Mahapratisaravidyadharani = Mpv-Dh
Based on the edition "Mahāpratisarāvidyādhāraṇī". In: Dhīḥ Journal 28 (1999), eds. S. Rinpoche and Janardan Pandey, pp. 127-139.


Supplied by: Nagarjuna Institute of Exact Methods, Nepal
Sponsor: University of the West, Rosemead, California, USA

Input by members of the Digital Sanskrit Buddhist Canon Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-28 10:26:44]

With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon
Sūtra section


STRUCTURE OF REFERENCES (added):
Mpv-Dh_nn = pagination of Rinpoche/Pandey's edition

BOLD for pagination





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Mahāpratisarāvidyādhāraṇī


(Mpv-Dh_130)
āryamahāpratisarāvidyādhāraṇī

om namo bhagavatyai āryamahāpratisarāyai |

namo buddhāya namo dharmāya namaḥ saṃghāya | namaḥ sarvatathāgatebhyo namaḥ sarvabuddhabodhisattvebhyo 'tītānāgatapratyutpannebhyo namaḥ |

om vipulagarbha vipulavimale vimalagarbhe vimale jayagarbhe vajrajvālāgarbhe gatigahane gaganaviśodhani sarvapāpaviśodhani | om guṇavati gaganavicāriṇi-gaganavicāriṇi giri-giri giriṇi-giriṇi gabhari-garddhabhari gamari-gamari gabhari-gabhari gaha-gaha gargāri-gargāri gagari-gagari gaṃbhari-gaṃbhari gabhi-gabhi gahi-gahi gamani-gamani guha-guha guru-guru (Mpv-Dh_131) guruṇi cale mucale samucale guhaṇi-guhaṇi guruṇi-guruṇi culu-culu cale-cale mucale jayavijaye jayavati aparājite sarvabhayavigate sarvagarbhasaṃrakṣaṇi siri-siri bhiri-bhiri miri-miri giri-giri piri-piri samantākarṣaṇi sarvaśatrūn pramathani rakṣa-rakṣa māṃ sarvasattvāṃśca sarvadā bhayebhyaḥ sarvopadravebhyaḥ sarvavyādhibhyaḥ cili-cili viri-viri dhiri-dhiri vigatāvaraṇaviśodhani vividhāvaraṇavināśini | muci-muci muri-muri muli-muli kili-kili mili-mili kamale vimale-vimale jayavijayāvahe jayavati viśeṣavati bhagavati ratnamakuṭamālādhari bahuvividhavicitraveśadhāriṇi | bhagavati mahāvidyā devi rakṣa rakṣa māṃ sarvasattvāṃśca samantātsarvapāpaviśodhani | hulu-hulu mulu-mulu rakṣa-rakṣa māṃ sarvasattvānāñcā(ttvāṃścā)nāthānatrāṇāna(nni)rayanānaśaraṇānaparāyaṇān parimocaya sarvaduḥkhebhyaḥ | caṇḍi-caṇḍi caṇḍini-caṇḍini vegavati sarvaduṣṭanivāriṇi vijayavāhini | huru-huru curu-curu turu-turu āyuḥpāla(li)ni suravarapramathani sarvadevagaṇapūjite | ciri-ciri viri-viri samantāvalokite prabhe-prabhe suprabhe suprabhaviśuddhe sarvapāpaviśuddhe sarvapāpaviśodhani dhuru-dhuru dharaṇidhare dhara-dhara sumuja sumuru-sumuru ru ru cale cālaya sarvaduṣṭān pūrayāśān (Mpv-Dh_132) māttaṅgini śrīvapudhare jayakamale kṣiṇi-kṣiṇi varadāṅkuśe | om padmaviśuddhe śodhaya-śodhaya śuddhe-śuddhe bhara-bhara bhiri-bhiri bhuru-bhuru maṅgalaviśuddhe | pavitramukhi khaḍgini-khaḍgini khara-khara jvalitaśikhare-jvalitaśikhare samantāvalokitaprabhe suprabhaviśuddhe samaṃtāt prasāritāvabhāsitaviśuddhe jvala-jvala sarvadevagaṇasamākarṣaṇi satyavrate | om hrīṃṃ traṃ tara-tara tāraya māṃ bhagavati sarvasattvāṃśca nāgavilokite laghu-laghu lahu-lahu hulu-hulu hutu-hutu turu-turu tuhu-tuhu kiṇi-kiṇi kṣiṇi-kṣiṇi sarvagrahabhakṣaṇi piṃgari-piṃgari mucu-4 sumu-sumu suvicale tara-tara nāgavilokini tāraya māṃ bhagavati sarvasattvāṃśca saṃsārārṇavāt bhagavati aṣṭamahādāruṇabhayebhyaḥ | sarvatra samantena diśābandhena vajrapāśabandhane vajrajvālini vajrajvālāviśuddhe | bhuri-bhuri bhara-bhara bhiri-bhiri bhuru-bhuru bhagavati garbhaviśuddhe garvasaṃśodhani kukṣisaṃpūraṇi rakṣa-rakṣaṇi | jvala-jvala cara-cara | om jvālini varṣantu(tu) devaḥ samantena divyodakena amṛtavarṣaṇi devatāvatāriṇi | abhiṣiñcatu māṃ sugatavaravacanāmṛtavapuṣe | rakṣa-rakṣa māṃ sarvasattvāṃśca sarvatra sarvadāsarvabhayebhyaḥ sarvopasargebhyaḥ sarvaduṣṭabhayabhītebhyaḥ sarvakalikalahavivādasarvabhayaviśodhani duḥsvapna-durnimittā-maṅgalapāpaviśodhani kukṣisaṃpūraṇi sarvayakṣarākṣasanāgavidāriṇi bala-bala balavati jaya-jaya vijaya-vijaya jayatu sarvatra sarvakālaṃ siddhayantu(tu) me iyaṃ mahāvidyā sādhaya maṇḍalaṃ (Mpv-Dh_133) ghāṭaya vidhnān jaya-jaya sidhya-sidhya budhya-budhya pūraya-pūraya pūraṇi-pūraṇi pūraya me āśāṃ vidhodgatamūrte jayottari jayakari jayavati tiṣṭha-tiṣṭha bhagavati samayamanupālaya sarvatathāgatahṛdayaviśuddhe vyavalokaya māṃ sarvasattvāṃśca sarvāśāṃ paripūraya sarvasattvānāñca trāyasva māmaṣṭamahādāruṇabhayebhyaḥ sara-sara prasara-prasara sarvāvaraṇaviśodhani samantākāra - viśuddhe vigate-vigate vigatamale sarvamalaviśodhani sarvamaṅgalaviśuddhe | kṣiṇi-kṣiṇi sarvapāpaviśuddhe | malavigate jayavati tejovati vajravati | vajre vajravati | om trailokyādhiṣṭhite svāhā | sarvatathāgatamūrdhābhiṣikte svāhā | sarvatathāgatahṛdayādhiṣṭhite hṛdaya svāhā | sarvatathāgatasamaye siddhe svāhā | indre indravati indravyavalokite svāhā | brahme brahmādhyuṣite svāhā | sarvatathāgatādhiṣṭhite svāhā | viṣṇunamaskṛte svāhā | maheśvaravaṃdita-pūjitāya svāhā | vajradharavajrapāṇibalavīryādhiṣṭhite svāhā | dhṛtarāṣṭrāya svāhā | viruḍhakāya svāhā | virupākṣāya svāhā | vaiśravaṇāya svāhā | caturmahārājanamaskṛtāya svāhā | yamāya svāhā | yamapūjitanamaskṛtāya svāhā | varuṇāya svāhā | vāruṇāya svāhā | mārutāya svāhā | mahāmārutāya svāhā | agnaye svāhā | vāyavye(ve) svāhā | nāgavilokitāya svāhā | devagaṇebhyaḥ svāhā | nāgagaṇebhyaḥ svāhā | yakṣagaṇebhyaḥ svāhā | rākṣasagaṇebhyaḥ svāhā | gandharvagaṇebhyaḥ svāhā | apasmāragaṇebhyaḥ svāhā | asuragaṇebhyaḥ svāhā | garuḍagaṇebhyaḥ svāhā | kinnaragaṇebhyaḥ svāhā | mahoragagaṇebhyaḥ svāhā | manuṣyagaṇebhyaḥ svāhā | amanuṣyagaṇebhyaḥ svāhā | sarvagrahebhyaḥ svāhā | sarvanakṣatrebhyaḥ svāhā | sarvabhūtebhyeḥ svāhā | (Mpv-Dh_134) sarvapretebhyaḥ svāhā | sarvapiśācebhyaḥ svāhā | sarvāpasmārebhyaḥ svāhā | sarvakubhāṇḍebhyaḥ svāhā | sarvapūtanebhyaḥ svāhā | sarvakaṭhapūtanebhyaḥ svāhā | sarvaduṣṭapraduṣṭebhyaḥ svāhā | om dhuru-dhuru svāhā | om turu-turu svāhā | om kuru-kuru svāhā | om curu-curu svāhā | om muru-muru svāhā | om hana-hana sarvaśatrūn svāhā | om daha-daha sarvaduṣṭān svāhā | om paca-paca pratyarthikān pratyamitrān svāhā | ye mamāhitaiṣiṇasteṣāṃ sarveṣāṃ śarīraṃjvālaya-jvālaya sarvaduṣṭacittānāṃ svāhā | vajrajvālāya svāhā | samaṃtajvālāya svāhā | maṇibhadrāya svāhā | pūrṇabhadrāya svāhā | samantabhadrāya svāhā | mahāsamantabhadrāya svāhā | ākāśamātṝṇāṃ svāhā | samudragāminīnāṃ svāhā | rātricarāṇāṃ svāhā | divācarāṇāṃ svāhā | trisandhyācarāṇāṃ svāhā | velācarāṇāṃ svāhā | avelācarāṇāṃ svāhā | garbhaharebhyaḥ svāhā | garbhadharebhyaḥ svāhā | garbhahāriṇībhyaḥ svāhā | garbhasaṃdhāriṇībhyaḥ svāhā | calu-calu svāhā | hulu-hulu svāhā | om svāhā | bhūḥ svāhā | bhuvaḥ svāhā | svaḥ svāhā | bhurbhuva ḥ[sva] svāhā | cili-cili svāhā | dharaṇī svāhā | dhāraṇī svāhā | agneḥ svāhā | tejovāyū svāhā | cili-cili svāhā | sili-sili svāhā | mili-mili svāhā | budhya-budhya svāhā | maṇḍalabandhe svāhā | sīmābandhe svāhā | sarvaśatrūn bhaṃjaya svāhā | jambhaya-jambhaya svāhā | stambhaya-stambhaya svāhā | cchinda-cchinda svāhā | bhinda-bhinda svāhā | bhaṃjaya-bhaṃjaya svāhā | bandha-bandha svāhā | mohaya-mohaya svāhā | maṇiviśuddhe svāhā | sūrye sūryaviśuddhe svāhā | śodhani svāhā | viśodhani svāhā | candre-candre pūrṇacandre (Mpv-Dh_135) svāhā | grahebhyaḥ svāhā | nakṣatrebhyaḥ svāhā | piśācebhyaḥ svāhā | śivebhyaḥ svāhā | viśvebhyaḥ svāhā | śāntibhyaḥ svāhā | puṣṭibhyaḥ svāhā | svastyayanebhyaḥ svāhā | garbhaharebhyaḥ svāhā | śivaṃkari svāhā | śāntikari svāhā | puṣṭikari svāhā | balavarddhani svāhā | śrīkari svāhā | śrīvarddhani svāhā | balavarddhanakari svāhā | śrījvālini svāhā | muci svāhā | namuci svāhā | vegavati svāhā | om svāhā | sarvatathāgatamūrte pravaravigate vigatabhayasva me bhagavati sarvapāpasvastirbhavatu mama sarvasattvānāñca svāhā | om muni-muni vimuni-vimuni dhari-dhari cari-cari valane bhagavati bhayaharaṇi-bhayaharaṇi bodhi-bodhi bodhaya-bodhaya budhiri-budhiri cuṃbili-cuṃbili svāhā | sarvatathāgatahṛdayajuṣṭe svāhā | om muni-muni munivare abhiṣiñca māṃ saparivāraṃ sarvasattvānāñca sarvatathāgatāḥ sarvavidyābhiṣekairmahākavacamudrāmudritaiḥ sarvatathāgatahṛdayādhiṣṭhitaśuddhe mudre vajre svāhā | samantajvālāmālāviśuddhisphuritacintāmaṇirmahāmudrāhṛdayāparājitāmahādhāraṇī |

punarevamaparamantrāḥ siddhāḥ sarvakarmakarāḥ śubhāḥ |
sarvakāmaṃdadā bhadrāsyaṃprabhāṣe śṛṇuṣva ca ||

tadyathā om amṛtavare vara-vara pravara viśuddhe hūṃ-hūṃ phaṭ-phaṭ svāhā | om amṛtavilokini garbha saṃrakṣaṇi ākarṣaṇi hūṃ hūṃ phaṭphaṭ svāhā | aparājitāhṛdayam |

om vimale vipule jayavare jayavāhini amṛtaviraje hūṃ hūṃ phaṭphaṭ svāhā | om bhara-bhara saṃbhara-saṃbhara indriye balaviśodhani hūṃ hūṃ phaṭphaṭru ru cale svāhā | om maṇidhari vajriṇi mahāpratisare hūṃ hūṃ phaṭphaṭ svāhā | upahṛdayavidyā |

(Mpv-Dh_136)
asyāḥ śravaṇamātreṇa sarvapāpakṣayaṃgatā |
yayā yukto vajrakāyo namastasyai namo namaḥ ||
yāṃsmaran rāhulo rakṣa mātaraṃkukṣisaṃsthitaḥ |
prakṣipte yo viṣanadyāṃ namastasyai namo namaḥ ||
yo rakṣedvaṇijaḥ putraṃ krūrasarpavadhodyatam |
viṣadāhamu .... ṣaśca namastasyai namo namaḥ ||
brahmadatto mahārājo yayā rakṣitamaṣṭakaḥ |
ripuṃjitvāvirājo 'bhūnnamastasyai manassadā ||
bhikṣuduḥśīlako rogī yayā kaṇṭhe prabandhitaḥ |
prāṇāmukto yayai svargaṃ namastasyai namo namaḥ ||
samudre potasaṃkṣubdhe vaṇijānprāṇarakṣakaḥ |
yāṃ smaransārthavāho 'bhūnnamastasyai namo namaḥ ||
yayā pratibaddhāyāṃ bhāryāyāṃ sutamāptavān |
prasāritabhujo rājā namastasyai namo namaḥ ||
daridrāṃyāṃ pratismṛtvā dīnāraṃ pradadau jine |
rājājiṣṭa pradātābhūnnamastasyai namo namaḥ ||
yāṃ prabuddhāsurairbaddho .... cūḍāmaṇau prabhuḥ |
labdhavānvijayaṃ vajrī namastasyai namo namaḥ ||
yasyāvantabalenaiva pūrya pāramitāṣaṭ |
mārāñjitvā jinā buddhā namastasyai namo namaḥ ||
aparādhī vadhārho'pi prakṣiptaḥ sarvasaṃkaṭe |
yāṃ smṛtaḥ parimuktobhūnnamastasyai namo namaḥ ||
(Mpv-Dh_137)
yayā bandhitakaṇṭhaśca muktopāyasaṃkaṭāt |
nagare nāyakobhūnnamastasyai namo namaḥ ||
yā cāparājitāvijyā(dyā)sarvabuddhaiśca dhāritā |
mudritā bhāṣitā nityaṃ paṭhitā paradeśitā ||
likhitā moditā sattvahitāya pūjitā sadā |
smṛtvā kāyagatāṃ kṛtvā namastasyai namo namaḥ ||
yasyāḥ śravaṇamātraṃca durlabha bhuvanatraye |
pāṭhasvādhyayanaṃ vāpi namastasyai namo namaḥ ||
yā vidyā durlabhā buddhairvyākṛtā saṃpraśaṃsitā |
mahatī dhāraṇī khyātā sarvapāpakṣayaṃkarī ||
mahābalā mahāsarppā mahātejā mahatprabhā |
mahāguṇavatī vidyāsarvamāravidāriṇī ||
pāpasaṃdhisamudghāṭī māramadapramocanī |
jananī bodhisattvānāṃ sarvaduṣṭavināśinī ||
rakṣiṇī poṣiṇī dhātrīparamantravighāṭinī |
kākhorddaviṣayogānāṃ vidhvaṃsanakarīśivā ||
mahāyānaratānāñca gṛhṇatāṃ likhatāṃ tathā |
pāṭhādhyayanakṛtāṃ nityaṃ dadhatāṃ śrūyatāṃ tathā ||
parebhyo diśatāṃ caiva nityaṃ manasi bhāvitām |
sapustakagatāṃ kṛtvā pūjyamānyanamaskṛtam ||
sarvapāpaharī bhadrā bodhisaṃbhārapūraṇī |
namastasyai namastasyai namastasyai namo namaḥ ||
yasyā mantraprabhāveṇa sarvabhaya upadravāḥ |
duṣṭāsuramanuṣyāśca daityagandharvarākṣasāḥ ||
(Mpv-Dh_138)
grahāḥ skaṃdā apasmārāḥ piśācā yakṣakinnarāḥ |
ḍākinyaḥ śākinīsaṃghā nāgāḥ kāṣordda tu vyādhayaḥ |
jvarāśca vividhā rogāḥ parakarmakṛtāstathā ||
viṣāgniśastramantrāṇi vidyutaḥ kālabādhayaḥ |
ativṛṣṭiranāvṛṣṭiḥ sarvaśatrubhayāni ca ||
tathānye 'pyupasargā vā vinaśyanti na saṃśayaḥ |
sarvakāryāṇi siddhayanti namastasyai namo namaḥ ||
yaśca tāṃ dhārayet vidyāṃ kaṇṭhe vāhau ca mastake |
nityaṃ rakṣanti devāstaṃdaityā nāgāśca mānuṣāḥ ||
gandharvā kinnarā yakṣā bhūtapretapiśācakāḥ |
ḍākinyo rākṣasādūtyaḥ kumbhāṇḍāḥ kaṭapūtanāḥ ||
trisandhyaṃ yaḥ paṭhet nityaṃ buddhārakṣanti taṃ sadā |
pratyekāḥ śrāvakāścaiva bodhisattvāmaharddhikāḥ ||
yoginaḥ siddhamantrāśca mahāvīryamaharṣayaḥ |
vajrapāṇiśca yakṣendraḥ śakraśca tridaśaiḥ saha ||
catvāraśca mahārājā brahmā viṣṇurmaheśvara |
nandikeśo mahākālaḥ kārtikeyo gaṇeśvaraḥ ||
bhairavā mātṛkā durgāstathānye mārakāyikāḥ |
vidyādevyo mahāvīryā mahābalaparākramāḥ ||
māmakī bhṛkuṭītārā cāṅkuśī vajraśṛkhalā |
mahāśvetā mahākālī vajradūtīmupāśikā ||
vajramālā mahāvidyā suvīryā'mṛtakuṇḍalī |
vajrāparājitā caṇḍī kālakarṇā mahābalā |
tathā dhanyā mahābhāgā padmakuṇḍalireva ca ||
(Mpv-Dh_139)
maṇicūḍā puṣpadantī svarṇakeśī ca piṃgalā |
ekajaṭā mahādevī dhanyā vidyutsumālinī ||
kapālinī ca raṃ(laṃ)keśī kṣudrākṣītyekanāyikā |
hārīti pāñcikā caiva śaṃkhinīkūṭadantinī |
śrī sarasvatī lakṣmīḥ siddheśvarī sadānugā ||
tamevānye 'pi rakṣanti yasya vidyā kare sthitā |
sa bhavet sarvasattvānāṃ mokṣaṇārthaṃ samudyataḥ ||
rājāno vaśagāstasya puṇyarāśiṃvivardhayet |
siddhayante sarvakalpāśca praviṣṭo jinamandire ||
ante bauddhapadaṃ yāyājjinasya vacanaṃ yathā |
yā strī dhārayed vidyāṃ prasūyedgurviṇī sukham ||
aputrā labhate putraṃ vyādhimuktā sukhāśinī |
dhanadhānyairvarairyuktā mānanīyā priyaṃvadā ||
susvapnānāṃ satyakarī jinakṣetraṃ samāpnuyāt |
ityavocad bhagavān sā ca sarvāvatī parṣadabhyanandan || iti ||

āryamahāpratisarāvidyādhāraṇī samāptā ||