagat iti yya bhikavas tathgata prakyatha vihehayiyatha tathgata (na puna)r anena tath(gat). + + + + + + + + (jtasyvaya klakr)iy || 9.18 kim atr()caryam || utpdd v tathgatnm anutpdd v sthitaiveya dharmat dharma(sthitaye dhts ts tathgata) svayam abhijybhisa(buddhy)khyti praj()payati pra(sth)pay(ati vibha)jati vivaraty uttnka(roti de)ayati sa(prakayati ||) 9.19 (yadutsmin satda bhavaty asyotpdd idam utpadyate yadutvidypratyay saskr yvat samudayo nirodha) ca bhavati || 9.20 9.21 api (dharmdara nma dharma)paryya deayiye || (ta ӭ)uta s()dhu ca su(hu) ca manasi kuruta bhëiye || dharmda(r)(o dharmapa)ryya (katama || buddhe dharme saghe 'vetyapras)dena samanv(gato bhavaty )ryakntai lai samanvgato bhavati || ayam ucyate dharmdaro dharmaparyya || dharmdar(o dharmaparyya i)ti me yad ukt(a yumka bhikavas tad uktam ||) 9.22 10.1 (tatra bhagavn )yumantam nandam mantrayate || gamaynanda yena vail || 10.2 (eva bhadantety yumn nando bhagavata pratyaraut ||) 10.3 (atha bhagavn vjiu janapade)u cary caran vailim anuprpto vaily viharaty mra(plivane ||) 10.4 (araud mraplir gaik || bhagav gautamo vailm anu)prpto vaily viharaty asmkam evmravane || 10.5 rutv ca puna sarvl(akrair alakt strgaam anvhiayitv bhadra ynam adhiruhya vaily niryti bhagavato 'ntikenopadara)nya bhagavanta paryupsanyai || 10.6 tasy yvad ynabhmis tvad ynena g(atv ynd avatrya padbhym eva yena bhagavs tenopasakrnt ||) 10.7 (adrkd bhagavn anekaatabhikuparivre sanniaa mrapli drd gacchant) dv() ca puna(r) bh(i)kn mantrayate || 10.8 tpino bhikavo viha(rata saprajn pratismt || mraplir gaiktrgat ||) 10.9 (katha ca bhikur t)p bhavati || 10.10 iha bhikur utpannn ppaknm akualn dharm( prahya cchanda janayati vyyacchate vryam rabhate citta praghti pradadhti ||) (a)nutpannn ppaknm akualn dharmm anutpd(ya cchanda janayati prvavat || anutpannn kualn dharmm utpdya cchanda jana)yati prvavat || utpannn kualn dharm sthitaye (bhyobhvaty asapramoya paripraya vaipulyya cchanda janayati prvavat || aya) bh(i)kur tp bhavati || 10.11 katha ca bhiku saprajno bhavati || 10.12 iha bhi(kur abhikrnte pratikrnte saprajno bhavaty lokite vilokite samijite prasri)t(e) saghcvaraptradhrae gate sthite niae ayite jgarite (bhëite tƫbhve supte rame virame saprajno bhavati || aya bhikur sapraj)no bhavati || 10.13 katha ca bhiku pratismto bhavati || 10.14 iha bhikur adhytma k(ye kynupay viharaty tp saprajna smtimn vinybhidhy loke daurmanasyam || bahirdh k)ye 'dhytmabahirdh kye 'dhytma vedansu bahirdh vedansv (adhytmabahirdh vedansv adhytma citte bahirdh citte 'dhytmabahirdh citte 'dhytma dharme)u bahirdh dharmev adhytmabahirdh dharmeu dharmnupay vi(haraty tp saprajna smtimn vinybhidhy loke daurmanasyam || aya bhiku prati)smto bhavati || 10.15 tpino bhikavo viharata saprajn pra(tismt || mraplir gaiktrgatety eva maykhyta)m || 10.16 ath()mrap()lir yena bhagavs tenopajagma || upetya bhagavatpdau i(ras vanditvaiknte nyadat ||) 10.17 (ekntaniam mrapli bhagavn dhrmy kathay) prvavad yvat sapraharayitv tƫm abht || 10.18 atha mrapli(r utthysand yena bhagavs tenäjali praamya bhagavantam idam avocat ||) 10.19 (adhivsa)yatu me bhagav() vo bhaktena srdh(a) bhiku(saghena ||) 10.20 (adhivsayati bhagav tƫbhvena || atha mraplir bhagavatas tƫbhvendhivsan viditv) bhagavatpdau iras vanditv bhagavato ('ntikt prakrnt ||) 11.1 (arauur vailak licchavaya || bhagavn vjiu janapadeu cary caran vailm anupr)p(t)o vai()ly viharaty mraplivane || 11.2 (rutv pratyekapratyeka bhadreu ynev adhiruhya) ........... mbhir 11.3 e(ka)ty nlv nlarath n(lapragrahapratod nloū nlacchatrakhagako nlamaidaakacmar nlavastrlakravilepan nlaparivr) 11.4 ekaty (pt)v ptarath ptapragrah(apratod ptoū ptacchatrakhagako ptamaidaakacmar ptavastrlakravilepan ptaparivr ||) 11.5 (ekaty lohitv) lohitarath lohitapragrahapratod l(ohitoū lohitacchatrakhagako lohitamaidaakacmar lohitavastrlakravilepan lohitaparivr) 11.6 (ekaty vetv )v(eta)r(a)th vetapragrahapratod v(e)toū( vetacchatrakhagako vetamaidaakacmar vetavastrlakravilepan vetaparivr) 11.7 (uccaabda prakveayanto mahabda prakveayanto vaily nikramya yena bhagavs tenopajagmur bhaga)vaddarany(a bha)gavanta paryupsanyai || 11.8 (adrkd bhagavn vaialakl licchavn drd evgacchato dv ca punar bhikn mantrayate ||) 11.9 ............... vailak(l li)cchavn payatha || anayard(dhy) ........ 11.10 te yvad ynabhmis tv(ad ynena gatv ynd avatrya padbhym eva yena bhagavs tenopajagmur upe)tya bhagavatpdau iras vanditvaiknte n(yadan ||) 11.11 (ekntanian vailakl licchavn bhagavn dhrmy kathay sandarayati samdpayati samuttejayati sapraharayati ||) 11.12 (tena kha)lu samayena paigiko mavas t(asmin samje) sanniao 'bht sannipatita || a(tha paigiko mava utthysand eksa cvara ktv yena bhagavs tenäjali praamya bhagavantam idam avocat ||) 11.13 (prati)bhti me bhagavan pratibhti me su(gata ||) 11.14 (pratibhtu te paigiketi bhagavn avocat ||) 11.15 (atha paigiko mavo gth babhëe ||) 11.16 + + + + + + + + dhrio lbh sulabdh magadhe + + + || + + + + + + + + + + + + + + + + + + + + + + | 1 11.17 + + + + + + + + + + + + + + + (phu)llam upetagandham || agrasa + + + + + + + + + + + + + + + + + + | 2 11.18 + + + + + + + + + + + + + + + + + + + + + + (caku)karlokakar bhavanti ya u + + + + + + + + + | 3 11.19 .............. 11.20 .............. tai pacottarsagaatni so ......... 11.21 (atha bhagavn vailakl licchavn dhrmy kathay sandarayitv samdpayitv samuttejayitv sapraharayitv tƫm abht ||) 11.22 (atha vailak licchavaya utthysand eksam uttarsaga ktv yena bhagavs tenäja)li praamya bhagavantam idam avo(can ||) 11.23 (adhivsayatu no bhagavä vo bhaktena srdha bhikusaghena ||) 11.24 (nimantrito 'smi vsihs tatprathamata mraply ||) 11.25 (bha)dantmraplymbakay a ................... (punar vaya bhadantopasthsymo bhagavanta bhikusa)gha ca || 11.26 kalyam ida vsih u(ktam ||) 11.27 (atha vailak licchavayo bhagavato bhëitam abhinandynumodya bhagavatpdau iras vandi)tv bhagavato 'ntikt pr(a)krnt || 12.1 (athmraplis tm eva rtri uci prata khdanyabhojanya samudnya klyam evotthya sanakni praja)pyodakamai pratihpya bha(gavato dtena klam rocayati ||) 12.2 (samayo bho gautamo sadyo bhakta yasyedn bhav gautama kla manyate ||) 12.3 (atha bhagavn prvhe nivasya p)tracvaram dya bhikusaghapa(rivto bhikusaghapuraskto yenmraply gaiky bhaktbhisras tenopajagma || upetya purastd bhikusaghasya prajapta evsane nya)dat || 12.4 athmrapli sukhopaniaa buddhapramukha bhikusagha viditv u(cin) prate(na khdan)yabhojanyena svahasta santarpayati sapravrayati || ucin pratena khdanyabhojanyena svahasta santarpayitv sapravrayitv 12.5 bhagavanta bhuktav(an)t(a) viditv dhautahastam apantaptra ncatarakam sana ghtv bhagavata purato nia dharmaravaya || 12.6 atha bhagavn mraplys tad dnam anaybhyanumodanaybhyanumodate | 12.7 dadat priyo bhavati bhajanti ta jan krti sampnoti yaa ca vardhate || ama(d)gu(bh)ta pariada vighate virado bhavati naro hy amatsar | 1 12.8 tasmd dhi dnni dadati pait vinya mtsaryamala sukhaiia || te drghartra tridae pratihit devn svabhvagat ramanti t(e) | 2 12.9 ktyu ktakual ita cyut svayaprabh anuvicaranti nandane || (te) tatra krŬanti ramanti cobhaya samarpit kmaguais tu pacabhi || rutveha vkyam asitasya tyina svarge ramante sugatasya rvak | 3 12.10 atha bhagavn mrapli() dhrmy() kathay sandarayitv samdpayitv samuttejayitv sapraharayitvotthysant prakrnta || 13.1 tatra bhagavn yumantam nandam ma(n)trayat(e) || 13.2 gamaynanda yena veugrmaka || 13.3 eva bhadantety yumn nando bhagavata( prat)y(a)raut || 13.4 atha bhagavn vjiu janapadeu cary caran veugrmakam anuprpto veugrmake viharaty uttarea grmasya iapvane || 13.5 tena khalu samayena durbhikam abht kcchra kntro durlabha piako ycanakena || 13.6 tatra bhagavn bhikn mantrayate || 13.7 etarhi bhikavo durbhika kcchra kntro durlabho piako ycanakena || 13.8 eta yya bhikavo yathsastutikay yathsalaptikay yathsapremikay vailsama(n)takena vjigrmakeu varm upagacchata || 13.9 aham apy asminn eva veugrmake varm upagamiymy nandena bhikuopasthyakena || m sarva eva piakena k(lma)tha || 13.10 eva bh(adanteti) te bhikavo bhagavata pratirutya 13.11 yathsastutikay yathsalapt(i)ka(y) y(athsapremikay vailsamantakena vjigrmakeu varm upagat ||) 14.1 (bhagavn tatraiva veugrmake varm upagata nandena bhikuopasthya)k(e)na || 14.2 t(asya) kh(al)u (varopagatasyotpanna khara bdha pragìh vedan mrantik ||) 14.3 (atha bhagavata etad abhavat ||) 14.4 (utpanno me khara bdha pragìh ve)dan mrantik viprakrnta( ca bhikusagha ||) 14.5 (na mama pratirpa syd yad aha viprakrnte bhikusaghe parinirvym || yan nv aha tata ekaty vedan v)ryea pr(a)tiprasrabhya sarvanimi(ttnm amanasikrd nimitta cetasamdhi kyena skktvopasapadya vihareyam ||) 14.6 (atha bhagavn tata e)katy vedan vryea pratiprasra(bhya) sarvanimitt(nm amanasikrd animitta cetasamdhi kyena skktvopasapadya vyahrt || tena tathgatasya kema)yatara cbhd ypanyatara( ca ||) 14.7 (athyumn )nanda s()yhn(e) pratis(alayand vyutthya yena bhagavs tenopajagma || upetya bhagavata pdau iras va)nditvaiknte 'stht || 14.8 ekntasthit(a yumn nando bhagavantam idam a)vocat || 14.9 api me bhada(n)ta m. .............. lapante bhagavata imam eva .r .......... ()vsamtram || na tvad bhagav(n parinirv)syati yvad bhagavn bhikusa(gh). ............. 14.10 (ya)synandaiva syt || (mamsti bhiku)sagha( || aha) bhikusagha pari(hariymti) ...... 14.11 (mama khalv )nanda naiva bhava(ti || mamsti bhiku)s(a)gha || a(ha) (bhikusagha parihariymti) ................ 14.12 .............. 14.13 (tadyath catvri smtyupasthnni catvri samyakprahni catvra ddhipd pacendriyi paca balni sapta bodhyagny ryëgo mrga ||) 14.14 (na tatrnanda tathgatasya dharmev cryamu)i(r) ya tathgata praticchdayitavya manyeta || kaccin me pare na vi(dyur iti ||) 14.15 (utpanna kadpi tathgatasya khara bdha pragìh vedan mra)ntik( ||) 14.16 tasya ma etad abhavat || utpanno me khara bdha pragìh veda(n mrantik viprakrnta ca bhikusagha ||) 14.17 (na mama pratirpa syd yad aha vi)prakrnte bhikusaghe parinirvym || yan nv aha tata ekaty vedan vryea pratipra(s)r(abhya sarvanimittnm amanasikrd animitta cetasam)dhi kyena skktvopasapadya vihareyam || 14.18 so 'ha tata (ekaty ve)dan vryea pratiprasr(abhya sarvanimittnm amanasikrd animitta cetasamdhi kyena) skktvopasapadya vyahram || tena tathgatasya (kemayatara c)bhd ypanyatara (ca ||) 14.19 (punar aparam nanda tathgato vddho jrat prpto ')tike vayasi vartate dvaidhnirayea ypy(ate || tadyath jra akaa dvaidhniraye)a y()pyata evam eva (tathgato vddho jrnat prpto) 'tike vayasi vartate dvaidhnirayea y(pyate ||) 14.20 (m tasmt tvam nanda oca m klma || kasm)d eva tat || kuta etal labhy(a yat taj jta bhta kta saskta vedayi)ta prattyasamutpanna kayadharma vyayadharma vi(rodhadharma pralokadharma na prarujya)te || neda sthna vidyate || 14.21 prg (eva bhi)kavo maykhyta sarvair iai kntai priyair manpai(r nnbhvo bhaviyati vinbhvo viprayogo visayoga ||) 14.22 (tasmd) nandaitarhi mam(a v)tyayd tmadvpair vihartavyam tmaaraair dharmadvpair dha(rmaaraair ananyadvpair ananyaaraai || tat kasmd dheto ||) 14.23 (ye kecid nandaitarhi mama vt)yayd tmadvp tmaara dharmadvp dharmaara ananyadvp a(nanyaaras te 'gra bhaviyanti yaduta mama r)vak( ikkmn ||) 14.24 (katha cnanda bhi)k(u)r tmadvpo bhavaty tmaarao dharmadvpo dharmaarao 'nanyadvpo 'nanyaaraa || 14.25 iha bhikur (a)dhy()tm(a) ky(e) kynupay viha(raty) tp saprajna smtim(n) vinybhidhy loke daurmanasyam || bahirdh kye 'dhytmabahirdh kye 'dhytma vedansu bahirdh vedansv adhytmabahirdh vedansv adhytma citte bahirdh citte 'dhytmabahirdh citte 'dhytma dharmeu bahirdh dharmev adhytmabahirdh dharmeu dharmnupay viharaty tp saprajna smtimn vinybhidhy loke daurmanasyam || 14.26 eva hi bhikur tmadvpo bhavaty tmaarao dharmadvpo dharmaarao 'nanyadvpo 'nanyaaraa || 15.1 tatra bhagavn yumantam nandam mantrayate || 15.2 gamaynanda yena vail || 15.3 eva bhadantety yumn nando bhagavata pratyaraut || 15.4 atha bhagavn vjiu janapadeu cary caran vailm anuprpto vaily viharati markaahrad(atre k)gralym || 15.5 atha bhagavn p()rvhe nivasya ptracvaram dya vail piya prviad yumatnandena paccchramaena || 15.6 a(tha bhagavn) vail piya caritv ktabhaktaktya pacdbhaktapiaptapratikrnta || 15.7 (ptracvara pratiamayya) yena cpla caitya tenopajagma || upetynyatara vkam(la niritya nia)o di(v)vihrya || 15.8 tatra bhagavn yumantam nandam mantrayate || 15.9 ramaynanda vail vjibhmi cpla caitya saptmraka bahupattraka g(autamanya)grodha lavana dhurnikepaa malln makuabandhana caityam || citro jabudvpo madhura jvita manuym || 15.10 yasya kasyacic catvra ddhipd sevit bhvit bahulkt kkama sa kalpa v tihet kalpvaea v || tathgatasynanda catvra ddhipd sevit bhvit bahulkt || kkamas tathgata kalpa v tihet kalpvaea v || 15.11 evam ukta yumn nandas tƫm abht || dvir api trir api bhagavn yumantam nandam mantrayate || 15.12 ramaynanda vail vjibhmi cpla cai(t)ya saptmraka bahupattraka gautamanyagrodha lavana dhurnikepaa mall(n makuabandhana caityam || citro jabudvpo madhura jvita manuym ||) 15.13 (yasya kasyacic catvra ddhipd sevit bhvit bahulkt kkama sa kalpa v tihet kalpvaea v || tathgatasynanda ca)tvra ddhipd sevit bhvit bahulkt || kkamas tathgata kal(pa v tihet kalpvaea v ||) 15.14 (dvir api trir apy yumn nandas tƫm ||) 15.15 (atha bhagavata etad a)bhavat || sph(u)o batyam nando bhikur mrea ppyas yatredn yvat trir apy au(drike avabhsanimitte prvikriyame na aknoti tannimittam jtu yathpi tata sphu)o m()rea ppyas || 15.16 iti viditvyumantam nandam mantrayate || 15.17 gacch(nandnyataravkamla niritya vihara m ubhv apy kra)vihriau bhaviyva || 15.18 eva bhadantety yumn nando bhagavata pratiru(tynyatamavkamla niritya niao divvihrya ||) 16.1 (sa mra ppyn yena bhagavs tenopasakrnta ||) upetya bhagavatpdau iras vanditvaiknte 'stht || ekntasthito mra( ppyn bhagavantam idam avocat ||) 16.2 (parinirvhi bhagavan parinirvasamaya sugatasya ||) 16.3 16.4 (kasmt tva ppya)nn eva vadasi || parinirvhi bhagavan parinirvasamaya sugatasya || 16.5 (eko 'ya bhadanta samaya || bhagavn uruvilvy viharati nady nairajanys tre bodhimle 'cirbhisabuddha ||) so 'ha yena bhagavs tenopasakrnta || 16.6 upetya bhagavantam eva vad(mi || parinirvhi bhagavan parinirvasamaya sugatasya ||) 16.7 (bhagavn evam ha ||) 16.8 (na tvat ppyan parinirv)sy()mi yvan na me rvak pait bhaviyanti vyakt medhvina || alam u(tpannotpannn parapravdin saha dharmea nigrahtra || ala svasya vdasya pa)ryavadtro bhikavo bhikuya upsak upsik vaistrika ca me bra(hmacarya cariyanti bahujanya pthubhta yvad devamanuyebhya samyaksapra)kitam || 16.9 etarhi bhadanta bhagavata rvak pait vyakt medhvina || a(lam utpannotpannn parapravdin saha dharmea nigrahtra svasya vdasya pa)ryavadtro bhikavo bhikuya upsak upsik vaistrika ca te brahma(carya bhujanya pthubhta yvad devamanuyebhya samyaksaprakitam ||) 16.10 (tasmd aham e)va vadmi parinirvhi bhagavan parinirvasamaya sugatasya || 16.11 alpotsukas tva ppyan bhava na cirasyedn tathgatasya tray msnm atyayd anupadhiee ni(r)v()adhtau parin(i)rva bhaviyati || 16.12 atha mrasya ppyasa etad abhavat || parinirvsy(ate) ramao gautama iti viditv has tua udagra prtisaumanasyajtas tatraivntarhita || 16.13 atha bhagavata etad abhavat || yan nv ah(a) tadrpn ddhyabhisaskrn abhisa()skury (ya)th samhite citte jvitasaskrn adhihyyusaskrn utsjeyam || 16.14 atha bhagavs tadrpn ddhyabhisaskrn abhisaskaroti yath samhite citte jvita(saskrn adhi)hyyusaskrn utsjati || samananta(r)ots()yusaskrev atyartha tasmin samaye mahpthivcla cbhd ulkp(t) d(i)odh (antarke devadun)dubhayo 'bhinadanti || 16.15 atha bhagavs tasmt samdher vyutth(ya ta)sy() vely (g)th() babhëe || tulyam atulya ca sabhava (bhavasaskram apotsjan muni || adhytmarata samhi)to h(y abhinat ko)am iva(sabhava |) 17.1 (athy)umn nando yena bh(agavs tenopaja)gm(a ||) upetya bhagava(ta pdau) iras (vanditvaiknte 'stht || ekntasthita yumn nando bha)ga(vantam ida)m avocat || 17.2 ko bh(adanta hetu ka pra)tyayo yenaitarhy a(bhn mahpthiv)cla ulkpt di(odh antarke devadundubhayo 'bhinadanti ||) 17.3 (av ime) h(e)tavo 'au pratyay (ma)hata pthiv(c)lasya || katame 'au || 17.4 (i)ya mahp(thivy) apsu pratihit || po v(yau) pratihit v(y)u(r ke pratihita || bhavaty) n(anda sama)yo yad ke viam vyavo vnty pa (k)(o)bhayanti || pa kubdh pthiv() clayanti || 17.5 aya prathamo hetu prathama praty(ayo) mahata pthivclasya || 17.6 punar apara bhikur maharddhiko bhavati mahnubhva sa partt pthivsajm adhitihaty apram cpsaj sa k()kama pthiv clayati || 17.7 bhiku devat v maharddhik bhavati mahnubhv s partt pthivsajm adhitihaty apram cpsajm kkam pthiv clayati || 17.8 aya dvityo hetur dvitya pratyayo mahata pthivclasya || 17.9 punar apara yasmin samaye bodhisatvas tuitd devanikyc cyutv mtu kukv avakrmaty atyartha tasmin samaye mahpthivcla ca bhavati s(arva cya loka udrevabhsena sphuo bhavanti ||) 17.10 api t lokasya lokntarik andhatam andhakratamisr yatremau srycandr(amasv) evamaharddhi(k)v (evamahnubhvv bhaybh na pratyanubhavatas t a)pi tasmin samaye udrevabhsena sphu bhavati || 17.11 tatra ye (satv upa)panns te tay()bha(y)n(yonya satva dv sajnante || anye 'pi bhavanta satv ihopa)pann || anye 'pi bhavanta satv ihopapann || 17.12 aya ttyo he(tus ttya pratya)yo ma(hata p)(thivclasya ||) 17.13 (punar apara yasmin samaye bodhisatvo mtu ku)ker nikrmaty atyartha tasmin samaye mahpthivcla ca bhavati prvavad yvad anye ('pi bha)vanta satv (ihopapann ||) 17.14 (aya caturtho hetu caturtha pratyayo ma)hata pthivclasya || 17.15 punar apara yasmin samaye bodhisatvo 'nuttar samyaksabo(dhim adhigacchaty atyartha tasmin samaye mahpthiv)cla ca bhavati prvavat || 17.16 aya pacamo hetu pacama pratyayo mahata pthiv(clasya ||) 17.17 (punar aparam nanda yasmin samaye tathgatas tripariva)rta dvdakra dhrmya dharmacakra pravartayaty atyartha tasmin samaye mahpthivcla ca bhava(ti prvavat ||) 17.18 (aya aho hetu aha pratyayo mahata pthiv)clasya || 17.19 punar apara yasmin samaye tathgato jvitasaskrn adhihyyusask(rn utsjaty atyartha tasmin samaye mahpthivclo bha)vaty ulk(pt diodh antarke) devadundubhayo 'bhinadanti || 17.20 ay(a saptamo hetu sap)tam(a) pratyayo mahata pthivclasya || 17.21 punar apara na cirasyedn tathgatasynu(padhiee nirv)adhtau parinirva bhaviy(ati || atyartha tasmin) samaye mahpthivcla ca bhavaty ulkpt diodh antarke devadundubhayo 'bhina(dan)t(i) || 17.22 ayam aamo hetur a(ama pratyayo mahata) pthivclasya || 18.1 athyumn nando bhagavantam idam avocat || 18.2 yath khalv aha bhadanta bhagavato bhëitasyrtham jn(mi bhagava)taitarhi jvitasaskrn adhihyyusaskr uts || 18.3 evam etad nandaivam etad nanda || e(tarhy nanda) tathgatena jvitasaskrn (adhihyyusaskr) uts || 18.4 samukha me bhadanta bhagavato 'ntikc chruta samukham udghtam || yasya kasyacic catvra (ddhipd) sevit bhvit bahul(kt kkama) k(a)lpam api ti(h)e(t ka)lpva()e(a)m api || 18.5 (bhagavato bhadanta catvra ddhipd sevit bhvit bahulkt kkamas tathgatas kalpa v tihet kalpvaea v) || 18.6 tihatu bhagavn kalpa ti(ha)t(u) sugata kalpvaeam || 18.7 tavaiv(nandpa)r()dhas tav(ai)va duk(ta) yas tv(a tathgatasya yvat trir apy aud)r(e) 'vabhs(animi)tt(e p)rvikriyame na aknoi ta nimitta prativ(e)ddhu yathpi tat sphuo mrea (pp)yas || 18.8 k(i) manyasa nanda bh(ëeta tathgatas t v)ca y syd dvaidhavipky || no bhadanta || 18.9 sdhu sdhv nanda || asthnam anavako yat tahgatas t vca bhëeta y syd dvaidhavip(ky ||) 19.1 (gaccha tvam nanda yvanto bhikava cpla caityam upaniritya viharanti tn sarvn upasthnaly sanniptaya ||) 19.2 (eva bhadanta || yumn nando bhagavata pratirutya yvanto bhikava cpla caityam upaniritya viharanti tn sarvn upasthnaly sanniptya yena bhagavs tenopasakrnta || upasakramya bhagavata pdau iras vanditvaiknte 'stht ||) 19.3 (ekntasthita yumn nando bhagavantam idam avocat ||) 19.4 (yvanto bhadanta bhikava cpla caityam upaniritya viharanti sarve ta upasthnaly nia sannipatit || yasyedn bhagavn kla manyate ||) 19.5 (atha bhagavn yenopasthnal tenopasakrnta || upasakramya purastd bhikusaghasya prajapta evsane nyadat || niadya bhagavn bhikn mantrayate sma ||) 19.6 (anity bhikava sarvasaskr adhruv anvsik viparimadharmo yvad alam eva bhikava sarvasaskrn saskaritum ala virantum ||) 19.7 tasmt tarh(i) bhikavo ye te dharm() dadharmahitya sava(r)tante dadharmasukhya sapary(ahitya sapa)ryasukhya te bhikubhir udghya paryavpya (tath ta)th() dhrayitavy grhayitavy vcayitavy yatheda brahmacarya cirasthitika syt tad bhavi(yati bahu)janahitya bahujanasukhya lo(knukam)pyrthya hitya sukhya devamanuy || 19.8 katame te dharm dadharmahitya (savartante d)adharmasukhya sa()paryahity(a sapar)y(a)s(u)khya te bhikubhir udghya prvavad yvad devamanuym || 19.9 tadyath catvri smtyup(asthnni catvri) s(a)myakprahni catvra ddhipd pacendri(yi paca ba)lni sapta bodhyagny ryëgo mrga || 19.10 ime te dharm dadharmahitya savart(ante prvavad yvad devamanu)ym || 20.1 tatra bhagavn yumantam nandam mantrayate || 20.2 gamaynanda yena kuhagrmaka || 20.3 eva bhad(ant)e(ty yu)mn nando bhagava(ta pratyaraut ||) 20.4 (bha)gavn vailsmantakentikraman dakiena sarvakyena ngvalokitenvalok(ayati ||) 20.5 (adrkd )yumn nando bhagavanta da(kiena sarvakye)na ngvalokitena vyavalokayanta dv punar bhagavantam idam avocat || 20.6 n(h)e(tv apratyaya bhadanta tathga)t arhanta samyaksabuddh n(gvalokitam ava)lokayanti || ko bhadanta hetu ka pratyayo ngvalokita(sya ||) 20.7 (e)v(am e)tad nandaivam etad nanda || nhe(tv apratyaya tathgat arhanta samyaksabuddh dakiena sarvakyena ngvalokitenvalokayanti ||) 20.8 (idam nanda tathgatasya vai)ly pacima da(r)ana na bhya iha sa()buddho (vailm gamiyati || parinirvya gamiyati mallnm upavartana yamakalavanam ||) 20.9 (athnyataro bhi)kus tasy vely gth babhëe || 20.10 i(dam apacimaka ntha vailys tava daranam || na bhya sugato buddho vailm gamiyati || nirvya) prayto 'ya mallnm upavartane | 21.1 atha bhaga(vn vjiu janapadeu cary cara kuhagrmakam anuprpta kuhagrmake viharaty uttarea grma)sya iapvane || 21.2 tatra bhagavn bhikn mantrayate | 21.3 itmni bhik(ava lni || aya samdhi || iya praj || laprabhvita samdhi cirasthitiko bhavati || prajparibhvita citta samyag eva vimucyate rgadveamohebhya ||) 21.4 (eva samyaksuvimuktacitta ryarvaka samyag eva prajnti ||) 21.5 (k me jtir uita brahmacarya kta karaya nparam asmd bhava prajnmi ||) : kuha gaa mra ca jambu rpa tla hasti ca || grmau (ca) vjimallau bhoganagaraka tath |> 21.6 (yath ku)hagrmaka eva gaagrmako droagrmaka rpagrmaka (mragrmako jambugrmako hastigrmaka ||) 21.7 (vjigrmakn mallagrmakd bhoganagarakam anu)prpta || bhoganagarake viharaty uttarea grmasya iapvane || 21.8 ta(t)r(a bhagavn bhikn mantrayate ||) 21.9 (itmni bhikava lni prvavad yvad npa)ram asmd bhva prajnmi || 22.1 tena khalu samayena mahpthivc(la cbhd ulkpt diodh antarke devadundubhayo 'bhinadanti ||) 22.2 (athyumn nanda) syhne pratisalayand vyutthya yena (bhaga)v(s t)e(nopajagma || upetya bhagavata pdau iras vanditvaiknte 'stht ||) 22.3 (ekntasthita yumn na)ndo bhagavantam idam avocat || 22.4 ko bhadanta he(tu ka pratyayo yenaitarhy abhd mahpthivcla ulkpt diodh antarke devadundubhayo 'bhinada)nti || 22.5 traya ime nanda hetavas traya pratyay (mahata pthivclasya ||) 22.6 (katame traya ||) 22.7 (iya mahpthivy apsu pratihit prvavad yvac clayanti ||) 22.8 (aya prathamo hetu pra)th(ama) pratyayo mahata pthivcl(asya ||) 22.9 (punar apara bhikur maharddhiko bhavati prvavad yvac clayati ||) 22.10 22.11 (aya dvityo hetur dvitya pratyayo mahata pthivclasya ||) 22.12 (punar a)para na cirasyedn tathgatasynu(padhi)(e)(e) n(irva)dhtau parini(rva bhaviyati || atyartha tasmin samaye mahpthivc)l(a) ca bhavaty ulk(pt dio)dh antarke devadundubhayo 'bhinadanti || 22.13 aya ttyo (hetu)s tty(a pratyayo mahata pthivclasya ||) 23.1 (athyumn nando bhagavantam idam avocat ||) 23.2 (sca)rydbhutadharmasa(manvgat)s tathgat arhanta samyaksabuddh || yatredn na cira(sya tathgatasynupadhiee nirvadhtau parinirva bhavi)yaty aty(a)rtha tasmi(n samaye) mahpthivcla ca bhavaty ulkpt diodh (antarke devadundubhayo 'bhinadanti ||) 23.3 (evam etad nanda evam e)tad nanda || carydbh(utadharma)samanvgat eva tathgat a(rhanta) samyaksabuddh || 23.4 abhijn(mi khalu punar aham anekaata katriyapariada daranyopasakrami)tum upasakrntasya (ca me y)d()as tem rohapari(h)o (bhava)ti mampi tda ro(hapariho bhavati || yd te varapukalat bhavati mam)pi td var(apu)kalat bhavati || yd te sv(aragupti)r bhavati mampi t()d() s(varaguptir bhavati ||) 23.5 (te yam artha mantrayanty aham api tam artha mantraymi || te yam a)rtha() na mantrayanty (aha)m api tam artha (na) mantraymi || uttare vai (tn dh)rmy kathay sandaraymi (samdpaymi samuttejaymi sapraharaymi tato) 'ntardhpaymi || antarhi(tasya) me na jnanti ka ea antarhito devo v manuyo v || 23.6 e(vam api brhmaapariada ghapatipariada) (r)amaapariada c(turmah)rjikn devs tryastrin yms tuitn nirmara(tn parinirmitavaavartino brahmakyikn brahmapriadyn brahmapuro)hitn mahbrahma(a pa)rttbhn aprambhn bhsvarn parttaubhn a(pra)m()au(bhä ubhaktsnn anabhrakn puyaprasavn bhatphaln ab)hn atapn sud(n sudara)nn akanihn devn daranyopasakr(amitu)m 23.7 (u)pa(sakr)ntasya ca me (ydas tem rohapariho bhavati prvavad yvad de)vo v manuyo v || 23.8 (evam cary)dbhutadharmasamanvga(ts tathgat ar)h(a)nta samyaksabuddh || 24.1 tatra bhagavn yumantam (nandam mantra)yate || 24.2 tasmt ta(r)h(i) ta nanda bhi(kubhi) strntapratisaraair bhavitavya na pudgala(p)r(atisaraai ||) 24.3 (katha) bhiku strntapratisarao bhavati na (pudgalapratisaraa ||) 24.4 ihn(a)nda bhikur gacch(et sa eva) vadet || 24.5 samukha me bhagavato 'ntikc chruta samukh(am udghtam aya dha)rmo 'ya vinaya ida stu sanam || 24.6 t(asya bhikavas tan) notshayit(a)vya nvasdayitavyam || anutshayitvnavasdayitv rotram avadh(ya tni pa)davyajanny udghya stre 'vatr(ayitavya vina)y(e) sadarayitavya || yadi str(e) 'vatryam vinaye sadaryamn stre nvataran(ti vinaye) na sadyante dharmat ca vilomayanti (sa eva) syd vacanya || 24.7 addhyumann ime dharm na bhagavat bhëit || yumat v ime dharm du(rghts tath) hme dharm stre 'vatryam vinaye sad(aryamn) stre nvataranti vinaye na sadyante dharmat ca vilomayanti || 24.8 nya dharmo nya vi(nayo neda s)tu sanam iti viditv chorayitavy || 24.9 puna(r apa)ram (nanda) bhikur gacchet sa eva vadet || 24.10 amuminn vse mahn bhikusagha( prativasati sasthavira sapramoka ||) 24.11 (samukha me tasya mahato bhikusaghasyntikc chruta samukham udghtam aya dharmo) 'ya vinaya ida stu sana || 24.12 tasya (bhikavas) ta(n notshayitavya nvasdayitavyam || anutshayitvnavasdayitv rotram avadhya tni padavyaja)nny udghya stre 'vatrayitavya vinaye sa(darayitavya || yadi stre 'vatryam vinaye sadaryamn stre nvataranti vinaye na sa)dyante dharmat ca vilomayanti sa eva syd va(canya ||) 24.13 (addhyumas tena mahat bhikusaghena dharmasajin ca vinayasajin cdharma cvinaya) ca bhëita || yumat v ime dharm durg(hts tath hme dharm stre 'vatryam vinaye sadaryamn stre nvataranti vinaye na sadyante dharma)t ca vilomayanti || 24.14 nya dharmo nya vinayo (neda stu sanam iti viditv chorayitavy ||) 24.15 (punar aparam nanda bhikur gacchet sa eva vadet ||) 24.16 ()(amuminn vse saba)hul bhikava prativasanti stradhar vina(yadhar mtkdhar ||) 24.17 (samukha me te sabahuln bhikm antikc chruta samukham udghtam aya dharmo 'ya vinaya ida stu sana) 24.18 (tasya bhikavas tan notshayitavya prvavad yvat sa) eva syd vacanya || 24.19 addhyumas tair bhikubhir dha(rmasajibhi ca vinayasajibhi cdharma cvinaya ca bhëita || prvavad) 24.20 (yvad iti viditv chorayitavy ||) 24.21 (punar aparam nanda) bhikur gacchet sa eva vadet || 24.22 amuminn vse (bhiku prativasati sthavira ..............) <= 24.45> 24.23 (sa)mukha me tasya bhikor antikc chruta samukha(m udghtam aya dharmo 'ya vinaya ida stu sana ||) 24.24 (tasya bhikavas tan notshayitavya prvavad yvat sa eva syd vacanya ||) 24.25 (addhyumas tena bhi)ku dharmasajin ca vinayasajin c(dharma cvinaya ca bhëita || prvavad) 24.26 (yvad iti viditv chorayitavy ||) 24.27 (punar aparam na)nda bhikur gacchet sa eva vadet || 24.28 samukha me bhagava(to 'ntikc chruta samukham udghtam aya dharmo 'ya vinaya ida stu sanam ||) 24.29 (tasya bhikavas tan notshayitav)y(a) nvasdayitavyam || anutshayitvnavas(dayitv rotram avadhya tni padavyajanny udghya stre 'vatrayitavya vinaye sandarayi)tavya || yadi stre 'vat()ryam( vina)ye sandary(am)n stre '(vataranti vinaye sadyante dharmat ca na vilomayanti sa eva syd vacanya ||) 24.30 (addhyuman)n (i)me dharm bhagavat bhëit || yu(mat) ceme dh(ar)m() sught(s tath hme dharm stre 'vatryam vinaye sadaryamn stre 'vataranti vina)ye sadyante dharmat ca na vilomayanti || 24.31 aya dharmo 'ya vi(naya ida stu sanam iti viditv dhrayitavy ||) 24.32 (punar aparam nanda bhikur gacchet sa) eva vadet || 24.33 amuminn vse mahn bhikusagha prati(va)sati sa(sthavira sapramoka ||) 24.34 (samukha me tasya mahato bhikusaghasyntikc chruta samukham udghtam aya dharmo) 'ya vinaya ida stu sanam || 24.35( tasya bhikavas tan n)otsha(yitavya prvavad yvat sa eva syd vacanya ||) 24.36 (addhyumas tena mahat bhikusaghena dharmasajin vinaya)saj()intra dharma ca vinaya ca (bhëita || yumat) ce(me dharm sughts tath hme dharm stre 'vatryam vinaye sadaryamn stre 'vataranti vinaye na sad)y(ante) dharmatä ca na vi(lomayanti ||) 24.37 (aya dharmo) 'ya vi(naya ida stu sanam iti viditv dhrayitavy ||) 24.38 (punar aparam nanda bhikur gacchet sa eva vadet ||)() 24.39 ()(amumin)n vse s(a)bahul bhikava prati(vasanti stradhar vi)nayadha(r mtkdhar ||) 24.40 (samukha me te sabahuln bhikm antikc chruta samukham udghtam aya dha)rmo 'ya vinaya ida stu sana || 24.41 (tasya bhikavas tan notshayitavya) prvava(d) y()vat sa eva (syd vacanya ||) 24.42 (addhyumas tair bhikubhir dharmasajibhi ca vinayasajibhi ca dharma ca vina)ya ca bhëita || yumat ceme dharm sughts tath h(me dharm stre 'vatryam prvavad yvad) 24.43 (aya dharmo 'ya vinaya ida stu sanam iti viditv dhrayitavy ||) 24.44 punar aparam (nanda) bhikur gacchet sa e(va) (vade)t || 24.45 amuminn vse bhiku prati(vasati sthavira ..............) <= 24.22> 24.46 (samukha me ta)sya bhikor antikc chruta samukha(m udgh)tam aya (dharmo 'ya vinaya ida stu sanam ||) 24.47 (tasya bhikavas tan no)tsha(yitavya prvavad yvat) s(a) eva syd vacan()y(a ||) 24.48 (addhyumas tena bhiku dharmasajin ca vinayasajin ca dharma ca vinaya ca bhëita || prvavad) 24.49 (yvad i)t(i) viditv dh(rayitavy ||) 24.50 (tatr)nanda ye te prvak ca(t)v. .................. (nya dharmo nya vinayo neda) stu (sanam iti) viditv chorayitavy || 24.51 ta(trnanda ye te .....................) (a)ya dharmo ('ya vinaya) ida st(u) sana(m iti viditv dhrayitavy ||) 24.52 (evam evnanda bhikubhi strntapratisaraair bhavitavya na pudgalapratisaraai ||) 25. = Sondertext I (ST.I) 25.1 (ST.I) tatra bhagavn yum(antam nadam )mantr(aya)t(e ||) 25.2 (ST.I) gam(aynanda yena rmagrmaka || eva bhadantety yumn nando bhagavata pratyaraut ||) 25.3 (ST.I) (atha bhagavn krauyeu jana)padeu cary cara r(magrmaka)m anuprp(to rmagrmake viharati ......) 25.4 (ST.I) (tatra bhagavn yumantam nandam mantrayate ||) (rma)grmake r. .i .. (nma krau)ya prativasati || sa tath(gatasya parinirvtasya rmagrmake arrastpa pratihpayiyati arr satkrya) guruk(rya mnan)ya pjanya arcan(ya apacitaye ||) 25.5 (ST.I) (sa tathgatasya parinirvtasya arrastpapratihpanena ...... kalpn vinipta na gamiyati dev ca ma)nuy ca sandh(vya sastya pa)cime bhave pacime nikete (pacime samucchraye pacime tmabhvapratilambhe manuyatva pratilabhya ................ dharma)caritena (keamary avat)rya këyi vastr(y cchdya samyag eva raddhaygrd anagrik pravrajya pratyek bodhi skkariyati ||) 25.6 (ST.I) (vi)udvpe nanda ubhktsno nma brhmaa( prativasati || so 'pi tathgatasya parinirvtasya viudvpe arrastpa pratihpya) 25.7 (ST.I) (etena arrastpapratihpanena ....... kalpn) vinipta na gamiyati dev ca manuy ca prv(avad yvat pratyek bodhi skkariyati ||) 25.8 (ST.I) (kapilavastuny nanda ............) buddho nma kya prativasati || so 'pi tathgatasy(a parinirvtasya kapilavastuni arrastpa pratihpya) 25.9 (ST.I) (etena arrastpapratihpanena ..... kalpn vinipta na gamiyati) d(e)v ca manuy ca prvavad yvat prat(y)e(k bodhi skkariyati ||) 25.10 (ST.I) (rjaghe nanda rj) mgadha ajtaatrur vaidehputra prativasati || so 'pi tathgatasya parinirvta(sya rjaghe arrastpa pratihpayiyati arr satkr)ya gurukrya (mnanya) p()janya arcanya apacitaye || 25.11 (ST.I) sa ta(thgatasya parinirvtasya arrastpapratihpanena ...... kalpn) vinipta na g(amiyati dev ca) manuy ca prvavad yvat pratyek bodhi skkariya(ti ||) 25.12 (ST.I) (atha bhagavs tasy vely gth babhëe ||) 25.13 (ST.I) (ata sahasri suva)ranik j(bnad nsya sam bha)vati (||) ye buddhacaityeu prasanacitt pad (vihre samatikramati | 1) 25.14 (ST.I) ()(ata sahasri suvarapi jbnad nsya sam bhava)ti || yo (buddhacaityeu p)r(asa)nna(citta) (ropa)y(e)n mttikapiam ekam (|) 2 25.15 (ST.I) ata saha(sri suvaram jbnad nsya sam bhavati || yo buddhacaityeu prasannacitta ropayen) muktapupasya rim (|) 3 25.16 (ST.I) ata sahasri suvarakoya jbnad n(sya sam bhavati || yo buddhacaityeu prasannacitta pradpadna prakaroti vidvn | 4) 25.17 (ST.I) (a)t(a) sahasri suvaravh jbnad n(sya sa)m bhavati || yo buddhacaityeu prasa(nnacitto mlvihra prakaroti vidvn | 5) 25.18 (ST.I) (ata sahasri suvarapar)v(a)t mero sam nsya sam bhavati || yo buddh(acaityeu prasa)nnacitta ropayec chatradhvaja pat(kam | 6) 25.19 (ST.I) (eho daki prokt apramey tathgate || samudrakalpe) sabuddhe s()rthavhe anuttare (|) 7 25.20 (ST.I) tihanta pjayed ya ca ya cpi parinirvtam (|| same cittaprasde hi nsti puyavieat | 8) 25.21 (ST.I) (na hi citte prasanne 'smi)m* svalp bha(vati) daki || tathgate v sabuddhe buddhn rvakeu v (|) 9 25.22 (ST.I) eva (hy acintit buddh buddhadharmo 'py acintita || acintite prasdyeha vipka syd acintita |) 10 25.23 (ST.I) tem acintitn(m apratihatadharma)cakravartnm (||) samyaksabuddhn nla (guapram adhigantum | 11) <25.24 (uddnam* |) Cf. Bl. (185) R 6: .. calakalp viu(dvpa kapilavastu) + rjagha pacima jeyam* rma ca ro> 26.1 (tatra bhagavn yumantam nandam mantrayate ||) 26.2 (gamaynanda yena ppgrmaka || eva bhadantety yumn nando bhagavata pratyaraut ||) 26.3 (atha bhagavn malleu janapadev anuprvea cary caran ppm anuprpta ppy viharati jalkvanaae ||) 26.4. (arauu ppyak mall bhagavn malleu janapadev anuprvea cary caran ppm anuprpta ppy viharati jalkvanaae ||) 26.5. (rutv ca puna saght sagha pgt pga sagamya samgamya ppy nikramya yena bhagavs tenopajagmu ||) 26.6 (upetya bhagavatpdau iras vanditvaiknte nyadan || ekntanian bhagavn dhrmy kathay sandarayati samdpayati samuttejayati sapraharayati ||) 26.7 (tena khalu samayena cunda karmraputras tasmin samje sanniao 'bht sannipatita || atha bhagavn ppyakn malln anekaparyyea dhrmy kathay sandarayitv samdpayitv samuttejayitv sapraharayitv tƫm abht || atha ppyak mall bhagavato bhëitam abhinandynumodya bhagavatpdau iras vanditv prakrnt ||) 26.8 (cunda karmraputras tatraivstht || atha cunda karmraputro 'ciraprakrntn ppyakn malln viditvotthysand eksam uttarsaga ktv yena bhagavs tenäjali praamya bhagavantam idam avocat ||) 26.9 (adhivsayatu me bhagavä vo bhaktena srdha bhikusaghena ||) 26.10 (adhivsayati bhagavä cundasya karmraputrasya tƫbhvena ||) 26.11 (atha cunda karmraputro bhagavatas tƫbhvendhivsan viditv bhagavato bhëitam abhinandynumodya bhagavatpdau iras vanditv bhagavato 'ntikt prakrnta ||) 26.12 (atha cunda karmraputras tm eva rtri uci prata khdanyabhojanya samudnya klyam evotthysanakni prajapyodakamai pratihpya bhagavato dtena klam rocayati ||) 26.13 (samayo bho gautamo sadyo bhakta yasyedn bhav gautama kla manyate ||) 26.14 (atha bhagavn prvhe nivasya ptracvaram dya bhikusaghaparivto bhikusaghapu)rask(to) yena cundasya ka(r)mraputrasya bh(aktbhisras tenopajagma || upetya purastd bhikusaghasya prajapta evsane nyada)t || 26.15 atha cunda karmraputra sukh(opa)niaa buddhapramukha bhikusagha vidi(tv bhagavanta pratena khdanyena lohakaroakt svahasta santarpayati sapravra)yati || bhikusagha ca ucin pratena khdanyabhojanyena sva(hasta santarpayati sapravrayati ||) 26.16 (tena samayena anyatama ppabhikur) lohakaroaka kakepahtavs ta khalu ppabhiku bhaga(vn adrkc cunda ca buddhnubhvena ||) 26.17 (atha cunda karmraputro buddhapra)mukha bhikusagha ucin pratena khdanyabhojanyena svaha(sta santarpayitv sapravrayitv bhagavanta bhuktavanta viditv dhautahastam apantaptra ncata)r(a)k(a)m sana ghtv bhagavata p(u)rato niadya bhagavanta g(thbhir gtbhi papraccha ||) 26.18 + + + + + + + + + + + + + + + + + + + + + + + + (s)r(a)th(i)pr(a)vara vinyakgra kat(i) lok(e) ramas tad aga brhi | 1 26.19 bh(agavn ha ||) + + + + + + + + + + + + + + + + + + + + + + + + (mrgaja ca mrga)daiiko mrg(e) jvati ya ca mrgadƫ | 2 26.20 cunda() prha || ka mrgajina vad(anti) + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + | 3 26.21 bhagavn ha || ya chinnakathakatho vialyo nirv + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + | 4 26.22 paramapravara hi yo viditv khyt vibhajet tathaiva dha + || + + + + + + + + + + + + + + + + + + + + + + + + | 5 26.23 (dha)rmapade sudeite mrge jvati sayata smta ca || anavadyapadeu s. + + + + + + + + + + + + + + + | 6 26.24 + + + + + + + + + + + + praskand kuladƫaka pragalbha || myv h(y a)sayata pralp p(ra)tir()pe cara + + + + + | 7 26.25 + + + + + + + + + + + + + + + + + + + + + + + + (sarve) n()py evavidh bhavanti jtvaitn + + + ti tasya raddhm | 8 26.26 katha nu dueu (hy a)sapradua uddhn auddh. + + + + + + || + + + + + + + + + + + + + + + + + + + + + + + + | 26.27 26.28 + + paka dhpit karikeva lohrdhamëa iva hirayanaddha || + + + + + (bahi)r rya(biba) + + + + + + + + + + + + | 26.29 (atha bhagavä cundasya karmrapu)trasya tad dnam anaybhyanumodanaybhy(anumodate ||) 26.30 (dadata) puya pra + + + + + + + + + + + + + + + + + + + + + + + + + + + rgadveamohakayt sunirvti | 26.31 atha bh(agav cunda karm)raputra dhrmy kath(ay sandarayitv samdpayitv samuttejayitv saprahara)yitvotthysant prakrnta || 27.1 tatra bhagavn yumant(am nandam mantrayate ||) 27.2 gamayn(anda yena kuinagar || )27.3 (eva bhadantety yumn nando bhagavata pra)tyaraut || 27.4 atha bhagavn malleu janapadeu cary caran ta(trntar ca ppm) ant(a)r ca nad hi(rayavatm adhvapratipanno mrgd avakramy) 27.5 (yumantam nandam mantraya)te || 27.6 prajpaynanda tathgatasya caturguam uttarsa(ga ph ma vi)lyati t() t(vad ymayiye ||) 27.7 (eva bhadantety yumn nando bhagavata pratirutya) laghu laghv eva caturguam uttarsaga prajapya bhag(avantam idam avoca)t || 27.8 prajaptas tathga(tasya caturgua uttarsaga || yasyedn bhagav kla manyate ||) 27.9 atha bhagav gaagu saghi ira(si pratihpya daki)ena prvena ayy (kalpayati pde pdam dhylokasaj pratismta saprajna) utthnasaj manasi kurva || tatra bhaga(vn yumantam na)ndam mantra(yate ||) 27.10 (gacchnanda nady kukusty ptrea udakam hara ya)to 'ha pnya psymi gtri ca pariekymi || 27.11 eva bhadante(ty yumn nando) bhagava(ta pratirutya ptra ghtv jagma yena nad kukust ||) 27.12 (tena kha)lu samayena nady kukusty pacamtri akaaat(ny aciravyatikrntni || tair udaka viloita luhitam vilam ||) 27.13 (atha yumn nando nady kukusty ptrea pnyam dya yena bhagavs tenopajagma || upetya bhagavantam idam avocat ||) 27.14 (atra bhadanta nady kukusty pacamtri akaaatny aciravyatikrntni || tair udaka viloita luhitam vilam ||) 27.15 (tena bhadantodakena bhagavn mukha pariicatu pdau praklayatu || asmd bhadantvidre nad hirayavat || tatra bhagavn pnya psyati gtri ca pariekyati ||) 27.16 (atha bhagavs tena ptrodakena pdau praklayati mukha pariicati || ato virnta sukhita utthya nyadat paryakam bhujyarju kya praidhya pratimukha smtim upasthpya ||) 28.1 (tena khalu samayena putkaso mallamahmtras tatraivdhvapratipanna ||) 28.2 (adrkt putkaso mallamahmtro bhagavanta prsdika prasdanya ntendriya ntamnasa paracittadamakam upantopaamana suvarayaisadaprabham anyatamasmin vkamle niaam ||) 28.3 (dv ca punar yena bhagavs tenopajagma || upetya bhagavatpdau iras vanditvaiknte nyadat ||) 28.4 (ekntaniaa putkasa mallamahmtra bhagavn mantrayate ||) 28.5 (putkasa rocayasi tva käcic chramaasya v brhmaasya auceyn dharmn ||) 28.6 (bhadantrìasya klmasya auceyn dharmn rocaymi ||) 28.7 (kasmt putkasa rocayasi tvam rìasya klmasya auceyn dharmn ||) 28.8 (eko 'ya bhadanta samaya rìa klmo 'dhvapratipanno mrgd avakramynyatamasmin vkamle divvihropagata ||) 28.9 (tena khalu samayena tatraiva mrgasya pacamtri akaaatny aciravyatikrntni ||) 28.10 (athnyatama puruas te akan phato 'vaio yenrìa klmas tenopajagma || upetyrìa klmam idam avocat ||) 28.11 (ki bhavn pacamtri akaaatni vyatikramamny adrkt ||) 28.12 (na bho purudrkam ||) 28.13 (ki nu bhavn pacamtr akaa)(a)tn() vy(atikrama)m(n) (a)bd(a nraut ||) 28.14 (na bho pururauam ||) 28.15 k(i) nu bhavä aye (sup)t(a ||) 28.16 (na bho puruha aye supta ||) 28.17 (ki nu bhavn sajy eva samno jgran nraut pacn akaaatn vyatikramamn abdam ||) 28.18 saj evha bho purua samno jgran nraua pacn akaaatn vyat(i)kramamn abdam || 28.19 atha tasya puruasyaita(d abhavat ||) 28.20 (carya bata pravrajitn ntavihri yatredn saj) samno jgran nraut pacn akaaatn vyatikramam(n abdam || tathpi cvara rajasvakram ||) 28.21 (prasanna csya sa puruo vakta || evam evha) bhadantrìasya klmasya auceyn dharmn rocaymi || 28.22 ki manyase (putkasa katara uttamo ya pacn akaaatn vya)tikramamn abdo yo v devasya garjato 'any ca sphoaty || 28.23 ki bhadanta kari(yanti pacamtri daa v sahasra v akaaatni || uttama) abdo yo devasya garjato 'any ca sphoaty || 28.24 eko 'ya putkasa samaya dum()y() vihar(mi bhtgre || prvhe nivasya ptracvaram dydum pi)ya pravimi || dum piya caritv ktabhaktaktya pacdbhaktapiapta pra(tikramya ptracvara pratiamayya pdau praklya bhtgre niaa pratisala)yanya || 28.25 tena khalu samayendumy devena garjatany (ca) sph(o)aty c(atvro balivardak hat dvau ca krakau bhrtarau || taddumy uccaabdamaha)bdo mahjanakyasya nirghoa || 28.26 so 'ha syhne pratisalayan(d vyutthya bhtgrasya cchyym abhyavake cakrame cakramye ||) 28.27 (athnyatama pu)ruas tasmn mahjanakyd yenha tenopasakrnta || upetya mam(a pdau iras vanditv m cakramamam anucakramyate ||) 28.28 (tam aham evam )mantraye || 28.29 kim etad bho purudumy uccaabdamahabdo mahjanakyasya ni(rghoa ||) 28.30 (sa ha || idn bhadantdumy devena garjatany ca sph)oaty c(atvro ba)liv(ardak) (hat) dvau ca krakau bhrtarau || ta(d)aia uccaabdamahab(do mahjanakyasya nirghoa ||) 28.31 (ki nu bhagavn deva garjantam aani ca sphoat nraut ||) 28.32 (na bho pururauam ||) 28.33 (ha sa) purua || ki() nu bhagavä (aye supta ||) 28.34 (na bho puruha aye supta ||) 28.35 (ki nu) bhagavn sajy e(va) samno j(gran nraud devasya garjato 'any ca sphoaty abdam ||) 28.36 (sa)jy evha bho puru(a samno jgran nraua devasya garjato 'a)ny ca sphoaty abdam || 28.37 atha tasya puruasy(aitad abhavat || carya bata) tathgatnm a(rhat samyaksabuddhn ntavihri yatredn sa)jy eva sam()no jgran nraud devasya garjato ('any ca sphoaty abdam ||) 28.38 (pra)sanna ca me sa puru(o vakta ||) 28.39 (sa ha || ko bhadanta bhaga)vato n()bhiprasdet || eha bhadanta bhagava(ta udram abhiprasanna ||) 28.40 atha putkaso mallamah(mtra upakraka puruam idam avocat ||) 28.41 anuprayaccha me bho (pu)ru(a) nava suvarapta duya(yuga tenha bhagavantam cchdayi)y()mi || 28.42 add upa(k)(raka purua putkasya mallamahmtr)ya nava (suva)r(a)p(ta du)yayugam || 28.43 atha putkaso ma(llamahmtro nava suvarapta duyayu)gam d()ya bhaga(vantam idam avocat ||) 28.44 (ida nava suvarap)ta duya(yugam a)sm(ka pri)y(a) manpa ca tad bhagav(n pratightv anukampm updya ||) 28.45 (pra)tighti bhagavn putk(asasya mallamahmtrasya nava su)varapta duyayu(ga)m anukampm updya || 28.46 atha putkaso mall(amahmtro bhagavanta)m idam avocat || 28.47 pun(ar aha bhadantopasthsymi bhagavanta bhi)kusagha ca || 28.48 kalyam ida putkasocyate bhagavn avocat || 28.49 atha pu(tka)so m(alla)mahmtro bhagav(ato bhëitam abhinandynumodya bhagavatpdau) iras vanditv bha(ga)vato 'ntikt prakrnta || 28.50 tatra bhagavn yumanta(m nandam mantra)yate || 28.51 anuprayaccha ma (nanda nava suvarapta duyayuga astra)lna ktvcchdayiymi || 28.52 add yumn nando bhagavato (nava suvarapta du)yayuga astralna k(tv ||) 28.53 (tad cchdita bhagavata chavivar)vabhsena hatvabhsam iva khy()ti || 28.54 athyumn nando bhagava(n)t(am idam avocat ||) 28.55 (aha bhadanta viati vari sdhika bhagavantam) upat(i)h(mi) nbh(i)jnmy (e)v(a)vidhasya cchavivarvabhsasya prdurbhva || ko bhadanta het(u ka pratyayo 'syaivavidhasya chavivarvabhsasya prdurbh)vya || 28.56 evam etad nanda || evam etad nanda || dvv imau het dvau pratyayv asyaivavidhasya (cchavivarvabhsasya prdurbhvya ||) 28.57 (katamau dvau ||) 28.58 (yasy rtrau bodhisat)vo 'nuttar samyaksabodhim abhisabuddho yasy ca rtrau tathgato 'nupadhiee nirv(adhtau parinirvsyate ||) 28.59 (imau dvau het dvau pratyayv evavidhas)ya cchavivarvabhsasya prdurbhvya || 29.1 tatra bhagavn yu()m(a)ntam nandam mantrayate || 29.2 ga(maynanda yena nad hirayavat ||) 29.3 (eva bhadantety yum)n nando bhagavata pratyaraut || 29.4 atha bhagavn yena nad hirayavat tenopajagm(opetya nady hirayavatys tre nivsanam eknte sthpayitv nad hira)y(a)vatm abhyavaghya gtri pariicya nad hirayavat pratyu(tth)(ya nyadad gtri vioayan ||) 29.5 (atha bhagavn yumantam nandam mantrayate ||) 29.6 syd nanda cundasya karmraputrasya vipratisra pare(m pdita || tasya te cunda na labdham albh || tasya te durlabdha na sulabdha ya)sy(a) te st p(a)c(i)ma piapta paribhujynupadhiee nirvadhtau pa(rinirvta ||) 29.7 (dvividhnanda cundasya karmraputrasya vipratisrio kauktya v)inodayitavyam || 29.8 samukha ma yuma cunda bhagavato 'ntikc chruta samukh(am udghta dvau piaptau samasamau vipkena ||) 29.9 (ya ca piapta) bhuktv bodhisatvo 'nuttar samya(ksa)bodhim abhisabuddha || 29.10 ya ca pida(pta bhuktv tathgato 'nupadhiee nirvadhtau parinirvsyate ||) 29.11 (imau dvau piaptau) samasamau vipkena || 29.12 tad idam nanda cundena karmraputreyusa(vartanya karma kta varasavartanya balasavartanya bhoga)savartanya svargasavar(ta)nyam ai(va)ryasavartanya karma kta bhaviya(ti ||) 29.13 (athyumn nando bhagavantam idam avocat ||) 29.14 (ayam yumä chanda cao rabhasa paruo roita kroa)ko bhik( || ta)sy()sm(bhir) bhada(n)ta (bha)gavat(o) 'tyay()t kath(a p)r(a)t(i)p(atta)vy(a ||) 29.15 ch(an)d(a) (nanda bhikur mamtyayd brahmadaena tarjanya || brahmadaena tarjita ced vipratisra)va(a)m patsyate tathsavigna ca ktyyanvavdenvavditavya || 30.1 tatra bhag(av)(n yumantam nandam mantrayate ||) 30.2 (gamaynanda yena kuinagar ||) 30.3 (eva badantety yumn nando) bhagavata praty(a)raut || 30.4 atha bhagavn antar() ca nad() hirayavatm antar ca kui(nagar malleu janapadeu cary carann atrntardhvapratipanno mrgd avakramyyumantam nandam mantrayate ||) 30.5 (prajpay)nanda tathgatasya caturguam uttarsaga ph ma vilyati t() tvad ym(ayiye ||) 30.6 (eva bhadantety yumn nando bhagavata pratirutya laghu laghv eva caturguam utta)rsa()ga prajapya bhagavantam idam avocat || 30.7 (p)rajaptas tathgatasya caturgua (u)tt(arsaga || yasyedn bhagav kla manyate ||) 30.8 (atha bhagav gaagu saghi irasi pratihpya) dakiena prvena ay(y) kalpayati pde pdam dhylokasaj (pratismta saprajna utthnasaj manasi kurva ||) 30.9 (tatra bhagavn yumantam nandam mantrayate ||) 30.10 (pratibhntu) ta nanda bodhyag()ni || 30.11 smtisabodhyaga bhadanta bhagavat sv(ayam abhijta samyagadhigata suvykhyta vivekanirita virganirita nirodhanirita vyavasargapariatam ||) 30.12 (dharmavica)yo vrya p(r)ti() p(rasrabdhi) sam()dhi(r u)pe(k ca sab)odh(ya)ga (bhadanta bhagavat svayam abhijta samyagadhigata suvykhyta vivekanirita virganirita nirodhanirita vyavasargapariata ||) 30.13 (pratibhta ta nanda vryam ||) 30.14 (pratibhta bhagavan vryam ||) 30.15 (vryam nandsevita bhvita bahulktam anuttarasamyaksabodhaye savartate ||) 30.16 (evam uktv bhagavn utthya nya)dat p(ar)y(aka)m bhujyarju kya praidhya pratimukha() smtim up(as)th(pya ||) 30.17 (a)thny(atamo bhikus tasy ve)ly g()th babhëe || 30.18 madhur(a) dharma() rotu glny. + + + + + + + + + || + s(t) bhiko 'vadad. + + + + + bodhyagni vartante | 1 30.19 30.20 sdhv ity avadat sthaviro 'py ()nanda pa + + + + + + + || ukl hy ete dharm santi virajasa() pravacanen(a) | 2 30.21 smtivicayau vrya ca prti pra(srabdh)i(r ya)th() samdhi ca || sopeky etni hi bodhya(gni) + + + + + | 3 30.22 bodhyagakath rutv bodhyagn rasa sa vijya || bìh. + + + + + + + dhd vyutthita + + | 4 30.23 so 'pi hi dharmasvmi dharmasy + + + + + + . || icchati dharma rotu na rotavya katha so 'nyai | 5 30.24 yo 'py (agro bhiku ca prajvn daa)bale(na ni)rdia || so 'pi jagma glno dharmaravartham upatiya | 6 30.25 ӭvanti te 'pi (stradha)r (vinaya)dhar mtk()dhar caiva || kualn ay. + + + + (na rotavya katha so 'nyai) | 7 30.26 ӭvanti yathdharmam jcit(t)a + + upasthpya || prti t(a)th labha(n)te (nirmi)eu (buddhavacaneu) | 8 30.27 pr()timana p(r)asrabdhi kye 'smin sa su(kha) + + + + + || + + + (sam)dhi + + + + pi sasp. + + | 9 30.28 c(i)tte samhite vive sask(ra)araa( na gacchanti || sasra)bh(a)vag(a)ti(bh)y(o) v(i)raktacitt vimucyante | 10 30.29 + + + + + + + + + + (deve)u manuj(e)u || nirupdna iva ikh p(arinirvsyanti bhtvrhan | 11 )30.30 + + + + + m iha dharmaravaa jinena nirdia(m ||) + + + + + + + + + + + + + stu | 12 31. = Sondertext II (ST.II) 31.1 (ST.II) tatra bhagavn yu(mantam nandam mant)r(aya)ti || gamaynanda yena kuinagar || eva bhadante(ty yumn nando bhagavata pratyaraut ||) 31.2 (ST.II) arauu kauingar ma(llapramukh paca ca) mallaatny anyatarasmi sasthgre sanniani s(annipatitni || bhagavn malleu janapa)dev anuprvea cary cara ppm anuprpta pp(y viharati jaluk)vanaae || tam ena (p)pyak mall paramay mn(anay mnitavanta paramay pjana)y pjitavanta paramay g(urukra)tay (guruktavanta ||) punas (t)em ag(r)ea pra()tennuttarea dhar(mad)ne(nopakt). + + + + + + + + + + + + + + + + + + + + ti bhagav() bh(i)k(u)s(a)gh(aparivto) bhiku(saghapuraskto kuinagarm gamiyaty asmka grmaketre ||) 31.3 (ST.II) + + + + + + + + + + + + + + +()tmahitaheto sarvn kui + + + + + + o + + + suhi + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ch(a)tradh(v)ajapatk cropay(e)ma mah ca prasthpayema + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + tata pact sarve pratyudgamanam eva reya syt || 31.4 (ST.II) tatas te sa(r)ve + + + s(a)modamn e + + + + + + + + + + + + + + (viodha)yati s(u)sann susam ktv sarvlak()ra(v)ibhƫaair vibhƫayanti pratai c(a ga)ndhair mlyai pupair dhpai() + + + + + + (chatradhvajapatk cropa)yanti (y)ena ca mrgea bhagav niryti tam a + + (pratyudga)tu( prakr)nt || 31.5 (ST.II) tena khal(u sa)mayenntar c(a) + + + + + + + + + + + + + (uttare ma)hat pthvil samavaruddh asthne rjap(ra)de + + + + + u + (a)(i)hastapram()am rdhvato 'bhyudgat tr(iat). + + + + + 31.6 (ST.II) + + + + + + (nannu va)yam im mahat pthvilm asmt prade(d) utk(ep)sy(ma || yat)r(smt) prade(d ut)kipem(a) tat(r)smka mrga ca suo(dhita syt ||) + + + + + + + + + + + + + (asm)ka ca dii dikdra kalyakrtiabdaloko 'bhyudgacchet || 31.7 (ST.II) (atha kaui)ngar mall. + + + + + + + + + + + + + + + + + + + + + + + uttare s mahat pthvil || asmt prade(t) pra(kep)syma() + + + + + me r. + + + + + + + + + + + + + + + + + + + + (ӭvantu) bh(a)vanta kauingar() mall v malla + + + + + + + + p + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (va)yam imm api mahat (pthvi)l(m asmt praded utkepsyma || yatr)sm(t) prade(d utkipema tatr)smk(a) m(r)ga ca s(uo)dhita syt p(r)vavad (yvat kalyakrtiabdaloko 'bhyudgacchet ||) 31.8 (ST.II) (tath bhavatu kauingar) mall( pa)rasparn pratyarauu pratyekapratyeka bhadreu ynev adhiruhy. + + + + + + + + + + + + + + + + kulabalarpai c. + + + + + + + + nt. mahabda() prakveayanta kilikilyamn hs tu udagr pr()tisaumanasyajt + + + + (maha)ty ddhy kuinaga(ry nikramynekaat)ny avoranlagavpatnm abhagajagandhahastinm dya yena s ma(hat) pthv(il tenopaja)gmu || 31.9 (ST.II) upetya t mahat (p)(thvil na)larajjv bahuo veayanti kecin nirayam badhya mujabalbajarajjv k. + n(ka)rayanti parika + + + + + phalaatair mlata uddhartum + + + + + + ntu 31.10 (ST.II) kecid vajraprahrai crayitu kecic charrabale(na) sann(addh)aur. + clayitu kecid abha + + + c(a) ptayitu kecid dhastiy(tha) + + + yitu kecid auadhabalai(r) n()ayitu kecin mantrabalair anta(r)dhpayitum icch(an)ti || 31.11 (ST.II) tem evarpm u(ttama) vyyacchat kaccid asmt prade(t) + + + + + + + + + + + + + || te 'v(s) klntaky() prgbhraky vihatapr() nai(va aknuva)nti t maha(t il) clayitu kuta punar ucchrayitu (p)r(avartayi)tu(m). 31.12 (ST.II) atha bhagav bhikusaghaparivto bhikusaghapura(s)k(t)o ('nuprvea cary caran yena) s mahat pthvil (tenopajagma ||) 31.13 (ST.II) (atha kaui)n()gar mall bhagavanta drata evgacchanta dv ca punar hs (tu) (udagr prtisaumanasyajt) gurugauravajt s. + + + + + + + + + + (bha)g(a)vatpdau iras vandanti bhagavanta tripradakikurvant(i) + + + + + + + + + + + + + + 31.14 (ST.II) (ek)ntasthitn kauin(garn malln bhagavn i)dam avocat || kim etad rabdha kumrak paramea ca mahat p(arkramea ||) 31.15 (ST.II) + + + + + + + + + + + + + + + + + + + + + + (vaya) bhadantrauma kauingar mall || bhagav malleu janapade(v anuprvea cary caran ppm anuprpta ppy viharati jalukvanaae || tam ena ppyak) mall paramay mnanay mni(tavanta paramay pjanay pjitavanta paramay gurukratay guruktavanta || punas tem agrea) p(ra)tennuttarea dharmadnenopak(t). + + + + + + + + + + + + + + + + + + + + + + + (ti bhagav bhikusaghaparivto bhikusaghapuraskto kuinagar)m gamiyaty asm(ka) grmaketre || (ru)t(v) .................... groe Lcke ...... 31.16 (ST.II) + + + c. ta + + + pram annam avikal(am) + + (a)bhisakipya sapiayitv t(ad) (ddhibala) + + + + + + m akrd vivikte(na) + + + + + + . pr. n. .dh. + + n ida tathgatasya bhvanbalam || 31.17 (ST.II) kde(na) bh(a)danta mtpaitkea balena sa(manvgats tathgat a)rhanta samyaksabuddh() || 31.18 (ST.II) (icchatha) yya vsihs tathgatasyntikt tathgatnm arhat samyaksabuddhn mtpait(ka bala rotu ||) 31.19 (ST.II) (parama bhadan)ta bhagavann icchma parama sugatecchma || 31.20 (ST.II) tena hi yya vsih ӭuta sdhu ca suhu ca manasi kuruta bhëiye || 31.21 (ST.II) y(ad dan prk)tn gavn bala tad ekasya nlagavasya bala || yad dan nlagavn bala tad ekasya maharabhasya balam || yad dan mah(arabhn bala tad eka)sya (cama)rasya balam || yad dan camar bala tad eka khagabalam || yad daa khagabalni tad ekasya prktasya hastino balam || y(ad dan prktnm) ha(s)t(in) bala tad ekasya vmnukahastino bala() || yad dan vmnukahastin bala tad ekasya kaerukasya hastino balam || yad d(an kaerukahasti)n bala tad ekasya karìahastino balam || yad dan karìahastin bala tad ekasya nlagirer hastino balam || eva ptagire(r lohitagire vetagi)re saugandhikasya madhugandhikasyotpalagandhikasya kumudagandhino balam || yad dan kumudagandhin bala tad ekasya (padmahastino balam || ya)d dan padmahasti(nm ba)l(a) (ta)d ekasya mahpadmahastino balam || yad dan mahpadmahastin bala tad ekasya (h)ai(mavatasya hastino balam || ya)d dan haimav(atn hastin ba)l(a) tad eka(sya) g(a)j(a)gandhahastino balam || yad dan gajagandha(ha)stin bala tad ekasyrdhamah(nagnino balam || yad dvayor ardhamah)n(a)g(n)i(n)o(r bala tad eka)sya ma(hnagnino ba)lam || ya(d) d(a)(n) (ma)hnagnin bala ta(d ekasy)rdhapraskandino balam || yad dvayo(r ardhapraskandinor bala tad e)kasya prask(andino ba)lam || yad dan( p)r(a)skand(i)nm bala() tad (e)k(asya) + + + + (ba)lam || yad da. + + + + + + + + + + + + + + + + + + + (e)ka() vargab(alam) || yad daavargabalni tad ekam ardhanrya(abalam) + + || yad dvayor ardhan(ryaayor bala tad eka) + + + + + + + + + kni tr. + + + (nr)yaabalaatni tad ekasya tathgatasyrh(ata samya)ks(a)buddhasya (balam) || 31.22 (ST.II) + + + + + + + + ge na + + + + + + + + + + + + (ba)la dhrayanti tathgat arhanta samyaksa(buddh || ye ctt) ye cn(gats tathgat arhanta sa)myaksa()buddh() sarve (sa)masam samasvar samalaka samaguatul(y) + + + + + + + pa + + + + + + + + + + (yu arra)dehena ca || 31.23 (ST.II) den(a) vsih mtpaitkena balena samanvgats tathg(at arhanta prvavad yvad yu arradehena ca ||) 31.24 (ST.II) (rutam asmbhir eva) bhagavato 'ntikt (tath)gatnm arhat samyaksabuddhn mtpaitka balam || 31.25 (ST.II) (kdena bhadanta puyabalena samanvgats tathgat arhanta samyak)sabuddh || 31.26 (ST.II) icchatha yya vs(ihs) tathgatasyntikt tathgatnm arhat samyaksabu(d)dh(n puyabala rotum ||) 31.27 (ST.II) (parama bhadanta bhagavann icchma parama sugate)cchma || 31.28 (ST.II) tena hi yya v(si)h ӭuta sdhu ca suhu ca manasi kurut(a bhëiye ||) 31.29 (ST.II) (yad v)sih ja(budvpe satvn puya taj jambudvpapate cakrava)rtina puyepa(ni)dhya atimn api kal nopaiti sahasrim( atasa)hasrim() + + + + + + + + + + + + + + + + + + + + + py upaniadam api nopaiti || 31.30 (ST.II) y(ad v)sih dvpayo satvn puya tad dvidv(papate) cakravartin(a puyepanidhya atimm api kal nopaiti) prvavad yv(ad upaniada)m api nopai(ti || yad v)sihs triu dvpe(u) satvn puya tat t(r)idv(papa)te cakravarti(na puyepanidhya atimm api kal nopaiti prvavad yvad upani)adam api nopaiti || yad vsih catur(u dvpeu satvn puya tac caturdvpapate cakravartina puyepanidhya atimm api kal nopaiti prvavad yvad upaniadam api) nopaiti || 31.31 (ST.II) catvra khalu vsih (c). + + + + + + + + + + + + + + + + + + + + + + + + 31.32 (ST.II) (ekadv)pakasya cakravartino 'yasmaya (cakra pr)durbhavati samantakroam || dvidvp(akasya cakravartino + + + cakra prdurbhavati dvisamantakroam || tridvpakasya ca)kravartino rjata cakra prdurbhavati trisamantakroam || catu(rdvpakasya cakravartino sanbhi)ka sanemika divya (sar)vasauvara (cakra prdurbhavati catusamantakroam ||) 31.33 (ST.II) + + prabhsvara + + + + + + + + + + + + + + + + + + + + + + + + + (puya ta)c cat(u)rmahrjikn devn (p)uyepani(dhya atimm api) kal (nopaiti prvavad yvad upaniadam api nopaiti || yac caturmahrjikn de)vn puya tac ca(tu)r() mah(rj puyepanidhya a)t(i)mm a(pi kal nopaiti prvavad yvad upaniadam api nopaiti || yac ca)tur mahrj puya tad dev(n trayastrin puyepanidhya) (a)timm api k(al nopaiti prvavad yvad upaniadam api nopaiti ||) 31.34 (ST.II) (yat koi)atasahasra devn trayastrin puya tad + + + + + (puyepanidhya) atimm api kal() n(o)p(ai)ti p(rvavad yvad upaniadam api) nopaiti || 31.35 (ST.II) yath devs trayastri + + + (ak)r(o dev)endra + va + m + . + + + + + + + + + + + + + (tath yms tui)t dev satuito devaputro ni(rmarataya parinirmi)tavaavarti(no) brahm sabhpatir brahmapurohi(t mahbrahma par)ttbh apra(m)bh bhsvar parttaubh u(bhaktsn anabhrak puyapra)sav bhatphal abh at(ap) sudaran akanih || 31.36 (ST.II) yat koiatasahasram akanihn (puya tad) + + + + + (puyepanidhya a)timm api kal nopaiti prv(avad y)vad upaniadam api nopaiti || yat koia(tasahasram) + + + + (puya tad eka)sya maitreyasya bodh(i)satvasya puye(panidhya atimm api kal nopaiti prvavad yvad upaniadam api nopaiti ||) 31.37 (ST.II) (yat koiatasahasra maitrey) bodhisatvn (p)uya tad e(kasya) + + + + (puyepanidhya atimm api kal nopaiti prvavad yvad upaniadam api nopaiti || yat) + + + tiy. .gagvlukn cara(mabha)vin (p)r(in puya tad) + + + + (puyepanidhya atimm api kal nopaiti prva)vad y(vad) upani(adam a)p(i) nopaiti || y. + + + + + 31.38 (ST.II) Deutsche bersetzung nach Parallen in  50-52, 23-28, 38-43 34.73 atha caturatikoarjasahasri s(arvajtaktanihita dhrma prsda viditv dhrmasya prsdasya purastd dhrm pukari mpayanti yojanam y)mena yojana vistrea || 34.74 dhrm pukari caturvi(dhbhir iikbhi cit babhva sauvarbh rjatbhir vairyamaybhi sphaikamaybhi ||) 34.75 (tasy khalu pukari)y() caturvidhni sopnni mpitny abhv(an) s(auvarni rjatni vairyamayi sphaikamayni ||) 34.76 (s khalu pukari caturvidhbhi vedikbhi parikipt ba)bhva sauvarbh rjatbhir vairyamaybhi sph(aikamaybhi || sauvary vediky rjata scylabanam adhihna mpitam abht || rjaty sauvara vai)ryamayy sphaikamaya sphai(kamayy vairyamaya scylabanam adhihna mpitam abht ||) 34.77 (tasy khalu pukariy vividhni ja)lajni mlyni ropitny (abhvan tadyathotpala padma kumuda puarka saugandhika madhugandhika sarvartuka sarvaklikam anvta sa)rvajanasya || 34.78 tasy khalu pukariys tre (vividhni sthalajni mlyni ropitny abhvan tadyathtimuktaka capaka pal vrik mlik navam)lik s(u)man y()thik dhnukr sarv(artuka sarvaklikam anvta sarvajanasya ||) 34.79 (dhrm pukari kanakavliksttbhc candanavriparii)kt he(majlvatat) suvarakakaikvt || 34.80 atha caturatikoarjasahasri sarvaj()ta(k)tan(i)h(i)t(a) dh(r)m(a pr)s(da) dh(r)m() c(a) pu()k(a)r(i viditv dhrmy) pukari(y purastd dh)rma tlavana mpayanti yojanam ymena yojana vistrea || 34.81 dhrme tlavane caturvidhs tl mpit abhvan sauvar rjat v(ai)ryamay spha(i)kamay() || sauvarasya tlasya rjata patra pupa phala mpitam abht || rjatasya sauvaram || vairyamayasya sphaikamayam || sphaikamayasya vairyamaya patra pupa phala mpitam abht || 34.82 te khalu tln vyun preritnm ayam evarpo manoja abdo nicarati tadyath pacgikasya tryasya kualena puruea samyaksupravditasya || 34.83 dhrma tlavana caturvidhbhir vedikbhi parikiptam abht sauvarbh rjatbhir vairyamaybhi sphaikamaybhi || 34.84 sauva(r)(y) vediky rjata scylabanam adhihna mpitam abht || rjaty sauvara vairyamayy sphaikamaya sphaikamayy vairyamaya scylabanam adhihna mpitam abht || 34.85 dhrma tlavana kanakavliksttam abhc candanavripariikta hemajlvatata suvarakakaikvtam || 34.86 atha caturatikoarjasahasri sarvajtaktanihita dhrma prsda dhrm pukari dhrma ca tlavana viditv yena rj mahsudaranas tenopajagmur upetya rjna mahsudaranam idam avocan || 34.87 sarvajtaktanihito devasya dhrma prsdo dhrm pukari dhrma ca tlavanam || yasyedn d(e)v(a) kla man(yat)e || 34.88 atha rjo mahsudaranasyaitad abhavat || 34.89 na mama pra(ti)rpa syd yad aham evam eva dhrme prsde adhyvaseyam || yannv aha ye (madviji)te sdhu(rpasamat) r(a)maabrhma prativasanti tn prathamatar(a) dhrme prsde bhojayitv pratyekapratyeka duyayugencchdayeyam || 34.90 atha rj mahsud(ara)no ye (svavijite sdhu)rpasamat ramaabrhma prativasanti tn prathamatara dhrme prsde bhojayitv pratyekapratyeka duyayugencchdaya(t)i || 34.91 atha rjo mahsu(dara)n(a)sy(aita)d (a)bh(avat ||) 34.92 n(a) m(a)ma pratirpa syd yad aha dhrme prsde paca(kmaguair sama)rpita samanvagbhta krŬeya rameya paricrayeya || yannv ah(a) dhrme prsda ekena purueopasthyakena rjarir brahmacary(a careyam ||) 34.93 (atha r)j mahsudarana ekena puruenopasthyakena dhrme prsde rjarir brahmacaryam acrt || 34.94 atha rj mahsudarano dhrme prsde (p)r(aviya s)auv(ar)(a) k()gra(m a)dhiruhya rjate paryake niadya vivikta kmai prvavad yvat prathama dhynam upasapadya vyah(rt ||) 34.95 sauvart kg(r)n nikramya rjata (kg)ram adhiru(hya) s(au)vare paryake niadya vivikta kmai() pr(va)vad yvat pr(atha)ma dhynam upasapadya vyahrt || 34.96 rjatt k(grn ni)k(ra)mya vai(ryamaya kgram adhiruhya sphaikama)ye paryake niadya vivikta kmai p()rvavad y()vat pratha(ma) dhynam upasapad(ya vya)hrt || 34.97 vairyamay()t (k)(grn nikramya sphaikamaya kgram adhiruhya vairyamaye paryake niadya vivikta kmai prvavad yvat prathama dhynam upasapadya vyahrt ||) 34.98 (atha caturatistrsahasri yena strratna tenopajagmu || upetya strratnam idam avocan ||) 34.99 (devi prativedayasva || ciram asmbhir ado rj yena vaya rjna daranytyutsuky || rjna vaya draukm ||) 34.100 (gamayadhva tvad bhaginyo yvad aha pariyakaratna prakymi ||) 34.101 (atha strratna pariyakaratna dtenhyaivam mantrayate || senpate jnhi || ciram asmbhir ado rj yena vaya rjna daranytyutsuky || rjna vaya draukm ||) 34.102-106 (tena hi yya bhaginya sarv ptlakra ptavastramlybharani ptnulepana ptaparivra sapdayatha || yvad aha caturatikoarjasahasri caturatingasahasry upoathangarjapramukhni caturatyavarjasahasri vlhvapramukhni caturatirathasahasri nandighoarathapramukhni sagrahiymi ||) 34.107 (atha sarvs t striya ptlakra ptavastramlybharani ptnulepana ptaparivra samapdayan ||) 34.108-111 (pariyakaratna ca caturatikoarjasahasri caturatingasahasry upoathangarjapramukhni caturatyavarjasahasrni vlhvapramukhni caturatirathasahasri nandighoarathapramukhni samagraht ||) 34.112 (saghya strratna nandighoarathe nyadat || any avaeastriya svakasvakaratha niadya yena dhrma prsdas tenopajagmu ||) 34.113 (tena khalu samayena dhrmasya prsdasydhastd mahjanakyasyoccaabdamahabdo ndita ||) 34.114 (arau)()d rj mahsudarano dh(rmasya prsdasydhastd mahjanakyasyoccaabdamahabdam || rutv cnyatamam antevsina puruam evam mantrayate ||) 34.115 k(i)m etad bho p(u)rua dhrmasya prs()dasy(dhastd mahjanakyasyoccaabdamahabda ||) 34.116-120 (imni deva caturatistrsahasri strratnapramukhni caturatikoarjasaha)sri pariyakaratnapramukhni cat(uratingasahasry upoathangarjapramukhni prvavat ||) 34.121 (tena bho purua dhrmasya prsdasydhastd sauvara bha)dr()sana praj()paya yatrha niadya mahja(nakya nirkeya ||) 34.122 (eva deveti sa puruo rjo mahsudaranasya pratirutya dhrmasya prsdasydhastt sauvara bhadrsana prajapya yena r)j mahsudaranas tenopajagma || upetya rj(na mahsudaranam idam avocat ||) 34.123 (prajapta deva dhrmasya prsdasydhastt sau)vara bhadrsanam || yasyedn deva k(la) manyate || 34.124 adrkd rj mahsudarano dhrmaprsddhastt sarvs t stri(ya ptavastramlybhra pt)nulepan( ||) 34.125 dv ca punar asyaitad abhavat || atirajanyo bata mtgrma (i)ti viditvendriyy utk(i)pati || 34.126 adrkt str(ratna rjna mahsu)d(a)ranam ind(r)iyy utkipantam || dv ca punar asy etad abhavat || 34.127 yath khalu de(vo 'smn dv)endriyy utki(pa)ti m haiva devo 'smbhi( sagamypakra kariyati ||) 34.128 (atha) rj mahsudarano dhrmt prsdd avatrya sauvare (prajaptabhadrsane nyadat ||) 34.129 atha strratn(a) y(e)na rj mah(s)ud(aranas tenopajagma || upetya rjna) mahsudaranam idam avocat || 34.130 imni devasya caturatistr(sahasri ||) atra deva chanda janayatv ave(k deva karotu jvite ||) 34.131 caturatikoarjasahasri pariya(ka)ratnapramukh(ni || atra deva chanda janayatv avek deva karotu jvite ||) 34.132 (caturatingasahasr)y upoathangarjapramukhni || atra deva chanda janayatv avek (deva karotu jvite ||) 34.133 (caturatyavasahasri vlhva)rjapramukhni || atra de(va cha)nda janayatv avek deva karotu jvite || 34.134 (caturatirathasahasri nandighoa)rathapramukhni || atra deva chanda janayatv avek deva karotu jvite ||() 34.135 caturatinagarasah(asri kuvatrjadhnpramukhni || atra deva chanda janayatv ave)k deva karotu jvite || 34.136 prve ca tva bhagini m mitravat samudcarasi s t(v)a tarhi sa(patnavat ||) 34.137 (atha strratna bhaginvdena rj mahsudaranena sam)udc(r)a() pr()r(o)dd ari va(r)t(a)yamnam || 34.138 atha strratna cvarakarakenry utstrya rjna mahsudaranam idam (avocat ||) 34.139 (katha tarhi vaya deva mi)travat samudcarmo na sapatnavat || 34.140 ehi tva bhagini || eva vada || 34.141 alpa jvita manuym || gamanya sparya || kartavya kualam || cari(tavya brahmacaryam || na pr)ptajtasymaraam || so 'pi deva kao la(vo) muhrto na prajyate yatr(sya kyasya) sarvea sarva nikepo bhaviyati || 34.142 yad devasya caturati(u) s(trsahasreu strratnapramukheu cchando v janito rgo v janita iakntamanpatva v janita tad) deva prajahtu niraveko devo bhavatu jvite || 34.143 yad devas(ya caturatiu koarjasahasreu pariyakaratnapramukheu cchando v prvavad yvan niraveko) devo bhavatu jvite || 34.144 yad devasya caturatiu ngasahasrev (upoathangarjapramukheu cchando v prvavad yvan niraveko devo bhavatu) j(vite ||) 34.145 (yad devasya catu)rativ avasahasreu vlhvarja(pramukheu cchando v prvavad yvan niraveko devo bhavatu jvite ||) 34.146 (ya)d d(e)vasya catur(atiu rathasaha)sr(e)u nandighoarathapramukheu cchando v (prvavad yvan niraveko devo bhavatu jvite ||) 34.147 (yad devasya caturatiu) nagarasahasre(u kuvatrja)dhnpramukheu cchando v prvavad yvan niraveko devo bha(vatu jvite ||) 34.148 (t idam avocan || tath hi vaya samudcarmo deva mitrava)t || 34.149 alpa deva jvi(ta manuy) gamanya sparya kartavya ku(ala cari)tavya bra(hmacaryam || na prptajtasymaraam || so 'pi deva kao lavo muhrto na praj)yate yatrsya k(yasya sarvea sarva nikepo bhaviyati ||) 34.150 (yad devasya caturatiu strsahasreu strratnapramukheu cchando v janito rgo v janita iakntamanpatva v janita tad deva prajahtu niraveko devo bhavatu jvite ||) 34.151 (yad devasya caturatiu koarjasahasreu pariyakaratnapramukheu cchando v prvavad yvan niraveko devo bhavatu jvite ||) 34.152 (yad devasya caturatiu ngasahasrev upoathangarjapramukheu cchando v) p(rvavat) || 34.153 (yad dev)asya catu(rati)v (a)vasahasr(e)u cchand(o) v p(r)vava(t) || 34.154 (yad deva)sya catura()t(i)u (rathasahasreu cchando v prvavat ||) 34.155 (yad) devasya catura(ti)u (nagarasaha)sre(u ccha)nd(o) v prvavad yva(n) niraveko devo bhavatu (jvite ||) 34.156 atha rj mahsu(darana strratnam anenvavdennusya dhrma pr)sdam adhiruhya sauva(r)a kgra pr(avi)ya rjate paryake niadya maitrsahagatena cittenvairesapa(tnenvyvadhyena vipulena mahadgatenpramendvaye)na subhvite(naik dia)m adhimucya spharitvopasapadya vyahrt || 34.157 tath dvity tath tty (tath caturthm ity rdhvam adhas tiryak sarvaa sarv)vant(am ima) loka maitrsaha(ga)tena c(i)ttenvairesapatnenvyvadhyena vipulena mahadgatenpra(mendvayena subhvitenaik diam adhimucya sphari)tvopasa(pad)ya (v)yahrt || 34.158 sauvart kgrn n(i)kramya rjata kgra praviya sauvaraparyake niadya karusaha(gatena cittenvairea prvavat ||) 34.159 34.160 (atha) rjatt kgrn nikramya vairyamaya kgra praviya sphaikamayaparyake niadya muditsahagatena cittenvai(rea prvavat ||) 34.161 34.162 (atha vairyamayt kgrn nikramya sphaika)maya kgr(a pra)viya vairyamaye paryake ni(adyope)ksahagatena cittenvairea prvavat || 34.163 34.164 a(tha rj mahsudarana caturo brahmavihrn bhvayi)tv() k(meu kma)cchand(a) pr(a)h(ya) tadbahul(avihr bra)hmal(o)kasya svabhvaty()m upagata || 34.165 raj(a nanda mahsudaranasya paci)m mra(n)t(i)k vedan babhva tadyath balavata puru(a)sya (subho)jana() bhuktavato muhrte syd bhaktaklama || 34.166 syt khalu te (nandnya sa tena klena tena) samayena rjbhn mahsudarano nma || na khalv eva draav(ya)m || tat kasmd dheto || aham eva sa tena klena tena samayena r()j (mahsudarano 'bhvam ||) 34.167 (aktva khalv )nanda kui(na)gar yvan nad( hira)yavat yvad yamakalavana yvan malln() makuabandhana caityam atr(ntar dvdaa yojanni smantakena bhyo 'pi tathgata)sya (a)rranike(p)o (babh)va tac ca r()ja katriyasya mrdhbhiiktasya || ida saptama vram || 34.168 tac c(nandrhata samyaksabuddhasya nha ta loke) pthivpradea samanupaymi (naiva) prvasyn dii dakiasy pacimasym uttarasy dii yatra tathga(tasyëama arranikepa ||) 34.169 (tat kasmd dheto ||) + + + + + + + + (sam)ucchi(nn) bhava(ne)t(r) || (v)i(k)(o) j(tisa)s(ro n)s(t)dn punarbhava | 35.1 tena khalu sama(y)e(n)yumn upamno bhaga(vata purastt sthito 'bhd bhagavanta vjayan ||) 35.2 (atha bhagavn yumantam upamnam mantrayate || bhi)k()o m m(e) purastt tiha || 35.3 athyumn (nando bhaga)vantam idam avocat || 35.4 (viati vari samadhikni bhadanta may bhagavn upasthita || nraua prve evavidh paru vca yathyumata upamnasyvasde ||) 35.5 (tath hy anekakalpaatyuo devat avadhyyanti kipanti vivcayanti ||) 35.6 (kadcit karhicit tathgat arhanta samyaksabuddh loka utpadyante tadyathodubare pupam ||) 35.7 (tasya cdya bhagavato rtry madhyame yme 'nupadhiee nirvadhtau parnirva bhaviyati || aya ca mahakyamahakyo bhikur bhagavata purastt sthito 'smbhi phena da || tena na aknumo bhagavato daranya pjdhikrikyai samupakramitum ||) 35.8 (kiyata bhadanta bhagavn devat sajnti ||) 35.9 (yvad nanda kuinagar yvan nad hirayavat yvad yamakalavana yvan malln makuabandhana caityam atrntar dvdaa yojanni smantakena nsti kicin mahakyamahakybhir devatbhir asphua spharayam antato daakoiviabhanamtram api ||) 36.1 (athyumn nando bhagavantam idam avocat ||) 36.2 (katha vaya bhadanta parinirvte bhagavati bhagavata arrapjym autsukyam padyemahi ||) 36.3 (alpotsukas tvam nanda bhava arrapjy || prasann brhmaaghapataya etad pdayiyanti ||) 36.4 (katha bhadanta brhmaaghapataya etad pdayiyanti ||) 36.5 (tadythnanda rja cakravartino yath ||) 36.6 (katha) bhadanta rja cakravartina( ||) 36.7 (rja cakravartina kyo vihatai karpsair veyate || vihatai karpsair veayitv pacabhir yugaatair veyate || pacabhir yugaa)t(ai)r veayitv tailapry(m ayodroy prakipynyayyodroy pracchdya gandhakëhai cit citv dhypyate govat krea nirvpyate ||) tny asthni sauvare kumbhe pra(kipya sauvary ivikym ropya caturmahpathe arrastpa pratihpyate cchatradhvajapatk ropyante maha ca) pr(a)sthpyate gandhair mlyai pupai(r dhpair vdyai satkriyate gurukriyate mnyate pjyate ||) 36.8 (evam evnanda rja cakravartina || ata uttare tathgatasyrhata samyaksabuddhasya ||) 36b (ST.III), Hs.101.5-104.5 (S 360, Bl. 225-226) Hs.101.5: /// + gav kuinagary viha Hs.101.6: /// + + + p(ar)i(ni)rvtasya me Hs.102.1: /// + + + + + .y.+ + vary Hs.102.2: /// + + n. ketrakual sa pra Hs.102.3: /// + rabahul bhaviyati pra Hs.102.4: /// k ca pariatsu lbhasatk Hs.102.5: /// (a)suragaruakinnaramahorag Hs.102.6: /// + yati satktv guruktv Hs.103.1: + + + + + + + + + + + + + + riyati rvak ca lbhasatkrabahul bhaviyati || ahamavaraataparinirvtasya me nanda + + sr(a)k(a sana) Hs.103.2: + + + + + + + + + (kalaha)jt bhaanajt vight vivdam pann bhaviyati || saptamavaraataparinirvtasya me nanda pratipattisraka() (sana bhaviyati) Hs.103.3: + + + + + + + + + + (pa)it bhaviyati te ca abhidharma avalokayiyati anyatrthikn nigrahya || aamavaraataparinirvta Hs.103.4: (sya me nanda + + + + sra)ka sana bhaviyati rvak cnyonyghtacitt bhaviyati sakhilacitt aprasannacitt muasmtaya amai(tr) Hs.103.5: + + + + + + + + + + + viyati || navamavaraataparinirvtasya me nanda kisraka sana bhaviyati rvak ca kikarmntni kariyati n Hs.103.6: + + + + + + + + + + + + .y. + tena ca jvik kalpayiyati kipratar ca bhaviyati yad uta miapratisayukt daamavaraataparinirvta Hs.104.1: + + + + + + + + + + + + + yati ya ime strnt gabhr() ga(bhrrth) lokottar buddhabhëit unyatunyatpratisayukt tadyath stra geya Hs.104.2: + + + + + + + + + + + + itivttakajtakavaipulydbhutadharmapade ricitvnyakathrmnuyogam anuyukt vihariyati tadyath rjaka Hs.104.3: + + + + + + (yuddhakath)ym annakathy() pnakathy vastrakathy vthkathy vaiyakathy lokkhynakathy kurmkhynakath Hs.104.4: + + + + + + + + + (jana)padamahmtrkhynakathym ity evarpsu kathsu rtrindiva cittam abhiramisyati riciyati pratisalayana Hs.104.5: + + + + + + + + + + + (anuyo)gam anuyukta tasmt tarhy nanda eva ikitavyam | 37.1 gacchnanda kauingar mallnm rocaya || 37.2 adya vo vsih st (rtry madhyame yme 'nupadhiee nir)vadhtau parinirva bhaviyati || 37.3 yad va ktya v karaya v tat k(u)rudhva m va pacd vipratisro bhaviyati k(a)th(a)m (idnm asmka grmaketre st parinirvto yasya vaya daranya pjdhikrikyai nopasa)krnt || 37.4 e(va bha)dantety yu(mn nando bhagavato pratirutya saghim dynyatamena bhiku paccchramaena yena kauingar malln sasthgras tenopa)jagma || 37.5 (tena) khalu sama(yena kauingar mall sasthgre sannia sannipatit yadbhyas tenaiva karayena ||) 37.6 (athyum)n nand(a kaui)ngar(n malln idam avocat ||) 37.7 (ӭvantu bhavanta kauingar mall sagh v ga v pg va pariado v || adya vo vsih st rtry madhyame yme 'nu)padhiee (nirv)adhtau pari(nirva bhaviyati ||) 37.8 (yad va ktya v karaya v tat kurudhva m va pacd vipratisro bhaviyati katham idnm asmka grmaketre st parinirvto yasya vaya daranya pjdhikrikyai na samupakrnt ||) 38.1 (evam iti kauingar mall yumantam nanda pratirutya saputradr sadsdsakarmakarapauruey samitrmtyajtislohit) ku(inagary nikramya yena yamakalavana tenopajagmu || upetya bhagavatpdau iras vanditvaiknte nyadan ||) 38.2 (ekntanian) kauingarn malln (bhagavn dhrmy kathay sandarayati samdapayati samuttejayati sapraharayati ||) 38.3 (atha kauingar mall utthysand eksa)m (u)ttar(sa)g(a) ktv (yena bhagavs tenäjali praamya bhagavantam idam avocan ||) 38.4 (ete vaya bhadanta kauingar mall buddha araa gacchmo dharma ca bhikusagha ca ||) ady(grea yvajjva ikpadni pratigrahūyma ||) 38.5 (athyumata nandasyaitad abhavat ||) 38.6 (saced aha kauingarn malln ekaika bhagavato 'ntike upsakaikpadni pratigrhayiymy ardhartry aghtaikpad prasariyati || yannv aha kauingarn malln bhagavato 'ntika upsakaikpadni yugapat pratigrhayeyam || evanm kauingaro malla saputradra sadsdsakarmakarapaurue)ya sa(mi)trmtyajtislohito buddha araa gacchati dharma sagha (ca ||) 38.7 (athyumn nando bhagavantam idam avocat ||) 38.8 (evanm bhadanta kauingaro malla saputradra) sadsdsakarmakarapaurueya sa(mi)trmtyajtislo(hito buddha araa gacchati dharma ca sagha ca || ikpadni pratigrahtum icchati || evam) eva rtry prathamo yma || atha ca punar yum(n nando 'natikrnte madhyame yme ts t kauingarn malln bhagavato 'ntike ikpadni pratyajigrahat ||) 38.9 (atha kauinga)r mall bhagavato bhëitam abhinandynumody(a bhagavatpdau iras vanditv bhagavato 'ntikt prakrnt ||) 39. Tibetisch-chinesischer Sondertext 40.1 (tena khalu samayena kuinagary su)bhadra parivrjaka() prativasati jro vddho mahallaka || 40.2 sa vi(atiatavayaska kauingar malln satkto gurukto mnita pjito 'rhan samata ||) 40.3 (ar)aut s(u)bhadra parivrjaka || adya ramaasya gautamasya (rtry madhyame yme 'nupadhiee nirvadhtau parinirva bhaviyati ||) 40.4 (asti ca me dharmeu kkitat)v(am ) ca me santihate pratibala ca (me) sa bhav gautamas t(at kkitatva prativinodayitum ||) 40.5 (saced yena bhagav gautamas tenopasakrameyam upasakramya pccheya) kacid eva pradeam || saced avaka kuryt pranasya vykara(ya ||) 40.6 (rutv ca puna kuinagary nikramya yena yamakalavana tenopasakrnta ||) 40.7 (tena khalu samaye)nyumn nanda rmadvre 'bhyavak(e) c(ak)r(ame cakramyate ||) 40.8 (adrkt) subhadra p(a)r(ivrjaka yumantam nanda drd eva || dv ca punar yenyumn nanda)s t(e)nopajagm(a || upetyyumanta)m nandam idam avocat || 40.9 ruta me bho nanddya rama(asya gautamasya rtry madhyame yme 'nupadhiee nirvadhtau parinirva bhaviyati ||) 40.10 (asti) ca me dharmeu kkitatvam ca me santi(hat)e pratibala ca me sa bh(av gautamas tat kkitatva prativinodayitum ||) 40.11 (saced yena bhagav gautama)s tenopasakrameyam upasakramya pccheya kacid eva pradea sac(ed avaka kuryt pranasya vykaraya ||) 40.12 (nandha || ala subhadra m bhagavanta vihehaya rntakyo bhagav klntakya sugata ||) 40.13 (dvir api trir api subha)d(ra) parivr(jaka yumantam )nandam idam avocat || 40.14 ruta (bho nanda purn parivrjaknm antikj jrn vddhn mahat caracry ka)dcit karh(icit tathgat ar)hanta samyaksabuddh lo(ka utpadyante tadyathodumbara pupa ||) 40.15 (tasya cdya bhagavato gautamasya rtry madhyame yme 'nu)padhie(e nirvadhtau parini)rva bhaviyati || 40.16 (asti ca me dharmeu kkitatvam ca me santihate pratibala ca me sa bhav gautamas tat kkitatva prativinodayitum ||) 40.17 (saced yena bhagav gautamas tenopasakrameyam upasakramya pccheya kacid eva pradeam || saced avaka kuryt pranasya vykaraya ||) 40.18 (punar a)py ()yumn n(anda subhadra parivrja)k(a)m (i)dam avocat || 40.19 (ala subhadra m tathgata vihehaya rntakyo bhagav klntakya sugata ||) 40.20 (ima ca punar yumata nandasya subhadrea) par(iv)r(jakena) s()rdham antark(ath vipraktm araud bhagavn divyena) rotr(e)a vi(uddhe)ntikrnta(m)nuea || rutv( ca punar yumantam nanda)m mantrayate || 40.21 al(am nanda) m subhad(r)a pariv(rjaka vraya pravi)atu pcchatu yad yad evkkate || tat kasmd dheto || aya (me paci)mo 'nyat(r)thik(a)p(arivrjakai srdham a)ntarkath()samu(dhra || aya ca m)e pacimo bhav(iyati skcchr)vakm ehibhikukapravr(ajitn yad uta subhadra parivrjaka ||) 40.22 (atha subha)dra() parivrjako bhag(avat ktvako hatuapramudita) udagra prtisaumanasyaj(to yena bhagavs) t(e)nopa(sakrnta ||) 40.23 (upasakramya bhagavat) srdha samukha samodan() sarajan() kath() vividhm upasa()htyaiknte nyadat || 40.24 ekntania(a subhadra parivrjako bhagavanta)m (i)dam avo(cat ||) 40.25 pccheyam aha bho gautama kacid eva pradeam || saced avaka kuryt pranasya vykar(aya ||) 40.26 40.27 (ynmni bho gauta)ma pthag loke trthyyatan()n(i) tadyath praa kyapo maskar golputra sajay (vai)ru()p(ut)r(o 'jita keakambala kakuda ktyyano nir)grantho jtiputra pratyajsiur ime s(v) sv() pratijm || 40.28 atha bhagavs tasy vel(y) g(th)e babhëe || 40.29 (ekonatrio vayas subhadra yat prvraja ki ku)(a)la gave || pacad (var)i samdhik(ni ya)ta cha() pravrajita() subhadra | 1 40.30 la sam(dhi caraa ca vidy caikgrat cetaso bhvit me || rya)sya dharmasya pradeavakt ito bahirdh() (ra)mao hi nsti | 2 40.31 yasmin subhadra dharmavinaya ryëgo mrgo nopalabhy(ate prathama ramaa)s tatra nopalabh(yate) dv(i)t()yas tty(a catu)r(tha) (ra)m(aas ta)tra nopala(bh)yate || 40.32 yasmis tu subhadra dharmavinaya ryëgo m(r)ga upal(abhyate prathama) (ra)maas tatropalabhyate (dvityas ttya caturtha) ramaas t(atropa)labhyate || 40.33 asmin subhadrrye dharmavinaye (ryëgo mrga upalabhyate tadya)th samyagd()(i samyaksakalpa samyagvk samyakkarmnta samyagjva) samyagvyyma samyaksmt(i) samyaksam()dh(i || iha) prath(ama ramaa upalabhyata iha dvitya iha ttya iha caturtho na santto bahi) (ra)ma v brhma v || 40.34 ny paraprav(aca)n() ramaair v brhmaair v || evam (atra paradi samyaksihanda nad)mi || 40.35 asmin kha(lu dharmapa)ryye (bh)yame subhadrasya parivrjakasya virajo vigatamala dharmeu dharmacakur utp(annam ||) 40.36 (atha subhadra parivrjako dadharm prptadhar)m() paryava(g)hadharm trakk(as t)ravicikitso 'parapratyayo 'nanyan(e)y(a stu sane dharmeu vairadyaprpta utthysand eksam u)ttarsaga ktv yenyumn nandas t(e)näjali praamyyumantam (na)nd(am ida)m avoc(at ||) 40.37 (lbh bhadantnandena sulabdh yad bhagavatnand)o mahcryea mah(c)ryntevsyabhiekebhiikta || asmkam api syur lbh sul(a)bdh( yad va)ya (labhemahi svkhyte dharmavinaye pravrajym upasapada bhikubhvam ||) 40.38 (a)thyu(m)n nando bhagavantam idam avocat || 40.39 aya() bhadanta subhadra pari(v)r(jaka kkate svkhyte dharmavinaye pravrajym upasapada bhikubhvam ||) 40.40 (tatra bhagavn) subh(adra) parivrjakam mantrayate || 40.41 ehi bhiko cara brahmacar(ya)m || 40.42 saiva (ta)sy(yu)m(ata) pravr(aj)y()bht saivopasapat sa eva bh(i)kubhva( ||) 40.43 eva pravrajita (sa) yum(n eko vyapako 'pramatta tp prahittm vyahrt || eko vyapako 'pramatta tp prahittm viharan) 40.44 yasy(r)th(a) kulaputr k(e)(ama)(r)y avat()rya k(ëyi vastry cchdya) samyag eva raddhaygrd anagrik pravrajanti tad anuttara brahmacaryaparyavasna da eva dharme svayam abhijya sk(tktyopasapadya prave)dayati || 40.45 k me jtir uita brahmacarya kta karaya nparam asmd bhava prajnmi || 40.46 jtavn sa yumn (ar)h(an) babh(va suvimukta ||) 40.47 (puna)r athyumata subhadrasyaitad abhavat || 40.48 na mama pratirpa syd yad aha stra parinirvyanta payeya yannv aha prathamatar(a parinirvyeyam iti ||) 40.49 tatryumn subhadra prathamatara parinirvta() || 40.50 tatra bhagavn bhikn mantrayate || 40.51 tasmt tarhi bhikavo 'dygre(nya)t(rthi)k na pravrjayitavy nopasapdayitavy sthpayitv jtikya vgneya v jailam || 40.52 jtikya gacchet trthikadhvajena yady ()k()(keta) dharmavinaye pravrajym upasapada bhikubhva tam e(vkka)m()a bhikava pravrjayeyur upasapdayeyu || 40.53 tat kasmd dheto || dadmy aha jtn (jtyabhyanujna)m || 40.54 anyatrthikaparivrjak gaccheyur yady kkey(u svkhyte dharma)vinaye pravrajym upasapada bhikubhva tata en bhikava caturo ms(n updhyyenk)lakai cvarai parivsayitavya manyeyu || 40.55 (catur ms)nm atyayt parivsina paryupsya bhikusaghasyrdhitacitts tata en(n kkamn pravrja)y(e)yur upasa()p()day(e)yu || 40.56 pravrj(a)y(a)t(a bhik)(ava) gneyä jailn || upasapdayata bhikava gneyä jailn || tat kasmd dheto || 40.57 karmavdi(no hi bhikava) gney jail kriyvdino hetuvdino vrya(vdina ||) 40.58 (ta)smt tarhi bhikava eva ikitavyam || 40.59 yat karmavdina ca bhaviyma kriyvdi(na ca hetuv)dina ca vryavdina ca || eva vo bhikava ikitavyam || 40.60 (tasmt ta)rhi bhikavo ye te dharm dadharmahitya s(a)vartante dadharmasukhya sp(aryahitya) sparyasukhya te bhikubhir udghya paryavpya ta(th tath dh)rayitavy grhayitavy vcayitavy yatheda brahmacarya cira(sthitika bha)viyati bahujanahitya bahujanasukhya (loknu)kapyrthya hitya sukhya devamanuym || 40.61 katame te dharm dad(harma)h(i)tya savartante prvavad yvad devamanuym || 40.62 tadyath stra geya (vy)karaa gthodnanidnvadnetivttakajtakavaipulydbhutadharmopade || ime te dharm dadharmahitya savartante prvavad yvad devamanuym || 41.1 sy(t kha)l(u yu)(m)ka bhikavo mamtyayt || parinirvto 'smka st( ||) n()sty etarhy asmka (st) nisaraa() v || 41.2 na khalv eva draavyam || yo vo maynvardhamsa p(r)(t)i(moka uddeita sa vo 'dygr)ea s(t) sa ca v(o nisaraam ||) (yni bhikava kudrnukudr)i (i)kpad(ni tni klena sagha samagrbhta samuddharatu tat sukhasparavihrya) savartate || 41.3 tasm(t tarhi) cdygre(a) navatara(kea) bhiku vddhatarako (bhik)u(r na nmavdena na gotrav)de(na samudca)ritavyo 'nyatra bhadant(eti) vyumad v || 41.4 tena ca vddhatarakea bhiku navatarako bhikur upasthpayitavya upalìayitavya p()tr(e)a cvarea ikyena (sarake)a kyabandhanena (p)r(akara)ikay paripcchanikayodd(e)(ena yogena) manasikrea || 41.5 catvra ime bhi(k)(ava) p(thivp)r(ade rddhasya kulaputrasya kuladuhitur v yvajjvam anusmaray bhavanti ||) 41.6 (katame catv)ra || iha bhagavä jta || iha bha(gavn anuttar samyaksabodhim abhisabuddha || iha bhagavat triparivarta dvdakra dhrmya dharmacakra) pravartitam || iha bhagavn anupadhiee nirv(adhtau parinirvta ||) 41.7 (gamiyanti bhikavo mamtyayc caityaparicrak caityavandaks ta eva va)k(ya)nti || 41.8 iha bhagav() (jta || iha bhagavn anuttar samyaksabodhim abhisabuddha || iha bhagavat triparivarta dvdakra dhrmya dharmacakra pravartitam || iha bhagavn anupadhiee nirvadhtau parinirv)ta || 41.9 atrntar ye kecit prasannacitt mamntike kla kariyanti te sarve svargopag ye (kecit sopadhie ||) 41.10 apar(a) catvra pthivprade() rddhasya kulaputrasy(a ku)laduhitur v yvajjvam abhigamany bhavanti || 41.11 katame catvra() || iha bhagavä j(ta || iha bhagavn a)nuttar samyaksabodhim abhisabuddha || iha bhagavat tripar(iva)rta dvdakra dhrmya dharmacakra pravartitam || iha bhagavn anupa(dh)i(ee nirvadhtau pa)rinirvta || 41.12 gamiyanti bhikavo (mamtyayc caityaparicrak) caityavandak()s t(a eva vakyanti ||) 41.13 iha bhaga(vä) jta || i(ha bhagavn anuttar samyaksabodhim a)bhisa(buddha || iha bhagavat triparivarta dvda)kra dhrmya dha(r)macakr(a) pravartitam || iha bhagavn an(upadhiee nirvadhtau) parinirvta || 41.14 atrntar ye kecit prasannacitt mamntike kla kariyanti sarve te svargopag ye kecit sopadhie || 42.1 tatra bhagavn bhikn man(t)rayate || 42.2 pcchata bhikavo m vidhrayata || yasya syt kk v vimatir v buddhe v dharme v saghe v dukhe v samudaye v nirodhe v mrge v sa pranenha vykaraena || 42.3 syt khalu yumkam evam || katha vaya stram sdysdya pratimantrayiyma || na khalv eva draavyam || bhik(u)r (bh)iko(r roca)yat() sahyaka sahyakasya sa pranenha vykaraena || 42.4 athyumn nando bhagavantam idam avocat || 42.5 yath khalv aha bhadanta bh(agavato bhëitasyrtha)m ()j(n)mi nsti kacid asy pariady ekabhikur api yasya syt kk v vimatir v prvavad yvan mrge v || 42.6 sdhu sdhv nanda prasdena tvam eva vadasi || ta(thgatasya tv an)uttare jnadarana pravartate || 42.7 yvanta khalu bhikavo 'sy pariadi sannia sannipatit nsti kacid atra ekabhikur api y(asya) syt kk v vimatir v prvavad yvan mrge v || 42.8 api tu karayam etat tathgatena yathpi tat pacim janatm anukapamna || 42.9 atha bhagav(n svakyd uttarsagam ekn)te vivtya bhikn mantrayate || 42.10 avalokayata bhikavas tathgatasya kyam || vyavalokayata bhikavas tathgatasya kyam || tat kasmd dheto || durlabhadaran y(asmt tathgat) arhanta samyaksabuddhs tadyathodubare pupam || 42.11 aga bhikavas tƫ bhavata vyayadharm sarvasaskr || 42.12 iya tatra tathgatasya pacim (vc ||) 42.13 (tad) uktv bhagavn prathama dhyna sampanna || prathamd dhynd vyutth(ya dvitya dhyna sampanna || dvityd dhynd vyutthya ttya dhyna sampanna || ttyd dhynd vyutthya caturtha dhyna sampanna || caturthd dhynd vyutthyknantyyatana sam)panna || (knantyyatand vyutthya vijnnantyyatana sampanna || vijnnantyyatand vyutthykicanyyatana) sampann(a || )k(i)canyyatan(d vyutthya naivasa)j()nsa()j(yatana sampanna || naivasajnsajyatand vyutthya sajve)dayitanirodha() s(ampanna ||) 42.14 (a)thyumn (nanda )yumant(am aniruddham idam avocat ||) 42.15 (parinirvta yumann aniruddha bhagavn ||) 42.16 (naivam yumann nanda || sajvedayitanirodha sa)mpan(no buddho bhagavn ||) 42.17 (samukha ma yumann aniruddha bhagavato 'ntikc chruta samukham udghtam || caturtha dhyna sampya cakumanta nijya nti sampann buddh bhagavanta pa)r(i)n(i)rvnti || 42.18 atha bhagav(n sajvedayitanirodhd vyutthya naivasajnsajyatana sampanna || naiva)sa()jn(asaj)(yatand vyutthykicanyyatana sampanna || kicanyyatanì vyutthya vijnnantyyatana sampanna || vijnnanty)yatand vyutth(yknantyyatana sampanna || knantyyatand vyutthya caturtha dhyna sampanna || caturthd dhynd vyutthya ttya dhy)na sam(panna || ttyd dhynd vyutthya dvitya dhyna sampanna || dvityd dhynd vyutthya prathama dhyna sampanna || prathamd dhynd vyutthya dvitya dhyna sampanna ||) (d)v(i)t()y(d) dhy()n(d vyutthya ttya dhyna sampanna || ttyd dhynd vyutthya caturtha dhyna sampanna || caturtha dhyna sampya cakumn nijya nti) sampanno bud(dh)o( bhagavn parinirvta ||) 42.19 (samanantaraparinirvte buddhe bhagavaty atyartha tasmin samaye mahpthivclo 'bhd ulkpt diodh antarke devadundubhayo nadanti ||) 43 Vorg. 43 ist ein in der Sanskritversion nicht eberlieferter tibetisch-chinesischer Sondertext (Nr. VI), in dem berichtet wird, wie Knig Ajtaatru von Magadha mit Hilfe eines Gemldes vom Tode des Buddha in Kenntnis gesetzt wird. Siehe unten S. 490-494. 44.1 (samanantaraparinirvte buddhe bhagavaty ubhau yamakalavanasya drumottamau tathgatasya sihaayy lapupair avki)ratm || 44.2 athnyataro bhikus t(asy vely gth babhëe ||) 44.3 (sundarau khalv imau lavanasysya) drum(ottamau || yad avkirat pupai )s(t)ra parinirvtam | 44.4 s(amanantaraparinirvte buddhe bhagavati a)kro devendras t(asy vely gth babhëe ||) 44.5 (anity vata saskr utpdavyayadharmia || utpadya hi nirudhyante te vyupaamas) sukham | 44.6 (sa)manantarapar(inirvte buddhe bhagavati brahm sahpatir gth babhëe ||) 44.7 (sarvabhtni loke 'smin nikepsyanti sa)m(u)c(ch)rayam || (e)vavidho yatra (st lokev apratipudgala || tathgatabalaprpta cakumn parinirvta |) 44.8 (samanantaraparinirvte buddhe bhagavaty yumn a)nir(u)ddhas t(asy) (vely) gth babh(ëe ||) 44.9 (sthit vsapravs sthiracittasya tyina || nijya ntim gamya cakumn) parini(rvta ||) 44.10 (tadbhavad bhūaaka tadbhd romaharaam || sarvkrabalopeta st kla yadkarot |) 44.11 (asalnena cittena vedan adhivsayan || pradyotasyeva nirva vimokas tasya cetasa |) 44.12 (tatraikaty bhikava pthivym vartante parivartante || ekaty bhn praghya prakroanti || eva chu || atikipra bhagavn parinirvta || atikipra sugata parinirvta || atikipra cakur lokasyntarhita ||) 44.13 (ekaty cetodukhasamarpits tihanti || ekaty dharmatm eva pratismaranti || prg evsmka bhagavatkhyta sarvair iai kntai priyair manpair nnbhvo bhaviyati vinbhvo viprayogo visayoga || kuta etal labhya yat taj jta bhta kta saskta vedayita prattyasamutpanna kayadharma vyayadharma vibhavadharma virgadharma nirodhadharma pralokadharma na prarujyate neda sthna vidyate ||) 44.14 (athyumn aniruddha yumantam nandam mantrayate ||) 44.15 (manda manda) tvad yumann nanda bhikava parkramantu || 44.16 tath hy anekakalpaatyuo d(e)vat avadhyyanti kipanti vivcayanti || 44.17 katham idn bhikava svykhyte dharmavinaye pravrajit apratisakhynabahul viharanti || 44.18 kiyata yumn aniruddho devat sajnti || 44.19 yvad yumann nanda kuinagar yvan nad hirayavat yvad yamakalavana yvan malln makuabandhana caityam atrntar dvdaa yojanni smantakena nsti kicin mahakyamahakybhi(r) devatbhir asphua spharayam antato daakoiviambhanamtram api || 44.20 tata ekaty devat() pthivym vartante parivartante || ekaty bhn p(rag)hya prakroanti prvavad yvan neda sthna vidyate || 44.21 t khalu rtrim yumn aniruddha yum cnando yadbhyas dhrmy vinicayakathaytinmi(tavantau ||) 45.1 (a)thyumn aniruddha yumantam nandam mantrayate || 45.2 gacchnanda kauingar mallnm rocaya || parinirvto vo vsih st yad (va) k(tya) (v kara)ya() v tat kurudhva || m va pacd vipratisro bhaviyati || katham idnm asmka grmaketre st par(i)n(ir)v(to) yasya vaya() pj()dhikrikm au(t)suky(a) na s(ampann ||) 45.3. (evam ity yum)n nanda yumato 'niruddhasya pratirutya saghim dynyatamena bhiku paccchramaena yena kauingar malln sasthgras t(e)n(o)pajagma || 45.4 tena khalu samayena kauingar mall sasthgre sannia sannipatit yadbhyas tenaiva karayena || 45.5 athyumn nanda kauingarn malln idam avocat || 45.6 ӭvantu bhavanta kauingar mall sagh v ga v pg v pariado v || parinirvto vo vsih st yad va ktya v karaya v tat kurudhvam || m va pacd vipratisro bhaviyati || katham idnm asmka grmaketre st parinirvto yasya vaya p(j)dhikrikm autsukya na sampann || 45.7 rutv ca punas tata ekaty kauingar mall pthivym vartante parivartante || ek(aty bhn praghya prakroanti || e)vam hu || atikipra bhagavn parinirvta || atikipra sugata( par)i(nirvta || atikipra cakur lo)kasyntarhita || 45.8 e(katy cetodukhasamarpits ti)hanti || ekaty dharmatm eva pratisaranti || prg evsmka() bhagavatkhyta sa(r)vai(r iai kntai priyair manpair nnbhvo) bhaviyati vin(bhvo viprayogo visayoga ||) kuta etal labhya yat taj jta bhta kta saskta vedayita prattyasamutpanna (kayadharma vyayadharma vibhavadharma virgadharma ni)rodhadharma (p)r(a)lo(kadharma na prarujyate) neda sthna vidyate || 46.1 atha kauingar mall yvat k(u)inagary gandha mlya pupa dhpa vdya() tat sarv(a samudnya saputradr sadsdsapauruey samitrmtyajtislohit kuina)gary nikramya y(e)na yamakalavana ten(o)pajagm(u ||) 46.2 u(pe)tya bh(a)gavata sihaayy gan(dh)air (m)l(y)ai (pupair dhpair vdyai satkurvanti guru)kurvanti mna(yan)t(i) pjayanti || 46.3 athnyatra utsada kauingaro malla yu(ma)ntam nandam idam (avocat ||) 46.4 (katha bhadantnanda puna)r bhagavata ar()rapjym au(tsukyam padyemahi ||) 46.5 tadyath vsih rja cakravartino yath || 46.6 katha bhadantnanda (rja cakravartina ||) 46.7 (vsih rja) cakravartina kyo vihatai (karpsair veyate || vihatai) karpsair veayitv pacabhir yugaatair veyate || pacabhir yugaatai(r veayitv tailaprym ayo)dro()y() n(i)kip(ynyayyodroy pracchdya) gandhakëhai cit() citv dhypyate govat krea nirvpyate || tny asthni s(auvare kubhe prakipya sauvar)y( i)vikym ro(pya caturmahpathe arrast)pa pratihpyate cchatradhvajapatk c()r(o)py(an)te maha ca prasthpyat(e) gandhair mlyai pupair (dhpair vdyai satkri)yate gurukriy(a)te mnyate pjyate || 46.8 (evam eva vsih) rja cakravartina || ata uttare tathgatasyrhata samyaksabuddhasya || 47.1 ath()nyatara kauinga(ro malla yu)mantam nandam idam avocat || 47.2 y(ath khalu va)ya bhadantnandasya (bh)(i)tasyrtham jnmas tad idam (a)h(nta)ram a(thav dvitryahntara na samudnayma || sapthntara) samudnayit(v sihaayyy va)ya bhagavata (ar)rapj kariyma || 47.3 e(vam evety yumata nandc chrutv) 47.4 (tasmin sapthe bhagavata sihaayyy kaui)ngar mall y(vat kuina)gar yvan nad hirayavat yvad yama(ka)lavana yvan malln makuabandhana (caityam atrntar dvdaa yojanni sma)ntakena yad ga(n)dh(a mlya pupa) dhpa vdya tat sarva s(amudnayanti || vihatni karpsny ayodro sarvagandhakëha sauvarakubha sauvaraivik ta)c ca samudnayant(i || bhaga)vata arra satkurvanti guruku(rvanti mnayanti pjayanti ||) 47.5 (athnyata)ra kauingaro m(alla kauingarn malln idam a)vocat || 47.6 ӭvan(tu) bhavanta kau(ingar mall ga) v pg v pari(ado v || malli)k( ca ma)ll(aku)m()r(i)k() ca bhagavata( cailavitna vita)nvant(u ||) mall (ca ma)llakumr( ca bhagavata ivik praghantu ||) gandhair mlyai() pupair dhpai(r vdyair bhagavata arra satkurvant)o gurukurvanto mnayanta pjayanta p(acimena naga)radvrea kui(nagar praveayitv madhyamadhyennvhiayitv prvea nagaradvrea niksayi)tv malln makuabandh(ane) caitye dhyp(ayantv iti ||) 47.7 tath bhavatu kauingar mall pratyarauu || 47.8 atha mall(i)k( ca mallakumrik ca bhagavata cailavitna vita)nv(an)ti || mall ca mallakum(r ca ivi)k pragrahtukm na aknuvanti pragrahtum || 47.9 athyum(n aniruddha yumantam nandam idam avo)cat || 47.10 na akyanty yuman(n nanda kauingar ma)ll bhagavata ivik pragrahtum || tat kasmd dheto || devatn(m abhiprya ||) 47.11 (ka ca bhadantniruddha de)vatnm abhi(prya ||) 47.12 (devatnm abhiprya ||) mallik ca mallakumrik ca bhagavata cailavitna vitanvant(u || mall ca mallakumr ca bhagavata ivik praghan)tu || te (vaya gandhair mlyai pupair dhpair vdyair bhagavata arra satku)rvanto gurukurvanto mnayanta pjayanta pacimena nagaradvr(ea kuinagar praveayitv madhyamadhyennvhiayitv prvea nagaradvrea) niksayitv malln makuabandhane caitye dhypayiyma || 47.13 (tath bhavatu bhadantniruddha yath devatnm abhiprya ||) 47.14 athyum(n nanda kauingarn malln idam avocat ||) 47.15 (na akyatha vsih bhagavat)a ivik pratigrahtum || tat kasmd dhet(o) || d(e)vatnm abhiprya || 47.16 ka ca bhadantnanda devatn(m abhiprya ||) 47.17 (devatnm abhiprya || mallik ca mallakumrik) ca bhagavata( c)ai(la)vi(tna vitanva)ntu mall ca mallakumr ca bhagavata ivik praghantu || te (vaya gandhair mlyai pupair dhpair vdyair bhagavata ar)ra satku(r)v(anto) gurukurv(an)to (mnayanta pjaya)nta pacimena nagaradvrea kuinagar praveayitv madhya(madhyennvhiayitv prvea na)garadvrea niksayitv malln makuabandhane caitye dhypayiyma || 47.18 tath bhavatu bhadantnanda yath (devatnm abhiprya ||) 47.19 (atha mallik ca mallakumri)k ca bhagavata cailavitna vi(tanvanti || mall ca) mallakumr ca bhagavata ivik praghanti || 47.20 samana(n)t(arapraghty iviky devat antar)(kd) d(i)vyny utpalni padmni (kumudni puarkny a)garucrni tagaracr()ni candanacrni divyn(i) m(andrakap)upi kipanti divyni ca vdyni sa()pravdayanti cailav(i)k(e)pa ckru || 47.21 ath()ny(atara kauingaro malla) kauingar(n) malln (i)dam avocat || 47.22 pr(atik)(ipmo) vaya mnuyaki vdyni divy(ai)r v(dy)air (bha)gavata arrapj kariyma || 47.23 pratikipanti (kaui)ngar m(all mnu)yaki vdyni divyair gandhair mlyai() pupair dhpair vdyair bhagavata arra satkurvanto gurukurvanto mnayanta pjayanta paci(me)na nagaradv(rea kui)nagar prave(a)yitv madhyamadhyennvhiayitv prvea nagaradvrea niksayitv malln makuabandhane caitye upanikipanti || 48.1 tena (khalu sama)yena kuinagar divyair mandrakai pupair jnumtreaughena sphu babhva || 48.2 athnyatara jvikas tato divyni mandraki pupy dya pp (p)ra(krnta kenaci)d eva karayena || 48.3 tena khalu samayenyumn mahk(yapa) pacaataparivro 'ntar ca ppm antar ca kuinagarm atrntardhvapratipan(no bhagavato ar)ram avigopita vanditukma || 48.4 adrk()d yum(n) mahky(apa)s tam ()jvika() pratimrga(m) || dv ca punar (e)vam ha || 48.5 kutas tvam jvikaitarhy ()gacchasi || ku(tra tva gamiyasi ||) 48.6 (ku)(i)nagary aham etarhy gacchmi || p()p gamiymi || 48.7 jnūe tvam jvika mama stram || 48.8 jne || ramao gautama || parinirvtas te yuma chst || adya (gate sapthe va)rtate arre arrapj || imni ca me tasmn mandrakapupy ntni || 48.9 athnyataro mahallakas tasy velym idam evarpam ak(labhëya) utsavn || 48.10 mukt smas tata kauktikn mahallt || ya evam ha || ida vo bhikava karayam idam akarayam || idn vaya yad ei(ymas tat ka)r(i)yma() || yan naiiymas tan na kariyma || 48.11 tat khalv aklabhëya devat antardhpayanti yath tasy pariady ekabhikur api nraut s(th)payitv(yumanta ma)hkyapam || 48.12 tatraikaty bhikava pthivym (va)rt(a)nte parivartante || ekaty b()hn praghya prakroanti || evam ch(u) || atikipra bhagavn (parini)rv(ta || atikipra) sugata parinirvta || atikip(r)a cak(u)r lokas(y)(ntarhita ||) 48.13 (athyum)n m(a)h()k()y(apas) t(a)sy() v(cy evamasayaty vinodanya mrgd avakramya bhikusaghasya madhye prajapta evsane nyadat || niadyyumn mahkyapo bhikn man)tr(a)y(ate ||) 48.14 (an)ity yumanta sarvasaskr a(dhru)v an(vasik viparimadharma sarvasaskr yvad alam eva sarvasaskrebhyo nirvettum ala virak)tum ala vimoktum || 48.15 tvarit(a) tvaritam yumanto bhikava par(kramantu || bhagavata arram avigopita drau gacchma ||) 49.1 (atha kauingar mall bhagavata arra vihatai karpsair veayitv pacabhir yugaatair veayitv tailaprym ayodroy prakipynyayyodroy pracchdya sarvaga)ndhakëhai cit citv prajvlayitukm na (aknuvanti prajvlayitum ||) 49.2 (athyumn aniruddha yumantam nandam idam avocat ||) 49.3 (na akyanti kauin)gar mall bhagavata cit prajvlayit(um || tat kasmd dheto || devatnm abhiprya ||) 49.4 (ka ca bhadantniruddha devatnm abhiprya ||) 49.5 (devatnm abhiprya ||) y(u)mn mahkyapa() pacaataparivr(o 'ntar ca ppm antar ca kuinagarm atrntardhvapratipanno bhagavato arram avigopita vanditukma ||) 49.6 (tath bhavatu bhadantniruddha yath devatnm abhiprya ||) 49.7 (athyumn )nanda kauingarn malln i(dam avocat ||) 49.8 (na akyatha vsih bhagavata cit prajvlayitum || tad kasmd dheto || devatnm abhiprya ||) 49.9 (ka ca bhadantnanda devatnm abhi)p(r)ya || 49.10 dev(a)t(nm abhiprya || yumn mahkyapa pacaataparivro 'ntar ca ppm antar ca kuinagarm atrntardhvapratipanno bhagavato) (a)r(ram avigopita vanditukma ||) 49.11 (tath bhavatu bhadantnanda yath devatnm abhiprya ||) 49.12 (athyumn mahkyapo 'nukramea prpya kuinaga)r() yena bhagavata cit t(enopajagma ||) (adrkt) pariad yuma(n)ta() mah(k)yapa() drata eva || 49.13 dv ca punar y(enyumn mah)kyapas ten(o)pasa()krnt || upetyyumanta mahkyapa() phata() phata samanubaddh || 49.14 athyumn ma(h)kyapo yena bhagavata cit te(nopajagma ||) 49.15 (u)p(e)tya tailaprm ayodroi vigopa(ya)ti pacayugaatni vigopayati vihatni karpsni vigopayati vihatni karpsni v(igopayitv bha)gavata arram avigopita vandate || 49.16 tena khalu samayena pthivy() catvro mahsthavir abhvan tadyathyumn jtakau(iya yu)mn mahcunda yumn daabalakyapa yumn mahkya(pa ||) 49.17 tem yumn mahkyapo jto ma(h)puyo lbh cvarapiaptaayan(sana)gl()napratyayabhaiajyaparikrm || 49.18 ath(yu)mato (ma)hkya(pa)syaitad abhavat || 49.19 yannv aha svayam eva bhagavata arrapjym autsukyam pedyey(a ||) 49.20 (athyu)mn mahkyapo 'nyni vihatni (ka)rps(ny) anyni pacayugaatni samudnya bhagavata arra vihatai karp()sair v(e)a(yitv paca)bh(i)r yuga(atair veayitv tailaprym ayodroy prakipynya)yyodroy pracchdya sarvagandhakëhai cit citvaiknte 'pakrnta || 49.21 atha s ci(t svaya)m eva prajvalit (ya)thpi (tad buddhasya buddhnubhvena de)vatn (ca) d(e)v(a)tnubhvena || 49.22 athyumn nandas tasy vely citm anu(krama) g(the) babhëe || 49.23 yena kyaratn(e)n(a n)yako brahmalokam agaman maharddhika || dpyate svatanujena tejas pacabhir yugaatai sa ve()i(ta |) 49.24 (sahasra)mtrea hi cvar buddhasya k()ya pariveito 'bht || dve cvare tatra tu naiva dagdhe abhyantara bhyam atha dv(i)t()yam | 49.25 atha kauingar ma(ll govat k)r(e)a nirvpayanti || tatra catvr(o) v()k() prdurbht() käcana kapi(ttho 'vattha) udumbara || 49.26 atha kauin(ga)r malls tny asthni sauvare ku(bhe) prakipya sauvary ivikym ropya gandhai(r) m()ly(ai) (p)u(p)air dh()pair vdyai satkurvanto (gurukurvanto mnayanto pjayanto nagara praveya ta)sm(i)n (a)grg(r)e (mahma)ala upanik()ip(ya gandh)ai(r mlyai pupair dhpair vdyai satkurvanti gurukurvanti mnayanti pjayanti ||) 50.1 (arauu ppyak mall || parinirvta kuinagary buddho bhagavn || adya gate sapthe vartate arre arrapj ||) 50.2 (rutv ca caturaga balakya sannhya hastikyam avakya rathakya pattikya yena kauingar malls tenopajagmu ||) 50.3 (upetya kauingarn malln idam avocan ||) 50.4 (ӭvantu bhadanta kauingar mall sagh v ga v pg v pariado v || drghartra sa bhagavn asmka priya cbh)n m(anpa ca ||) bhavat grmake(tre parinirvta ||) 50.5 (arhmo vaya tasya bhagavata arreu arrabhga yena ppy bhavata) arrast(pa) pr(atihpa)yiyma chatradhvajapat(k cropayiymo mah ca prasthpayiymo gandhair mlyai pupair dhpair vdyai) s(at)kari()ymo gurukariymo mnay(iy)ma() pjayiy(ma ||) 50.6 (yat khalu vsih jnyta || asmkam api sa bhagavn priya cbhn ma)npa ca || asmka gr()maketre pari(ni)rvta || nrhmo vaya (p)r(adtu bhagavata arreu bhgam ||) 50.7 (saced dattam eva sdhu || yadi v na dsyatha senaypahariyma ||) 50.8 (ta)th( bhavatu) kauing(ar mall pratyarauu ||) 50.9 (arauu ca calakalpak bulak viudvpyak brhma rmagrmyak krauy vailak licchavaya kpilavstavy ky ||) 50.10 (arauc ca rj mgadho 'jtaatrur vaidehputra || parinirvta kuinagary buddho bhagavn || ppyak mall calakalpak bulak viudvpyak brhma rmagr)myak krauy vai(lak licchavaya kpilavstavy ky kuinagarm upasakrnt yena arrapj arrabhgasyharaya ||) 50.11 (ru)tv ca punar varkra (brhmaa)magadhamahm(t)r(am ida avocat ||) 50.12 (jnūe tva varkra || arauam aha || parinirvta kuinagary buddho bhagavn || ppyak mall calakalpak bulak viudvpyak brhma rmagrmyak krauy vailak licchavaya kpilavstavy ky caturaga balakya sannhya kuinagarm upasakrnt yena arrapj arrabhgasyharaya || tasmd vayam api caturaga balakya sannhya bhagavata arrabhgam hariyma ||) 50.13 (sannhaymi deveti varkra pratirutya caturaga balakya sannhayati ||) 50.14 (rjjtaatrur hastyrƬho bhagavato guam anusmaran mrchita || hastino 'varopyvam ropya tatrpi mrchita || sa idam avocat ||) 50.15 (aha gantum asamartha || gaccha tva varkra caturaga balakya sannhya) yena kauingar (mall)s tenopasakram(a ||) u(petysmka vacanena kauingarn malln alpbdhat ca pcchlptakat ca laghtthnat ca) yträ ca bala ca sukh(a) (cnava)dyat ca spara(vihrat ca || eva ca vada ||) 50.16 (drghartra sa bhagavn asmka priya cbhn manpa ca || bhavat grmaketre parinirvta || ar)hmo vaya tasya bhagavata arreu arrabhga ye(na rjaghe bhagavata arrastpa pratihpayiyma chatradhvajapatk cropayiymo mah ca prasthpayi)ymo gandhair mlyai pupair (dhp)air (v)(dy)ai( satkariymo gurukariymo mnayiyma pjayiyma ||) 50.17 (eva deveti varkro brhmaamagadhamahmtro rjo mgadhasy)j()taatror vaid(e)h(putrasya pratirutya caturaga balakya sannhya hastikyam avakya rathakya pa)tt(i)kya yena kauin()gar malls tenopajgama || 50.18 u(pe)tya kauingarn m(alln idam avocat ||) 50.19 (ӭvantu bhadanta kauingar mall sagh v ga v pg v pariado v || rj mgadho 'jtaatrur vaidehpu)tro bhav(a)t a(lpbdhat ca pcchaty alptakat ca laghtthnat ca yträ ca bala ca sukha cnavadyat ca sparavihrat ca || eva ca vadati ||) 50.20 drghartra sa bhagav(n asmka) priya cbh(n manpa ca || bhavat grmaketre parinirvta || arhmo vaya tasya bhagavata arreu arrabhga yena rjaghe bha)gavata arrastpa pratih(payi)y()ma( cha)tradhvajapat(k cropayiymo mah ca prasthpayiymo gandhair mlyai pupair dhpair vdyai satkariymo gurukariymo mnayiyma pjayiy)ma || 50.21 yat khalu bhav(n varkro jnyt || asmkam api sa bhagavn priya cbhn manpa ca ||) asmka (grmaketre parinirvta || nrhmo vaya pradtu bhagavata arreu arrabhgam ||) 50.22 (atha varkro brhmaamagadhamahmtra kauingarn malln idam avocat ||) 50.23 (saced dattam eva sdhu || ya)di v na (d)sya(tha senaypahariyma ||) 50.24 (tath bhavatu kauingar mall pratirutya rj sagha gaa pariadam avalokya mallik mallakumr ca dhanurvidym upadianti ||) 50.25 (yvat ppyak mall calakalpak bulak viudvpyak brhma rmagrmyak krauy vailak licchavaya kpilavstavy ky varkra ca magadhamahmtra caturaga balakya sannhya hastikyam avakya rathakya pattikya kauingar malln purastt sagrmya vyƬhs) 50.26 (tvat kauingar mall malllik mallakumr ca caturaga balakya sannhya hastikyam avakya rathakya pattikya bahir nagary atro saptakabalakyasya purastt sagrmypi vyƬh ||) 51.1 (tena khalu samayena dhmrasagotro brhmaas tasy ca pariadi sanniao 'bht sanni)patita || atha dhmrasagotro brhmaa ubhayato vyhag(e)u s(a)grmnk(e)v (aciram anyonyavipraghtik kariyantti vi)d(i)tvj(i)n(a daa)k(e ropa)yamo yena kauin(ga)r malls tenopajagma || upe(tya k)au(in)garn mall(n idam avocat ||) 51.2 (ӭvantu) bhavanta kauingar mall s(a)(gh v ga) v pg v pariado (v ||) (dr)gh(a)rt(r)a sa bhagavn vta(r)ga kema c(bht kntipraas kntivd || yad vtargasya kemasya kntipraasina kntivdino vca vikurvanto bhavantas ta)sy(a) bhavato gautamasya arrakra(d anyonyavipraghtik kartum udyukt apratirpam || aha bhavato gautamasya arry aadh vibhaktum autsukyam patsye || yasmis tu kubhe tny asthni praki)ptni bhavanti sa (ku)bho 'smka(m anupradtu yena) vaya dro(agrmake bhagavata kubha)stpa pratihpayiyma chatradhvajapat(k cropayiymo mah ca prasthpayiymo gandhair) mlyai() pu(p)ai(r dhmai)r vdyai sat(kariymo gurukariymo mnayiyma pjayiyma ||) 51.3 t(ath) bhavatu kauingar mall (dhmrasagotrasya brhmaasya) pr(a)t(yarauu ||) 51.4 (atha dhmrasagotro brhmao yena ppyak ma)ll (ca)la(kalpa)k (bulak viudvpyak brhma rmagrmyak) kr(au)y( vai)lak l(i)cchavaya kpilav(stavy ky varkro brhmaamagadhamahmtras te)nopajagma || 51.5 upe(tya varkra brhmaamagadhamahmtram idam avocat ||) 51.6 yat khalu varkra jny( ||) drghartra s(a bhagavn vtarga kema cbht kntipraas kntivd || yad vtargasya kemasya kntipraasina kntivdino vca vikurvan)to bhavantas tasya bhav(ato) gautamasya (a)r(rakra)d anyonyavipraghtik kartum udyu(kt) (apratirpam || aha bhavato gautamasya arry aadh vibhaktum autsukyam patsye || yasmi)s tu kubhe tny asthni prakiptni bhavanti sa kubho 'sm(kam anupradtu ye)n(a) v(a)y(a) droagrmake (bha)gavata kubh(astpa pratihpa)y(i)yma( chatradhvajapatk cropayiymo mah ca prasthpayiymo gandhair mlyai pupair(?) dhmair vdyai satkariymo gurukariymo mnayiyma p)(ja)yiyma || 51.7 tath bhavatu varkr(o brhmaamagadhamahmtro dhmrasagotrasya brhmaasya pratyaraut ||) 51.8 (atha dhmrasagotro brhmao bhagavata arry aadh bheje ||) 51.9 atha dhmrasagotro brhmaa eka bhga kauingar mallnm anuprayaccha(ti yena kaui)ngar mall kuinagary bha(gavata arrastpa pratih)payanti cchatradhvajapatk cropayanti mah ca prasthpayanti gandhair mlyai() pupair dhpair (v)d(y)ai( satkurvanti gurukurvanti mnayanti p)jayanti || 51.10 dvitya bhga ppyakn mallnm anuprayacchati yena ppyak() m(a)ll ppy() bhagavata arrastpa pratihpayan(ti) prvavad yvat pjayanti || 51.11 titya bhga calakalpakn() bulaknm anuprayacchati yena calakalpak bulak calakalpy bhagavata arrastpa pratihpayanti prvavad yvat pjayanti || 51.12 caturtha bhga viudvpyakn brhmanm anuprayacchati yena viudvpyak brhma viudvpe bhagavata arrastpa pratihpayanti prvavad yvat pjayanti || 51.13 pacama bhga rmagrmyak krauynm anuprayacchati yena rmagrmyak krauy rmagrmake bhagavata arrastpa pratihpayanti prvavad yvat pjayanti || 51.14 aha bhga vailakn() licchavnm anuprayacchati yena vailak licchavayo vaily bhagavata arrastpa pratihpayanti prvavad yvat pjayanti || 51.15 saptama bhga kpilavstavyn kynm anuprayacchati yena kpilavstavy ky kapilavastuni bhagavata arrastpa pratihpayanti prvavad yvat pjayanti || 51.15 aama bhga varkrasya brhmaamagadhamahmtrasynuprayacchati yena rj mgadho 'jtaatrur vaidehputro rjaghe bhagavata arrastpa pratihpayati cchatradhvajapatk cropayati mah ca prasthpayati gandhair mlyai pupair dhpair vdyai satkaroti gurukaro(t)i m(na)yati pjayati || 51.17 yasmis tu kubhe tny asthni prakiptni bhavanti ta kubha dhmrasagotrya brhmaynuprayacchanti yena dhmrasagotro brhm(ao droagrmake ku)bhastpa pratihpayati prvavad yvat pjayati || 51.18 tena (khalu samayena) p(i)ppalyano mavas tasy ca pariadi s(anniao 'ht sannipatita ||) 51.19 (a)tha pippalyano mava kauingarn malln idam avoc(at ||) 51.20 (ӭvantu bhavanta kauingar ma)ll sagh v ga v pg v (pariado v || drghartra sa bhav g)au(tamo 'smka pr)i(ya) (c)bh()n manpa (ca ||) bhavat g(r)maketre parinirvta || arhmo v(aya tasya bhagavata arreu arrabhgam || idn vibhakteu arreu ye jvalanasygrs te) 'smkam anupradtu yair ag(rastpa bha)vat(o) g(au)tamasya (pippalavaty pratihpayiym)i cch(atra)dh(va)japatk( cropayiymi mah ca prasthpayiy)m(i) gandhai(r) mlyai pupair dhpair vdyai satkariymi gurukariy(mi mnayiymi pjayiymi ||) 51.21 (anuprayacchanti) kauingar (mal)l( pippalya)nya mavy(a arrm ag)rn yai pippalyano mava( p)ippalavaty agarast(pa pratihpa)yati cchatradhvajapatk cropayati mah ca prasth(payati gandhair mlyai pupair dhpai)r vdyai() satkaroti gurukaro(ti mna)yati pjayiyati || 51.22 tena kha(lu samayena jam)b(u)dvpe bhagavato 'au arrastp abhvan n(avama ca kumbhastpo daama c)grastpa || 51.23 iya atra dharmat || tasmd idam ucyate cakumato 'au dro( arir jambudv)pe sapta pj labhante || droam eka (ca) puruott(amasya rmagrme pjyate ngar)j() | 51.24 darcatuka puruottamasya ek (da)(r) pjyate tridaaloke || d(v)ity( gandhrapure manora)me kaligarjo vi(j)i(te tt)y || da(r) (caturth puruottamasya rmagrme pjyate ngarj |) 51.25 Nur Tib. und Chin.; Pli; cf. Divy 379.19f. 51.26 Nur Tib. und Chin.; Pli 51.27 Nur Tib.