Mahamayurividyarajni (Mmvr)
Based on the ed. by Shūyo Takubo: Ārya-Mahā-Māyūrī Vidyā-Rājñī. Tokyo 1972.



Input by Klaus Wille (Göttingen)



BOLD for pagination of Takubo's edition
ITALICS for restored text





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Mahāmāyūrīvidyārājñī

oṃ namo bhagavatyai āryamahāmāyūryai

mṛtasaṃjīvanīṃ devīṃ duṣṭasatvanivāraṇīṃ
vidyā rājñīṃ mahātmānīṃ māyūrīṃ praṇamāmy ahaṃ

namaḥ sarvabuddhabodhisatvebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo 'tītānāgatapratyutpannebhyaḥ sarvadharmamahāsaṃghebhyaḥ.

namo buddhāya namo dharmāya namaḥ saṃghāya, namaḥ saptānāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ, namo loke 'rhatāṃ, namo maitreyapramukhānāṃ bodhisatvānāṃ mahāsatvānāṃ, namo 'nāgāmināṃ, namaḥ sakṛdāgāmināṃ, namaḥ śrotāpannānāṃ, namo loke samyaggatānāṃ, namaḥ samyakpratipannānāṃ. eṣāṃ namaskṛtvā imāṃ mahāmāyūrīṃ vidyārājñīṃ prayojayiṣyāmi. iyaṃ me vidyā samṛdhyatu, śṛṇvantu me bhūtagaṇāḥ. ye kecit pṛthivīcarāḥ khacarā jalacarā devā nāgā asurā marutā garuḍā gandharvāḥ kinnarā mahoragā yakṣā rākṣasāḥ pretāḥ piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ kaṭapūtanāḥ skandā unmādāś cchāyā apasmārā ostārakāḥ śṛṇvantu me ojāhārā bhūtagaṇā garbhāhārā rudhirāharā vasāhārā (Mmvr Taku 2) māṃsāhārā medāhārā majjāhārā jātāhārā jīvitāhārā balyāhārā mālyāhārā gandhāhārā dhūpāhārāḥ puṣpāhārāḥ phalāhārāḥ sasyāhārā āhutyāhārāḥ pūjāhārārā viṣṭyāhārā mūtrāhārāḥ kheṭāhārāḥ śleṣmāhārāḥ śiṃghāṇakāhārā ucchiṣṭāhārā vāntāhārā aśucyāhārāḥ syandanikāhārāḥ, pāpacittāḥ duṣṭacittā raudracittāḥ paraprāṇaharāḥ. imāṃ mahāmāyūrīvidyārājñīṃ pravakṣyāmi, gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ baliṃ ca dāsyāmi, apakrāmantu me pāpacittāḥ duṣṭacittā raudracittāḥ paraprāṇaharāḥ sarvagrahā ojohārāḥ śṛṇvantu me, saumyacittā maitracittāḥ kalyāṇacittāḥ śṛṇvantu me buddhadharmasaṃghābhiprasannāḥ. tadyathā

kāli karāli kumbhāṇḍi śaṃkhini kamalākṣi harīti harikeśi śrīmati hari haripiṅgale, laṃbe pralaṃbe kālapāśe kālaśodari yamadūti yamarākṣasi bhūtagrasani, pratīcchatha māṃ, gandhaṃ puṣpaṃ dhūpaṃ baliṃ ca dāsyāmi, rakṣatha mama sagaṇaparivārāṇāṃ sarvasatvānāṃś ca sarvabhayopadravebhyaḥ, jīvatu varṣaśataṃ paśyatu śaradāśataṃ, sidhyantu me mantrapadāḥ svāhā.

evaṃ mayā śrutam ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma, jetavane 'nāthapiṇḍasyārāme mahatā bhikṣusaṃghena mahatā bodhisatvasaṃghena sārdhaṃ, tena khalu punaḥ samayena śrāvastyāṃ jetavane 'nāthapiṇḍasyārāme svātir nāma bhikṣuḥ prativasati sma. navo dahrataruṇo 'cirapravrajito 'ciropasaṃpanno 'cirāgata imaṃ dharmavinayaṃ, saṃghasyārthe jentākadārūṇi pāṭayamānaḥ, anyatamasmāt pūtidāruśuṣirān niṣkramya mahatā kṛṣṇasarpeṇa dakṣiṇe pādāṃguṣṭho daṣṭaḥ sa klāntakāyo bhūmau nipatitaḥ, phenaṃ vāhayamāno 'kṣiṇī ca parivartayamānaḥ svapiti.

(Mmvr Taku 3)
adrākṣīd āyuṣmān ānandaḥ svātir nāma bhikṣum ābādhikaṃ duḥkhitaṃ gāḍhaglānaṃ bhūmau patitaṃ phenaṃ vāhayamānam akṣiṇī parivartayamānaṃ svapantaṃ, dṛṣṭvā ca punas tvaritaṃ tvaritaṃ yena bhagavāṃs tenopasaṃkrāntaḥ, upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt. ekāntasthitaś cāyuṣmān ānando bhagavantam etad avocat. iha bhagavan chrāvastyāṃ jetavane 'nāthapiṇḍasyārāme svātir nāma bhikṣuḥ prativasati, navo dahras taruṇo 'cirapravrajito 'ciropasaṃpanno 'cirāgata imaṃ dharmavinayaṃ. saṃghasyārthe jentākadārūṇi pāṭayamāno 'nyatamasmāt pūtidārusuṣirān niṣkramya mahatā kṛṣṇasarpeṇa dakṣiṇe pādāṃguṣṭho daṣṭaḥ. sa klāntakāyo bhūmau patitaḥ phenaṃ vāhayamāno 'kṣiṇī ca parivartayamānaḥ svapiti, tasyāhaṃ bhagavaṃ kathaṃ pratipadyāmi.

evam ukte bhagavān āyuṣmantam ānandam etad avocat. gaccha tvam ānanda tathāgatasya vacanenānayā mahāmāyūryā vidyārājñyā svāter bhikṣo rakṣāṃ kuru, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kuru. devagrahāto nāgagrahāto 'suragrahāto marutagrahāto garuḍagrahāto gandharvagrahātaḥ kinnaragrahāto mahoragagrahāto yakṣagrahāto rākṣasagrahātaḥ pretagrahātaḥ piśācagrahāto bhūtagrahātaḥ kumbhāṇḍagrahātaḥ pūtanagrahātaḥ kaṭapūtanagrahātaḥ skandagrahāto unmādagrahātaḥ chāyāgrahāto 'pasmāragrahāta ostārakagrahātaḥ kṛtyākarmaṇakākhordavetāḍakiraṇaciccakapreṣakadurbhuktaduścharditaduśchāyāduṣprekṣitadurlikhitadurlaṃghitāvadhūtātaḥ, (Mmvr Taku 4) jvarād ekāhikād dvaitīyakāt traitīyakāc cāturthakāt saptāhikād ardhamāsikān māsikād daivasikān mauhūrtikān nityajvarād viṣamajvarād bhūtajvarān mānuṣyajvarād amānuṣyajvarād vātikāt paittikāc chleṣmakāt sarvajvarāt, śirorttim apanaya ardhāvabhedakam arocakam akṣirogaṃ nāsārogaṃ mukharogaṃ kaṇṭharogaṃ hṛdrogaṃ galagrahaṃ karṇaśūlaṃ dantaśūlaṃ hṛdayaśūlaṃ pṛṣṭhaśūlaṃ pārśvaśūlaṃ udaraśūlaṃ maṇiśūlaṃ yoniśūlaṃ prajanaśūlaṃ gaṇḍaśūlaṃ vastiśūlaṃ ūruśūlaṃ jaṃghaśūlaṃ hastaśūlaṃ pādaśūlaṃ aṃgapratyaṃgaśūlaṃ cāpanaya.

rātrau svasti divā svasti svasti madhyaṃdine sthite,
svasti sarvaṃ aho-rātraṃ sarvabuddhā diśantu me.

tadyathā

iḍi viḍi kiḍi hiḍi miḍi tiḍi āḍe ghāḍe durgāḍe hariṇi vaguḍi pāṃśu piśāci varṣaṇi ārohaṇi orohaṇi, ele mele tele tile, tili tile, mele mele, time time, dume dume, dudume dudume, iṭṭi miṭṭi viṣṭhande, capale vimale, hulu hulu hulu hulu, aśvamukhi, kāli kāli karāli mahākāli, prakīrṇakeśi, kulu kulu, vaphulu vaphulu kolu kolu hulu hulu, vahulu vahulu, kolu kolu, hulu hulu, vahulu vahulu, vosā dumbā dodumbā domadumbā, golāyā velāyā parivelāyā, piśu piśu, hili hili hili hili hili hili hili hili hili hili, oṃ mili mili mili mili mili mili mili mili mili mili. oṃ tili tili tili tili tili tili tili tili tili tili. oṃ culu culu culu culu culu culu culu culu culu culu. oṃ muhu (Mmvr Taku 5) muhu muhu muhu muhu muhu muhu muhu muhu muhu. oṃ mulu mulu mulu mulu mulu mulu mulu mulu mulu mulu. oṃ hu hu hu hu hu hu hu hu hu hu. oṃ hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu. oṃ vā vā vā vā vā vā vā vā vā vā. oṃ pā pā pā pā pā pā pā pā pā pā. oṃ jāla jāla jāla jāla jāla jāla jāla jāla jāla jāla. dama damani, tapa tapani, jvala jvalani, paca pacani, duṃdubhi garjani varṣaṇi sphoṭani, tapani tāpani, pacani pācani, hariṇi hāriṇi, kāliṇi kamali kaṃpani, mardani, maṇḍitike, kṣemaṃkari, makari śākari, śarkari karkari savari śaṃkari, jvalani jvalani, dumadumbani sukusume, golāyā velāyā parivelāyā varṣatu devaḥ samantakena ilikisi svāhā.

maitrī me dhṛtarāṣṭreṣu maitrī airāvaṇeṣu ca,
virūpākṣeṣu me maitrī kṛṣṇagotamakṣeṣu ca.
maṇinā nāgarājena maitrī vāsukinā ca me,
daṇḍapādeṣu nāgeṣu pūrṇabhadreṣu me sadā.
nandopanandau yau nāgau varṇavantau yaśasvinau,
devāsuram api saṃgrāmam anubhavantau maharddhikau.
anavataptena varuṇena maitrī mandūrakena ca,
takṣakena anantena tathā vāsūmukhena ca.
aparājitena me maitrī maitrī cchitvāsutena ca,
mahāmanasvinānityaṃ tathaiva ca manasvinā.
kālako apalālaś ca bhāgavāñ chrāmaṇerakaḥ,
dadhimukho maṇiś caiva pauṇḍarīko diśāṃpatiḥ.
karkoṭakaḥ śaṃkhapālaḥ kambalāśvottarāv ubhau,
eteṣv api ca me maitrī nāgarājeṣu ca nityaśaḥ.
(Mmvr Taku 6)
sāketaś ca kumbhīraḥ sūcilomā tathaiva ca,
uragādhipena kālena maitrī me ṛṣikena ca.
tathā pūraṇakarṇena maitrī śakaṭamukhena,
kolukena sunandena vātsīputreṇa me sadā.
elapatreṇa me maitrī lamburakena ca,
amānuṣāś ca ye nāgās tathaivottaramānuṣāḥ.
mṛgilaś ca mahānāgo mucilindaś ca viśrutaḥ,
pṛthivīcarāś ca ye nāgās tathaiva jalaniśritāḥ.
antarīkṣacarā ye ca ye ca merusamāśritāḥ,
ekaśīrṣadviśīrṣāhi maitrī me teṣu nityaśaḥ.
apādakeṣu me maitrī maitrī me dvipadeṣu ca,
catuṣpadeṣu me maitrī maitrī bahupadeṣu ca.
mā me apādakā hiṃsyur mā me hiṃsyur dvipādakāḥ,
mā me catuṣpadā hiṃsyur mā me hiṃsyur bahupādakāḥ.
sarvanāgeṣu me maitrī ye nāgā jalaniśritāḥ,
sarvabhūteṣu me maitrī ye kecit pṛthivīsthitāḥ.
sarvasatveṣu me maitrī ye satvā atra sthāvarāḥ,
sarve satvāḥ sarve prāṇāḥ sarve bhūtāś ca kevalāḥ.
sarve vai sukhinaḥ santu sarve santu nirāmayāḥ,
sarve bhadrāṇi paśyantu mā kaścit pāpam āgamatu.
maitrīcittaṃ samotthāya karomi viṣadūṣaṇaṃ,
rakṣāṃ parigrahaṃ caiva tathaiva paripālanaṃ.
namo 'stu buddhāya namo 'stu bodhaye,
(Mmvr Taku 7)
namo 'stu muktāya namo 'stu muktaye.
namo 'stu śāntāya namo 'stu śāntaye,
namo vimuktāya namo vimuktaye.
ye brāhmaṇā vāhitapāpadharmāḥ,
teṣāṃ namas te ca mama pālayaṃtu.

sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasargopāyāsebhyaḥ sarvajvarebhyaḥ sarvavyādhibhyaḥ sarvagrahebhyaḥ sarvaviṣebhyaḥ mama sarvasatvānāṃ ca rakṣāṃ kurvantu, jīvantu varṣaśataṃ paśyantu śaradāśataṃ.

bhūtapūrvam ānanda himavataḥ parvatarājasya dakṣiṇe pārśve suvarṇāvabhāso nāmo mayūrarājā prativasati sma. so 'py anayā mahāmāyūryā vidyārājñyā kalyaṃ svastyayanaṃ kṛtvā divā svastinā viharati. sāyaṃ svastyayanaṃ kṛtvā rātrau svastinā viharati.

namo buddhāya namo dharmāya namaḥ saṃghāya namo bhagavatyai mahāmāyūryai vidyārājñyai. tadyathā

hu hu hu hu hu hu, nāga le le le, dumba le le le, huya huya, vija vija, thusa thusa, guru guru, he cejini, agalu, elā melā, ili melā, tili melā, ili tili melā, ili mitte, tili mitte ili tili mitte, dumbe sudumbe, tosu tosu, golā velā capalā vimalā, iṭṭiri bhiṭṭiri riṭṭiri, namo buddhānāṃ cilikisi godohikānāṃ namo 'rhatāṃ hāla dāla varṣatu devaḥ samantena daśasu diśāsu. namo buddhānāṃ svāhā.

so 'pareṇa samayenānayā mahāmāyūryā vidyārājñyā rakṣāsvastyayanam akṛtvā saṃbahulābhir vanamayūrakanyābhiḥ sārdham ārāmeṇārāmam udyānenodyānaṃ parvatapārśvena (Mmvr Taku 8) parvatapārśvaṃ kāmeṣu gṛdhra āsakto madamattaḥ pramūḍhaḥ pramūrcchitaḥ praluḍito 'nuvicaran pramādavaśād anyataraṃ parvatavivaram anupraviṣṭaḥ. sa tatra dīrgharātraṃ pratyarthikaiḥ pratyamitrair hiṃsakair avatāraprekṣibhir avatāragaveṣibhir mayūrapāśair baddhaḥ. so 'mitramadhyagataḥ smṛtiṃ pratilabdhaḥ, imām eva mahāmāyūrīvidyārājñīṃ manasyakārṣīt.

namo buddhāya namo dharmāya namaḥ saṃghāya namo bhagavatyai mahāmāyūryai vidyārājñyai. tadyathā

hu hu hu hu hu hu, hulu hulu hulu, nāga le le le, dumba le le le, nāga le le le, huya huya, vija vija, thusu thusu, gulu gulu, hu cejini, agalu, elā melā, ili melā, tili melā, ili mitte tili mitte, ili tili mitte, dumbe sudumbe, tosu tosu, golā velā capalā vimalā, iṭṭiri bhiṭṭiri riṭṭiri, namo buddhānāṃ. cilikisi godohikānāṃ. namo 'rhatāṃ hāla dāla varṣatu devaḥ samantena daśasu diśāsu. namo buddhānāṃ svāhā.

atha sa tasmād vyasanāt parimuktaḥ, svastinā kṣemeṇa svaviṣayam anuprāptaḥ. imāni ca mantrapadāny udāharati sma.

namo buddhāya namo dharmāya namaḥ saṃghāya namaḥ suvarṇāvabhāsasya mayūrarājñaḥ, namo mahāmāyūryai vidyārājñyai. tadyathā

siddhe susuddhe, mocani mokṣani, mukte vimukte, amale vimale nirmale, aṇḍare paṇḍare, maṅgale maṅgalye, hiraṇye hiraṇyagarbhe, ratne ratnagarbhe, bhadre subhadre samantabhadre, sarvārthasādhani paramārthasādhani, sarvānarthapraśamani sarvamaṅgalasādhani, sarvamaṅgalavādhani, manasi mānasi mahāmānasi, adbhute atyabhute, mukte mocani mokṣani, acyute, araje viraje, vimale, amṛte amare amaraṇi brahme brahmasvare, pūrṇe pūrṇamanorathe, mṛtasaṃjīvani, śrībhadre candre candraprabhe, sūrye sūryakānte, vītabhaye, suvarṇe brahmaghoṣe brahmajeṣṭhe (Mmvr Taku 9) sarvatrāpratihate, rakṣa rakṣa māṃ sarvasatvānāṃś ca svāhā. namaḥ sarvabuddhānāṃ svastir bhavatu svāter bhikṣor mama sarvasatvānāñ ca. jīvantu varṣaśataṃ paśyantu śaradāśataṃ. tadyathā.

huci guci muci svāhā.

syāt khalu punar ānanda anyaḥ sa tena kālena tena samayena suvarṇāvabhāso nāma mayūrarājā babhūveti. na punar evaṃ draṣṭavyam. tat kasya hetoḥ. aham eva sa tena kālena tena samayena suvarṇāvabhāso nāma mayūrarājā babhūva. asyāś cānanda mahāmāyūryā vidyārājñyā etarhi hṛdayam anuvyākhyāsyāmi. tadyathā.

ili mitti, tili mitti, tili mili mitti, tili mile, mili tili mitti, cili mili mili, cili mili mili, tili mili, sutumbā tumbā, suvaca cilikisiya, bhinna meḍi. namo buddhānāṃ cilikisi prāptamūle, itihārā lohitamūle, tumbā sutumbā kuṭṭi kunaṭṭi, tila kuñja naṭṭi, aḍakavātyāyāṃ, varṣatu devo nava māsān daśa māsān iti. ili mili kili mili keli mili, ketumūle, dudumbe sudumbe, sudumoḍe, dalime santuvaṭṭe busavaṭṭe, vusara vusara, dhanavastrake, narkalā narkalime, khalime ghoṣe rakhile iti, sajjale, tumbe sutumbe, aṭṭe naṭṭe pranaṭṭe aṇanaṭṭe, anamāle, varṣatu devo navodakena sarvataḥ samantena nārāyaṇi pārāyaṇi haritāli kuntāli, ili misti, kili misti, ili kili misti, ili me sidhyantu, drāmiḍā mantrapadāḥ svāhā.

idam ānanda mahāmāyūryā rājñyā hṛdayaṃ. iyaṃ cānanda mahāmāyūrī vidyārājñī grāmagatena manasikartavyā, araṇyagatena manasikartavyā, pathigatena manasikartavyā, utpathagatena, rājakulamadhyagatena, cauramadhyagatena, agnimadhyagatena, udakamadhyagatena, pratyarthikamadhyagatena, parṣanmadhyagatena, vivādamadhyagatena, ahidaṣṭena, viṣapītena, sarvabhayasannipātena ca (Mmvr Taku 10) manasikartavyā, jvaritena manasikartavyā. vātikapaittikaśleṣmikasānnipātikeṣu caturuttareṣu caturṣu vyādhiśateṣu, anyatarānyatareṇa vyādhinā spṛṣṭaḥ samānāpatsu vāsam utpannāsu manasikartavyā. tat kasya hetoḥ. vadhyārho 'py ānanda daṇḍena mucyate daṇḍārhaḥ prahāreṇa, prahārārha ākrośena, ākrośārhaḥ, paribhāṣena, paribhāṣārho romaharṣaṇena, romaharṣaṇārha evam eva mucyate. sarvavyādhivinirvṛttiś cāsya bhaviṣyati. imāni cānanda vidyamantrapadāni manasikartavyāni. tadyathā.

cili mili kili mili ketumūle buddhavarṇe vusaraṇe vusaraṇe, vudāraṇi vudāraṇi, kevaṭṭe kevaṭṭakamūle, iti savale, tuṃbe tuṃbe, priyaṃ kare āvartta parivartta navodakena varṣatu devaḥ samantena. namo bhagavate iṭṭittāya indragomisikāya āśane pāśane pāpanikūle, kapilamitte ili mitte, namo bhagavate buddhāye, sidhyantu mantrapadāḥ mama sarvasatvānāñ ca svāhā.

anayā cānanda mahāmāyūryā vidyārājñyā tathāgatabhāṣitayā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kuru, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kuru. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. nāham ānanda samanupaśyāmi sadevake loke samārake sabrahmake saśravaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣyāsurāyāṃ yasyānayā mahāmāyūryā vidyārājñyā rakṣayā kṛtayā guptyā paritrāṇena parigraheṇa paripalānena śāntyā svastyayanena daṇḍaparihāreṇa śastraparihāreṇa viṣadūṣaṇena viṣanāśanena sīmābandhena dharaṇībandhena ca kṛtena, kaścid eva viheṭhāyopasaṃkrāmet. devo vā devā vā devaputro vā devaduhitā vā devamahallako vā devamahallikā vā devapārṣado (Mmvr Taku 11) vā devapārṣadī vā, nāgo vā nāgī vā nāgaputro vā nāgaduhitā vā nāgamahallako vā nāgamahallikā vā nāgapārṣado vā nāgapārṣadī vā, asuro vā asurī vā asuraputro vā asuraduhitā vā asuramahallako vā asuramahallikā vā asurapārṣado vā asurapārṣadī vā, maruto vā marutī vā marutaputro vā marutaduhitā vā marutamahallako vā marutamahallikā vā marutapārṣado vā marutapārṣadī vā, garuḍo vā garuḍī vā garuḍaputro vā garuḍaduhitā vā garuḍamahallako vā garuḍamahallikā vā garuḍapārṣado vā garuḍapārṣadī vā, gandharvo vā gandharvī vā gandharvaputro vā gandharvaduhitā vā gandharvamahallako vā gandharvamahallikā vā gandharvapārṣado vā gandharvapārṣadī vā, kinnaro vā kinnarī vā kinnaraputro vā kinnaraduhitā vā kinnaramahallako vā kinnaramahallikā vā kinnarapārṣado vā kinnarapārṣadī vā, mahorago vā mahoragī vā mahoragaputro vā mahoragaduhitā vā mahoragamahallako vā mahoragamahallikā vā mahoragapārṣado vā mahoragapārṣadī vā, yakṣo vā yakṣī vā yakṣaputro vā yakṣaduhitā vā yakṣamahallako vā yakṣamahallikā vā yakṣapārṣado vā yakṣapārṣadī vā, rākṣaso vā rākṣasī vā rākṣasaputro vā rākṣasaduhitā vā rākṣasamahallako vā rākṣasamahallikā vā rākṣasapārṣado vā rākṣasapārṣadī vā, preto vā pretī vā pretaputro vā pretaduhitā vā pretamahallako vā pretamahallikā vā pretapārṣado vā pretapārṣadī vā, piśāco vā piśācī vā piśācaputro vā piśācaduhitā vā piśācamahallako vā piśācamahallikā vā piśācapārṣado vā piśācapārṣadī vā, bhūto vā bhūtī vā bhūtaputro vā bhūtaduhitā vā bhūtamahallako vā bhūtamahallikā vā bhūtapārṣado vā bhūtapārṣadī vā, kumbhāṇḍo vā kumbhāṇḍī vā kumbhāṇḍaputro vā kumbhāṇḍaduhitā vā kumbhāṇḍamahallako vā kumbhāṇḍamahallikā vā kumbhāṇḍapārṣado vā kumbhāṇḍapārṣadī vā, pūtano vā pūtanī vā pūtanaputro vā pūtanaduhitā vā pūtanamahallako vā pūtanamahallikā vā pūtanapārṣado vā pūtanapārṣadī vā, kaṭapūtano vā kaṭapūtanī vā kaṭapūtanaputro vā kaṭapūtanaduhitā vā kaṭapūtanamahallako vā kaṭapūtanamahallikā vā kaṭapūtanapārṣado vā kaṭapūtanapārṣadī vā, skando vā skandī vā skandaputro vā skandaduhitā vā skandamahallako vā skandamahallikā vā skandapārṣado vā skandapārṣadī vā, unmādo vā unmadī vā unmādaputro vā unmādaduhitā vā unmādamahallako vā unmādamahallikā vā unmādapārṣado vā unmādapārṣadī vā, cchāyo vā cchāyī vā cchāyaputro vā cchāyaduhitā vā cchāyamahallako (Mmvr Taku 12) vā cchāyamahallikā vā cchāyapārṣado vā cchāyapārṣadī vā, apasmāro vā apasmārī vā apasmāraputro vā apasmāraduhitā vā apasmāramahallako vā apasmāramahallikā vā apasmārapārṣado vā apasmārapārṣadī vā, ostārako vā ostārakī vā ostārakaputro vā ostārakaduhitā vā ostārakamahallako vā ostārakamahallikā vā ostārakapārṣado vā ostārakapārṣadī vā, upasaṃkramiṣyaty upasthāsyaty avatārārthī avatāragaveṣī avatāraṃ na lapsyate. na devo devasamitīye sthānaṃ, na nāgo nāgasamitīye sthānaṃ, nāsuro 'surasamitīye sthānaṃ, na maruto marutasamitīye sthānaṃ, na garuḍo garuḍasamitīye sthānaṃ, na gandharvo gandharvasamitīye sthānaṃ, na kinnaraḥ kinnarasamitīye sthānaṃ, na mahorago mahoragasamitīye sthānaṃ, na yakṣo yakṣasamitīye sthānaṃ, na rākṣaso rākṣasasamitīye sthānaṃ, na pretaḥ pretasamitīye sthānaṃ, na piśācaḥ piśācasamitīye sthānaṃ, na bhūto bhūtasamitīye sthānaṃ, na kumbhāṇḍo kumbhāṇḍasamitīye sthānaṃ, na pūtanaḥ pūtanasamitīye sthānaṃ, na kaṭapūtanaḥ kaṭapūtanasamitīye sthānaṃ, na skandaḥ skandasamitīye sthānaṃ, na unmāda unmādasamitīye sthānaṃ, nāpasmāro 'pasmārasamitīye sthānaṃ, n'ostāraka ostārakasamitīye sthānaṃ lapsyate. yaś caimaṃ mahāvidyāṃ kaścid atikramiṣyati saptadhāsya sphuṭen mūrdhā arjukasyeva maṃjarī. imāni cātra mantrapadāni manasikartavyāni. tadyathā

ili mili, kili mili, kili kiṃ dugdhe, mukte sumukte, ūḍa nāḍa sunāḍa, varṣatu devaḥ paramaḍakavatyāyāṃ, ārā pārā godohikā, ili mili bhijjilikā udukā ḍadukā karoḍukā ili mili tili mili, samantataḥ kṛtvā, hulu hulu hili hili, mili mili mili mili, pili pili pili pili, kili kili, śīrṣeṇa varṣaṃ, culu culu, cala cala, cili cili, ciḍi ciḍi ciḍi ciḍi, śikhi śikhi śikhi śikhi, juhu juhu juhu juhu juhu juhu juhu juhu juhu juhu, hara hara haraṇe, jaṃbhe prajaṃbhe, sarvaduṣṭapraduṣṭānāṃ ca jaṃbhe prajaṃbhe, svāter (Mmvr Taku 13) bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karomi, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karomi. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

citramūle citre citramāle, hale halamāle, phale phalamāle, hale hale, māle māle, khulu khulu vuru varuṇo, dhīre dharya, suru suru, hataṃ viṣaṃ, nihataṃ viṣaṃ, sarvaduṣṭapraduṣṭānāṃ draṃṣṭrāviṣaṃ mūlaviṣaṃ annaviṣaṃ sarvabuddhānāṃ tejasā, suru suru ke, cara cara ke, biri biri, hataṃ viṣaṃ, nāsti viṣaṃ, saptānāṃ samyaksaṃbuddhānāṃ, saśrāvakasaṃghānāṃ tejasā, ela melā, ili melā, tili melā, tiha duha tilimā timā dumā, vimadhu sukumbhā sumbhā tumbā samatumbā, āḍe nāḍe, tila kuñjanāḍe, varṣatu devaḥ, tilikisi samantena navamāsāṃ, maitrī me sarvasatveṣu vuśaḍe śavariṇi vudāriṇi vudāriṇi, kevaṭṭe kevaṭṭakamūle itiśabare, tuṃbe tuṃbe priyaṃ kare, āvaṭṭa parivaṭṭa, navodakena varṣatu devaḥ samantena, namo bhagavate indragomisikāya iṭṭitāya godohikāya bhṛṅgārikāya, ale tale kuntale, aṭṭe naṭṭe kunaṭṭe āśane pāśane, pāpanikūle pratikūle, namo bhagavatāṃ buddhānāṃ. sidhyantu mantrapadāḥ svāhā.

aśokam āśritya jino vipaśyī
śikhī jinaḥ puṇḍarīkasya mūle,
śālasya mūle upagamya viśvabhūt
śirīṣamūle krakucchandabrāhmaṇaḥ.
buddhaś ca kanakamuni uduṃbare
nyagrodhamūle upagamya kāśyapaḥ,
aśvatthamūle muni śākyapuṅgavaḥ
upetya bodhiṃ samavāpya gotamaḥ.
eteṣu buddheṣu maharddhikeṣu
(Mmvr Taku 14)
yā devatāḥ santi atiprasannāḥ,
tā devatā muditamanā udagrāḥ
kurvantu śāntiṃ ca śivaṃ ca nityaṃ.

tadyathā.

ili mili, kili mili, cili kili voli, udumbare, sudumoḍe, busara busara, hu hu, karañje karañjamūle, iti sanatā kuntari kuntāri, nārāyaṇi pārāyaṇi, paśyani paśya paśyani kapilavastuni, iḍivā iḍivā irivā sidhyantu, draviḍā mantrapadāḥ svāhā.

imāḥ punar ānanda mahauṣadhayo brahmaṇā sahāpatinā bhāṣitāḥ, śakreṇa devānām indreṇa caturbhiś ca mahārājair aṣṭāviṃśatibhiś ca mahāyakṣasenāpatibhiś ca. yo hy ānanda āsāṃ mahauṣadhīnāṃ nāmasu gṛhyamāneṣu kaścit praduṣṭacitta upasaṃkrāmet, saptadhāsya sphuṭo mūrdhā arjakasyeva mañjarī. tadyathā.

kīrttimūle eramūle eraṇḍamūle samantamūle, aḍanāḍe kuśanāḍe, itte mitte, pāru aḍakā maraḍakā, ilikiśi godohikā, udvandhamābhi bhinne medā. namo buddhānāṃ.

svasti vo dvipade bhotu, svasti vo 'stu catuṣpade,
svasti mārgavrajatāṃ ca svasti pratyāgateṣu ca.
svasti rātrau svasti divā svasti madhyaṃdine sthite,
sarvatra svasti vo bhotu mā caiṣā pāpam āgamet.
sarve divasaḥ kalyāṇāḥ sarve nakṣatrā bhadrakāḥ,
sarvabuddhā maharddhikāḥ sarve 'rhanto nirāśravāḥ,
(Mmvr Taku 15)
anena satyavākena svastir bhotu samantataḥ.

anayā mahāmāyūryā vidyārājñyā tathāgatabhāṣitayā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kuru, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kuru. jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

ye cānanda yakṣā mahāyakṣāḥ samudrakūle prativasanti. ye ca sumerau parvatarāje, ye cānyeṣu parvatarājeṣu, aṭavīṣu mahāṭavīṣu nadīṣu mahānadīṣu kuṃjeṣu mahākuṃjeṣu viṇeṣu taḍāgeṣu palvaleṣu giriguhāśmaśāneṣu catvareṣu mahācatvareṣu catuṣpatheṣu śṛṅgāṭakeṣu nagareṣu mahānagareṣu ghoṣeṣu grāmeṣu udyāneṣu vaneṣu kānaneṣu patheṣu utpatheṣu ca, ye cānanda yakṣā mahāyakṣā aḍakavatyāṃ rājadhānyāṃ prativasanti, te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hari hāriṇi, cali cālini, tramaṇi trāmaṇi mohani staṃbhani jaṃbhani svayaṃbhuve svāhā.

pūrvāyām ānanda diśāyāṃ dhṛtarāṣṭro nāma gandharvamahārājā prativasati, gandharvādhipatir anekagandharvaśatasahasraparivāro gandharvāṇām ādhipatyaṃ kārayati. yaḥ pūrvāṃ diśaṃ rakṣati paripālayati, so 'pi saputraḥ sapautraḥ sabhrātā sāmātyaḥ sasenāpatiḥ sapreṣyaḥ sadūtaḥ sapravaraḥ sapārṣado 'nayā mahāmāyūryā (Mmvr Taku 16) vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karotu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karotu. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

suru suru suru suru suru suru suru suru suru suru me svāhā.

dakṣiṇāyām ānanda diśāyāṃ virūḍhako nāma kumbhāṇḍamahārājā prativasati sma, kumbhāṇḍādhipatir anekakumbhāṇḍaśatasahasraparivāraḥ kumbhāṇḍānām ādhipatyaṃ kārayati. yo dakṣiṇāṃ diśaṃ rakṣati paripālayati, so 'pi saputraḥ sapautraḥ sabhrātā sāmātyaḥ sasenāpatiḥ sapreṣyaḥ sadūtaḥ sapravaraḥ sapārṣado 'nayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karotu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karotu. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

veluke veluke amitraghātanī varuṇavati somavati veṇumālini veluni putrike co cū ci cū svāhā.

paścimāyām ānanda diśāyāṃ virūpākṣo nāma nāgamahārājā prativasati, nāgādhipatir anekanāgaśatasahasraparivāro nāgānām ādhipatyaṃ kārayati. yaḥ paścimāṃ diśaṃ rakṣati paripālayati, so 'pi saputraḥ sapautraḥ sabhrātā sāmātyaḥ sasenāpatiḥ sapreṣyaḥ sadūtaḥ sapravaraḥ sapārṣado 'nayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karotu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ (Mmvr Taku 17) sīmābandhaṃ dharaṇībandhaṃ ca karotu. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

veduri veduri veduri veduri, maṭṭite maṭṭite, koṭi koṭi, vidyumati, hu hu hu hu hu hu hu hu, cu cu cu cu cu cu cu cu, ru ru ru ru ru ru ru ru, ca ca ca ca ca ca ca ca, sa svāhā.

uttarāyām ānanda diśāyāṃ vaiśramaṇo nāma yakṣamahārājā prativasati, yakṣādhipatir anekayakṣaśatasahasraparivāro yakṣāṇām ādhipatyaṃ kārayati. ya uttarāṃ diśaṃ rakṣati paripālayati, so 'pi saputraḥ sapautraḥ sabhrātā sāmātyaḥ sasenāpatiḥ sapreṣyaḥ sadūtaḥ sapravaraḥ sapārṣado 'nayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karotu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karotu. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

sori sori, siri siri, mati mati, hiri hiri, mati pele mati pele, piṃgale curu curu, hataṃ viṣaṃ, bandhumati, nihataṃ viṣaṃ bandhumati svāhā.

pūrveṇa dhṛtarāṣṭras tu dakṣiṇena virūḍhakaḥ,
paścimena virūpākṣaḥ kuberaś cottarādiśaṃ.
catvāra ete mahārājā lokapālā yaśasvinaḥ,
diśaś catasraḥ paripālayanti mahāsainyā mahābalāḥ.
paracakrapramathanāḥ durdharṣā cāparājitāḥ,
ṛddhimanto dyutimanto varṇavanto yaśasvinaḥ,
devāsuram api saṃgrāmam anubhavanti maharddhikāḥ.

(Mmvr Taku 18)
te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

ele mele, kile tile, mile śile, vāse, duṃbe duṃbe, varṣatu devaḥ samantena hili mili tuṃbe tuṃbe, aṭṭa vaṭṭa paradu vattā varṣatu devo guḍa guḍantu samantenāḍakovatyāṃ, aṇḍe maṇḍe tunde tutunde curke vukke, iriḍi miriḍi niriḍi ciriḍi, hili hili, hulu hulu, mili mili, tule tatale svāhā.

udgṛhṇa tvam ānanda mahāyakṣasenāpatīnāṃ nāmāni ye dharaṇyāṃ prativasanti.

jeṣṭhaputraḥ kuberasya saṃjayo naravāhanaḥ.
mithilāyāṃ prativasati devasatyopayācakaḥ.

so 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karotu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karotu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

bale balkale, mātaṃgi caṇḍali puruṣa, nici nici nigauri gandhāre, caṇḍāli mātaṃgi, mālini hili hili, āgati gati, gauri gandhāri kauṣṭhikā vacari vihāri, hili hili, kuṃje svāhā.

krakucchandaḥ pāṭaliputre ṣṭhalāyāṃ cāparājitaḥ,
śailo bhadrapure yakṣa uttarāyāṃ ca mānavaḥ.
vajrapāṇi rājagṛhe gṛdhrakūṭe kṛtālaye,
trikṛtvo anuparyanti sāgarān tāṃ vasuṃdharāṃ,
mahābalo mahātejā daśayojanavikramaḥ.
(Mmvr Taku 19)
garuḍo vipule yakṣaḥ citraguptaś citīmukhe,
rājagṛhe vakkulo yakṣo mahāsainyo mahābalaḥ.
kālopakālakau yakṣau vasathaḥ kapilavastuni,
yatra jāto muni buddhaḥ śākyaketur mahāmuniḥ.
kalmāṣapādo vairāyāṃ kirāteṣu maheśvaraḥ,
bṛhaspatiś ca śrāvastyāṃ sākete sāgaro vaset.
vajrayudhaś ca vaiśālyāṃ malleṣu haripiṅgalaḥ,
vārāṇasyāṃ mahākālaś caṃpāyāṃ ca sudarśanaḥ.
viṣṇur yakṣo dvārakāyāṃ dharaṇo dvārapāliyāṃ,
vibhūṣanas tāmraparṇyāṃ uragāyāṃ ca mardanaḥ.
āṭavyāṃ āṭavako yakṣaḥ kapilo bahudhanyake,
ujjayanyāṃ vasutrāto vasubhūmir avantiṣu.
bharuko bharukaccheṣu nando nandapure sthitaḥ,
agrodake mālyadhara ānando 'maraparvate.
śukladaṃṣṭraḥ suvāstuṣu dṛḍhanāmā manasviṣu,
mahāgirir girinagare vāsavo vaidiśe vaśet.
rohitake kārttikeyaḥ kumāro lokaviśrutaḥ,
varṇabhaṭe śatabāhuḥ kaliṃgeṣu vṛhadratha.
duryodhanaś ca śrughneṣu arjunaś cārjunavane,
mardane maṇḍapo yakṣo girikūṭaś ca mālave.
bhadraś ca rohitāśveṣu sarvabhadraś ca sāgare,
sanṭīrake pālitakaḥ sārthavāho dhaneśvare.
ajitaṃjaye kūṭadaṃṣṭro vasubhadro vasātiṣu,
(Mmvr Taku 20)
śivaḥ śivapurādhāne śivabhadraś ca bhīṣaṇe.
indraś cendrapure yakṣaḥ puṣpaketuḥ śilāpure,
dāruko dārukapure kapilo vasati varṇiṣu.
maṇibhadro brahmavatyāṃ pūrṇabhadraś ca brātarau,
pramardanaś ca gāndhāre takṣaśilāyāṃ prabhañjanaḥ.
kharopoṣṭa mahāyakṣo daśaśailanivāsikaḥ,
trigupto hanumatīre rauruke ca prabhaṃkaraḥ.
nandī ca vardhanaś caiva nagare nandivardhane,
vāyiro vāyibhūmīye laṃpāke kalahapriyaḥ.
mathulāyāṃ gardabhako laṃkāyāṃ kolaśodaraḥ,
śūnye sūryaprabho yakṣo girimuṇḍaś ca kośale.
vijayo vaijayantaś ca vasataḥ pāṇḍamāthure,
malaye pūrṇako yakṣaḥ keraleṣu ca kinnaraḥ.
pauṇḍeṣu meghamāli pratiṣṭhāne khaṇḍakaḥ,
pitaṃgaleṣu śaṃkālī taraṃgavatyāṃ sukhāvahaḥ.
nāsike sundaro yakṣa āsaṃgo tarukacchake,
nandike ca pitānandī vīraś ca karahāṭake.
lambodaraḥ kaliṃgeṣu kauśalyāyāṃ mahābhujaḥ,
svastikaḥ svastikaṭake vanavāsyāṃ ca pālakaḥ.
taṭiskandhe bhadrakarṇaḥ ṣadapure dhanavaraḥ,
vairāmake balo yakṣo avantyāṃ priyadarśanaḥ.
gomardane śikhaṇḍī ca vaideśe cāṃgulipriyaḥ,
(Mmvr Taku 21)
chatrākāre veṣṭitakas tripuryāṃ makaraṃdamaḥ.
ekakakṣe viśālākṣo aṇḍabhaś ca udumbare,
anābhogaś ca vaiśālyāṃ śāntivatyāṃ virocanaḥ.
ahicchatre caritakaḥ kampilye kapilas tathā,
bakkulo ujjahānyāyāṃ maṇḍavyāṃ pūrṇakas tathā.
naigameśaś ca pāṃcālyāṃ prasabho gajasāhvaye,
varuṇāyāṃ dṛḍhadhanuḥ yodheye ca puraṃjayaḥ.
kurukṣetre ca yakṣendrau tararkakurutararkau,
yakṣīkhyātā ca tatraiva mahollūkhalamekhalau.
vyatipātanaḥ siddhārtha āyatīvānivāsinaḥ,
siddhapātras tathā śrughne sthalāyāṃ sthala eva ca.
yakṣau siṃhabalau yau tu siṃhavyāghrabalābalau,
koṭivarṣemahāsenas tathā parapuraṃjaye.
puṣpadantaś ca caṃpāyāṃ magadhaś ca giribraje,
goyoge parvato yakṣaḥ susenaś caiva nāgare.
vīrabāhuś ca sākete kākaṭyāṃ ca sukhāvahaḥ,
kauśāmbyāṃ cāpy anāyaso bhadrikāyāṃ ca bhadrikaḥ.
yakṣaḥ pāṭaliputre ca nāmnā bhūtamukhas tathā,
aśokaś caiva kāṃcīṣu ambaṣṭheṣu kaṭaṃkaṭaḥ.
bharukacche va siddhārtho mandakaś cājitaṃjaye,
agrodake maṃjakeśaḥ saindhave maṇikānanaḥ.
vikaṭaṃkaṭāś ca ye yakṣā vasante kapilavastuni,
gāndhārake naikṛtiko dvārako nilayadhruve.
(Mmvr Taku 22)
yakṣo madhyamakīyaś ca saubhadriye mahāyaśe,
vairāṭakaḥ sārapure jambhako marubhūmiṣu.
yakṣo vṛndakaṭe khyātaḥ tathā vikaṭa ity api,
vemāniko devasarme daradeṣu ca mandaraḥ.
prabhaṃkaraś ca kaśmīre campakas ca jaṭāpure,
pāñcika iti nāmnā tu vasate siṃdhu siṃdhuṣu.
paṃcaputraśatā yasya mahāsainyā mahābalāḥ,
jeṣṭhaputraḥ pāñcikasya vasate cīnabhūmiṣu.
skandhākṣa iti nāmena sa bhrātā kauśike vaset,
uṣṭrapādaḥ kaliṃgeṣu maṇḍalo maṇḍalāsane.
laṃkeśvaraś ca kāpiśyāṃ mārīcī rāmakāṃkṣiyāṃ,
dharmapālaś ca khāśeṣu bahlyāñ caiva mahābhujaḥ.
jinarṣabho rājaputraḥ śrīmān vaiśramaṇātmajaḥ,
yakṣakoṭīparivṛtas tukhāreṣu nivāsikaḥ.
sātāgirihaimavatau vasataḥ siṃdhusāgare,
triśūlapāṇi tripure kaliṃgeṣu pramardanaḥ.
pāñcālagaṇḍo dramiḍe siṃhaleṣu dhaneśvaraḥ,
śukāmukhaś cāṭavyāṃ pātāle kiṃkaro vaset.
prabhāsvaraḥ puṇḍarīke samilaś ca mahāpure,
prabhaṃjanaś ca daradeṣu piṅgalo 'mbulime vaset.
vaccaḍo uaccaḍādhāne mātaliś caiva kāmade,
(Mmvr Taku 23)
putrīvaṭe suprabuddhaḥ kāpiśyāṃ narakuveraḥ.
pārāsaraḥ pārateṣu śakasthāneṣu śaṃkaraḥ,
vemacitraś ca bāhlīke ketakeṣu ca piṅgalaḥ.
puṇḍavardhane pūrṇamukhaḥ karāḍaś coḍiyānake,
kuṃbhodaraḥ kauśaleṣu maruṣu makaradhvajaḥ.
citrasenaś ca vokkāne ramatheṣu ca rāvaṇaḥ,
piṃgalaś caiva rāśine patnīye priyadarśanaḥ.
kumbhīrayakṣo rājagṛhe vipule 'smiṃ nivāsikaḥ,
bhūyaḥ śatasahasrāṇāṃ yakṣeṇa paryupāsyate.
ahicchatrāyāṃ gopāla alako alakāpure,
nandī va nandinagare grāmaghoṣe baliḥ sthitaḥ.
devāvatāre vaiśramaṇaḥ svasainyaparipālakaḥ,
yakṣakoṭiparivṛto 'ḍakavatyāṃ nivāsikaḥ.
ete maharddhikā yakṣāḥ mahāsainyā mahābalāḥ,
paracakrapramathanā durdharṣā aparājitāh.
ṛddhimanto dyutimanto varṇavanto yaśasvinaḥ,
devāsuram api saṃgrāmam anubhavanti maharddhikāḥ.

te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

akaṭe vikaṭe hariṇi hāriṇi dharaṇi dhāraṇi, hukke hukke, vukke vukke, hana hana hana hana hana hana hana hana hana hana, amitrān mama sarvasatvānāṃ ca, daha (Mmvr Taku 24) daha daha daha daha daha daha daha daha daha, ahitaiṣiṇo mama sarvasatvānāṃ ca, paca paca paca paca paca paca paca paca paca paca, pratyarthikāṃ mama sarvasatvānāṃ ca, dhu dhu dhu dhu dhu dhu dhu dhu dhu dhu, nāśaya ahitaiṣiṇo mama, hu hu hu hu hu hu hu hu hu hu, jiṭi jiṭi jiṭi jiṭi jiṭi jiṭi jiṭi jiṭi jiṭi jiṭi, nāśaya śatrūn mama sarvasatvānāṃ ca, culu culu culu culu culu culu culu culu culu culu, hili hili hili hili hili hili hili hili hili hili, mili mili mili mili mili mili mili mili mili mili, phuru phuru phuru phuru phuru phuru phuru phuru phuru phuru, ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi, nāśaya sarvaśatrūn mama sarvasatvānāṃ ca, hikke mikke cikke cukke śrībhadre maṅgale samantabhadre hiraṇyagarbhe, sarvārthasādhani, amale vimale, candre candraprabhe, sūrye sūryaprabhe sūryakānte, durvijñeye duṃbe duṃbe doduṃbe, priyaṃkare rakṣa māṃ sarvasatvāṃś ca, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda mahāyakṣasenāpatīnāṃ nāmāni, ye daśadiśo rakṣanti paripālayanti.

pūrvāyām ānanda diśāyāṃ catvāro mahāyakṣasenāpatayaḥ prativasanti, ye pūrvāṃ diśaṃ rakṣanti paripālayanti. tadyathā. dīrghaḥ sunetraḥ pūrṇakaḥ kapilaś ceti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

dakṣiṇāyām ānanda diśāyāṃ catvāro mahāyakṣasenāpatayaḥ prativasanti, ye dakṣiṇāṃ diśaṃ rakṣanti paripālayanti. tadyathā siṃha upasiṃhaḥ śaṃkhilo nandaś ceti. (Mmvr Taku 25) te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

paścimāyām ānanda diśāyāṃ catvāro mahāyakṣasenāpatayaḥ prativasanti, ye paścimāṃ diśaṃ rakṣanti paripālayanti. tadyathā. harir harikeśaḥ prabhuḥ piṅgalaś ceti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

uttarāyām ānanda diśāyāṃ catvāro mahāyakṣasenāpatayaḥ prativasanti, ye uttarāṃ diśaṃ rakṣanti paripālayanti. tadyathā. dharaṇo dharananda udyogapālo viṣṇuś ceti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

catvāra ima ānanda mahāyakṣasenāpatayo ye vidiśāsu prativasanti, ye vidiśo rakṣanti paripālayanti. tadyathā. pañcikaḥ pañcālagaṇḍaḥ sātāgirir haimavataś ca. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ (Mmvr Taku 26) ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

catvāra ima ānanda mahāyakṣasenāpatayo ye dharaṇyāṃ prativasanti, ye dharaṇīgatān satvān rakṣanti paripālayanti. tadyathā. bhūmaḥ subhūmaḥ kāla upakālaś ceti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

catvāra ima ānanda mahāyakṣasenāpatayo ye 'ntarīkṣe prativasanti, ye 'ntarīkṣe gatān satvān rakṣanti paripālayanti. tadyathā sūryaḥ somo 'gnir vāyuś ceti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda vaiśravaṇasya mahārājasya dharmabhrātṝṇāṃ nāmāni, ye satvān rakṣanti paripālayanti. ītīś copadravāṃś copasargāṃś ca sarvasatvānāṃ nāśayanti, lokānugrahārthaṃ lokam anuvicaranti. tadyathā. indraḥ somaḥ sūryo varuṇaḥ prajāpatiḥ bharadvājaḥ īśanaś candanaḥ kāmaḥ śreṣṭhaḥ kunikaṇṭho nikaṇṭhako vaḍir maṇir māṇicaraḥ praṇāda upapañcakaḥ sātāgirir haimavataḥ (Mmvr Taku 27) pūrṇakaḥ khadiraḥ kovido gopālayakṣa āṭavako nararājo jinarṣabhaḥ pāñcālagaṇḍaḥ sumukho dīrghayakṣaḥ saparijanaś citrasenaś ca gandharvas triphālī ca trikhaṇṭhakaḥ dīrghaśaktiś ca mātaliḥ.

ete yakṣāḥ mahāyakṣāḥ senāyāḥ parināyakā ṛddhimanto dyutimanto varṇavanto yaśasvinaḥ vaiśravaṇasya mahārājasya dharmabhrātaraḥ, yeṣāṃ vaiśravaṇo mahārājā ārocayati, ayaṃ me yakṣo viheṭhayaty ayaṃ me na muñcati, ime vaiśravaṇasya mahārājasya dharmabhrātaraḥ, te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. paritrāyantu kalikalahavigrahavivādebhyaḥ, paritrāyantu manuṣyagrahātaḥ amanuṣyagrahātaḥ, devagrahātaḥ, nāgagrahātaḥ, asuragrahātaḥ, marutagrahātaḥ, garuḍagrahātaḥ, gandharvagrahātaḥ, kiṃnaragrahātaḥ, mahoragagrahātaḥ, yakṣagrahātaḥ, rākṣasagrahātaḥ, pretagrahātaḥ, piśācagrahātaḥ, bhūtagrahātaḥ kumbhāṇḍagrahātaḥ, pūtanagrahātaḥ, kaṭapūtanagrahātaḥ, skandagrahātaḥ, unmādagrahātaḥ, chāyāgrahātaḥ, apasmāragrahātaḥ, ostārakagrahātaḥ, nakṣatragrahātaḥ lepakagrahātaḥ, mama rakṣāṃ kurvantu.

ojohāriṇīto rudhirāhāriṇīto vasāhāriṇīto māṃsāhāriṇīto medāhāriṇīto majjāhāriṇīto, (Mmvr Taku 28) jātāhāriṇīto jīvitāhāriṇīto balyāhāriṇīto mālyāhāriṇīto gandhāhāriṇītaḥ puṣpāhāriṇītaḥ phalāhāriṇītaḥ sasyāhāriṇīto āhutyāhāriṇītaḥ pūyāhāriṇīto rudhirāhāriṇīto viṣṭāhāriṇīto mūtrāhāriṇītaḥ kheṭāhāriṇītaḥ śleṣmāhāriṇītaḥ siṃhānakāhāriṇīto vāntāhāriṇīto viriṃktāhāriṇīto aśucyāhāriṇītaḥ syandikāhāriṇītaḥ svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ sarvasatvānāṃ ca parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, kṛtyākarmaṇaḥ kākhordakiraṇād havanāto huvanāta unmādāto bhūtāto vetāḍātaś ciccātaḥ preṣyakāto durbhuktāto duścharditāto duścchāyāto duṣprekṣito durlikhitāto durllaṃghitāto 'vardhūtāta uttrāsāta ostārakāto 'pasmārato vitrāsato rakṣantu māṃ sarvasatvānāṃ ca. rājabhayāc caurabhayād agnibhayād udakabhayāt paracakrabhayād durbhikṣabhayād aśanibhayād akālamṛtyubhayād dharaṇīkampabhayād dhanikabhayāc caṇḍamṛgabhayād amitrabhayād maraṇabhayāt sarvabhayād rakṣāṃ kurvantu svāter bhikṣor mama sarvasatvānāṃ ca dadrūkaṇḍūkuṣṭhabhagandarārṣakiṭimapistakapāmāvaisarpalohaliṃgabhayāt. śirorttim apanayantu. ardhāvabhedakam arocakam akṣirogaṃ nāsārogaṃ mukharogaṃ kaṇṭharogaṃ hṛdrogaṃ galagrahaṃ karṇaśūlaṃ dantaśūlaṃ hṛdayaśūlaṃ pārśvaśūlaṃ pṛṣṭhaśūlaṃ udaraśūlaṃ gaṇḍaśūlaṃ vaṣṭiśūlaṃ guḍaśūlaṃ yoniśūlaṃ prajanaśūlaṃ ūruśūlaṃ jaṃghāśūlaṃ hastaśūlaṃ pādaśūlaṃ aṅgapratyaṅgaśūlaṃ jvaram apanayantu. ekāhikaṃ dvāhikaṃ traitīyakaṃ (Mmvr Taku 29) cāturthakaṃ saptāhikaṃ ardhamāsikaṃ māsikaṃ dvaimāsikaṃ mauhūrtikaṃ nityajvaraṃ viṣamajvaraṃ bhūtajvaraṃ pretajvaraṃ mānuṣajvaraṃ amānuṣajvaraṃ vātikaṃ paittikaṃ śleṣmikaṃ sānnipātikaṃ sarvajvaraṃ sarvavyādhiṃ sarvagrahaṃ sarvaviṣaṃ sarvapāpaṃ sarvabhayaṃ ca nāśayantu svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

dvādaśemā ānanda mahāpiśācyo yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ, tāḥ punaḥ katamā dvādaśa. tadyathā.

lambā pralambā vilambā olambā hārītī harikeśī piṅgalā kālī karālī kambugrīvā kākī kalaśodarī ceti. etā dvādaśa mahāpiśācyaḥ ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. imāni cātra mantrapadāni bhavanti. tadyathā.

hare khare khure male vimale mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti. svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

aṣṭa imā ānanda mahāpiśācyo māṃsaśoṇitabhojikā manuṣyāṇāṃ viheṭhikā yābhir (Mmvr Taku 30) bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. tāḥ punaḥ katamāḥ. tadyathā.

madā madanā madotkaṭā upamadā pretī ojohāriṇī asanī grasanī ceti. etā aṣṭa mahāpiśācyaḥ ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svasti svasti svasti svasti, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti. svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

imāḥ punar ānanda sapta mahāpiśācyo māṃsaśoṇitabhojikāḥ, manuṣyāṇāṃ viheṭhikā yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. tāḥ punaḥ katamāḥ. tadyathā.

agrodikā rakṣitikā citrapiśācikā pūrṇabhadrikā agnirakṣitikā mitrakālikā ṛṣirakṣitikā ceti. etāḥ sapta mahāpiśācyaḥ ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu (Mmvr Taku 31) hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svasti svasti svasti svasti, svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

imāḥ punar ānanda pañca mahārākṣasyo yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. tāḥ punaḥ katamāḥ. tadyathā.

kuṇṭhā nikuṇṭḥā nandā viṣṇulā kapilā ceti. etāḥ pañca mahārākṣasyaḥ ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti, mama sarvasatvānāṃ ca svāhā.

aṣṭāv imā ānanda mahārākṣasyo māṃsaśoṇitabhojikā manuṣyāṇāṃ viheṭhikā, yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. tāḥ punaḥ katamāḥ. tadyathā.

mohā susīmā kuśākṣī keśinī kāṃbojī sumitrā lohitākṣī kācarā ceti. itīmā ānanda aṣṭa mahārākṣasyo māṃśaśoṇitabhojikā haranti strīpuruṣadārakadārikā (Mmvr Taku 32) api sūtikākulāni sevante, śūnyāgāraṃ vā tamaḥprabhā vā gacchantam anugacchanti, śabdāpayanti manuṣyāṇāṃ ojo haranti. mahākṛtyā na tāsām asti kāruṇyaṃ, trāsayanti mānuṣīṃ prajāṃ. ity etā aṣṭa mahārākṣasyaḥ, ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti. svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

daśemā ānanda mahārākṣasyo yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. tāḥ punaḥ katamāḥ. tadyathā.

hārītī rākṣasī nandā rākṣasī piṅgalā rākṣasī śaṃkhinī rākṣasī kālikā rākṣasī devamitrā rākṣasī kumbhāṇḍā rākṣasī kuntadraṃṣṭrā rākṣasī kambojī rākṣasī analā rākṣasī.

ity etā daśa mahārākṣasyaḥ ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, (Mmvr Taku 33) jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti, svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

dvādaśemā ānanda mahārākṣasyo yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. tāḥ punaḥ katamāḥ. tadyathā.

anārthikā rākṣasī samudrā rākṣasī raudrā rākṣasī prāṇahārinī rākṣasī vidyādharā rākṣasī dhanurdharā rākṣasī śaradharā rākṣasī asidharā rākṣasī haladharā rākṣasī cakradharā rākṣasī cakravāḍā rākṣasī vibhūṣaṇā rākṣasī.

ity etā dvādaśa ānanda mahārākṣasyaḥ, ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti, svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

dvādaśemā ānanda mahāmātaro yābhir bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. yāś ca satvān apadravanti viheṭhayanti uttrāsayanti, (Mmvr Taku 34) tāḥ punaḥ katamāḥ. tadyathā.

brāhmī raudrī kaumārī vaiṣṇavī aindrī vārāhī kauverī vāruṇī yāmyā vāyuvyā āgneyī mahākālī ceti.

tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti, svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

asty ānanda ekajaṭā nāma mahāpiśācī, rāvaṇasya bhāryāḥ samudrakūle prativasati. yā ekarātryā aśītiyojanasahasrāṇi rudhiragandhenāhiṇḍate. tayāpi bodhisatvo mātuḥ kukṣigato rakṣito jāyamāno rakṣito jāto 'pi rakṣitaḥ. sāpy anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ karotu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca karotu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hare khare khure male mile mūle, madenti matte maṇḍitike. hulu hulu hulu hulu hulu hulu hulu hulu hulu hulu, lu lu lu lu, meḍi meḍi meḍi meḍi, siddhi siddhi siddhi siddhi, svāter bhikṣor mama sarvasatvānāṃ ca svāhā. svasti svasti svasti svasti. (Mmvr Taku 35) svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

udgṛhṇa tvam ānanda mahārākṣasīnāṃ nāmāni. tadyathā.

kapilā nāma rākṣasī, padumā nāma rākṣasī, mahiṣī nāma rākṣasī, morikā nāma rākṣasī, nāḍikā nāma rākṣasī, jvalanī nāma rākṣasī, tapanī nāma rākṣasī, kalasī nāma rākṣasī, vimalā nāma rākṣasī, dharaṇī nāma rākṣasī, haricandrā nāma rākṣasī, rohiṇī nāma rākṣasī, mārīcī nāma rākṣasī, hutāsanī nāma rākṣasī, vāruṇī nāma rākṣasī, kālī nāma rākṣasī, kroñcī nāma rākṣasī, kauñjarā nāma rākṣasī, balā nāma rākṣasī, grasanī nāma rākṣasī, karālī nāma rākṣasī, mātaṅgī nāma rākṣasī, piṅgalā nāma rākṣasī, vidurā nāma rākṣasī, gaurī nāma rākṣasī, gandhārī nāma rākṣasī, kumbhāṇḍī nāma rākṣasī, kāraṅgī nāma rākṣasī, rāvaṇī nāma rākṣasī, madanī nāma rākṣasī, aśanī nāma rākṣasī, garbhāhāriṇī nāma rākṣasī, rudhirāhāriṇī nāma rākṣasī, danturā nāma rākṣasī, uttrāsanī nāma rākṣasī, brāhmī nāma rākṣasī, taḍāgapālinī nāma rākṣasī, vajradharā nāma rākṣasī, skandā nāma rākṣasī, varṣaṇī nāma rākṣasī, garjanī nāma rākṣasī, sphoṭanī nāma rākṣasī, vidyotanī nāma rākṣasī, jaṅgamā nāma rākṣasī, ulkāmukhī nāma rākṣasī, vasuṃdharā nāma rākṣasī, kālarātrī nāma rākṣasī, yamadūtī nāma rākṣasī, amalā nāma rākṣasī, acalā nāma rākṣasī, ūrdhvajaṭā nāma rākṣasī, śataśīrṣā nāma rākṣasī, śatabāhur nāma rākṣasī, śatanetrā nāma rākṣasī, ghāṭanī nāma rākṣasī, mardanī nāma rākṣasī, mārjārī nāma rākṣasī, ṣaḍakṣarī nāma rākṣasī, caṇḍā nāma rākṣasī, (Mmvr Taku 36) niśācarā nāma rākṣasī, divasacarā nāma rākṣasī, maṇḍitikā nāma rākṣasī, krodhanā nāma rākṣasī, viheṭhanā nāma rākṣasī, asimuṣaladharā nāma rākṣasī, triśūlapāṇī nāma rākṣasī, karāladantī nāma rākṣasī, manoramā nāma rākṣasī, somā nāma rākṣasī, caṇḍālī nāma rākṣasī, daṇṭā nāma rākṣasī, hiḍimbā nāma rākṣasī, nīlā nāma rākṣasī, citrā nāma rākṣasī.

ity etāḥ saptasaptatir mahārākṣasyaḥ ṛddhimatyo dyutimatyo varṇavatyo yaśasvinaḥ, devāsuram api saṃgrāmam anubhavanti maharddhikāḥ.

tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hili hili hili hili hili hili hili hili hili hili, mili mili mili mili mili mili mili mili mili mili, huru huru huru huru huru huru huru huru huru huru, ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi ciṭi, hikke hikke hikke hikke, hora hora, dhara dhara, hara hara, hala hala, cala cala, curu curu svāhā. namaḥ sarvabuddhānāṃ svāhā. pratyekabudhānāṃ svāhā. namo 'rhatāṃ svāhā. maitreyasya bodhisatvasya mahāsatvasya svāhā. sarvabodhisatvānāṃ svāhā. anāgāmināṃ svāhā. sakṛdāgāmināṃ svāhā. śrotāpannānāṃ svāhā. samyaggatānāṃ svāhā. samyakpratipannānāṃ svāhā. brāhmaṇe (Mmvr Taku 37) svāhā. prajāpataye svāhā. indrāya svāhā. īśānāsya svāhā. agnaye svāhā. vāyave svāhā. varuṇāya svāhā. kuverāya svāhā. yamāya svāhā. upendrāya svāhā. vaiśramaṇāya svāhā. yakṣādhipataye svāhā. dhṛtarāṣṭrāya gandharvādhipataye svāhā. virūḍhakāya kumbhāṇḍādhipataye svāhā. virūpākṣāya nāgādhipataye svāhā. devānāṃ svāhā. nāgānāṃ svāhā. asurāṇāṃ svāhā. marutānāṃ svāhā. garuḍānāṃ svāhā. gandharvāṇāṃ svāhā. kinnarāṇāṃ svāhā. mahoragāṇāṃ svāhā. yakṣāṇāṃ svāhā. rākṣasānāṃ svāhā. pretānāṃ svāhā. piśācānāṃ svāhā. bhūtānāṃ svāhā. kumbhāṇḍānāṃ svāhā. pūtanānāṃ svāhā. kaṭapūtanānāṃ svāhā. skandānāṃ svāhā. unmādānāṃ svāhā. chāyānāṃ svāhā. apasmārāṇāṃ svāhā. ostārakāṇāṃ svāhā. candrasūryayoḥ svāhā. rudrāṇāṃ svāhā. nakṣatrāṇāṃ svāhā. grahāṇāṃ svāhā. jyotiṣāṇāṃ svāhā. ṛṣīṇāṃ svāhā. siddhavratānāṃ svāhā. siddhavidyānāṃ svāhā. gaurīye svāhā. gandhārīye svāhā. jāṃgulīye svāhā. amṛtāye svāhā. jambhanīye svāhā. stambhanīye svāhā. cāpeṭīye svāhā. drāmiḍīye svāhā. śabarīye svāhā. atharvaśabarīye svāhā. caṇḍālīye svāhā. mātaṅgīye svāhā. nāgahṛdayāya svāhā. garuḍahṛdayāya svāhā. mānasīye svāhā. mahāmānāsīye svāhā. ṣaḍakṣarīye svāhā. maṇibhadrāya svāhā. samantabhadrāya svāhā. mahāsamantabhadrāya svāhā. samayāya svāhā. mahāsamayāya svāhā. mahāpratisarāya svāhā. śītavanāya svāhā. mahāśītavanāya svāhā. daṇḍadharāya svāhā. mahādaṇḍadharāya svāhā. mucilindāya svāhā. mahāmucilindāya svāhā. jayantīye svāhā. śāntiye svāhā. avyākṛtāya svāhā. aśvakrīḍāya svāhā. aparājitāya svāhā. suvarṇāvabhāsāya mahāmayūrarājāya svāhā. mahādhāraṇīye svāhā. mantrapadānāṃ svāhā. mahāmāyūryai vidyārājñyai svāhā. oṃ hrīṃ kuṇḍala svāhā. mayūrakrāntāya svāhā.

(Mmvr Taku 38)
ābhir mahāvidyābhir mahāmantrair mahāpratisarābhir mahārakṣābhiḥ svāter bhikṣor mama sarvasatvānāṃ ca hatāḥ kṛtyāḥ, hatāḥ karmaṇāḥ, hatāḥ kākhordāḥ kiraṇā vetāḍāś ciccāḥ preṣakāḥ, hatāḥ skandā unmādāś chāyā apasmārā ostārakāḥ, hatā uttrāsā garā viṣā, hatāḥ śoṣāḥ, hatā durbhuktakā duścharditā duśchāyā, hatā duḥprekṣitā dullikhitā durlaṃghitāḥ, avadhūtā hatāḥ. sarva jvarā ekāhikā dvaitīyakās traitīyakāś cāturthakāḥ saptāhikā ardhamāsikā māsikā daivasikā muhūrtikā nityajvarā viṣamajvarā bhūtajvarāḥ vātikāḥ paittikāḥ śleṣmikāḥ sānnipātikā mānuṣyajvarā amānuṣyajvarā hatāḥ, sarvajvarā dadrūkaṇḍūkiṭimakuṣṭhagaṇḍapiṭakapāmāvaisarpalohaliṅgā hatāḥ, śirorttiardhāvabhedakam arocakam akṣirogaṃ nāsārogaṃ mukharogaṃ kaṇṭharogaṃ hṛdrogaṃ galagrahaṃ karṇaśūlaṃ dantaśūlaṃ hṛdayaśūlaṃ pārśvaśūlaṃ pṛṣṭhaśūlaṃ udaraśūlaṃ gaṇḍaśūlaṃ vastiśūlaṃ gudaśūlaṃ yoniśūlaṃ prajanaśūlaṃ ūruśūlaṃ jaṃghāśūlaṃ hastaśūlaṃ pādaśūlaṃ aṅgapratyaṅgaśūlaṃ hataṃ. hatāḥ sarvagrahāḥ sarvaviṣāḥ sarvavyādhayaḥ. svastir bhavatu mama sarvasatvānāṃ ca.

svasti rātrau svasti divā svasti madhyadine sthite,
svasti sarvam ahorātraṃ sarvabuddhā diśantu vaḥ.
namo 'stu buddhāya namo 'stu bodhaye,
namo 'stu muktāya namo 'stu muktaye.
namo 'stu śāntāya namo 'stu śāntaye,
namo vimuktāya namo vimuktaye.
ye brāhmaṇā vāhitapāpadharmāḥ,

(Mmvr Taku 39)
teṣāṃ namas te, mama sarvasatvānāṃ ca rakṣāṃ kurvantu, svasti mātuḥ, svasti pituḥ, svasti garbhagatasya, svasti dvipadānāṃ, svasti bhavatu catuṣpadānāṃ, svasti bahupadānāṃ, svasti tribhavaparyavapannānāṃ, svasti mama sarvasatvānāṃ ca svāhā.

ogṛhṇa tvam ānanda nāgarājñān nāmāni. tadyathā.

buddho bhagavān dharmasvāmī nāgarājā, brahmā nāgarājā, mahābrahmā nāgarājā, indro nāgarājā, mahendro nāgarājā, upendro nāgarājā, samudro nāgarājā, samudraputro nāgarājā, sāgaro nāgarājā, sāgaraputro nāgarājā, makaro nāgarājā, nando nāgarājā, upanando nāgarājā, nalo nāgarājā, upanalo nāgarājā, sudarśano nāgarājā, vāsukir nāgarājā, takṣako nāgarājā, ṣaḍaṅgulo nāgarājā, aruṇo nāgarājā, varuṇo nāgarājā, pāṇḍarako nāgarājā, śrīmān nāgarājā, śrīkaṇṭho nāgarājā, śrīvardhano nāgarājā, śrībhadro nāgarājā, abalo nāgarājā, sabalo nāgarājā, atibalo nāgarājā, śalabho nāgarājā, abjako nāgarājā, śatabāhur nāgarājā, subāhur nāgarājā, sumerur nāgarājā, sūryaprabho nāgarājā, candraprabho nāgarājā, bhadrakānto nāgarājā, nandano nāgarājā, nardano nāgarājā, garjano nāgarājā, vidyotano nāgarājā, sphoṭano nāgarājā, varṣaṇo nāgarājā, vimalo nāgarājā, alakaśīrṣo nāgarājā, balakaśīrṣo nāgarājā, aśvaśīrṣo nāgarājā, gavayaśīrṣo nāgarājā, gayāśīrṣo nāgarājā, mṛgaśīrṣo nāgarājā, hastiśīrṣo nāgarājā, narasiṃho nāgarājā, ārdrabalako nāgarājā, nando nāgarājā, janārdano nāgarājā, citro nāgarājā, citrākṣo nāgarājā, citraseno nāgarājā, namucir nāgarājā, (Mmvr Taku 40) mucir nāgarājā, mucilindo nāgarājā, rāvaṇo nāgarājā, rāghavo nāgarājā, śiri nāgarājā, śiriko nāgarājā, lamburu nāgarājā, ananto nāgarājā, kanako nāgarājā, hastikaccho nāgarājā, piṅgalo nāgarājā, pāṇḍaro nāgarājā, śaṃkho nāgarājā, apalālo nāgarājā, kālako nāgarājā, upakālako nāgarājā, baladevo nāgarājā, nārāyaṇo nāgarājā, kaṃbalo nāgarājā, bhīmo nāgarājā, vibhīṣaṇo nāgarājā, rākṣaso nāgarājā, śailabāhur nāgarājā, gaṅgā nāgarājā, sītā nāgarājā, siṃdhur nāgarājā, vakṣur nāgarājā, maṅgalyo nāgarājā, anavatapto nāgarājā, supratiṣṭhito nāgarājā, airāvaṇo nāgarājā, dharaṇidharo nāgarājā, nimiṃdharo nāgarājā, dyutiṃdharo nāgarājā, bhadro nāgarājā, subhadro nāgarājā, vasubhadro nāgarājā, balabhadro nāgarājā, maṇir nāgarājā, maṇikaṇṭho nāgarājā, dvau kālakau nāgarājānau, dvau pītakau nāgarājānau, dvau lohitakau nāgarājānau, dvau śvetakau nāgarājānau, mālir nāgarājā, raktamālir nāgarājā, vatso nāgarājā, bhadrapado nāgarājā, dundubhir nāgarājā, upadundubhir nāgarājā, āmratīrthako nāgarājā, maṇisuto nāgarājā, dhṛtarāṣṭro nāgarājā, virūḍhako nāgarājā, virūpākṣo nāgarājā, vaiśravaṇo nāgarājā, śakaṭamukho nāgarājā, cāmpayako nāgarājā, gautamo nāgarājā, pāñcālako nāgarājā, pañcacūḍo nāgarājā, pradyunmo nāgarājā, vindur nāgarājā, upavindur nāgarājā, aliko nāgarājā, kāliko nāgarājā, kiñcinī nāgarājā, kiñcako nāgarājā, koṇo nāgarājā, upakoṇo nāgarājā, cicco nāgarājā, kṛṣṇagautamo nāgarājā, mānuṣo nāgarājā, amānuṣo nāgarājā, mūlamānuṣo nāgarājā, pūrvamānuṣo nāgarājā, uttaramānuṣo nāgarājā, mātaṅgo (Mmvr Taku 41) nāgarājā, maṇḍalako nāgarājā, dantturo nāgarājā, ulūko nāgarājā, uttaro nāgarājā, luko nāgarājā, uttamo nāgarājā, elo nāgarājā, elavarṇo nāgarājā, alabālo nāgarājā, marabālo nāgarājā, manasvī nāgarājā, karkoṭako nāgarājā, kapilo nāgarājā, śaibalo nāgarājā, utpalo nāgarājā, nakhako nāgarājā, vardhamānako nāgarājā, mokṣako nāgarājā, buddhiko nāgarājā, pramokṣo nāgarājā, kambalāśvatarau nāgarājānau, elamelau nāgarājānau, nandopanandau nāgarājānau, acchilo nāgarājā, mahāsudarśano nāgarājā, parikālo nāgarājā, parikīṭo nāgarājā, sumukho nāgarājā, ādarśamukho nāgarājā, gandhāro nāgarājā, siṃhalo nāgarājā, dramiḍo nāgarājā, dvau kṛṣṇakau nāgarājānau, dvau śvetakau nāgarājānau, dvāv upaśuklakau nāgarājānau.

ity ete cānye cānanda nāgarājāno ye 'smiṃ pṛthivīmaṇḍale kālena kālaṃ varṣanti, kālena kālaṃ garjanti, kālena kālaṃ vidyotayanti, kālena kālaṃ sasyaṃ niṣpādayanti. buddhadarśino gṛhītaśikṣāpadās trisaraṇagatāḥ, dīrghāyuṣaḥ kalpasthāyinaḥ, nirmuktā garuḍabhayāt, agnivālakābhayāt, rājakarmabhayāt, dharaṇīkampabhayāt, dharaṇīdharā mahāratnavimānavāsino dīrghāyuṣo maheśākhyā maharddhikāḥ, mahānubhāvā mahābhogā mahāparivārā aribalaprabhañjakā ṛddhimanto dyutimanto varṇavanto yaśasvinaḥ. devāsuram api saṃgrāmam anubhavanti maharddhikāḥ. ity ete nāgarājānaḥ saputrāḥ sapautrāḥ sabhrātaraḥ sāmātyāḥ sasenāpatayaḥ sapreṣyāḥ sadūtāḥ sapravarāḥ sapārṣadāḥ, te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu. jīvatu varṣaśataṃ paśyatu (Mmvr Taku 42) śaradāśataṃ. svasti mama sarvasatvānāṃ ca svāhā.

ucchiṣṭasyānutsiṣṭasya mattasya pramattasya gacchatas tiṣṭhataḥ, niṣaṇṇasya śayanasya jāgrataḥ, āgatasya anāgatasya svasti rājabhayāc caurabhayād, agnibhayād udakabhayād, bandhakabhayāt, pratyarthikabhayāt, pratyamitrabhayād uttrāsabhayād, paracakrabhayād, durbhikṣabhayād, akālamṛtyubhayād, dharaṇīkampabhayāc caṇḍamṛgabhayāt. svasti devabhayād, nāgabhayād, asurabhayād, garuḍabhayād, gandharvabhayād, kinnarabhayān, mahoragabhayād, yakṣabhayād, rākṣasabhayāt, pretabhayāt, piśācabhayād, bhūtabhayāt, kumbhāṇḍabhayāt, pūtanabhayāt, kaṭapūtanabhayāt, skandabhayād, unmādabhayād, chāyābhayād, apasmārabhayād, ostārakabhayāt. svasti kṛtyākarmaṇakākhordakiraṇavetāḍaciccapreṣakadurbhuktaduścharditaduśchāyāduḥprekṣitadurlikhitadurlaṃghitāvadhūtabhayāt. svasti dadrūkaṇḍūkiṭimakuṣṭhagaṇḍakapiṭakapāmāvaisarpalohaliṅgaśoṣauttrāsabhayāt. svasti mama sarvasatvānāṃ ca svāhā. svasti sarvarogebhyaḥ.

rātrau svasti divā svasti madhyaṃdine sthite,
svasti sarvam ahorātraṃ sarvabuddhā diśantu vaḥ.
namo 'stu buddhāya namo 'stu bodhaye,
namo 'stu muktāya namo 'stu muktaye.
namo 'stu śāntāya namo 'stu śāntaye,
namo vimuktāya namo vimuktaye.

ye brāhmaṇā vāhitapāpadharmāḥ teṣāṃ namas, te mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu. jīvatu varṣaśataṃ paśyatu śaradāśataṃ. (Mmvr Taku 43)

iyaṃ cānanda mahāmāyūrī vidyārājñī vipaśyinā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. tadyathā.

araḍe karaḍe maraḍe madavardhane avaśabare ture ture care care śabare parṇaśabare, hucu hucu, kuci kuci, muci muci, huci huci huci huci huci huci huci, muci muci muci muci svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī śikhinā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. tadyathā.

iḍi miḍi khire vikhire, hili hili hili, mili mili, tumūle, ambare ambarāvati, dumbe dumbe hili hili hili, kurvi kurvi kurvi, muci muci muci, svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī viśvabhuvā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. tadyathā.

morike morike morike kevaṇṭu maṇḍitike, hare hare hare hare hare hare, ghare ghare, khare khare, phare phare phare, phali nidanti nidantire, śakaṭi makaṭi, naṇḍa naḍini, śiri śiri śiri śiri śiri śiri svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī krakucchandena samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. tadyathā.

hiḍi miḍi kuḍi miḍi, tuḍi kuḍi aḍi muḍi tuḍi tuḍi āḍe dante dantile śakari makāri thagari cagari kañcane kañcanāvati, śabare, bare bare bare bare bare bare, dante siddhi svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī kanakamuninā samyaksaṃbuddhena bhāṣitā (Mmvr Taku 44) cābhyanumoditā ca. tadyathā.

tantule tatale tatale calate, tale tale tale tale, vire vijaye vijjadhare, araje araje virajāmati, mati mālini maṇḍe śirimaṇḍe, jvala jvala jvala jvala jvala jvala, bhadravati siddhi svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī kāśyapena samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. tadyathā.

aṇḍare paṇḍare kaṇḍare maṇḍare khaṇḍare jaṃbu juṃbunadi jaṃbuvati, matte maṇḍitike, amare siddhi, hara hara hara hara, paśu paśu paśu paśu paśupati svāhā siddhi siddhi siddhi siddhi svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī mayāpy etarhi śākyamuninā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. tadyathā.

hili mili kili mili ilile katale ketumūle aḍamali ḍaphe ḍaphe busareke, busaṭṭa narakande katili bocalike kambu dāriṇikāya śabaraṃge tatuṭṭa bharaśebho vardhani prakṛti daṃṣṭra mili tale, īti hāse amale makule baṭṭa baṭṭa varṣantu, devaḥ samantā yathā sukhaṃ daśāsu dikṣu. namo bhagavataḥ kumudodakaṃ bhavatu, namo bhagavate iṭiṭāya godohikāya bhṛṅgārikāya, aruci maruci naṭṭa naṭṭa vajre vajranaṭṭe udayanapriye, ale tāle kuntāle kule tāle, nārāyaṇi pārāyaṇi, paśyani sparśani siddhyantu drāmiḍā mantrapadāḥ svāhā.

saṃyathedaṃ mayā śākyamuninā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. ānandena bhikṣuṇā svāter bhikṣor daṣṭasya svastyayanaṃ kṛtaṃ, evaṃ sarvasatvānāṃ (Mmvr Taku 45) ca rakṣā kṛtā bhavatu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kṛtaṃ bhavatu. jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

iyaṃ cānanda mahāmāyūrī vidyārājñī maitreyena bodhisatvena mahāsatvena bhāṣitā cābhyanumoditā ca. tadyathā.

śiri śiri śiri, bhadre, jyoti jyoti jyoti, bhadre, hare hare hare, hariṇi hāriṇi, danti śabari śive śūlapāṇini, bodhi bodhi bodhi bodhi bodhi bodhi, bodhisatve, bodhiparipācaṇīye svāhā.

iyaṃ cānanda mahāmāyūrī vidyārājñī brahmaṇā sahāpatinā bhāṣitā cābhyanumoditā ca. tadyathā.

hili hili hili hili, mili mili mili mili, mālini caṅkali, kiri kiri kiri kiri kiri kiri, kiraye brahmāye ratnakaraṇḍake, viḍāphu viḍāphuse, dhara dhara, hara hara, hule hule, phuru phuru phuru phuru phuru svāhā.

hataṃ viṣaṃ nihataṃ viṣaṃ, buddhatejohataṃ viṣaṃ, pratyekabuddhatejohataṃ viṣaṃ, arhattejohataṃ viṣaṃ, anāgāmitejohataṃ viṣaṃ, sakṛdāgāmitejohataṃ viṣaṃ, śrotāpannatejohataṃ viṣaṃ, satyavāditejohataṃ viṣaṃ, brahmadaṇḍatejohataṃ viṣaṃ, indravajratejohataṃ viṣaṃ, viṣṇucakratejohataṃ viṣaṃ, agnitejohataṃ viṣaṃ, varuṇapāśatejohataṃ viṣaṃ, asuramāyāhataṃ viṣaṃ, nāgavidyāhataṃ viṣaṃ, rudraśūlatejohataṃ viṣaṃ, skandaśaktitejohataṃ viṣaṃ, mahāmāyūrīvidyāhataṃ viṣaṃ. bhūmyā saṃkrāmatu viṣaṃ, svastyayanaṃ bhavatu svāter (Mmvr Taku 46) bhikṣor mama sarvasatvānāṃ ca sarvaviṣād vatsanābhaviṣād halāhalaviṣāt kālakūṭaviṣād daṃṣṭrāviṣān mūlaviṣād vidyudviṣān meghasaṅkaṭaviṣāc cuṇḍaviṣād hṛṣṭiviṣān meghaviṣāt sarpaviṣād lūṭakīṭakakanabhamaṇḍūkamakṣikābhramaratryambukatrailāṭakaviṣād garuḍaviṣān manuṣyaviṣād amanuṣyaviṣāt śakraviṣād oṣadhiviṣād vidyāviṣāt. svasti sarvaviṣebhyaḥ svāter bhikṣor mama sarvasatvānāṃ ca svāhā.

iyaṃ cānanda mahāmāyūrī vidyārajñī śakreṇa devānām indreṇa bhāṣitā cābhyanumoditā ca tadyathā.

jalā jantule cāpeṭi jantule mathani ghaṭani grasani hari hari śiri dyoti śire tataru tataru, ṇabati siṃhā hā hā hā hā hā, siṃhe dhiti dhiti kuru kuru śabare vajre jyoti tuṭa tuṭasi, baṭa baṭasi, sili sili, kapile, kapilamūle hā hī hūm. sarvaduṣṭa praduṣṭānāṃ jaṃbhana karomi. hastapādāṅganigrahaṃ karomi. saha tridaśehi devehi ḍaṭaṅgini surapativarti vajra vajra vajra vajra vajra vajra vajrapataye svāhā.

iyaṃ cānanda mahāmāyūrī vidyārajñī caturbhir mahārājair bhāṣitā cābhyanumoditā ca tadyathā.

jvala jvalana, tapa tapana, dhama dhamana, śara śaraṇa, nakuṭi nakuṭi, muṭi muṭi, sara sara, mara mara, hara hara, bhara bhara, titi tiri, ṭa ṭa ṭa ṭa ṭa, dā dā dā dā dā, vā vā vā vā vā, hale hale hale hale hale, siddhi siddhi siddhi siddhi siddhi, svasti svasti svasti svasti svasti, mama sarvasatvānāṃ ca svāhā.

(Mmvr Taku 47)
svasti sarvapreṣakātaḥ, kālarātrītaḥ, kālapāśātaḥ, mṛtyudaṇḍātaḥ, brahmadaṇḍātaḥ, indradaṇḍātaḥ, ṛṣidaṇḍātaḥ, devadaṇḍātaḥ, nāgadaṇḍātaḥ, asuradaṇḍātaḥ, marutadaṇḍātaḥ, garuḍadaṇḍātaḥ, gandharvadaṇḍātaḥ, kinnaradaṇḍātaḥ, mahoragadaṇḍātaḥ, yakṣadaṇḍātaḥ, rākṣasadaṇḍātaḥ, pretadaṇḍātaḥ, piśācadaṇḍātaḥ, bhūtadaṇḍātaḥ, kumbhāṇḍadaṇḍātaḥ, pūtanadaṇḍātaḥ, kaṭapūtanadaṇḍātaḥ, skandadaṇḍātaḥ, unmādadaṇḍātaḥ, ostārakadaṇḍātaḥ, vetāḍadaṇḍātaḥ, rājadaṇḍātaḥ, cauradaṇḍātaḥ, agnidaṇḍātaḥ, udakadaṇḍātaḥ, sarvadaṇḍakuṇḍebhyaḥ, svastir bhavatu, svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda nadīrājñīnāṃ nāmāni. tadyathā.

gaṅgā nadīrājñī, sindhur nadīrājñī, sītā nadīrājñī, vakṣur nadīrājñī, śarayūr nadīrājñī, ajiravatī nadīrājñī, yamunā nadīrājñī, kuhā nadīrājñī, vitastā nadīrājñī, śatabāhur nadīrājñī, vipaśyā nadīrājñī, airāvatī nadīrājñī, candrabhāgā nadīrājñī, saraśvatī nadīrājñī, kacchapī nadīrājñī, payoṣṇī nadīrājñī, kāvelī nadīrājñī, tāmraparṇī nadīrājñī, madhumatī nadīrājñī, vetravatī nadīrājñī, ikṣumatī nadīrājñī, puṣkiriṇī nadīrājñī, gomatī nadīrājñī, carmadā nadīrājñī, narmadā nadīrājñī, saumitrā nadīrājñī, viśvamitrā nadīrājñī, amarā nadīrājñī, tāmarā nadīrājñī, pañcālā nadīrājñī, suvāstur nadīrājñī, prabhadrikā nadīrājñī, tapodā (Mmvr Taku 48) nadīrājñī, vimalā nadīrājñī, nairañjanā nadīrājñī, hiraṇyavatī nadīrājñī, rathasyā nadīrājñī.

ity etāś cānyāś ca mahānadyo yā asmin pṛthivīmaṇḍale prasravanti. tāsu sarvāsu nadīṣu ye devā nāgā asurā marutā garuḍā gandharvāḥ kinnarā mahoragā yakṣā rākṣasāḥ pretāḥ piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ kaṭapūtanāḥ skandā unmādāś chāyā apasmārā ostārakā ojohārā garbhāhārā rudhirāhārā māṃsāhārā vasāhārā medāhārā mañjāhārā jātāhārā jīvitāhārā vāntāhārā balyāhārā mālyāhārā gandhāhārā puṣpāhārā dhūpāhārā sasyāhārā āhutyāhārā pūyāhārā viṣṭāhārā mūtrāhārā kheṭāhārā śleṣmāhārā siṃhānakāhārā utsiṣṭāhārā aśucyāhārā syandanikāhārā nānārūpā virūpā cakṣurūpā anantarūpāḥ kāmarupiṇo vicitrarūpā naivāsikāḥ prativasanti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda parvatarājānāṃ nāmāni. tadyathā.

sumeruḥ parvatarājā, himavān parvatarājā, gandhamādanaḥ parvatarājā, śataśṛṅgaḥ parvatarājā, khadirakaḥ parvatarājā, suvarṇapārśvaḥ parvatarājā, vidyundharaḥ parvatarājā, dyutindharaḥ parvatarājā, nimindharaḥ parvatarājā, cakravāḍaḥ (Mmvr Taku 49) parvatarājā, mahācakravāḍaḥ parvatarājā, indraśailaḥ parvatarājā, brahmālayaḥ parvatarājā, śrīmantaḥ parvatarājā, sudarśanaḥ parvatarājā, vipulaḥ parvatarājā, ratnākaraḥ parvatarājā, asuraprāgbhāraḥ parvatarājā, kṛmilaḥ parvatarājā, maṇikūṭaḥ parvatarājā, vemacitraḥ parvatarājā, vajrākaraḥ parvatarājā, asuraprāgbhāraḥ parvatarājā, hanucitraḥ parvatarājā, vidyutprabhaḥ parvatarājā, aśvasthaḥ parvatarājā, candraprabhaḥ parvatarājā, bhadraśailaḥ parvatarājā, sūryākāntaḥ parvatarājā, vinduḥ parvatarājā, vindhyaḥ parvatarājā, śailaḥ parvatarājā, citrakūṭaḥ parvatarājā, malayaḥ parvatarājā, suvarṇaśṛṅgaḥ parvatarājā, parijātaḥ parvatarājā, subāhuḥ parvatarājā, maṇimantaḥ parvatarājā, suṣenaḥ parvatarājā, brahmadaṇḍaḥ parvatarājā, vedagacchaḥ parvatarājā, gokarṇaḥ parvatarājā, mālyacitraḥ parvatarājā, khaḍgaḥ parvatarājā, tāpanaḥ parvatarājā, arjanaḥ parvatarājā, saṃgamaḥ parvatarājā, rurubhaḥ parvatarājā, daradaḥ parvatarājā, śaṃkhaḥ parvatarājā, modakaḥ parvatarājā, candanamālaḥ parvatarājā, gopagiriḥ parvatarājā, kailāsaḥ parvatarājā, mahendra parvatarājā, sahyaḥ parvatarājā, upātiṣṭiḥ parvatarājā, candramālaḥ parvatarājā, vallūlagṛhaḥ parvatarājā, kākanādaḥ parvatarājā, śāsananādaḥ parvatarājā.

(Mmvr Taku 50)
ity ete cānye cāsmin pṛthivīmaṇḍale parvatarājanas tatra ye devā nāgā asurā marutā garuḍā gandharvāḥ kinnarā mahoragā yakṣā rākṣasāḥ pretāḥ piśācā bhūtāḥ kumbhāṇḍāḥ pūtanāḥ kaṭapūtanāḥ skandā unmādāś chāyā apasmārā ostārakā siddhavidyādharāḥ rājānaś ca saparivārā naivāsikāḥ prativasanti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. sarvapāpāny apanayantu,

kalyāṇeṣu dṛśyantām akalyāṇaṃ nāśayantu,
artheṣu dṛśyantām anarthaṃ prativādhayaṃtu.
svāter bhikṣor mama sarvasatvānāṃ ca.
rātrau svasti divā svasti svasti madhyaṃdine sthite,
svasti sarvam ahorātraṃ sarvabuddhā diśantu vaḥ.

udgṛhṇa tvam ānanda nakṣatrāṇāṃ nāmāni ye gagane vicaranti avabhāsayanti. tadyathā.

kṛttikā rohiṇī caiva mṛgaśirārdrā punarvasuḥ,
puṣyo maṅgalasaṃpanno 'śleṣā bhavati saptamī.

ity ete saptanakṣatrāḥ pūrvadvārikāsthitāḥ ye pūrvāṃ diśaṃ rakṣanti paripālayanti.

te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ (Mmvr Taku 51) kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

maghā cāmitramarthanī phālguny ubhe tathaiva ca,
hastā citrā ca svāstī ca viśākhā bhavati saptamī.

ity ete saptanakṣatrā dakṣiṇadvārikāsthitāḥ, ye dakṣiṇāṃ diśaṃ rakṣanti paripālayanti. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

anurādhā mahātejā jeṣṭhā mūlā tathaiva ca,
pūrvottare ca āṣāḍhe abhijic chravaṇas tathā.

ity ete saptanakṣatrāḥ paścimadvārikāsthitāḥ, ye paścimāṃ diśaṃ rakṣanti paripālayanti.
te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

dhaṇiṣṭhā śatabhiṣā caiva ubhe bhādrapade tathā,
revatī cāśvinī caiva bharaṇī bhavati saptamī.

ity ete saptanakṣatrā uttaradvārikāsthitāḥ, ye uttarāṃ diśaṃ rakṣanti paripālayanti.
te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ (Mmvr Taku 52) daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda grahāṇāṃ nāmāni, ye grahā nakṣatreṣu caranto hrāsavṛddhiṃ sukhaduḥkhaṃ kṣemaṃ subhikṣadurbhikṣaṃ ca nivedayanti tadyathā.

sūryo grahaḥ, candro grahaḥ, bṛhaspatiḥ grahaḥ, śukraḥ,
grahaḥ, śaniścaro grahaḥ, aṅgāro grahaḥ, budho grahaḥ.
rāhur asurendro grahaḥ, dhūmraketur grahaḥ,
aṣṭāviṃśati nakṣatrāḥ saptasapta diśi sthitāḥ.
tārāgrahās tathā pañca rāhuketuś ca saptamaḥ,
mahātejo mahābalo maharddhikā mahātapāḥ.
sūryacandramasau caiva saptatriṃśad anūnakāḥ,
udayāstaṃgamasthānaṃ cakrasaṃkramaṇāyudhāḥ.
kṣayavṛddhikarā loke mahātejā maharddhikāḥ,
vidyāṃ samanumodantu suprasannena cetasā.

te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda paurāṇāṃ maharṣīṇāṃ nāmāni. siddhānāṃ siddhavratānāṃ siddhavidyānāṃ dīptatapasāṃ nadīparvatavāsināṃ śāpāyudhānāṃ ugratejasāṃ (Mmvr Taku 53) ṛddhimatāṃ paṃcābhijñānāṃ vaihāyasagāmināṃ, teṣāṃ nāmāni kīrtayiṣyāmi. tadyathā.

aṣṭamako nāma maharṣiḥ, vāmadevako nāma maharṣiḥ, vāmako nāma maharṣiḥ, mārīcī nāma maharṣiḥ, mārkaṇḍeyo nāma maharṣiḥ, viśvamitro nāma maharṣiḥ, vaśiṣṭho nāma maharṣiḥ, kāśyapo nāma maharṣiḥ, balamīko nāma maharṣiḥ, vṛddhakāśyapo nāma maharṣiḥ, bhṛgur nāma maharṣiḥ, bhṛṅgiraso nāma maharṣiḥ, aṃgiraso nāma maharṣiḥ, bhṛṅgī nāma maharṣiḥ, baṭṭo nāma maharṣiḥ, bhāgiratho nāma maharṣiḥ, aṃgīrajo nāma maharṣiḥ, ātreyo nāma maharṣiḥ, purastyo nāma maharṣiḥ, sthūlaśiro nāma maharṣiḥ, yama-d-agnir nāma maharṣiḥ, dvaisaṃpāyano nāma maharṣiḥ, kṛṣṇavaipāyano nāma maharṣiḥ, harīto nāma maharṣiḥ, haritāyano nāma maharṣiḥ, samaṅgiro nāma maharṣiḥ, udgato nāma maharṣiḥ, samudgato nāma maharṣiḥ, kṣāntivādī nāma maharṣiḥ, kīrtī nāma maharṣiḥ, sukīrtī nāma maharṣiḥ, gurur nāma maharṣiḥ, śarabho nāma maharṣiḥ, mardano nāma maharṣiḥ, potalako nāma maharṣiḥ, aśvalāyano nāma maharṣiḥ, himavān nāma maharṣiḥ, lohitākṣo nāma maharṣiḥ, durvāso nāma maharṣiḥ, vaiśaṃpāyano nāma maharṣiḥ, bālmīko nāma maharṣiḥ, surato nāma maharṣiḥ, madano nāma maharṣiḥ, manur nāma maharṣiḥ, prabho nāma maharṣiḥ, śukro nāma maharṣiḥ, bṛhaspatir nāma maharṣiḥ, aranemi nāma maharṣiḥ, śanaiścaro nāma maharṣiḥ, budho nāma maharṣiḥ, jāṃgulī nāma maharṣiḥ, gandhāro nāma maharṣiḥ, ekaśṛṅgo nāma maharṣiḥ, ṛṣiśṛṅgo nāma maharṣiḥ, gargo nāma maharṣiḥ, gārgyāyano (Mmvr Taku 54) nāma maharṣiḥ, bhāṇḍāyano nāma maharṣiḥ, kātyāyano nāma maharṣiḥ, kāṇḍyāyano nāma maharṣiḥ, bhīṣmo nāma maharṣiḥ, bhīṣmamātaṅgo nāma maharṣiḥ, kapilo nāma maharṣiḥ, gautamo nāma maharṣiḥ, mātaṅgo nāma maharṣiḥ, lohitāśvo nāma maharṣiḥ, sunetro nāma maharṣiḥ, suranemī nāma maharṣiḥ, asito nāma maharṣiḥ, bālikhilyo nāma maharṣiḥ, nārado nāma maharṣiḥ, parvato nāma maharṣiḥ, kṛmilo nāma maharṣiḥ.

ity ete ānanda paurāṇā maharṣayo vedānāṃ kartāro mantrāṇāṃ pravartayitāraḥ, śāpānāṃ dātāraḥ, ugravrātānāṃ mahātejasaḥ, siddhaparākramāḥ. te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. tadyathā.

hiri hiri hiri, khiri khiri, miri miri, muri muri, hiri hiri, mili mili, ḍaphu ḍaphu ḍaphu, mathani, ghāṭani, pacani pācani, dahani dāhani, tapani tāpani, hanani, daha daha dahani, tālani pātani mojani sta stani jastani svayaṃ bhūve svāhā.

udgṛhṇa tvam ānanda mahāprajāpatīnāṃ nāmāni, ye devā nāgā marutā asurā garuḍā kiṃnarā mahoragā yakṣā rākṣasā manuṣyā amanuṣyā tiryagyonisvarganarakaśubhāśubhaprabhṛtayaḥ, asaṃkhyeyaiḥ svastiviśeṣais trailoke vyavasthitāḥ. tadyathā.

brahmā prajāpatiḥ, atṛḥ prajāpatiḥ, ātreyaḥ prajāpatiḥ, agniḥ prajāpatiḥ, bhṛguḥ (Mmvr Taku 55) prajāpatiḥ, pulastyaḥ prajāpatiḥ, pulahaḥ prajāpatiḥ, manuḥ prajāpatiḥ, vaśiṣṭhaḥ prajāpatiḥ, duṣṭaḥ prajāpatiḥ, sutanuḥ prajāpatiḥ, sunandamānaḥ prajāpatiḥ, dakṣaḥ prajāpatiḥ, sanatkumāraḥ prajāpatiḥ.

ity ete ānanda mahātmānaḥ prajāpatayaḥ sthāvarajaṅgamasya bhūtagrāmasya rakṣārthe vyavasthitāḥ, te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ. ebhiś ca mantrapadair apratihataiḥ rakṣāṃ kurvantu svāter bhikṣor mama sarvasatvānāṃ ca. tadyathā.

hiri hiri, khiri khiri, mili mili, sili sili, hili hili, mili mili sili sili, ḍaphu ḍaphu ḍaḍaphu, grasani mathani dahani ghātani, pacani pācani, hanani dāhani, dala dala dālani pāṭani mohani sta stanī jambhanīye svāhā.

udgṛhṇa tvam ānanda mahāviṣāṇāṃ nāmāni. tadyathā.

aṇḍarā, paṇḍarā, karaḍā, keyūrā, bhūtāṃgamā, bhūtapati, vindupati, śiripati, tejapati, tejograpati, yaśopati, araḍā, taraḍā, taradā, tarataraḍā, duttarā, dantājuhā, juhā, johā, jolā, melā, phurā, guhā, rucirā, danturā, ilikicikā, kirikirikā, kāmvā, śatanturā, vikuli, kirimi, taraṅgā, riṣṭā, āmravati, jambumati, manumati, kamale, vimale, kuṇḍale, ahituhi, duhi, vakve, vakvadūte, vatsamāte, mahāgāre, tulamve sulamve svāhā.

ity ete ānanda mahāviṣās te 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor (Mmvr Taku 56) mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

udgṛhṇa tvam ānanda mahāvṛkṣāṇāṃ nāmāni. tadyathā.

kāñcano nāma mahāvṛkṣaḥ, pippalo nāma mahāvṛkṣaḥ, aśvatthāno nāma mahāvṛkṣaḥ, kapitthāno nāma mahāvṛkṣaḥ, udumbalo nāma mahāvṛkṣaḥ, kapītuko nāma mahāvṛkṣaḥ, śālo nāma mahāvṛkṣaḥ, karṇikāro nāma mahāvṛkṣaḥ, tiniśo nāma mahāvṛkṣaḥ, bilvo nāma mahāvṛkṣaḥ, cūto nāma mahāvṛkṣaḥ, nicūto nāma mahāvṛkṣaḥ.

ity ete cānye ca mahāvṛkṣāḥ teṣv api ca devatāḥ prativasanti. tā 'py anayā mahāmāyūryā vidyārājñyā svāter bhikṣor mama sarvasatvānāṃ ca rakṣāṃ kurvantu, guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca kurvantu, jīvatu varṣaśataṃ paśyatu śaradāśataṃ.

iyaṃ cānanda mahāmāyūrī vidyārājñī saptabhiḥ samyaksaṃbuddhair bhāṣitā cābhyanumoditā ca. tadyathā. vipaśyinā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca, śikhinā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca, viśvabhuvā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca, krakucchandena samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca, kanakamuninā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca, kāśyapena samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca, mayā caitarhi śākyamuninā samyaksaṃbuddhena bhāṣitā cābhyanumoditā ca. iyaṃ cānanda mahāmāyūrī vidyārājñī maitreyena bodhisatvena mahāsatvena bhāṣitā cābhyanumoditā (Mmvr Taku 57) ca. brahmaṇā sahāpatinā bhāṣitā cābhyanumoditā ca. śakreṇa devānām indreṇa caturbhiś ca mahārājair dhṛtaraṣṭreṇa gandharvarājena virūḍhakena kumbhāṇḍarājena virūpākṣeṇa nāgarājena vaiśravaṇena yakṣarājena bhāṣitā cābhyanumoditā ca. aṣṭāviṃśatibhiś ca gandharvasenāpatibhiḥ, aṣṭāviṃśatibhiś ca kumbhāṇḍasenāpatiḥ, aṣṭāviṃśatibhiś ca nāgasenāpatibhiḥ, aṣṭāviṃśatibhiś ca yakṣasenāpatibhiḥ, pāñcikena ca yakṣasenāpatinā, hārityā ca pañcaputraśataparivārayā bhāṣitā cābhyanumoditā ca.

iyaṃ cānanda mahāmāyūrī vidyārājñī anatikramaṇīyā devagraheṇa nāgagraheṇa asuragraheṇa marutagraheṇa garuḍagraheṇa gandharvagraheṇa kinnaragraheṇa mahoragagraheṇa yakṣagraheṇa rākṣasagraheṇa pretagraheṇa piśācagraheṇa bhūtagraheṇa kumbhāṇḍagraheṇa pūtanagraheṇa kaṭapūtanagraheṇa skandagraheṇa unmādagraheṇa chāyāgraheṇa apasmāragraheṇa ostārakagraheṇa. anatikramaṇīyā sarvagrahaiḥ, anatikramaṇīyā sarvojāhāriṇībhiḥ, garbhāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā majjāhāriṇyā jīvitāhāriṇyā balyāhāriṇyā mālyāhāriṇyā rudhirāhāriṇyā jātāhāriṇyā gandhāhāriṇyā puṣpāhāriṇyā dhūpāhāriṇyā phalāhāriṇyā sasyāhāriṇyā āhutyāhāriṇyā pūyāhāriṇyā viṣṭāhāriṇyā mūtrāhāriṇyā kheṭāhāriṇyā śleṣmāhāriṇyā siṃhānakāhāriṇyā utsiṣṭāhāriṇyā vāntāhāriṇyā viriktāhāriṇyā aśucyāhāriṇyā syandikāhāriṇyā. anatikramaṇīyā kṛtyākarmaṇakākhordakiraṇavetāḍaciccapreṣakadurbhuktaduścharditaduśchāyāduḥprekṣitadurlikhitadurlaṃghitāvadhūtaiḥ. anatikramaṇīyā (Mmvr Taku 58) jvareṇa ekāhikena dvaitīyakena traitīyakena cāturthakena saptāhikenārdhamāsikena māsikena dvaimāsikena mauhūrtikena nityajvareṇa viṣamajvareṇa bhūtajvareṇa mānuṣajvareṇa amānuṣajvareṇa vātikena paittikena śleṣmikena sānnipātikena. anatikramaṇīyā sarvajvaraiḥ. anatikramaṇīyā śirorttyā ardhāvabhedakenārocakenākṣirogena nāsārogena mukharogena kaṇṭharogena karṇarogena hṛdayarogena galagrahena karṇaśūlena dantaśūlena hṛdayaśūlena pārśvaśūlena pṛṣṭhaśūlena udaraśūlena gaṇḍaśūlena vastiśūlena yoniśūlena prajanaśūlena jaṃghāśūlena ūruśūlena hastaśūlena pādaśūlena aṅgapratyaṅgaśūlena. anatikramaṇīya dadrūkaṇḍūkiṭimakuṣṭhabhagandaragaṇḍapiṭakapāmāvaisarpalohaliṅgaiḥ. anatikramaṇīyā sarvavyādhibhiḥ sarvaduṣṭaiḥ sarvaviṣaiḥ sarvabhayaiḥ. anatikramaṇīyā sarvakalikalahavigrahopadravopasargopāyāsaiḥ.

yaś cemām ānanda mahāmāyūrīvidyārājñīm atikramet tasya vajrapāṇiḥ saptadhā mūrdhānam arjakasyeva mañjarīṃ sphoṭayiṣyati. sarvabuddhabodhisatvapratyekabuddhaśrāvakānāṃ tejasā naṣṭa āloko naṣṭaś cetasaḥ. āryapudgalās tena visaṃvāditā bhaveyuḥ. catvāraś cainaṃ mahārājānaḥ kṣuraparyantaiḥ śastrair mahāntaṃ vyasanam āpādayeyuḥ. śakraś cāsya devānām indras tridaśagaṇaparivṛto vajreṇa mūrdhānam abhibhindyāt. brahmatejasā cāsya vibhūtir bhasmaṃ gacchet. anayā cānanda mahāmāyūrīvidyārājñyā yasya rakṣā kriyate sūtraṃ pratisarā cābadhyate, sa bādhyarho hy ānanda daṇḍena mokṣate daṇḍārhaḥ, prahāraiḥ prahārārhaḥ, ākrośena ākrośārhaḥ, paribhāṣaṇayā paribhāṣaṇārhaḥ, romaharṣeṇa romaharṣaṇārhaḥ, evam eva mokṣate. na (Mmvr Taku 59) cāsya rājabhayaṃ bhaviṣyati, na caurabhayaṃ bhaviṣyati, nāgnibhayaṃ bhaviṣyati, nodakena kālaṃ kariṣyati, na cāsya kāye viṣaṃ kramiṣyati, na śastraṃ kramiṣyati, sukhaṃ ciraṃ jīviṣyati, sthāpayitvā ānanda paurāṇāṃ svapnāṃ sukhaṃ ca prativibudhiṣyati, svastho nirupadravo niruttrāso nihatapratyarthiko nihatapratyamitro nirupahataḥ sarvaviṣabhayavinirmuktaḥ, sukhaṃ ciraṃ jīviṣyati, sthāpayitvā ānanda paurāṇaṃ karmavipākaṃ.

iyaṃ cānanda mahāmāyūrī vidyārājñī ativarṣe anāvṛṣṭau coccārayitavyā. tataḥ sarve nāgā autsukyam āpadyante ativarṣaṃ grahīṣyati, anāvṛṣṭau ca dhārāpātaṃ kariṣyati, yāvat tasya kulaputrasya vā kuladuhitur vā abhiprāyo bhaviṣyati tāvad devo varṣiṣyati. asyāś cānanda mahāmāyūryā vidyārājñyāḥ smaraṇād eva sarvabhayavairavāṇi praśamiṣyanti. kiṃ punar imāṃ sakalasamastām akhaṇḍaṃ dhārayiṣyati vācayiṣyati, svastyayanaṃ vā kuryāt.

udgṛhṇa tvam ānanda imāṃ mahāmāyūrīvidyārājñīṃ. paryavāpnuhi dhāraya vācaya mahāmāyūrīvidyārājñīṃ sarvabhayavairapraśamanīṃ catasṛṇāṃ parṣadāṃ rakṣāvaraṇaguptaye me bhikṣūṇāṃ bhikṣuṇīṇām upāsakānām upāsikānāṃ ca. tadyathā.

yāvati dhāvati balaki kuru tulu me svāhā. rakṣa māṃ sarvasatvāṃś ca svāhā.

rāgo dveṣaś ca mohaś ca ete loke trayo viṣāḥ,
nirviṣo bhagavān buddho buddhasatyahataṃ viṣaṃ.
rāgo dveṣaś ca mohaś ca ete loke trayo viṣāḥ,
nirviṣo bhagavaddharmo dharmasatyahataṃ viṣaṃ.
rāgo dveṣaś ca mohaś ca ete loke trayo viṣāḥ,
nirviṣo bhagavatsaṃgho saṃghasatyahataṃ viṣaṃ.
(Mmvr Taku 60)
yady alaṃ sarvabuddhānām arhatāṃ caiva yad yaśaḥ,
tathāgatasya tejena kṛtaṃ svastyayanaṃ mayā.
svātibhikṣor mama sarvasatvānāṃ ca hataṃ viṣam,

mahāmāyūrī vidyārājñī svāter bhikṣor mama bhavatu.

sādhu bhagavann ity āyuṣmān ānando bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥpradakṣiṇīkṛtya yena svātir bhikṣus tenopasaṃkramya svāter bhikṣor anayā mahāmāyūryā vidyārājñyā rakṣām akārṣīt. guptiṃ paritrāṇaṃ parigrahaṃ paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ cākārṣīt, vyutthitaś cāyuṣmān svātir bhikṣus tasmād ābādhād āyuṣmatā ānandena rakṣāsvastyayane kṛte.

athāyuṣmān ānanda āyuṣmāṃś ca svātir bhikṣur yena bhagavāṃs tenopasaṃkrāntau, upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavataḥ sarvaṃ yathā vṛttāntaṃ nivedya bhagavatānujñatau caikānte niṣaṇṇau.

atha bhagavān āyuṣmantam ānandam uvāca. dṛṣṭas te mahāmāyūryā vidyārājñāḥ prabhāva iti. tathā vāditaṃ bhagavantam ānandaḥ praṇamyovāca. kim idaṃ bhagavan na viditaṃ bhaviṣyati. bhagavān punar uvāca. apy evānanda catvāro mahāsamudrāḥ śoṣaṃ gaccheyuḥ, pṛthivī vā ākāśam utpadyet, candrādityau vā pṛthivyāṃ nipatetāṃ, nadyo vā pratiśroto gaccheyuḥ, na ca tathāgatasya vacanam anyathā bhaved iti. atha bhagavān āyuṣmantam ānandam āmantrayate sma. tasmāt tarhi tvam ānanda imāṃ mahāmāyūrīṃ vidyārājñīṃ catasṛṇāṃ parṣadāṃ rakṣāvaraṇaguptaye bhikṣūṇāṃ bhikṣuṇīṇām upāsakānām upāsikānāṃ cārocaya. sādhu bhagavann ity āyuṣmān ānando bhagavataḥ pratiśrutya imāṃ mahāmāyūrīṃ vidyārājñīṃ catasṛṇāṃ parṣadām ārocayati bhikṣūṇāṃ bhikṣuṇīṇām upāsakānām upāsikānāṃ ceti.

(Mmvr Taku 61)
idam avocad bhagavān, āttamanā āyuṣmān ānanda āyuṣmāṃś ca svātir bhikṣur, ye ca tasyāṃ parṣadi sannipatitāḥ sanniṣaṇṇāḥ devanāgayakṣagandharvāsuragaruḍakinnaramahoragayakṣārākṣasamanuṣyāmanuṣyās te ca sarve bhagavato bhāṣitam abhyanandann iti.

samāptā ceyaṃ bhagavaty āryamahāmāyūrī vidyārājñī.

avinaṣṭā yakṣamukhāt pratilabdhā navaśatikā buddhabhāṣitā.

rakṣa māṃ sarvasatvāṃś ca svastiśreyo bhavatv iti.

asyā mahāmāyūryā vidyārājñyā ayam upacāraḥ. apatitakapilagomayena śucau bhūmipradeśe gocarmamātraṃ sthaṇḍilam upalipya samutpannena kāryeṇa yena kenacid gomayena caturaśraṃ maṇḍalakaṃ kartavyaṃ. tatra ca madhye buddhapratimā paścimābhimukhā sthāpayitavyā, tasyā vāmapārśve mahāmāyūrīpustakalikhitā citrakarmakṛtā vā sthāpayitavyā, atha vā trayo mayūracandrikāḥ kapilagomaye niṣadya sthāpayitavyāḥ, tataḥ śvetārkapuṣpāṇi śvetakaravīrabilbapatrāṇi śirīṣapatrāṇi ca datvā baliṃ tilakṛsaratilodakaṃ caiva pāyasaṃ guḍapūrṇakayāvakamadhupūrṇakabhaktāṃ yathā lābhena datvā prāṅmukhena gugguludhūpaṃ ca datvā tato dakṣiṇapaścimottaramukhena caturdiśaṃ pūrvoktānāṃ caturdiśānāṃ yakṣāṇām agrahāṃ kurvatā vaktavyaṃ, āgacchadhvaṃ, puṣpaṃ dhūpaṃ gandhaṃ baliṃ dīpaṃ ca pratīcchadhvaṃ, rakṣa māṃ sarvasatvānāṃś ca. Oṃ varade hūṃ (Mmvr Taku 62) hariṇi sphuṭ kāriṇi svāhā.

tatra guḍapūrṇapāyasaṃ ca pūrvāyāṃ diśi sthāpayitavyaṃ, gandharvāṇāṃ sa baliḥ, tilakṛsarasurāpūrṇakaṃ ca dakṣiṇāyāṃ diśi sthāpayitavyaṃ, kumbhāṇḍānāṃ sa baliḥ. kṣīrapūrṇakaṃ pāyasaṃ ca paścimāyāṃ diśi sthāpayitavyaṃ, nāgasuparṇīnāṃ sa baliḥ. siṃdhupūrṇakaṃ dadhibhaktam uttarasyāṃ diśi sthāpayitavyaṃ, yakṣāṇāṃ sa baliḥ.

āryamahāmāyūrī nāma mahāvidyārājñī samāptā iti.

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat,
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ.