Mahakarmavibhanga (= MKV)
Based on the edition by Sylvain Lévi: Mahākarmavibhaṅga et Karmavibhaṅgopadeśa,
Paris 1932, pp. 21-105.

Cf. also N. Kudo: The Karmavibhaṅga. Transliterations and Annotations of the Original Sanskrit Manuscripts from Nepal,
Tokyo 2004 (Bibliotheca Philologica et Philosophica Buddhica, 7).


Input by Klaus Wille (Göttingen, Germany)



BOLD for references





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








oṃ namo bhagavate mañjuśriye kumārabhūtāya

śaṅkhakṣīrendukundasphaṭikahimadalakṣaumaśubhrābhragauraiś cañcatspaṣṭāṭṭahāsair gaganatalagataiś chattrapaṅkty [ātapatraiḥ] stavyair bhūr bhāti yasya tridaśanaragarutsiddhagandharvājuṣṭaiḥ prahvās taṃ sarva eva praṇamata satataṃ buddham ādityabandhum.

divyaiś candanacūrṇamiśranikarair mandānilodbhāsitair
vīṇāveṇumṛdaṅgadundubhiravair gandharvagītisvaraiḥ
yo jātaḥ kṣitipālakaḥ pracalayan kṛtsnaṃ trilokālayaṃ
sarvajñāya niruddhasarvagataye buddhāya tasmai namaḥ.

bhagavatā sūtraṃ bhāṣitam.

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viharati sma. jetavane anāthapiṇḍadasyārāme. atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastyāṃ piṇḍāya prāvikṣat. sāvadānaṃ śrāvastyāṃ piṇḍopacaraṇam. yena śukasya māṇavasya taudeyaputrasya (MKV 22) niveśanaṃ tenopasaṃkrāntaḥ. tena khalu punaḥ samayena śukasya māṇavasya taudeyaputrasya niveśane śaṅkhakuñjaro gonikāstṛte paryaṅke niṣaṇṇaḥ. aśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanaṃ bhuṅkte. bhagavān adrākṣīt śaṅkhakuñjaraṃ goṇikāstṛte paryaṅke niṣaṇṇam aśmantakopādhānāyāṃ kāṃsyapātryāṃ paribhuñjānam. adrākṣīt śaṅkhakuñjaro bhagavantaṃ dvāramūle gatvā ca punar bukkati. atha bhagavān śaṅkhakuñjaram etad avocat. etad api te śaṅkha [cittaṃ] na damayati yad asi bhokārād bukkāram āgataḥ. evam ukte śaṅkhakuñjaro 'tiśayitaroṣaś caṇḍībhūto 'nāttamanā goṇikāstṛtāt paryaṅkād avatīryādhastāt paryaṅkasya dārusyandanikāyāṃ niṣaṇṇaḥ. tena khalu punaḥ samayena śuko māṇavas (MKV 23) taudeyaputro bahir gato 'bhūt kenacid eva karaṇīyena. athāgacchac chuko māṇavas taudeyaputraḥ. adrākṣīt śuko māṇavas taudeyaputraś (MKV 24) śaṅkhakuñjaram adhastād dārusyandanikāyāṃ prapatitam. dṛṣṭvā ḥ janam āmantrayate. kena vo yuṣmākaṃ śaṇkhakuñjaraḥ (MKV 25) kiṃcid uktaḥ. ko 'smākaṃ madhye madīyaputraṃ śaṅkhakuñjaraṃ kiṃcid vakṣyati. api tv āgato 'bhūt śramaṇo gautamaḥ. dvāramūle (MKV 26) 'vasthitaṃ tam itthaṃ bukkati. tam enaṃ śramaṇo gautama evam āha. etad api te śaṅkha na damayati yad asi bhokārād bukkāram āgataḥ. evam ukte śaṇkhakuñjaro 'tiśayitakupitaś caṇḍībhūto 'nāttamanā goṇikāstṛtāt paryaṅkād avatīryādhastāt paryaṅkasya dārusyandanikāyāṃ niṣaṇṇaḥ. atha śukaḥ (kro)dhābhiṣaktaḥ kupitas caṇḍībhūto 'nāttamanā goṇikān niṣkramya yena jetavanam anāthapiṇḍadasyārāmas tenopasaṃkrāntaḥ. tena khalu punaḥ samayena bhagavān anekaśatāyāṃ bhikṣuparṣadi purastān niṣaṇṇo dharmaṃ deśayati. adrākṣīd bhagavān śukaṃ māṇavakaṃ taudeyaputraṃ dūrād evāgacchantam. dṛṣṭvā ca punar bhikṣūn āmantrayate sma. paśyata yūyaṃ bhikṣavaḥ śukaṃ māṇavaṃ taudeyaputram ita evāgacchantam. evaṃ bhadanta. sacec chuko māṇavas taudeyaputro 'smin samaye kālaṃ kuryāt. yathā bhallo nikṣiptaḥ evaṃ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipāte 'vicau narakeṣūpapadyeta. tathā hy anena mamāntike cittaṃ pradūṣitam. cittapradūṣanād dhetor evam iha [ke] satvāḥ kāyasya bhedāt paraṃ maraṇād apāyadurgatyavīcau narakeṣūpapadyante. athānyatamo bhikṣus tasyāṃ velāyāṃ gāthāṃ bhāṣate sma.

praduṣṭacittaṃ dṛṣṭvaiva ekatyam iha pudgalam
etam arthaṃ vyākārṣīc chāstā bhikṣugaṇāntike.
idānīṃ batāvikṣepaṃ kālaṃ kurvīta māṇavaḥ
narakeṣūpapadyeta cittaṃ hy etena dūṣitam.
yathā hy ucitaṃ nikṣiptam evam eva tathāgate
cittapradūṣaṇād dhetoḥ satvā gacchanti durgatim.

adhikṣepya māṇavas taudeyaputro yena bhagavān tenopasaṃkrāntaḥ. (MKV 27) upasaṃkramya bhagavatā sārdhaṃ sukhasaṃbhāvanāyāṃ saṃrajanīyāṃ vividhāṃ kathāṃ vyatisāryaikānte niṣaṇṇaḥ śuko māṇavas taudeyaputro bhagavantam idam evāvocat. āgato bhagavān gautamo 'smākaṃ niveśanam. āgamane bhagavatā gautamena śaṅkhakuñjaraḥ kiṃcid uktaḥ. ihāhaṃ māṇava pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastyāṃ piṇḍāya prāvikṣat. sāvadānaṃ śrāvastyāṃ piṇḍopacaraṇam. yena bhavato 'tra niveśanaṃ tenopasaṃkrāntaḥ. upasaṃkramya dvāramūle 'vasthitaḥ. tena khalu punaḥ samayena śaṅkhakuñjaro goṇikāstṛtamañcake 'dhirūḍho 'śmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanaṃ paribhuṅkte. adrākṣīt śaṅkhakuñjaro māṃ dvāramūle 'vasthitaṃ dṛṣṭvā ca punar bukkati. tam enam evaṃ vadā[mi. etad api te] śaṅkha na damayati yad asi bhokārād bukkāram āgataḥ. evam ukte śaṅkhakuñjaro 'bhiṣaktaḥ kupitaś caṇḍībhūto 'nāttamanā goṇikāstṛtāt paryaṅkād avatīryādhastāt paryaṅkasya dārusyandanikāyāṃ niṣaṇṇaḥ. kiṃ punar bhagavān gautamaḥ śaṅkhakuñjarasyāsmākaṃ pūrvasyāṃ jātaṃ jānīte. alaṃ māṇava tiṣṭha mā etam arthaṃ pariprākṣīt. mā te bhaviṣyati āghātaś cākṣāntiś ca cetaso daurmanasyam. dvir api trir api śuko māṇavas taudeyaputro bhagavantam etad avocat. kiṃ punar bhagavān gautamo 'smākaṃ śaṅkhakuñjaraṃ pūrvikāyāṃ jātaṃ saṃjānīte. alaṃ māṇava tiṣṭha mā mām etam arthaṃ pariprākṣīt. mā ihaiva ca te bhaviṣyaty āghātaś cākṣāntiś ca cetaso daurmanasyam. anātha tvaṃ māṇava yāvad dvir api trir apy eta marthaṃ nā ...... māṇava śṛṇu sādhu ca suṣṭhu ca manasi kuru. bhāṣiṣye. yas te māṇava pitā taudeyaḥ sa eṣa kāyasya bhedād dhīnāyāṃ śvayonāv upapannaḥ. tad bho gautama evaṃ bhaviṣyati. asmākaṃ pitā ya iṣṭayajña āhitāgnir ucchritayūpaḥ sannīyate kāyasya bhedāt śubhre brahmaloke upapanno bhaviṣyaty. anenaiva te māṇava mānābhimānena pitā taudeyo mahādānapatiḥ śvayonāv upapannaḥ. pitur māṇava yadi me bhāṣitaṃ na (MKV 28) śraddadhāsi tena hi tvaṃ māṇava yena te niveśanaṃ tenopasaṃkrama. upasaṃkramya śaṅkhakuñjaram evaṃ vada. saced bhavāñ chaṅkhakuñjaro 'smākaṃ pūrvikāyāṃ jātaḥ pitābhūt taudeyo 'dhiroha goṇikāstṛtaṃ paryaṅkam. adhirokṣyati. adhirūḍhaṃ caivaṃ vada. saced bhavāñ chaṅkhakuñjaro 'smākaṃ pūrvikāyāṃ jātaḥ pitābhūt taudeyaḥ paribhuñjīta bhavān. aśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanaṃ paribhokṣyate. bhuktavantam enaṃ vada. saced bhavāñ chaṅkhakuñjaro 'smākaṃ pūrvikāyāṃ jātaḥ pitābhūt taudeyaḥ yat te 'smākaṃ maraṇasamaye mama santaṃ svāpateyaṃ nopadarśitaṃ tad upadarśaya. upadarśayiṣyati.

atha śuko māṇavas taudeyaputro bhagavatā bhāṣitam udgṛhya paryavāpya yena svakaṃ niveśanaṃ tenopasaṃkrāntaḥ. upasaṃkramya śaṅkhakuñjaram etad avocat. saced bhavāñ chaṅkhakuñjaro 'smākaṃ pūrvikāyāṃ jātaḥ pitābhūt taudeyaḥ adhiroha. goṇikāstṛtaparyaṅke 'dhirūḍhaṃ cainam evam āha. saced bhavāñ chaṅkhakuñjaro 'smākaṃ pūrvikāyāṃ jātaḥ pitābhūt taudeyaḥ paribhuñjīta bhavān aśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanam. paribhuktavān. bhuktavantaṃ cainam evam āha. saced bhavāñ chaṅkhakuñjaro 'smākaṃ pūrvikāyāṃ jātaḥ pitābhūt taudeyaḥ yat te 'smākaṃ maraṇasamaye mama santaṃ svāpateyaṃ nopadarśitaṃ tad upadarśaya. atha śaṅkhakuñjaro goṇikāstṛtaparyaṅkād avatīrya yenānyatamapurāṇavāsagṛhaṃ tenopasaṃkrāntaḥ. upasaṃkramya caturaḥ paryaṅkapādukān pādanakharikābhir avalikhitamadhyaṃ ca mukhatuṇḍakenopajighrati. yataḥ sa śuko māṇavas taudeyaputraḥ kṛtākṛtasya hiraṇyasuvarṇasya caturo lohasaṃghāṭān adhigatavān madhyāc ca sauvarṇakamaṇḍalum.
atha śuko māṇavas taudeyaputras tat suvarṇaṃ gopayitvā hṛṣṭatuṣṭodagraprītisaumanasyajātaḥ śrāvastyā niṣkramya yena bhagavāṃs tenopasaṃkrāntaḥ. tena khalu punaḥ samayena bhagavān anekaśatāyāṃ bhikṣuparṣadi purastān niṣaṇṇo dharmaṃ deśayati. adrākṣīd (MKV 29) bhagavāñ chukaṃ māṇavaṃ taudeyaputraṃ dūrata evāgacchantaṃ dṛṣṭvā ca punar bhikṣūn āmantrayate sma. paśyatha yūyaṃ bhikṣavaḥ śukaṃ māṇavaṃ taudeyaputraṃ dūrata evāgacchantam. evaṃ bhadanta. sacec chuko māṇavas taudeyaputro 'smin samaye kālaṃ kuryād yathā bhallo nikṣiptaḥ evaṃ kāyasya bhedāt sugatau svargalokeṣūpapadyeta. tathā hy anena mamāntike cittaṃ prasāditam. cittaprasādanahetor bhikṣavaḥ evam ihaike satvā kāyasya bhedāt sugatau svargalokeṣūpapadyante. athānyatamo bhikṣus tasyāṃ velāyāṃ gāthāṃ bhāṣate.

prasannacittaṃ dṛṣṭvaiva ekatyam iha pudgalam
etam arthaṃ vyākārṣīc chāstā bhikṣugaṇāntike.
idānīṃ gatadoṣo 'yaṃ kālaṃ kurvīta mānavaḥ
upapadyeta deveṣu cittam asya prasāditam.
yathā duritaṃ nikṣiptam evam eva tathāgate
cittaprasādanād dhetoḥ satvā gacchanti sadgatim.

atha śuko māṇavas taudeyaputro yena bhagavān tenopasaṃkrāntaḥ. upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte niṣaṇṇaḥ. evaṃ niṣaṇṇaṃ śukaṃ māṇavaṃ taudeyaputraṃ bhagavān idam avocat. kaccin māṇava tathaiva yathā mayā śaṅkhakuñjaro vyākṛtaḥ. bho gautama tat tathaiva yathā bhagavatā gautamena śaṅkhakunjaro vyākṛtaḥ. anyad api tāvad vayaṃ bhagavantaṃ gautamaṃ pṛcchema kaṃcid eva pradeśaṃ saced avakāśaṃ kuryāt praśnavyākaraṇāya. pṛccha māṇava yady evaṃ kāṅkṣasi. ko bho gautama hetuḥ kaḥ pratyayaḥ yenehaike satvā alpāyuṣo 'pi dīrghāyuṣo 'pi bahvābādhā api alpābādhā api durvarṇā api suvarṇā api alpeśākhyā api maheśākhyā api nīcakulīnā api uccakulīnā api anādeyavākyā api ādeyavākyā api alpabhogā api mahābhogā api duṣprajñā api mahāprajñā api. kasya nu bho gautama karmaṇo vipākenedaṃ satvānāṃ nānātvaṃ prajnāyate.

tatra bhagavāñ chukaṃ māṇavakaṃ taudeyaputram idam avocat. karmavibhaṅgaṃ te māṇavaka dharmaparyāyaṃ deśayiṣyami. tenahi (MKV 30) śṛṇu sādhu suṣṭhu ca manasi kuru. bhāṣiṣye. evaṃ bhagavann iti śuko māṇavakas taudeyaputro bhagavataḥ pratyaśrauṣīt. bhagavān idam avocat. karmasvakān ahaṃ māṇava satvān vadāmi karmadāyādān karmayonīn karmapratiśaraṇān. karma māṇava satvān vibhajati. yad idaṃ hīnotkṛṣṭamadhyamatāyām. tadyathā. asti karma alpāyuḥsaṃvartanīyam. asti karma dīrghāyuḥsaṃvartanīyam. asti karma bahvābādhāsaṃvartanīyam. asti karma alpābādhāsaṃŚ. a. k. durvarṇas. a. k. prāsādikas. a. k. alpeśākhyas. a. k. maheśākhyas. a. k. nīcākulopapattis. a. k. uccakulopapattis. a. k. alpabhogas. a. k. mahābhogas. a. k. duṣprajnas. a. k. mahāprajñas. a. k. narakopapattis. a. k. tiryagyonyupapattis. a. k. pretalokopapattis. a. k. asuralokopapattis. a. k. manuṣyalokopapattis. a. k. kāmāvacaradevopapattis. a. k. rūpāvacaradevopapattis. a. k. ārūpyāvacaradevopapattis. a. k. kṛtaṃ nopacitam. a. k. upacitaṃ na kṛtam. a. k. kṛtam upacitaṃ ca. a. k. naiva kṛtaṃ nopacitam. a. k. yena samanvāgataḥ pudgalo narakeṣūpapannaḥ paripūrṇaṃ nairayikam āyuḥ kṣapayitvā cyavati. a. k. yena samanvāgataḥ pudgalo narakeṣūpapannaḥ sārdhanairayikam āyuḥ kṣapayitvā cyavati. a. k. y. s. p. narakeṣūpapannamātra eva cyavati. a. k. niyatopapattis. a. k. aniyatopapattis. a. k. deśāntaravipakṣam. a. k. y. s. p. pūrvaṃ sukhito bhūtvā paścād duḥkhito bhavati. a. k. y. s. p. pūrvaṃ duḥkhito bhūtvā paścād api sukhito bhavati. a. k. y. s. p. pūrvaṃ sukhito bhūtvā paścāt sukhito bhavati. a. k. y. s. p. pūrvaṃ duḥkhito bhūtvā paścād api duḥkhito bhavati. a. k. (MKV 31) y. s. p. āḍhyo bhavati matsarī. a. k. y. s. p. daridro bhavati tyāgavān. a. k. y. s. p. āḍhyo bhavati tyāgavān. a. k. y. s. p. [sic] asti pudgalo yasya karma kṣīṇaṃ bhavati nāyuḥ. asti pudgalo yasyāyuḥ kṣīṇaṃ na karma. a. p. y. āyuḥ karmāṇi ca kṣīṇāni. a. p. y. āyuḥ kṣīṇaṃ puṇyāni ca. a. p. yasya nāyuḥ kṣīṇaṃ bhavati na karma. api tu kleśāḥ kṣīṇāḥ. a. p. kāyena sukhī na cittena. a. p. cittena sukhī na kāyena. a. p. kāyena ca sukhī cittena ca. a. p. naiva kāyena sukhī na cittena. a. k. y. s. pudgalo 'pāyeṣūpapanno 'bhirūpo bhavati snigdhakāyaḥ snigdhacchavir nayanābhirāmo darśanīyaḥ. a. k. y. s. pudgalo 'pāyeṣūpapanno durvarṇo bhavati rūkṣakāyo ghoradarśanaḥ pratikūladarśanaḥ. a. k. y. s. p. apāyeṣūpapanno durgandho bhavati jihmendriyo bhavaty avyaktendriyaḥ. daśānām akuśalānāṃ karmapathānāṃ vipākena daśānāṃ bāhyānāṃ bhāvānām abhivṛddhiḥ prajñāyate. daśānāṃ kuśalānāṃ karmapathānāṃ vipākena daśānāṃ bāhyānāṃ bhāvānāṃ vipattiḥ prajñāyate. daśānuśaṃsās tathāgatacaityāñjalikarmaṇaḥ. daśānuśaṃsās tathāgatacaityavandanāyāḥ. daśānuśaṃsāś chattrapradānasya. daśānuśaṃsā ghaṇṭāpradānasya. daśānuśaṃsā vastrapradānasya. daśānuśaṃsā āsanapradānasya. daśānuśaṃśā bhājanapradānasya. daśānuśaṃsā bhojanapradānasya. daśānūśaṃsā yānapradāne. dasānuśaṃsāḥ pratiśrayapradānasya. daśānuśaṃsāḥ pānakapradāne. daśānuśaṃsāḥ phalapradāne. daśānuśaṃsā mālāpradānasya. daśānusaṃsā muktapuṣpapradānasya. daśānuśaṃsāḥ pradīpapradānasya. daśānuśaṃsā gandhapradānasya. (MKV 32) daśānuśaṃsāḥ pravrajyāyāḥ. daśānnśaṃsā araṇyavāse. dasānuśaṃsāḥ paiṇḍapātikatve. daśa vaiśāradyāni.

uddeśaḥ karmavibhaṅgasya dharmaparyāyasya.

I. tatra katamat karma alpāyuḥsaṃvartanīyam? ucyate. prāṇātipātaḥ. prāṇātipātasya anumodanam. prāṇātipātasya varṇavāditā. amitramaraṇābhinandanam. amitramaraṇasya samādāpanam. amitramaraṇasya varṇavāditā. garbhaśātanam. garbhaśātanasya varṇavāditā. sthaṇḍilapratiṣṭhāpanaṃ yatra bahavaḥ prāṇino ghātyante mahiṣapaśuśūkarakukkuṭādayaḥ tasya yajñapravartakasya putrāḥ pautrāś cānye ca janāḥ phalārthino bhayabhītāś cānuvṛttiṃ kurvāṇāḥ sattvān nirghātayanti.

a) yathā kāśmīrāyāṃ mahānagaryāṃ bhikṣuḥ kilārhann anyatarasmin gṛhadvāre tiṣṭhati. tasya gṛhasya pārśvena rājapathas tena paśū ravamāṇo nīyate. sa bhikṣus taṃ dṛṣṭvā hāhā dhik kaṣṭam iti vadati. puruṣās taṃ pṛcchanti. ārya kim ayaṃ hādhikkaṣṭam iti śabdaḥ. sa āha. na vaktavyam etad aśrāddhānām. kāryārthaṃ tu bravīmi. ya eṣa paśū ravamāṇo nīyate. anena purā vaṇigīśvareṇa bhūtvā sthaṇḍilaṃ pratiṣṭhāpitam. sāṃvatsarikaś ca paśuyajñaḥ pravartitaḥ. tatrānena bahavaḥ paśavo ghātitāḥ. maraṇakāle ca putrān āhūya prāha. putrāḥ. yady asti mayi sneho ya eṣa mayā sāṃvatsarikaḥ paśuyajñaḥ pravartitaḥ. eṣa mayi kālagate 'nupravartayitavya iti. putrais tathāstv iti pratiśrutam. sa kālagatas tena mohajena prāṇātipātena (MKV 33) samanvāgataḥ svagṛhe paśuḥ pratyājātaḥ. sa tatra jātau jātau ghātyate. adhunā ekaṣaṣṭitamaṃ vāraṃ nīyate. atha sa bhikṣus taṃ paśuṃ karuṇāyamāṇa āha. svayam eva te sthaṇḍilaṃ kṛtaṃ svayam eva yajñaḥ pravartitaḥ bahavaḥ paśavaś ca ghātitāḥ. kiṃ ravase. sarvam idaṃ nirarthakam.

b) yathaivaṃvidhaṃ sthaṇḍilapratiṣṭhāpanam. tathā yuddhadarśanam. yatra bahavaḥ sattvā ghātyante hastyaśvamanuṣyādayaḥ. yuddhapratibaddhānāṃ ca śastrāṇām abhinandanam.

c) yathā coktaṃ bhagavatā vaiśālyāṃ kālikasūtre. prāṇātipāta ānanda sevito bahulīkṛto niraya saṃvartanīyo bhavati. tiryagyonisaṃvartanīyo 'pi bhavati. pretaviṣayasaṃvartanīyo 'pi bhavati. yasmād alpaprāṇātipātasya vipāko manuṣyabhūtasya sato alpāyuḥsaṃvartanīyo 'pi bhavati.

d) tathā daśādīnavā nandikasūtra uktāḥ prāṇātipātasya.

idaṃ karma alpāyuḥsaṃvartanīyam.

II. tatra katamat karma dīrghāyuḥsaṃvartanīyam. ucyate. prāṇātipātān nivṛttiḥ. prāṇātipātanivṛttau varṇavāditā. tatra samādāpanam. tadvarṇavāditā. vadhyaprāptānāṃ manuṣyapaśusūkarakukkuṭādīnāṃ parimocanam. bhītānāṃ sattvānām abhayapradānam (MKV 34) anāthānāṃ sattvānāṃ madhye kāruṇyacittatā. glānānāṃ sattvānāṃ madhye maitracittatā. anyeṣāṃ ca bālavṛddhānām. teṣām eva bhojanapradānam. pratigrāhakeṣu ca maitracittatā. yat pūrvoktaṃ kuśalapakṣeṇa yuddhadarśanādi. tathā stūpacaityavihārāṇāṃ śīrṇānāṃ pratisaṃskaraṇam. ataevoktam.

akālamṛtyur na bhavet tasya
yo bhagnaśīrṇaṃ pratisaṃskaroti.

a) tathā bakapratyekabrahmasūtraṃ varṇayanti sma. tena kila ṛṣibhūtena pañcābhijñena tṛṣṇārtasya sārthasya pathabhraṣṭasya upari ṛddhyā varṣaṃ pātitam. tadarthaṃ ca bhagavatā gāthā bhāṣitā.

tat te purāṇaṃ vrataśīlavṛttaṃ
svapnād vibuddho 'ham iha smarāmi.

tatra ca sārthe bodhisattvaḥ sārthavāho 'bhūt.

ya eṇīkūlej anatāṃ gṛhītām.

eṇī nāma nadī yasyā anukūle rājā kaścid gṛhītaḥ pratyamitreṇa (MKV 35) himavantam anupraviśya sa nīyamāna eva vadhyaṃ prāptaḥ sabalavāhanaḥ. tena ṛṣibhūtena ṛddhyā vātavarṣaṃ muktam. sa copāyena pratyamitrajanakāyo vibhrāmitaḥ. sa rājā mokṣitaḥ.

tat te dvitīyaṃ vrataśīlavṛttaṃ
svapnād vibuddho 'nusmarāmi.

sa ca rājā bodhisattvo babhūva.


gaṅgāsrotasi nāvā gṛhītā
nāgena ghoreṇa ṛddhikena.

sa ca tadā ṛṣir gaṅgākūle maharddhikaḥ pañcābhijñaḥ pratiśarati. tena ca kāyaḥ krandamāno jīvitena nirāśas tato mokṣitaḥ.

tat te tṛtīyaṃ vrataśīlavṛttaṃ
svapnād vibuddho 'nusmarāmi.

tasyāṃ ca nāvāyāṃ nausvāmī bodhisattvas tena kālenābhūt. evaṃ vidhaṃ te trividhaṃ karma kṛtam, tato 'tīva dīrghāyuḥ.

b) yathā kecid ācāryāḥ kathayanti. bhagavān āha. bhūtapūrvaṃ bhikṣavo jambudvīpe sarvajanapadamārī vartate sma. athānyatareṇa sattvenānyalokadhātau sthitena ṛddhimataḥ sakāśāc chrutam. yathā jambudvīpe sarvamārī pātiteti. tena kṛtapuṇyena praṇidhānaṃ kṛtam. (MKV 36) jambudvīpe upapadyāhaṃ sarvasattvānāṃ vyādhipraṇāśāya jāyeyeti. sa tatropapannaḥ. ye ca sattvās tṛṣitās teṣāṃ pānīyena vyādhiṃ nāśayati. ye ca bubhukṣitās teṣāṃ bhaktena vyādhiṃ nāśayati. evaṃ yena yasyārthas tenaiva tasya vyādhiṃ nāśayati. na nāma tasya kiṃcid apy anauṣadhaṃ. yad yad eva gṛhya prayacchati tat tad evauṣadham. tasya jambudvīpakair manuṣyaiḥ sarvauṣadhir ekanāma kṛtam. atha bhikṣavaḥ sarvauṣadhivaidyarājo bahūnāṃ sattvasahasrāṇāṃ jīvitāni dattvā kālagataḥ. kālāntareṇa mithilāyāṃ rājakule upapannaḥ. tato 'pi tena mahādevabhūtena aśītikṣatriyasahasrāṇi dharmadeśanayā pravrajitāni. jambudvīpe 'śītivarṣasahasrāṇi manuṣyāṇām āyur na parikṣīṇam. tataś cyutaḥ kālāntareṇa kuśīnagaryāṃ māndhātā saṃvṛttaḥ. bhūyaś ca saptasūryopadeśe (MKV 37) sunetro nāma mānavo vijñeyaḥ. ahaṃ sa bhikṣavas tena kālena sarvauṣadhivaidyarājo 'bhūt. tasya karmaṇo vipākena mahādevasyāyuḥpramāṇaṃ yojayitavyam. māndhātṛsunetrābhyām apy evāyuḥpramāṇaṃ yojayitavyam. idaṃ karma dīrghāyuḥsaṃvartanīyam.

III. katamat karma bahvābādhāsaṃvartanīyam. ucyate. khaṭacapeṭapradānam. khaṭacapeṭapradānasyānumodanam. khaṭacapeṭapradānasya varṇavāditā. teṣāṃ pradānena tuṣṭiḥ. mātāpitroś cittaśarīre pīḍākaraṇaṃ tathānyeṣāṃ pravrajitānāṃ śīlavatāṃ cittasaṃkleśaḥ. amitravyādhinā tuṣṭiḥ. amitravyādhivyutthānenātuṣṭiḥ. vyādditānām abhaiṣajyapradānam. tathāparijīrṇabhojanam. idaṃ karma bahvābādhāsaṃvartanīyam.

IV. katamat karma alpābādhāsaṃvartanīyam. ucyate. khaṭacapeṭapradānān nivṛttiḥ. tatra samādāpanam. tadvarṇavāditā. tadabhyanumodanam. glānānāṃ mātāpitṝṇām upasthānakaraṇam. tad apy anyeṣāṃ gṛhasthapravrajitānām. amitravyādhinānāttamanaskatā. tasya vyutthānena cāttamanaskatā. bhaiṣajyapradānam. parijīrṇabhojanaṃ ca. idaṃ karma alpābādhāsaṃvartanīyam.

V. katamat karma durvarṇasaṃvartanīyam. ucyate. krodhaḥ. upanāhaḥ mrakṣaḥ. pradāśaḥ. mātāpitror avarṇavāditā. anyeṣāṃ ca (MKV 38) gṛhasthapravrajitānāṃ bālavṛddhānām. stūpāṅgaṇacaityagṛhavihārāṇāṃ ca bhūmer aviśodhanam. stūpānāṃ pratimāṇāṃ ca dīpavyucchedaḥ. durvarṇānāṃ sattvānām avahasanam. tathā caukṣasamudācāratā. idaṃ karma durvarṇasaṃvartanīyam.

VI. katamat karma prāsādikasaṃvartanīyam. ucyate. akrodhaḥ. anupanāhaḥ. amrakṣaḥ. vastrapradānam. stūpacaityagṛheṣu ca sudhādānam. suvarṇapātra dānam. gandhalepapradānam. alaṃkārapradānam. mātāpitror varṇavāditā. āryāṇāṃ śīlavatāṃ varṇavāditā stūpāṅgaṇavihārāṇāṃ saṃmārjanam. satataṃ gṛhasaṃmārjanam. virūpāṇāṃ sattvānām anavahasanaṃ tathānyeṣāṃ bālavṛddhānām. tathā caukṣasamudācāratā.

a) yathā āryasundaranandena kila krakucchande samyaksaṃbuddhe bhikṣusaṃghe jentākasnānaṃ kṛtam. tāṃś ca dṛṣṭvā cittaṃ prasāditam. bhūyaś ca suvarṇena haritālena pratyekabuddhastūpe lepo dattaḥ. idam api dṛṣṭvā cittaṃ prasāditam. abhirūpatāyāṃ ca pariṇāmitam. bhūyaś ca stūpe kriyamāṇe prathamaṃ chattraṃ kāritam. yathā paścimabhave sa eva vyākaroti.

jentākasya ca snānena haritālasya lepanena ca
ekacchattrapradānāc ca prāptā me suvarṇavarṇatā.

tathaivāyaṃ śobhitavān. idaṃ karma prāsādikasaṃvartaniyam.

(MKV 39)
VII. katamat karma alpeśākhyasaṃvartanīyam. ucyate. īrṣyā. mātsaryam. parasya lābhenātuṣṭiḥ. parasya varṇavāditāyā atuṣṭiḥ. mātāpitroḥ paribhavaḥ. āryāṇāṃ śīlavatāṃ paribhavaḥ. tathānyeṣāṃ vyādhitabālavṛddhānām. hīne dharmahīne 'kuśalamūle varṇavāditā. bodhicittotpādasya nivāraṇam. tadabhyanumodanam. idaṃ karma alpeśākhyasaṃvartanīyam.

VIII. katamat karma maheśākhyasaṃvartanīyam. ucyate. anīrṣyā. amātsaryam. paralābhena tuṣṭiḥ. parasya yaśovarṇaśabdaślokaśravaṇena tuṣṭiḥ. parasya varṇavāditāyā āttamanaskatā. bhagavataś caityastūpakārāpaṇam. hīne dharmahīne 'kuśalamūle nivāraṇam. maheśākhyakuśalamūle samādāpanam. bodhicittotpādanam. sarvamaheśākhyakuśalamūle bodhicittotpādanam.

a) yathoktaṃ bhagavatā vārāṇasyāṃ pūrvāparāntake sūtre (MKV 40) 'jitasya bodhisattvasya samuttejanaṃ kṛtam. mahate khalu te 'jita autsukyāya cittaṃ damayati. yad idaṃ saṃghaparihāpaṇāya. vakṣyatehi.

maitreyas tuṣitasurālayādhivāsī
prāptavyā divi bhuvi ceha yena pūjā
sa śrīmān daśabalatām avāpya śīghraṃ
lokānāṃ bhavatu śaśīva nityapūjyaḥ.

idaṃ karma maheśākhyasaṃvartanīyam.

IX. katamat karma nīcakulasaṃvartanīyam. ucyate. stabdhatā. abhimānitā ca. amātāpitṛjñatā. aśrāmaṇyatā. abrāhmaṇyatā. akulajyeṣṭhāpacāyitā. mātāpitror apratyupasthānam. āryāṇāṃ śīlavatām apratyupasthānam. anyeṣāṃ ca gurusthānīyānām ācāryopādhyāyānām apratyupasthānam. nīcakulānāṃ satvānāṃ paribhavaḥ. idaṃ karma nīcakulasaṃvartanīyam.

X. katamat karma uccakulasaṃvartanīyam. ucyate. astabdhatā. anabhimānitā. mātāpitṛjñatā. śrāmaṇyatā. brāhmaṇyatā. kulajyeṣṭhāpacāyitā. mātāpitroḥ pratyupasthānam. āryāṇāṃ śīlavatāṃ pratyupasthānam. anyeṣāṃ ca gurusthānīyānām ācāryopādhyāyānāṃ pratyupasthānam. nīcakulānāṃ satvānām aparibhavaḥ.

a) yathā ca bhagavatā sūtra uktam. yato bhikṣavaḥ kuśalaśīlavanto brahmacārinaḥ kalyāṇadharmāṇaḥ pravrajitā upasaṃkramanti pañca tasmin kule 'nuśaṃsāḥ pratyanuśaṃsitavyāḥ. katame pañca. iha bhikṣavaḥ upasaṃkrānteṣu śīlavatsu cittāni prasādayanti svargasaṃvartanīyaṃ (MKV 41) tad bhikṣavaḥ kulaṃ tasmin samaye pratipadaṃ pratipannaṃ bhavati. punar aparaṃ bhikṣavaḥ upasaṃkrānteṣu śīlavatsu abhivādayanti pratyuttiṣṭhanti. uccakulasaṃvartanīyaṃ bhikṣavaḥ. tasmin samaye pratipadaṃ pratipannaṃ bhavati. evaṃ sarvasūtraṃ yojyam. idaṃ karma uccakulasaṃvartanīyam.

XI. katamat karma alpabhogasaṃvartanīyam. ucyate. adattādānam. adattādānasamādāpanam. cauryavarṇavāditā. tadabhyanumodanam. mātāpitror vṛttyupacchedaḥ. tathānyeṣāṃ vyādhitabālavṛddhakṛpaṇānāṃ vṛttyupacchedaḥ. parasya lābhenātuṣṭiḥ. paralābhāntarāyakriyā durbhikṣābhinandanaṃ ca. idaṃ karma alpabhogasaṃvartanīyam.

XII. tatra katamat karma mahābhogasaṃvartanīyam. ucyate. adattādānān nivṛttiḥ pareṣāṃ cādattādānān nivāraṇam. pareṣām adattādānanivṛttānāṃ samanumodanam. mātāpitror vṛttipradānam. āryāṇāṃ ca śīlavatāṃ vṛttipradānam. tathānyeṣāṃ vyādhitabālavṛddhakṛpaṇānāṃ vṛttipradānam. paralābhena tuṣṭiḥ. parasyālābhenātuṣdḥ. paralābhasamanumodanam. subhikṣābhinandanam.

a) tad eva sūtraṃ yojyam. punar aparaṃ bhikṣavaḥ upasaṃkrānteṣu śīlavatsu dānāni dadanti puṇyāni ca kurvanti. mahābhogasaṃvartanīyaṃ bhikṣavas tat kulaṃ tasmin samaye pratipadaṃ pratipannaṃ bhavati. idaṃ karma mahābhogasaṃvartanīyam.

XIII. tatra katamat karma duṣprajñasaṃvartanīyam. ucyate. ihaikatyo na parān pṛcchati. paṇḍitān. śramaṇān. brāhmaṇān. ko dharmaḥ kiṃ dharmaṃ kurvataḥ śreyaskaram iti. api tu duṣprajñān sevati. paṇḍitān parivarjayati. asaddharmaṃ dīpayati. saddharmaṃ vigarhati. saddharmabhāṇakānāṃ vaiśāradyopacchedaṃ karoti. saddharmabhāṇakānām abhiniveśena na sādhukāraṃ dadāti. asaddharmabhāṇakānāṃ (MKV 42) sādhukāraṃ dadāti. mithyādṛṣṭiṃ varṇayati. samyagdṛṣṭiṃ vigarhati. tathā pustakalekhakavācakānāṃ vṛttyupacchedaṃ karoti.

a) sūtre coktam. unmattakasaṃvartanīyam ... karoti. saṃmūḍhakaś ca kālaṃ karoti. duṣprajñaś ca bhavati. yathoktaṃ nandikasūtre. pañcatriṃśad ādīnavāḥ surāmaireyamadyapramādasthāne yojayitavyāḥ. buddhe cāgauravo bhavati. dharme saṃghe cāgauravo bhavati. ataḥ śākyasūtraṃ yojayitavyam. yadā ca bhagavān kapilavastum āgataḥ sa madyapānadoṣān na kadācid bhagavantam upasaṃkrāntaḥ. caturbhiḥ sthavirair bhagavatā preṣitair gatvā vinītaḥ kālagataś ca. śākyaḥ pṛcchati. bhagavan. tasya kā gatir iti. bhagavān āha. ime 'pi ca me śākya bhāṣitasyārtham ājānīyur iti sūtraṃ (MKV 43) yojayitavyam. yathā cūḍā panthako nāma bhikṣus tasya rājagṛhe prativasato bhagavatā gāthoddiṣṭā. sā ca varṣātyayena na śakitā grahītum. bhikṣavo vismayaṃ prāptāḥ pṛcchanti. bhagavan kasyaiṣa karmaṇo vipākena duṣprajñaḥ. bhagavān āha. kāśyape samyaksaṃbuddhe parinirvṛte eṣa āraṇyako bhikṣus tripiṭakas tatkālam abhūt. bhikṣūṇāṃ ca buddhapūjām akurvatāṃ buddhavacanam antarhitam. te bhikṣavas tasya samīpaṃ gatāḥ asmākaṃ buddhavacanam antarhitam. asmākam apy upadeśaṃ kuruṣvety anena mātsaryadoṣāt teṣām upadeśo na kṛtaḥ. evaṃ tacchāsanam antarhitam. tasya karmaṇo vipākenaiṣa duṣprajñaḥ. idaṃ karma duṣprajñasaṃvartanīyam.

XIV. tatra katamat karma mahāprajñasaṃvartanīyam. ucyate. (MKV 44) ihaikatyaḥ paripṛcchaka jātīyo bhavati paṇḍitāñ chramaṇān brāhmaṇān sevate duṣprajñān parivarjayati. saddharmaṃ dīpayati. asaddharmaṃ vigarhati dharmabhāṇakānāṃ vaiśāradyaṃ varṇayati. sahitabhāṣiṇāṃ sādhukāraṃ dadāti. ahitabhāṣiṇaṃ pariharati. samyagdṛṣṭiṃ varṇayati. mithyādṛṣṭiṃ vigarhati. masīpustakalekhanīpradānāni dadāti. na ca madyaṃ pibati. yathoktaṃ ca nandikasūtre. pañcatriṃśad madyapānadoṣā akuśalapakṣeṇa yojayitavyāḥ. idaṃ karma mahāprajñasaṃvartanīyam.

XV. tatra katamat karma narakopapattisaṃvartanīyam. ucyate. tīvraṃ praduṣṭacittasya kāyavāṅmanoduścaritam. ucchedadṛṣṭiḥ. śāśvatadṛṣṭiḥ. nāstikadṛṣṭiḥ. akriyādṛṣṭiḥ. matsarivādaḥ. akṛtajñatā. ānantaryam. āryāṇāṃ śīlavatām abhūtābhyākhyānadānam. idaṃ karma narakopapattisaṃvartanīyam.

XVI. tatra katamat karma tiryagyonyupapattisaṃvartanīyam. ucyate. madhyamaṃ kāyavāṅmanoduścaritaṃ vicitraṃ rāgasamutthitaṃ karma vicitraṃ dveṣasamutthitaṃ karma vicitraṃ mohasamutthitaṃ karma. mātāpitroḥ pravrajitānāṃ cākalpikapradānam. tiryagyonigatānāṃ satvānām avahasanam. tathā praṇidhānakarma yathā govratikakukkuravratikaprabhṛtīnāṃ praṇidhānam atropapadyeyam iti.

a) yathā ca bodhisatvasya siṃha jātake 'vadānaṃ vaktavyam. yathā ca varṣākārasya brāhmaṇasya markaṭopapattiḥ. tadyathā (MKV 45) varṣākāreṇa brāhmaṇena sthaviramahākāśyapo bhikṣū rājagṛhasyoparimeṇa gṛdhrakūṭāt parvatād ṛṣigiripārśvaṃ vihāyasā gacchan dṛṣṭaḥ. tena praduṣṭacittena devadattājātaśatrusaṃsargād vāgduścaritaṃ kṛtam. eṣa śramaṇo vihāyasā gacchan parvatāt parvataṃ gacchati. tadyathā markaṭo vṛkṣād vṛkṣam eva. bhagavataḥ kathitam. varṣākāreṇa brāhmaṇena krodhajātena vāgduścaritaṃ kṛtam. tasya ko vipākaḥ. bhagavān āha. asya vāgduścaritasya vipākato varṣākāro brāhmaṇaḥ pañca janmāntaraśatāni markaṭo bhaviṣyatīti. tatas tena varṣākāreṇa śrutaṃ bhagavatā nirdiṣṭatvaṃ kila pañca janmāntaraśatāni markaṭo bhaviṣyatīti. sa saṃvignacittaṃ prasāditavān. tena bhagavān parinirvāṇakāle pṛṣṭaḥ. tasya karmaṇaḥ kadā parikṣaya iti. bhagavān āha. tāny eva pañca janmāntaraśatāni kiṃ tu rājagṛhe utpatsyase yathā jambvā jambudvīpe jāyate. yatroṣṭrikāmātrāṇi phalāni. yathā kṣaudramadhv aneḍakam evamāsvādāni. (MKV 46) tatropapattir bhaviṣyati. tato vyutthitasya te sugatir bhaviṣyati. yathā cittapradūṣaṇena siṃheṣūpapannaḥ. tadarthaṃ ca bhagavatā gāthā bhāṣitā.

dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanam
dīrgho bālasya saṃsāraḥ saddharmam avijānataḥ.

idaṃ karma tiryagyonyupapattisaṃvartanīyam.

XVII. tatra katamat karma yamalokopapattisaṃvartanīyam. ucyate. kruddhasya pratihatacittasya kāyavāṅmanoduścaritam. lobho viṣamalobho mithyājīvo jighāṃsitapipāsitasya kruddhasya kālakriyā. vastuṣv abhiṣaktacittasya kālakriyā.

a) yathā coktaṃ bhagavatā śatavarge āgame karmavibhaṅgasūtre. (MKV 47) tasya khalu punar ānanda pudgalasyānyajātikṛtaṃ vā karma pratyupasthitaṃ bhavati. maraṇakāle vā mithyādṛṣṭiḥ. idaṃ karma yamalokopapattisaṃvartanīyam.

XVIII. tatra katamat karmāsuralokopapattisaṃvartanīyam. ucyate. sarvamṛdukāyavāṅmanoduścaritam. mānaḥ. abhimānaḥ adhimānaḥ. asmimānaḥ. mithyāmānaḥ. sukṛta kuśalāmūlam asuralokopapattipariṇāmitam. sarvotkṛṣṭarāgasamutthitaṃ dauḥśīlyaṃ prajñāmukhena. idaṃ karmāsuralokopapattisaṃvartanīyam.

XIX. tatra katamat karma manuṣyalokopapattisaṃvartanīyam. ucyate. subhāvitā mandabhāvitāś ca daśa kuśalāḥ karmapathāḥ. katame daśa. trividhaṃ kāyakarma. caturvidhaṃ vākkarma. trividhaṃ manaḥkarma. idaṃ karma manuṣyalokopapattisaṃvartanīyam.

XX. tatra katamat karma kāmāvacaradevopapattisaṃvartanīyam. ucyate. susamāptā daśa kuśalāḥ karmapathāḥ. idaṃ karma kāmāvacaradevopapattisaṃvartanīyam.

XXI. tatra katamat karma rūpāvacaradevopapattisaṃvartanīyam. ucyate. susamāptāḥ susamāhitās tato viśiṣṭatarāḥ paripūrṇā daśa kuśalāḥ karmapathāḥ. idaṃ karma rūpāvacaradevopapattisaṃvartanīyam.

XXII. tatra katamat karmārūpyāvacaradevopapattisaṃvartanīyam. ucyate. catasra ārūpyasamāpattayaḥ. ākāśānantyāyatanam. vijñānānantyāyatanam. ākiṃcanyānantyāyatanam. naivasaṃjñānāsaṃjñāyatanam. etāḥ samāpattayo bhāvitā bahulīkṛtāś ca bhavanti. idaṃ karmārūpyāvacaradevopapattisaṃvartanīyam.

XXIII. tatra katamat karma kṛtaṃ nopacitam. ucyate. yat kṛtvā karma āstīryati jihreti vigarhati vijugupsati deśayati ācaṣṭe vyaktīkaroti. (MKV 48) āyatyāṃ saṃvaram āpadyate. na punaḥ karoti. idaṃ karma kṛtaṃ nopacitam.

XXIV. tatra katamat karmopacitaṃ na kṛtam. ucyate. yat karma kāyena paripūrayitavyam. tatra praduṣṭacitto vācaṃ bhāṣate evaṃ te kariṣyāmīti. idaṃ karmopacitaṃ na kṛtam.

XXV. tatra katamat karma kṛtaṃ copacitaṃ ca. ucyate. yat karma sāṃcetanikam.

a) yathoktaṃ bhagavatā.

manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ
manasā cet praduṣṭena bhāṣate vā karoti vā
tatas taṃ duḥkham anveti cakraṃ vā vahataḥ padam
manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ
manasā cet prasannena bhāṣate vā karoti vā
tatas taṃ sukham anveti chāyā vā anuyāyinī.

idaṃ karma kṛtaṃ copacitaṃ ca.

XXVI. tatra katamat karma naiva kṛtaṃ naivopacitam. ucyate. yat karma sāṃcetanikaṃ svapnāntare kṛtaṃ kāritaṃ vā. idaṃ karma naiva kṛtaṃ naivopacitam.

XXVII. tatra katamat karma yena samanvāgataḥ pudgalo narakeṣūpapannaḥ paripūrṇaṃ nairayikam āyuḥ kṣapayitvā cyavati. ucyate. (MKV 49) ihaikatyena narakīyaṃ karma kṛtaṃ bhavaty upacitam. sa tat karma kṛtvā nāstīryati. na jihrīyati na vigarhati na jugupsati na deśayati nācaṣṭe na vyaktīkaroti nāyatyāṃ saṃvaram āpadyate bhūyasyā mātrayā hṛṣyati. prītim utpādayati. yathā devadattakokālikādayaḥ. idaṃ karma yena samanvāgataḥ pudgalo narakeṣūpapannaḥ paripūrṇanairayikam āyuḥ kṣapayitvā cyavati.

XXVIII. tatra katamat karma yena samanvāgataḥ pudgalo narakeṣūpapanno 'rdhanairayikam āyuḥ kṣapayitvā cyavati. ucyate. ihaikatyena nārakīyaṃ karma kṛtaṃ bhavaty upacitam. sa tat kṛtvā nāstīryati na jihrīyati na vigarhati na jugupsate na deśayati nācaṣṭe na vyaktīkaroti. nāyatyāṃ saṃvaram āpadyate. api tu na bhūyasyā mātrayā hṛṣyati. na pritim utpādayati. idaṃ karma yena samanvāgataḥ pudgalo narakeṣūpapanno 'rdhanairayikam āyuḥ kṣapayitvā cyavati.

XXIX. tatra katamat karma yena samanvāgataḥ pudgalo narakeṣūpapannamātra eva cyavati. ucyate. ihaikatyena nārakīyaṃ karma kṛtaṃ bhavaty upacitaṃ ca. sa tat kṛtvāstīryati. jihrīyati. vigarhati vijugupsati ācaṣṭe. deśayati. vyaktīkaroti. āyatyāṃ saṃvaram āpadyate. na punaḥ kurute. sa cen narakeṣūpapadyate upapannamātra eva cyavati.

a) yathā rājājātaśatruḥ. tena devadattasahāyenānantaryakarma kṛtam. pitṛvadhaḥ. saṃghabhedaḥ. dhanapālamokṣaṇam. śilāyantramokṣaṇaṃ devadattasyādeśena. tasmād avīcinarakagamanaṃ śrutvā tena saṃvignena bhagavati cittaṃ prasāditam. śrāmaṇyaphalasūtre 'tyayadeśanaṃ kṛtam. pratisaṃdadhāti kuśalamūlāni. tena maraṇakāle cittaṃ prasāditam. asthibhir api buddhaṃ bhagavantaṃ (MKV 50) śaraṇaṃ gacchāmi. sa upapannamātra eva cyavati. idaṃ karma yena samanvāgataḥ pudgalo narakeṣūpapannamātra eva cyavati.

XXX. tatra katamat karma niyatopapattisaṃvartanīyam. ucyate. yat kṛtvā kvacid upapattau pariṇāmayati amutropapadyeyam iti. sa tatropapadyate.

yathā bhagavato jātake śyāmākajātakaprabhṛtiṣu praṇidhānavaśād upapattir varṇyate. idaṃ karma niyatopapattisaṃvartanīyam.

XXXI. tatra katamat karmāniyatopapattisaṃvartanīyam. ucyate. yat kṛtvā na kvacid upapattau pariṇāmayati amutropapadyeyam iti. yathā satvāḥ karmavaśād upapadyante. idaṃ karmāniyatopapattisaṃvartanīyam.

XXXII. tatra katamat karma deśāntaravipākam ucyate. yat karma tasminn eva janmāntare vā deśāntaragatasya vipacyate śubham aśubhaṃ vā. tat karma deśāntaravipākam. yathā bhagavān kathayati. bhūtapūrvaṃ bhikṣavo jambudvīpe manuṣyāṇam aparimāṇam āyur bhavati. yathā rājño māndhātuḥ. athānyatarasmin nagare maitrāyajño nāma (MKV 51) sārthavāhaputro babhūva. sa pañcaśatasahāyaparivṛta udyānaṃ gataḥ. taiś ca sahāyair uktaḥ. asmin nagare baṇijas tava pitaraṃ pūrvaṅgamaṃ kṛtvā mahāsamudram avatīrya suvarṇabhūmiprabhṛtīni deśāntarāṇi gatvā dvīpāntarāṇi ca paśyanti. dravyopārjanaṃ ca kurvanti. vayam api tvāṃ pūrvaṅgamaṃ kṛtvā samudram avatīrya dravyopārjanaṃ kariṣyāmo dvīpāntarāṇi ca drakṣyāmaḥ. tatas tena evam iti pratiśrutam. sa rātrau gatvā mātaram āpṛcchati. amba suvarṇabhūmiṃ gamiṣyāmaḥ. tasya mātāha. aparimāṇaṃ putra dravyaṃ gṛhe tiṣṭhati. na gantavyam iti. sa mātur vacanena nivṛttaḥ. sa bhūya udyānaṃ gataḥ sahāyair uktaḥ. tam arthaṃ vijñāpayāmaḥ. tena tathāstv iti pratiśrutam. sa bhūyo mātaraṃ gatvāpṛcchati. bhūyaś ca mātrā pādapatanān nivartitaḥ. evaṃ tṛtīyam api. sa kālāntareṇa bhūya (MKV 52) udyānaṃ gatvā sahāyair uktaḥ. tava doṣād vayam api na gacchāmaḥ. pṛcchāmo vayam. trayodaśyāṃ gamiṣyāma iti. tena mātur aviditam eva bahir bahu bhāṇḍaṃ nirgamitam. tasya gamanakāle prasthitasya mātā dvāre pādapatanaṃ kṛtvā sthitvā. putra na gantavyam iti. sa kruddho mātuḥ pādaṃ mastake dattvātikrāntaḥ samudrakūlaṃ ca gataḥ. tena sahāyā uktāḥ. samudram avataratāṃ na jñāyate jīvitaṃ maraṇaṃ ca. vayaṃ sarva evāṣṭāṅgasamanvāgataṃ poṣadhaṃ gṛhṇāmaḥ. tais tathāstv iti pratipannam. poṣadhaṃ ca gṛhītam. te samudram avatīrṇāḥ. samudramadhyagatānāṃ ca teṣāṃ viṣamavātādyāhataḥ poto vinaṣṭas tena sarve kālagatāḥ. maitrāyajñaś ca ma. praṭamukhyān avabaddhaṃ tāmraghataṃ ca gṛhya samudrakūla uttīrṇaḥ sa paryaṭamānaḥ sauvarṇaprākāraṃ nagaraṃ paśyati. ārāmasaṃpannaṃ vanasaṃpannaṃ puṣkariṇīsaṃpannam. dhūpitadhūpanaṃ muktapuṣpāvakīrṇam avasaktapaṭṭadāmakalāpam. tataś catasro 'psaraso nirgatāḥ. sa tābhir gṛhya nagaraṃ praveśitaḥ. sa tābhiḥ sārdhaṃ bahūni varṣāṇi krīḍitavān. bahūni varṣaśatāni. bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi krīḍitavān. sa tābhir uktaḥ. āryaputra tavāyaṃ pṛthivīpradeśo 'pūrvaḥ. asmākam aviditaṃ na nirgantavyam. yadi nirgacchasi sarvathottarābhimukhena na gantavyam. iti. sa tasmāt kālāntareṇa nirgataḥ. sa bhūyo gacchan nagaraṃ paśyati. rūpyamayena prākāreṇa. ārāmasaṃpannaṃ vanasaṃpannam. pūrvavad yāvat. tasmād apy aṣṭāv apsaraso nirgatāḥ. tābhir apy asau gṛhya praveśitaḥ. sa tābhiḥ sārdhaṃ bahūni varṣāṇi krīḍitavān. bahūni varṣaśatāni. bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi krīḍitavān. pūrvavat. tato 'pi kālāntareṇa nirgataḥ. bhūyaś ca paryaṭan nagaraṃ paśyati. vaidūryamayena prākāreṇa ārāmasaṃpannaṃ vanasaṃpannam. puṣkariṇīsaṃpannam. dhūpitadhūpanam. muktapuṣpāvakīrṇam avasaktapaṭṭadāmakalāpam. tasmād api ṣoḍaśāpsaraso nirgatāḥ. tābhir api sārdhaṃ bahūni varṣāṇi krīḍitavān. pūrvavat. sa tābhir uktaḥ. āryaputra tavāyaṃ pṛthivīpradeśo 'pūrvaḥ. asmād vihārāt tena na nirgantavyam. atha nirgacchasi. sarvathottarāmukhena na gantavyam iti. sa tasmāt kālāntareṇa nirgataḥ. bhūyāḥ paryaṭamānaḥ (MKV 53) sphaṭikaprākāreṇa nagaram. tathaivārāmasaṃpannam. vanasaṃpannaṃ puṣkariṇīsaṃpannam. dhūpitadhūpanaṃ muktapuṣpāvakīrṇam avasaktapaṭṭadāmakalāpam. tasmād api dvātriṃśad apsaraso nirgatāḥ. tābhir api sārdhaṃ bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣaśatasahasrāṇi krīḍitavān. sa tābhir apy uktaḥ. āryaputra tavāyaṃ pṛthivīpradeśo 'pūrvaḥ. asmād vihārāt tena na nirgantavyam. atha nirgacchasi. uttarāmukhena na gantavyam iti. sa tāsāṃ pramādād ratikhinno nirgataḥ. uttarābhimukhena gacchan kaṇṭakāṭavīṃ prapannaḥ. atha kṛṣṇāyasena prākāreṇa nagaraṃ paśyati. sa tatra praviṣṭaḥ. praviṣṭamātrasya ca nagaradvāraṃ pihitam. ūrdhvaṃ paśyati. prākāro vardhate bhairavaṃ ca śabdaṃ śṛṇoti. tatrasthaś ca cintayati. kim etad iti. sa tatra gataḥ. atha paśyati puruṣasyāsidharaṃ cakraṃ śiraś chinatti. sa bhītaḥ pṛcchati. kim etad bho puruṣa. nairayikapuruṣaḥ prāha. eṣa pratyekanarakaḥ. maitrāyajña āha. kiṃ tvayā pāpakarma kṛtam iti. sa kathayati. asmin jambudvīpe mahākośalī nāma nagaram. tatrāhaṃ mahāsārthavāhaputro 'bhūvam. sa pañcabhiḥ sahāyaśataiḥ sahodyānaṃ gataḥ. te kathayanti. tava pitā sārthavāho 'smākaṃ pūrvapuruṣo 'sti. pūrvaṅgamaṃ kṛtvā deśāntarāṇi gatvā dravyopārjanāni kurvanti. suvarṇabhūmiṃ siṃhaladvīpaṃ ca prabhṛtīni ca dvīpāntarāṇi paśyanti. vayam api tvayā pūrvaṅgamena deśāntaraṃ paśyāma iti. vayam api gacchāma iti pratiśrutam. so 'haṃ gṛhaṃ gatvā mātaram āpṛṣṭavān. aham evaṃ deśāntaraṃ gamiṣyāmīti. mātā ma āha. putra tava pitā samudram avatīrṇo deśāntaraṃ gata eva kālagataḥ. tvam ekaputrakaḥ. prabhūtaṃ gṛhe dravyaṃ tiṣṭhati. na gantavyam. iti. mayā na gacchāmīti pratiśrutam. evaṃ dvitīyaṃ tṛtīyaṃ caturtham apy āpādapatanaṃ nivartitaḥ. kālāntareṇāhaṃ bhūyo 'py udyānaṃ gataḥ sahāyair uktaḥ. avaśyaṃ gantavyam iti. gamiṣyāmīti mayā pratiśrutam. atha mama prasthitasya mātā dvāre pādapatanaṃ kṛtvā sthitā. putra nārhasi māṃ parityaktum iti. tasyāhaṃ mastake pādaṃ dattvā prakrāntaḥ. so 'haṃ pañcabhiḥ sahāyaśataiḥ sārdhaṃ samudrakūlaṃ gataḥ. aṣṭāṅgasamanvāgataṃ poṣadhaṃ gṛhya samudram avatīrṇaḥ. suvarṇabhūmiprasthitānām asmākaṃ viṣamavātādyāhataḥ poto vinaṣṭaḥ. te sarve kālagatāḥ. ahaṃ tu bahubhir divasaiḥ kathaṃcana samudrād uttīrṇo 'tha prapīḍyamānaḥ sauvarṇena prākāreṇa nagaram. ārāmasaṃpannam. vanasaṃpannam. puṣkariṇīsaṃpannam. dhūpitadhūpanam. muktapuṣpāvakīrṇam. avasaktapaṭṭadāmakalāpam. tasmāc catasro 'psaraso nirgatāḥ. tābhiḥ praveśito 'smi. yāvat. (MKV 54) tābhir api sārdhaṃ bahūni varṣāṇi. bahūni varṣaśatāni. bahūni varṣaśatasahasrāṇi krīḍitam. tataḥ kālāntareṇa nirgacchan pa ... pūrvavat. tasmād apsaraso nirgatāḥ. tābhiḥ praveśito 'smi. yāvat. tābhir api sārdhaṃ bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣaśatasahasrāṇi krīḍitam. evaṃ vaidūryamayam. tasmād api ṣoḍaśāpsaraso nirgatāḥ .... tasmād api nirgatah. sphaṭikamayaṃ nagaraṃ paśyāmi. pūrvavat. tasmād dvātriṃśad apsaraso nirgatāḥ. tābhir api saha tathaiva krīḍitam ...... kaṇṭakāṭavīṃ prapannaḥ. yāvad. āyasanagaraṃ paśyāmi. so 'ham atra praviṣṭaḥ. praviṣṭasya me dvāraṃ pihitam. atra ca pūrvavat ....... asidharaṃ cakraṃ śirasi parivartamānaṃ paśyāmi. tatra ca mamāvasthitasya śirasi asidharaṃ cakraṃ saṃkrāntam. yad ahaṃ mātu ... nivṛttaḥ. aṣṭāṅgasamanvāgataṃ ca poṣadhaṃ gṛhītam. tasya karmaṇo vipākena caturṣu mahānagareṣu pratyekasvargasva .... mātuḥ śirasi pādaṃ dattvā gataḥ. tasya karmaṇo vipākena mamāsidharaṃ cakraṃ śiraś chinatti. maitrāyajñaś cintayati. mayāpy etad eva karma kṛtam. upasthito mamāpi karmavipāka iti. nairayikapurusaḥ prāha. kutas tvam. maitrāyajñaḥ kathayati. asti jambudvīpe tāmaliptaṃ nāma mahānagaram. tato 'ham. mayāpi caitat sarvam anuṣṭheyam. nairayikapuruṣaḥ prāha. asti mayādyāntarikṣe ghoṣaḥ śrutaḥ. kṣīṇas tava karmavipākaḥ. maitrāyajño nāma sārthavāhaputraḥ adyāgamiṣyati. etad eva karma kṛtveti. maitrāyajña āha. kiṃ bhojanam. sa āha. ata eva mastakāc chidyamānād yat pūyaśoṇitaṃ sravati. evam uktvā sa puruṣaḥ kālagataḥ patitaḥ. maitrāyajño bhītaḥ saṃvignaḥ. sarveṇa bhāvena mātāpitroḥ praṇipātaṃ kṛtvāha.

ūrdhvaṃ bhavāgravitatān adharād avīciṃ
tiryakprathān agaṇitān api lokadhātūn
ātmansva surāsuranaroragabhūtakāye
satvāni yāni upagatāni sukhino bhavantu

(MKV 55)
evaṃ cintayitvā sarveṇa bhāvena mātāpitror namaskāraṃ kṛtvā praṇipātaṃ ca praṇidhānaṃ ca kṛtavān. yatra yatropapadyāmi mātāpitroḥ śuśrūṣāṃ kuryām aham iti. ye ca kecana satvā pratyekanarake upapadyante teṣāṃ sarveṣām arthāyāham atrāvasthitaḥ. ye ca kecana loke yuktāś ca muktāś ca teṣāṃ namaḥ. te māṃ pālayantu. idam uktvā tasmin nairayikapuruṣaḥ kāle sthitaḥ. punaś ca praṇidhānaṃ kṛtvā punar apy āha.

kṛtvādau narakam avīcim ābhavāgrād
ye satvāś cyutigatibandhanāvabaddhāḥ
te sarve sukham atināpya dharmayuktaṃ
nirvāṇaṃ yad ajaram acyutaṃ spṛśantu.

atha tac cakram aspṛśamānaṃ śirasi nityakālam evopari vihāyasi sthitam. nityaṃ ca kila tasya mātāśiṣaṃ prayuṅkte. yady asti mama kiṃcit puṇyaphalaṃ pradānena vā śīlena vā brahmacaryeṇa vā pativratatvena vā tena puṇyaphalena mama putrasya yatra tatra sthitasya mā kiṃcit pāpaṃ bhavatu. tena ca tasya śivam āsīt.

b) yathā śyāmajātake saviṣeṇa śareṇa ... śyāmakumārasya mātāpitror āśīrvacanena śalyaś ca nirgato viṣaṃ ca naṣṭaṃ mṛtaś ca saṃjīvitas tadvat tasyāpi śivam āsīt. yathā vajrarājagṛhe dhanaṃjayasūtre āryaśāradvatīputreṇoktam. tam enaṃ brāhmaṇaṃ mātāpitarau samaṃ mānitau samyak pūjitau kalyāṇena manasānukampete. (MKV 56) adhosī vatana putro dhārmikeṇa karmaguṇena na ca kiṃcit pāpaṃ karma karoti. sarvaṃ sūtraṃ yojyam. yathā ca śivālakasūtre bhagavatoktam. tam evaṃ gṛhapatiputra mātāpitarau pañcasu sthāneṣu pratyupasthitau pañcasu sthāneṣu pratiṣṭhāpayataḥ. tasya punar gṛhapatiputra mātāpitṛbhyām anukampitasya puruṣapudgalasya vṛddhir evaṃ pratyāśaṃsitavyā.

c) sa tatra prītyāhāraḥ sthitvā paripūrṇeṣu ṣaṣṭivarṣasahasreṣu kālagataḥ.

d) yathā rājājātaśatrur aparipūrṇa eva nairayikāyuḥpramāṇe cyutaḥ. abandhyatvāt karmaṇāṃ kadācid atīva śirorujā bhavati.

e) atra kṛtapraṇidhānasya maitrāyajñasya mātāpitṛśuśrūṣā vaktavyā. yathā śyāmajātake 'ndhau mātāpitarau hastibhūtena paripālitau. anyeṣu jātakaśateṣu ca.

f) atha bhagavān prāptakālaṃ bhikṣūn āmantrayate. syād evaṃ bhikṣavo yuṣmākam anyaḥ sa tena kālena tena samayena maitrāyajño nāma sārthavāhaputro babhūveti. naivaṃ draṣṭavyam. ahaṃ sa tena kālena tena samayena maitrāyajño nāma sārthavāhaputra āsīt. tasmāt tarhi bhikṣavo mama vacanaṃ śraddadhānair buddhe sagauravair bhavitavyaṃ dharme saṃghe sagauravair bhavitavyam. mātāpitṛṣu ācāryopādhyāyeṣu sagauravair bhavitavyam. evaṃ vo bhikṣavaḥ śikṣitavyam. ya evaṃ deśāntaragataḥ sukhaṃ duḥkhaṃ pratyanubhavati. (MKV 57) yathā maitrāyajñena deśāntaragatena tasminn eva janmani pratyekasvargaṃ pratyekanarakaṃ cānubhūtam. ya evaṃ deśāntaragataḥ sukhaṃ duḥkhaṃ pratyanubhavati. idaṃ karma deśāntaravipākam.

g) etad darśayati bhagavān. yathā mayi tathā mātāpitṛṣu. ācāryopādhyāyeṣu vacanakāriṇāṃ samo vipākaḥ iha loke paraloke ca. katham iha loke samaḥ karmavipāko bhavati. yathā śrāvastyāṃ daridrapuruṣo bhagavantaṃ saśrāvakasaṃghaṃ bhuñjānaṃ dṛṣṭvā cittaṃ prasāditavān. tena mahāpuṇyasaṃbhāra upārjitaḥ rājyasaṃvartanīyaṃ karma kṛtam. tad eva ca mokṣabījam. tac ca jñātvā bhagavatā gāthā bhāṣitā.

ye tatrābhyanumodante vaiyāvṛtyakarāś ca ye
anūnā dakṣiṇā teṣāṃ te 'pi puṇyasya bhāginaḥ.

etad eva gāthā samutthānam.

manaḥpūrvaṅgamā dharmā manaḥśreṣṭhā manojavāḥ
manasā cet prasannena bhāṣate vākaroti vā
tatas taṃ sukham anveti chāyā vā anuyāyinī.

tataś cyutaś ca deveṣūpapannaḥ. yathā ca tagaraśikhī nāma pratyekabuddhaḥ. durbhikṣe daridrapuruṣeṇa sūpaḥ pratipāditaḥ. sa ca tadahar eva tasmin nagare rājābhiṣiktaḥ. tataḥ kālāntareṇa pratyekabuddhaḥ saṃvṛttaḥ. ya eṣa sūtrantare paripaṭhitaḥ pratyekabuddhas (MKV 58) tagaraśikhī nāma. evaṃ tāvad bhagavati sāṃdṛṣṭikaś cittaprasādasya phalavipākaḥ.
h) kathaṃ mātāpitṛṣu. yathā maitrāyajñaḥ sārthavāhaputraḥ ācaturthaṃ pratinivṛtto mātur vacanena caturṣu mahānagareṣu pratyekasvargasukham anubhūtavān. tat tu tasya mokṣabījam. evaṃ mātāpitṛṣv api sāṃdṛṣṭikaḥ phalavipākaḥ.

i) kathaṃ bhagavati mātāpitṛṣu ca cittapradoṣeṇa narakagamanaṃ bhavati. ucyate. devadatto bhagavati cittaṃ pra ... to 'vīcau mahānarake patitaḥ. tathā sindhu viṣaye raurukaṃ nāma nagaram. tatra śikhaṇḍī rājaputraḥ pitaraṃ ghātayitvā narake patitaḥ. evaṃ bhagavati mātāpitṛṣu ca cittapradūṣaṇena narakagamanaṃ bhavati.

j) tena kāraṇena kiṃ nāsti nānākaraṇam. ucyate. mahāntaṃ nānākaraṇam. bhagavān anekakalpaśatasahasropārjitakuśalamūlasaṃbhūtasaṃbhāraḥ anutpannasya mārgasyotpādayitā buddho bodhāya mārgaṃ deśayati. tasmin kṛtaḥ prasādo 'prameyaphalavipākaḥ ante ca nirvāṇam. mātāpitror mokṣamārgo 'viditaḥ. api ca na sarvaṃ mātāpitror vacanaṃ kāryam. santi kecin mithyādarśanopahatacittāḥ putrān bruvanti. ehi mām avasanaṃ naya. tava ca bhaviṣyati hitāya (MKV 59) sukhāya mama ca. [prapāte māṃ pā]tayāgnau vā praveśayeti. tan naiva kartavyam. kiṃ kāraṇam. mātāpitarau ghātayitvāvaśyaṃ narakagamanam. ata eva bhagavatā pratiṣiddho na mātāpitṛghātakaḥ pravrājayitavyaḥ nāsti tasya pravrajyā nopasaṃpadā. nāsti phalaprāptiḥ. evaṃvidhaṃ varjayitvānyathā samasamā mātāpitara ācāryopādhyāyāḥ. kathaṃ ca samasamā. nanu bhagavatoktam. mātāpitroḥ putrasneho yāvad asthimajjām āśritya tiṣṭhaty ata eva mātāpitṛbhyām ananujñātasya nāsti pravrajyā. yathāryarāṣṭrapālaśoṇaprabhṛtayo bhagavatā mātāpitarāv ananujñāpya na pravrājitāḥ. adyāpi tān ananujñātān na pravrājayanti. yathā ca bhagavati pravrajite śuddhodanasya putraśokena cakṣuṣī antarhite. ucyate. mātāpitaraḥ pañca sthānāni pratyāśaṃsamānāḥ putram icchanti. śaṃvardhito no vṛddhībhūtān pālayiṣyati kāryaṃ ca kariṣyati dravyasvāmī ca bhaviṣyati. kālagatānāṃ ca pitṛpiṇḍaṃ dāsyati. kulavaṃśaś ca cirasthitiko bhaviṣyati. imāni pañca sthānāni pratyāśaṃsamānā mātāpitaraḥ putram icchanti. naivam ācāryopādhyāyāḥ. kevalam eva kāruṇyaṃ puraskṛtya katham asyā nādikālapravṛttasya saṃsāracakrasya paryantaṃ kuryād iti. yathā bhagavatā vinaya uktam. upādhyāyasya śiṣye putrasaṃjñā bhavati. śiṣyasyāpy upādhyāye pitṛsaṃjñā bhavati. evam anyonyaniśritāḥ sukhino bhaviṣyanti. evam ācāryopādhyāyāḥ samasamā mātāpitṛbhiḥ. yathā cakravartisūtra (MKV 60) uktaṃ bhagavatā. kasya karmaṇo vipākena rājā cakravartī hastiratnāny aśvaratnāni ca pratilabhate. dīrgharātraṃ rājā cakravartī mātaraṃ pitaraṃ vā svayaṃ vā skandhe vahati vā rathādibhir vāhayati vā. ācāryopādhyāyān svayaṃ vahati vāhayati vā. tasya karmaṇo vipākena rājā cakravartī hastyaśvaratnāni pratilabhate. anenāpi kāraṇena samasamā mātāpitara ācāryopādhyāyāś ca. api tv asty anyatra nānākaraṇam. gṛhasthānāṃ mātāpitṛ pravrajitāḥ pūjyāḥ. pravrajitānām ācāryopādhyāyā eva pūjanīyāḥ. yathā mahīśāsakā gotrāntarīyā vinaye 'rthotpattiṃ dhārayanti. yathāha bhagavān. na bhikṣavaḥ ācāryopādhyāyān anāpṛṣṭvā deśāntaraṃ gantavyam. kasmād. bhavati bhikṣavo jīvitāntarāyo bhavati brahmacaryāntarāyo bhavati pātracīvarāntarāyaḥ. bhūtapūrvaṃ bhikṣavo maitrāyajño nāma sārthavāhaputra āsīd iti. etad evāvadānaṃ yathāvasthitaṃ vaktavyam. evam eva samasamā ācāryopādhyāyā mātāpitaraś ca. yathā coktaṃ bhagavatā. yo bhikṣavo mātāpitarau skandhena gṛhya jambudvīpaṃ paryaṭeta yogodvahanaṃ ca kuryāt caturṣu (MKV 61) dvīpeṣu hiraṇyasuvarṇaṃ ca dadyāt. evam api mātāpitroḥ pratyupakāro na kṛto bhavati. yaś ca punar buddhe prasādayet. dharme. saṃghe. pañcasu śikṣāpadeṣu āryakānteṣu śīleṣu pratiṣṭhāpayet. evaṃ mātāpitṝṇāṃ putraiḥ pratyupakāraḥ kṛto bhavati. tac ca sarvam ācāryopādhyāyāḥ kurvanti. yathāha bhagavān dakṣiṇāvibhaṅgasūtre. yathānanda pudgalaḥ pudgalam āgamya buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati yathoktāni ca śikṣāpadāni vaktavyāni. tenānanda pudgalena tasya pudgalasya na śakyaṃ pratikartum. yad idam abhivādanapratyutthānamātreṇaivam api prativiśiṣṭatarā ācāryopādhyāyā mātāpitṛbhyām. yathā ca mahākātyāyanenāvantiprabhṛtayaḥ paścimajanapadā abhiprasāditāḥ. yathā cāryamadhyandinena kāśmīrāyāṃ pañca nāgaśatani vinīya deśo 'bhiprasāditaḥ (MKV 62) anavataptasarasaś ca kuṅkumam ānīya kaśmīrāyāṃ pratiṣṭhāpitam. tac cādyāpi lokopabhuktam. vihāraś ca kārito 'dyāpi ca tatraiva prativasanti. yathā āryagavāṃpatinā suvarṇabhūmyāṃ yojanaśataṃ janapado 'bhiprasāditaḥ. yathā ca pūrvavidehā āryapiṇḍolabhāradvājenābhiprasāditā vihārāś ca kāritā adyāpi tatraiva (MKV 63) prativasanti. yathā cāryamahendreṇa siṃhaladvīpe vibhīṣaṇaprabhṛtayo rākṣasāḥ samaye sthāpitā deśaś cābhiprasāditaḥ. yathā cādhyardhaśatake sūtra āryapūrṇena śūrpārake nagare pañcopāsakaśatāni (MKV 64) abhiprasāditāni. candanamālaś ca vihāraḥ kāritaḥ. yathā ca bhagavān pañcabhir bhikṣuśataiḥ sārdhaṃ vihāyasā tatra gato janakāyaś cābhiprasāditaḥ. api ca kim ekaikasya bhikṣor nāmagrahaṇena kṛtena yato bhagavān parinirva ... ntar yaḥ kaścid vinīto bhikṣur vā bhikṣuṇī vopāsako vopāsikā vā sarve te bhikṣubhir eva vinītāḥ. yaś ca yenābhiprasāditaḥ sa tasyācāryopādhyāyāś ca eta .... ta bhagavān mātāpitaraḥ pañca sthānāni pratyanuśaṃsamānāḥ putram icchanti. ācāryopādhyāyās tu kāruṇyān nirvāṇaṃ dharmaṃ deśayanti. anenāpi kāraṇena mātāpitṛbhya ācāryopādhyāyāḥ prativiśiṣṭatarā iti. ata evam āha bhagavān. mama bhikṣavo vacanaṃ śraddadhānair bhagavati paraḥ prasādaḥ kāryaḥ dharme saṃghe mātāpitṛṣv ācāryopādhyāyeṣu paraḥ prasādaḥ kāryaḥ. tad vo bhaviṣyati dīrgharātraṃ hitāya sukhāyeti. idaṃ karma deśāntaravipākam.

(MKV 65)
XXXIII. katamat karma yena samanvāgataḥ pudgalaḥ pūrvaṃ sukhito bhūtvā paścād duḥkhito bhavati. ucyate. ihaikatyo dānaṃ yācitaḥ samānaḥ pūrvaṃ prahṛṣṭaḥ pratijānīte pramudito dadāti. dattvā ca khalu pratisārī bhavati. sa yadā manuṣyeṣūpapadyate. āḍhyeṣu mahādhaneṣu mahābhogeṣu kuleṣūpapadyate. paścāt tasya te bhogāḥ parikṣayaṃ paryādānaṃ gacchanti. sa paścād daridro bhavati. yathāryagopakaḥ. tena kila kakucchande samyaksaṃbuddhe bhikṣusaṃghasya godhenur dattā. sa paścāt parair garhito na sādhukṛteyaṃ datteti. tena cittaṃ pradūṣitam. sa yatra yatropapadyate tatra tatra mahādhano bhavati. paścāt tena cittapradoṣeṇa daridro bhavati. paścime bhave 'pi rājagṛhe nagare (MKV 66) 'nyatarasmin gṛhe pratyājātaḥ. tasya jāyamānasya mātā kālagatā. anena mātā māritā jāyamānena mūlanakṣatre jāto 'yaṃ mā nirmūlaṃ kulaṃ kariṣyaty amaṅgalo 'yam iti mātrā sārdhaṃ śmaśāne utsṛṣṭaḥ. tatrāpi ca mātur ekastanāt kṣīraṃ pragharati tenaiva puṇyānubhāvena. vivṛddhaś ca bhagavatāgatya pravrājitaḥ. etac ca sarvam anupūrveṇa bhagavatā bhikṣūṇāṃ kathitam. evam anena pūrvaṃ kṣīradhenuḥ prasādajātena dattā paścād vipratisārī saṃvṛttaḥ. tasyedaṃ karmaphahm. yas tv asau pūrvakaś cittaprasādas tad evāsya mokṣabījam. yathā ca campāyāṃ mahānagaryām īśvaro gṛhapatiputraḥ. tena bhṛtyānāṃ haste sarvaṃ dhanaṃ caturdiśaṃ bāṇijyāya preṣitam. tac ca sarvaṃ deśāntaragataṃ vinaṣṭam. sa ca parakarmakaraḥ saṃvṛttaḥ. idaṃ karma yena samanvāgataḥ pudgalaḥ pūrvaṃ sukhito bhūtvā paścād duḥkhito bhavati.

XXXIV. katamat karma yena samanvāgataḥ pudgalaḥ pūrvaṃ duḥkhito bhūtvā paścāt sukhito bhavati. ucyate. ihaikatyo dānaṃ samādāya yācitaḥ samānaḥ pratijānīte. kṛcchreṇa dadāti. dattvā tu dānaṃ paścāt prītim utpādayati. sa yadā manuṣyeṣūtpadyate daridreṣu kuleṣūtpadyate. tasya paścāt te bhogā abhivṛddhiṃ gacchanti. atra cāniruddhasyāvadānaṃ vaktavyam. tena kila rājagṛhe (MKV 67) śyāmākataṇḍulabhaktam upariṣṭhasya pratyekabuddhasya piṇḍapāto dattaḥ. taddivasam eva rājñā tuṣṭenāṣṭau mahāgrāmā dattāḥ. tac ca paścimakaṃ dāridryam. yathā tasyaiva vyākaraṇaṃ pūrvāparāntake sūtre. yathā ca śrāvastyāṃ daridrapuruṣeṇa svajanaphalāni yācitvā kṣetraṃ nītāni karṣaṇārthe. tasya patnyā paragṛhe bhājanam ādhāya vrīhim ānīya bhaktaṃ siddham. atha bhagavatā śāriputramaudgalyāyanamahākāśyapasubhūtiprabhṛtayaḥ ete uktāḥ. amukasya gṛhapater gṛhe prathamaṃ bhaikṣyaṃ grahītavyam iti. te ca sarve yathānupūrvaṃ tatra gatāḥ. sarvaiś ca tasmād bhaikṣyaṃ labdham. atha paścād bhagavān api gataḥ. tayā striyā jātaprasādayā pariśiṣṭaṃ bhaktaṃ sarvaṃ bhagavato dattaṃ praṇidhānaṃ ca karoti. anena bhagavan kuśalamūlena mā me bhūyaḥ kadācid dāridryaṃ syād iti. tathāstv iti bhagavatā pratiśrutam. tadahar eva tasya mahānidhānaṃ prādurbhūtam. tac chrutvā rājāprasenajit tasmin gṛhe gataḥ. tenoktam. asmākaṃ pūrvarājabhis te dīnārāḥ sthāpitā iti. gṛhapatinā tasya tato gṛhyāñjalipūro dattaḥ. aṅgāraḥ saṃvṛttaḥ. rājñā bhūyo gṛhapater dattāḥ. suvarṇaṃ saṃvṛttam. athā rājā prasenajid vismayajātaḥ. gatvā bhagavato nivedayati. bhagavān āha. puṇyanirjātā gṛhapater na grāhyā. sarvaṃ ca tadānupūrveṇa kathitam. evam eṣa yadā dātā bhavati duḥkhena yācitaḥ samānaḥ pratijānīte. duḥkhena (MKV 68) dadāti dattvā ca cittaṃ prasādayati. tena hetunā pūrvaṃ daridro bhūtvā paścān mahādhano bhavati. idaṃ karma yena samanvāgataḥ pudgalaḥ pūrvaṃ duḥkhito bhūtvā paścāt sukhito bhavati.

XXXV. katamat karma yena samanvāgataḥ pudgalaḥ pūrvaṃ ca paścāc ca sukhito bhavati. ucyate. ihaikatyo dānaṃ yācitaḥ sa prahṛṣṭaḥ pratijānīte prahṛṣṭo dadāti. dattvāpi ca prītimān bhavati. sa yadā manuṣyeṣūpapadyate. āḍhyeṣu kuleṣūpapadyate mahādhaneṣu mahābhogeṣu. atra bhadrike nagare miṇḍhakaprabhṛtīnāṃ caturṇāṃ dānapatīnāṃ vipāko vaktavyaḥ. taiḥ kila tagaraśikhī pratyekabuddhaḥ piṇḍapātena pratipādilaḥ. atra vinayāvadānaṃ vaktavyam. idaṃ karma yena samanvāgataḥ pudgalaḥ pūrvaṃ ca paścāc ca sukhito bhavati.

XXXVI. katamat karma yena samanvāgataḥ pudgalaḥ pūrvaṃ ca paścāc ca duḥkhito bhavati. ucyate. ihaikatyaḥ kalyāṇamitra virahito bhavati. sa dānaṃ na dadāti. na ca tena kiṃcit pāpakaṃ karma kṛtaṃ bhavati. sa yadā manuṣyeṣūpapadyate daridreṣu kuleṣūpapadyate. alpānnapānabhojaneṣu. yathā śrāvastyāṃ daridradārakasyāvadānaṃ varṇayanti. śrāvastyāṃ kila bhagavān piṇḍapātaṃ paryaṭati. tadā ca śrāvastyām ikṣudvādaśī nāma bhavati. bhagavatā cekṣūṇi labdhāni. anyatarasmin gṛhadvāre daridradārakas tiṣṭhati. sa bhagavantam ikṣūṇi yācati. bhagavataikaṃ dattam. sa (MKV 69) bhūyo yācatiḥ bhagavān āha. vatsa. ucyatām. necchāmīti te bhūyo dāsyāmīti. sa prāha. mayā bhagavan na kadācin necchāmīty uktaṃ pūrvam. bhagavān āha. vatsa. ucyatāṃ necchāmi bhagavan sarvāṇi dāsyāmīti. tenekṣulobhān necchāmīty uktam. bhagavatā sarvāṇi dattāni. athāryānandaḥ pṛcchati. bhagavan kim idam. bhagavān āha. na kadācid eṣa ānanda rūparasagandhasparśādīnāṃ tṛptapūrvo 'bhavat necchāmīti vā na kadācid uktapūrvam. tad etasya vacanaṃ tasya necchāmīti hetubhūtaṃ bhaviṣyati. āha ca.

necchāmīty eṣa vyāhāro na kadācid udīritaḥ
kuto rūpāṇi śabdāś ca gandhāḥ sparśāś ca vai kutah.
ity evaṃ prārthayann eṣa nityaṃ bhramati bāliśaḥ
necchāmīti praharṣeṇa yaiṣā vāk samudīritā
hetur alpecchatā yaiṣā sa evāsya bhaviṣyati.

idaṃ karma yena samanvāgataḥ pūrvaṃ ca paścāc ca duḥkhito bhavati.

XXXVII. katamat karma yena samanvāgataḥ pudgala āḍhyo bhavati matsarī. ucyate. ihaikatyenālpamātraṃ dānaṃ dattaṃ bhavati śīlavati pātrabhūte na tu punas tyāgacittam abhyastaṃ bhavati. yadā manuṣyeṣūpapadyate. āḍhyeṣu kuleṣūpapadyate mahādhaneṣu mahābhogeṣu. tena dānaviśeṣeṇa yat tena punas tyāgacittam abhyastaṃ na bhavati sa tena karmaṇā matsarī bhavati. yathā śrāvastyāṃ (MKV 70) hilliśālagṛhapater avadānam. sa kila pūrvajanmani matsarī bhavati. atha tasya gṛhadvāre tagaraśikhī nāma pratyekabuddha āgataḥ. tasya bhikṣā dattā. tena dṛṣṭvādīyamānā tena kṣavaṇaye na ca bhikṣā dattā. sa ca pravrājitaḥ paribhraṣṭaḥ. sa tena karmaṇā divyamānuṣyakāḥ saṃpattayo 'nubhūya śrāvastyām agrakulikaputraḥ pratyājāto matsarī kālagataḥ. tasya dravyaṃ rājñā prasenajitāputrakaṃ gṛhītvā śatavarge āgame prasenajitsaṃyukteṣu rājopakīrṇakaṃ nāma sūtram. prasenajid bhagavataḥ kathayati. iha bhagavann agrakulikaḥ kālagataḥ. tasya mayāputrakaṃ svāpateyaṃ gṛhītam. bhagavān āha. katīyaṃ mahārāja gṛhapater dravyaṃ gṛhītam. sa āha. śataṃ bhagavan śatasahasrāṇāṃ yad āhataṃ pariśiṣṭaṃ dravyam aparimitam anāhatam. bhagavān āha. idaṃ tasya mahārāja saptamam aputrakaṃ dravyagrahaṇam. yat tena tagaraśikhī nāma pratyekabuddhaḥ piṇḍapātena pratipāditaḥ. tad asya karma parikṣīṇam. anyac ca kuśalamūlaṃ na kṛtam. tenādya prathamāyāṃ rātryāṃ mahāraurave narake pacyate. tatra bhagavān gāthā bhāṣate.

dhanaṃ dhānyaṃ jātarūpaṃ gavāśvamaṇikuṇḍalam
dāsakarmakarā bhṛtyā ye cānye anujīvinaḥ
mriyamāṇasya nānveti nāpi ādāya gacchati.
yat tena kṛtaṃ bhavati kalyāṇam atha pāpakam
tad dhi tasya svakaṃ bhavati tac ca ādāya gacchati.
tasmāt kuruta puṇyānāṃ nicayaṃ sāmparāyikam
(MKV 71)
puṇyāni paraloke 'smin pratiṣṭhā prāṇināṃ smṛtā
gṛhe tiṣṭhati kāyo 'yaṃ śmaśāne priyabāndhavāḥ
sukṛtaṃ duṣkṛtaṃ caiva gacchantam anugacchati.

ayaṃ pudgala āḍhyo bhavati matsarī.

XXXVIII. katamat karma yena samanvāgataḥ pudgalo daridro bhavati tyāgavān. ucyate. ihaikatyena pudgalena bahu dānaṃ dattaṃ bhavati. tiryaggateṣu manuṣyeṣu ca duḥśīleṣv abrahmacāriṣu. punaḥ punas tyāgacittam abhyastam. sa yadā manuṣyeṣūpapadyate daridro bhavati tyāgavān tena dānābhyāsena. yat tu tenāpātrabhūteṣu dānaṃ dattaṃ tena daridraḥ. yathā śrāvastyāṃ tatra vinaye tantravāyasya nidānaṃ varṇayanti. sa tyāgavān daridraś ca. punaḥ punas tyāgacittam abhyastam. idaṃ karma yena samanvāgataḥ pudgalo daridro bhavati tyāgavān.

XXXIX. katamat karma yena samanvāgataḥ pudgala āḍhyo bhavati tyāgavān. ucyate. ihaikatyena pudgalena bahu dānaṃ dattaṃ bhavati śīlavatsu pātrabhūteṣu. punaḥ punas tyāgacittam abhyastaṃ bhavati. sa tena karmaṇā yadā manuṣyeṣūpapadyate. āḍhyeṣu kuleṣūpapadyate mahādhaneṣu mahābhogeṣu. yat tu tena punaḥ punas tyāgacittam abhyastaṃ tena tyāgavān bhavati. yathānāthapiṇḍadena kila krakucchande samyaksaṃbuddhe jetavanaṃ niryātitam. vihāraś ca kāritaḥ. evaṃ kanakamunau samyaksaṃbuddhe kāśyape sarvārthasiddhe ca. bhūyaś ca maitreyasya suvarṇāstīrṇaṃ niryātayiṣyati. idaṃ karma yena samanvāgataḥ pudgala āḍhyo bhavati tyāgavān.

XL. katamasya pudgalasyāyuḥ kṣīṇaṃ na karma. ucyate. yaḥ pudgalo narakāc cyuto narakeṣūpapadyate. tiryagbhyaś cyutas (MKV 72) tiryakṣūpapadyate. yamalokāc cyuto yamaloke upapadyate. devebhyaś cyuto deveṣūpapadyate. yathā varṣākārasya brāhmaṇasya punaḥ punaḥ kālagatasya markaṭopapattiḥ. yathā kāśmīrāyāṃ pūrvoktasya gṛhapateḥ punaḥ punaḥ paśūpapattiḥ. yathā ca śrāvastyāṃ kaścid daridraḥ kuṭumbī kālagataḥ. tasya gṛhadvāre balīvardo vraṇībhūtena skandhena tiṣṭhati. sa gṛha āsaktacittaḥ kuṭumbī tasya balīvardasya skandhe kṛmiḥ pratyājātaḥ. upapannamātraś ca kākena bhakṣitaḥ. punas tatraiva kṛmiḥ pratyājātaḥ. sa evaṃ saptakṛtva ekadivasena kālagataḥ. upapannamātraś ca kākena bhakṣitaḥ. yathā cāryamahāmaudgalyāyano magadheṣu bhaikṣyaṃ paryaṭamāno 'nyatamagṛhadvāram anuprāptaḥ. tasmiṃś ca gṛhe gṛhapatiḥ patnīsahito matsyamāṃsaprakāreṇa bhojanaṃ bhuṅkte. putreṇa paryaṅkagatena kṛṣṇā cāsya kukkurī puraḥ sthitā. sa tasya matsyā sthīni kṣipati. atḥa sa gṛhapatir mahāmaudgalyāyanaṃ dṛṣṭvāha. gamyatām ārya nāsti kāścid atra yo bhikṣāṃ dāsyati. sa khalu saṃprasthitaḥ. taśmiṃś ca gṛhadvāre deśāntarābhyāgatāḥ puruṣā vidvāṃsaḥ pūrvasthitāḥ te taṃ dṛṣṭvā vismayaṃ prāptāḥ. aho āścaryam ayaṃ nāma ṛddhimatām agryaḥ yena nandopanandau nāgarājānau vinītau vaijayantaś ca prāsādo vāmapādāṅguṣṭhena kampitaḥ śakro vismāpitaḥ trisāhasraṃ lokadhātuṃ nimeṣāntaracārī sa nāma bhikṣām adattvā visarjitaḥ. atha sthaviras teṣāṃ saṃvejanārtham āha. vatsa. naitad āścaryam. puruṣā ūcuḥ. atha kim anyad āścaryaṃ vismayakāraṇam. sa uvāca. ya eṣa gṛhapatir matsyamāṃsaprakārair bhojanaṃ (MKV 73) bhuṅkte eṣa matsyaḥ asya gṛhapateḥ pitā. tena yā eṣāsya gṛhasya pṛṣṭhataḥ puṣkariṇī ataḥ prabhūtamatsyān uddhṛtyoddhṛtya bhakṣitāḥ. sa kālagato 'traiva matsyaḥ pratyājātaḥ. sa eṣo 'nekaśa uddhṛtyoddhṛtya bhakṣyate. atraiva ca bhūyo bhūya upapadyate. yāpy eṣā kukkurī asyaiva gṛhapater mātā. etayā lobhadoṣeṇa na kiṃcid dānaṃ dattam. na ca śīlaṃ sevitam. kevalaṃ kulavaṃśārthaṃ dravyaṃ paripālitam. sātraiva gṛhe āsaktacittā kālagatā kukkurīṣu pratyājātā. kālagatā bhūyo bhūyo 'traivopapadyate. sarvāṃ ca rātrīṃ gṛhaṃ samantāt paryaṭati. mātra kaścit praviśed iti. atha yas tv eṣa putraḥ paryaṅke kṛtaḥ eṣo 'syā eva striyāḥ pracchannabhartā anena ca gṛhapatinā śrutam. eṣā te patnī parapuruṣavyāsaktā jāteti. sa eṣa gṛhapatir grāmāntara gamanavyapadeśena gṛhān niṣkrāntaḥ. eṣāpi strī parapuruṣeṇa saha śayitā. anena gṛhapatinā rātrāv āgamya puruṣo ghātitaḥ. so 'syām eva striyām āraktacittas tenaiva snehānubandhena kukṣav upapannaḥ. paśya vatsa yaḥ pitā caiva tasya sa maṃsāni bhakṣayati. yā mātā janitrī tasyā matsyakaṇtakāsthikāni dadāti. yaś ca śatruḥ kruddhena māritaḥ pāradārikaḥ taṃ paryaṅkena dhārayati. eṣa saṃsāradoṣo nirvedaḥ kāryaḥ. idam atrāścaryakāraṇam. atha sa bhikṣur mahāmaudgalyāyana etad evārthaṃ sarvaṃ paścimajanatāsaṃvejanārthaṃ ślokena saṃgṛhītavān. yathāha.

pitur maṃsāni khādate mātuḥ kṣipati kaṇṭakān
bhāryā jāraṃ ca poṣeti loko mohatamovṛtaḥ.

ayaṃ pudgalo yasyāyuḥ kṣīṇaṃ na karma.

(MKV 74)
XLI. katamasya pudgalasya karma kṣīṇaṃ nāyuḥ. ucyate. yaḥ pūrvaṃ sukhito bhūtvā paścād duḥkhito bhavati. pūrvaṃ yo duḥkhito bhūtvā paścāt sukhito bhavati. asya pudgalasya karma kṣīṇaṃ nāyuḥ.

XLII. katamasya pudgalasya karma kṣīṇam āyuś ca. ucyate. yaḥ pudgalo narakāc cyutas tiryakṣūpapadyate. tiryagbhyaś cyuto yamaloke upapadyate. yamalokāc cyuto manuṣyeṣūpapadyate. tataś cyuto deveṣūpapadyate. yathā śrāvastyāṃ vaṇikputra udyānaṃ gataḥ puṣpahetoḥ patnīvacanenāśokavṛkṣam ārūḍhaḥ. sā ca vṛkṣaśākhā viśīrṇā. sa pāṣāṇaśilāyāṃ patitaḥ kālagataḥ. tatra mahājanakāyo rudati. atha bhikṣavo divāvihāraṃ gatāḥ. taṃ dṛṣṭvā saṃvignā bhagavato nivedayanti. bhagavann aho anityatā. atrodyāne gṛhapatiputro bālo 'bhuktabhogo 'śokavṛkṣāt patitaḥ kālagatah. tatra mahājanakāyaḥ saṃnipatitaḥ rauravasadṛśaś ca śabdaḥ śrūyate. bhagavān āha. eṣa eva bhikṣavaḥ gṛhapatiputraḥ pūrvaṃ mahāsamudre 'nyatarasmiṃ nāgakule upapannaḥ. sa tatra jātamātra eva strīsahitaḥ krīḍamāno garuḍenoddhṛtya bhakṣitaḥ. tatra nāgakanyā rudanti iha striyo rudanti. sa ca yasyāḥ striyā vacanenāśokavṛkṣam ārūḍhas tasyopary āghātaṃ kṛtavān. asyā doṣeṇāhaṃ vṛkṣam ārūḍhaḥ. kruddhaḥ kālagato narakeṣūpapannaḥ. asya pudgalasya karma kṣīṇam āyuś ca.

XLIII. katamasya pudgalasya puṇyāni ca kṣīṇāni āyuś ca. (MKV 75) ucyate. yathā sa eva hilliśālī gṛhapatiḥ. yathā bhagavan āha. tasya punar mahārāja gṛhapates tac ca kuśalaṃ karma parikṣīṇam anyac ca na kṛtam. so 'dya prathamarātrīṃ raurave pacyate. yathā rājā prasenajid rājyād bhraṣṭo rājagṛham anuprāptaḥ. sa tatra purāṇamūlakapattrāṇi mukhe prakṣipya khādan puruṣeṇākṣiptaḥ. śyāsupūrṇena mnkhenātha maraṇaṃ mṛtaḥ. pratyekabuddhapūrvas tasya [pūrvasya?] piṇḍapātasya vipākena. ayaṃ pudgalo yasyāyuś ca kṣīṇaṃ puṇyāni ca.

XLIIIbis. katamasya pudgalasya nāyuḥ kṣīṇaṃ [na] karma. api tu kleśāḥ kṣīṇāḥ. ucyate. śrotaāpannasya. sakṛdāgāminaḥ. anāgāminaḥ. pratyekabuddhasya. ayaṃ pudgalo yasya nāyuḥ kṣīṇaṃ [na] karma. api tu kleśāḥ kṣīṇāḥ.

XLIV. katamaḥ pudgalaḥ kāyena sukhī na cittena. ucyate. kṛtapuṇyaḥ pṛthagjanaḥ kāyena sukhī na cittena. yathā mahādhanabrāhmaṇagṛhapatayo rājā ca māndhātā. ayaṃ pudgalaḥ kāyena sukhī na cittena.

XLV. katamaḥ pudgalaś cittena sukhī na kāyena. ucyate. yathārhann apuṇyaḥ cittena sukhī na kāyena. yathārya śoṇottaras tena kila pūrvajanmani pratyekabuddhasya snāyato gomayapiṇḍakaḥ kapikacchumiśraḥ snānārthaṃ dattaḥ. tena karma vipākena kuṣṭhena śarīraṃ viśīryati. tathā hi gāthā bhāṣitā.

(MKV 76)
karmāṇi nūnaṃ balavattarāṇi karmabhyo vajrakalpebhyaḥ
yatra vaśībhūto 'ham anubhavāmi duḥkhāni karmāṇi.

yathā ca jaṅghākāśyapaḥ. tena kila vārāṇasyāṃ pratyekabuddhasya pratiśrutam. bhaktaṃ dāśyāmīti. sa tasya mahatā pariśrameṇa kālātikramaṇe āsanne bhaktaṃ dattavān. sa tena karmaṇā paścime janmani vītarāgo 'pi bhūtvā pūrvāhṇe piṇḍapātaṃ paryaṭati. kālātikramaṇe āsanne kathaṃcid bhaktaṃ labhate. tathāsya jaṅghākāśyapa eva nāma. ayaṃ pudgalaś cittena sukhī na kāyena.

XLVI. katamaḥ pudgalaḥ kāyena sukhī cittena ca. ucyate. arhan kṣīṇāsravaḥ kṛtapuṇyaḥ. yathā kaśmīrarājā dharmayaśaḥputro bakulaḥ. tathā hy asya siṃhanādaḥ. aśītir me āyuṣmanto varṣāṇi pravrajitasya na kadācid vyādhir bhūtapūrvaḥ. antataḥ śiro'rtimātram api. tena kila vārāṇasyāṃ gāndhikabaṇijā bhūtvā kakucchandaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho glānabhaiṣajyenopanimantrito bhikṣuṇā cārhatā ekā harītakī gṛhītā. sa tasya karmaṇo vipākena nirābādhaḥ. ārogyaparamā lābhā uktā bhagavatā. yathā cāryāniruddhaḥ kathayati. tasya khalv āyuṣmantaḥ piṇḍapātasya vipākena saptakṛtvaḥ praṇīte trayastriṃśadevanikāye upapannaḥ saptakṛtvo manuṣyeṣu rājyaṃ kāritam. tasyaiva ca piṇḍapātasya (MKV 77) vipākenārhatvaphalalābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ lābhī. tathā hi tasya bhagavatā durbhikṣe pañca bhikṣuśatāni dattāni. tasya puṇyānubhāvena sarveṣāṃ divyam anantabhaktaṃ prādurbhavati. ayaṃ pudgalaḥ kāyena sukhī cittena ca.

XLVII. katamaḥ pudgalo na kāyena sukhī na cittena ca. akṛtapuṇyāḥ pṛthagjanā utsannakulavaṃśā vastrānnapānavirahitāḥ paragṛheṣu hiṇḍanti. tathā vyādhibhiḥ kuṣṭhakṣayakāsajvarapāṇḍurogadadrupāmādibhiḥ parigatā hastapādavikalāś cakṣurvihīnāś ca. ayaṃ pudgalo na kāyena sukhī na cittena.

XLVIII. katamat karma yena samanvāgataḥ pudgalo 'pāyeṣūpapanno 'bhirūpo bhavati prāsādikaḥ snigdhakāyaḥ snigdhacchavir nayanābhirāmo darśanīyaḥ. ucyate. yaḥ pudgalo rāgasamutthitena dauḥśīlyena samanvāgataḥ apāyeṣūpapadyate. yathā mayūraśukasārikākāraṇḍavacakravākaprabhṛtayaḥ. idaṃ karma yena samanvāgataḥ pudgalo 'pāyeṣūpapanno 'bhirūpo bhavati prāsādikaḥ snigdhakāyaḥ snigdhacchavir nayanābhirāmo darśanīyaḥ.

XLIX. tatra katamat karma yena samanvāgataḥ pudgalo 'pāyeṣūpapanno durvarṇo bhavati rūkṣakāyo ghoradarśanaḥ. ucyate. yaḥ pudgalo dveṣasamutthitena dauḥśīlyena samanvāgato 'pāyeṣūpapadyate. yathā siṃhavyāghrakākaśṛgālakṛṣṇasarpapretapiśācādayaḥ. idaṃ karma yena apāyeṣūpapanno durvarṇo bhavati rūkṣakāyo ghoradarśanaḥ.

L. tatra katamat karma yena samanvāgataḥ pudgalo 'pāyeṣūpapanno durgandho bhavati jihmendriyo 'vyaktendriyaḥ. ucyate. yaḥ pudgalo mohasamutthitena dauḥśīlyena samanvāgataḥ apāyeṣūpapadyate. (MKV 78) yathā chuchundarīkṛmyajagarayūkāmakṣikādayo yathā śarīre viṃśatikṛmijātayaḥ. idaṃ karma yena samanvāgataḥ pudgalo 'pāyeṣūpapanno durgandho bhavati jihmendriyo 'vyaktendriyaḥ.

LI. daśākuśalāḥ karmapathāḥ. katame daśa. trividhaṃ kāyakarma. caturvidhaṃ vākkarma. trividhaṃ manaskarma. eṣāṃ daśānām akuśalānāṃ karmapathānāṃ vipākena daśānāṃ bāhyānāṃ bhāvānām abhivṛddhir bhavati.

LII. prāṇātipātasyākuśalakarmapathasya vipākena pṛthivyā ojaś ca tejaś cāntardhīyate. tasyaiva ca karmaṇo vipākenālpāyur bhavati.

LIII. adattādānasyākuśalasya karmapathasya vipākena pṛthivyām aśaniśukaśalabhamūṣikakīṭaprabhṛtayaḥ sasyaghāsakā utpadyante. tasyaiva karmaṇo vipākena bhogavyasanam adhigacchati.

LIV. kāmamithyācārasyākuśalasya karmapathasya vipākena pṛthivyāṃ tṛṇadarbhādīni durgandhīni prādurbhavanti. tasyaiva karmaṇo vipākena saṃpannagṛhāvāsaṃ praviśanti. atrāvadānaṃ śvabhrapadasya susudhī dārikā kāsirājñaḥ patnī devāvataraṇe kālodayinaḥ pūrvajanmany avadānaṃ vaktavyam.

LV. mṛṣāvādasyākuśalasya karmapathasya vipākena mukharogadantarogagalarogamukhadaurgandhyādīni (MKV 79) prādurbhavanti. tasyaiva karmaṇo vipākenābhūtākhyānaṃ pratilabhate.

LVI. piśunavacanasyākuśalasya karmapathasya vipākena pṛthivyāṃ śarkarakaṭhallyādīni duḥkhasaṃsparśādīni prādurbhavanti. tasyaiva karmaṇo vipākena jātivyasanā mitravyasanā bhavanti bhedyaḥ parivāraś ca bhavati.

LVIl. paruṣavacaso 'kuśalakarmapathasya vipākena pāṃśurajodhūlivātavṛṣṭyādīni prādurbhavanti. tasyaiva karmaṇo vipākenāmanojñaśabdaśravaṇadarśanāny anubhavanti.

LVIII. saṃbhinnapralāpasyākuśalasya karmapathasya vipākena ... kandaraśvabhrādīni prādurbhavanti. tasyaiva karmaṇo vipākenānādeyavacanā bhavanti.

LIX. abhidhyāyā akuśalasya karmapathasya vipākena vrīhiyavagodhūmādīnāṃ sasyānāṃ tuṣapalālādīni prādurbhavanti. tasyaiva karmaṇo vipākena paraprārthanīyabhogā bhavanti.

LX. vyāpādasyākuśalakarmapathasya vipākena prabhūte upte niṣphalaṃ sasyaṃ bhavati. tasyaiva karmaṇo vipākena pratikūladarśano bhavati.

LXI. mithyādṛṣṭer akuśalasya karmapathasya vipākena tiktakaṭukabhāvāny (MKV 80) api picumandakoṣātakīviṣatiktālābuprabhṛtīni phalāni prādurbhavanti. mithyādṛṣṭer akuśalasya karmapathasya vipākena nāstikyavādī bhavati. ucchedadṛṣṭiḥ lokāyatādiṣu ca śāstreṣu prasādo bhavati. yathā padāśvasya rājaputrasya yaḥ kumārakāśyapena śvetikāyāṃ vinīto lokāyatikaḥ. yathā yathā sattvā imān daśākuśalān karmapathān bhāvayanti tathaiṣāṃ daśānāṃ bāhyānāṃ bhāvānām atīva prādurbhāvo bhavati. anenaiva ca kāraṇena mahāsaṃvartakalpe bhaviṣyati samayo 'nāgate 'dhvani yat tilā bhaviṣyanti tilapiṣṭaṃ bhaviṣyati tailaṃ na bhaviṣyati ikṣur bhaviṣyati ikṣuraso na bhaviṣyati guḍo na bhaviṣyati. na khaṇḍaṃ bhaviṣyati na śarkarā bhaviṣyanti. gāvo bhaviṣyanti kṣīraṃ bhaviṣyati dadhi bhaviṣyati navanītaṃ na bhaviṣyati na ghṛtaṃ na gḥrtamaṇḍo bhaviṣyati. evam anupūrveṇa sarveṇa sarve rasā antardhāsyanti.

(MKV 81) [notes only]

(MKV 82)
LXII. katame daśānuśaṃsā madhyadeśe caturmahācaityalumbinīmahābodhiprabhṛtiṣu tathāgatacaityāñjalikarmapraṇipāte. ucyate. madhyadeśe janma pratilabhate. udārāṇi ca vastrāṇi pratilabhate. udāraṃ kulaṃ pratilabhate. udāraṃ vayaḥ pratilabhate. udāraṃ svaraṃ pratilabhate. udārāṃ pratibhānatāṃ pratilabhate. udārāṃ śraddhāṃ pratilabhate. udāraṃ śīlaṃ pratilabhate. udāraṃ śrutaṃ pratilabhate. udāraṃ tyāgaṃ pratilabhate. udārāṃ smṛtiṃ pratilabhate. udārāṃ prajñāṃ pratilabhate. asyoddānam. deśavastrakularūpasvarapratibhānatāśraddhāśīlaśrutatyāgān smṛtimān bhavati prajñāvān tathāgatasya buddhaprasādaṃ kṛtvāñjaliṃ labhate dhīraḥ (MKV 83) saprajña udāram āśravakṣayam. uktaṃ ca sūtre. ye kecid ānanda caityacaryāṃ caramāṇāḥ prasannacittāḥ kālaṃ kariṣyanti. yathā bhallo nikṣiptaḥ pṛthivyāṃ tiṣṭhate evaṃ kāyasya bhedāt svargeṣūpapatsyanti.

(MKV 84)
LXIII. katame daśānuśaṃsās tathāgatacaityavandanāyām. ucyate. abhirūpo bhavati. susvaraḥ. ādeyavākyaḥ. pariṣadam upasaṃkrāntaḥ pariṣadam āvarjayati priyo bhavati devamanuṣyāṇām. maheśākhyo bhavati. maheśākhyaiḥ samāgamo sattvaiḥ bhavati. buddhair buddhaśrāvakaiś ca samāgamo bhavati. mahābhogo bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti. ime daśānuśāṃsās tathāgatacaityavandanāyāḥ.

(MKV 85)
LXIV. katame daśānuśaṃsāś chattrapradānasya. ucyate. chattrabhūto bhavati lokasya. anavatapto bhavati kāyena anavatapto bhavati cittena. ādhipatyasaṃvartanīyaṃ cānena karma kṛtaṃ bhavaty upacitam. punaḥ punaś ca rājā bhavati cakravartī. maheśākhyo bhavati. maheśākhyaiḥ sattvaiḥ samāgamo bhavati buddhair buddhaśrāvakaiś ca samāgamo bhavati. mahābhogo bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.

a) atra gaṅgāsaṃtāre bhagavataḥ pratyekabuddhasya stūpe dattasya chattrasya vipāko varṇyate. yathā cāryasundaranando vyākaroti.

jentākasya ca snānena tālasyālepanena ca
ekacchattrapradānāc ca prāptā me suvarṇavarṇatā.

evamādi chattrapradānasya vipāko vaktavyaḥ. āha ca.

(MKV 86) [notes only]

(MKV 87)
yad dhāryate pravaradaṇḍam udārarūpaṃ
kodaṇḍadāmaparimaṇḍitavastikośam
chattraṃ viśālam amalaṃ śaśimaṇḍalābham
chattrapradānajanitena jagaddharasya.
śrīcihnabhūtaṃ maṇihemadaṇḍam
paṭojjvalaṃ kāñcanam ātapatram
yad dhāryate mūrdhni narādhipasya
chattrapradānena jagaddharasya

ime daśānuśaṃsaś chattrapradānasya.

LXV. katame daśānuśaṃsā ghaṇṭāpradānasya. ucyate. abhirūpo bhavati. susvaro bhavati. manojñabhāṣī bhavati. kalaviṅkarutabhāṣī bhavati. ādeyavākyo bhavati. nityaṃ saṃprahāryajāto bhavati. punaḥ punar ānandaṃ śabdaṃ śṛṇoti. svargeṣūpapadyate. mahābhogaś ca bhavati. kṣipraṃ ca parinirvāti.

a) yathā viśākhayā mṛgāramātrā bhagavān pṛṣṭaḥ. kathaṃ mama prāsāde nityaṃ kālaṃ pañcāṅgikaṃ tūryaṃ sadaiva vadet. bhagavān (MKV 88) āha. sarvasvaropetāṃ ghaṇṭām āropaya. evaṃ te nityaṃ kālaṃ prāsāde pañcāṅgikatūryaśabdo bhaviṣyati. anavadyaś ca. ime daśa guṇā ghaṇṭāpradānasya.

(MKV 89)
LXVI. katame daśa guṇā vastrapradānasya. ucyate. ślakṣṇachavir bhavati. snigdhacchavir bhavati. na carajaś cailaṃ kāye śliṣyati. hrīrapatrāpyasaṃpanno bhavati priyadarśano bhavati prabhūtavastro bhavati lābhī ca bhavati sūkṣmāṇāṃ vastrāṇām āstaraṇānām. mahābhogo bhavati. svargeṣūpapadyate kṣipraṃ ca parinirvāti. yathoktaṃ bhagavatā devatāsūtre. vastraprado bhavati varṇavān. ime daśa guṇānuśaṃsā vastrapradānasya.

(MKV 90)
LXVII. katame daśānuśaṃsā āsanapradānasya. ucyate. gurusthānīyo bhavati lokasya. priyadarśano bhavati. prāsādiko bhavati. paṇḍitajanābhigamyo bhavati. yaśaḥ kīrtiś cāsya loke prathitā bhavati. sukhasaumanasyabahulo bhavati. svadeśe 'bhiramati. āsanair avaikalyaṃ bhavati. upasthāyakair avaikalyaṃ bhavati. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti. ime daśa guṇā āsanapradānasya.

(MKV 91)
LXVIII. katame daśānuśaṃsā bhājanapradānasya. ucyate. bhājanabhūto bhavati guṇānāṃ snigdhasaṃtatir bhavati. na ca tṛṣābahulo bhavati. tṛṣārtasya pānīyaṃ prādurbhavati. na ca preteṣūpapadyate. bhājanair avaikalyaṃ bhavati. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti. ime daśānuśaṃsā bhājanapradānasya.

(MKV 92)
LXIX. katame daśānuśaṃsā bhojanapradānasya. ucyate. balavān bhavati. varṇavān bhavati. sukhito bhavati. pratibhānavān bhavati. dīrghāyur bhavati. mahājanābhigamyo bhavati. priyadarśano bhavati. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.
a) yathoktaṃ bhagavatā vaiśālyāṃ siṃhasya rājaputrasya. dadan siṃha priyo bhavati. santo janā bhajanti. kalyāṇaśabdo bhavati. viśāradaḥ parṣadam avagāhati. kālagato deveṣūpapadyate.
gāthā coktā.
(MKV 93)
te tatra nandanti ramanti ca modayanti
samarpitāḥ kāmaguṇeṣu pañcasu
kṛtvā hi vākyam amitasya tāyino
modanti te sugatavarasya śrāvakāḥ.

etad dānasya phalaṃ bhagavatoktam.

svargeṣūpapadyate kṣipraṃ ca parinirvāti. āha ca.

nānārasavyañjanasupraṇītaṃ
kāle śubhaṃ gandharasopapannam
dadāti yaḥ pātram avekṣya dānaṃ
sadāryasaṃghasya guṇān vicintya
āyuś ca varṇaṃ ca yaśo balaṃ ca
saṃprāpya bhogān pratibhāṃ sukhaṃ ca
divīha caiva prathitottamaśrīḥ
sukhāt sukhaṃ yāti vimokṣam ante.

ime daśa guṇā bhojanapradānasya.

(MKV 94)
LXX. katame daśa guṇā yānapradānasya. ucyate. sukumāracaraṇo bhavati. snpratiṣṭhitacaraṇo bhavati. mārgaklamatho na bhavati. na ca bahvamitro bhavati. punaḥ punaḥ ṛddhipādān pratilabhate. hastyaśvādibhir yānair avaikalyaṃ bhavati. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.

a) yathā coktaṃ devatāsūtre. yānadaḥ sukhito bhavati. yo dadāty upānahau. yathā coktam abhidharme cakravartisūtre. katamasya karmaṇo vipākena rājā cakravartī hastyaśvādīni vāhanāni pratilabhate. dīrgharātraṃ rājā cakravartī mātaraṃ vā pitaraṃ vopādhyāyaṃ vā skandhena vahati vā vāhayati vā. hastyaśvādibhiḥ śivikāyānair vā vahati vā. durgasaṃkramaṃ vā karoti. setubandhaṃ karoti. upānahapradānāni vā dadāti. kāruṇyena mahāṭavyāṃ sārtham atikrāmayati. tasya karmaṇo vipākena rājā cakravartī hastyaśvādīni pratilabhate. tatrārūḍhaḥ samudraparyantāṃ pṛthivīṃ divasacaturbhāgena paryaṭati. ime daśa guṇā yānapradānasya.

(MKV 95) [notes only]
(MKV 96)
LXXI. katame daśa guṇāḥ pratiśrayapradānasya. ucyate. rājā bhavati prādeśikaḥ. rājā bhavati māṇḍalikaḥ. rājā bhavati jambudvīpādhipatiḥ. rājā bhavati dvīpadvayādhipatiḥ. rājā bhavati dvīpatrayādhipatiḥ. rājā bhavati caturdvīpādhipatiś cakravartī. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.

yathā sumedhāyā bhikṣuṇyā gāthā.
(MKV 97)
bhagavati konāgamunau saṃghārāme ca niveśe
sakhyas trayo vayaṃ sa vihāraṃ dadau pūrvam.

etā gāthā sumedhāyāḥ. dharmadinnā ca bhikṣuṇī viśākhyā ca mṛgāramātā. tābhiḥ pūrvaṃ daridrastrībhiś catvāri kāṣṭhāni nikhanya kāśakaṭakam upari dattvā bhagavān konāgamunir buddho nimantritaḥ. sa tatra bhikṣubhiḥ sārdhaṃ muhūrtaṃ viśrāntaḥ. tābhiś cittāni prasāditāni. tena karmaṇā śatasahasraṃ vārān deveṣūpapannāḥ. aparimitāni cakravartirāṣṭrāny anubhūtāni. sumedhāgāthāś cāsminn arthe sarvā vistareṇa pratyekam avagantavyāḥ. ime daśa guṇāḥ pratiśrayapradānasya.

LXXII. katame daśa guṇāḥ pānakapradānasya. ucyate. sarvendriyasaṃpanno bhavati. prasannavadano. viśuddhalalāṭaḥ. snigdhacchaviḥ. saṃgatabhāṣī bhavati. na ca tṛṣābahulo bhavati. tṛṣitasya (MKV 98) pānīyaṃ prādurbhavati. na ca preteṣūpapadyate. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti. yathā cāha.

manojñavarṇaṃ rasagandhayuktaṃ
sarvendriyaprītivivardhanaṃ ca
akālikaṃ satpuruṣapraśastaṃ
dadāti saṃghāya tu pānakaṃ yaḥ
sakṛtpipāsāvigato viśoko
rasān pradhānāñ caturo 'nubhūya
jagac ca saddharmarasena tarpya
tṛṣākṣayaṃ yāti sukhaṃ sukhena.

ime daśa guṇāḥ pānakapradānasya.

LXXIII. katame daśa guṇā mālāpradānasya. ucyate. mālābhūto bhavati lokasya. kāyād daurgandhyam apaiti saugandhyaṃ prādurbhavati. nityasugandho nityālaṃkṛto bhavati. abhedyaparivāro bhavati. sarvajanapriyo bhavati. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.

(MKV 99)
a) aha ca.

mālyaṃ vicitraṃ pravaraṃ sugandhaṃ
praharṣaṇaṃ prītikaraṃ narāṇām
prasannacitto munidhātugarbhe
tathāgatebhyaś ca dadāti yo vai
sa divyamālyābharaṇojjvalāṅgaḥ
śrīmat sukhaṃ prāpya divīha caiva
bodhyaṅgadāmapratibhūṣitātmā
mokṣaṃ paraṃ yāti guṇāgragandhaḥ.

b) tathānyatarasya daridragṛhapater duhitā. sā khalu dvāre sthitā janapadaṃ sarvālaṃkārabhūṣitaṃ paśyati. utsave ramamāṇam. sā pitaram āha. mām apy alaṃkuruṣveti. pitāha. kuto 'smākaṃ daridrāṇām alaṃkāraḥ. eṣa janapadaḥ kṛtapuṇyo 'nekaśo buddhe bhagavati kṛtādhikāraḥ. tena ca karmaṇā karṇesumanasya sthavirasyāvadānaṃ vistaraśas tasyoktam. evam alpo 'pi bhagavati kṛtaḥ prasādo mahāphalo bhavati. tayā pitātīvoparodhitaḥ prayaccha mama kiṃcid eṣo 'grato vihāraḥ atra bhagavataḥ pūjām upariṣyāmīti. tena duḥkhārtena vibhave 'vidyamāne palālamayīṃ mālāṃ kṛtvā dattā. sā tāṃ palālamayīṃ mālāṃ gṛhya buddhapratimāyāḥ śirasi dattvā pādayoḥ praṇipatya āha. bhagavann anena kuśalamūlena saṃsāre saṃsaratyā mā bhūyaḥ dāridryaṃ syād iti. tasyāḥ prasādajātāyās tad ahar eva mānuṣyaṃ strībhāvam atikrāntaṃ divyaṃ rūpaṃ prādurbhūtam. tadviṣayaprativāsinā ca rājñāgradevī sthāpitā. kālagatā deveṣūpapannā. paścime 'pi ca bhave campāyām agrakulikasya (MKV 100) duhitā pratyājātā paramakalyāṇī sauvarṇā cāsyā mālā sarvaratnamaṇḍitā śirasi sahasaiva prādurbhūtā. mātāpitṛbhyāṃ vismayajātābhyāṃ mālinīty evāsyā nāma kṛtam. yadā ca bhagavān abhisaṃbuddho rājagṛhāc campām anuprāptaḥ. sā copasaṃkrāntā. tasyāś ca bhagavatā dharmadeśanā kṛtā pravrajitā cārhantī saṃvṛttā. sāha cittotpādād evāsyā mā me bhūyo mālā bhavatv ity antarhitā. tāṃ ca dṛṣṭvā vismayaprāptā devatā gāthām anugāyate yathāha.

dattvā tu palālamayīṃ mālāṃ sā mālinī sugatasya caitye
varakanakaratnamālāṃ lebhe bodhyaṅgamālāṃ ca.

ime daśa guṇā mālāpradānasya.

LXXIV. katame daśa guṇā muktapuṣpapradānasya. ucyate. puṣpabhūto bhavati lokasya. ghrāṇendriyaṃ viśudhyati. kāyadaurgandhyaṃ samapaiti. saugandhyaṃ prādurbhavati. daśa diśaḥ śīlagandhaḥ khyātiṃ gacchati. abhigamanīyaś ca bhavati. lābhī ca bhavati (MKV 101) iṣṭānāṃ dharmāṇām. mahābhogaś ca bhavati. svargeṣūpapadyate kṣipraṃ ca parinirvāti.

a) atra karṇesumanasya pūrvajanmani prasāde jāte ekaikapuṣpapradānasya vipāko vaktavyaḥ. yathā sa eva āha.

ekapuṣpapradānena aśītikalpakoṭayaḥ
durgatiṃ nābhijānāmi buddhapūjāya tat phalam.

ime daśa guṇā muktapuṣpapradānasya.

LXXV. katame daśa guṇā dīpapradānasya. ucyate. pradīpabhūto bhavati lokasya. māṃsacakṣur naśyati. divyacakṣuḥ prādurbhavati. avidyāndhakāraṃ vidhamati. jñānāloka utpadyate. kuśalākuśalān dharmān kṣipraṃ prajñayā pratividhyati. saṃsāre saṃsarato 'vidyāndhakāro na bhavati. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.

(MKV 102)
a) yathā coktam abhidharme cakravartisūtravibhaṅge. kasya karmaṇo vipākena rājā cakravartī maṇiratnaṃ pratilabhate. dīrgharātraṃ rājñā cakravartinā dīpapradānāni pradattāni. pradīpaikadānāni ca. andhakāre ratnapradīpā dhāritā. ye cakṣuṣmantas te samaviṣamāṇi rūpāṇi paśyantu. āha ca.

buddhapraśastaṃ labhate ca cakṣuś
cakṣus tu yasyottamahetubhūtam
lokāvabhāsaṃ bhavatīha rūpam
pradīpadānena jagaddharasya.
tejo'dhiko nārtham udīkṣaṇīyaḥ
atīva tuṣṭaḥ śubhakarmadarśī
saṃprāpya saukhyaṃ divi ceha caiva
viśuddhacakṣuḥ praśamaṃ paraiti.

atrāryāniruddhasya dīpe divyacakṣur ṛṣīṇāṃ ca cakṣūtpāṭanamokṣāyaṇe vaktavyam. yathā dīpamālāpradānena dīpaṅkareṇa buddhatvaṃ prāptam. yā ca śrāvastyāṃ cakṣuvikalena pradīpamālā kāritā. saprasādo jātaḥ. praṇidhānaṃ kṛtavān. utthitasya cāsya yathā paurāṇaṃ cakṣuḥ saṃvṛttam. ime daśa guṇā dīpapradānasya.

(MKV 103)
LXXVI. katame daśa guṇā gandhapradānasya. ucyate. gandhabhūto bhavati lokasya. ghrāṇendriyaṃ viśudhyati. kāyadaurgandhyam apaiti. saugandhyaṃ prādurbhavati. daśa diśaḥ śīlagandhaḥ pravāti. abhigamanīyo bhavati. lābhī ca bhavati iṣṭānāṃ dharmāṇām. mahābhogaś ca bhavati. svargeṣūpapadyate. kṣipraṃ ca parinirvāti.

a) yathoktam abhidharme cakravartisūtre. kasya karmaṇo vipākena rājñaś cakravartinaḥ strīratnasya romakūpebhyaḥ śarīrād gandho nirgacchati. tadyathā gandhasamudgakasya. dīrgharātraṃ tayā striyā caityagarbhagṛheṣu gandhopalepanāni dattāni. surabhīṇi ca puṣpāṇi dhūpaś ca dattāḥ. stūpeṣu ca gandhasnāpanāni kṛtāni. tasya karmaṇo vipākena rājñaś cakravartinaḥ strīratnasya śarīrād evaṃrūpo gandho nirgacchati. tadyathā gandhakaraṇḍasya. ime daśa guṇā gandhapradānasya.

(MKV 104)
LXXVII. katame daśa guṇāḥ pravrajyāyāḥ. ucyate. putrabhāryaduhitṛdhanatṛṣṇāsya na bhavati. kāmasya parigraho na bhavati. araṇyavāse prītiṃ pratilabhate. buddhagocaraṃ sevate. bālagocaraṃ vivarjayati. durgatigamanīyān dharmān vivarjayati. sugatigamanīyān dharmān sevate. devā asya spṛhayanti. nityaṃ sugatavacane pravrajyāṃ pratilabhate. ime daśa guṇāḥ pravrajyāyā bhavanti.

LXXVIII. katame daśa guṇā araṇyavāsasya. ucyate. saṃgaṇikā vivarjayati. pravivekaṃ sevate. dhyānālambanaṃ cittaṃ bhavati. na ca bahukarmakṛtyatāṃ prāpnoti. buddhānāṃ smṛtiṃ yāti. prītisukhasaumanasyaṃ kāyo na jahāti. antarāyāś ca na bhavanti. brahmacaryasya alpāyāsena samādhim adhigacchati. uddiṣṭaṃ cāsya padavyañjanaṃ na naśyati. yathāśrutānāṃ dharmāṇāṃ vistareṇārtham ājānati. ime daśa guṇā araṇyavāsasya.

LXXIX. katame daśa guṇāḥ paiṇḍapātikatve. ucyate. caṅkramo 'sya upārjito bhavati. gocaro 'sya prahato bhavati. māno 'sya nihato (MKV 105) bhavati. ātmānaṃ lābhena yojayati. parān puṇye pratiṣṭhāpayati. śāstuḥ śāsanaṃ dīpayati. paścimāyā janatāyā ālokaḥ kṛto bhavati. sabrahmacāriṇām upaghātaḥ kṛto na bhavati. nīcacittam upasthāpitaṃ bhavati. piṇḍapātaparacittasya bhikṣoḥ sarvā diśo 'pratikūlā bhavanti gamanāya. ime daśa guṇāḥ piṇḍapātikatve.

LXXX. daśa vaiśāradyāni. katamāni daśa. ucyate. viśārado grāmaṃ praviśati. viśārado grāmān niṣkrāmati. viśāradaḥ piṇḍapātaṃ paribhuṅkte. viśāradaḥ pariṣadi dharmaṃ deśayati. viśāradaḥ saṃghamadhyam avatarati. viśārada ācāryopādhyāyān upasaṃkrāmati. viśārado maitracittaḥ śiṣyān anuśāsti. viśāradaś cīvarapiiiḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte. grāhyaṃ cāsya vaco bhavati. imāni daśa vaiśāradyāni.

karmavibhaṅgasūtraṃ samāptam