Mahavastu-Avadana Based on the ed. by mile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibnine, M. Yamazaki, and Y. Ousaka Mahavastu-avdana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) Input by Emmanuel Faur (formerly Universit Marc Bloch, Strasbourg), under the supervision of Prof. Boris Oguibnine Data conversion in cooperation with Stefan Baums, Seattle NOTE: This is Klaus Wille's revision (dated 17.03.2005) of the earlier GRETIL version, which has the following modifications: - In vol. 1 the Sandhi has been restored; the Avagraha has been retained in cases where Senart did not provide one. - From vol. 2 onward only the Avagraha supplied by Senart is given. {...} = comments ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ _______________________________PART 1_______________________________ [_Mvu_1.1_] o nama rmahbuddhya attngatapratyutpannebhya sarvabuddhebhya // ___mahvastuye di // catvri imni bodhisatvn bodhisatvacaryi // katamni catvri // prakticary praidhnacary anulomacary anivartanacary // namo aparjitadhvajya tathgatyrhate samyaksabuddhya / yasyntike 'nenaiva bhagavat kyamunin prathama kualamlni avaropitni rj cakravartibhtena adau prakticaryy pravartamnena // namo 'ttya kyamunaye tathgatyrhate samyaksabuddhya / yasyntike 'nenaiva bhagavat kyamunin prathama kualamlapraidha kta vaikrehibhtendau praidhnacaryy pravartamnenho punar aham angate 'dhvani buddho bhaveya tathgato 'rha samyaksabuddho yathya bhagavä cchkyamunir mampi kyamunir iti nmadheya vistarea yvat* mampi kapilavastunagara bhaved iti // nama samitvine tathgatyrhate samyaksabuddhya yasyntike 'nenaiva bhagavat kyamuninnulomapraidhna kta rj cakravartibhtena anulomacaryy pratihitena [katam nivartanacary] // namo dpakarya tathgatyrhate samyaksabuddhya / yenya bhagavn prathamata eva vykta / bhaviyasi tva mavakngate 'dhvani aparimitsakhyeyprameyehi kalpehi kyamunir nma tathgato 'rha sayaksabuddha iti / vistareodrayiya dpakaravastuni [_Mvu_1.2_] meghamavavykarana // ata prabhty anivartanacaryy dpakarasya tathgatasya tasyottareparimehi tathgatehi anuvykto buddho bhaviyasti // tata pact sarvbhibhuvpi bhagavatnuvykta // bhaviyasi tva abhiji bhiko 'ngate 'dhvani atasahasrakalpe kyamunir nma tathgato 'rha samyaksabuddha ity evamdi vistareodrayiya abhijibhikuvykarana // namo vipayine tathgatyrhate samyaksabuddhya // namo krakutsadya tathgatyrhate samyaksabuddhya // nama kyapya tathgatyrhate samyaksabuddhya / yena bhagavat ayam eva bhagav cchkyamunir anuvykto yuvarjye ca abhiikto / bhaviyasi tva jyotiplngate 'dhvani mamnantaram eva kyamunir nma tathgato 'rha samyaksabuddha iti vistareodrayiya jyotiplasya bhikor vykaraa // ___eva namo 'ttngatapratyutpannebhya sabuddhebhya // _____ nidnanamaskari samptni // ryamahsghikn lokottaravdin madhyadeikn phena vinayapiakasya mahvastuye di // ___caturvidh upasapad svma-upasapad ehibhikukya upasapad daavargena gaena upasapad pacavargena gaena upasapad cat // tatra svmupasapad nma upasapann [_Mvu_1.3_] bhagavanto 'bhyse bodhya mle // daa kual karmapath ye hi samdya vartanti te bodhya samsannatar bhavanti // tatrpi ca so prativiio // tenaiva buddhavaineyatyai va suktiv etsu caritena dpakaram upgamiya paipiy prakoūu dv daranya samantaprsdika prasdanya rvakasaghaparivta tasya sphcittam utpdye / sdhu syd yady aha lokam eva abhibhya loke lokrthacaro lokasysya hitya jyeya // jtv samudgama sabodhau niyata ca tasya praidhna tmasamatye samsata svayabhsamatye vykrt* // buddho bhaviyasi tvam angate 'dhvany aparime kyakule kyasuto devamanuym arthya // so vykto bhagavat puruottamatye puruasihena agrapurua supurua puruottamacrikm acari // so bodhisatvacary satvn hitasukha gaveanto sasarati bodhisatvo lokrtha tmano 'rtha ca / so 'ya kicid eva dna la samaya copavsa sevati amtsaryavanto lokasya hita gaveanto / dna ca priyavdya ca tathrthacary samnasukhadukhat sagrahavastuhi jino caturhi parikalpaye satv // na tasya abhƫi kicid aparityakta ya asti sannihita / dvna ca ycanaka bhyo 'sya mano prasditv caki ca mnsni ca putradra dhana ca dhnya ca tm ca jvita ca bhyobhyo parityakt // etena upyena bahni jtnayutaatasahasri [_Mvu_1.4_] sasarati bodhisatvo satvnm artha cintayanto yathtatha klajo samayajo pudgalaparparajatkualo samayam abhikkamo tuitakya upgamesi / tuitabhavane bhavanudo bhavo anityo ti bhvayanto sugato carima bhavam upgami // bhagavn bhavavipramokye ekatilakolabhako paramako dukarantapo acari / paramaarrapŬo jnanto na ea mrgo ti vipramokya nadklasamaye nadye nairajanye snyitv agrapure gayashvaye nide siho v asatrasto / purime yme anagha divya cakur yonio viodhetv satvnm gatigati vividh bhagav abhijsi // yme madhyamasmi prvanivsa anusmarasi itare tmano ca prva ca nivsavra bahuprakra abhijsi // yme ca pacimasmi ya jeya puruadamyasrathin sarvantam ekakae svayambhsamat samanubudhye iti // _____rmahvastunidnagth sampt // bhagavn samyaksabuddho yad artha samudgato tad artha abhisabhvayitv srvastya viharati jetavane anthapiadasyrme st devn ca manuy ca vistarea nidna ktya // ___atha yumn mahmaudgalyyano 'bhka nirayacrik gacchati // tatra satv [_Mvu_1.5_] payati aasu mahnarakeu pratyekaoaotsadeu anekavidhni nairayikni dukhasahasri samanubhonto // aha ca yumn kolitasthaviro caranto narakacrik drkt satv narakeu anubhavant bah dukh sajve niraye rdhvapd adhoir vshi ca parahi ca kyant / apare pi paraspara praduamanasakalp yasehi nakhehi penti tkni ca asipatri hasteu prdurbhavanti yehi paraspara gtri cchindanti na ca kla karonti yvat sna ppak karm na parik // klastre mahnarake adrkt satv klastrea stritg nihatakyant parahi pi vipayant karapatrehi vipyantn* // takitapaito ca sna kyo puna ruhyati ast vedan vedayanti na caiva kla karonti karmopastabdhatvt* // saghte pi mahnarake adrkt satvasahasri parvatehi pŬiyant dptasaprajvalitasajyotibhtehi oitanadyo ca prasavanti bhyo ca tni parvatni te ca sakramanti na caiva tvat kla karonti karmopastabdhatvt* // drkd ekntaraurave satvasahasriyo tmramayaghaneu dptasaprajvalitasajyotibhteu dhmasamkuleu prakipt dukhasahasri anubhont // mahraurave dptasaprajvalite [_Mvu_1.6_] sajyotibhte agnismi saprakiptn mahrva ravantn ca abdo cakravìamahcakravìehi parvatehi pratihanyate yehi caturhi mahdvpehi jambudvpaprvavideha-aparagodnya-uttarakuruu manuy rotbhsam gacchati // adrkt tapane anek satvasahasriyo ekntakadukhavedan vedayant pri updya yvad adhikkik ayokuanehi kuyant apari ca dukhasahasri samanubhavant na caiva tva kla karonti karmopastabdhatvt* // tasmi mahnarake diptasaprajvalite sajyotibhte anekyo satvasahasriyo upapann dukh vedan vedent // tasmi mahnarake samantyojanaatike prvya bhittya arcisahasri utpattitv pacimye bhittye pratyahanyanti / pacimye bhittye arcisahasri utpattitv prvye bhittye pratyahanyanti / dakiye utpattitv uttarye pratyahanyanti / uttarye utpattitv dakiya pratyahanyanti / bhmye utpattitv tale pratyahanyanti / talto utpattitv bhmau pratyahanyanti / tyo satvasahasriyo samantato paripatanti na caiva tvat kla karonti karmopastabdhatvt* / pratpasmi mahnarake parvat prajvalit dpt sajyotibht / nairayikehi satvehi lopetehi tni parvatni paricritni // edni dukhni samanubhavanti na caiva tva kla karonti karmopastabdhatvt* // ato mahnarake mukt kukkulante 'vaghanti / te ca tatra kukkule dahyamnyo jan [_Mvu_1.7_] pradhvanti na caiva kla karonti karmopastabdhatvt* // kukkulto mukt kuapa avaghanti / tatra kehi prakehi ayomukhehi khajjanti na caiva kla karonti karmopastabdhatvt* // kuapto mukt narakotsad drumi ramayni ca vanaprntni payanti tena sukhrthino tni vanaprntni dhvanti / tatrpi sna kulal ca gdhr ca kkolk ca ayomukh rdravke v varjayitv mnsni khdanti ya tem asthni avaei bhyo pi mnsacchavi mnsaoitam upajyati na caiva kla kurvanti karmopastabdhatvt* // te te paki bht alene lenasajino asipatravana narakakumbha ca pravianti // tatrpi sapravin vtni upavyanti yais tni asipatrni patanti tkni / te satvn gtrai pratyhanyanti naiva sna kacit kye pradeo yo akato bhavati antamasato blgrakoinikramamtro pi na caiva kla karonti karmopastabdhatvt* // te kat ca ayn rudhiramrakitaarr vaitara nad avaghanti satv kahin kranad yva sna lakitni agni pratividhyanti na caiva kla karonti karmopastabdhatvt* // tato 'pi sna narakapl yasehi akuehi uddharetv nadtre dptye bhmiye saprajvalitasatejobhtye [_Mvu_1.8_] viddhn evam ha // ahaha bho puru kim icchatha // te evam hansu // paribubhukit sma sapipsit sma // tato sna narakapl ayovikabhanebhi mukha vikabhayitv dptasaprajvalitasatejobhtehi ayoaa dhamenti mukha svaka vivarayitv dptni saprajvalitni satejobhtni ayoguni mukhe saprakipanti // ta bhujant bhavanto // tmraloha ca sna vilnaka pyayanti // pibant bhavanto // yo sna dhamamna eva oha dahati oha dahitv jihv dahati jihv dahitv tluka dahati tluka dahitv kaha dahati kaha dahitv antra dahati antra dahitv antraguam dya adhobhgena gacchati na caiva tvat kla karonti karmopastabdhatv // ___eva sthaviro mahmaudgalyyano aasu mahnarakeu satv dukhasahasry anubhavant dvn' aho kcchra ti jetavanam gatv catur pariad vistarerocayati // eva satv aasu mahnarakeu oaotsadeu vividhni dukhasahasri pratyanubhavanti / tasmj jtavya prptavya boddhavya abhisaboddhavya kartavya kuala kartavya brahmacarya na ca v loke kicit ppa karma karaya ti vademi // eva sthavirasya mahmaudgalyyanasya rutv bahni prisahasri devamanuy adbhuta prpnuvanti // [_Mvu_1.9_]___eva samsato narakavara // vistarato 'py upavarayiymi // ima loka praloka satvnm gatigati / cyuti-upapattisasra sabuddho svayam addas // vajjanto saphalat karma prasarit / yathsthna vipka ca svayam avabudhye muni / so abhijya khysi narakn aa gautama / pratyakadharm bhagav sarvadharmeu cakum // sajva klastra ca saghta dvau ca rauravau / athpar mahvc tapano ca pratpano // ity ete aau niray khyt duratikram / kr raudrakarmebhi pratyekaoaotsad // catukal caturdvr vibhakt bhgao mit / udgat yojanaata samantt atayojana // ayaprkraparikipt ayas pratikubjit / tem ayomay bhmi prajvalit tejasyut // sadyasaphlsphr vasath dursad / romaharaarp ca bhūm pratibhay dukh // [_Mvu_1.10_] mahadbhayakar sarve arciatasamkul / ekaiko yojanaata dye saprabhsati // yatra satv bah raudr mahkilviakrak / cira kla patappanti api ca varaatni api // ayomayehi daehi sthlanarakaplak / hananti pratyamitri ye bhonti ktakilvi // tem aha krtayiymi gir yam anuprvaa / rotum dya satktya ӭotha mama bhëata // sajve satv niraye rdhapd adhoir / pralabayitv takyanti vshi parahi ca // tato nakhehi tkehi yasehi svayabhuhi / anyamanya vivdenti kruddh krodhavanug // asino cpar te tk hasteu jyitha / yehi cchindanti anyonya praduamanas nar // {Senart: pradutamanasrak} te sdanti gtri talavta hat / sarvgajvalanas te prvakarmavipkata // eva st yathbhtam abhijya tathgato / sajvam iti khysi vsa ppakarma // [_Mvu_1.11_] sajvto ca nirmukt kukkulam avaghiu / hanyamn samgamya drghamyatavistara // te khu tatra pradhvanti yojanni anekao / dahyamn kukkulena vedent bahudukhaka // kukkulto ca nirmukt kuapam avaghitha / drghapadtivistra te vidhvasitapauru // tam ena kaprak agnitkamukh khar / chavi bhittvna khdanti mnsaoitabhojan // kuapto ca uttr drum payanti obhan / haritn patrasachanns tn ynti sukhrthina tam ena kulal gdhr kkol ca ayomukh / rdravke ca varjitv khdanti rudhirakat // yad ca khdit bhonti asthni avaeit / puna te chavimnsa rudhira copajyate // te bht utpatitvna alen lenasajino / asipatravana ghora hanyamn upgami // [_Mvu_1.12_] tato kat ca rt ca bahurudhiramrakit / asipatravan mukt ynti vaitara nad // tena tm avaghanti tapt krodak nad / te ca agamagni katni pratividhyata // tato 'kuehi viddhitv yasai yamapauru / utkipitv nadtre bhujventi ayogu // tmraloha ca ulva ca pyenti vilnaka / tam em antram dya adhobhgena gacchati // etni ppakarmnt narak pratipadyitha / aktvna kuala karma vmamrgnusria // ye ca ppni karmi parivarjanti yonia / ekntakualcr na te gacchanti durgati // tasm dvirpaparyy karm kalyappak / ppni parivarjitv kalya care ubha // klastrasmi narake rdravke va varjit / strayitvna teg vshi parahi ca // tato ayomay patr drghaklasutpit / dahant pŬayant ca gtreu pariveit // [_Mvu_1.13_] dahitv pŬayitv ca ayopatr vighait / vhita chavimnsa rudhira ca prasraye // tato prhi petv yva adhikkik / klastrasmi narake bah api saghaati // bhairave andhakrasmi vrt yatra na dyati / dhmasaghtasmi tasmi narake osaranti ca // te ca tatra pradhvanti yojanni anekaa / anyamanya kramant badhreu paramantraa // eva st yathbhta abhijya tathgata / kalastra ida vake vsa ppakarmi // saghtasmi ca narake mahat parvat adho / tem antarika satv mgavao praveit // te pi ail samgamya satvn karmapratyay / pŬayanti bahu pr agniskandhanibhni 'va // pŬitn ca gtr bahu sravati oita / arrasabhrame cpi pyanadyo pravartitha // [_Mvu_1.14_] yassu ca droūu ayomualakoiu / subhanti pratyamitri api varaata bahu // eva st yathbht abhijya tathgata / saghtam idam khysi vsa ppakarmi // rauravasmi ca narake oruddh janat bahu / agnismi prajvalitasmi abda kurvanti bhairava // yad ca agnir nirvti atha tƫbhavanti te / punar agnismi prajvalite nirndanti mahatsvara // dvityo pi ca khyto rauravo romaharaa / nirantaklanarako gambhro na samuttaro // tatra daa ghtvna sthlanarakaplak / subhanti pratyamitri api varaata bahu // eva st yathbhta abhijya tathgato / raurava iti khysi vsa ppakarmi // tapanasmi ca narake taptaloho samudyata / nisvanante ca satapt agniskandhasam dukh // tatra ppasamcr oruddh janat bahu / pacyanti ppakarmnt ye bhonti ktakilvi // [_Mvu_1.15_] t pakvamtr sakhinn khdenti sunakh bahu / pravddhaky balino mnsaoitabhojan // yad ca khdit bhonti asthni avaeit / atha te chavimnsa rudhira ca upajyati // eva st yathbhtam abhijya tathgata / tapanam idam khysi vsa ppakarma // pratpanasmi narake tkal ayomukh / mahato agniskandhasya parvato bhayabhairava // tatra ppasamcr vt janat bahu / avanti ppakarmnt mach kahallagat yath // eva st yathbhta abhijya tathgata / pratpanan ti khysi vsa ppakarmi // tato avc narako ekntakauko dukho / mahanto taposatapto arcisaghagavta // ayogu hi agnismi yatha-r-iva satpit / eva avc narake he upari prvato // jtavedosam ky te narakavsin / [_Mvu_1.16_] payanti karmadhat na tasmt bhoti no gati // te ca tatra pradhvanti dv dvram apvta / api nikramaa yasm asti mokagavei // ye ca ppaka karma avipakva pur kta / na te labhanti nirgantu nirayt karmapratyay // eva st yathbhta abhijya tathgata / avcim iti khysi vsa ppakarmi // sajva nma // kasya karmasya vipkena tatra satv upapadyanti / iha sapatn ye v bhonti spatnak v vairia ketravairik v vastuvairik v vapravairik v pratirjno v caur v sagrmagat anyamanyasmi spatnni cittni upasthpayitv kla kurvanti tasya karmasya vipkato tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte / tatropapann anye pi ppaknm akualn karm vipka pratyanubhavanti // kasya karmasya vipkena takyanti // yehi iha jvanto prak tacchit bhavanti vshi parahi kuhrhi tasya karmasya vipkena takyanti // kasya karmasya vipkato te tako vyu upavyati // [_Mvu_1.17_] yehi iha nivpakabhojanni dattni bhonti ӭglamahia kara kukkuna poitni msrthya vadhiymi tti tasya karmasya vipkato te . . . . . . . . . hasteu nakh jyanti da v yas // yath iha yudhaynni dattni bhonti eva yya imehi yudhehi itthanma grma v nagara v nigama v hanadhva manuy v tiracchnagat v tasya karmasya vipkato te hasteu da vyas jyanti asino ca // kenaia sajvo // tatra te nairayikn eva bhavati sajva klastrabhtika tenaia sajvanirayo // ___klastra nma // so narako yva yudhahast yva sajyotibhto // tatra t nairayik nirayapl rdravke v varjetv klastravaena takanti ae pi aae pi caturae pi // anye dni pri updya yvat kkikto yath ikugaik eva chindant gacchanti anye puna kkikd updya yvat pri yath ikugaik eva chindant gacchanti // te tathbht atimtra dukh vedan vedenti na ca puna kla karonti yva na tatppaka karma ka bhavati // [_Mvu_1.18_] kasya karmasya vipkena tatra satv upapadyanti // yehi iha baddh bhavanti hastinigadibhi karmakrpit v bhavanti ettakn hastni chindatha pdni chindatha ettakn ns ettakn snyumnsa utpetha ettakn bhu ettakn phimnsa utpetha pacavra v daavraka v tasya karmasya vipkena tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte // tatropapann anye pi ppaknm akualn karma vipka pratyanubhavanti // tatra te nairayik nirayaplais tìyamn paribhëyam subhass ti hansu // te sabht bahni prasahasri yath naivajvni evan tihanti // atha yamapln pan taptn saprajvalitn sajyotibhtn bahni paasahasri purato vaihyas gacchanti te dni gacchant abda karonti / etni gacchantti // tni te gatv pratyeka gtri pariveanti // tatra te chavi nirdahanti carma pi mnsa pi snyu pi nirdahanti yath sarva pi nirdagdha bhavati // atha te vhita tacchavimnsalohita vyavadahyati // te tathbht adhimtra dukh vedan vedayanti na ca puna kla karonti yva sna ta ppaka karma vyantkta na bhavati // eva khalu puna dhipateyamtram eta tatropapatte / tatr0papann anye pi ppaknm [_Mvu_1.19_] akualn karma vipka pratyanubhavanti // kasya karmasya vipkena tatra satv upapadyanti // yehi iha jvant pr anekao ghtvit bhavanti yehi iha ycanakehi v paakehi v sarvadaehi v dulehi v pravrajitehi cvari v kyabandhanni v paribhujitni bhavanti tasya karmasya vipkena tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte / tatropapann anye pi ppaknm akualn karma vipka pratyanubhavanti // anye dni pri updya yva kkikto vadhr vidrenti // anye dni kkikto updya yva pri vadhr vidrenti // anye dni kkik updya yva kayo crakavadhrni karonti // te tathbht adhimtr vedan vedayanti // kasya karmasya vipkentra satv upapadyanti // yehi idha erakavrik v krpit crakavrik krpit v tasya karmasya vipkena tatra satv upapadyanti // yo niraye andhakradhmasagho parito so dhmo tko [_Mvu_1.20_] kauko bhaynako chavi bhittv carma bhittv mnsa bhittv snyu bhittv sthi bhittv asthimarja mnsdy atiniryti // sarve ky mrchant tatra saprakiyanti // te tatra anekni yojanaatni anvhiant anyamanya kramant paisubhanti // te tathbht adhimtr vedan vedenti na ca puna kla karonti yva sna ta ppaka karma vyantkta na bhavati // kasya karmasya vipkato tatra satv upapadyanti // yehi idha randhreu v guttūu v krsu v bandheu v shikn v kipuruakn v undur v viln v ajagar v vile dhpa ktv dvr rakit bhavanti madhukar v dhmena bdhit bhavanti tasya karmasya vipkato tatra satv upapadyanti // eva khalu puna vividhn ppakn akualn karm vipkato tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte / tatropapann anye pi vistara // keneda klastra // tatra nairayikn nirayapl rdravke v varjetv klastravaena takanti tenaia klastranirayo yathkartavyo // [_Mvu_1.21_]___saghto nma // so narako parvatntarikasasthito yaso dptasaprajvalito sajyotibhto anekni yojanaatni yato // tatra te nairayikn nirayapl yudhahast uddeenti // te dni bht ta parvatntarika pravianti // te dni purato 'gni prdurbhto / te dni bht pratinivartanti / te dni phato 'gni prdurbhavati // te dni ail paraspara samgacchanti / teu dni gacchanteu abda karonti etgacchanti etgacchantti // te samgat yath iku eva pŬayanti // te dni ail vaihyasam abhyudgacchanti // te te he anupravianti / yad anupravi bhavanti bahni prisahasri te dni ail sannivianti yath ikuga eva pŬenti lohitanadyo prasyandanti // asthisakalik parivarjyanti nirmns snyusayukt // tathbht vedan vedenti na ca puna kla karonti yva sna na ta ppaka karma vyantkta bhavati // kasya karmasya vipkena tatra satv upapadyanti // yehi iha kakamardanni v krpitni bhavanti talamardanni v asipatre v devn tathaiv jvantak eva prak patrayahi pŬit bhavanti lik v yk v sku v nakhehi piccit bhavanti tasya karmasya vipkena tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte / [_Mvu_1.22_] tatropapann anye pi ppaknm akualn karm vipka pratyanubhavanti // t asthisakalikyo yashi drohi dpthi saprajvalithi sajyotibhthi yasehi mualehi dptehi saprajvalitehi sajyotibhtehi ayopte yath paca varaatni bhavanti // te tathbhut eva dukh tvr vedan vedayanti // kasya karmasya vipkena tatra satv upapadyanti // yehi iha jvantak prak akthi vijjhit bhavanti v gadsihi bdhyante v yehi saprajvalitehi sajvni prakni vypdya udkhale mualehi sakli bhavanti tasya karmasya vipkato tatra satv upapadyanti // kenaia saghto ti vuccati // tatra nairayik satv saghtam padyante tenaia nirayo saghto ti vuccati // ___. . . . . . . . . . tatra te nairayik bahni prasahasri pratyekapratyeka v gharakehi oruddh chinna-rypath gacchanti // te haste agni prajvalati / yath yath agni prajvalati tath tath abda karonti / yath yath agnir nirvti tath tath tubhavanti // te tathbht adhimtr vedan vedayanti // kasya karmasya vipkato tatra satv upapadyanti // yehi iha atr anabhisara karmakrpit bhavanti gehadgh [_Mvu_1.23_] v kt bhavanti vanadgh kt bhavanti randhreu v guttūu v krsu v bandheu v shiknm v kipuru v undur v viln v ajagar v vileu agni datv dvri rakitni bhavanti madhni v tmblni v agnin bdhitni bhavanti tasya kamasya vipkena tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte / tatropapann anye ppaknm akualn karm vipka pratyanubhavanti // . . . . . . . ___mahrauravo nma // so narako sacito yaso dpto saprajvalito sajyotibhto anekni yojanaatni yato // tatra te nairayikn nirayapl mudgarahast uddeenti // te dni bht apy ekaty dhvanti apy ekaty palyanti apy ekaty na palyanti apy ekaty kutrpi avasakkanti apy ekaty na avasakkanti apy ekaty anuakya sajpayamn pratyudgacchanti // te dni narakapl kasya dni yya atra sajpayamn pratyudgacchatheti t praharanti yath dadhighaik eva ryanti viryanti // ye ca dhvanti ye ca na dhvanti te tathbht dukh khar kaduk vedan vedenti // kasya karmasya vipkena tatra satv upapadyanti // yehi iha [_Mvu_1.24_] candramasryi varitvna bandhanni ktni bhavanti praveayitv osiranti ettha yya m candramsrya payatha tasya karmasya vipkena tatra satv upapadyanti // kasya karmasya vipkato te satvn ri piccyanti // yehi iha jvantakn prakn ri piccitni bhavanti ahn vcikn ataghnn tasya karmasya vipkena te ri piccyanti // kena ta raurava // tatra te nairayik rodant na aknonti ambeti v tteti v bndhavn upetu // teneda rauravan ti sajita // ___tapano nirayo // tatra te nairayik oruddh bahni prisahasri tihanti // te dni rdravke v varjetv khdanti // yad dni bhavanti nirmns asthisakalik oruddh snyuyukt te dni samrchitv sahavedan prapatanti // atha te karmavipkato talako vto upavyati // tena te chavimnsalohita upajyati // atha te purato praveenti te tathbht // kasya karmasya vipkena tatra satv upapadyanti // yehi iha advrak ghar pratiyatt bhavanti te bhittiyo listpattiyya (?) bhavanti jvantak prak tatrpi v kartarikhi praast bhavanti tasya karmasya vipkena tatra satv upapadyanti // tatra kasya karmasya vipkena khajjanti // yehi iha jvantak prak khdpit bhavanti sihehi vyghrehi dvpihi kehi [_Mvu_1.25_] tarakuhi tasya karmasya vipkena khajjanti // kasya karmasya vipkato te tako vto upavyati // yehi idha nivpakabhojanni dattni bhavanti mg mahi skar kukkun sthlamnsrthya vadhiymi tti tasya karmasya vipkato te tako vto upavyati // kenaia tapano // nairayik dahyanti tenaio tapano nma narako yasehi lehi santaptehi samantato hi anupravrito // tatra te nairayik keci ekalenyut pacyanti keci dvihi keci yvaddaahi lehi yut pacyanti // yad dni eka prva pakva bhavati vistram atha dvityena prvena // apy ekaty nairayik adhimtratvt ppaknm akualn karma vipkato svayam eva anuparivartayanti // te tathbht adhimtr vedan vedayanti // kasya karmasya vipkato tatra satv upapadyanti // yehi iha jvalik krit bhavanti eakyo te tasya karmasya vipkato tatra satv upapadyanti // eva khalu puna dhipateyamtram eta tatropapatte / tatropapann anye pi ppaknm akualn karma vipka pratyanubhavanti // . . . . . . . ___. . . kenaia avci nma // tasya purastimto kuto arciyo pacime kue pratihanyanti [_Mvu_1.26_] pacimto kuto arciyo purastime kue pratihanyanti dakito kuto arciyo uttare kue pratihanyanti uttarto kuto arciyo dakie kue pratihanyanti / bhmiye utpattit arciyo tale pratihanyanti tal nipatityo arciyo bhmiye pratihanyanti sarvo 'rchi so narako pratibaddho // tatra te nairayik bahni prasahasri yath këhni eva vicitra pacyanti // te tathbht dukh tvr khar kauk vedan vedayanti na caiva tvat kla karonti yvat sna na tatppaka karma vyantkta bhavati // evan ta prve manuyabhtehi abhisaskta abhisamdiyitv niyata vedanya // eva khalu puna dhipateyamtram etan tatropapatte / tatropapann anye pi ppaknm akualn karm vipka pratyanubhavanti // kasya karmasya vipkena tatra satv upapadyanti // ye iha mtghtak v bhavanti pitghtak v arhantaghtak v tathgatasya v duacitt rudhirotpdak v sarvem api dnm akualn karmapathn vipkena tatra satv upapadyanti // eva khalu punar vividhn ppaknm akualn karm vipkena tatra satv upapadyanti // tenaia avci iti vuccati // tatra te nairayik avci kauk tvr khar vedan vedayanti no yathnyeu narakeu narakapl bht karmi krpenti tako vto upavyati yath anyatra na eva tatra // atra khalu avci mahnarake dukh tvr khar kauk vedan vedayanti tena eo avc nma mahnarako // [_Mvu_1.27_]_____iti rmahvastu-avadne narakaparivarta nma stra sampta // ___yumn mahmaugalyyano abhka tiracchnacrik gacchati // so payati tiracchnayoniu satv upapann vividh dukhni pratyanubhavanto // yum kolito sthaviro caranto tiracchnacrik adrkt tiryagyonūu satv paramadukhit ukrdri tni mukhullocaka paribhujant toni ca pnyni pibant na ca sna mt prajyati na pit na bhrt na bhagin na guru na gurusthnyo na mitrajtislohita // anyamanya khdanti anyamanyasya oita pibanti anyamanya ghtenti anyamanya visubhanti // te tamto tama gacchanti apyto apya gacchanti durgatihi durgati gacchanti viniptto vinipta gacchanti vividhny api dukhasahasri pratyanubhavanti kcchrea tiryagyoniu ucchahanti // so ta tiryagyoniu mahanta dnava dv jetavana gatv catur par vistarerocayasi // eva ye te satv tiryagyonūu upapann vividhni dukhni dukhasahasri pratyanubhavanti kcchrea tiryagyoniu ucchahanti // tasm jtavya prptavya [_Mvu_1.28_] boddhavya abhisaboddhavya kartavya brahmacarya na ca v loke kicit ppa karaya ti vadmi // ___yumn mahmaudgalyyano abhka pretacrik gacchati // so payati satv pretaloke upapann vividhni dukhasahasri pratyanubhavanto // yumn kolito sthaviro caranto pretacrik adrkt pretalokasmi pret paramadukhit mahky scmukh sanniruddhakah satatam abhyavaharant tpti na adhigacchant // ki punar aktapuyto yena kicit na labhanti durvar durdaran durgandh durupet alpekhy pratikladaran nagnak apraticchann kutpipssamarpit uccraprasrvakheasihikpubbarudhira sapipsanti // te karmavipkto vto vyati asti pnyam ti asti pnyam ti asti kra asti yvg ti te ta ghoa rutv nadyo ca parvat ca laghayitv gacchanti ettha vaya khdiyma ettha vaya bhujiyma ettha vaya pibiymo ti // tath te prva ktv nir bhavanti // te nsti nstti vto vyati te ta abda rutv nir tenaiva avakubj prapatanti // pret gth bhëte // pacn varaatn aya ghoo may ruta / pnya pretalokasmi paya yva sudurlabha // [_Mvu_1.29_] apar pret gth bhëate // pacn varaatnm aya ghoo may ruto / kro ti loke pretasmi paya yva sudurlabha // apar pret gth bhëe // pacn varaatnm aya ghoo may ruta / yvg ti pretalokasmi paya yva sudurlabha // apar pret gth bhëe // nadm upenti tit sikat parivartati / chym upenti santapt tapo parivartati // apar pret gth bhëati // dhigjvita jviu yam antasmi na dmatha / vidyamneu bhogeu pradpa na karotha va // so ta pretaloke mahanta dnava dv jetavanam gatv catur paradnm anekaparyyea vistarerocayati // eva satv pretaloke upapann vividhni dukhasahasri pratyanubhavanti / tasmt* jtavya prptavya boddhavya abhisaboddhavya kartavya kuala ca kartavya brahmacarya na ca v loke kicit ppa karma karaya ti vademi // sthavirasya rutv anekaprasahasri devamanuy amta prpuensu // [_Mvu_1.30_]___yumn mahmaugalyyano abhka asuracrik gacchati // so payati asurapure asur pravddhamahky ugradaran vypdabahul asureu cyavitv viniptent // yumn kolito sthaviro caranto asuracrikm adrkt sureu vypdena sudukhit paca asuragan* // tem eva bhavati / vaya he upari dev // tata kupyanti vypadyanti abhiyandanti kopa ca roa ca apratyaya ca vikaronti // te caturagabalakya sannahitv hastikya avakya rathakya pattikya sannahitv devagulmni prabhajanti yad ida karoapayo nma yak mldhr nma yak sadmatt nma yak / etni devagulmni bhajitv devehi tryastriehi sagrmenti // te khu devn tryastrin ktapuyn mahekhynm antike cittni pradƫayitv kyasya bhedt para marat apyadurgativiniptanarakepapadyanti // so ta asur mahntam dnava dv jetavanam gatv catur par vistarea-m-rocayati // eva satv mahsamudre asurapure vividhni dukhni pratyanubhavanti // tasmä jtavya boddhavya prptavya pratisaboddhavya kartavya brahmacarya na ca kicilloke ppa karma karayan ti vadmi // sthavirasya rutv bahni prasahasri devamanuym amta prpayanti // ___yumn mahmaudgalyyano abhka caturmahrjikeu deveu crik gacchati // tatra payati caturmahrjikadev ktapuy mahekhy drghyuk varavant sukhabahul [_Mvu_1.31_] lbh divyasyyua varasya sukhasya aivaryasya parivrasya lbhino divyn rp abdn gandhn rasn praavyn divyn vastr divyn bharan / agrato bharani baddhni phito dyante phito baddhni agrato dyanti chy pi sna na dyati svayaprabh antarkacar yenakmagam prabhtabhak pracurnnapn divyeu ratanmayeu vimneu divyehi pacahi kmaguehi samarpit samagbht krŬant ramant pravicrayant // sapatti sthaviro vipattiparyavasna payati // svayaprabh tato cturmahrjikeu cyavamn narakepapadyanti tiracchepapadyante preteu asureu kyeu upapadyanti // sthaviro dni devn cturmahrjikn t viparimadukhat dv aho kcchra ti jetavanam gatv catur par vistarerocayati // eva satv kualasya karmasya vipkena cturmahrjikeu devepapadyanti // te tatra divyni sapatt anubhavitv tato cyavamn narakatiricchapretsureu kyeu upapadyanti / dev pi anity adhruv viparimadharmo // tasmj jtavya prptavya boddhavya abhisaboddhavya kartavya kuala ca kartavya brahmacarya na ca v loke kicit ppa karma karayan ti vadmi // sthavirasya rutv bahni prasahasri devamanuym amta prpayanti // ___yumn mahmaudgalyyano abhka tryastrieu deveu crik gacchati // tatra payati tryastri dev ktapuy mahekhy drghyuk balavant sukhabahul [_Mvu_1.32_] lbh divyasyyua balasya sukhasya aivaryasya parivrasya dvyn rp abdn gandhn rasn sparn vastrbharan kmagun svayaprabh antarkecar sukhasthyino yenakmagam prabhtabhak pracurnnapn divyeu ratanmayeu vimneu aasu ca mah-udyneu vaijayante nandpukaripriptre kovidre mahvane pruyake citrarathe nandane mirakvane apareu ca ratanmayeu ca vimneu divyehi pacahi kmaguehi samarpit samagbht krŬant ramant paricrayant / akro pi devnm indro vaijayante prsde atihi apsarasahasrehi parivta divyehi pacakmaguehi samarpito samagbhto krŬanto ramanto pravicrayanto // sthaviro t devn tryastrin td samddhi dv divy sapatti dv sudarana ca devanagara dv saptaratanmaya sudaranasya devanagarasya ta vidhna dv sudharm ca devasabh sarvavairyamay yojanashasrik dv tatra dev tryastri akro ca devnmindro sannia sannipatit devakarayeu vhyato devasabhy dyanti dev pi tryastri sudharmye devasabhye nia sarva sudarana devanagara payanti // eva sthaviro sarv tryastrin devn samddhi dv jetavanam gatv catur par vistareroceti // eva satv kualasya karmasya vipkena deveu tryastriepapann divyyo sapattyo anubhavanti // ta pi anityam adhruva viparimadharmi // tato cyavamn narakatiricchapreteu upapadyanti // tasmj jtavya prptavya [_Mvu_1.33_] boddhavya abhisaboddhavya kartavya kuala kartavya brahmacarya na ca v loke kicit ppa karma karayan ti vademi // ___yumn mahmaudgalyyano 'bhka ymatuitanirmaratiparanirmitavaavartibrahmakyik yva uddhvs dev crik gacchati // so payati uddhvsakayik dev ktapuy mahekhy drghyuk varavant sukhabahul svayaprabh antarkvacar prtibhak sukhasthyino yenakmagam vigatarg devrhanto antarparinirvy anvrtikadharm asmi loke avyavakr sarvablapthagjaneu // sthaviro tn td samddhi devn dv jetavanam gatv catur par vistarerocayati // eva satv kualasya karmasya vipkena deveu devn sapattyo 'nubhavanti / ta pi anitya dukhaviparimadharma // sarva dnava loka sarva loka dpita / sarva prajvalita loka sarvaloka prakampita // acala aprakampita sapthagjanasevita / {apthagjanasevita?} buddh dharma deayanti uttamrthasya prptaye // tasmj jtavya prptavya boddhavya kartavya kuala kartavya brahmacarya na ca v loke kicit ppa karma karayan ti vademi // sthavirasya rutv anekni prasahasri devamanuy amta prpayanti // [_Mvu_1.34_]___bhagavn samyaksabuddho yad artha samudgato tad artham abhisabhvayitv rjaghe viharati gdhrake parvate st devn ca manuy ca satkto gurukto mnito pjito apacito lbhgrayaograprpta lbh cvarapiaptraayansanaglnapratyayabhaiajyaparikr tatra anupalipto padmam iva jale puyabhgy satv puyehi niveento phalabhgy satv phalehi pratihpayanto vsanbhgy satv vsanym avasthpayanto amtavarea devamanuy savibhajanto prasahasri amtam anuprpayanto anavargrajtijarmaraasasrakntranarakdidurgasasrakntragrahaadruto mahpraptto uddharitv keme sthale ame ive abhaye nirve pratihpayanto varjayitv agamagadh vajjimall kikoal cetivatsamatsy rasen kurupacl ividar ca avaka-avant jneu parkramya svayabh divyehi vihrehi nijehi vihrehi sntatyehi vihrehi buddho buddhavihrehi jino jinavihrehi jnako jnakavihrehi sarvajo sarvajavihrehi cetovaiprpto ca punar buddho bhagavanto yehi yehi vihrehi kkati viharitu tehi tehi vihrehi viharati // atha so yumn mahmaudgalyyano klyasya eva nivsayitv rjagha nagara piya prakrami // atha khalu yumato mahmaudgalyyanasya aciraprakrntasya etad abhƫt* // atiprg eva khalu tvad etarhi rjaghe nagare piya [_Mvu_1.35_] caritu yan nnha yena uddhvso devanikyo ten' upasakrameya / cira me uddhvsa devanikya upasakrntasya // atha khalu yumn mahmaudgalyyana padavtihrea ddhye yena uddhvsa devanikya tena prakrmi // adrku sambahul uddhvsakyik devaputr yumanta mahmaudgalyyana drato yevgacchanta dv ca punar yenyumn mahmaudgalyyano tena pratyudgatsu // ettha ettha ryo mahmaudgalyyano / svgatam ryamahmaudgalyyanasya anurgam ryasya mahmaudgalyyanasya / cirasya puna ryo mahmaudgalyyano paryyam akrt* yad ida iha gamanya // atha khalu te sabahul uddhvsakyik devaputr yumato mahmaudgalyyanasya pdau iras vanditv ekamante sthit // tatra anyataro uddhvsakyiko devaputro yumanta mahmaudgalyyanam etad avocat* // caryam idam rya mahmaudgalyyana adbhutam idam rya mahmaudgalyyana yvaddukhasamudny anuttar samyaksabodhi yad ida kalpn atasahasrea // atha khalu bhagavan so uddhvsakyiko devaputro yumanta mahmaudgalyyana adhyabhëi // kalpna atasahasra abhiyo nma bhiku sargo abhƫi sadoo samoho // tena khalu puna maudgalyyana samayena vasumata [_Mvu_1.36_] nma nagara abhƫi ddha ca sphta ca kema ca subhika ca krajanamanuya ca sukhitajanamanuya ca bahujanamanuya ca prantadaaamara sunightataskaravyavahrasampanna // vasumate khalu punar maudgalyyana mahnagare uttiyo nma reh abhƫi ktapuyo mahekhyo ìhyo mahdhano mahbhogo prabhtasvpateyo prabhtadhanadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtahastyavagaveako prabhtadsdsakarmakarapaurueyo bhagavato sarvbhibhusya sane raddhprasanno buddhadharmasaghamagalo nanddn bhikm abhiprasanno // atha khalu maudgalyyana nando ca bhiku abhiyo ca bhiku uttiyasya rehisya gham upasakrameyu // nando maudgalyyana bhiku tasmi rehikule satkto abhƫi gurukto mnita pjita apacita na tath abhiyo bhiku // uttiyasya khalu puna maudgalyyana rehisya dht vasumate mahnagare anyatarasya ghapatimahlasya bhry abhƫi / s maudgalyyana nandasya bhikusya atvbhiprasann abhƫi // atha khalu mahmaudgalyyana abhiyo bhiku nanda bhiku rypraktena abhtenbrahmacaryavdena anudhvaseti // abrahmacr nando bhiku ppadharm asayato praticchannappakarmnto / uttiyasya rehisya dhtu srddha vipraduo // ta [_Mvu_1.37_] sevita vasumate mahnagare ya mahjanakyena rotavya raddhtavya manyensu // atha khalu mahmaudgalyyana nanda bhiku vasumate mahnagare brhmaaghapatik uttiyo ca reh na bhyo tath satkaritavya gurukartavya mnayitavya pjayitavya manyensu yath prva / labhya satpuru pratygacchanti akualena karma vipratisr bhavanti // atha khalu mahmaudgalyyana abhiyasya bhikusya etad abhƫi // nando bhiku vtargo vigatadoo vigatamoho araho mahbhgo so ca maye rypraktena abhtenbrahmacaryavdena anudhvasito // may bahu apuya prasta // yan nnha nanda bhiku kampeya bhagavato ca sarvbhibhusya antike atyaya deeya // atha khalu mahmaudgalyyana abhiyo bhiku nanda bhiku kampaym sa bhagavato ca sarvbhibhsya antike atyaya deeti // atha khalu mahmaudgalyyana abhiyo bhiku yena uttiyo rehis tenopasakramitv uttiya rehim etat avocat* // iccheyam aha ghapati bhagavato sarvbhibhsya sarvakasaghasya adhikra kartu dehi me arthamtra // adsi mahmaudgalyyana uttiyo rehi abhiyasya bhikusya prabhta hiraya suvara tadanye pi ghapatimahl [_Mvu_1.38_] atha khalu mahmaudgalyyana vasumate mahnagare duve gandhikamahattarak abhiyasya bhikusya abhiprasann abhƫi // atha khalu mahmaudgalyyan' abhiyo bhiku atasahasrahasto yena te duve gandhikamahattarak tenopasakramitv duve gandhikamahattarak etad avocat* // icchmi vsihho imasya atasahasrasya keara / parihariyha bhagavato sarvbhibhsya sarvakasaghasya adhikra karomi // pariharensu mahmaudgalyyana te duve gandhikamahattarak atasahasrakeara // atha khalu mahmaudgalyyana abhiyo bhiku bhagavanta sarvbhibh sarvakasagha prabhtena khdanyabhojanya-svdanyena santarpayitv sapracrayitv bhuktvi dhautapi apantaptra viditv tena atasahasrakearea bhagavanta sarvbhibh sarvakasagha okiresi adhyokiresi prakiresi okiritv adhyokiritv abhiprakiritv eva citta utpdesi // aho punar aha pi angatam adhvna bhaveya tathgato araho samyaksabuddho vidycaraasampanno sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathya bhagav sarvbhibh etarahesi // eva dvtriatmahpurualakaehi samanvgato bhaveya atihi anuvyajanehi anuvirjitaarro adaveikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturhi vairadyehi virado [_Mvu_1.39_] yathya bhagavn sarvbhibh etarahesi // eva ca anuttara dharmacakra pravarteya apravartita ramaena v brhmaena v devena v mrea v brahma v kenacid v punar loke saha dharmea eva ca samagra rvakasagha parihareya yath aya bhagav sarvbhibh etarahesi // eva ca devamanuy rotavya raddhtavya manyensu yath deva bhagavato sarvbhibhsya etarahi // eva tro treya mukto mocayeya vasto vseya parinirvto parinirvpayeya ta bhaveya bahujanahitya bahujanasukhya loknukampyai mahato janakyasyrthya hitya devn ca manuy ca // atha khalu mahmaudgalyyana bhagav sarvbhibh abhiyasya bhiko idam evarpa praidhna viditv etad avocat* // bhaviyasi tva abhiya angate 'dhvani atasahasrakalpe kyamuni nma tathgato 'rhan samyaksabuddho vidycaraasapanno sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathpy aham etarhi dvtriathi mahpurualakaehi samanvgato atihi anuvyajanehi virjitaarro adaehi veikehi buddhadharmehi samanvgato daatathgatabalehi balav caturhi vairadyehi suvirado yathpi aha etarahi // eva ca anuttara dharmacakra pravartayiyasi apravartita ramaena v devena v mrea v kenacid v punar loke saha dharmea // eva ca samagra rvakasagha parihariyasi [_Mvu_1.40_] yathpy aham etarhi // eva ca te devamanuy rotavya raddhtavya manyensu yathpi mama etarahi / eva tro trayiyasi mukto mocayiyasi vasto vsayiyasi parinirvto parinirvpayiyasi yathpi aha etarahi / ta bhaviyasi bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca // samanantaravykto ca puna mahmaudgalyyana abhiyo bhiku sarvbhibhn samyaksabuddhena anuttarye samyaksabuddhya athya trishasramahshasro lokadhtu kape prakape atva avikra / purastim di unnamati pacim di onamati purastim di onamati pacim di unnamati daki di unnamati uttar di onamati daki di onamati uttar di unnamati madhyto onamati anteu unnamati madhyto unnamati anteu onamati // bhmy ca dev ghoam udrayensu abdam anurvayensu // eo 'bhiyo bhiku bhagavat sarvbhibhn samyaksabuddhena anuttarye samyaksabodhaye vykto ta bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca // bhmy devn ghoa rutv antarkecar dev caturmahrjik dev tryastri dev ym tuit nirmaratayo paranirmitavaavartino dev yva brahmakyik dev ghoam udrayensu abdam anurvayensu // [_Mvu_1.41_] eva mr abhiyo bhiku bhagavat sarvbhibhn anuttarye samyaksabodhaye vykto ta bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca aprameyasya udrasya ca mahato avabhsasya loke prdurbhvo abhƫi / y ca t loke lokntarik andhakr andhakrrpit tamisr tamisrrpit agh asavidit asaviditaprv yatra ime pi candramasry eva maharddhik mahnubhv bhay bh nbhisabhuanti lokena v loka akle api tenvabhsena sphu abhunsu // ye pi tatra satv upapann te pi anyamanya sajalpeu // anye pi kila bho iha satv upapann anye pi kila bho iha satv upapann anye pi kila bho iha satv upapann // ekntasukhasamarpit ca puna tatkaa tatmuhrta sarve satv abhunsu ye pi avcismi mahnarake upapann atikramya yeva devn devnubhva ngn ngnubhva yak yaknubhva // dhymni ca abhunsu mrabhavanni nistejni nirabhiramyni / kroikni [_Mvu_1.42_] pi ca khani prapatensu dvikroikni pi ca trikroikni pi ca khani prapatensu yojanikni pi ca khani prapatensu dvepacayojanikni pi ca khani prapatensu // mro ca ppm dukh durmano vipratisr antaalyaparidghajto abhƫi // ___anugtagth // so ta dna datv praidhesi lokanyako asya / devamanuycryo rya dharma prakeya // dharmolk vicareya parhae dharmabher sapatk / ucchreya dharmaketu rya akha prapreya // eva ca mahya asy prakan dean ca dharmasya / eva ca bah satv rye dharme niveeya // eva ca me ruensu devamanuy subhëita vkya / eva ca dharmacakra pravartaye bahujanahitya // kcchrpannai satvai jtijarpŬitai maraadharmai / bhavacakukai apy prajskandha niveeya // sajve klastre saghte raurave avcismi / asu gathi vikr bhavasasrt pramoceya // [_Mvu_1.43_] narake pakvavipakv apyaprapŬit maraadharm / alpasukhadukhabahul bhavasasrt pramoceya // artha careya loke devamanuy deiya dharma / eva vineya satv yath aya lokapradyoto // eva aha lokam ima careya yath aya carati asagamnaso / cakra va varteya ananyasdo susatkto devamanuyapjito // praidhi ca jtv susamudgato jino sarvehi hetbhi upasthitehi/ akhaa-acchidram avraa viykare arthadar matim // buddho tuva hohisi lokanyako angate kalpaatasahasre / kapilhvaye ivadanasmi kiyo tad aya praidhi vipkam eyati // atha sgarvalimah prakampate ca divi devasagheu / vykaraa tasya dyutimato abhyudgami abhyudgata ghoa // [_Mvu_1.44_] ea abhiyo bhagavat atyantasubhëitagtadhvajena / sarvbhibhun munin viykto hohisi jino tva // ta hitasukhya hohisi sabrahmasursurasya lokasya / hyiyati asurakya naramarusagho vivarddhanti // atha khalu mahmaudgalyyana te duve gandhikamahattarak abhiyasya anuttarye samyaksabodhaye vykaraa rutv h tu pramudit prtisaumanasyajt eva cittam utpdensu // yad abhiyo bhiku anuttar samyaksabodhim abhisabuddho bhaveya tad vayam etasya agrarvak bhaveyma agrayugo bhadrayugo yathya bhavati sarvbhibhsya rvakayugo eko agro prajye eko agro ddhye // arot mahmaudgalyyana uttiyasya rehasya dht abhiyo bhiku bhagavat sarvbhibhn anuttarye samyaksabodhaye vykto // atha mahmaudgalyyana uttiyasya rehisya dht ta bhagavanta sarvakasagha satktv guruktv mnayitv pjayitv apacyitv eva praidhim utpdesi // mama abhiyena bhiku rypraktena abhto abhykhyno dinno // yan may bhagavato sarvbhibhsya sarvakasaghasya adhikra ktv kualam arjitam aham etena kualamlena yatra yatra abhiyo bhiku utpadyeya tatra tatra na abhtena abhykhynena [_Mvu_1.45_] abhycikeya yvat paramasabodhiprpta // siy ti punar mahmaudgalyyana evam asya syt* / anyo 'sau tena klena tena samayena bhagavato sarvbhibhsya abhiyo nma rvako abhƫi // na etat eva draavya // tat kasya heto // aha mahmaudgalyyana tena klena tena samayena bhagavato sarvbhibhsya abhiyo nma rvako abhƫi // siy ti puna mahmaudgalyyana evam asya syt* / anye te tena klena tena samayena vasumate mahnagare duve gandhikamahattarak abhunsu // na khalv etad eva draavya // tat kasya heto // yya te riputra mahmaudgalyyana tena klena tena samayena duve gandhikamahattarak abhunsu // ta yumka mlapraidhi // siy ti punar mahmaudgalyyana evam asya syt* / any s tena klena tena samayena uttiyasya rehisya dht abhƫi // . . . . . . . . . . // tenai trthikgan praidhnena yatra yatra upapadymi tatra tatra abhta abhykhyna deti yvat paramasabodhiprptasya // siy ti khalu punar mahmaudglyyana evam asya syt* / anyo so tena klena tena samayena vasumate mahnagare uttiyo nma rehi abhƫi // na khalv etad eva draavya // eo 'sau mahmaudgalyyana uddhvsakyiko devaputro tena klena tena samayena vasumate mahnagare uttiyo nma rehi abhƫi // ete kalpn atasahasra smarati dharma samanusmarati // _____iti rmahvastu-avadne abhiyavastu snugta sampta [_Mvu_1.46_] ito bho mahmaudgalyyana aparimitsakhyey kalp ya may bodhya praihita // aprameys tathgat arhanta samyaksabuddh pjit no cha vykto // tri maudgalyyana pupanmakn atni may pjitni no cha tehi vykto // apramey asakhey kalp sadhvit sasarit apramey ca sabuddh pjit no cha tehi vykto // ___catasra iha mahmaudgalyyana bodhisatvacary // katam catasra // tadyath prakticary praidhnacary anulomacary anivartanacary // ___katam ca mahmaudgalyyana prakticary // iha mahmaudgalyyana bodhisatvapraktir eva // bhavanti mtj pitj rmay brhmay kulajyehpacyak daa kual karmapath samdya vartante pare ca deayanti dnni detha karotha puynti tihant ca buddh pjayanti rvak ca no ca tvad anuttarya samyaksabodhaye cittam utpdenti // pjayanti prathama tathgat gauravea mahat mahya / [_Mvu_1.47_] naiva tva janayanti mnasa agrapudgalagata narottam // pjayanti vaibhtakoiyo purvam eva vaiprami gat / naiva tva janayanti mnasa jnasgaratarya nyak // te ca pratyekabuddhakoiyo pjayanti paramrthapudgal / naiva tva janayanti mnasa sarvadharmavidutya pait // iya mahmaudgalyyana prakticary // ___katam ca mahmaudgalyyana praidhicary // ito mahmaudgalyyana aparimit asakhyey kalp ya kyamunir nma tathgato 'rha samyaksabuddho loke udapdi vidycaraasampanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // kyamunisya khalu puna mahmaudgalyyana kapilavastu nma nagara vistarea // tadha rehi abhƫi // yvgpna ktv bodhye praihita // te yad vipulapuyasacay bhonti bhvitaarramnas / [_Mvu_1.48_] te upetya vararpadhrio bodhaye upajanenti mnasa // ya may kualam arjita pur tena me bhavatu sarvadarit / m ca me praidh avasdatu yo yam ea praidhi pravartatu // yo mama kualamlasacayo so mah bhavatu sarvaprihi / yac ca karma aubha kta mam ta mamaiva kauka phala bhavet // eva aha lokam ima careya yath aya carati asagamnaso / cakra pravarteya ananyasda susatkta devamanuyapjita // yvgpna prathama adsi lokottarasya buddhasya kyamunino bhagavato kalpasmi ito asakhyeye // pratham praidhi tad si // ___ito mahmaudgalyyana aparimite asakhyeye kalpe samitvir nma tathgato 'rha samyaksabuddho loke udapdi vidycaraasapanna sugato lokavid anuttara puruadamyasrathi [_Mvu_1.49_] st devn ca manuy ca // tena khalu puna samayena bodhisatvo rj abhƫi cakravart cturdvpo vijitv saptaratnasamanvgato dhrmiko dharmarj daakualakarmapathasamdyavart // imni sapta ratnni abhunsu tadyath ida cakraratna hastiratnam avaratna mairatna strratna ghapatiratna pariyakaratnam eva saptama pra csya putrasahasra abhƫi r vr vargarpi parasainyapramardakn // so imni catvri dvpni sayyathida jambudvpa prvavideha aparagodnya uttarakuru sgaragiriparyantm akhilm akahakm adaenastrenutpŬendaena dharmeem pthivm abhijitv adhyvasati // atha khalu mahmaudgalyyana rj cakravart samitvisya samyaksabuddhasya sarvakasaghasya sarvea pratyupasthito abhƫi cvarapiaptraayansanaglnapratyayabhaiajyaparikrehi saptaratnamaya ca prsda krayesi suvarasya rpyasya mukty vairyasya sphikasya musragalvasya lohitiky caturatihi stambhasahasrehi ekamekam ca stambha baddhahirayakoihi nirmito uprdhasya / caturati kgrasahasri krayesi citri daranyni saptn ratnn tadyath suvarasya rpyasya mukty vairyasya sphikasya musragalvasya lohitikye // tvallakaa ca mahmaudgalyyana prsda krayitv rj cakravart samitvisya samyaksabuddhasya nirytesi eva ca praidhesi // aho punar aham angatam adhvna bhaveya [_Mvu_1.50_] tathgato 'rha samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathpda bhagavn samitvir etarahi dvtriathi mahpurualakaehi samanvgato atihi anuvyajanehi upaobhitaarro adaveikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturhi vairadyehi suvirado yathya bhagavn samitv samyaksabuddho etarahi eva ca tro trayeya vasto vsayeya parinirvto parinirvpayeya / ta bhaveya bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya sukhya hitya devn ca manuy ca // eva mahmaudgalyyana tathgatasya aya praidhi // eva aha lokam ima careya yath aya carati asagamnaso / cakra pravarteya ananyasdo bhaveyam aha devamanuyapjito // ___atha khalu samitvino samyaksabuddhasya etad abhƫi // ki nu khalu mayi parinirvte imehi ca rvakehi parinirvtehi imasmi dharmkhyne 'ntarahite ito kettakasya nu khalu klasya buddho bhagavn loke upapadiyati // ekasmi kalpe na adrkt* / [_Mvu_1.51_] dvihi kalpehi na adrkt* / kalpasahasrea buddha loke payati // atha khalu mahmaudgalyyana samitvisya samyaksabuddhasya mahat kruena samanvgatasya satveu mahkrua okrami // paca ca buddhakryi avaya kartavyni // katamni paca // dharmacakra pravartayitavya mt vinetavy pit vinetavyo bauddhavaineyak satv vinetavy yuvarj abhiicitavyo // eo mamtyayena buddho loke bhaviyati yath etarhi aha tath ea ajito bodhisatvo mamtyayena buddho loke bhaviyatti ajito nmena maitreyo gotrea bandhumy rjadhny // ya nnha kalpn atasahasra tiheha // atha khalu samitv samyaksabuddho bhikn mantresi // iha mahya rahogatasya ekasya pratisalnasya ayam evarpo cetaso parivitarko udapdi // ki nu khalu mayi parinirvte imehi ca rvakasaghehi parinirvtehi imasmi dharmkhyne antarhite ito kettakasya nu klasya buddho loke upapadiyati // ekasmi kalpe na adrkt* // dvhi kalpehi na adrkt // trhi kalpehi na adrkt // kalpaatasahasrea buddha loke paymi // paca me buddhakryi avaya kartavyni yo ca so satvo yuvarjbhiicitavya so drghyukehi devehi upapanno // ya nnha kalpn atasahasra sthtum icchmy aha icchatha bhikavo kalpn atasahasra sthtu ko v may srdha [_Mvu_1.52_] sthsyati // tatra mahmaudgalyyana caturatihi bhikuatasahasrehi so loko udghto sarvehi balavabhvaprptehi // vaya bhagava sthsyma vaya sugata sthsyma // atha khalu samitv samyaksabuddho te ca rvak cira drgham adhvna tihensu // savartaklasamaye manuy klagat bhsvare devanikye upapadyanti rjpi klagato bhsvare devanikye upapadyati bhagavn bhikusaghena srdha bhsvara devanikya gacchati // vivartanyaklasamaye sasthite lokasannivee satv yukayya bhsvard devanikyato cyavitv icchatvam gacchanti // bodhisatvo pi bhsvard devaniky cyavitv icchatvam gatv rj bhavati cakravart cturdvpo vijitv yva imni catvri mahdvpni dharmeaiva abhinirjinitv adhyvasati // yad manuy parimityuk bhavanti jarvydhimara ca prajyanti tad bhagavn samitv sarvakasagho jambudvpam gacchati // gatv satvn dharma deayati // tathaiva rj cakravart samitvisya samyaksabuddhasya sarvea pratyupasthito cvarapiaptraayansanaglnapratyayabhaiajyaparikrehi // saptaratnamaya prsda tdam eva krpayitv bhagavata samyaksabuddhasya nirytesi // etena upyena kalpaatasahasra samitv samyaksabuddho sthito sarvakasagho kalpaatasahasra bodhisatvena upasthito sarvatra ca kalpe saptaratnamaya prsda tdam eva krpayitv nirytesi samitvisya [_Mvu_1.53_] samyaksabuddhasya // anuttar samyaksabodhi prrthayamno prsdaatasahasra ratnamaya aha cakravart santo samitvino adsi // kalpasmi ito asakhyeye so ta dna datv praidhesi lokanyako asy / devamanuycryo rya dharma prakeyya // eva ca mahya asy prakan dean ca dharmasya / eva ca bahu satva rye dharme niveeyya // eva ca me ruensu devamanuy subhëita vkya / eva ca dharmacakra pravartaye bahujanahitya // dharmolk vicareya parhae dharmabher sapatk/ ucchreya dharmaketum rya akha prapreya // kcchrpanne loke jtijarpŬite maraadharme / bhavacakuke apy prajskandha niveeya // sajve klastre saghte raurave avcismi / asu gatūu vikr bhavasasrt pramoceya // narake pakvavipakv apyaprapŬit maraadharm / alpasukhadukhabahul bhavasasrt pramoceya // [_Mvu_1.54_] artha careya loke devamanuy deiya dharma / eva vineya satv yath aya lokapradyoto // ___dvityo praidhi tadsi // ati candanavimnni adsi lokottarasya buddhasya guruo // aha bhagavn asy ito asakhyeye // ttyo praidhi tadst* // saptaratanamayn guhn ati sahasri arko rj adsi parvatanmasya // caturth tad praidhi st* // a vari carati anityasajnimittakmehi ratanendrenusito // pacam praidhi tad st* // _____iti rmahvastu-avadne bahubuddhastra sampta eva may rutamekasmi samaye bhagav rjaghe viharati sma gdhrake parvate // atha khalv yumn mahmaudgalyyano klyam eva nivsayitv ptracvaram dya rjagha nagara piya prakrami // atha khalv yumato mahmaudgalyyanasya aciraprakrntasyaitat abhavat* // atiprgas tvad etarahi rjagha nagara piya caritu / ya nnha yena uddhvsa devanikya tenopasakrameya // athyumn mahmaudgalyyana tadyathpi [_Mvu_1.55_] nma balavn purua samijita bhu prasrayet prasrita ca bhu samijayet* ekakaena padavtihrea rjaghd vaihyasam abhyudgamya uddhvsadevanikye pratyastht* // adrkt uddhvsakyik devaputr yumanta mahmaudgalyyana drata evgacchanta // dv ca punar yenyumn mahmaudgalyyanas tenopasakramitv yumato mahmaudgalyyanasya pdau iras vanditv eknte asthsi // eknte sthitv ca te sabahul uddhvsakyik devaputr yumanta mahmaudgalyyana gthbhi adhyabhëasi // kalpna atasahasra sadhvitvna bodhiparipka / sucirasi anantaratano buddho lokasmi upapanno // ___ittha vaditvna te sabahul uddhvsakyik devaputr yumato mahmaudgalyyanasya pdau iras vanditv eknte asthsi // eknte sthitv antarhit // atha khalv yumato mahmaudgalyyanasyaitat abhavat* // eva durlabh bodhir yatra hi nma kalpn atasahasrea // atha khalv yumn mahmaudgalyyanas tadyath balavn purua samijit bh prasrayet prasrit v bh samijayet* ettakena kaavtihrea uddhvsato devanikyto antarhita rjaghe nagare pratyasth // athyumn [_Mvu_1.56_] mahmaudgalyyano rjaghe nagare piya caritv pacdbhakto piaptrapratikrnta ptracvara pratimayitv pdau praklayitv yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte nyadad eknte niaa ca puna yumn mahmaudgalyyano bhagavantam etad avocat* // ihha bhagavan klyasyaiva nivsayitv ptracvaram dya rjagha mahnagara piya prakrami // tasya me bhagavan* aciraprakrntasyaitad abhavat* // atriprgas tvat etarahi rjaghe mahnagare piya caritu / ya nunha yena uddhvsa devanikya tenopasakrameya / cira me devanikya uddhvsa upasakrntasya // athha balav tadyath purua samijit bh prasrayeya prasrit v bh samijayet* ettakena kaavtihrea rjaghd vaihyasam abhyudgamya uddhvse devanikye pratyasthsi // adrkt* me bhagavan sabahul uddhvsakyik devaputr drata eva gacchanta dv ca punar yenha tenopasakramitv mama pdau iras vanditv eknte sthnsu // ekntasthit sabahul te uddhvsakyik devaputr mama gthye adhyabhëeran* // kalpna atasahara sadhvitvna bodhiparipka / sucirasy anantaratano buddho lokasmi upapanno // ittha vaditvna te sabahul uddhvsakyik devaputr mama pdau iras [_Mvu_1.57_] vanditv prakrmi // tasya me bhagavann etad abhavat* // yvat dukhasamudny anuttar sabodhir yatra hi nma kalpn atasahasrea / ya nnha yena bhagavs tenopagamitv bhagavantam etam artha paripccheya / yath me bhagav vykariyati tath na dhrayiymi // iha bhagav kim ha // evam ukte bhagavn yumanta mahmaudgalyyanam etad avocat* // parttaka khalu punar mahmaudgalyyana uddhvsakyikn devaputr atasahasran ti // aprameyehi mahmaudgalyyana kalpehi asakhyeyehi aprameyehi tathgatehi arhantehi samyaksabuddhehi kualamlny avaropitni yatisabodhi prrthayamnehi // abhijnmi khalu punar aha mahmaudgalyyana triad buddhakoiyo kyamuninmadheyn ye may sarvakasagh satkt gurukt mnit pjit apacit rj cakravartibhtena yatisabodhim abhiprrthayamnena ca me te buddh bhagavanto vykarensu // bhaviyasi tvam angatam adhvna tathgato 'rha samyaksabuddho vidycaraasapanno sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // abhijnmy aha khalu punar mahmaudgalyyana aa buddhaatasahasri dpakaranmadheyakn ye may sarvakasagh satkt gurukt mnit pjit apacit cakravartibhtena yuti sabodhim abhisaprrthayamnena ca me te buddh bhagavanto vykarensu // yath prathame parivarte tath sarvatra kartavya // bhaviyasi tvam angatam adhvna // abhijnmy [_Mvu_1.58_] aha mahmaudgalyyana paca buddhaatni padmottaranmadheyn // sarvatra kartavya / bhaviyasi tvam angatam adhvna // abhijnmy aha mahmaudgalyyana aa buddhasahasri pradyotanmadheyn // abhijnmy aha mahmaudgalyyana trayo buddhakoyo pupanmadheyn // abhijnmy aha mahmaudgalyyana adaa buddhasahasri mradhvajanmadheyn yatra may brahmacarya cra yati bodhi prrthayamnena ca me te buddh bhagavanto vykarensu // abhijnmy aha mahmaudgalyyana paca buddhaatni padmottaranmadheyn ye may sarvakasagh satkt // abhijnmy aha mahmaudgalyyana navati buddhasahasri kyapanmadheyni // abhijnmy aha mahmaudgalyyana pacadaa buddhasahasri pratpanmadheyni // abhijnmy aha mahmaudgalyyana dvau buddhasahasrau kauiyanmadheyau // abhijnmy aha mahmaudgalyyana caturati pratyekabuddhasahasri // abhijnmy aha mahmaudgalyyana samantagupta nma tathgatam arhanta samyaksabuddha // abhijnmy aha mahmaudgalyyana buddhasahasra jambudhvajanmadheyn // abhijnmy aha mahmaudgalyyana caturati buddhasahasri indradhvajanmadheyn // abhijnmy aha mahmaudgalyyana pacadaa buddhasahasri dityanmadheyn // abhijnmy aha mahmaudgalyyana dvëai buddhaatni anyonyanmadheyn // abhijnmy aha mahmaudgalyyana caturai buddhna [_Mvu_1.59_] samitvinmadheyn // suprabhso nma mahmaudgalyyana tathgato 'rha samyaksabuddho yatra maitreyea bodhisatvena prathama kualamlny avaropitni rj vairocanena cakravartibhtena yati sabodhi prrthayamnena // suprabhse khalu punar mahmaudgalyyana tathgatabhte catasra caturatikoivarasahasri manuym yua pramam abhƫi antar ca uccvacat yua // suprabhsasya khalu punar mahmaudgalyyana tathgatasyrhata samyaksabuddhasya traya sannipta abht* // prathamo rvakasannipto aavati koyo abhƫi sarve arhantn kravm uitavratn samyagjvimuktn parikabhavasayojannm anuprptasvakrthn // dvityo rvakasannipto caturnavati koiyo abht sarvem arhantn kravm uitavratn samyagjvimuktn parikabhavasayojann anuprptasvakrthn // ttyo rvakasannipto dvnavati koiyo abhƫi sarvem arhantn kravm uitavratn samyagjvimuktn parikabhavasayojann anuprptasvakrthn // atha khalu mahmaudgalyyana rjo vairocanasya ta bhagavanta suprabhsa dv udrahara udravegaprtiprmodya utpadye // so ta bhagavanta sarvakasagha daa varasahasri satkaresi [_Mvu_1.60_] gurukaresi mnesi pjesi apacyesi // satktv guruktv t ca samitim anughanto ta ca rvakasagham anughanto ta ca yupramam anughtanto eva cittam utpdesi // aho punar aha bhaveyam angate 'dhvani tathgato 'rha samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathya bhagavn suprabhso etarahi // eva sarvkrasapanna sarvkrapratipra dharma deeya yathpha bhagavn suprabhso etarahi // eva samagra rvakasagha parihareya yathpi bhagavn suprabhso etarahi // eva ca me dev ca manuy ca rotavya raddhtavya manyensu yathpda bhagavato suprabhsasya etarahi / ta bhaveya bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca // eva cha mahmaudgalyyana ato ca bhyo anya // caturacatvriatkalpasaprasthitasya khalu punar mahmaudgalyyana maitreyasya bodhisatvasya pac tye bodhaye cittam utpdita // aparjitadhvajo nma mahmaudgalyyana tathgato 'rha samyaksabuddho yo maye sarvakasagho varasahasra satkto gurukto mnito pjito pacito rj dhadhanun cakravartibhtena yati sabodhi prrthayamnena mahantehi ca pacehi [_Mvu_1.61_] duyayugaatehi abhicchdito // parinirvtasya ca stpa krita yojanam uccatvena yojanam abhiniveena // e ca mahmaudgalyyana praidhi satatasamit abhƫi // yasmi samaye satv bhavensu alen atr aara aparya utsadalol utsadado utsadamoh akualn dharm samdya vartensu yobhyena ca apyapratiprak bhavensu tasmi kle tasmi samaye aham anuttar samyaksabodhim abhisabudhyeha // ta bhaveya bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca // dukarakrak mahmaudgalyyana tathgatrhanto samyaksabuddh lokasyrtha cary caranti // idam avocad bhagavn ttamano yumn mahmaudgalyyano bhagavato bhëitam abhyanandat* // kyamuninmaknm upasthits tria koiyo jinn / aaatasahasri dpakaranmadheyn // ai ca sahasri pradyotanmadheyn . . . . . / tatha pupanmakn trayo koiyo vdisihn // adaa sahasri mradhvajanmakn sugatn / yatra care brahmacarya sarvajatm abhilëya // pjayi paca atni padmottaranmakn sugatn / [_Mvu_1.62_] kauiyanmaknm apari dvi sahasri // aparimitsakhyey pratyekajinna koinayut ca / pjayi buddhasahasra jambudhvajanmadheyn // caturati sahasri indradhvajanmakn sugatn / navati ca sahasri kyapasahanmadheyn // pacadaa buddhasahasri pratpanmakn sugatn/ pacadaa ca sahasri dityanmadheyn // dvëai ca atni sugatn anyonyanmadheyn / catuai ca sahasri samitvnmadheyn // ete ca kolitair anye ca daabal aparim / sarve anityatya samit lokapradyot // yni ca balni kolita te mahpurualakavar / sarve anityatya kla na upenti sakhy ca // jtvnnityabala sudrua satktasya anantara / vryrambho yojito anityabalasya vightya // ito maudgalyyana aparimite asakhyeye kalpe ratno nma samyaksabuddho abhƫi tathgato 'rha samyaksabuddho vidycaraasampanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // aha tad rj cakravarti abhƫi // tato mayaitasya bhagavato ratanavato caturati kgrasahasri kritni citri [_Mvu_1.63_] daranyni saptn ratnn suvarasya rpyasya mukty vairyasya sphikasya musragalvasya lohitiky // tni may tasya bhagavato nirytetv bodhya anupraihita // na tvat buddh bhagavanto parinirvyanti yvad yuvarj anabhiikto bhavati / eo mama anantara buddho loke bhaviyati / yathaitarhi may maitreyo vykto eo mamnantara buddho bhaviyatti // so bhagav caturatihi rvakasahasrehi srdha caturatisavartavivartasthito savartamne loke bhagavä caturatihi rvakasahasrehi srdha bhsvara devanikya gacchati vivartamne loke ihgacchati iha dharma deayati / aha bhyo rj cakravart bhavmi / caturatikgrasahasri krpayitv bhagavato ratanavato nirytemi // iya mahmaudgalyyana praidhicary // ___katam ca anulomacary // iha mahmaudgalyyana bodhisatvo mahsatvo bodhya anulomatye sthito bhavati // iya mahmaudgalyyana . . . . . ___ . . . . . . . avivartacary // vivartanti sasaranti vivartacary // avaivartiy bodhya bhavanti avivartacary // _____atra daabhmiko kartavyo dpakaravastu ca // nmo 'stu buddhn namo 'rhat // daabhmikasydi _____vatte apratima dharmadarana [_Mvu_1.64_] na ekakalpaatasacittman / bhmayo daa jinna rmat yair vikurviu sad pait // mnadarpamadamohamocit sarvaa samiyamrdavnvit / gaurava janiya sarvadariu ryat jinavarasya sana // nirvte kanakarsannibhe kyanandijanane tathgate / kapi medini saailaknan sgarbaradhar saparvat // kampita paramaromaharaa bhmikapam anudya drua / kyapo dhtagugraprago cittam abhyupagata tad abht* // ki nu adya dhara saparvat sgarmbaradhar vasundhar / kampate paramadruasvara nna nirvti gata tathgata // so ca divyanayanas tathgata devakinnaravarehi vandita [_Mvu_1.65_] dya sarvabhavabandhanntaka nirvta yamakala-antare // na khalu me samucita tathgata ddhiye samanugantu gautama / padbhir eva vadat vara muni draum apratima pravrajmy aha // so ca matva tvaramo sr kyapo mathitamnaso bhiku / bhikubhi bahubhi uttamo pari- nirvtabhuvam anuprvam gami // tasya ca praidhir si uttam kyapasya jinapdavandane / tau . . . . . caraau mahmune mrdhin upanipŬya vanditu // saghyolk vipul atha catasro mallak upagat balavanta / vjit paramamallavint dagdhaalk abhipramayensu // {Lies: dagdha-ulk} tai citm abhimukha upant tai parkramabalai ratharai / [_Mvu_1.66_] nirvt ca . . . s samakla prpya vripariekam ivolk // saaya vimatimadhyam upetya mall divyanayana aniruddha / gaurav natair suvint pranam* . . . ida paripcche // ko nu hetur iha pratyayo ca ko yen' im jinasut upant / nirvti upagat sahasolk brhi kraam ihrya yathvat* // devat khalu prasann kyape tasya ea khalu ddhibhvan / naiva tva jvalano jvaliyati yva ngato agrapraga // tasya caia praidhi samdhyati kyapasya dhutadharmadhria / tau kramau daabalasya rmata vanditu hi iras mahmune // so ca bhikugaasapuraskta kyapo dhutarajo jintmaja / prjal jinacitm upgato gaurav praataramnasa // [_Mvu_1.67_] dya ta pravararpadhria këhasacayagata tathgata / dhig bhavn iti girm udray daritapraktibhvalaka // ko nu so bhavam upetya prako yo na mtyuvaam gamiyati / yatr' aya jvalanakcanopamo nirvto ikhir ivendhana vin // ktva ajalipua mahyao pdato jinavarasya kyapo / mrdhin nipatito mahario pacima ida namasyate mune // tau ca cakravaralakitau kramau devadnavavarehi vanditau / nistau tatha vidrya t cit devayakabhujagnubhvitau // tau kramau irasi sanniptiya pibhi samanughya c mune / lape rutidhara maharia antikvacara kyapas tad // [_Mvu_1.68_] ki tv imau rutidhara kramau mune dhymatm upagatau na suprabhau / brhi kraam aeam hvaya yen' imau na nayanbhinandinau // eta rutva rutasacayadharo kyapa idam uvca paito / aruvegaduit va ocat roditehi mathit h' imau kramau // ten' imau kramavarau mahmune rodanena janatbhipŬitau / no vibhnti munino yath pur evam etad anupaya suvrata // so nipatya iras puna puna tau kramau pravaracakralakaau / karatalehi abhipŬayet mune stu gauravaparya buddhiye // vanditau ca dhutadharmadhri tau kramau guadharea stuno / lokanthacitakëha tejas vyuvegavidhutena dpyati // [_Mvu_1.69_] dahyamne jinacandraarre paca tni vaibhtaatni / mantrayanti sahit samupetya nirvtsamayakle sagti // nirvto pravaralakaadhr yo nu stu sasursuranet / ko guo iha cira parivse vayam api adya vijahmatha deha // sarvath suparinihitakry prpya acyutam aokam ananta / sarvabhvabhavavtigat sma ea nirvtim upema ihaiva // evam ukte dhutadharmaviuddho kyapo 'bravi tad vaibht / na khu bhavadbhi anupdi vimukti nirvt samanugamya ihaiva // trthik ca bahidhnugat ca kreyur apratimasanadoa / dhmaklikam iti ramaasya etat eva ca tu rakaya no // lokantha bahavo narasih [_Mvu_1.70_] ye c' angata mahmatir / te hi no upapadeyur udagr yadi na sakaliye sana stu // tena apratihat susamagr gyath sugatasanam agrya / yath ida suparigta yathrtha ciratara naramarƫu viroce // evam astu iti te vaibht kyapasya vacana pratipjya / cittam apy upagat kva idn dei dharmadharasagaan syt* // ramyaknanavane susamddhe mgadhasya magadhdhipatisya / puravare bhavatu rjaghasmi saptapara-abhidhnaguhy // parvatasya vaihyavarasya uttarasmi tre varaprve / vividhapdape iltalabhme bhge ya bhavatu dharmasamsy // te ca ddhivaibhvabalasth [_Mvu_1.71_] udgat khagapathe jinaputr / tatkantara . . . . . prapaln mnasa saro yath hasaytho // te pratihit naggravarasya prve tat vanam upetya nia / sane ca sugatasya sugte devadundubhigani nadensu // te ca dundubhina nda nadanta rutva sanakar sugatasya / bhmikampam anudya ca ghora kyapa dhutaraja idam cu // kin tu bho dhutadhar samakapi medin sasarit sasamudr / devadundubhirav ca manoj divyamlyavikiraa ca bhavanti // tn uvca dhutadharmasamag kyapo jinasut vaibht / ete sannipatit marusagh rutva sanavara susamagrya // te samagravaralakaadhr gauravt pramudit marusagh / pj apratimakasya karonti [_Mvu_1.72_] sana ӭuyu sarvasamagrya // so hi 'nekabhavakalpaatehi hitasukhya naradevagan / evam abhyupagato cirartra mokayiye 'ha praj parimukta // so labhitva paramrtham aoka sarvabhvabhavadukhanirodha / kipury naradevahitrtha vartayiyi varacakram adbhuta // pacakehi saha tehi munhi maruga vinayavdin varo / satvakoinayutni nyako jtijanmamarat samuddhare // so vimokayi bhavbhinandino toaya naramar narasiho / mathiya sarvaparavdi sprata nirvto tu bhagav nirapeko // eta rutva vacana manorama kyapasya dhutadharmadhrio / devasagh mudit nabhe sthit vyharanti vacana manorama // sdhu sdhu dhutadharmakovid [_Mvu_1.73_] stu sanakar ananyath / bhëase guam anantabuddhino jetavane naramar sutoit // so hi devamanujna uttamo so hi agrapuruo mahmuni / so hi niaraam uttama prabhu dadarano hitya prin // tena skandh taibudbudopam phenapiakam iva prabhsvara / deit daabalena jnat yasy' iya guakath pravartate // kasarpairasannibhs tath kma agrapuruea deit / astrarucchaviakumbhasannibh yasy' iya guakath pravartate // tena dam acala para sukha dibhi paramasdhudibhi / ta amatsaravat prakita savibhgarucin yad ad bhuta // udgate dinakare yath kimi [_Mvu_1.74_] niprabho bhavati no ca bhrjati / udgate jinadivkare tath niprabh paraga asayat // ddhipdabalaprami gato varo jinabalena cakum / locana bhagavatasya payatha nirvto kanakabimbasannibho // dhig bhav sarada-abhrasannibh vliknagararpasannibh / yatra nma kualna sacayo nirvto paramabuddhisgaro // hetukraaatehi nyako nardate puruasihanardita / bhavam ananyamaraa nirkya tasya uktam antara na vidyate // divyapupavaramaita nabha obhate sugatavarabhëae / divyacandanarasnuvsita obhate amtagandhika nabham iti // atha khalv yumn mahmaudgalyyano yumanta mahkyapam mantrayati // vyavasthpaya jinaputra vaibht ye pariy saayagatni mnasni vijneyur iti // [_Mvu_1.75_] athniruddha upli ca sthavira ca alakualabhaiya sundarananda ca kyapa uvca // avaloketha jintmaj cittni y pariy / saaya ca paripcchatha yasya yatra tath bhaved iti // sdh ti te pratirutv jinastravirad / payanti paracittni kare vmalaka yath // pralambabhu vaibhta kyapo idam abravt* / gdhrakasya ikhare nirmie vasudh laghu // adaa sahasri pariy samgat / yath sarvbhijney ddhi sajanay tath // vicintacta vaibhta kyapa idam abravt* / gagodakamay megh nirmie gagane laghu // vividhagandhapup ca upavyantu sarvata / mnum magandh ca ghram antarahpaya // haryaka nma vaibhta kyapa idam abravt* / tath utpdaya ghra samdhi sugattmaja / yath gh dravyi na gaccheyu par gati // varua nma vaibhta kyapo idam abravt* / aratidaamaak manuy nivartaye // [_Mvu_1.76_] ajakara vaibhta ksyapo idam abravt* / kudh pips vydhi ca manuy nivartaya // sdh ti te pratirutv kyapasya jintmaj / yathjaptni sthnni yathokta parijgriu // tata kyapasthavira ktyyanam uvca sa / samudraya mahtman carita dharmarjin // evam ukte mahprjo ktyyanakulodgata / uvca cary buddhn kyapasya anupcchata // ruyat bho jinasut buddhn sarvadarin / cary caraauddhn yathvat anuprvaa // daa khalu bho jinaputr bodhisatvna bhmayo / . . . . . . . . . bhavanti katam daa // durroheti pratham bhm samupadiyate / dvity baddhamn nma tty pupamait // caturth rucir nma pacam cittavistar / a rpavat nma saptam durjay smt // aam janmanideo navam yauvarjyato / daam tv abhiekto iti et daa bhmaya // [_Mvu_1.77_] evam ukte tu gthbhi kyapo 'bravi paita / ktyyanam ato 'tyartha vkyam apratima ida // bhmn parimni yathvat anukrtaya / yath ca te vivartante sasaranto mahya // yath cpi savartante sattvasr tath vade / yathaivdhyay te bhavanti t udhare // yath ca parikalpenti satv satvasamanvit / yath ca denti dnni tat sarvam anukrtaye // tath ca dv sabuddh bhëanto ca manojana / sajotpda tath brhi kyapo idam abravt* // ida te vacana rutv vaibht upasthit / gauravea mahsatv sabuddhn mahtman // evam ukte ktyyano kyapam uvca // na khalu bho jinaputra akya bodhisatvn bhm pramtu ettakakalp v anant bhavanti / sarva sasro bodhisatvn khaasajay bhmir iti parikalpita tena bhmir iti smt // evam ukte yumn nanda yumanta ktyyanam uvca // yadi bho jinaputra ek bhmi apramey [_Mvu_1.78_] katham idn parie bhmn grahaa bhaviyati iti // evam ukte yumn ktyyano yumantam nanda gthbhir adhyabhëe // kalpo yath aparimita prakita prajnat avitathavdin svaya / kalpeu ca bhavati bahsu dean ida nu bho puruavarasya sana // bhmis tath aparimit prajnat prakit svayam anivttabuddhin / pravartate tatha parieabhmiu smnyasaketn nirpaa // prathamy bho jinaputra bhmau vartamn bodhisatv pthagjan iti prptaphal bhavanti iti dakiy ca lokn virocenti bhavanti ctra tygena tygasampann bodhisatv mahya / lok ca abhirocante candrabhnur iva aum // prathamy bhmau bodhisatvn vartamnnm aa samudcr bhavanti // katame aa // tadyath tyga karu aparikheda amno sarvastrdhyayit vikrama loknuj dhtir iti // bhavanti ctra [_Mvu_1.79_] te savibhgarucaya karuyamn dukhasahat bhagavat madhurasvar / vacanai guai ca paritoam upenti dhr eva caranti dhara prathamye satv // stri yni prasaranti asrakni et vicrya janat anurgabuddh / nikramya ta tasama ca vicrya loka tvr vedenti vedan kuala cinonti // ekena kraena bodhisatv vivartanti dvityy bhmau // katamena ekena // bhaveu svdasajino bhavanti // dvihi kraehi bodhisatv vivartanti dvityy bhmau // katamehi dvihi // kmaguehi abhilëina ca bhavanti kud ca // punas trbhir krair bodhisatv dvityy bhmau vivartanti // katamehi trhi // sphlava ca bhavanti uttrsabahul durbaldhyay ca // abhir krai bodhisatv prathamy bhmau sthit dvityy bhmau vivartanti // katamai abhi // na ca anityasajbahul viharanti / ghtabahul ca bhavanti / ddhavair ca bhavanti / stynamiddhabahul ca bhavanti / lokakryaparya ca bhavanti // ye bho jinaputra [_Mvu_1.80_] bodhisatv vivartensu vivartanti vivartiyanti sarve te imehi dvdaabhir krair vivartensu vivartanti vivartiyanti nto bhya iti // ___evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ime bho jinaputra bodhisatv vivartiy ca avivartiy ca ye prathama cittam utpdayanti samyaksabuddh bhavema iti kettaka puya prasavanta iti // evam ukte yumn ktyyana yumanta mahkëyapam uvca // paya bho jinaputra yo dady jambudvpa saptaratnasacaya daabaln ato bahutaraka puya prasavati bodhye praidhento // ya ca bho jinaputra catvro dvp dadyt* ratncit daabaln ato bahutaraka puya prasavati bodhye praidhento / ya ca bho jinaputra dadyt trishasr bahuratnadhar mahguadhar ato bahutaraka puya prasavati bodhya praidhento / ya ca bho jinaputra gagnadvluksam lokadhtuyo anekaratncitapr lokanthna pjayet* ato bahutaraka puya prasavati bodhye praidhento / ya ca bho jinaputra sgaravluksam lokadhtuyo bahuvidharatncit pr agrapudgalna pjay dadyt* ato bahutaraka puya prasavati bodhye praidhento // ki kraa na hy ete prktapuru bhavanti sakalp / bahujanahitya yatra te janayanti manorath vr // evam ukte yumn mahkëyapa yumanta ktyyanam abravt* // ye punar bho jinaputra [_Mvu_1.81_] bodhisatv avaivartikatyai parimenti kin tu khalu tem upacitakualapuyn pratham praidhir utpadyati hosvid upacitakualamlnm iti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhir adhyabhëati // pjayanti prathama tathgat gauravea mahat mahya / naiva tva janayanti mnasa agrapudgalagata narottam // te ca pratyekabuddhakoiyo pjayanti paramrthapudgal / naiva tva janayanti mnasa sarvadharmavidutya pait // pjayanti vaibhtakoiyo prvam eva vaiprami gat / naiva tva janayanti mnasa jnasgaratarya nyak // te yad vipulapuyasacay bhonti bhvitaarramnas / te sametya vararpadhri bodhaye upajanenti mnasa // ya may kualamlam arjita tena me bhavatu sarvadarit / [_Mvu_1.82_] m ca me praidhi tac cirataro / evam ea praidhi pravartatu // ya ca me kualamlasacayo so mah bhavatu sarvapribhi / yac ca karma aubha kta may tat phala kauka nistarmy aham iti // evam ukte yumn mahkyapa yumanta mahktyyanam etad uvca // katha ca bho jinaputra bodhisatv dhavikram bhavanti ye te avaivartik bhavanti // evam ukte yumn mahktyyana yumanta kyapa gthbhir adhyabhëe // yenntarea paramrthavidur bhavmi ta antara yadi avcigato vasmi / ta abhyupemi na ca ta pratisaharmi sarvajatye praidhi iti nicayo me // jtjarmaraaoka-upadrav ca tyaktu prabhu na hi vivartayi mnasni / dukhasahati jagato arthakaro prajnm* ity eta vikramabala puruarabhnm iti // evam ukte yumn mahkyapa yumanta mahktyyanam abravt* // ya punar bho jinaputra avaivartiyo bodhisatvo prathama cittam utpdayati katame tad adbhutn [_Mvu_1.83_] dharm prdurbhvo bhavati // evam ukte yumn mahktyyano yumanta mahkyapa gthbhir adhyabhëati // sanagaranigamasarit raati vasumat prabhtaratnavat / prabhavati yad prathamato praidhna jagatpradhnn // divasakarasadateja cbhso vikasate dia sarv / yad puruasihatye dyapraidhi samudbhavati // suravaraga ca udagr paraparn abhigirm udrenti / ea narasihatye praidheti anantavdagro // asmbhi rakitavya ea hi jagato 'rtha atitejasv / cinoti ubha ubhakaro idam carya tad bhavati // evam ukte yumn kyapa yumanta mahktyyanam uvca // ye ime bho jinaputra avivartik bodhisatv kevattakni tai prathamy bhmau sthitai dukari ktnti // evam ukte yumn mahktyyana yumanta mahkyapa lokn uvca // bhry priy hdisukh ca sut irsi netri cbharaavhanavistar ca / dattv na viramam upenty atha dainyat v [_Mvu_1.84_] sarvajatm abhimukh puruarabhs te // dharit ca vadhabandhanatìanebhyo raudrair narair aubhakarmam atipravaai / tn eva dva paramrdavamaitracitt lakbhi vgbhir anagh samudcaranti // dv ca ycanaka mnapramdupeta hara para pratilabhanti mahmanuy / dattv ca vardhitaguttaman bhavanti pacttapo na tu tapanti taponir iti // _____iti rmahvastu-avadne pratham bhmi sampt tata ca kyapasthavira mahktyyanam abravt* / nirdi pratham bhmi mahsatva manoram // dvity sakramantn bhmi naravartmaj / ki citta bodhisattvn jyate samanantara // ke ca adhyay santi dvityy jintmaja / bhmi t bodhisatvn yathbhtam udrayed iti // tata ktyyana sthavira kyapam idam abravt* / nirdea bodhisatvn krtayiye manorama // [_Mvu_1.85_] dvity sakramantn prathamato 'nujyate / arat bodhisatvn bhavev iti na saaya // bodhisatvn bho jinaputra dvityy bhmau vartamnn ime adhyay bhavanti / tadyath kalydhyay bhavanti snigdhdhyay ca bhavanti madhurdhyay ca bhavanti tkdhyay ca bhavanti vipuldhyay ca bhavanti vicitrdhyay ca bhavanti gambhrdhyay ca bhavanti aparydinndhyay ca bhavanti anupahatdhyay ca bhavanti asdhradhyay ca bhavanti unnatdhyay ca bhavanti akpadhyay ca bhavanti anivartdhyay ca bhavanti aktrimdhyay ca bhavanti uddhdhyay ca bhavanti dhdhyay ca bhavanti svabhvdhyay ca bhavanti tptdhyay ca bhavanti pudgaldhyay ca bhavanti anantdhyay ca bhavanti // ___katha bho dhutadharmadhara bodhisatv kalydhyay bhavanti // ucyate // buddhe dharme ca saghe ca na kkanti kathacana / iti adhyayas te kalya upadiyate // katha bho dhutadharmadhara bodhisatv snigdhdhyay bhavanti // ucyate // ageu chidyamneu manas te na kupyate / evam adhyayas te snigdhamdpadiyate // katha ca bho dhutadharmadhara bodhisatv madhurdhyay bhavanti // ucyate // [_Mvu_1.86_] antakualakarmi sevanti puruottam / evam adhyay madhur bhavanti dhutabuddhinm iti // katha bho dhutadharmadhara bodhisatv tkdhyay bhavanti // ucyate // budhyanty ayasayukt loke lokottare tath / evam adhyay tk bhavanti uddhakarmam iti // katha ca bho dhutadharmadhara bodhisatv vipuldhyay bhavanti // ucyate // sarvabhtna hitrtha sacinonti ubha bahu / evam adhyay vipul bhavanti paramarim iti // katha bho dhutadharmadhara bodhisatv vicitrdhyay bhavanti // ucyate // vicitri manoji denti dnny amatsar / evam adhyay vicitr bhavanty uttamadarinm iti // katha ca bho dhutadharmadhara bodhisatv aparydinndhyay bhavanti // ucyate // aparydinnacitts te prativedhaparkram / evam adhyayas tem aparydinna ucyate // katha ca bho dhutadharmadhara bodhisatv anupahatdhyay bhavanti // ucyate // na te akyanti sahartu duacittena kenacit* / evam adhyayas te na jtu upahanyate // [_Mvu_1.87_] katha ca bho dhutadharmadhara bodhisatv asdhradhyay bhavanti // ucyate // ya nnya praidhi kacit* eva satvasyopajyate / sarvasatvasukhrthya tad asdhraa vidur iti // katha ca bho dhutadharmadhara bodhisatv unnatdhyay bhavanti // ucyate // aparatrthikamata rutvvaj pratihate / unnatdhyays tena narasih bhavanti te ti // katha ca bho dhutadharmadhara bodhisatv akpadhyay bhavanti // ucyate // na kmaguabhogrtha sacinvanti ubha vid / tata ckpas te bhavanty adhyay sadeti // katha ca bho dhutadharmadhara bodhisatv anivartiydhyay bhavanti // ucyate // kmai te nvakryante buddhatve ktanicay / tennivartiys tem adhyay iti smt // katha ca bho dhutadharmadhara bodhisatv aktrimdhyay bhavanti // ucyate // vai pratyekabuddhn na sphenti kathacana / eva cktrimo bhavati tem adhyaya sadeti // katha ca bho dhutadharmadhara bodhisatv uddhdhyay bhavanti // ucyate // [_Mvu_1.88_] lbhasatkram utsjya paramrthbhikkio / uddha adhyayas tem ity evam upadiyate // katha ca bho dhutadharmadhara bodhisatv dhdhyay bhavanti // ucyate // na saharanti vriya dharme lokair abhidrut / evam adhyays te dh santi maharim iti // katha ca bho dhutadharmadhara bodhisatv svabhvdhyay bhavanti // ucyate // mrchits te na bhujanti parnnny avasrut / svabhvdhyayas tem evam rya praasyate ti // katha ca bho dhutadharmadhara bodhisatv tptdhyay bhavanti // ucyate // ntra prasyandanti kmeu nikramybhirat sad / evam adhyayo tpto bodhisatve praasyate ti // katha ca bho dhutadharmadhara bodhisatv pudgaldhyay bhavanti // ucyate // svayabhsarvadaritvam abhikkanti pait / pudgaldhyay bhavanti caivam apratim dhruv // [_Mvu_1.89_] katha ca bho dhutadharmadhara bodhisatv anantdhyay bhavanti // ucyate // na prrthayanti mahbhogn adnaguasapad / anantdhyay caiva bhavanti puruottam iti // sarvehi etehi viadbhi sarvadharmavirad / samanvit satpuru ubhair adhyayair var iti // imehi khalu bho dhutadharmadhara bodhisatv viadbhir adhyayai samanvgat bhavantti // ___evam ukte yumn mahkyapa yumanta mahktyyanam uvca // katihi bho jinaputra krehi bodhisatv dvityy bhmau vartamns ttyy bhmau vivartanti // evam ukte yumn mahktyyano yumanta mahkyapam uvca // aviadbhi bho dhutadharmadhara kraehi bodhisatv dvityy bhmau vartamn ttyy bhmau vivartante // katamair aviadbhir krai // tadyath lbhaguruk ca bhavanti / satkraguruk ca bhavanti / krtilokapar ca bhavanti / ah ca bhavanti / viamea ca vddhi kalpayanti / gurukopanabhëaapar ca bhavanti / triu rataneu na ca citrikrabahul vitaranti / dakiyeu bodhisatvacarita ca na paryeanti / yata ca bodhisatvacaritabhmi prpnuvanti t na pjayanti / atirekapjye prpya ca bhra na updiyanti / aprpya ca bhra updiyitv vitaranti / kravihrea ca nrtyanti / mlyavastrlakrbhranulepanadhar ca bhavanti / alpaguaparitu [_Mvu_1.90_] ca bhavanti / abhka lokaramaybhirat ca bhavanti / na ca sarvadht anity sakalpayanti / svena ca vararpea param abhimanyanti / na ca vipartadaranatyga karonti / na ca yathoddia padavyajana paripra karonti / deanmatsaria ca bhavanti / aptradarina ca bhavanti / ptre ca na pratipdayanti / kahinasantn ca bhavanti / asamkakria ca bhavanti // ye keci bho dhutadharmadhara bodhisatv dvityy bhmau vartamn ttyy bhmau vivartanti sarve te imehi-r-aviadbhir krair vivartanti // ___tatra idam iti ucyate // ity e dvity bhmi bodhisatvnam ucyate / nnkualakon lokrthasukhacri // ye hi doehi sayukt vivartanti tathvidh / ye caiva parivartant na vivartanti pait // durroh dhuradhr pratipadyanti rat / t ca loknukamprtha bahudukh caranti te // te te devamanuy pjy sarve tathgat / tath hi vividha dukha upenti jnaprvaka // nndhtum ima lokam anuvartanti pait / tena te gat krti loke samarumnue iti // _____iti rmahvastu-avadne dvityabhmi sampt // [_Mvu_1.91_]___evam ukte yumn mahkyapa yumanta mahktyyanam uvca // dvity bhmito tty bhmi sakramantn bodhisatvn naravartmaja kda jyate cittam iti // tata ktyyanasthavira kyapam idam abravt / ruyat bodhisatvn sandhicittam anuttama // tyge pravartate citta bodhisatvnam vuso / tty sakramantn dvityto jintmaja // sukhenti sarvasatvn sasthitni narevar / ta ca na tmasukhrthya na api bodhe kathacana // krianti putradrea ekagth subhëit / . . . . . . . . . . . . . . . . . . . . . . . . . . . sdhun bodhisatvena rjya krayat pur / . . . . . . . . . . . . . . . . . . . . . . . . . . . vanagahana balagahana girigahanni tygagrahani / viampratisanniaavanni tu manuyagahanni // tagulmakahakalatkulni vkagraha gahanni / ahaniktipaiunyni tu manuyagahanni // . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . bhain brhi brhmaa // [_Mvu_1.92_] . . . . . bodhisatvena ek gth subhëit / bodhisatvena s krt paramrthbhikki // ahituikto hastto yatnt krta subhëita / yvaj jvante amuy pely dukta kta // brhmao abhyupagamya ideva narevara / idam uvca prttm asti e subhëit // tasya mlya tava ra tyaktv ram ity abravt* / brhi brhmaa ghra me gthm et subhëit // yadi api kicit aubha samudcaranti sabodhisatvacaritny abhikkam / tailapradpa iva sryamarcicchanna na bhrjate vipulapuyabalbhibhta // surpa nma bhmipati rkaso idam abravt* / asti subhëit gth krey yadi krsi t // tasy mlya kumra ca dev tv caiva bhakayet* / ghyat yadi te ktya gth hi dharmasahit // so 'bravd rj surpo nisago dharmagauravt* / ghyat dyat gth yukta bhavatu m cira // [_Mvu_1.93_] tatrem gth subhëit rkaso abravt* paridevitakapaneu aniasayogapriyahneu / uita narakeu vara na ca kupuruasarayaniketa // amtya sajaya nma pico idam abravt* / svaka me hdaya dehi ӭu gth subhëit // svakan te hdaya demi brhi gth subhëit / picam abravd vro sajayo vigatavyatho // tatrem gth subhëit pico 'bravt* na jtu takëhehi jvalana myate jvalan* / na jtu upabhogebhya t kmeu myati // rehi vasundhara nma daridro idam abravt* / iya subhëit gth sarvasvena tu dyate // bodhisatvo 'bravt* sarvasva dadmi e brhi gth subhait / eta santa praasanti dharmeu yat subhëita // tatrem gth subhëit daridro 'bravt* // krny api nyni bli yatra jantava / [_Mvu_1.94_] nyny kr ca santi ekenpi prajnat // surpa nma rjna puruo etad abravt* / jambudvpena mlyena akya rotu subhëita // bodhisatva uvca // jambudvpa ca te demi sarva yat kici icchasi / ghra subhëita brhi brhi satya yad icchasi // tatrem gth subhëit puruo 'bravt* // ahakramamakr mn yatra samupasthit / {Senart: nn} mna yatra nirodhya utpadyante tathgat // satvara nma haria lubdhaka idam abravt* / iya subhëit gth dehi mnsa ӭohi t // yadi vinadharmea mnsenha subhëita / ӭomi demi te mnsa kipra brhi subhëita // tatrem subhëit gth lubdhako 'bravt* // sat pdaraja reyo na suvaramayo giri / so pnsu okahrya so giri okavardhana iti // [_Mvu_1.95_] rjna ngabhuja nma taddso idam abravt* / cturdvpena rjyena akya prptu subhëita // bodhisatvo 'bravt* // cturdvpa ca te rjya demi kipram udraya / et subhëit vc m vilamba bravhi me ti // tatrema loka subhëita taddso 'bravt* // lomotpanatulyam hu vidua prjasya y vikriy tasm jnabala sametiya punar do saml nay / chittv doavivarjitena manas sabhti sagha uci bhti lokaguru satm anugato 'nikiptabhro uci iti // eva subhëitrthya prapte patita puna / bhya subhëitrthya potas tyakto mahrave // bhyo aki tyaktni rutv gth subhëit / agniskandhe puna patita rutv gt subhëit // bahni evamdni dukari jinarabh / subhëitnm arthya pratipadyante mahya // [_Mvu_1.96_] evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye punar bho jinaputra bodhisatv ttyy bhmau vartante katha caturthy bhmau vivartanti iti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // caturdaabhir bho dhutadharmadhara krair bodhisatv ttyy bhmau vartamn caturthy bhmau vivartante // katamehi caturdaehi // akavakadytakrŬnuyogam anuyukt ca bhavanti / atyabhka viveka sevanti / rjya ca krpayam lobhenbhibht atrntaravijitavsin sarvasvahrio bhavanti / apardha ca ananuyujy vadham kepayanti / badhy ca na sagopyanti / puru ca vadhrayanti / vipratipann ca bhavanti / na ca bhogaytry savibhajanti vidyamneu vibhaveu / pravrajitv ca samyaksabuddhn bhëat v bhurutya na parypnuvanti / pur praidhitv ca bhurutya na deayanti / miapratibaddh ca sevanti na dharmapratibaddh / na cbhka buddhavara bhëanti / samyaksabuddh ca lokasamatye deenti / na ca samyaksabuddh lokottar iti bodhayanti // imehi bho dhutadharmadhara caturdaabhir krai bodhisatv ttyy bhmau vartamn caturthy bhmau vivartanti // ye hi kecid bho dhatudharmadhara bodhisatv ttyy bhmau vartamn caturthy bhmau vivartensu vivartanti vivartiyanti v sarve te imehi caturdaehir krair nto bhya iti // [_Mvu_1.97_]___evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye punar bho jinaputra bodhisatv avaivartiy prathama cittam utpdayanti bodhya kevarpea sukhena yujyanti kevattak ca satv sukhastasagat bhavantti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhir adhyabhëi // sarvasatva sukhastasagat sabhavanti yad acintyam adbhuta / jyate yada mano mahari bodhimrgaparibhvantmaka // saptartram iti nicay ca ye ye pi te nirayadrulay / ye ca pretabhavaneu prino te bhavanti sukhit ca nma // saptartra na cyavanti prino bodhisatvakualnukapay / kubhyate ca vasudh sasamudr saprabho bhramati merumastaka // bhmi sandhiu aya pravartate nical nabhasi natra saaya / teu sarvaubhakarmarin tejas bhramati sarvasatata // [_Mvu_1.98_] atha khalu nmatidevo nma tryastriako bodhisatvo bhto eksam uttarsaga ktv yena bhagavanto do tenjali praamayya bhagavantam abhistuta samukha vabhtagaasya imai lokai // yasya rpa hembhsa taruaravi-avihatavapu virjitatejas dvtriadbhi prai pra kualacarapuruakathitai sulakaalakaai / lengrya saprbha dharainagagurutarabala balottamadhria te vande nta te dnta . . . smtivinayakuala sursurasatkta // drgha kla citrcro kuala ativipulaphalado bhavakayakkay lghyair nnai maitrprvair bahuvividhajanitakualai ambhimukho muni / tyaktv vsa nitya vidvn asurasuramahita sukhita satvapratibodhane ikvkn vaodbhto dharaitalam avatari yaasthito acaldhti // myy devy kukismi praviiu sa kumudasado varo gajarpav eva . . . lokloka tuitavarabhavananilaya vihya ihgata / satv matt andh dv vimatipathaviamapatit samuddharitu praj [_Mvu_1.99_] tasmi kle ratnkr vividhanidhinicayabharit cacla vasundhar ta kyendra critrìhya smtinibhtam adhiguacita avandi mahmuni // prsdgre dev my surapatipravarabhavane v sukhai pravicryate ntyair gtair lsyair vdyai ravaahdinayanasubhagai surev iva devat / s dev rjna khinna vadati vanavara mahipate vrajeya yad' icchasi lumbodyna pupkra madhumadhuraparabhtaruta manohdinandana // gatv tasmi strbhi srdha pravicarati muditasukhit vane vanalolay s codyna paryavant tarualatakialayadhar dadara 'tha lumbin / {Senart: dadaratha} tasy kh . . . ghyna paramaratisukhamudit salla-avasthit s tatra kh rakant janayi jinam ajitamanasa mahmunim uttama // toe ca dve vridhre pravarakusumabharite jina yatra snapayisu ta dev jyanta jtamtra npati surabhuvanamahita trilokamahevara / snukroa loktta araam iha divi ca bhuvi c jarmarantaka aprpta ta bhmau dhra kamaladalasadanayana sursuranandana // h tu dev sarve tridaaprabhtibhavanacyut pratisthihiur vana [_Mvu_1.100_] ikvkn vaodbhto dharaitalam avatari yaasthito acaldhti / vikram ca sapta pra mgavarjmatir iva rasamnka jyeho reho lokgro ha na ca mama puna jaramara hato bhav' upadrava // chatra daiva ratnkra sphaikarucirakusumacitra sitbhrasitaprabha hast mukta sthye sma samabhicchadi npatitanaya vihyase utthita / vlai cougrai akhjbhair mdubhir upacitam anupama divaukasanirmita uccair daa muktveta bhramati maikanakavikta sucmaravjana // dundubhyo c meghonnd pavanakhagagaganaparig nadanti mahatsvar pupaugh c divy s marubhi jinabalavaramukhe sacandanacrit / satotayayuktebhi suramar jayati sukhakaro rase ravaatai kubdhsann nnratn udadhibhuvi talasalilayos tathgatatejas iti // _____iti rmahvastu-avadne tty bhmi sampt [_Mvu_1.101_] evam ukte yumn mahkyapo yumanta mahktyyanam uvca // ye punar bho jinaputra bodhisatv avivartikatye sansthihanti kevattakni karmi asthnatye samupacaranti iti // tata ktyyanasthavro jinastravirada / kyapa dhutadharma gthbhir adhyabhëata // yni karmi sevante bodhisatv vijnatha / asthnatye na sevante yni tni vijnatha // mtara pitara caivpy arahanta tathaiva ca / jvit na viropenti bodhisatv mahya // sagha ca te na bhindanti na ca stpabhedak / na te tathgate citta dƫayanti kathacana // na te ppni sevante vipartye diye / alpa kta na nenti ki mama punar ya bahu // sasarant ca sasre na jtu diprvake / pratirajyanti dharmrthe puye v jnaprvake // yasya vkasya chyy sdanti ca ayanti ca / na tasya patrahis ca na ghtenti ca roit // daa karmapath kual sevanti puruottam / [_Mvu_1.102_] na ca mantra prayojenti parasya dehaghtaka // karmasanirit santa kauthalavinirit / patsu na vidanti na ca modanti vddhiu // kyakarma vackarma manokarma tathaiva ca / adhyay ca pariuddh dnapramit ca y // aamprabhti bhm gat te anivartiy / ekena ubha karma sevanti lokapjit // pratham ca updya bhm yvac ca saptam / vymira karma sevanti bhmūv etsu janottam // evamdni karmi sevamn mahnar / loknm anukaprtha prenti bhmayo daeti // evam ukte yum mahkyapo yumanta mahktyyanam uvca // ye puna bho jinaputra bodhisatv avaivartik smante pthagjanatye apy ynti hosvida neti / smante pthagjanatye avarvar ca gatiyo gacchanti hosvida neti // evam ukte yum mahktyyana yumanta mahkyapam uvca // ye ime bho dhutadharmadhara bodhisatv avaivartikadharm te saptasu bhmiu na kathacit kicit kadcit* yadcchay niraya pi gacchanti tiryagyoni v gacchanti daridr v bhavanti [_Mvu_1.103_] durbal v // atha khalu brhma bhavanti pratyekabrhma v indr ca upendr ca yakdhipataya ca yak ca ng ca ngarjna ca gandharv gandharvdhipataya ca cakravartina ca prdey ca rjna agrmty ca rehina ca janapadapradhn ca rjaputr ca rehiputr ca agramahiputr ca nyak ca sarvaauryavry ca bhavanti balasampann ca bhavanti ullokany cvalokany cbhivandany cdeyavky ca bahujanapriy ca bahujanaknt ca bahujanamanp ca sakrtany ca prahldany ca mahdhan ca mahvibhav ca mahparivr ca mahotsh mahtej ca bhavanti // yadi kecit kathacit rypavdaheto saptasu bhmiu vartamn avci mahniraya gacchanti atha khalu pratyekaniraya gacchanti / preteu atyantakyeu nopapadyanti / asureu nopapadyanti / kudratiryagyoni na gacchanti / uttarakuruu na upapadyanti / strtva na gacchanti / vipaakatva na gacchanti // atha khalu sarvsu daabhmiu puru bhavanti sarvgapratyagopet avikalendriy // ya ca bodhisatvo bodhisatva jvitd vyaparopayati samyaksabuddharvaka v rotpanna v ye v satv pratyekabuddhatvya vinihs tathrpa [_Mvu_1.104_] pudgala jvitd vyaparopayitv niraya gacchati // ya bodhisatv saptasu bhmiu prtipta v karonti adatta v haranti sarvaparipra v akualakarma na samartha bodhisatva niraya nayitu // yni ca karmi bodhisatvai purato praidhnasyopacitni akualni tni ca prathamacittotpdya vtni tihanti yath mahat ailena mgasagho // asaprptasya praidhicitta dvityattyacaturthapacamaahasaptamsu jtiu vipacyati antao raparitpenpi // ___evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye punar bho jinaputra bodhisatv avaivartik samyaksabuddhn rdhayitv agrasth anagriya pravrajanti te tathgat kevarpea ovdena ovadanti iti // tata ktyyanasthavira kyapa idam abravt* / dnte hi viviktbhi kathbhi anuprvaa // bodhisatvacarita mahpaka jtakparamateu kovid / deayanti damadnasavara bodhisatvapariya var // yo mahjanahitya sevate karmam apratisama narottama / ity eva ta ca matim tathgato bodhisatvapariya bhëati // so prabhu bhagavato pravucyati jnaprvakam upeti dukara / [_Mvu_1.105_] tasya loki sado sudurlabho bodhisatva iti sane jina // evam dika bho dhutadharmadhara samyaksabuddh bodhisatvaparya dharma deayantti // ___evam ukte yumn mahkyapa yumanta mahktyyanam idam uvca // ynmni bho jinaputra jtakni jinabhëitni imni kutaprabhtikni vijeynti // evam ukte yumn mahktyyana yumanta mahkyapam idam uvca // ynmni bho dhutadharmadhara jtakni jinabhëitni im aam bhm prapadyantti // ___evam ukte yumn mahkyapa yumanta mahktyyanam idam uvca // kuta prabhti bho jinaputra bodhisatv sarvasvaparityg ca parityajanti dukaraparityg ceti // evam ukte mahktyyana yumanta mahkyapam uvca // aam bhmi prabhti bho dhutadharmadhara bodhisatv sarvasvaparityg ca parityajanti dukaraparityg ca kurvanti iti // aam bhmi prabhti bho dhutadharmadhara bodhisatv samyaksabuddhapjay pjayitavy iti // tatredam ucyate // aam prabhti bhmi bodhisatv jintmaja / samyaksabuddh iti draavy ata prabhty anivartiy // ata prabhti dhynni gambhri labhanti te / [_Mvu_1.106_] ata prabhti uttapta jna te pravartate // ata prabhti bhëanti vc jnapurogam / ata prabhti kucchatt yu mucanti pait // ata prabhti y uddh t jtim anuynti te / ata prabhti ya uddha tad rpam anubhavanti te // ata prabhti ya liga icchanti bhavanti tath / ata prabhti ya deva icchanti bhavanti tath // ata prabhti tirthik v bhavanti bhavasdan / ata prabhti kucchanti km asanti nirvti // ata prabhti bhyih bhavanti vadat var / iy devtidevn sabuddhn yaasvin // adhyeyanti tata paretya buddhair dharmaprakanai / dharma deayatha prj pratighatha idhvaja // ata prabhti vinayanti arhatve subahu jana / ata prabhti vinayanti aikabhmau bahu jana // ata prabhti anubaddh dev yak saguhyak / bodhisatva mahsatva yvat prpt svayabht // ata prabhti tad rpa agrya sadevake loke / ata prabhti varo pi tejokrtiyaobala / [_Mvu_1.107_] lokena viama bhavati bodhisatvnam uttama // anutpdc ca buddhn pacbhij bhavanti te / naikramyam anuvarayanti kmeu doadarina // ata prabhti dev ca asur brahma saha / guai te anurajyant gacchanti ktjal // vaibhtna y ce bodhisatvna td / aambhmi y ce bhavanti td tath // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye ime bho jinaputra bodhisatv avaivartik cakravartirjyni krayanti kevarpa dharma deayanti satvn anutpde ca buddhn kevarpea sagrahea satv saghanti kevarp ca janat upekanta iti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // ye ime bho dhutadharmadhara bodhisatv avaivartik cakravartirjyni krayanti te satvnm eva dharma deayanti // daakualakarmapathasamyukt satvnm anudarayanti // m bhavantu privadham adattaharaa rakitavyni paradri antapiunaparuam abaddhapralpbhidhyvypdamithydaranni varjayitavyni iti deenti // hirayasuvarasya dhanasya agrato niveanasya rayo upasthpayitv eva ca vadanti vaikaliya yasya yena ito sa ghatu dhana / [_Mvu_1.108_] dharmalabdh mama bhog m bhavanto vidatha // aha mlya ca gandha ca dhpa cra manorama / dadmi m vidantu bhavanto ramyatm iti // evam ukte mahkyapa yumanta mahktyyanam uvca // kevarpai karmabhir bodhisatvn cakravartirjyni krayamn saptaratnni bhavanti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhi adhyabhëe // yatha labhati manujavabho cturdvpo prabhtadhanakoo / sapta ratanni rj aha idam udrayiymi // taruaravimaalanibha pravaradaaatrasacayamanoja / cakraratana naravaro purimakualasabhava labhati // paricravidhisayukta dadti dnam anavadyasakalpe / ajitajayam apratihata tena naravaro labhati cakra // himanicayakumudavara saptgapratihita mahnga / anilabalatulyavega hastiratanam adbhuta labhati // durgeu ca viameu ca sakramam arisdano pratihapiya / tena khagapathegmi gajavararatana . . . labhati // tada bhganla suvaramanilajavakeari samudyatapda / pratilabhati turagaratana suktakualasacayo rj // [_Mvu_1.109_] hayanavarehi parivah mtpitara guru tathcrya / tena kualena rj avaratana adbhuta labhati // mairatanam anupamavara vairyea ram anupasapann / . . . . . . . . . . . . . . . . . . . . . . . . . . . labhati pramad manp ratanavaram anantabalavryai // prvabhave hi nivse svadrasantoasayambhirato / sc ca nardhipat strratana tena so labhati // ìhya vividhadhanavara prabhtanidhinicayasacayopeta / ghapatiratanam udra pratilabhati mahva rj // vividhadhanasacayn dt guruu gurugauravopeto / tena sa ghapatiratana pratilabhati prabhtadhanakuala // nayanayaja medhvi vyakta nyakadhvaja cturdvpa / pariyakaratanavara pratilabhati mahpati virato // mrgagato praan hatahatanayann deayi mrga / tena pariyakavara labhati ratana uttamanyaka // etair dhutadharmadhar karmehi samutthitni ratanni / tena ca eva narendro dharmea mah prasayati // [_Mvu_1.110_] evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye ime hi bho jinaputra bodhisatv prathamacittam utpdayanti te katibhir krai caturthy bhmau vartamn pacamy bhmau vivartante // evam ukte yumn mahktyyana yumanta mahkyapam etad uvca // ye ime bho dhutadharmadhara bodhisatv prathamacittotpd saptabhir krai caturthy bhmau vartamn pacamy bhmau vivartante // katamehi saptahi // bhikudƫak ca bhavanti / puruadƫak ca bhavanti / paakadƫak ca bhavanti / mantrabalena cpi parasya asanta rogam utpdayanti / sulavant ca lc cyvayanti / ahirk ca bhavanti / anotrpia ca bhavanti // ye kecid bho dhutadharmadhara bodhisatv prathama cittam utpdayanti te imebhi saptabhir krai caturthy bhmau vartamn pacamy bhmau vivartanti // ity e bhumir upadi caturth sugattmaja / ramay bodhisatvn ye te bodhiparya iti // _____iti rmahvastu-avadne caturth bhmi sampt // evam ukte yumn mahkyapo yumanta mahktyyanam etad uvca // bho jinaputra bodhisatv avaivartik caturthbhmito ye pacam bhmi sakrmanti te katama sandhicitta bhavatti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // dpt sarvabhav payanti rgadveamohebhya / aaraya nirnanda sandhicitta catupacamnantara bhavatti // ___evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye punar bho [_Mvu_1.111_] jinaputra samyaksabuddhena bhagavat pacamy bhmau samyaksabuddh pjits te samyaksabuddhn kni nmni gotri kevatt rvakasannipt kevattik prabh kevattikam yupramam iti // evam ukte yumn mahktyyana yumanta mahkayapa gthbhi adhyabhëi // kyamuni nma jinavaro abhƫi vaibhtakoiparivro / vymaprabho girighano kanakagirinibho nihataatru // avarasahasri yu puruottamasya tatkla / nma tasya yaavrato abhƫi atisundaro buddho // gotrea gautamo 'sau aya ca bhagavn tadsi rehisuto / yvgdna datv buddhapramukhe kt praidhi // ya maye kualam upacita saliya saghe arhante dattv / tena paramrthadar bhaveyam akhila mama puya // antim' avataraagm sundaro sudarano nma narasiha / bhradvjasagotro prabh ca daayojan tasya // vaibhtn ko parivro tasya satvasrasya / daavarasahasri yu tada mradamakasya // [_Mvu_1.112_] rj ca cakravart abhƫi dharadharo ti nmena / so ta jina sudarana saiyasagha idam uvca // sarva hitopadhna aha ti demi iti paito avac / eva ca bhaveyam aha praidhesi para praidhi rj // jarmaraasya sgaragat alno janat treyya / . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . anupahatakualamlo abhƫi bhagav narevaro nma / gotrea ca vsiho bh daayojan tasya // vaibhtn ko parivro tasya dvdaa si / nava ca varasahari manujna tad abhƫy yu // rj ca cakravart abhƫi aparjito ti nmena / so daabala narendra prasannacitto idam uvca // saptaratangacitr im anekaratanasampattyo / ti catur uttar tava vibh vihrn aha demi // so ta dna dattv tasmi narevarake anupraidhi / praidhesi eva bhaveyam adhigaccheya jinabalni // vijayo nma amtyo abhƫi prva jina suprabho nma / [_Mvu_1.113_] gotrea kyapo 'sau prabh ca daayojan tasya // tasya ca iyasagho adaa ko dhutarajn / vian nara yu varasahasri tatkla // so vandya jinavara ta vijayo nimantray bhavanirghti / adhivsayati daabalo atha vijayo harito si // agrea pratena ca adhigatasvdena bhakyabhojyena / santarpayitvnugata praidhesi tad anupraidhi // so 'ham api bhaveyam eva naravaramahito naramarua hitakaro/ tenpi nyakavaro daabalo bhave vdirdlo // st prva buddhas tathgato ratanaparvato nma / gotrea gautamo 'sau prabh ca daayojan tasya // triat manuyakoyo parivro si dntacittn / varasahasri via yu tadsi manuy // rj ca cakravart abhƫi tatklam acyuto nma / jinakrami nipŬiya idam avaci vara naramar // prsdasahasri mahya narang caturati / [_Mvu_1.114_] tni samalaktni saiyasaghasya aha demi // adhivsan viditv rj . . . . . . prtamano / anupraidhi praidhesi purato varalakaadharasya // kualena anena aha kualopacitavar caritn / durantakavryakarmo bhaveya ntho anthn // gaganatalavimalacitto sabuddho kanakaparvato nma / abhƫi naratmahito kauinyo nma gotrea // tasya ubhakarmajt arraprabh abh yojanni a* / paca vabhtn koyo ca parivro 'sya // daa avar yu tad abhƫi manujn ca caturdaa sahasri / var saptatria varasahasri ityeva // si tada cakravart rj priyadarano ti nmena / saptaratanadyutmn* caturdvpa pthiviplo // so kanakavaraparvata sabuddha kramavareu nipatitv / ycati smtyagao mukthrntapuro prha // mama nagaranigamabharita rjya caturo mahdhanadvp / tn tava dadmi vr saiyasaghasya nirapeka // [_Mvu_1.115_] yad bhojana yad vastra y ca oadhividhyo / yni ayansanni ca prsdavare tath yeva // nisam eva sarva paribhojya yasya dvdakra / mama pravararpadhri anukamprtha kuruhi karu // etad dattv dna so prthivalambako anupraidhi / praidhesi prtimnaso purato saprakualasya // paramrtha kmadari vairadyavarapramiprpta / tenha nyakavaro bhaveya sarvopadhikayakaro // dvtrialakaadharo bhagavn nmena pupadanto ti / abht paramrthadari vatso gotrea sabuddho // tasypi yojanni nava arraprabh jinapravarasya / vaibhtakoiyo catustriad daabale samanubaddh // paca ca abhƫi varasahasri yuparima / manujna eva na vimati kry tatropadeasmi // prthivo caiva narapat ta kla si durjayo nma / apagamya pupadanta vandati pd saparivra // [_Mvu_1.116_] ktakarapuo prasanna naraprabho pupadantam idam ha / adhivsayatu me daabalo saptha bhojanavidhna // adhivsana viditv rjsya durjayarddhi bala eva / {Senart: durjayordhvabala} chdayati medinitala suvarapaehi rucirehi // tatra ratanmayni vinikipati sanni citri / bhojanavidhi ca citr sthpayati sugandhipratyagr // saptaratanmayni chatri naramar aaata / dhrenti bhƫaadhar citrbharaadhrio puru // eva ekaikasya vaibhtasya dhrenti hdimano / chatraratana vicitra aiakhatalopama vimala // santarpayitva rj saparivra pupashvaya sugata / atha manas praidheti tad va so ta anupraidhi // tvam iva-m-aha sabuddho dharma prakayeya naramar / . . . . . . . . . . . . . . . . . . . . . . . . . . . . dvtriallakaadharo nmena lalitavikramo sabuddho / si bhagav bhavanudo vsihagotro dhutakileo // tasya ca svaarrajt prabh abh yojanni tria duve / [_Mvu_1.117_] vaibhtakoiyo ca tria naravarasya parivro // yu tad nar varasahasri si caturati / rj ca tad s caturagabalo priyo manpo // prsdakoiyo ca catvria anekaratann / krayati bhmiplo pravara eka ca prsda // ayysana ca vipula krayate prthivo nirupavadya / bhojanagilnapraccayam iyogya sanniveeti // bhagavato nirytitv saiyasaghasya so anupraidhi / praidheti hacitto rj purato daabalasya // durlabhasado asama daabalo ca jarmaraavimatimathano / bhaveya reho naramaru kugagaavacanamathano // dvtrialakaadharo bhagav s mahyao nma / gotrea kyapo so vistrayao amitakrti // arrabhs tasya paca yojanni puyavato / vaibhtakoiyo ca tasys pacapaca // varasahasri tad caturati yuparima / [_Mvu_1.118_] si tad manujn caturgua ea caturati // rj tad abhƫ nmena so mgapatisvaro nma / cturdvpdhipatir vipulabalavaro ajitacakro // so ratnaskandhakh vanakha yojanni aavati / krpayi bhmipati pravar varavastrasachann // vairyamaital ca ktvna vasudh vibhƫaavicitr / aguruvaradhpagandh sugandhapupvakratal // ta tatra vdisiha abha so bhojanena saptha / tarpayati bhmiplo prasannacitto pratena // ta suravaravana-upama tato vana tasya satvasrasya / nirytayati prasanno divvihra daabalasya // dattv sa rj . . . mahyaasya saiyasaghasya / rj udagracitto praidheti tad anupraidhi // bahujanamahito svayabhu ananyaneyo bhaveya sarvajo / kualena hi me tena tathgatabalo vibh bhomi // vipulabalapuyakoo naynayajo jino ratanacƬo / [_Mvu_1.119_] si abhinlanetro nirupamaguasacayo dhro // tasya ca prabh arre yojanaatavistar samantena / bhradvjasagotro sa sarvadar tad si // tasya sagho s navanavati koiy dhtarajn / var ca sahasri caturti tad yu // rj tada cakravarti abhƫi cturdvpo mahisthmo / nmena maivio sati dharmea yo janat // dvnavati koinayut prsdnm anekarp / krayati bhmiplo ta ratanajina samuddiya // so pravarakäcananibha naramarugaasatkta ratanacƬa / bhojayati saparivra vari daa avirma // prathamadivasa ca sugata bhojetv srdha iyasaghena / niryteti naravaro prsdavar guadharasya // so ta dna datv tasya mahpudgalasya rjavaro / anupraidheti praidhi prasannacitto jinasaka // ucchinnamohajlo prasannacitto asagapratibhno / treyya sarvajanat sasramahrave patit // evam eva apramey pacamy bhmiy puruasih / [_Mvu_1.120_] pratyekajin tathpi aikaik ca jinaputr // sapjit bhagavat ime tathnye tathgat sarve / samupacita kualamla arthe jagatasya sarvasya // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye bho jinaputra bodhisatv bodhye praidhenti te katibhir krai pacamy bhmau vartamn ahy bhmau vivartanti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // caturbhi bho jinaputra krair dhutadharmadhara bodhisatv bodhye ye praidhenti pacamy bhmau vartamn ahy bhmau vivartanti // katamehi caturhi // samyaksabuddhnusane pravrajitv yogcrehi srdha sambhuva kurvanti / aamake dhutavedangddh bhvan uttrasanti / amathavipayanbhvanbahul ca abhka viharanti / labalabaacitta hetuo parikalpenti // ye hi keci bho dhutadharmadhara bodhisatv bodhya praidhento pacamy bhmau vartamn ahy bhmau vivartanti sarve te imehi caturhi krehi vivartensu vivartanti vivartiyanti v // ity e pacam bhm vykt sanidarit / te bahuvidhapuyn bodhisatvna mria iti // _____iti rmahvastu-avadne pacam bhmi sampt // [_Mvu_1.121_] tata sthavira kyapa ktyyanam athbravt* / ki citta bodhisatvn pacamy vipacit // tata ktyyanasthavira munikyapa dhutadharmadhara gthaydhyabhëi // alpsvdanibaddho 'ya lokvarto 'tidrua / . . . . . . . . . . . . . . . . . . . jyate // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ketram iti // tata sthavira ktyyana mahkyapam athbravt* / ryat lokanthn ketra tatvrthanirita // upaketra ca vakymi te paramavdin / tni niamya vkyni sana ca naravara // ekaai trisahasri buddhaketra parkita / ato caturgua jeyam upaketra tathvidha // evam ukte yum mahkyapa yumanta mahktyyanam uvca // ki punar bho jinaputra sarveu buddhaketreu utpadyanti samyaksabuddh utho keucid eva utpadyanti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhi adhyabhëe // kicit eva bhavati aparinya [_Mvu_1.122_] ketram apratimarpadharehi / ketrakoinayutni bahni nyakni puruapravarehi // durlabho hi varalakaadhr drghaklasamudgatabuddh / sarvadharmakualo atiteja sarvasatvasukhatdharasatvo iti // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // khalu bho jinaputra ko hetu ka pratyaya ya ekasmi ketre dvau samyaksabuddhau nopapadyanti iti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhi adhyabhëate // yat krya narangena buddhakarma sudukara / tat sarva paripreti e buddhna dharmat // asamartho yadi siyd buddhadharmeu cakum / tato duve mahtmnau utpadyete tathgatau // ta csamarthasadbhva varjayanti mahari / tasmt duve na jyante ekaketre nararabhau // na jtu svaeeu buddhadharmeu ruyyate / nirvt puruareh attdhve jintmaj // [_Mvu_1.123_] angat atikrnt sabuddh ye ca sprata / ktena buddhadharmea nirvyanti narottam iti // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // katamni bho jinaputra samprati anyni buddhaketri yatraitarhi samyaksabuddh dharma deayantti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhir adhyabhëe // purastime dio bhge buddhaketra sunirmita / tatra mgapatiskandho nmena jinapugava // purastime dio bhge buddhaketra ktgada / tatra sihahanur nma jino dvtrialakaa // purastime dio bhge buddhaketra vibhƫita / tatra lokagurur nma sarvadar mahmuni // purastime dio bhge buddhaketram akahaka / tatra jnadhvajo nma st sati prin // purastime dio bhge buddhaketram avekita / tatra kanakabimbbho jino nmena sundara // dakiasmi dio bhge buddhaketra drumadhvaja / tatra anihato nma sabuddho devanandita // dakiasmi dio bhge buddhaketra manorama / tatra nmena sabuddho crunetro mahmuni // [_Mvu_1.124_] dakiasmi dio bhge buddhaketram akardama / tatra nmena sabuddho mldhr vinyaka // pacimasmi dio bhge buddhaketram avigraha / tatra nmena sabuddho ambaro bhavasdana // uttarasmi dio bhge buddhaketra manorama / tatra nmena sabuddho pracandro vidhiruta // heimasmi dio bhge buddhaketra sunihita / tatra nmena sabuddho dhabhus tathgata // upari dio bhge buddhaketram anuddhta / tatra buddho mahbhgo nmena arisdana // buddhaketrasahasri anekni ata para / buddhaketrasahasr ko na prajyate 'par // buddhaketr nyn ko na prajyate 'ntar / lokadhtsahasr ko na prajyate 'ntar // yath sasracakrasya prv ko na prajyate / tathiva lokadhtn prv ko na prajyate // atikrntn buddhn prv ko na prajyate / praidhentna bodhya prv ko na prajyate // avaivartikadharm prv ko na prajyate / abhiekabhmiprptn prv ko na prajyate // [_Mvu_1.125_] tuiteu vasantn prv ko na prajyate / tuitebhya cyavantn prv ko na prajyate // mtu kukau ayantn prv ko na prajyate / sthitn mtu kukau tu prv ko na prajyate // jyamnn vr prv ko na prajyate / jtn lokanthn prv ko na prajyate // akeu ghyamn prv ko na prajyate / pdni vikramantn prv ko na prajyate // mahhsa hasantn prv ko na prajyate / di vilokayantn prv ko na prajyate // akena dhriyantn prv ko na prajyate / upanyamnn gandharvai prv ko na prajyate // prebhyo nikramantn prv ko na prajyate / bodhimlam upentn prv ko na prajyate // prpnuvantn tathgatajna prv ko na prajyate / dharmacakra pravartentn prv ko na prajyate // satvako vinentn prv ko na prajyate / sihanda nadantn prv ko na prajyate // yusaskra utsjantn prv ko na prajyate / nirvyantn vr prv ko na prajyate // [_Mvu_1.126_] nirvtn ayantn prv ko na prajyate / dhypiyantn vr prv ko na prajyate // evam eta yathbhta stupga vijnatha / kvacit kvacit ca sabuddho buddhaketreu dyate // evam ukte yumn mahkyapo yumanta mahktyyanam uvca // yadi bho jinaputr ettak samyaksabuddh eko ca samyaksabuddho aparimitn satv parinirvpayati nanu acirea klena sarvasatvn parinirvpayiyanti / evam aya loka sarvea sarvanya bhaviyati sarvasatvavirahita iti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhi adhyabhëe // samanantarasapra nya bhavatu sarvad / apratiham anlambana nivia bhavatu sarvad // yattik pthivdhtu satv bahutarak ato / pthagjan khu nirdi tena paramadarin // ӭvat puruavarasya sana bahun kuta / paryanto bheyati satvnm iti ukta maharieti // evam ukte yumn mahkyapo yumanta mahktyyanam uvca // ye ime bho [_Mvu_1.127_] jinaputra satv samyaksabodhye praidhenti te te katibhir krai ahyy bhmau vartamn saptamy bhmau vivartanta iti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // dubhi khalu bho dhutadharmadhara krair bodhisatv bodhya praidhento ahyy bhmau vartamn saptamy bhmau vivartanti // katamehi dubhi // sajvedayitanirodhasampattiyo ca sphayanti yasmi ca kle samyaksabuddh satvaparijay aha mahtm amkaro tti devat satktya avahitarot ӭvanti // ye hi kecid bho dhutadharmadhara bodhisatv ahyy bhmau vartamn saptamy bhmau vivartensu vivartanti vivartiyanti v sarve imehi dubhi krehi vivartanti vivartensu vivartiyanti iti // eva e ah bhmir bhavati te guavar / hariapatn hitna mahari bodhisatvnm iti // _____iti rmahvastu-avadne ah bhmi sampt // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye ime bho dhutadharmadhara bodhisatv avaivartik ahto bhmito saptam bhmi sakramanti te kevarpa sandhicitta bhavatti // evam ukte yumn mahktyyana yumanta mahkyapa gthbhir adhyabhëata // tmadamathe pravartayate citta paramamahjanahitna / yat saptam bhmi sakramanti tath bhmiu tatsandhicittam iti // [_Mvu_1.128_] evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye ime bho jinaputra bodhisatv avaivartik te prathamy bhmau updya kevarpea kyakarmea samanvgat bhavanti kevarpea vckarmea samanvgat bhavanti kevarpea manakarmea samanvgat bhavanti kevarpea sattvena samanvgt bhavanti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // ye ime bho dhutadharmadhara bodhisatv avaivartiks te pratham bhmim updya imni karmi bhavanti // pratiptavairamaa prtiptavairamaasya va vara bhëanti tadadhyayn bhmiu satvn praasanti ye na para ca kicit ppamitrasayogena pr jvitd vyaparopayanti // para saptahi bhmhi tehi vikroamnehi satvehi karu pratilabhitv la samdiyitv rjya v parityajya yad v tad v aivarya tyaktv agrebhyo 'nagriya pravrajitv prtiptavairamaasya bahula dharma deayanti // ___bhtaprva ca bho dhutadharmadhara saptamy bhmau vartamno aya paramapuruo rj kuo nma babhva // tasya dev apratim nma abhƫ y iya yaodhar rhulairisya mt // yo cya etarahi kalipuruo devadatta so tad jaharo nma pradearj babhva // t rutv devm aprati kmargo mnasa parydinnav // so rja kuasya dtam apreaye // dehi apratim dev mama bhry bhaviyatti / atha na dsi yuddha te sajja sajjaya vhana // yat te vyavasita rja tad anupreayasva me / [_Mvu_1.129_] atha nnupreayasi me sarjyo vasam eyasi // eva rutv kuo rj bhriym idam abravt* / ӭohi devi jaharasya vacana brhi nicaya // tato dev aruvega pramucitv rjna kuam uvca // bhadra vata aha chedye aha bhedye nardhipa / tvay anatiriccpi astrehi prami gat // jaharasya ira rja paya samaka may / chinna rudhirasaklinna tava pdeu veatu // may tu jantun tyakta sonhrkta ara / jaharasya bhittv svadeha bhyo bhetsyati medin // avaphe rathe skandhe vraasya kta may / yodhanaravargre ca jaharasynta kta maha // aha mantre aha sandhy aha vacanakartme / aghtyam api ghtaye hetubhi kraai tath // dvbhy ca parimokeya aham eva niropama / mama my hy asakhyey loka tamayo mama // [_Mvu_1.130_] gandhamlyadharo rj prsdatalagocara / strsahasrkam stya yath ca nirutsuko siy iti // atha bho jinaputra dev apratim tathrpa upyam deayi yenopyena rj jaharo vivasta antapura rja kuasya pravii vaam upgato devy apratimy // atha s dev apratim rjo jaharasya hdaye pada dakia ktv savya pda gulphe pratihpya lokn imn agsi // y pupit vanalat bhramar pibanti pupgame kusumareuvicitrapak / naiva tvay kupurua rutaprvarpa ntrpare madhukar praaya karonti // y padmin vanagajo aruhe kadcit* pake jalapralulit madanturga / naiva tvay kupurua rutaprvarpa ntrpare vanagaj praaya karonti // y bhmiplamahitasya ure vitr muktkalpa iva saramate niy / kamal tuva vyavasito anavadyagtr prptu mahtalagato iva pracandram iti // [_Mvu_1.131_] atha khalu bho dhutadharmadhara rj jaharo tasmi kle vikroati // prasda devi araa prayacchatheti // t devm apratim kuo rj uvca // abhaya dadhi dev kpuruasya araa upagatasya / tasya ktjalipuasya yva eu hi sat dharma iti // bhtaprva bho dhutadharmadhara eo bhagavn ugro nma ngarj ahituikena mantrauadhibalair vaanta sambdham panno babhva // so ca pramdt* ahituiko bhraamantro babhva // atha tasya ugrasya ngarjo etad abhavat* // prpyo khalv aya mama kpuruo bhasmkartum iti / api tu naitad asmkam anurpa dharmaraknuraktnm iti // lokn uvca // yo pi tuva mama prpyo bhasmkartu svatejas / bhraamantrasya te demi abhaya jva me ciram iti // bhtaprva bho dhutadharmadhara ea eva bhagavn siho mgarj ea cya kupuruadevadatto lubdhako babhva // athaina sihayogyvasthopavane vanavicri ekacara upsna vivasta nirvicea nirvtam aparipayanta prvayopacitabaddhavaira lubdhako digdheu aviddha // so ca viddha stimito gambhradhairyopapanna svabale paryavasthita asantrasta [_Mvu_1.132_] ūadunnatairodharo tad tam asatpurua bhta layanam upagata nimya cintm panna // prpyo khalv aya mama adhamapuruo giriikharaguhvkarastalagato pi hantu / api tu na vairea vairi myante iti ktv ima lokam uvca // vialiptena viddho 'ha area marmaghtin / adyaiva na bhavet tasya bhtasya nsti te bhayam iti // bhtaprva bho dhutadharmadhara eaiva bhagavn srthavho babhva samata // srtho cnenaiva asatpuruea devadattena deikena srthacaurair upasktena kntrdhvnamrgapratipanna // prvavairnuagapratibaddhamnasas ta srthacaurair ghtpayitum upasakrnta // tai ca vijai srthavhapramukhais te caur night deikaprvagam ca vadham upanyant vikroant aara srthavham eva araam upagat deika ca pardhparddha ktjalipua srthavham abhaya yci // tasya bhavaatasahasraparicit karuvihrio karu samutthit prahareu api teu abhaya dattv deikam uvca // anuvta may mukta dhmo dea vinayet* / deika saha caurebhya anujnmi jvitam iti // bhya ca bho dhutadharmadhara imin eva ca bhagavat rj sat agramahiy mahpardhparddhy [_Mvu_1.133_] vadhasthnaprpty ycinty abhaya datta / prvopacitamrdavrjavasapanna agramahi ntvayitv ima lokam uvca // hantsy maptrea astra kyena ptayet* / abhayan te aha demi tac ca sthna yathpuram iti // evam dni bho dhutadharmadhara dukaraatasahasri ktni bodhisatvehi ye avaivartik eva kyena eva vc eva manas // bahuvidhaguayukt sasra sasarant bodhisatv ca bhavanti / api tu karmavaam upgamya guasakepakrtitakriy te bodhisatv bhavanti / dhavikram dhtiyukt satyapratij rjav aah bhavanti / akpa ca bhavanti / alol ca bhavanti / mrdav ca bhavanti / snukro ca vimardasah ca aparydinnacitt ca alolitacitt ca durdhar ca durjay ca satvayukt ca tygasapann ca pratijsapann ca bhavanti / pratibhnavant ca vicitrapratibhnavant ca nayanasapann ca atittig ca bhavanti / paramrthbhinivi ca bhavanti / saghtagrhia ca bhavanti / ucisamcr ca bhavanti / nijyacitt ca bhavanti / atva bahumnayukt ca bhavanti / gurujanasajjana-upacrasapann ca bhavanti / upyakual ca bhavanti / sarvakryeu sandhigrahasayojak ca bhavanti / rjakryeu padasandhividua ca bhavanti / pariskhalitavacan ugravacanamarayitra ca bhavanti / jnaketavo bahujanasagrahakual ca bhavanti / samacitt anupakruavttidvr ca bhavanti / prasiddhakarmnt abhyupapattikual ca bhavanti / paradukheu parikaraakual [_Mvu_1.134_] ca bhavanti / svddnaveu aithilamadhur ca kutsitadaraneu doasamudghtakual ca bhavanti / parakopnacchdaneu aparikhinn ca bhavanti / phalanirvtyaparikkia rgadveamohavivekakualaml ca bhavanti / kleavyayaambhyupakrakual ca bhavanti / sarvopakriu vicikitsparivarjit ca bhavanti / sarvadharmeu aparikhinnasakalp ca bhavanti / gambhrabuddhadharmeu hopasapann ca bhavanti / paramrthdhigame anupaliptakyakarmavkkarmamanokarm ca bhavanti / bhavasajjvatatve aparmaubhakarm ca bhavanti / jnaparam asakliapratibhn ca bhavanti / buddhaviaybhilëia apratydeanapar ca bhavanti / jnaketava akhinnavacan pravarjankual ca bhavanti / aduasvabhvagat parbhavpagat ca bhavanti / vigatasvady ca bhavanti / trividhauddhatyaparivartijat ca bhavanti / sthitalap akmakmina ca bhavanti / amaithunagmina sarvasatvasagrahavidƫak ca lokam anupravi ktanicayabaldhn ca bhavanti / sarvakarmeu nnsthnsthnakual ca bhavanti satvdy ca ity eva guasapann bhavanti / pugav asakhyeyaguadhr satveu samabuddhino bhavanti ca / atra ucyate // na akya gaganasya anta gantu sarvavihagamai / na akya sarvasatvehi gu jtu svayambhuvm iti // ye ca bho dhutadharmadhara lokahitasukhrtha mantr v agad v satvnm upakrye [_Mvu_1.135_] kalpenti sarve te bodhisatvehi prat // yni ca bhaiajyni loke pracaranti satvn hitasukhrtha sarvi tni bodhisatvebhya upaini // yni ca stri tattvanicayayuktni loke pracaranti sarvi tni bodhisatvantni // yac ceha loke sakhygaana mudrsthnni ca sarv e bodhisatvn nti // y v im loke saj brhm pukarasr kharost yvan brahmav pupalip kutalip aktinalip vyatyastalip lekhalip mudrlip ukaramadhuradaradacahpr vag sphal tramid dardur ramahabhayavaicchetuk gulmal hastad kasl ketuk kusuv talik jajarideu akabaddha sarv e bodhisatvn nti // kanakarajatatraputmrassamairatanaketri sarvy etni bodhisatvn nti // yni yni ca krani lokasya upakrye kalpenti sarvy etni bodhisatvantni // tatredam ucyate // lokasya arthavidua puruapradhn sasram apratisam parivartamn / reya caranti marumnuaguhyakn paramo hi samudgama varm iti // [_Mvu_1.136_] evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye te bho jinaputra avaivartiks te ki cittam utpadyate // evam ukte yumn mahktyyana yumanta mahkyapam uvca // ye te bho dhutadharmadhara bodhisatv avaivartiks te saptamto bhmito aam bhmi sakramantn mahkarusaprayukta cittam utpadyate // ___ity e saptam bhmi bodhisatvnam ucyate iti // _____iti rmahvastu-avadne saptam bhmi sampt // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // bhagavat bho jinaputra samyaksabuddhena kyamunin prathamdvityttycaturthpacamëahsaptamsu bhmiu vartamnena yeu samyaksabuddheu kualam avaropita te samyaksabuddhn kni nmnti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // yeu bho dhutadharmadhara samyaksabuddheu bhagavat kyarjavaaprastena kualamlam upacita te vipulabalavarakrtin nmni ӭu // prathamata satyadharmavipulakrti tata sukrti lokbharaa vidyutprabha indrateja brahmakrti vasundhara suprva anupavadya sujyeha sarpa praastaguari meghasvara hemavara sundaravara mgarjaghoa ukr dhtarëragati kokbhilëita jitaatru supjita yaari amitatateja sryagupta candrubhnu nicitrtha kusumagupta padmbha prabhakara dptateja satvarj [_Mvu_1.137_] gajadeva kujaragati sughoa samabuddhi hemavaralambadma kusumadma ratnadma alakta vimukta abhagm abha devasiddhaytra suptra sarvabandha ratnamakua citramakua sumakua varamakua calamakua vimalamakua lokadhara vipuloja aparibhinna puarkanetra sarvasaha brahmagupta subrahma amaradeva arimardana candrapadma candrbha candrateja susoma samudrabuddhi ratanaӭga sucandradi hemakroa abhinnarëra avikipta puradara puyadatta haladhara abhanetra varabhu yaodatta kamalka daakti narapravha pranaadukha samadi dhadeva yaaketu citracchada crucchada lokaparitrt dukhamukta rëradeva rudradeva bhadragupta udgata askhalitapravargra dhanuna dharmagupta devagupta ucigtra praheti prathamaatam ryapakasya // bhagavn dharmadhtu guaketu jnaketu satyaketu pupaketu vajrasaghta dhahanu dhasandhi atyuccagm vigataatru citramla rdhvasadhni guagupta igupta pralambabhu ideva sunetra sgaradharapurua sulocana ajitacakra unnata ajitapuyala purëa magalya mubhuja sihateja tptavasantagandha avadhyaparamabuddhi nakatrarja bahurëra ryka sugupti prakavara samddharëra krtanya dhakti haradatta yaadatta ngabhu vigatareu ntareu dnapraguru udttavara balabhu [_Mvu_1.138_] amitauja dhtarëra devalokbhilëita pratyagrarpa devarjagupta dmodara dharmarja caturasravadana yojanbha padmoūa sphuavikrama rjahasagm svalakaamaita iti cƬa maimakua praastavara devbharaa kalpaduyagupta sdhurpa akatabuddhi lokapadma gambhrabuddhi akrabhnu indradhvaja dnavakula manuyadeva manuyadatta somacchatra dityadatta ymagupta nakatragupta sumitrarpa satyabhnu puyagupta vhaspatigupta gaganagm ubhantha suvara kanakka prasannabuddhi avipranaarëra udagragmi ubhadanta suvimaladanta suvadana kulanandana janakatriya lokakatriya anantagupta dharmagupta skmavastra dvitya atam ryapakasya // pratysannabuddhi satvasaha manuyanga upasena suvaracr prabhtavara subhikknta bhikudeva prabuddhala nahnagarbha anlambha ratanamudra hrabhƫita prasiddhavedana sugandhivastra suvijmbhita amitalocana udttakrti sgararja mgadeva kusumahestha ratnaӭga citravara padmarajavara samantagandha udragupta prantaroga pradakirtha sakiptabuddhi anantacchatra yojanasahasradar utpalapadmanetra atipurua anivartikabala svaguakha sacitora mahrja crucaraa prasiddharaga trimagala [_Mvu_1.139_] suvarasena vartitrtha asakra devagarbha suprtyarati vimnarj parimaanrtha devasatva vipulatara sallagajagm virƬhabhmir iti // _____iti rmahvastu-avadne aam bhmi sampt tato bhyo dhutadharmadhara ato 'nantara bhagavä citrabhnu crubhnu dptabhnu rucitabhnu asitabhnu hemaratha cmkaragaura rajakaratha suyaka akobhya aparirotavhana devlakta subhƫitakhaa ithilakuala maikara sulakaa suviuddha vimalajendra devacƬa mandravagandha patagacara crugandha indracra ailarjaketu arimardana maicakra vimalottarya satybharaa dhavrya nandigupta nandamla cakravlagupta dhamla nandacandra brahmadhvasadeva saumyavatsabhu samkitavadana satyvatra supratihitabuddhi hratalga sukhaprabha bhrisatva bhadragupta candraubha bhadrateja iarpa cakravartidatta suvicakaagtra vairvaarj samddhayaja samatarami daranakama srajamldhr suvaravia bhtrthaketu ratnarudhiraketu mahracƬa tejagupta varuarja udttavastra vajragupta dhanyabhnu uttaptarëra vilaprabha lokasundara abhirpa hirayadhanyairika prabhtadehakara [_Mvu_1.140_] prgajita vicitramakua dnavagupta rhuvam puyari salilagupta amitaatru ratnaypa suvikalpga ajitabala satyanma aviraktarëra vaivnaragupta madhuravadana kusumotpala uttarakururja ajalimldhr dhanapatigupta tarurkabhnu anurpagtra ratnakaraaketu mahkoa bahulakea pupamajarimaita anapaviddhakara anviddhavara sitsitalocana araktapravìa sihoraska arianemi bahurj // navamy bhmau prathama atam ryapake // bhmideva puarkka sdhuprabha jyotigupta bahuprabha satyavaca bhavadevagupta savttateja nirupaghta jnutrasta ratnaayana kusumaayana citraayana dantaayana supratihitacaraa sarvadevagupta arajottarya svyabhavendra prasannavara bhavaketu kraprmbhya anantabuddhi kanakangarjateja bandhanntakara anugravarakemagupta jinakntra vimala marcijla ajitasenarj kanakari gaura padmamla rjaketragupta samapaka cturdeva devagupta pukalga dvijtirja bahusena kumudagandha avalva aviapta surabhicandana rj sahasradt abhayadeva arinihant vimalaikhara durrohabuddhi yajakoigupta ratnacakrama jlntara pariuddhakarma kmadeva gururatna [_Mvu_1.141_] atasahasramt ucipraroha stimitarj vddhadeva gurujanapjita jayantadeva sujtabuddhi samkitrtha ujjhitapara devbhika asuradeva gandharvagta vravaghoa uddhadanta sudanta crudanta amtaphala mrgodyotayit maikualadhara hemajlaprabha ngabhogabhu kamaladhara aokasatva lakmputra sunirmitarpa varagupta lokaplarj sunidhyna agrapurua anihatavara kundapupagandha akua rdravallipratirpa kryatvicra svatejadpta prakadharma ryavaaketu devarjaprabha pratyakadeva ahibhnurga kusumottarya avirasa prathamarj puarkarj subhikarja // dvityo ryapaka navamy bhmau // snigdhagtra paramrthasatva aklinnagtra dharmara sutrtha loklokanihitamalla kundapupagandha nirakua anotaptagtra updhyyarj pravargramati anabhibhtayaa anupacchinnlambha devaguru ratnapupa uddhasatva vairyaikhara citramlya sugandhakya anantakoa samamathita satyaprabha adnagm suvikrnta asabhrntavacana gurudeva naradeva naravhana ratnahasta lokapriya parinditrtha aviukamla aparitita sarvailparja grahakoa anuraktarëra ivadattamla ikharadatta citramla mahvimna anotaptagtra citrahemajla ntaraja saghtapaka apraka raktacandanagandha acalitasumana upacitahanu jvalitaya racitamla iramakua tejaguptarj iti // _____rmahvastu-avadne navam bhmi sampt // [_Mvu_1.142_] evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ye punar bhojinaputra bodhisatv paripiatakualaml ktakarma navam bhmi samatikramya daam bhmi pariprayitv tuitabhavanam upagamya manujabhavam abhikkam mtu kukim avataranti apunvartam evam dni ktv sakrtaya paramapudgalnm carydbhutadharm asdhra pratyekabuddhdibhi vaibhtagadibhi ca aikapthagjandibhi ceti // evam ukte mahktyyana yumanta mahkyapam uvca // garbhvakrntisapann ca samyaksabuddh bhavanti / garbhasthitisapann ca jtisapann ca / janetrsapann ca bhavanti samyaksabuddh / abhinikramaasapann ca bhavanti samyaksabuddh / vryasapann ca bhavanti samyaksabuddh / jndhigamanasapann ca bhavanti samyaksabuddh // ___katha bho dhutadharmadhara garbhvakrntisapann samyaksabuddh bhavanti // tuitabhavan irighano purimakualamlasacayo vra / avalokayati atiayen' olokitni cyavanakle // cintayati eva hitakaro cintm arthvah naramar / amaravarasaparivto devagaagurur mahpuruo // cyavitu samayo khu dni me saprati satv mahndhakragat / hatanayan kaluanayan m prpya tasmd vmucyante // [_Mvu_1.143_] k dni lasavare eva nr rat upaame ca / agrakuln suvac tygarucimrdavavat ca // tejasvin ca . . . . . k nu khalu hatatamargado ca / rpaguapramigat ahnavtt vipulapuy // k m samarth dhrayitu daa ms k ca pratyarahasaukhy / bhave mama k nu janan kukim aham upaimi kasydya // payati vilokayanto rjo uddhodanasya orodhe / nrm amaravadhunibh vidyullatnibh atha my // so t nimya jananm mantrayati amarn* cyaviymi / antimam upetya vsa garbhe suramnuahitrtha // ta avaca devasagho ktjalipuo varbharaadhr / dhyatu uttamapudgala praidhi tava ahnaguapuy // vayam api lokahit bahu manoram oiritv kmarati / pjrtham aninditasya manuyaloke vasiymo // ki cpi viprayoga tvay na icchma bhtasaghaguru / api tu aravindanayan bhaviyasi gat naramar // [_Mvu_1.144_] eva khalu bho dhutadharmadhara samyasabuddh garbhvakrntisapann ca bhavanti // ___katha ca bho dhutadharmadhara samyaksabuddh garbhasthitisapann bhavanti // bodhisatv khalu bho dhutadharmadhara mtu kukigat mtur yoni nirya tihanti / mtu pha nirya tihanti / mtur udara nirya tihanti / mtu prva nirya tihanti // viambhitay bho dhutadharmadhara kustra pravìavairyamaim uplambya na kvacid upalabhyate pradeas tu asti sarvaas tath bodhisatv mtu kukau na tihanti tithanti ca / bodhisatva puna khalu bho dhutadharmadhara mtu kukigata devasagh upasakramya pcchanti prahv ktjalipu sumuhrta sudivasa prtamanasa / t ca devasaghn tath pcchamn bodhisatv pratyabhinandanti dakiakaram utkya mtara ca na bdhanti // na kho punar bho dhutadharmadhara bodhisatv mtu kukigat utkuakena prvena v yath kathacid v sthit bhavanti / atha khalu bho dhutadharmadhara bodhisatv paryakam bhujitv nia bhavanti mtara ca na bdhanti // bodhisatv kho punar bho dhutadharmadhara mtu kukigat ca santo bhavavdikath kathayanti kualamlata iti // bodhisatvasya khalu punar bho dhutadharmadhara mtu kukigatasya pjrtha satatasamita divyni tryi vdyanti na kadcid div v rtrau v tihanti // bodhisatva ca bho dhutadharmadhara [_Mvu_1.145_] mtu kukigata pjrtha apsaraatasahasri sandarayanti divya pupavara divya cravara noparamante kadcit* // mtu kukim dau ktv bodhisatvn yvat parinirvt daabal ca divy ca agurudhp noparamanti // na khalu bho dhutadharmadhara bodhisatv mtpitnirvtt bhavanti / atha khalu svaguanirvtt upapduk bhavanti // tatredam ucyate // atha s kamaladalanayana anubaddh gandharvabahubhi ym / sahita pi ta sumadhura uddhodanam abravt* my // e samdiymi prehi ahisa brahmacarya ca / virammi cpy adinn madyd anibaddhavacanc ca // paruavacanc ca naravara prativirammi tathaiva paiuny / antavacanc ca narapati virammi aya mama chando // parakmeu ca ry na sajaneya npi abhidroha / bhteu maitracitt mithydi ca vijahmi // ekdaaprakra la sevmy aha pthivpla / rajanm imm annm eva me jyate chando // api ca khalu bhmipl kmavitarko m m pratikki / prekasva m ti adharmo bhaveya mayi brahmacriiye // sakalpa prapreyan ti prthivo bhriym idam avocat* / [_Mvu_1.146_] abhirama bhavanavaragat aha ca rjya ca te vaya // s strsahasram agrya anurakta ghya ta vimnavara / abhiruhya sannide manpaparipraparivr // s kacid eva kla tasmi himapupuarkanibhe / ayane praamadamarat tubhvena kepayate // atha kauthalamano sajaniy bahudevakany varamlyadhar / jinamtu upagat drauman prsdasundargrea sthit // upasakramitva ayanopagat my nimya varavidyunibh/ prtisukha vipula sajaniy atha sapravari divija kusuma// mnuyaka pi kila daka rpa sujtam idam carya / kicit kla sthihiya antarato nya sam maruvadhhi bhave // ll nimayatha he sakhik pramadye yd yathopayik / ayane virocati mana harati vibhrjate kanakarti iva s // iya ta dhareyati mahpurua atyantadnadamalarata / [_Mvu_1.147_] sarvravntakaraa viraja ki hyate tava narendravadh // cpodare karatalapratime vararomarjini citrastavane / iha vsam abhyupagato varado avimrakito aucin bhagav // anurp tva ca pramad pravar mt sa caiva puruapravaro / putro bhavntakarao bhagav ki hyate tava narendravadh iti // yasy khalu bho dhutadharmadhara jty bodhisatvamtaro caramabhavika bodhisatva dhrayanti tasy jtau pramadvar pariuddha paripram akhaa brahmacarya bhavati // manaspi ts pramadottamn rgo notpadyate sarvapurueu bhartram dau ktv // bodhisatve ca bho dhutadharmadhara mtu kukigate bodhisatvamt divyavastrasavtaarr ca bhavati divybharaadhri ca susntocchdanaparimardanaparieka ca apsaroga bodhisatvamtu pratijgaranti // bodhisatve mtu kukigate bodhisatvamtu devakanyatasahasrehi srdha hsya bhavati // tath prasupt ca bodhisatvamtara devakany mandravapupadmai parivjayanti agrayauvanamaaprpt // yad ca tasy pramadottamy bodhisatva kukim avatarati na bodhisatvamt knicid dukhny anubhavati yathny pramad // tuitabhavanam dau ktv sarve bodhisatvn paca nvarani [_Mvu_1.148_] vikambhitni bhavanti aprpte dharmarjye // pariprehi ca daahi msehi sarve bodhisatv mtu kukau prdurbhavanti dakiena prvena na ca ta prva bhidyate / na ctra kicid vilamba bhavati jta ity eva bhavati // tatredam ucyate // atha pratipre daame mse mt prabhtapuyasya / uddhodana upagamya idam abravt* dasakalp // udynagamanabuddh utpann me nardhip ghra / sajjehi vhana me yathocit caivam rak // eta rutv vacana rj uddhodano suprtamano / lapati sbhilëa parivravara pthiviplo // ghra gajaturagavat sen padtisamkul vipul / prsaaraakticitr sajjiya prativedayadhva mama // catughona tatha avarathna daaatasahasr yujyantu / pravar käcanagharavi madhurnundni // ajanaghanasadn ngn varmadhri ghra / pratidheyatha adhimtr sajjni daaatasahasri // yuktavarmakavac r sajjbhavantu anivarty / sajjbhavantu capala viatshasriyo te // [_Mvu_1.149_] vipula sakikiiraita sahemajla ura-avaratha / varamlyavastradhrio pramad dhrentu devye // lumbinivana ca ghra vyapagatatareupatrasakra / suodhita manoja kuruta devye devabhuvana v // ekaika ca drumavara kuklapaorakoikrehi / kalpayatha kalpavk yath divi devapravarasya // sdh ti pratirutv tasya vacanena narendragarbhasya / nacirea yathjapta ktam iti prativedita rja // s sallacruvadan mt mrabalasapramathanasya / abhirhi saparivr tni manojni ynni // s vividhbharaavat pdaugharathaughasakul . . . . / obhati susaprayt sen manujapradhnasya // avaghya tad vanavara my sakhisavt jinajanetr / vicarati citrarathe iva amaravaravadh ratividhij // s krŬrtham upagat plk kh bhujebhi avalambya / pravijmbhit salla tasya yaavato jananakle // {Senart: pratijmbhit} atha via sahasri apratimni tad apsaravar / daanakhaktjalipu mym abhinandiya bhaanti // [_Mvu_1.150_] adya jarjtimathana janayiyasi amaragarbhasukumra / dev divi bhuvi mahita hita hitakara naramar // m khu janay vida parikarma vaya tava kariyma / yat kartavyam udraya dyatu ktam eva m cint // mtaram abdhamno prdurbhto manpo myye / dakiaprvena muni susaprajno paramavd // atha vividharatananicay nagaranagar anekasahasri / prajvali prabh ca vimal prdurbhte naravarendre ti // na khalu bho dhutadharmadhara so asti satvo satvanikye yo caram jti samanantarajta bodhisatva samartho vykartu anyatra uddhvsebhyo devebhya // tatredam ucyate // aukasuveitair aa sahasr mahevaravar / brhmaaveadhr abhigacchi pura kapilavastu // te rjakuladvre varavasanadhar varbharaadhr / apagamya muditamanas pratihram uvca satvavar // uddhodhanam upagamya brvhi ime lakaaguavidhij / tihanti aasahasra pravied iti yady anumatante // eta rutv vacana pratihrarako upetya rjavara / [_Mvu_1.151_] ktjalipua praamya ida uvca nardhipati // sukha atulabala dptida kraya rjya cira nihataatru / dvre te amarasad tihanti praveum icchanti // pratipravimalanayan madhurasvaramattavraavicr / bhavanti mama teu sak na te manuy marusuts te // parikakramat te dharairaja kramavar na sakirati / na ca teu sandhiabda cakramat ruyyati kadcit* // gambhramadhurace ryakr prantadipath / vipul janenti prti janasya samudkamasya // nisaaya naravar putravara upagat tava drau / devagaapuruapradeva abhivdya nanditu narasiha // eta rutv vacana pratihraraka nardhipovca / mayi bho ktbhyanuj praviantu niveanam udra // amarapravaragaas te gaganasamanibh viuddhkarmnt / praviensu prthivakulam ahnakulavaamukhyasya // uddhodano pi rj mahevar drato nimetv / [_Mvu_1.152_] pratyutthita santo saparijano gauravabalena // abhivdate narapati svgatam anurgata ca sarve / prt sma daranena praamadamabalena ca bhavat // savidyante imni varsanni vararpaviktni / st tva bhavanto asmkam anugrahrthya // atha tev sanavareu kanakarajatavaracitrapdeu / vigatamadamnadarp te tatra sukha nidensu // te kacid eva kla niaamtr nardhipam uvca / ӭvatu bhav prayojana ya asmkam iha gamanya // sarvnavadyagtro putras tava anujto . . . . . . / lakaapramiprpto . . . . . . . . . . . . . . . . // vayam api lakaakual doagu lakaair vijnma / yadi na guru tava sutan te payema mahpuruarpa // so vadati etha payatha suvyapadeakema mama putra / marumanujakrtiyaasa lakaaguapramiprpta // atha mdukakcalindikapraveiayita ca kanakavarbha / upanayati prthivavaro naramaruparivandita sugata // lokayitva dr mahevar kramavarn naravarasya / [_Mvu_1.153_] mrdhn vigalitamaku dharaivaratale praipatensu // gokravimalacandra mahtale mrdhna pratihpetv / daabalam abhinandant sthit suciraklam abhikkita iti // jt khalu bho dhutadharmadhara bodhisatv sarvi mnuyakni ilpni ancryak py anutihanti // ___na khalu bho dhutadharmadhara bodhisatv tuitabhavant prabhti km pratisevanti // bho jinaputra ko hetu ka pratyaya ya aprahehi kleehi bodhisatv km na pratisevanti rhula ca katham utpanna iti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // paripiatvt kualasya bodhisatv km na pratisevanti kalydhyayatvt* agrdhyayatvt pratdhyayatvc ca bodhisatv km na pratisevanti / akmakmitvt* jnadhvajatvt* atatparyaatvt sphnupasthitatvt bodhisatv km na pratisevanti / ryatvt* ancatvt kualaparibhvitatvc ca bodhisatv kmn na pratisevante paramapuruasabhvitatvc ca lokasya samyaksabuddho bhaviyatti // atha rhulas tuitakyc cyavitv mtu yaodhary katriyakanyy kukim avatra iti // evam anuruyate bho dhutadharmadhara // rjna cakravartina aupapduk babhvu // tadyath kusumacƬa hemavara gndharva sumla ratnadaa suvimna [_Mvu_1.154_] rjava mndht sunaya suvastra bahupaka toragrva maiviraja pavana marudeva supriya tygav uddhavaa durroha iti ity evam daya cakravartiga aupapduk san na tath rhulabhadra iti // ___katha bho dhutadharmadhara bodhisatv abhinikramaasapann bhavanti // bhtaprva bho jinaputra bodhisatvo abhinikrnta // rjakulagata chandaka gthaydhyabhëate // kipra chandaka kahakam upantv m cira vilambhi / sagrmam aha durjaya jayiye adya bhava vdagro // so vëpapravadano parinivasanto chandaka saokaravitni samutthitni / vëpi mucati imni prabodhanrtha suptasya prthivajanasya . . . . . . // ki dni vigalit varakoabhr vëpaughasastaragat madanbhibht / llasyasokaparidevitakla eva supt idni yada jgraadeakla // dev pi nma sucira pratijgaritv saudmanpratimarpanibh ayn / niryaklasamaye naralambakasya varasurapure suravadhpratim sall // [_Mvu_1.155_] s dni tasya mahi manujevarasya mt savatsalavilasucrunetr / sapayamna karua priyaviprayoga nidrbhibhta na vijnati lapanta // s dni kujaravarvasamptayodh nrcaprsaaraaktivicitravarm / sen kahi vasati ka v gua karoti y kyapugava na budhyati nikramanta // ka bodhaymi mama ko nu bhave sahyo ki v karomi divase api vipranae / h hemakäcananibhena kila vihno rj jahiyati sabandhujano arra // ta devasagha avac madhurapralp ki chandak lapasi ki ti vihanyitena / naitasya mrakaputry api udyatni vighna samartha janayeyu kuto punas tva // bherimdaga yadi akhasahasraabda kuryt kocit kapilavastuni bodhanrtha / naitad vibuddhi amarevara-m-dikehi ta sopita puravara hi samddhavra // paysi tva gagane mairatnacƬ [_Mvu_1.156_] dev divi guruktasya vasnuvart / prahv ktjalapu praipatya mrdhn tva bandhu tva ca araa ti namasyamn // tat sdhu kahakam upnaya nyakasya gokrahemavapua sahaja turaga / na hy asti so bhuvi divi naralambakasya yo vighna kury upanehi turagareha // so ta praphullakumudkarakundagaura sapracandravapua sahaja turaga / tasya mahguadharasya vacbhitunno surƫakri upanmayate rudanto // eo ti ntha varalakaabhƫitgo sajja sudyotacarao lalitgragm / ya dni te 'dhyavasita vararpadhri tan te samdhyatu vilabhujntar // atru ca te 'grabala durbalabhagnako ghra tapetu tava tejavarbhibhta / s ca te naralambaka mahrthayukt sapryat kanakaparvatasannik // ye tubhya vighrakar te tu apakramantu [_Mvu_1.157_] reyvah tu ti bala vipula labhantu / ya ca vrata samupagacchasi tasya pra gacchsi mattavaravraakhelagmi // maikuim ca vasudh rjakule kahakasya pdehi / samanihat rasati madhura ni sphurati adbhuta abda // catura ca lokapl vigalitamaku pralambavaraml / kahakapdeu kar nyasanti raktotpalasak // agrato vajravaradharo tridaagur baddhamacƬo / indro sahasranayano gacchati purato naravarasya // sajktamtram ida kahako vahatti vdirdla / dev pravarakarahta vahanti aupravaravara // nikramya nagaravarto avalokayi puravara puruasiho / na ta punar aha pravekyam aprpya jarmaraapram iti // evam abhinikramaasapann khalu dhutadharmadhara samyaksabuddh iti // na pratibalo khalv aha bho dhutadharmadhara bodhisatvasya garbhvakrntim dau ktv yvad abhinikramaato vistarea bhëitu kalpa kalpvaea v na ca gu samant akyam abhigantu // ___ity api bahuguasapann samyaksabuddh iti // [_Mvu_1.158_] bodhimlam upagamya cprpty sarvkrajaty pacacakusamanvgat bhavanti // evam ukte yumn mahkyapa yumanta mahktyyanam uvca // vistarea bho jinaputra paca caki parikrtaya avahitarot devamanuyasakul pari sarvabhtaga iti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // paca imni bho dhutadharmadhara samyaksabuddhn caki bhavanti // katamni paca // mnsacaku divyacaku prajcaku dharmacaku buddhacaku // imni bho dhutadharmadhara paca caki samyaksabuddhn bhavanti asdhrani pratyekabuddhebhya arhantebhya aikebhya sarvablapthagjanebhya iti // tatra bho dhutadharmadhara mnsacakus tathgatn // yye prabhye samanvgata yye kmadaranye samanvgata yye tattvadaranye samanvgata tan mnsacaku anyasya satvasya satvakye nsti // prpte ca sarvadaritve bodhisatv yvattakam avakam avalokayitum icchanti ta darana tatra apratihata pravartate // ki kraa // vipulakualasacitatvt* // tadyathpi nma ddhibalena rj cakravarti srdha caturaginy senye vaihyasa dvpto dvipa sakrmati tatheda pi draavya // samyaksabuddhn carite ddhibalena ankkamn nical vasumati pratikramantn unnat ca onamati onat ca unnamati tathaitad api draavyam ity evam din [_Mvu_1.159_] lakaamtrea samyaksabuddhn mnsacaku nirupadiyate // na ca kalpena samyaksabuddhn mnsacakusya akya guaparyantam adhigantu // ki kraa // nahi kicit samyaksabuddhn lokena sama // atha khalu sarvam eva mahari lokottara // tath hi samyaksabuddhn samudgama so pi lokottaro // tac ca samyaksabuddhn mnsacakua vara pravtta sthna ca yathnye satvn satvakye // yena caku bhaumy dev ca yak ca rkas ca kmvacar ca rpvacar ca dev viiatara ca vipulatara ca sphuatara ca samyaksabuddhn divyacaku // tat pravtta manomayeu rpeu // ___yeneha prajcaku samanvgat cakutvaparkay aamakdik pudgal yvad arhatpudgal iti ato parivyaktatara samyaksabuddhn prajcaku // tatra katama samyaksambuddhn dharmacaku // sa dan baln manovibhut // tatra katamni daabalni // tadyath sthnsthna vetti prathama bala aprameyabuddhn / sarvatragmin ca pratipada vetti bala dvitya // nndhtuka loka vidanti khyta bala ttya / adhimuktinntva vetti caturtha bala bhavati // parapuruacaritakualni vetti tat pacama bala ca / [_Mvu_1.160_] karmabala pratijnanti ubhubha tad bala aha // kleavyavadna vetti saptama bala dhynasampatti vetti / aama bala prvanivsa vetti bahuprakra // bala navama bhavati pariuddhadivyanayan bhavanti / sarvakleavina prpnonti daama bala bhavati // etni manovibhubalni yai sarvadar divi bhuvi ca jtakrti daabala ity evam khyto // ya eteu daabaleu manovibhujna idam ucyate dharmacakur iti // tatra katama buddhacaku // adaveik buddhadharm // tadyath atte ae tathgatasya apratihata jnadarana / angate ae apratihata jnadarana / pratyutpanne ae apratihata jnadarana / sarva kyakarma jnaprvagama jnnuparivarti / sarva vckarma jnaprvagama jnnuparivarti / sarva manokarma jnaprvagama jnnuparivarti / nsti chandasya hni / nsti vryasya hni / nsti smtiye hni / nsti samdhye hni / nsti prajye hni / nasti vimuktiye hni / nsti khalita / nsti ravita / nsti muitasmtit / nsti asamhita citta / nsti apratisakhyya upek / nsti nntvasaj // ya imeu adaasvveikeu buddhadharmeu jnam idam ucyate buddhacakur iti // [_Mvu_1.161_] evam ukte yumn mahkyapa yumanta mahktyyanam uvca // ki punar bho jinaputra bhavato etad adhivacana ydn bhmn vykaraa utho samyaksabuddhnm etad iti // evam ukte yumn mahktyyana yumanta mahkyapam uvca // ekasmi samaye bho dhutadharmadhara bhagav vrasy vijahra ivadane mgadve aviatn vabhtaatn puraskta // tatra bhagavat adaa buddhadharm vibhakt atte ae apratihata jnadaranam eva samyaksabuddhn bhavatti daa bhmayo samutkrtaye // kyamuni samyaksabuddha dau ktv daa bhmayo deit // tatredam ucyate // priyi vastni dadti cakum cira prasannena manena sasaran* / tato priya budhyati jnam uttama svaya mahmaagato tathgato // vicitravastrbharaair alakt striyo dadti parituamnaso / vicitram asya pratijnam adbhuta udryate tasya phalena karmaa // na aktinrca na prsatomar / prsesi satveu bhaveu sasaran* / tathsya mrgo 'takhaakaako [_Mvu_1.162_] aghti grm nagar ca sasaran* // svakasya dsasya pi dharmavdina ӭoti satktya kath na cchindati / tato sya dharma bruvato mahjane na kaci no ramyati no ca tuyati // pratadnni dadti . . . . . vineti kkä ca tata eva saaya / tato sya kyt* jvalanrcisannibh prabh samuttihati talaprabh // na kasyacid ycanakasya ycan bhavanti bandhy naradevaveit / tato abandhy bhavi tasya dean tad adbhuta mrabalapramardane // manoram käcanatlapariyo jineu denti parituamnas / tato anlokiy lokabndhav sad ca lokeu .. etad adbhuta // upnah ratnamay ca pduk dadti nitya parituamnasa / [_Mvu_1.163_] tata sad cakramate narottama asaspanto caturagula mah // parehi ukto parua puna puna prabhu samno kamate na hate / tato piya cakramato saparvat samunnatntonamati vasundhar // karoti dnna nayena sagraha patantam abhyuddharate mahjana / tato sya ratnmayaratnasacay samonat unnamate vasudhar // svaguaparikrtanena ca samyaksabuddhena buddhnusmtir nma dharmaparyyo bhëita // tasya paryavasne yumat vgsena samyaksabuddho samukham abhistuto // namo 'stu te buddha anantadarana samantacaku atapuyalakaa / hitnukamp paramrthakovida nammi tv valgugirhi gautama // tresi tro janat mahmune na bhyasi kemakargrapudgala / [_Mvu_1.164_] yathtatha sthnam abhiprakaya vinesi satye amte bahu jana // la maharisya anantadarina gambhram rya vipula subhëita / le viio tvam aripramardana imasmi loke parata ca suvrata // akhaam acchidram akcam avraa anravan te caraa mahmune / uci viuddhi param gato sad virocase nagaikhare yathnalo // cittasthititve asi pramigato va samdhismi tathpi pudgala / citte va tva vait par gata vakvak vigato virocase // yathecchaka araasamdhi ntara . . . . . devanareu arcita / nievase käcanadmaprabha {Senart: niveasan*} namo 'stu te gautama satyavikrama // virocano nabhasi yath mahprabho uddhe nabhe pacadaya candram / [_Mvu_1.165_] tath samdhismi sthito virocase suvaram uttaptam ivtra pudgal // kkam viman11 vipait {Senart vigat} satv na jnanti samanta udyam / sukha samdhi arani sevato namo 'stu te devamanuyapjita // yad ca lokasi ngagmi yad ca gata maraya pra / matsmtm vimalena cetas tad aya bhtadhar prakampate // saty abhisametiya darana tath svaya abhijye anuruta pur / im gir vyhara agrapudgala sahasranetro maghav va obhase // ida sampta vyasana mahadbhaya ito na bhoti agre asya sabhavo / tasyvarodhanam adho pravartate nirvti vtna svaro va pka // vimukticittasya vimuktidaran acintiy tarkapathena nirit / [_Mvu_1.166_] asakiy vragir virocate y s suvel mdu satyasabhav // anuddhat t ca gir prakaya tva . . . . . . hi janasya sannidhau / te tuhya rutv madhur subhëit pibanti trta ivmbhasrave // hateu tva priu maitra cintaya aivarya-ddhi pratibhnam uttama / reheu dharmeu hi pramgato yath na koc iha lokadhtuye // praj ca te asti anuttar mune sarvasmi loke 'pratim anopam / tvam eva reho sakalasya prino iloccayn yatha meruparvata // na te 'sti tulyo sado samno kutottaro gueu guadharasya / tvam eva reho paramrthapudgalo dharma nirvam ivcala sukha // rga ca moha ca prahya doa mna ca mraka tasi ca jlin / [_Mvu_1.167_] virjase doavimuktamnaso yath a pra iva nabhe ubhe // yad atra satya tuva mrgase ju setur mah satpuruea sevita / im gira vyhara agrapudgala sahasranetro maghav ca obhase // kleair vimukta vimala sunta nieva satvaaraa samdhi / hitya bhtna 'bhibhur virjase rav yath devamanuyapjita // anirita tva iha ca paratra ca dhyyanto dhyne ramase pratihita / vandanti dev bahavo samgat namaskta prjaliyo mahmuni // bahudh bahuprakra caku bhavate viuddhacak / jarmaraamardanna buddhna adntadamakn // lokottar bhagavato cary lokottara kualamla / gamana sthita niaa ayita lokottara munino // yat tat sugataarra bhavate bhavasya bandhanakayakaraa / [_Mvu_1.168_] lokottara tad api bho ity atra na saaya kryo // cvaradharaa munino lokottara atra saayo nsti / hrharaam atho lokottaram eva sugatasya // dean narangn sarvalokottar mat / yathtatha pravakymi mhtmya varabuddhi // deaklavaa prpya paripka ca karmaa / satya v abhinirvta dharma deenti nyak // loknuvartan buddh anuvartanti laukik / prajaptim anuvartanti yath lokottarm api // rypath darayanti catvra puruottam / no ca pariramas te jyate ubhakarmi // pd ca nma dhovanti na cai sajjate raja / pd kamalapatrbh e loknuvartan // snyanti nma sabuddh na cai vidyate malo / bimbe kanakabimbbhe e loknuvartan // dantadhova ca sevanti mukha ca utpalagandhika / nivasana nivsenti prvra ca tricvara // caila vtni vyitv vikopenti na dehaka / [_Mvu_1.169_] vastra puruasihn e loknuvartan // chyy ca nidanti tapa ca na bdhati / buddhn ubhaniyandn e loknuvartan // auadha pratisevanti vydhi cai na vidyate / nyakn phala mahanta e loknuvartan // prabh ca karma vrayitu karma darayanti ca jin / aivarya vinighanti e loknuvartan // karonti nma hra na cai bdhate kudh / janaty upadrtha e loknuvartan // pibanti nma pnya pips ca na bdhate / tad adbhuta mahari e loknuvartan // cvari nivsenti sad ca prvto jina / yathrpo bhave devo e loknuvartan // ke ca orpayanti na cai chindate kura / ke nläjananibh e loknuvartan // jar ca upadeenti na cai vidyate jar / jin jinaguopet e loknuvartan // kalpakom asakhyey puyeu pramigat / rabdham upadeenti e loknuvartan // [_Mvu_1.170_] na ca maithunasambhta sugatasya samucchrita / mtpit ca deenti e loknuvartan // dpakaram updya vtargas tathgata / rhula putra dareti e loknuvartan // kalpakom asakhyey prajpramit gat / blabhva ca darenti e loknuvartan // asanmantr vibhëitv asmi loke sadevake / puna paryeanti trthe e loknuvartan // bodhyitv-m-atul bodhi sarvasatvna kra / alpotsukatva pradeenti e loknuvartan // paramaguasapann vacanasapann ca sarve samyaksabuddh // aibhi guai samyaksabuddhn vc samanvgat bhavati // katamehi aibhi // gtaravamadhuravd naravaravacan vinicarati vc / vravaveurav hasaravarut sugatavc // jmtarasitamadhur parabhtarathanemitulyanirgho / sgaranarditasrasaprabhv varabuddhino vc // kinnarakalavikarut meghavarasvararav varagajarut / [_Mvu_1.171_] abhamgarjarasit vc varalakaadhar // dundubhiravagambhr vanadeva-anilavidhtasvaraprapt / bhmvikobhanarav gir naramarupradhnn // pacgikatulyarav pralulitakalahasabarhianivt / bimbohasutanujihv jinavadan nicarati vc // gandharvagtamadhur jaladhr niptatulyarav / avistarapiitarav gir guavaraprdhnn // varakikakasallasusacit hemajlatulyarav / bharaaghaitarav bhuvi divi ca gir pradhnn // ntidrut anamant anupacchinn vivartate madhur / galitapadasacayavat vc varalakaadhar // sarvm eva anucarati pari yadi lokadhtunayutni / vijpayate sarv pari sumadhur vc daabaln // akayvanacaramahapahlavadaradeu dasyupariy / ekavidham ucyamn sarvaviayacri bhavati // pari na atikramate nicaram gir naravar / [_Mvu_1.172_] na vardhate na ca hyati gir sthitalay daabaln // na ca bhidyate na nudyati na ca upatapyate . . . . . . . . . / na ca vikhalakhalakhalyati abhisvararut sugatavc // na ca s apaabdavat abdabhra aea anuyuktaabd / abdeu kualkual sarv janat praharayati // vadan suvimaladaan nicarati gir yad guadhar / mdyanti akunasagh gaganatalagat vanagat ca // yo yasya svara abhimata s ta prayati tasya sakalpa / sugatavacanaprabht vc pariadi vicaram // varavsanasahitagho girinadinirghoasannibh uddh / utkroakurararutanay prabhavati vc vararutn // akuntajvajvaka jinavc kanakatlapatrarav / paupaahapravadamdagacusvaratulyanirg ho // jey vijey gambhrabhūmarp karasukh / hdayagam ca nitya vc varapramigatn // vallakravay ca premaiy ca gir guadhr / vipulaubhasacayn sarve anantayaasnm iti // [_Mvu_1.173_] yathbhta deit vc // samyaksabuddh eva dharma deayanti // nha bhikavo ye dharm anitys te nityato deaymi / npi ye dharm nity te anityato deaymi / npi ye dharm dukh te sukhto deaymi / npi ye dharm sukh te dukhto deaymi / npi ye dharm antmy te tmato deaymi / npi ye dharm tmys te antmato deaymi / npi ye dharm aubh te ubhato deaymi / npi ye dharm ubhs te aubhto deaymi / npi ye dharm rpias te arpio deaymi / npi ye dharm kuals te akual te deaymi / npi ye dharm akuals te kualto deaymi / npi ye dharm anrav te srav ti deaymi / npi ye dharm srav te ansrav ti deaymi / npi ye dharm vykts te avykt iti deaymi / npi ye dharm avykts te vykt iti deaymi / npi ye dharm hns te prat iti deaymi / npi ye dharm prats te hn iti deaymi / npi ye dharm ghrits te naikramyrit iti deaymi / npi ye dharm naikramyrits te gehrit iti deaymi // atha khalu bho dhutadhamadhara samyaksabuddh satyavdi klavdi bhtavdi arthavdi tathvdi ananyathvdi avitathavdi dharmavdi vinayavdi iti // [_Mvu_1.174_]___bhtaprva bho dhutadharmadhara tuitabhavanakyiko devaputro ikharadharo nma bodhisatva samyaksabuddha ivadanagata vrasy vanavare varacakrapravartanadivase bhagavanta samukhbhir adhyabhëe sagaurava sapratsa prahva ktjalipua // sdhu te sdhurpasya vc na pratihanyate / sdhu arthnvit sdhy vc tava manoram // sdhu susvarasayog varasandhigunvit / sdhu satyni catvri pravadase mahmune // sdhu te devagandharv pibanti madhur gir / sdhv ihpratima cakra pravartasi anuvartika // tubhya loke samo nsti rpe vare kule bale / rypathe ca vrye ca dhyne jne ame dame // adya h daa vra koyo te prathame phale / vint devaputr sane prathame mune // tria koyo prabho vra vinesi prathame phale / dvitye sane nara devaputra eva ca // {Senart aiva ca} paca koyo bhyo sane ttye mune / vint devaputr apyehi vimocit // [_Mvu_1.175_] ati koyo bhyo rotpattiphale vibh / caturthe sane dametv durgathi vimokit // tasmt te sado nsti maitrya puruottama / karuye kruako bhto bhyo nararabha // h puruardl utpann lokasundar / hitya sarvasatvn vicaranti mahmune // aticirasya rjasuta utpanno si nararabha / praet vipranan rttn nayanandana // m ca kadcid bhtaguru ntho antarahyatu / aparyanta tava sthna bhavati lokabndhava // apy tanukbht svayambh tava tejas / anok kt svarg tv prpya puruottama // yasya mithytvaniyato ri puruapudgala / ea vniyata ri tv prpya prayiyate // yasypy aniyato ri tv prpya suravandita / prayiyati so ri samyaktejakulodita // adbhutn ca dharm viuddhi upalabhyate / tv prpya puruditya tamontakaram acyuta // [_Mvu_1.176_] tasya te bhëamasya bht dharm jinarabha / abhinandanti vkyan te sendr lok mahmune // iti stuvanti devaga varada prtimnas / anantaguasapanna sastavrha narottamam iti // upacravidhisapann bho dhutadhamadhara samyaksabuddh klajnasamarthak viuddhanetr anuccvacadaran prvntanayasapann ucchrpitadharmadhvaj nipratimnadhvaj kalaharaanitak pravacanaviduo anavasnajn samaye ca vusdayanto anayann pravartak apamrgakakutsak iti // tatredam ucyate // sarvkraguopet sarve sarvrthanicit / pranetro vinetro buddh budhajanrcit // asakrena jnena viuddhena manena ca / triu lokeu bhrjante pracandra iva nabhe // caraena manojena sat kntena nyak / nadanti ca mahnda samyakkualasabhav // santi janat vr upacreu nicit / vivda parasatvn mathanti tattvadarina // loke jt narareh na ca lokena lipyatha / prajaptisamatikrnt gambhraviay vibh // [_Mvu_1.177_] guru dhura samropya na vidanti pait / yathvdtathkr anupakruacra // divia ta ghora ca dagdhv jngnin prabh / anuttrsitsantrast para pradanti prin // kntra samatikramya kema prpya nararabh / hvyanti janadhr ihaiva nirbhaya ida // jarmaraarog utpatti neha vidyate / iha ysaokn pravttir nopalabhyate // te tasya vacana rutv madhura devamnu / anusti tath ktv pratipadyanti tatsukha // tensti krtivistr triu lokeu cottam / caranti arcit sadbhi na caiva praamanti te iti // paropahr ca bho dhutadharmadhara upaharanti samyakasbuddh satvnm anugrahrtha // tadyath kaligarja kusumye devy paropahra bhagav dhruvasya rehino vacanopahra bhagav vttav // tathaiva ca rjaghe purottame paropahra bhagav pravttav / [_Mvu_1.178_] samutkaresi svavidhnakovido uplino ta vacanopahra // tath para merutae samgat sa vdisiho vain va va / paropahra bhagav sa bhiku- saghasya ta idam avac mahmunir iti // et sarv pravakymi upahr manoram / tasya satvapradhnasya ӭu vikrŬita ubha // utpanne puruarehe dharmacakre pravartite / kaligarj krayati rjya sphtam akaaka // nmena abhayo nma tasyeda darana abht* / ubhubhn karm phala nstti nicaya // paraloko tath nsti dnaphala kvacid yatra / vtargo vtadoo vtamoho na vidyate // so ta ca darana prpya janat sanniptayet* / svak di samkhyti pacc ca na nivartate // yadi mahya pit bruyt pratyaka mama agrata / svayam upagamya evan tac chraddadhe tad tath // sarvad sa tad si lav maitramnaso / [_Mvu_1.179_] yadi tasya phalam asti tasya devapura gati // devabhto mama jtv im di vimocayet* / ity uktvsti paraloko di muchi ppak // yasya ca paralokasya pravttir nopalabhyate / tasmt pit mamgatv sapraharayatu mnasa // tato loknukamprtha kruo mahadvirada / kaligarjasya rpa nirmaati svaya muni // prsdavara ruhya antapuragato tath / antapurasya dareti yat ta praktidarana // tato sa nirmito rj antarkagatasthita / rjnam abhaya dhro uvca puruottama // parityajya svakryi parakryeu vypta / mithydaranasayukta arjya rjyasajita // adya bhave gat tubhya narako druo mahat* / ye ca te darayiyanti tem api ca s gati // anyn* hi vihato hanti nao nayate par / andhkaroti any pi svayam andhavyapatrapo // sumuo muase any mto ca mrase par / sukhitn api satv tva dukhpayasi durmate // nimagno kmapakasmi gddhu km eu mrcchita / [_Mvu_1.180_] paraloka draukmo dharm nayana npa // asthnam eta bhmipati yas tva kmaparyaa / asamartho tahi gantu paralokam ima prabho // svda pi tu kmeu buddhv don tathaiva ca / kme nisaraajasya te vai jne parapar // etac chrutv narareho abhayo kampito bhayt* / prahvo idam uvca ta antarke sudarana // raddadhmi ta te deva evam eta nnyath / prasda bhava me ntha abhaya parimocaya // tadvasntapurmtya st me apratipudgala / vinayava tavsmi tathny janat bahu // paropahra iti eas tena paramabuddhin / vtto anugrahrthya satvn varabuddhin // dev kusumbharjasya kusum iti virut / i kusumbharjasya strsahasram uttam // tasya mt pit caiva jr daaparya / dhtaram evam hansu kusume putri he ӭu // vaya jr tuva bl kmapralulit asi / [_Mvu_1.181_] icchema pratisjyantau icchema maraam tmana // etac ca vacana rutv kusum labhate mata / avaro ya mama asy yady ambtto praghtyate // dsymi viasayukta bhaktam e sudrua / bhuktv yena ubhv etau mariyanti na saaya // yadsy nicit buddhi mtpitu dru / tato utpdaye st kruya kusum prati // tata kusumye st mtara pitara tath / apanmayati sabuddho anyau sthpeti nirmitau // kusum viasayukta ta bhojanam padyati / nirmitn ha bhujantu amb tto ca bhojana // avikampamn bhujanti bhojana jinanirmit / na cai bdhate kicit kya nirmitak hi te // dvitya divasa caiva ttya caturtha pacama / viasayukta bhuktvna sudh va ypenti nirmitau // tata ktjal bhtv kusum nirmit bravt* / tmna me nivedayatha anugrhy yadi aha // t ycamn präjalik kusum nirmit bravt* / [_Mvu_1.182_] y tavpatti jntha tath ca anutihatha // buddha puruardla dvtriavaralakaa / utpanna kulasapanna sarvavidygunvita // tasya sarva gubhta attngatasthita / vidita vdisihasya atra vijaha saaya // prsdavaram ruhya sastrygro sa prthiva / yced daranam icchma vaya sarvrthadarina // ta sarvaguasapanna vanditv araa vraje / tato asmka ya tatraiva pcchasi vakyate jino // sdh ti pratirutvna nirmit prati so tad / rj sntapuro ghra prsdam abhirƬhav // satvara sa prahvo rj sastrygro ktjali / im vyharate rj vc kusumay saha // ye sarvaguasapann loknm anukampak / ght atyanta te säjal saumanasyak // tato amantraye st rvak sane rat / cruvara sihahanu dhabhu anindita // krtimanta mahnga ca cturanta mahbala / nlakea ca buddha ca nta sstravirada // tath rasam atulya guptakmam anindita / [_Mvu_1.183_] sihanandi vilka lakaeyam anuttama // ea bhikavo gacchmi stram anubandhatha / kusum pramukh ktv vineymi bahu jana // sdh ti te pratirutv vabht svayabhuva / parivrayitv sabuddha ida vacanam hu te // asmka pi pdo vr vihagamadhyam akrama / anuysyma sabuddha yatra gacchati cakum // nimentarea saprpto bhagav iyasavta / nagara kusumys tu anukampya prin // kra vajrapisya nyako abhinirmie / devasagha ca manas dhyye dhynavirada // prabhmaalam utsje yojanni caturdaa / devat ca abhivdenti ytr paramabuddhina // tato ca kusum dev prahv sugatam abravt* / e te präjal ntha pd icchmi vandita // tata pratihito st prsdavaramrdhani / prabhay ca di sarv abhibhya yaaskara // tato ca kusum dev saha rj jinakram / vandate parivro ca deviye narapugava // araa tv narareha gacchma suravandita / mtara pitara hatv kda labhate phala // [_Mvu_1.184_] ӭohi kusume satya mtpitvadhe phala / anantara mahvci naraka upapadyate // tato buddhnubhvena st vadathakovida / kusumy mahvci upadareti nyaka // tato ca kusum dev niraya trasya drua / aruvega pramucant ida vacanam abravt* // mtpitbhy kruik duacittasya kida / paraloke phala bhavati yat satya tad udraya // duacittasya kusume ta citta syd amuciya / tad eva paralokasmi phala sadya ca hisay // tato ca pratinisjati kusum drua mana / purato dharmarjasya prtisukhasamarpit // tato kmna svda bhëate sarvakovida / dnava ca kmn bhëate puruottama // tato kmn nisaraa bhëate cintyavikrama / gun vadati nirve adbhut bhtadarimn // kusum pramukh ktv koyo dvdaa muni / mnu vinayati upahro aya iti // dhruvo nma abhc chreh nagare kivardhane / tasyeda darana ppa mtpitsamgame // yo mtara ca pitara ca jraka gatayauvana / [_Mvu_1.185_] jtipaka samnetv bhakyabhojyena tarpayet* // agniskandhe ca jvalite dhayeya pitn ubhau / upahro vidhtavyo tasya puyam anantaka // rkasn sahasri nyako abhinirmii / prsdavarasuptasya dhruvasya purata sthit // daahast kahast aktihast tathaiva ca / kuhrahast asihast ulkhast tathaiva ca // atha tomarahast ca nrcaatapiyo / kuntamudgarahast ca rehisya purata sthit // dhikkt dhikkt di prpto 'si purudham / dhikkta mithytvam sdya na raddadhitum arhasi / ye te dukarakartra ye te prvopakria / maitracitt panneu teu tva vadham icchasi // ye na akya pratikartu apatyena kathacana / sarvaratna pi dadat te tva vadham icchasi // jvitt te mta reyo na ca daranam da / ya tva supurucra darana pratibdhase // adya te jvita nsti sabhryasya sabandhuna / sabhtyasya saputrasya pretya ca niraya gati // imahi nma eva v mria bhadram astu va / mithydaranasampanna mƬpaitamnasa // [_Mvu_1.186_] par any pi janat grhenta ppadarana / dhruva rehi vinema ryadaranakutsaka // etan tu vacana rutv dhruvo udvignamnasa / sasvinnagtro prahva ca babhva trastamnasa // bhrntacitto diovek trasto bhavati mnasa / ktäjalipuo bhtv ida vacanam abravt* // rakogao prasdatu parivrasya mahya ca / yume gati ca lena ca mama araam eva ca // jpayatha ki ktv mahydya abhaya bhave / mama sabandhuvargasya na cgaccheya durgati // te ca bravnsu bhtaga dhruva rehi nabhe sthit / m asmka araa gaccha tam eva araa vraja // hitaiia sarvabhtn buddha dhutajanrcita / sarvalokottara vdi kyasiha manorama // kahin nu so . . . . . . . bhagav bhtavandito / vaya pi ta narareha gacchema araa muni // eo sarvaguopeta pure ratanakholake / nnkusumasacchanne udyne gandhamdane // vabhtasahasr navathi puraskto / vihrakualo dhro tatra viharate muni // [_Mvu_1.187_] ta tva araa gacchhi sarvehi jtibhi saha / ta ca paya narditya t ca di parityaja // ya ca so deate dharma dntavihita ubha / ta ca prajya payhi evan te jvita bhavet* // agatv ca tuva rehi na dhruva pratipatsyase / idan te maraa sadya ta raddhno samcara // tata rehi sabandhujano bhtv sudnamnaso / mrdhin patito bhmau yato so puruottama // sarvkraguopeto mahkruiko muni / sabandhupako araa upemi tv mahya // bhtasya bhayntakara abhaya dtum arhasi / sapako bho mahsatva aha bhayaparyao // icchmi caraa stu vanditu vdin vara / draum icchmi satpurua anugrhy yadi vaya // tato abhyudgato st vabhtapuraskta / nimentarea saprpto satvnukampya nyaka // ta dv gagae sthita dnta knta puraskta / [_Mvu_1.188_] saumanasya samutpanna rehisya saha bandhubhi // araa vdirdla reh tatra upgata / sujtadaranatva ca reh paryadhigacchasi // tasytyaya narareho parighya tathgato / satyavd udreti satyni catur muni // ubhubhn karm phala vistarao vibhu / prakaye nardityo siho v nadate vane // sihanda ima rutv rehi parijanai saha / prpnoti madhura satya phala prathamake kae // yat tasya parikarma tat kta pana mahari / tam hur upahro ti sarvadharmavirad // tarur nma abh rj dvpe kasmi ci sgare / tasya daranam utpanna ppaka bliapriya // yo brhmaa v ramaa v anya vpi vanyaka / mantretv na bhojayate tam hu rehalakaa // mahjana nimantretv bahu ca drabrhma / yo bubhukyam neti ktv krnibandhana // [_Mvu_1.189_] uttargamane kulav mahekhyo mahya / prabhtavastrbharao tatra so copapadyate // grheti janat rj eva ppena cetas / te tasya vacana rutv raddadhti mahjana // eta darana vijya devagandharvavandita / paca bhikusahasri kaena nirmie muni // te ta dvpam upgamya tarur yatra jandhipa / rjya playate tatra cakramiu vaga // te tu nardhipo dv nirmit bhikuvarit / vhanato taritvna vanditv pdam abravt* // nimantraymi ayo prto bhaktena tattvata / adhivsensu me ayo anugrhy yadi vaya // adhivsita viditv tato nirdhvate puna / pd vanditv gato rjakula svaka // rtri prabht vijya rjapuruam abravt* / gaccha tva ayopagamya siddhena tva nimantraya // te ca praveit rj i veam atyadbhuta / araya guasapanna dhrgalasuyantrita // sapthe samatikrnte rj t pratyavekate / [_Mvu_1.190_] adnamukhavar ca dhyyante bhikuvarit // so bhya parivarjetv nirmit manujdhipa / dvitya samatikramya dvitye pratyavekate // ttye ca caturthe ca pacame ahasaptame / navame daame sapthe ida vacanam abravt* // dev ca ng gandharv yak ca guhyaksur / gat irpea mama savegakrat* // nivedayatha tmnam anugrhy yadi vaya / athsmkam anugrhyo tmna parivedaye // anugrhyo 'si bhmipate ida vacanam uvca te / yad vaya vacana brma tath tam anutihata // eo kpure st vrasy vane ubhe / praga sarvadharm sarvasaayasdana // prsdavaram ruhya yce prahva sabndhava / icchma puruareha draum apratipudgala // sa etat vacana rutv tatheti udapdayi / atha vaihyasa st ta dvpam upasakramt* // vabht ca catvro kujaro karabhogaja / [_Mvu_1.191_] vrao 'tha mahdhyy manpo 'tha samgat // te payitna sabuddha virocanta aiprabha / tath stuvanti prjaliyo bhtadharmaguru guru // prasannacitt suman sarvkragunvit / ntha marumanuy namas te naralambaka // ko nma tva mahsatva mahtej mahdyute / mahbuddhi mahbhu yathtatham udraya // rjavaasamutpanno dharmarjyapratihita / araa sarvabhtn aha buddha iti vidu // aha marumanuy ntho net cikitsaka / aha saayntakara sabuddho devavandita // etat rutv taru rj sabuddham idam abravt* / namas te vdirdla sarvasaayasdana // prsdavaram ruhya sabandhupako sajjan / sarëro araa gacchmi tasya no araa bhava // svaka ca darana rj samkhyti maharia / tac chrutv narardlo rjnam idam abravt* // na te lbh bhmipate yas tva durgatigmina / [_Mvu_1.192_] ppa raddadhase mrgant di pratinisja // t di pratinisjya rj vacanam abravt* / dharmam khyhi m dhra yatra dukha nirudhyate // tasya ca dharmasayukta bhvaye puruottama / kuala sarvasatvn buddhadharmavirada // so ta dharma vijnitv rj parijanai saha / tri sayojan tyaktv prptav prathama phala // asakhyey ca janat prptavn prathama phala / paya satpuru rja maitriy balam uttama // ye tatra nirmit bhik na caite bhikuo mat / upahra vadanty eta jin stravirad // asthnam eva jinaputra yad sthlhi bhmihi / tat pure adhigaccheyu sarvajatva tathgat // kla va ntinmenti pariprhi bhmihi / darensu vdirdl ity eva puruottam // vras vana gatv buddhadharmapuraskto / vistarea prakayati nyako bhmayo daa // naynayaj sabuddh sarvaparamata vidu / adhyaya parkanti jtak sarvaprin // madhurea sugtena nayena guadarina / [_Mvu_1.193_] suvint bahu janat sabuddhena prajnat // na jyanti na jryanti na myanti kathacana / parama mitram sdya vint varabuddhin // gambhracarita dhr prajnanti paraspara / anantapratibhna ca sarve sarvgaobhan iti // _____iti rmahvastu-avadne abhiekavat nma daam bhmi sampt // ikhare gddhakasmi pacn vabhtaatn samavye daabhmika nma upadeamukha bhëita // sampta daabhmika // ye satv buddhatvya praidhenti tehi uddeitavya daabhmika bodhisatvn ca dasatyn raddadhnn dtavya nnye ete hy atra raddadhn anye vicikitseyu // ___sampt dibhmi yvad daam daabhmaya mahvastuparisara // dpakaravastusydi // ito mahmaudgalyyana aparimite asakhyeye kalpe rj arcim nma abhƫi cakravart ktapuyo mahekhyo saptaratnasamanvgato cturdvpo vijitv anuraktapaurajnapado dhrmiko dharmarj daa kual karmapath samdyavart // tasya sapta ratanni abht* / tadyath cakraratna hastiratana avaratna mairatana strratana ghapatiratna pariyakaratana eva saptaratna // pra csya putrasahasra abhƫi r vr vargarpi parasainyapramardakn // so im catvri mahdvp sgaragiriparyant akhil akaak adaestrenutpŬena dharmeem abhinirjiitv adhyvasi // arcimato khalu puna mahmaudgalyyana [_Mvu_1.194_] rjo dpavat nma rjadhn abhƫi dvdaa yojanni ymena purastimena ca pacimena ca sapta yojanni vistrea dakiena ca uttarea ca saptahi prkrehi parikipt abhƫi sauvarehi suvarapracchannehi // dpavat khalu punar mahmaudgalyyana rjadhn saptahi tlapaktihi parikipt abhƫi citrhi daranyhi sapt ratnn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitiky // sauvarasya tlaskandhasya rpyamaya patra ca phala ca abhƫi / rpyamayasya tlaskandhasya mukty patr ca phal ca abhƫi / muktmayasya tlaskandhasya vairyamay patr ca phal ca abhƫi / vairyamayasya tlaskandhasya sphaikasya patr ca phal ca abhƫi / sphaikamayasya tlaskandhasya musragalvamay patr ca phal ca abhƫi / musragalvamayasya tlaskandhasya lohitikmay patr ca phal ca abhƫi / lohitikmayasya tlaskandhasya muktmay patr ca phal ca abhƫi // te khalu puna mahmaudgalyyana tln vteritn vtasaghaitn ghoo nicarati valgu manoja secanako apratiklo ravaya // tadyath api nma pacgikasya tryasya kualehi vdakehi samyaksupravditasya ghoo nicarati valgu manojo secanaka apratiklo ravaya // evam eva . . . . . . . . . bho mahmaudgalyyana tena klena tena samayena dpavatye rjadhnye manuy abhƫi upey te tena tlapatranirghoea pacahi kmaguehi samarpit samagbht krŬensu ramensu pravicrensu // ___dpavat khalu punar mahmaudgalyyana rjadhn saptahi vedikjlehi parikipt abhƫi citrhi darayhi saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitiky // sauvarasya pdakasya rpyamay scik [_Mvu_1.195_] lambanamadhihnaka cbhƫi / rpyamayasya pdakasya muktmay scik lambanam adhihnaka ca abhƫi / muktmayasya vairyamay vairyamayasya sphaikamay sphaikamayasya musragalvamay musragalvamayasya lohitikmay / lohitikmayasya pdakasya sauvarik scik lambanam adhihnaka ca abhƫi // te ca khalu punar mahmaudgalyyana vedikjl dvihi hemajlehi praticchann abhƫi suvaramayena ca hemajlena rpyamayena ca // sauvarasya hemajlasya rpyamayyo kikiyo abhƫi / rpyamayasya hemajlasya sauvarik kikiik abhƫi // dpavatya khalu puna rjadhnya samantato tri tri dvri abhƫi citri daranyni saptn ratnn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitiky // te khalu punar mahmaudgalyyana dvr dvinn varn vymotsag abhƫi suvarasya ca rpyasya ca / dvinn varnn tul abhnsu suvarasya ca rpyasya ca / dvinn varn anuvarg abhnsu suvarasya ca rpyasya ca / dvinn varn phaikaphalakni abhnsu suvarasya ca rpyasya ca / dvinn varn phalakastr abhnsu suvarasya ca rpyasya ca / catur varn paimodak abhnsu suvarasya ca rpyasya mukty vairyasya // te khalu punar mahmaudgalyyana dvr dvinn varn elk abhnsu suvarasya rpyasya ca // te khalu punar mahmaudgalyyana dvr catur varn indraklak abhnsu suvarasya ca rpyasya ca mukty vairyasya ca / dvinn varn kapni abhnsu suvarasya ca rpyasya ca / dvinn varn argalap abhnsu suvarasya ca rpyasya [_Mvu_1.196_] ca // te khalu punar mahmaudgalyyana dvr purato iikni mpitni abhnsu tripauruanaikhnyni tripauruaparigohyni dvdaapauru udvedhena citri daranyni saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitiky // te khalu punar mahmaudgalyyana dvr dvihi dvihi hemajlehi praticchann abhnsu sauvarikena hemajlena rpyamayena hemajlena // suvarasya hemajlasya rpyamayyo kikiyo abhnsu rpyamayasya hemajlasya sauvarik kikiyo abhnsu // te khalu punar mahmaudgalyyana hemajln vteritn vtasaghaitn ghoo nicarati valgu manoja secanako apratiklo ravaya / . . . . . . . . . . evam eva mahmaudgalyyana te hemajln vteritn vtasaghaitn ghoo nicarati valgu manoja secanako apratiklo ravaya // dpavat khalu punar bho mahmaudgalyyana rjadhn any abhƫi imehi evarpehi abdehi sayyathpi hastiabdehi rathaabdehi pattiabdehi bherabdehi mdagaabdehi paavaabdehi akhaabdehi veuabdehi vbdehi gtaabdehi vditraabdehi anutha khdatha pibatha detha dnni karotha puyni dharme caratha ramaabrhmaeu bhadram astu va ti abdehi // dpavatya khalu puna rjadhnya madhye valguy nma yai abhƫi citr darany saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitiky dvdaayojanni udvedhena catvri yojanni abhiniveena // ___arcimato khalu puna mahmaudgalyyana rja sudp nma agramahi abhƫi prsdik darany akudrvak paramye ubhye varapukalatye samanvgat // ___dvdaehi mahmaudgalyyana varehi dpakara bodhisatvo tuitabhavanto cyaviyati [_Mvu_1.197_] uddhvs dev pratyekabuddhnm rocayanti // bodhisatvo cyaviyati ricatha buddhaketra // tuitabhavand atiyao cyaviyati anantajtadarv / ricatha buddhaketra . . . . varalakaadharasya // te rutva buddhaabda pratyekajin mahevaravar / nirvsu muktacitt svayabhuno cittavaavart // dvdaehi mahmaudgalyyana varehi dpakaro bodhisatvo tuitabhavanto cyaviyati uddhvs dev brhmaavea nirmiitv mantr ca ved ca dvtriac ca mahpurualakani brhmann vcenti yath bodhisatve ihgate vykarensu // ___atha khalu mahmaudgalyyana bodhisatvo cyavanakle tuitabhavanto catvri mahvilokitni vilokayati / tadyath klavilokita deavilokita dvpavilokita kulavilokita // dvihi kulehi mahmaudgalyyana bodhisatv jyanti katriyakule brhmaakule v // yasmi kule mahmaudgalyyana bodhisatv jyanti ta kula ahi agehi samanvgata bhavati // katamehi ahi agehi samanvgata bhavati // abhijta ca mahmaudgalyyana ta kula bhavati / parijta ca ta kula bhavati / akudrvaka ca ta kula bhavati / jtisampanna ca bhavati / gotrasampanna ca prvapuruayugasampanna ca / abhijtaprvayugasampanna ca / mahekhyaprvayugasampanna ca / bahustrka ca / bahupurua ca / alola ca / alubdha ca / abhta ca / adna ca / prajvanta ca / lavanta ca / svpateyam aprekama ca / ta kula bhog ca bhujati / dhamitra ca ta kula bhavati / ktaja ca / vidhija ca / acchandagmi ca / adoagmi [_Mvu_1.198_] ca / amohagmi ca / abhayagmi ca / avadyabhru ca / sthlabhika ca / puruakramati ca / dhavikramaa ca / cetiyapjaka ca / devapjaka ca / prvapitpjaka ca / kriydhimukta ca / tygdhimukta ca / vratdhimukta ca / labdhaprvpara ca / abhidevaghoaghua ca / kulajyeha ca / kulareha ca / kulapravara ca / kulavaiprpta ca / mahekhya ca / mahparivra ca / aramaparivra ca / anuraktaparivra ca / abhedyaparivara ca / mtja ca / pitjna ca / rmaya ca / brhmaya ca / kulajyehpacyaka ca / prabhtadhanadhnya ca / prabhtakoakohgra ca / prabhtahastyavagaveaka ca / prabhtadsdsakarmakarapaurueya ca / dupradhara ca tat kula bhavati parehi pratyarthakehi pratyamitrehi // yasmi kule mahmaudgalyyana bodhisatv jyanti tat kula imehi ahi agehi samanvgata bhavati // ye te satv kulasapann bhavanti evarp satv mahkaru pratilabhanti // ___atha mahmaudgalyyana bodhisatvo cyavanakle mahsavidhna karoti // devaputrasahasri devaputrea ukt // oaahi mahjanapadehi madhyadeehi upapadyatha katriyamahleu ca kuleu ghapatimahleu kuleu ca rjakuleu ca rjmtyakuleu ca / yumehi vintehi mahjanakyo vinaya gamiyati // ___bodhisatvo cyavanakle avalokayati kahim upapadymi // aya arcimo rj katapuyo mahekhyo ca cakravart caturdvpdhipati eo mama pit yogyo // mtaram [_Mvu_1.199_] anveati y prsdik bhaveya kuln ca ucigtr ca mandarg ca alpyuk ca yasy e sasaptartr daa ms yupraato avai bhavensu // sarve bodhisatvn janetv puruottam / carame saptame divase mt jahati jvita // atra ki kraa bhavati yadi sarvajamtaro / janetv puruareha ghra jahanti jvita // vasanto tuite kye bodhisatvo mahsmti / labhate ubhakarmea parkanto janetriya // yasyeha pariea sy nrye jvita bhavet* / divasni sapta ms ca daa tasy uram otaret* // ki kraa ayukta hi asmadvidham anuttara / dhretv uttare kle maithuna parisevitu // athpi pratiseveyu km sugatamtari / na pit devasaghn bhinnavtto ti vakyate // bhagav ca nma kmn do satata bhëati / atha ca lokanthasya mt km nievati // ye ca npatin vemasthni ratnakaraak / ratana puruareh bhjana jinamtara iti // samanveanto mahmaudgalyyana bodhisatvo adrkt* // dpavatye rjadhnye [_Mvu_1.200_] rjo arcimasya sudp dev prsdik ca kuln ucigtr ca mandarg ca alpyuk ca sasaptartri csy daa msni yupramato avai // payati vilokayanto loka atha arcimasya orodhe / nr amaravadhunibh vidyullatnibh iva sudp // so t nimya janan mantrayate amar cyaviymi / antimam upeyi vsa garbhe marumnuasukhrtha // ta avaca devasagho ktjalipuo varbharaadhr / dhyatu uttamapudgala tava praidhi ahnaguarpa // vaya api lokahitya manoramm oiritva kmarati / pjrtha tava atideva manuyaloke vasiymo // te vimalaruciravara mandravapupavaram ke / pravarinsu udagracitt uci sumadhurhi vchi // yam amaravasan praamanamanoram okadukhavinimir/ na nandasi na ca nievasi kmn idam adbhuta tubhya // ya pi abhibhya marugaa jambnadaparvatopamaprako / udyotayasi daa di surarabha ida carya // abhibhavasi devasagh samahevaradnav samraga / trga khagacar amitamati ida pi carya // ki cpi viprayoga tvay na icchma bhtasaghaguru / [_Mvu_1.201_] api tu aravindanayan bhaviyasi gatir naramar // atha cyavanaklasamaye viuddhaatapatrapadmanayanasya / nandito marugaa ghoeti dihi sarvhi // e ca vartati kath tuitapure s ca apratim sudp / rjo 'rcimasya mahi rjnam upetya idam ha // s hariavatsanayan viuddhagandharvavadhunibh ym / sahitam ida arcimasya sumadhuram idam abravi sudp // bharaastambhitabhuj pravaravasanadhri sakhhi saha / tvay vin rjarabha rajanm im kapayitu chando // ataramisya naravar prsdavarasya uttam bhmi / ayanavaram ruhe yatra kumudavasanasannibha vimala // tena vacanena tuo devye arcim manpena / mantrayati naravaro parivram udagrasakalpo // prativedayantu me laghu atarami pravarakusumasacchanna / muktakusumvakra karotha divi devabhuvana v // osaktapaadma atarami obhat capalam eva / varahemajlacchanna sumeruvaraӭgasaka // caturagin ca sen salanrcatomaravicitr / parivrayat capala ataramimanojasaghta // os yevj narapatin sajja eva ca sarva / ktv tatra svakula rjnam upetya idam hu // [_Mvu_1.202_] varasahasram anna yu paripletu mahplo / sajja ti vimnavara obhati tava harasajanana // atha s amaravadhunibh dev utthya sanavarto / abravt* mahpativara ditye astamitamtre // e samdiymi priu avihisa brahmacariya ca / virammi cpy adinnn madyd anibaddhavacanc ca // akhilavacanc ca naravara prativirammi tathaiva painyt* / paruavacanc ca narapati virammi aya mama cchando // parakmeu ca ry na sajaneya npi abhidroha / bhteu upajaneya vipartamati ca vijahmi // ekdaaprakra la sevmy aha pthivpla / rajanm imm annm eva mama jyate chanda // api ca kkhu bhmipl kmavitarko m m pratikki / preaya m te apuya bhaveya mama brahmacriiye // sarve tava sakalp paripuremti prthivo avaci / abhirama bhavanavaragat aha ca rjya ca te vaya // s strsahasram agrya anurakta ghya ta vimnavara / abhiruhya abhinide manpapariprasakalp // s kacid eva kla tasmi himakumudapuarkanibhe / ayane prasamadamarat tubhvena kepayati // [_Mvu_1.203_] s dni dakiena prvena parinyse arravara / kusumalat va drumavara ayana parivelliyyit // atha t nimya ayanopagat dev divi pramadrpanibh / tuitlay cyaviya devaga prsdamrdhni pratisthihisu // te mrdhan abhinat sarve h ktjalipu amar / vandanti t vipulapuyadhar dev jinasya janan ayane // atha kauthalapara sajaniy bahudevakany ucimlyadhar / jinamtur upagat drauman prsdamrdhni pratihihisu // upasakramitv ayanopagat dev nimya varavidyunibh / prtisukha vipula sajaniy atha sapravari divija kusuma // mnuyaka pi kila edaka rpa sujtam idam carya / kacit kla sthihiya-m-antarato nya sam maruvadhhi bhave // ll nimayatha he sakhik pramady' imasya yatha opayik / ayane virocati mana harati vibhrjate kanakamarcir iva // ayan ta dhareyati mahpurua atyantadnadamalarata / sarvravntakaraa viraja ki hyate tava narendravadh // cpodare karatalapratime vararomarjivicitre rucire / iha so bhaviyati anantamati satata alipta aubhena uci // bahudrghartranicita kuala pramady' imasya vipula parama / [_Mvu_1.204_] y ta dhareyati anantagua cirartrasannicitapuyabala anurp tva ca pramad pravar mt sa caia puruapravaro / putro prahnavanatho virajo ki hyate tava narendavadh // atha rkas vividharpadhar att divi parito capala / tihantu bho pravaraastradhar sarvadi kurutha asavara // tem anantara dvijihvaga rakahetu diatsu sthit / vta pi yea calita ruiya krodha samutpatati agnisamo // tem anantaragats thapit yak pradptaikhar vikt / ye duacitt vinivraytha m ca vadha kurutha kasya cpi // tem anantarasthit balav gandharvasagho ubharpadhar / rakahetu ubhacpadhar varalaka vipulabuddhimato // catvri lokapatino sthapit gagane svayaparivrea saha / adya cyaviyati kila bhagav lokasya arthasukhavddhikaro // tridaehi srdha tridaapravaro sthitu antarke varacakradharo / acira cyaviyati cyuti caram kkama sukha apratima // devya mle bahu devaga ktv daguli natbhimukh / samudrayanti vacana madhura ullokayanti tuiteu jina // vyavadnasannicitapuyabal samayo khu antimam upetu bhava / sajj tva bhavati te janan anukampa dni dukhit janat // [_Mvu_1.205_] eo cyavmi iti muci gir ubha vacana udrayi . . . . . . / atha supina janani jinasya tasmi kae payate varavipkaphala // himarajatanibho se avio sucaraacrubhujo suraktaro / udaram upagato gajapradhno lalitagati anavadyagtrasandhi // na khalu punar mahmaudgalyyana bodhisatv klapake mtu kukim avakrmanti / atha pry prnamsy puyanakatrayogayukty bodhisatv mtu kukim avakrmanti // upoadhiky rohasampanny parihasampanny vyakty agrayauvanamaaprpty vinty bahuruty smty samprajny sarvkrapradakiacitty sarvkrapratirpy pramadottamy bodhisatv mtu kukim avakrmanti // bodhisatvena mahmaudgalyyana tuitabhavanagatena cyavanakle prabh os yye prabhye sarva buddhaketra obhsita // ___devaputro devaputra pcchati // ki kraa suravarea prabh pramukt candrutalatar kanakvadt / yensurevaraga manujevar ca prahldit ca narak jvalanrcikalp // so dni ha // ye tatra tatra janat pratiplayanti sasrapajaragat madanbhibht / te vimokakaraena mahyaena mantrartha anaghena prabh pramukt // [_Mvu_1.206_] bodhisatvo ha // mucatha amar puri na kila prmodyasya aya kla / jarmaraapura bhettu klo jnaprahrea // bodhisatvo smto saprajno pradakiacitto mtu kukim avakrnto iti // so nadiya sihanda narasiho cyavanaklasamayasmi / antarahito kaena narendrabhavane samutpadye // yo so tuita kya obhseti ubhena varena / devapurc cyavamno anativaro lokapradyota // sabrahmaka ca loka saramaabrhma praj sarv / varen' obhseti anativara lokapradyoto // caryam adbhutam ida payatha yvat* maharddhika st/ smtim susaprajno mtu kukismi okrnto // yvac ca naravarapravara uttamalakaasamagi asthsi / mtye kukismi smtimatim saprajno ca // samanantaraukrnte ca mahmaudgalyyana bodhisatve mahsatve mtu kukismi iya mahpthiv atva avikra kampe sakampe prakampe saharaya ca kampe daranya ca haranya ca modanya ca premanya ca prahldanya ca nirvaranya ullokanya ca [_Mvu_1.207_] secanaka ca apratikla ca prsdika ca prasaraya ca nirudvega ca niruttrsa ca // kampamn ca punar na kacit satva vybdhati yam ida jagama sthvara v // tato aya sgaramerumaal prakampit avidham si medin / kto ca loko vimalo manoramo mahndhkrpanudasya tejas // so 'ya mahnubhvo smti tuitabhavanc cyavitvna / paravarhakanibho bhavitva gajarp aanto // vrsane ayantiye poadhikye viuddhavasanye / {Senart: vraayane} smto saprajno kualo mtu kukismi okrnta // s ca rajanprabhte khysi bhartuno manpasya / rjavara paro me gajarj kukim okrnto // ta ӭuya bhartu rj vaipacanik samgat avaci / supinasmi asy sarve bhatha bhta phalavipka // te tatrpi avacisu nimittik pcchit svaya rj / dvtriallakaadharo kuki devya okrnto // {Senart: -lakadharo} ho bhavsi naravara yasya tava kulasmi pratyutpanno / pthivdhara varagarbho anupamasatvo mahsatvo // yatha maya paurnm cry svaya samuphta / [_Mvu_1.208_] dve 'sya gatayo anany bhavanti naravrardla // yadi siyati agre mahpati hoti saratano maharddhiko / nitynubaddhavijayo rjaatasahasraparivro // atha khalu pravrajiyati cturdvp mah vijahiyna / hohiti ananyaneyo buddho ten naramar // yvattak ngarjno ngdhipatayo te sarve bodhisatvasya rakvaraaguptye autsukyam padyensu // bodhisatve khalu punar mahmaudgalyyana mtu kukigate yvanto suvararjno suvardhipatayo te sarve bodhisatvasya rakvaraaguptye autsukyam padyensu // catvro pi mahrjno bodhisatvasya rakvaraaguptye autsukyam padyensu // caturo pi lokapl rakm akarinsu lokanthasya / m koc ahitai namucibalanuda vihiseya // akro devnm indro suymo pi devaputro satuito pi devaputro sunirmito pi devaputro vaavart pi devaputro mahbrahm pi uddhvso pi devaputro bodhisatvasya mtu kukigatasya rakvaraaguptye autsukyam padyensu // sahasri devnm arcimapuram upagatni tuni / rakrtha . . . . . varabuddhino amarapuram iva // manorama dpavatpuram uttama ktam anuviantehi / manomayavikramagatehi amaragaehi abhivirocati // [_Mvu_1.209_] dev parivretv mahevaragan kila sahasri / aau gagaatalagat kagat abhinia // te dni phato indrasahasri vimalaikhari / subahni bahuguasya rakrtha niani // te dni phato devendr sahasranayutni / kmvacar dev nia gagane nirlambe // te devagan phato asur asur ca dvijihvaga // yak ca viktarp rkasasagh ca sanni // etye vidhiye gagaa amaraatasahasrasakula rma / atyantasupariuddha kualam upacita hi virajena // mahbrahm ha svapnntare y pramad dadara srya nabh kukim anupravia / prasyate s varalakanga so bhavati rj balacakravarti // svapnntare y pramad dadara candra nabh kukim anupravia / prasyate s naradevagarbha so bhavati rj varacakravart // svapnntare y pramad dadara veta gaja kukim anupravia / prasyate s gajasattvasra so bhavati buddho budhitrthadharmo // [_Mvu_1.210_] dev sa pcchati // ki dharesi // s ha // cakravartin ti // kuki prabhsayanta kanakavapu pravaralakaasamagi / dhremi cakravarti varapurua rjardla // dev nabhe bhagavato ghoam udrayensu // buddho bhaviyati na rj balacakravart // mahbrahm gth bhëati // gaja ratnareha madanabalavegpanayana pradpa lokasya tamatimiramohpanayana / gun koa tva aparimitaratnkaradhara dharesi rjari apratihatacakra amararuci // dev ha yath mama na rgado prasahanti narendragarbham upalabhya / nisaaya bhaviyati samaruci yatha nicarati vc // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt sukha gacchati tihati pi nidati pi ayym api kalpayati bodhisatvasyaiva tejena / astra kye na kramati na via ngnir nani prasahati bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamtara devakany divyehi ucchdanaparimardanaparikrehi parijgaranti // divyavastrasavtaarr divybharaadhri bhavati bodhisatvasyaiva tejena // lbhin bhavati divyn gandhn divyn mlyn divyn vilepann divyn ojn bodhisatvasyaiva tejena // bodhisatve [_Mvu_1.211_] khalu punar mahmaudgalyyana mtu kukigate yo 'sy abhyantaraparivro so 'sy atva urƫitavya rotavya manyati bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamtara ye payanti te tm upasakramitv kikarayakapratisayuktehi va nimantrenti bodhisatvasya eva tejena // na kicid uparimena gacchati antamaato pak pi bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt alpbdh bhavati alptak / samye vipkanyagrahaye samanvgat npy atitye npy ati-uye sammparimye bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt lbhin pratn khdanyabhojanynm agrarasn pratyagrarasn bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt vtarg bhavati / akhaam acchidram aabalam akalmëa pariuddha paripra brahmacarya carati // manaspi tasy pramadottamy rgo na utpadyati sarvapuruehi antamasato rjpi arcimat // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt paca ikpadni samdya vartate / tni ca saprvasamdinnni bhavanti / bodhisatve khalu punar mahmaudgalyyana mtu kukigate yvat ngarjno ngarjdhipatayo aaj v jaryuj v sasvedaj v aupapduk v te niveanam upasakramitv divyni candanacrni prakiranti // evam agurucrni muktakusumni ca prakirensu samptye ca na arcanye arcayensu pariprye ca nam arcanye arcayensu pariuddhye ca nam arcanye arcayensu // te divyni candananacrni prakiritv kearacrni tamlapatracrni muktakusumni prakirenti / [_Mvu_1.212_] samptye na arcayensu pariprye ca nam arcanye arcayensu pariuddhye ca na arcanye arcayensu // pariprye arcanye arcayitv pariuddhye arcanye arcayitv divyehi candanacrehi prakiritv divyehi agurucrehi kearacrehi tamlapatracrehi muktakusumehi okaritv adhyokiritv abhiprakiritv bodhisatvamt trikhutta abhipradakia ktv yenakma prakraminsu bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate yvat suvararjno suvardhipatayo aaj v jaryuj v sasvedaj v upapduk v te niveana praviitv divyni candanacrni prakiranti divyny anekacrni prakiranti divyni kearacrni prakiranti divyni tamlapatracrni prakiranti divyni kusumacrni prakiranti / samptye ca na arcanye arcayensu pariprye ca na arcanye arcayensu pariuddhye ca na arcanye arcayensu // divyni crni prakiritv agurucrni kearacrni tamlapatracrni prakiritv divyni ca muktakusumni prakiritv bodhisatvamt trikhutta pradakia ktv yenakma prakramensu bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt caturmahrjakyik dev tryastri ym tuit nirmaratiparanirmitavaavart brahmakyik uddhvsakyik dev tasya niveana praviitv divyehi candanacrehi prakirensu divyehi agurucrehi tamlapatracrehi divyehi ca muktakusumehi prakirensu samptye ca na arcanye arcayensu sapariprye ca [_Mvu_1.213_] nam arcanye arcayensu pariuddhye ca na arcanye arcayensu // te divyehi candanacrehi okiritv divyehi agurucrehi divyehi kearacrehi divyehi tamlapatrehi divyehi muktakusumehi prakiritv samptye ca na arcanye arcayitv pariprye ca na arcanye arcayitv pariuddhye ca na arcanye arcayitv bodhisatvamt triktvo pradakiktya yenakma prakramensu bodhisatvasyaiva tejena // ___bodhisatvo khalu punar mahmaudgalyyana mtu kukigato na ctinca tihati na ca ati-ucca tihati na ca avakubjako na uttnako na vmaprve tihati na utkuiko // atha khalu mtur dakie prve paryakam bhujitv tihati // bodhisatvo khalu punar mahmaudgalyyana mtu kukigato na pittena v lemea v rudhirea v anyena v puna kenacid aucinpariuddho tihati // atha khalu ucchditasnpitaviadagtro bodhisatvo mtu kukismi tihati // bodhisatvo khalu punar mahmaudgalyyana mtu kukigato mtara payati // bodhisatvamtpi kukigata bodhisatva payati vigraham iva jtarpasya dv ca bhavati ttaman [kuki obhsenta vigraham iva jtarpasya] // yath veruliyasya mai sphikasamudgasmi nihito asy evam eva bodhisatva payati mt kukim obhsenta vigraham iva jtarpasya // [_Mvu_1.214_] bodhisatve khalu punar mahmaudgalyyana mtu kukigate devasagh sukhartri sukhadivasa pcchak gacchanti / t ca bodhisatvo abhinandati dakiakaram utkipya mtaram abdhamno // bodhisatva khalu punar mahmaudgalyyana mtu kukigata dev ng yak dnav rkas pic na jahanti div v rtri v na ctra sagakath kathyati kmopasahit v any v asaty kath / nnyatra bodhisatvavaram eva bhëanti rpata sattvatas tejata varata yaata kualamlata // bodhisatvasya mtu kukigatasya pj noparamati // divyni tryi vdyanti divyni agurudhpani dhpenti divya pupavara varati divya cra varati // apsarasahasri ca upagyanti upantyanti pi // bodhisatve khalu punar mahmaudgalyyana mtu kukigate bodhisatvamt devakanysahasrehi srdha abhybhavati hsya ca kath ca // prasupt ca punar bodhisatvamtara devakany mndravadmena parivjenti bodhisatvasya tejena // aya ca punar mahmaudgalyyana trishasramahsahasry lokadhtyam anuttar garbhvakrntipramit // anya ca dni payatha carya tasy devaparye / tva vipulye y kath abh paramaharasajanan // na ca kmakathny v npy apsaras kath na gtakath / na ca vdyakath te na pi bhuktakath na pnakath // nbharaakath te na pi vastrakath pravartati kadcit* / [_Mvu_1.215_] ynodynakath v manaspi na jyate te // {y nodynakath?} sdh puyabalavato dyut anupam sadevaka loka / abhibhavati nyakasya vikasati e kath tatra // sdhu garbhvakramam anopama rpapramigatasya / iti vikasati bahuvidh kath parimadhye etasmi // sdhhi nirmiehi sajpadehi kapenti ta kla / varabuddhino iya api kath vikasati parimadhye // eva ca bahuprakr kath kathent ramanti devaga / rpa vara teja bala ca virajasya kathayant // sarve bodhisatvn mtaro paripre daame mse prasyanti // daame mse pre sudp nma dev rjnam arcima ha // deva abhipryo me padmavana udyna nirgantu // rj devye sudpye rutv amtyn ha // padmavanam udyna sntapuro nikramiymi krŬrtham iti // padminivana sucapala apagatatakhaapatrasaskra / varasurabhikusumanikara karotha gandhodakasugandha // padminivane ca vt tamlapatragandhavsitaarr / sicantu amtagandh madajanan ca palyantu // agaruvaradhpagarbh samonamantu nabhato jaladhar ta / padminivana chdetu varacraraskula kipra // [_Mvu_1.216_] ekaika ca drumavara duklapaorakoikrehi / kalpayatha kalpavkn* yatha divi devapradhnasya // dev ca devakany ca gandhamly ghya padminivana-udynam arcimato gacchanti // sphaikamaikualadhar vigalitavasan pralambamaihr / dya gandhamlya gaganapathagat olyanti // mndrava bharit kcit sageriyo bharitvna / haricandanasya kcit kci puna kalpaduy // sthalajajalaja ca mlya ghtv apsar muditacitt / ratan bharani ca jambudvpa abhimukhyo // caturtim anna chatrasahasri devakanyyo / kanakaratanmayni dya nabhe pralyanti // kgraatehi sphaikamaicitrehi lepanalepitai / bharitam api antarka duyaatasamucchritapatka // gajavasanasannik radamegh cbhivirocanti / varasurabhikusumagandh kamalotpalacampakavimir // bhujagapatino pi mudit meghehi sugandhatoyabharitehi / abhyokiranti gagaa anyni ca adbhutaatni // atha mahmaudgalyyana rj arcimo maht rjnubhvena mahat rja-ddhiye mahatye vibhƫye sntapuro padminvanam udyna nirysi // [_Mvu_1.217_] avaghya ta vanavara dev sakhiparivt jinajanetr / vicarati citrarathe dev amaravadhu yath ratividhij // atha mahmaudgalyyana sudp dev sakhhi saparivt padminye purimapacimavedihi vitatavitnehi vicitraduyaparikiptehi osaktapaadmakalpehi lepanalepitehi dhpanadhpitehi muktapupvakrehi vedikjlasapratikiptehi ucchritacchatradhvajapatkehi nvynehi prakrŬit // atha sudpye devye nvynena kahyantiye kila citta utpanna / nvto otariymti // bodhisatvnubhvena ca madhye tagasya dvpo prdurbhto samo aviamo suvaravliksastto tni ca jtni mdni nlni tlasasparopamni mayragrvsannikni caturagula pthivto nikipte pade onamanti vki ctra prdrbhtni phalopetni sumanojni // dev tamhi dvpe pratihit // na khalu punar mahmaudgalyyana bodhisatvamt ayn niaik v bodhisatva janeti / na khalu mahmaudgalyyana bodhisatvamt bodhisatva pittena v lemea v rudhirea v anyatarnyatarea v aucinpariuddha janeti atha khalu ucchditasnpitaviadagtra yeva bodhisatva janeti // s parikilantaky drumasya kh bhujya avalambya / pravijmbhit sall tasya yaavato jananakle // atha viati sahasr marukany u-r-eva sannipatit / [_Mvu_1.218_] dev ktjalipu idam avaca prasannasakalp // adya jarvydhimathana janayiyasi amaragarbhasukumra / dev divi bhuvi mahita hita hitakara naramar // m khu janay vida parikarma vaya tava kariyma / ya kartavyam udraya dyatu ktam eva tat sarva // atha caturi lokapl saparivr u-r-eva sannipatit / divyapraveihast devim upagat pradakiato // sarve pi devasagh dev parivrayitva ke / sthit mlyagandhahast svaparivreopaobhanti // bodhisatvo smto saprajno mtaram abdhamno dakiena prvena prdurbhavati // dakiena hi prvena jyante puruottam / sarve puruardl bhavanty atravihria // kin ta na bhidyate prva tasy jinajanetriye / janentiye narareha vedan ca na jyati // manomayena rpea prdurbhonti tathgat / eva na bhidyate prva vedan ca na jyate // garbhvsaparirnto saptadh vikramate bhuvi / di ca praviloketi mahhsa ca hati // atra ki kraam ukta ya sapta kramate kramn* / na ca aa na ca ai atra gamana ӭu // [_Mvu_1.219_] garbhvsaparirnto sarvalokahito muni / pacimo garbhvso ya atha vegena prakrami // bhmau saptakrame nyaste devasagh nilyatha / sahas lokaplnm akehi dharito muni // atha vara samutpadyi divyakusumakara / mandravarajkra divyacandanasakula // drghakla udagr ca suramukhygradhpana / pramuciu vibhƫrtha tasya uttamabuddhina // yad artha ca viloketi di apratipudgala / tatrham gama vakye upadea manorama // na so vidyati satvn deveu manujeu ca / yasyaiva sabhavo bhavet* garbhokramaam eva ca // khadyotakanakanirbhsa prva jinajanetriye / jyate yad sarvaja jyanto carame bhave // jtamtrasya tac citta abht pravaravdino / asti kacit samabuddhi me cc' eta tarka nivartitu // kecit sasrapena arttiyante yath aha / ityartha purudityo di sarv nirkati // atha di vilokento payati vadat varo / devakoisahasri tasmt* hsa pramucati // [_Mvu_1.220_] ta jtamtram ity hu devat mrakyik / cturdvpo mahkoo cakravart bhaviyasi // athsya hso sabhavati na mama satvbhijnatha / sarvajo sarvadar ca bhaviya puruottama // evam eta praasanti vie upadeak / tath hi narasihn sana saprakita // ya tihant janaye vra sakusumiteu leu / arram avalambyamn ta anativara jina vande // sapratijto sugato samehi padehi dharai avatihet* / sapta ca padni agam sarv ca di vilokesi // ta sma cakramantam anvgami vjana ca cchatra ca / m varaviduno kye da maak ca nipatensu // sapratijta sugata dev prathama jina pratighe / pacc ca ta manuy anativara ake dhrensu // pratyagrahensu dev sugata dvtrialakaapradari / pacc ca ta manuy anativara ake dhrensu // nirvyensu pradp mnuak obhsita 'bhl loka / sapratijte sugate ulkdhre naramar // sapratijte sugate udakrthik pradhvinsu / atha purato udupn pr mukhato viyandensu // [_Mvu_1.221_] dvi vridhr udgami ek tasya ek uasya / yatra snapayensu sugata vigraha iva jtarpasya // sapratijte sugate bodhisatvamt akat caiva abhƫi avra bodhisatvasyaiva tejena // sampratijte khalu punar mahmaudgalyyana bodhisatve bodhisatvamtu kuki pratipr yeva abhƫi anrabdh ca bodhisatvasyaiva tejena // sapratijte khalu punar mahmaudgalyyana bodhisatve antaradvpe candanavana prdurbhave bodhisatvasya upabhogaparibhogam gacche bodhisatvasyaiva tejena // tatra devaputraatasahasri saha gacchanti gandhamlyahast bodhisatvasya pjrtha // devaputro devaputra pcchati kahi gamiyasti // so tn ha // e prasƫyati narendravadhttama ta vatsa vibuddhavarapukaragarbhagaura / yo prpsyate dharaimaagatottamrtha mra nihatya sabala tam upemi vra // amrakit garbhamalena gtr jta jale pakajam uttama v / vapumato blaraviprako sabrahmakn amarn abhibhoti // tato jtamtro kule arcimasya atikramya dhro padni iha sapta / samolokayitv di hassi aya dnim eko bhavo pacimo ti // [_Mvu_1.222_] tata ca cchatra eka vibhrjamna mamuktareha parbhvibhrja / vidhtena dmena mandrav bah devaputr nabhe dhrayensu // sablrkaakhapratkavara vara hemacchatra nabhe dhrayensu / tato vjanyo vis bhramensu karea ghtv jina vjayensu // tato puyagandh sukho prabht lahu premay hit mnu / iv nandany turnubaddh duve vridhr nabhe udgatsu // tato meruӭgd anekaprakr pramuktottary samantormijt / bha vivagandhdhivsnuvt dha avikra mah kampayensu // suvarasya rpyaman ubhn vimneu dev satryvighu / sujtnujta jina prekam sacandrrkatra nabha obhayensu // aya so sadeva sanga sayaka [_Mvu_1.223_] mahogha mahar jaga uttaritv / tata kemam ek dia prpsyatti prah 'sya dev nabhe vyharensu // rj arcimo pesi // kumra imye va devye pdavandana netha // kdena ynena kumro abhinidatti // devehi ratanmay ivik nirmit // ko im ivik vahiyatti // catvro mahrj upasthit // vaya satvasra vahiyma bodhisatva sudp ca dev dhtr ca bodhisatvasya // ivikm rƬh akro ca devnm indro mahbrahm ca utsraa karonti // eva bodhisatvo mahatye vibhƫye mahatye samddhye mahatye deva-ddhye mahatye rja-ddhye padminvanto udynto dpavat rjadhn praveyati devye kalam upanta // naro cetiyeu pravio akmo mahlokantho narendra st / yad uttamgena vandpayensu tato asya pdni prdurbhavensu // tato devat devat ity avocat~ na eo 'nurpo mama vandamno / prama ca eo yady anyasya kuryt* dha saptadh asya mrdhna phaley iti // jtamtre kumre 'rthasiddh sukh sarve satv abhd yvad avci / prama ca kurv dev / tasya sarve prah // [_Mvu_1.224_] rjakula ca kumre pravie uvca purohita npati / lakaavidhiguakual viprn paryeatha ghra // ta vijya ca dev mahevar nma cittavaavart / m laka akual vikalpayiyanti dvijasagh // vigatamadamnadarp aa sahasr mahevaravar / devagaehi gurukta sapratijta upagamensu // te rjakuladvre ucivasanavarasthit stimitaabd / pratihrarakam abravt sumadhurakaravikarutagho // rjavara upagamya brvhi ime lakaaguavidhij / tihanti aasahasra praviensu yadi anumatan te // sdh ti pratirutv pratihrarako praviya rjakula / abravt ktjalipuo prtimanaso pthivpla // atulabala dptayaas kraya rjya cira nihataatru / dvre te amarasads tihanti praveum icchanti // pratipravimalanayan madhurasvaramattavraavicr / bhavati mama teu sak na te manuj devaputr te // paricakramat te dharairajo kramavar na sakirati / na ca sna paymi pada pthivym ida api carya // gambhrastimitace rykr prantadipath / vipul janenti prti janasya samudkamnasya // anya ca dni adbhuta arracchy na dyate te / [_Mvu_1.225_] na ca teu sandhiabdo cakramat ryate kacit* // nisaaya upagat putravara tava naravardhipa drau / abhinandya ca abhivandya ca paysi ayonij dev // varamlyagandhahast llce manoramarr / dpyant iva iriye asaaya pravaramarutas te // ta arcimo nimya vacanam ida harakampitaarro / abravd bhae sucapala praviantu niveanam udra // ki kraa na ed prktapurua bhonti kr / na pi mnua ed ddhi bhavati yd bhaasi // atha so pratihrarako upagamya mahevarn idam avocat* / prahvo ktjalipuo praamya ho muditacitto // abhinandate narapati praviantu bhavanto devapurakalpa / rjavabhasya vema nardhipatin anujt // eta rutv vacana aasahasra mahevaravar / pravianti prthivakula anihatakulavaamukhyasya // atha arcimo pi rj mahevar drato nimetv / pratyutthito saparivro gauravabalabhvitaarro // tn avaca rjavabho svgatam anurgata va sarve / prto 'smi daranena praamadamabalena ca bhavat // savidyante imni asmka sanapradhnni / st tva bhavanto asmkam anugrahrthya // atha te tev saneu bahuratanaviuddhacitrapdeu / [_Mvu_1.226_] vigatamadamnadarp nidi anavadyakarmnt // te kacid eva kla gamayitv nardhipam avocat* / ӭvatu bhav prayojana ya asmkam iha gamanye // sarvnavadyagtra utpanno lokasundaro tuhya / putro kila manujapate lakaaguapramprpto // vayam api lakaakual samarth guadoalakaa jtu / yadi na gurutva bhavato payema mahpuruarpa // so avaca hata payatha suvyapadeakema mama putra / marumanujaharajanana lakaaguapramiprpta // atha sa mdukcilindikapraveiya guadhara grahetvna / akena vdicandra upanmayati suravar // lokayitva drt* mahevar varakramn daabalasya / mrdhani vigalitamuku nipatensu mahtale h // te dni rjnam rocenti // lbh te mahrja sulabdh yasya te ya mahpuruo kule utpanno dvtriathi mahpurualakaehi samanvgato // tadyath // sam he ca drgh ca yat ca ucchaga pacam / ei vhac ca tihanto koa nyagrodha te da // mdu jl ca pratipr ek rdhvgra pacam / lakacchavi hasntar ca utsad ca te daa // [_Mvu_1.227_] rasa suvara sho ca sam ukl ca pacam / sam prabht brahm ca nl gopakma te daa // r uūa ra ca ntho dvtrialakao / te dni brhma rj arcimena ucyanti // ya kumrasya nma anurpa ta karotha // te brhma hansu // mahrja kumre jyamne dpo prdurbhto mah obhso tasmt kumro dpakaro nma bhavatu // eva kumrasya uddhvsehi devehi brhmaavea nirmiitv dpakaro ti nma kta // ___tasya sadyo dhtryo kumra upasthihanti savardhayanti // yad ca bodhisatvo yauvanaprpto rj trayo prsd krit kumrasya krŬrtha paricrrtha vistra ca antapura upasthpita // bodhisatvo mahat rjnubhvena mahat rja-ddhye mahat rjavibhƫye sntapuro padminvanam udynabhmi nirgato krŬrtha // rj arcimenntapuram atta // suhu kumra krŬpetha // bodhisatvo nvynehi purimapacimavedihi vedikjlehi vedikjlaparikiptehi vitatavitnehi citraduyaparikiptehi osaktapaadmakalpehi dhpanadhpitehi muktapupvakrehi hrrdhahracandrasucitrehi ucchritacchatradhvajapatkehi nvynehi nipurue tae otarati // kilnta antapuram supta kci hanukm upragrahiya kcit paavam upaguhya kcid veu kcid v kcid vallak kcit sughoak kcin npura kcit* mdaga kcil llgharan ti // bodhisatvasya t dv manasaj prdurbht // madhye pukaraye padma prdurbhta rathacakramtrhi karikhi aparehi padmasahasrehi anuparivrita // [_Mvu_1.228_] bodhisatvo tat padume paryakena niao ta ca paduma sakucita kgre sasthita // bodhisatvasya sarva ghiligam antarhita këyi prdurbhtni // atha khalu mahmaudgalyyana dpakaro bodhisatvo vivikta kmehi vivikta ppakair akualair dharmai savitarka savicra vivekaja prtisukha prathama dhynam upasapadya viharesi // savitarkavicr vyupasamd adhytmasaprasdc cetasa ekotbhvd avitarkam avicra samdhija prtisukha dvitya dhynam upasapadya viharesi // sa prter virgd upekaka ca viharati smta saprajna sukha ca kyena pratisavedayati / yat ta ry cakate upekaka smtim sukhavihr niprtika ttya dhynam upasapadya viharati // sukhasya ca prah dukhasya ca praht prva ca saumanasyadaurmanasyayor astagamt* adukhsukham upeksmtipariuddha caturtha dhynam upasapadya viharesi // so tath samhitena cittena pariuddhena paryavadtena anagaena vigatopakileena mdun karmayena sthitennijyaprptena rtrye purime yme divyacakudarnapratilbhya cittam abhinirharesi nirmesi // ___so divyena caku satvn payati cyavant upapadyant suvar durvar sugat durgatn yathkarmopagn satvn prajnti // so tath samhitena cittena pariuddhena paryavadtena anagaena vigatopakleena mdun karmayena sthitennijyaprptena rtrye madhyame yme anekavidha prvanivsa samanusmaret* / sayyathda ek v jti dvau v jti trayo v jti catvri v jti paca v jti daa v viad v triac catvria v paca v jtata v jtsahasra v anekni ca jtatni [_Mvu_1.229_] anekni jtsahasri anekny api jtatasahasri savartakalp v vivartakalp v savartavivartakalp v anek pi savart anek pi vivart anek pi savartavivartni kalpni // amutrha si evanmo evagotro evajtyo evamhro evamyuparyanto evasukhadukhapratisaved iti skra soddea anekavidha prvanivsa samanusmarati // so tath samhitena cittena pariuddhena paryavadtena anagaena vigatopakileena sthitena anijyaprptena rtrye pacime yme nandmukhy rajany aruopaghaklasamaye yat kicit puruangena puruasihena puruarabhea puruapadumena puruapuarkea puruadhaureyea puruea satpuruea purujneyena anuttarea puruadamyasrathin gatimena smtimena dhtimena matimena sarvao sarvatratye jtavya prptavya boddhavya abhisaboddhavya sarvantam ekacittakaasamyuktay prajay anuttar samyaksabodhim abhisabuddho // iya ca mahpthiv avikra kampe saprakampe bhmy ca dev ghoam udrayensu abda nabhe rvayensu // ea mria bhagav dpakaro anuttar samyaksabodhim abhisabuddho bhaviyati bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca // bhmyn devn ghoa rutv antarkecar dev tryastri ym tuit nirmarataya paranirmitavaavartina iti tat kaa tan muhrta yvad brahmakya ghoam abhyudgacchet* // ea mria bhagav dpakaro samyaksabuddho bhaviyati ta bhaviyati bahujanhitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca // aprameyasya udrasya mahato 'vabhsasya loke prdurbhvo abhƫi // yvat loke lokntarik andhakr andhakrrpit tamisr tamasrpit agh [_Mvu_1.230_] aghasabhtaprv yatra ime pi candramasry eva maharddhik eva mahnubhv bhay bh nbhisabhuanti lokena v loka na spharanti te pi tena obhsena sphu abhnsu // ye pi tatra satv upapann te pi anyamanya sajnensu anye pi kila iha bho satv upapann anye pi kila bho satv upapann anye pi kila bho satv upapann // ekntasukhasamarpit ca punas tat kaa ta muhrta sarve satv abhnsu // ye pi avce mahnarake upapann atikrame va devn devnubhva ngn ngnubhva yak yaknubhva // dhymni ca abhnsu mrabhavanni niprabhi nistejni nirabhiramyi // kroikny api tatra khani prapatensu dvikoikny api tatra khani prapatensu trikroikny api tatra khani prapatensu yojanikny api tatra khani prapatensu dhvajgry api prapatensu // mro ca pp dukh durmano vipratisr antoalyaparidghajto abhƫi // ___tatraiva ca maudgalyyana padmakgre bhagav dpakaro caturhi mahrjehi akrea ca devnm indrea suymena ca devaputrea satuitena ca devaputrea vaavartin ca devaputrea mahbrahma ca anekadevasaghaparivrehi savto // bhagavato dpakarasya udr pj kt // divyehi mandravehi kusumehi mahmandravehi karikrehi rocamnehi bhūmehi mahbhūmehi samantagandhehi mahsamantagandhehi candanacrehi agurucrehi kearacrehi tamlapatracrehi bhagavanta dpakara okiritv prakiritv abhiprakiritv divyehi tryasahasrehi sapjayitv tatraiva mahbrahma ycito anuttara dharmacakra pravartanya // adhivsayati mahmaudgalyyana bhagav dpakaro mahbrahmao tubhavena // dev adhivsan viditv h tu ttaman pramuditaprtisaumanasyajt [_Mvu_1.231_] bhagavato dpakarasya pd iras vanditv triktyo pradakiktv tatraivntarhyensu // ___bhagavn tasyaiva rtry atyayena pratisalayand vyutthya janapadeu crik prakramet* // dityo varavaro blo abhyudgato yathke / yojanaata prabhye dpakaro bharitva asthsi // bhagav dpakaro crik caramo mahato janakyasya devn manuy ca arthacary caramo atihi bhikusahasrehi srdha dpavat rjadhn gacchati pitu arcimato jtn ca anukamprtha // rj arcimena ruta // bhagav dpakaro atihi bhikusahasrehi srdha dpavat rjadhn gacchati jtnm anukampyti // te ca yvad dpavat yva ca padminvanam udyna daakroamrga pratijghansu apadasama aviama pitalasama sikta sama vitatavitna vicitraduyaparikipta osaktapaadmakalpa dhpanadhpita daadiehi ca naanartaka-llamallapisvarylakta cakravartipura bhyasya ca atapatrlakta // rj arcimena prabhta gandhamlya ghta tath ghta mahjanakyena samantd dvdaayojanto gandhamlya samudnta // rj atihi koarjasahasrehi srdha anyye ca janatye bhagavanta dpakara pratyudgato // ___aparo rotriyo aagavit tray vedn prago skaraprabhednm itihsapacamn sanighaakaiabhn mavakn cryo kualo brhmaakeu deveu paca mavakaatni vedamantr vcayati // tahi dve mavak samodik priyam [_Mvu_1.232_] megho ca nma mavako meghadatto ca // meghamavako paito dhro medhv tkabuddhiko // tena nacirasyaiva sarve mantr adht // so dni adhtaveddhyayano anuhimavant janapada okasto cryasya cryadhana paryeayiymi iti // yaikamaalucchatra upnah ca snnai dya yasya grmasya v nagarasya v nigamasya v smm krmati ta nirtika nirupadrava ca bhavati meghasya mavakasya tejodhtubhvena // tena yyin puruo vijapto // tenaiva paca puraatni dinnni // tasya dni etat abhƫi // ya nnha gatako yena dpavat rjadhn cakravartipura saptaratanmaya abhiramaya payeyan ti // so dni dpavat rjadhan pravio payati ca dpavat rjadhn alakt // tasyaitad abhƫi // kim ida adya dpavatye rjadhnye parva v prayoga v utsava v // atha rjo arcimasya ruta megho mavako adhtaveddhyayano anuhimavantto janapadam okasto so dpavat rjadhn gamiyati / tato ima nagaravaram alakta ti // so puregm yo jano praviati so ta kacit pcchati // tahi apar mavik prsdik daranya acapal anuddhat apragalbh udakaghaam dya sapta ca utpalni gacchati // s tena pcchit bhavati // adya nagare utsavo // atha khalu prakti mavik megha mavaka gthbhi adhyabhëe // api tu nsi mav ito anyapurd asi tva ihgato / yo lokahita prabhakara dpavat prpta na budhyase // [_Mvu_1.233_] dpakara lokanyako arcimato tanayo mahyao / buddho nagara pravekyati tasya kte nagara alakta // s tena pcchit // katha bhavati im utpalni krtni // s ta ha // pacahi puraatehi paca utpalni krtni dve ca me maitrya labdhni // megho mavo ha // ahan te paca puraatni demi dehi me tni paca utpalni / aha etehi pacahi utpalehi bhagavanta dpakara pjayiymi / tva hi dvhi pi arcaya // s ha // samayato te paca utpalni dadeha / yadi mama bhrym updiyasi yatra yatra upapadyasi aha ca tava bhry bhaveya tva ca mama svmiko bhavesi // megho mavo ha // anuttarye samyaksambodhaye cittam utpdayiymi katha sayoge cittam utpdayiymi // s ha // utpdehi tuva tava nntarya kariymi // tena meghena mavakenbhyupagat // updiymi tava bhry tem utpalnm arthye // bhagavanta dpakara pjayiymi anuttarye ca samyaksambodhaye cittam utpdayiymi // tena paca praatni dattv pacotpalni ght udra ca se prtiprmodya kye utpanna buddhaabda praktiye mavikye rutv // yad' icchasi pjitu lokanyaka jalajehi mlyehi manoramehi / updiyhi mamam adya bhry premnurakt satata ti bheya // udumbarasya yatha pupa dullabha kadcid utpadyati loke mava / [_Mvu_1.234_] em' eva buddhna mahyana kadcid utpda tathagatn // pjehi buddha naradamyasrathi jalajehi mlyehi manoramehi / bodhya te bheyati hetubhta bhry ca te bheyi aha tahi tahi // megha ha // updiymi tava adya bhry jalajna arthya manoram / pjeyi buddha naradamyasrathi bodhya me bheyati hetubhta // s h savtt adsi utpal snehena premnugata viditv / gacchantam ena anugacchi crik ӭgake yatra sthito hi mavo // bhagavn atihi bhikusahasrehi parivto rj ca arcimena atihi ca koarjna sahasrehi anekehi ca katriyamahlasahasrehi ramaabrhmaatrthakarehi dpavat rjadhn saprasthito // gamanasamaye bhagavato devasahasri sannipatitni / saptaratanmayni cchatrasahasri dya // atha so mahguadharo saprasthito agrato gaavarasya / mattagajakhelagm marcijlvatatakyo // [_Mvu_1.235_] verulikasphikamayakcanaghanakanakasuktadani / chatri devaputr dhrenti viuddhadevasya // devbhinirmitni nabhe tarudityamaalanibhni / tapanyakikiyrucir varanandighoi // saptaratanmaya pi ca divya divyakusumamaitacchatra / chatrdharasya loke dhrayi cchatra tridaarj // trisahasrdhipati pi ca kcanaghanakanakasuktadaye / varacmarye viraja vjenti narendra ca anugat // atyunnat ca namati natpi atyunnat bhavati bhmi / praviantasya bhagavato sama daabalnubhvena // samanantara ca bhagav dakiam eva caraa kanakakamala / pariharati indrakle tatra bhavati adbhuto ghoo // ìambar mdag paah asaghait pravdyanti / akh paav ca veu praviantasmi naravarasmi // yni ratanni nagare nihitni peakakaraagatni / tni pi saghaensu ratanavaravidusmi praviante // atha mahrahi mdni vastrayug mrge sastarayensu / bhagavato nnvidhni ragarakt kikadukl // alakto lokanyako koikraka kauma ya tl kcilindika ajinapravei [_Mvu_1.236_] ca vanarust tamaktapakoavakasubhmi toalakolamacirvokodbhava ma raktaka pacavidh naya lla // yva ca agrodyna yva ca antapura mahipatisya / obhati narendramrgo duyaatasahasrasastro // atha ca vanakhaaragat pramad adhyokiranti narasiha / kusumanikaraka grahetva kanakagirinibha abhikiranti // yathayatha mahnubhvo dpavatm abhyupeti kruiko / tathtath kusumanikara mucanti yaasvino bhavato // tni ca karapramukt surabhi pacavaro . . . . . / sasthihati pupakacuko bhagavato lokanthasya // gaganapathe nirlambe abhyantarakaakni surabhi / sthtu prdakaiye abhidakia kurvi kusumni // {prdakiye?} gacchati anugacchanti tihanti sthti lokapradyote / rypatham ddhimato sarvbhibhuno na vijahante // savartak pi vt yadi vivahensu im trishasr / na vikopaye kuto puna vahensu ta pupakacukaka // bhagavanta kanakanibha kanakavaram ucchusamavara dv / divi mara ga tada udrayensu aho dharma // [_Mvu_1.237_] pramuktapupvakra ca ambara dharaiya ca kusumogh / obhanti jnumtr pupa ca kacukam ke // hikkr tryamir samantato vartanti aho dharma / ondenti puravara naravabhasmi praviantasmi // hasakaravikavarhiaparabhtasurav ca bhganirgho / dpavatye nimyati nidhiratanadhvanitavimir // addasi mahmaudgalyyana megho mavo bhagavanta dpakara drato yeva gacchanta dvtriathi mahpurualakaehi samanvgatam atihi anuvyajanehi upaobhitaarra adaehi veikehi buddhadharmehi samanvgata daahi tathgatabalehi balava caturhi vairadyehi samanvgata / ngo viya kritakrao antogatehi indriyehi avahirgatamnasena sthito dharmvasthprpta ntendriyo ntamnaso uttamadamaamathapramiprpto gupto ngo jitendriyo hradam iva accho anvilo viprasanno prsdiko daranyo secanako apratiklo daranye yojanagatye prabhye obhsayanto // dv ca punar asya advayasaj udapsi // aham api buddho loke bhaviymi // atha khalu maudgalyyana megho mavo tye velye im gthm abhëi // cirasya caku udapsi loke cirasya utpdo tathgatn / cirasya mahya praidhi samddh buddho bhaviymi na me 'tra saaya // [_Mvu_1.238_] atha mahmaudgalyyana megho mavo udra harasavega udra prtiprmodya sajanayitv tni pacotpalni bhagavato dpakarasya kipi / tni pi prabhjla mukhamaalam anuparivretv asthsu // praktiye pi mavikye tni duve utpalni kiptni / tni pi antarke asthnsu // trhi prtihryehi buddh bhagavanto satv vinenti ddhiprtihryea deanprtihryea anusanprtihryea // bhagavato dpakarasya y ca meghena mavena paca utpalni kipt y ca praktye mavikye y ca anyye janatye kipt ta bhagavato pupavitnam adhihita satvn vaineyavaena meghasya mavasya prtiprmodyasajananrtha prsdiko daranyo catustho catudvro osaktapaadmakalpo // ___meghasya tni jalajni bhagavato prabhmaalasyopari samantena sthitni dv prsdikni prasadaniyni prtiprmodya kye utpadye udro ca cetanprdurbhvo // so kamaalum eknte nikipitv ajina ca prajapetv bhagavato dpakarasya krameu praipatitv keehi pdatalni saparimrjanto eva cittam utpdeti // aho punar aha pi bhaveya angatam adhvna tathgato 'rha samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathya bhagav dpakaro etarahi // eva dvtriathi mahpurualakaehi samanvgato bhaveya atihi anuvyajanehi upaobhitaarro adahi veikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturhi vairadyehi suvirado yathya bhagav dpakaro etarahi // eva ca anuttara dharmacakra pravarteya yathya bhagav dpakaro etarahi // eva samagra rvakasagha parihareya // eva ca devamanuy rotavya [_Mvu_1.239_] raddhtavya manyensu / eva tro trayeya mukto mocayeya vasto vsayeya yathya bhagav dpakaro etarahi // bhaveya bahujanahitya bahujanasukhya loknukampya mahato janakyasya arthya hitya sukhya devn ca mauy ca // atha mahmaudgalyyana bhagavn dpakaro meghasya mavasya anuttarea buddhajnena mahsamudgamana ca jtv kualamlasambhra ca cetopraidhna jtv akhaam acchidram akalmëam avraa anuttarye samyaksabodhaye vykrt* // bhaviyasi tva mava angatam adhvna aparimite asakhyeye kalpe kyn kapilavastusmi nagare kyamuni nma tathgato 'rha samyaksambuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathpy aham etarhi dvtriathi mahpurualakaehi samanvgato atihi anuvyajanehi upaobhitaarro adaehi veikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturhi vairadyehi suvirado // eva tro trayiyasi mukto mocayiyasi vasto vsayiyasi parinirvto parinirvpayiyasi yathpi aham etarhi / eva cnuttara dharmacakra pravartayiyasi / eva ca samagra rvakasagha parihariyasi / eva ca devamanuy rotavya raddhtavya maniyanti / yathpi aham etarhi ta bhaviyasi bahujanahitya bahujanasukhya loknukapya mahato janakyasya arthya hitya sukhya devn ca manuy ca // samanantaravykto ca mahmaudgalyyana bhagavat dpakarea megho mavo anuttarye samyaksabodhaye tlamtra vaihyasam abhyudgamya ekkto präjalkto bhagavanta dpakara sarvakasagha namasyamno // iya ca mahpthiv tatkaa tanmuhrta atva avikra kampe sakampe / bhmy ca dev ghoam udrayensu abdam anurvayensu // [_Mvu_1.240_] eva megho mavo bhagavat dpakarea anuttarye samyaksabodhaye vykto tad bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca // bhmyn devn ghoa rutv antarkecar dev cturmahrjik dev tryastri ym tuit nirmaratino paranirmitavaavartino iti hi tatkaa tanmuhrta yva brahmakya ghoam abhyudgame // eva mra megho mavo bhagavat dpakarea anuttarye samyaksabodhaye vykto ta bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy c // aprameyasya ca udrasya mahato obhsasya loke prdurbhvo si // y pi t loke lokntarik andhakr andhakrrpit tamisr tamisrpit agh aghasabhtaprv yatra ime pi candramasry eva maharddhik eva mahnubhv bhay bh nbhisabhuanti lokena v loka na spharanti te pi tena obhsena sphu abhnsu / ye pi tatra satv upapann te pi anyonya sajnensu // anye pi kila bho iha satv upapann anye pi kila bho satv ihopapann // ekntasukhasamarpit ca tatkaa tanmuhrta sarvasatv abhnsu / ye pi avce mahnarake upapann atikrame ca devn devnubhva ngn ngnubhva yak yaknubhva // dhymni ca abhnsu mrabhavanni niprabhi nistejni nirabhiramyi / kroikny apy asya khani prapatensu / dvikroikny apy asya khani prapatensu / trikroikny apy asya khani prapatensu / yojanikny apy asya khani prapatensu / dhvajgry apy asya prapatensu / mro ca ppm dukh durman vipratisr antoalyaparidghajto abhƫi // [_Mvu_1.241_] ajina prajapayitv kamaalu nikipayitva eknte / kipiyn' utpalahasta nipate kramavarehi cakumato // tni ca karapramukt surabhi pacavaro . . . . . . / sasthihati pupakacuko bhagavato lokanthasya // gaganapathe nirlambe abhyantarakaakni surabhi / sthtu prdakiiye abhidakia ktva kusumni // gacchati anugacchanti tihanti sthti lokapradyote / rypatham ddhimato sarvbhibhuno na vijahante // savartak pi vt yadi vivahensu im trishasr / na vikopaye kto puna vahensu ta pupakacukaka // {Senart: kuto puna} bhagavanta kanakanibha kanakavaram ucchusamavara dv / divi mara ga tada udrayensu aho dharma // atha sgarmbaramah sakampe ca divi devasagheu / vykaraasmi vykte abhyudgami adbhuto ghoo // eo megho bhavat ekntasubhëitocchritadhvajena / dpakarea munin vykto bhaviyasi jino tuva // ta hitasukhya khasi sabrahmasursurasya lokasya / hyiyanti apy narak maru savivardhanti // [_Mvu_1.242_] dpa ca lena ca paryaa ca dpakaro nma abhƫi st / ito asakhyeyatarasmi kalpe svkhytadharmmo bhagav nareo // so uttamrtha abhigamya paito virada vartayi dharmacakra / satye ca dharme ca smto pratihito mahadbhayd viamd uddhare praj // megho 'dda ramaagaasya nyaka dpakara paramavicitralakaa / citta prasdetva jina avandi ca so vandamno praidhi aksi // eva aha lokam ima careya yath aya carati asagamnaso / cakra pravarteyam ananyasda susaskta devamanuyapjita // artha careya loke devamanuy deeya dharma / eva vineya satv yath aya lokapradyoto // praidhi ca jtvna asagasagata sarvehi hethi upasthita jino / akhaam acchidram akalmëvraa matim . . . vykare arthadar // [_Mvu_1.243_] buddho tuva bheyasi megha mava angate aparimitasmi kalpe / kapilhvaye ibhavanasmi kiyo tad tva pi praidhivipkam eyasi // tena apari paca puraatni preitni cryasya // nirytetv evavidha sarva meghadattasya cikati // eva maye bhagav dpakara pjito anuttarye samyaksabodhaye vykto // gacchma tarhi bhagavato dpakarasya santike brahmacarya cariyma t ca samitim anubhaviyma // so ha // aha tva asamptavedo tatra na akymi gantu // yath këha vivahyate mahante udakrave / saghaito vinayati eva priyasamgamo // megho gatv bhagavato dpakarasya santike pravrajito // te td kalyamitry gamya buddhasahasrakoiyo aparimey asakhyey rdhetv pjayitv ca sarvakasagh aprameyni ca pratyekabuddhakoiniyut pjayitv divyamnuik sapattim anubhavanti yvat anuttar samyaksabodhim abhisabuddh // yo rpa naradamyasrathi rutv na rpa na updi gacche 'ha upde 'ha ca // so tv ha // irapramye ea atva pravao megho vartate // meghasya mavasya sakto buddhaabda ruitv na ho / ppamitrasamagitye pacnantaryi ktni // paradre prasakto tatra kle v vikle [_Mvu_1.244_] v gacchati // ta mt putrasnehena nivreti m tatra pradriko ti ktv ghtayiyati // rakto artha na jnti rakto dharma na payati / andhakre tad bhavati ya rgo sahate nara // so t mtara ghtayitv tasy istrikye saka gato yatra prasakto hasyaiva t praktim cikati // eva tva mama i ya may tava kra mt jvitd vyaparopit // s str udvign savtt // tya ukto // m me bhyo gacchasi // aparamtara prasakto // tato ta s aparamt ha // etha pitara jvitd vyaparopehi tva ca me svmiko bhaviyasti // tena dni so pit jvitd vyaparopito // so tatra adhihne jugupsito savtto // mitrajtik parivarjenti // so tato adhihnto anyam adhihna sakrnto atra me na koci jniyati // tasya yo mtpit bhiku kulopako si arah mahnubhvo so janapadacrik caramo tam adhihnam anuprpto // tena dni so dnapatiputro bhiku tahi adhihne do // so pi ta bhiku dv ak savtto m me bhiku imahi adhihnahi dƫayatti // tena dni so pi arah bhiku jvitd vyaparopito // so dni yo tad si samyaksabuddho tasya sane pravrajito // tena dni sane pravrajitv sagho ca bhinno buddhasya rudhira utpdita // etni pacnantaryi karmi ktv mahnarakeu upapanno // ___so aasu mahnarakeu oaotsadeu sucira drgham adhvna sadhvitv sasaritv [_Mvu_1.245_] yad bhagavat kyamunin anuttar samyaksabodhi abhisabuddh dharmacakro pravtta so mahsamudre timitimigilo nma matsyajti ymato bhahuyojanaatikena tmabhvena // yad thapakari ghapati saynaptro pacaataparivro tena mahsamudra okasto tad tena makarabhtena bubhukitena mukha ucchvsita bhojanrthikena // tato ynaptri sthapakarikasya ghapatisya yena ta makaramukha tena pradhvit // nirytamukha ha // ghapati imni ynaptri baavmukhe patitni ya dni karaya ta karotha nsti dni vo jvita // te dni devadevat namasyanti svakasvakni / kecic chiva kecid vairavaa kecit skandha kecid varua kecid yama kecid dhtarëra kecid virƬhaka kecid virpka kecid indra kecid brahma kecit samudradevat // yvad yum prako samanvharati payati sthapakarika ghapati pacaataparivra saayaprpta // so tuaturikto parvatto vaihyasam abhyudgamya mahsamudre thapakarikasya ynaptra upari vaihyasam antarke asthsi // te sarve paca vijaatni präjali ktv utthit bhagava bhagava tava araagat sma // sthaviro ha // nha bhagav rvako 'ham asmi // sarve ekakah namo buddhasyeti udretha // tehi sarvehi pacehi vaijaatehi namo buddhasyeti vighuha // tasya timitimigilasya buddhaabda karapatha gato // tasya ta abda rutv yo aprameye asakhyeye kalpe meghasya mavasya sakto dpakarabuddhaabdo ruto ta mahsamudre timitimigilabhtasya mukhbhto // amogho buddhaabdo ti // tasya dni timitimigilasya bhtasya etad abhƫi // buddho loke prdurbhto vaya ca apyagat // tena dni savignena punar api mukha samlita // anhro klagato ta buddhaabda samanusmaranto samanantaraklagato rvasty mahnagary [_Mvu_1.246_] brhmaakule upapanno tena klena tena samayena prajto drako jto // yathokta bhagavat nha bhikavo karmato 'nyad vademi iti // ___tasya dni drakasya dharmaruci nma kta // yad mahanto savtto tad bhagavata sane pravrajito // prayujyantena ghaantena vyyamantena tisro vidy aabhij balavabhva sktkta // trikhutto divasasya bhagavata pdavandane upasakramati // yattakam upasakramati tattaka bhagav codeti smreti cirasya dharmaruci sucirasya dharmaruci // so pi ha // evam eta bhagava evam eta sugata / cirasya bhagava sucirasya sugata // bhiku saayena bhagavanta pcchanti // trikhutto divasasya dharmarucir bhagavantam upasakramati bhagavä ca tam evam ha cirasya dharmaruci sucirasya dharmaructi bhagavantam evam ha evam eta bhagava evam eta sugata cirasya bhagava sucirasya sugata na ca punar bhagava vayam imasya bhëitasya artham jnma // te bhagav bhik et prakti vistarerocayati dpakaram updya // aha ca megho mavo nmena si eo ca dharmaruci meghadatto // eva bhikavo amogho buddhaabdo yvad dukhakayya savartati // tena samayena sthaviro dharmaruci upgamesi stra / pdau jinasya vandati ha pi sucirasya dharmaruci // sucirasya lokanyaka dharmaruci pratibhati stra / jnanta pcchati jino kikraa brusi sucirasya // so punar ha pure aha lavaajale timitimigilo si / kudhdaurbalyaparigato viparimua bhojanrthye // [_Mvu_1.247_] tatra bahu pranayut praviensus tada arradeha me / vijakaatni paca praviensu tathaiva ynena // ptre ca praviamne atrabhayrdit vyasanaprpt / sarve ekavcam avaci namo daabalasya buddhasya // buddheti rutva ghoa arutaprvam abhƫim aha prto / ho udagracitto tvarita samlayesi mukha // sunensu pranayutni tiryagyonigat vaijaatna / ghoea daabalasya vyutthito tadham apyeu // tena kualena bhagava ida me ropita manuyatva / sucaritaphalena tena dharmaructi mama samj // tenaivha hetun pravrajito tava svayabhu prvacane / nacirasya pravrajitv abhƫi arah dhutakleo // bahukalpakoinayut sasra sasaritvna ananta / anusmrento sugata bhami sucirasya lokahita // sucirasya dharmacakur viodhita dharmasaaya chinna mohatimirvanaddha uito 'smi cira apyeu // tena kualena timira prahna rgadve ca hat / ae bhavanetrisarit ucchoit ayam iha jti // asya pi timitimigilasya buddharavaa mahatphala si / ki puna idni bhagava ida ruta nvahed amta // [_Mvu_1.248_] tasmd vivarjayitv nvara paca cetasvara / rotavya buddhavacana dullabhasajm upajanetv // kcchro manuyalbho vivarjan ca asrarpavant* / buddhna ca utpdo raddh ca bhaveya ca nirvti // _____iti rmahvastu-avadne dpakaravastu sampta ito mahmaudgalyyana bhadrakalpto aparimite aprameye asakhyeye kalpe dpakarto anantara magalo nma tathgato 'rha samyaksambuddho udapsi // magalasya mahmaudgalyyana samyaksabuddhasya varakoatasahasra manuym yupramam abhƫi // magalasya mahmaudgalyyana samyaksabuddhasya traya rvakasannipt abhnsu // prathame rvaksannipte koatasahasram abhƫi sarvem arhat kravm uitavratn samyagjsuvimuktacittn parikabhavasayojannm anuprptasvakrthn / dvityo rvakasannipto navati koyo abhnsu sarve arhat krav uitavratn samyagjsuvimuktacittn parikabhavasayojann anuprptasvakrthn / ttyo rvakasannipto ati koyo abhunsu sarvem arhat kravm uitavratn samyagjsuvimuktacittn parikabhavasayojann anuprptasvakrthn // magalasya khalu punar mahmaudgalyyana samyaksambuddhasya sudevo ca dharmadevo ca nma rvakayugo abhƫi agrayugo ca bhadrayugo ca / eko agro prajye aparo agro ddhye // magalasya khalu punar mahmaudgalyyana samyaksabuddhasya vl ca nma bhiku aok ca agrarvik abhnsu / ek agr prajye apar ddhye // magalasya khalu mahmaudgalyyana samyaksabuddhasya plito nma [_Mvu_1.249_] bhiku upasthyako abhƫi // magalasya khalu punar mahmaudgalyyana samyaksabuddhasya ngavko abhƫi bodhi // magalasya khalu mahmaudgalyyana samyaksabuddhasya uttara nma nagara abhƫi / dvdaa yojanni ymena purastimena pacimena ca sapta yojanni vistrea dakiena uttarea ca / saptahi prkrehi parikipta sauvarehi sauvaracchadanehi // saptahi drghikhi parikipta abhƫi citrhi daranyhi saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musgalvasya lohitiky // ts khalu punar mahmaudgalyyana drghikn dvinn varn sopn abhnsu suvarasya rpyasya / catr varn sopnaphalak abhnsu suvarasya rpyasya ca mukty vairyasya ca // tyo drghikyo channyo abhnsu utpalapadumakumudapuarkanalinsaugandhikehi // tyo drghikyo imehi evarpehi vkehi pracchannyo abhunsu / sayyathda amrajambupanasalakucabhavyaplevatapracchannyo // ts khalu punar drghikn treu imni evarpi sthalajajalajni mlyni abhunsu / sayyathda atimuktakacampakavrikvtukra-indvaradamanakadevopasahit // uttara khalu punar mahmaudgalyyana nagara saptahi tlapaktihi parikiptam abhƫi // vistarea dpavat rjadhn yath varayitavya // magalasya khalu punar mahmaudgalyyana samyaksabuddhasya sundaro nma katriyo pit abhƫi rj cakravart // magalasya khalu punar mahmaudgalyyana samyaksabuddhasya ir nma dev mt abhƫi // tadha mahmaudgalyyana atulo nma ngarj ktapuyo mahekhyo utsadakualasacayo // [_Mvu_1.250_] tato may so bhagav magalo sarvakasagho . . . . . . . . . . . . satktv guruktv mnayitv pjayitv duyayugam cchda dattv bodhya anupraihita // tenpy aha vykto bhaviyasi tvam angatdhvne aparimite asakhyeye kalpe kyamunir nma tathgato 'rha samyaksabuddho // dpakarasya ottarea magalo nma nyako / tama loke nihatvna dharmolkm abhijvlayet* // atul si prabh tasya jinehi anyehi uttar / koisryaprabh hatv sahasrrai virocate // so ca buddho praketi catvri saty uttam / te ta satyarasa ptv vinodensu mahtama // bodhi buddhv atul dev prathame dharmadeane / koiatasahasr prathambhisamayo abht* // yad . . . . . . . . . . . . . . . . . . . . / tad hani sabuddho dharmabher varam uttam // punar api devasamaye yad saty prakayet* / dvitye navati ko dvitybhisamayo abht* // yad sunando cakravart buddhadharmam upgami / tad hani sabuddho dharmabher varam uttam // sunandnucar janat navati si koiyo / sarve te niravae abhd buddhasya rvak // [_Mvu_1.251_] punar api devasamaye yad saty prakayet* / ati ttye ko ttybhisamayo abht* // yad uttaro ghapati buddhadaranam upgami / tad hani sabuddho dharmabher varam uttam // uttarnucar janat ati si koiyo / sarve te niravae abht buddhasya rvak // sannipt trayo si magalasya mahario / krav virajn ntacittnutpit // koatasahasr prathamo si samgamo / dvityo navati ko ati ttyo abht* // aha tena samayena ngarj maharddhiko / atulo nma nmena utsadakualasacayo // ngn divyehi tryehi magalasya mahario / arcaye duyi dattvna araa tam upgami // so me buddho viykrt* magalo lokanyako / aparimeye ito kalpe buddho loke bhaviyasi / kyn nagare ramye sphte kapilavashvaye // tasya te janan mt my nmena bheyati / pit uddhodano nma tava bhaviyati gautama // kolito upatiyo ca agr bheyanti rvak / kem utpalavar ca agr bheyanti rvik // nando nma nmena upasthyako bhaviyati / [_Mvu_1.252_] bodhi bhaviyati tuhya avattho varapdapa // tasya vykaraa rutv magalasya maharia / viriya pragrahetvna dha ktvna mnasa / caranto bodhicaryi nha kacit parityaje // uttara nma nagara sundaro nma katriyo / irik nma janik magalasya mahario // sudevo dharmadevo ca abhunsu agrarvak / vl ca aok ca bhunsu agrarvik // plito nma upasthko magalasya mahario / bodhi tasya ngavko bodhivka supupita // koatasahasr sagho si mahario / tihamno mahvro tresi janat bahu // trayi bahujanat vaistrika ktva sana / jvalito agniskandho v suriyo v samudgato // yath sgarasya rmiyo na akiya gaayitu / tathaiva bhagavato putr na akiya gaayitu // so ca buddho mahbhgo saddharmo ca gaottamo / sarve samanantara att anurikt eva saskr // _____iti rmahvastu-avadne magalasya vastu sampta [_Mvu_1.253_] atha chatravastuke di // anuhimavante kual nma yaki prativasati // s dni sama sama ca putraat paca prajyati / putrasahasra prajt s kla karoti // te pi vaili ojohrak preit // vaili gatv manuym oja haranti // rogajt rddh maalako ca adhivso ca / maalako rogajto yahi kule nipatati na kici eeti sarva harati / adhivso nma rogajto pradea harati // tadni vailik adhivsena rogajtena sp maranti // te devadev namasyanti // tem etad abhƫi // kasmin nu khalv gate vailaknm bdho pratipramyey // tehi dni kyapasya praasya preita // gacchhi vailaknm amanuyavydhi utpanno tvayi gate pratiprarabdho bhaviyati // kyapaprao vailim gato na ca ta vydhi pratiprasrabhyati // tem etad abhƫi // gato kyapo naiva ca vailaknm amanuyavydhi pratiprasrabhyati // tehi dni maskarisya goliptrasya preita // so pi gato na ca vailiknm amanuyavydhi pratiprasrabhyati // tehi dni kakudasya ktyyanasya preita // so pi gato na ca vailiknm amanuyavydhi pratiprasrabhyati // tehi dni ajitasya keakambalasya preita // so pi gato na ca vailaknm amanuyavydhi pratiprasrabhyati // tehi dni sajayisya veraiputrasya preita // so pi gato na ca vailaknm amanuyavydhi pratiprasrabhyati // tehi dni nirgranthasya jtiputrasya preita // so pi gato na ca vailaknm amanuyavydhi pratiprasrabhyati // te vailakn jtislohit klagat devehi upapann // tem anyatar devat vailaknm rocayati // [_Mvu_1.254_] ye ete tubhyehi nt astro astravdino naite akt vailaknm amanuyavydhi pratiprasrabhayitu // ea buddho bhagav asakhyehi kalpehi samudgato arhan samyaksabuddho aparieajnadarano maharddhiko mahnubhvo sarvajo sarvadarv yatra grmaketrasmy prativasati sarva tatra tikalaha kalakala upadrav upasarg pramyanti // tam netha / tena gatena vailaknam amanuyavydhi pratiprasrabhyate iti // rjaghe mandirapure viharati varakamalagarbhasukumro / sarv kalikalahni praamayitni jitakleena // sopadrava käcananibho ya prpto grmanigama nagara v / mayati tatra tayo rajam iva balav salilavi // paravara käcananibha dinakaraparipracrumukha / varasurabhilagandha netha myati tu vydhi // vaily tomaro nma lecchavimahattarako mahpako mahparivro paito ca // so gaena adhyeya preito // gaccha rjagha tahi buddho bhagav prativasati // reiyasya bimbisrasya ycitavso prativasati // ta gatv vailakn licchavn vacanena vandan vadesi saparivrasya alpbdhat ca alptakat ca sukhasparavihrat ca pcchesi eva ca vadesi // vailakn bhagava licchavnm amanuyavydhi utpanno bahni prasahasri anayavyasanam padyanti / sdhu bhagavn arthakmo hitai [_Mvu_1.255_] vailim gacchey anukampm updya // atha tomaro lecchavigaasya pratirutv yathnurpea parivrea srdha bhadri ynni ruhitv vailito nagarto nirgamya yena rjagha nagara tena praysi // atha khalu tomaro lecchavi rjaghanagara gatv praviitv rjaghanagara yena veuvana kalandakanivpa tena prakrami bhagavanta darnya upasakramaya paryupsanya // tena khalu puna samayena bhagavn tadahopoadhe pacaday pry pramsy pacn bhikuatn anyye ca janatye anekasahasrye pariye dharma deayati dau kalya madhye kalya paryavasne kalya svartha suvyajana kevalaparipra pariuddha paryavadta brahmacarya prakayati // atha tomaro lecchav yvattak ynasya bhmis tvad ynena gatv ynd avatrya padbhym eva yena bhagavs tenopasakrami // so dni mahekhy pari sannipatit na aknoti prasahya bhagavantam upasakramitu // so dni eksam uttarsaga ktv yena bhagavs tenjali prametv bhagavanta gthye adhyabhëi // upoadhe pacadaviuddhaye upsitu te ayo samgat / akro ca devo tridana indro puraskto teu asahyashi // virocamno bhëasi uttama pada dharmea tarpesi bahu im praj / mah va megha salilena medin te tuhya rutv madhurm im gir // anelik dhrayato mahmune namasktv ajali vandamn / [_Mvu_1.256_] araa te gacchma asahyashi te sulabdha ca su-gata ca // sa tomarm aham antike bhava ye te prasann araa upenti / atha apramatt sugatasya sane khinti jtmaraasya anta // gthparyavasne mahat janakyena antaro dinno // atha khalu tomaro lecchav yena bhagavs tenopasakramitv bhagavata pdau iras vanditv bhagavantam etad avocat* // vailik bhagava lecchaviyo samvddhabl abhyantaravailak ca bhirakavailak ca bhagavata pd iras vandenti sarvakasaghasya sukha ca sparavihrat ca pcchenti eva ca vadenti // vaily bhagavann amanuyavydhi utpanna bahni prisahasri anayavyasanam padyanti bhagav ca anukampako kruiko sadevakasya // sdhu bhagav vailim gaccheya vailiknm anukampm updya // bhagavn ha // tathgato tomara rjo reiyasya bimbisrasya ycitavso vasati gaccham anujnpehi // atha khalu tomaro lecchavi bhagavato pdau iras vanditv bhagavanta ca trikhutta pradakiktv bhikusagha ca yena rjagha tena prakrmi // atha khalu tomaro lecchavi yena rj reiyo bimbisras tenopasakramitv rjna reiya bimbisra sdhu ca suhu ca pratisamodetv etad uvca // vailya mahrja amanuyavydhi utpanno bahni prisahasri anayavyasanam padyanti // tahi ac chstro samat nt kyapo ca prao maskar ca gol ajito ca keakambal kakudo ca ktyyano [_Mvu_1.257_] sajay ca veraikaputro nirgrantho ca jtiputro // etehi gatehi vailaknm amanuyavydhi nopamyati // tato mahrja lecchavn devathi rocita // ea buddho bhagavn asakhyeye dharmnubhvena hi samudgato sadevakasya lokasya leno tro arao paryao devtidevo st devamanuy ngnm asur yak rkasn picn kumbhn // so ya grmaketrasmam kramati tatra sarve tikaliklakar pramyanti buddhnubhvena dharmnubhvena saghnubhvena // tam netha tena gatena vailynm amanuyavydhi pramyatti // sdhu mahrja bhagavantam anujnhi vaili gamanye anukampm updya // evam ukto rj reiyo bimbisro tomara lecchavim etad uvca // sace vsiha vaialak lecchavayo bhagavato rjaghto vaili gacchantasya eva pratyudgamana karonti yvat svaka vijita yathham anuyna karomi yvat svakavijita etsye ha bhagavantam anujnaye rjaghto vaili gamanya // atha khalu tomaro lecchav rjo reiyasya bimbisrasya pratirutv vaili gaasya dt preayasi // eva vsihho rj reiyo bimbisro jalpati // atha khalu te dt tomarasya lecchavisya pratirutv vaili gatv lecchavigaasya rocesi // eva vsihho rj reiko bimbisro tomarasya lecchavisya jalpati / sace vailak lecchavayo bhagavato rjaghto vaili gacchantasya eva pratyudgamana karonti yvat svaka vijita yath aham anuyna karomi yvat svaka vijita etsye ha bhagavantam anujneya rjaghto vaili gamanya // evam ukte vaileyak lecchavayas tn dt . . . . . . . // etad vaktavyo vsihho rj reiyo bimbisro lecchavigaasya vacanena // kariyanti mahrja vailak lecchavayo [_Mvu_1.258_] bhagavata pratyudgamana yval lecchavn vijita // atha khalu te dt lecchavigaasya pratirutv rjagha gatv rocensu // atha khalu tomaro lecchavi dtn vacana pratirutv yena rj reiko bimbisro ten' upasakramitv rjna reiya bimbisram etad uvca // kariyanti mahrja vailak lecchavayo bhagavata pratyudgamana // sdhu bhagavantam anujnhi vaili gamanya anukampm updya // bhagav dni rj reiyena bimbisrea anujto vaili gamanya amty ca att yva ca rjagha yva ca gagys trtha mrga pratijgtha aapadasamam aviama pitalajta vitatavitna citraduyaparikipta osaktapaadmakalpa dhpitadhpana siktasama muktapupvakra / nvsakrama bandhpetha yena bhagav sarvakasagho gagy tariyati vaili gamanya / ardhayojanike ca antare maapasavidhna k[rpetha annapna]savidhna krpetha ayysanasavidhna ca bhagavata sarvakasaghasya sarva sukhopadhna yath bhagav sarvakasagho rjaghto sukha vaili gaccheya bhikusagha ca // manas devn vacas prthivn / nacireìhyn karma daridrm iti // rj ca atta amtyehi ca sarva pratijgta yath atta // ___bhagav saprasthito srdha bhikusaghena // rj reiyo bimbisro sayugyabalavhano sadevkumrmtyaparijano rjrhehi pacahi cchatraatehi dhryamehi osaktapaadmakalpehi sadhvajapatkehi mahat rjnubhvena mahat rja-ddhye mahatye vibhƫye bhagavanta vaili gacchanta samanuyti ardhayojanikenntarvsena yvat svaka viaya gagy tra // arou vailak lecchavik edaye vidhye [_Mvu_1.259_] rj reiyo bimbisro bhagavato anuyna karoti rjaghto vailim gacchantasyeti // rutv ca puna yva ca vail yva ca gagtrtha vailakn lecchavn vijitam atrntare mrga pratijgrasu aapadasamam aviama pitalajta siktasama muktapupvakra vitatavitna citraduyaparikipta osaktapaadmakalpa dhpitadhpana // deadeehi ca naanartana-llamallapisvary sthpayensu / ardhayojanikena ca antarea maapasavidhna ca krayensu ayysanasavidhna ca pnyasavidhna ca bhaktasavidhna ca bhagavata sarvakasaghasya // abhyantaravailto caturati rathasahasri yojpayitv dvecaturati rathasahasri yojpayitv savaijayantikni sanandighoi sapupamlni sacchatradhvajapatkni prabhta ca gandhamlyam dya svakasvakni bhadri ynny abhiruhitv mahat rjnubhvena mahat rja-ddhye mahato janakyasya hakkrahikkrabhermdagamarupaavaakhasannindena vaialto nagarto niryt bhagavanta pratyudgacchensu yvad gagtrtha bhagavata pjrtha // te pi ta eva savidhnarpa abhƫi // santy atra lecchavaya nlv nlarath nlaramipratod nlaya nlavastr nllakr nla-uū nlacchatr nlakhagamaipdukavlavyajan // tatra idam iti ucyate // nlv nlarath nl ramipratoda-m-uū / nl ca paca kakud nl vastr alakr // santy atra lecchavaya ptv ptarath ptaramipratodaya ptavastr ptlakr ptoū ptacchatr ptakhagamaipduk // tatredam ucyate // [_Mvu_1.260_] ptv ptarath pt ramipratoda-m-uū / pt ca paca kakud pt vastr alakr // santy atra lecchavayo majihv majiharath majihapratodaya majihavastr majiha-alakr majiha-uū majihacchatr majihamaipdukavlavyajan // tatredam ucyate // majih avarath majiha ramipratodaya ca / majiha paca kakud mamjiha vastra-alakr // santy atra lecchavayo lohitv lohitarath lohitapratodaya lohitavastr lohitlakr lohita-uū lohitacchatr lohitakhagamaipdukavlavyajan // tatredam ucyate // lohit av rath ca lohita ramipratodaya ca / lohita ca paca kakud lohita vastr alakr // santy atra lecchavayo vetv vetarath vetapratodaya vetavastr vetlakr vetoū vetacchatr vetakhag vetamaipdukavlavyajan // tatredam ucyate // vetv veta rath veta ramipratodaya ca / vet ca paca kakud vet vastr alakr // santy atra lecchavayo haritv haritarath haritaramipratodaya ca haritavastr [_Mvu_1.261_] haritlakr haritoū haritacchatr haritakhag haritamaipdukavlavyajan // tatredam ucyate // haritv harita rath harit ramipratodaya ca / harit ca paca kakud harit vastr alakr // santy atra lecchavayo vyyuktv vyyuktarath vyyuktaramipratodaya vyyuktavastr vyyuktlakr vyyukta-uū vyyuktacchatr vyyuktakhag vyyuktamaipdukavlavyajan // tatredam ucyate // vyyukt avarath vyyukta ramipratodaya ca / vyyukta paca kakud vyyukta vastra-alakr // santy atra lecchavayo suvaracchatrehi kujarehi nnlakrabhƫitehi // santy atra lecchavayo suvaraivikhi sarvaratanabhuithi // santy atra lecchavayo suvaramayehi rathehi savaijayantehi sanandighoehi sakhurapravhi ucchrtacchatradhvajapatkehi // evarpea anubhvena evarpye vidhiye evarpea samudayena evarpye rja-ddhye evarpye samddhye evarpye savttye edye vibhƫye vailak lecchavayo dvecaturatihi ynasahasrehi goӭg ca mraplik ca tad yath so pi mahjanakyo bhagavanta pratyudgat yvad gagy trtha // ___bhagav gagye prime kle rjo reiyasya bimbisrasya mgadhakn brhmaakn dharmay kathay sadarayitv samuttejayitv sapraharayitv mgadhakn brhmaakn catrati sahasri dharmbhisamaye pratihpetv yena vailak lecchavayo [_Mvu_1.262_] tena viloketv bhik mantreti // bhikavo na daprv dev tryastri sudaranto nagarto udynabhmim abhinikramant // te etarahi vailak lecchavayo payatha // tat kasya heto // tdye ca bhikavo ddhiye dev tryastri sudaranto nagarto udynabhmim abhinikramanti // sphtni rjyni pramyamn samyak* rjyni karonti jtayo / tath ime lecchavimadhye santo devehi st upamm aksi // tryastri ye hi na daprv udynabhmi abhinikramant / etd samiti abhƫi te yath iya samddhi lecchavn // suvaracchatrehi ca kujarehi ivikhi sauvaramayhi cnye / rathehi sauvaramayehi cnye pratyudgama lecchavino karonti // sarve sametv saha jtibandhavo dahar ca madhy ca mahallak ca / alakt laktakaraktavastr pratyudgat te ca vicitracr // tahi dni gagy rjo reiyasya bimbisrasya nvsakrama abhyantaravailakn [_Mvu_1.263_] nvsakrama bhiravailakn nvsakrama ggeyehi ngehi kambalvatarehi nvsakramo kto // bhagavn asmadyena uttariyatti // ___ukena goӭgye vacanena sarvakasagho uvetanya bhaktena upanimantrito tasya ca bhagavat tƫbhvendhivsita // tena ukena bhagavatas tƫbhvendhivsan buddhbubhvena vijt // so bhagavata pd iras vanditv bhagavanta bhikusagha ca pradakiktv pratygato // yena goӭg bhagavat tenopasakramitv ha // nimantrito so bhagav tathgato 'rha samyaksabuddho sarvakasagho uvetanye bhaktena tvad vacanena adhivsita tena bhagavat tƫbhvena // ___bhagav nvsakrame rƬho // rj reiyo bimbisro svake nvsakrame bhagavanta payati // abhyantaravailak ca svake nvsakrame bhagavanta payanti sarvakasagha // bhiravailak svake nvsakrame bhagavanta payanti sarvakasagha // kambalvatar pi ggeyamahng svake nvsakrame bhagavanta payanti sarvakasagha // tarama tehi kambalvatarehi ggeyakehi rjo reiyasya bimbisrasya paca cchatraatni dv vailakn pi paca cchatraat dv tehi bhagavato tarantasya paca cchatraatni praghtni / yakehi pi paca cchatraatni praghtni / cturmahrjakehi pi paca cchatraatni praghtni / sunirmitenpi devaputrea tato viiatara chatra praghta / paranirmitavaavartihi pi caturhi pi mahrjehi paca cchatraatni praghtni / tryastriehi pi devehi paca cchatraatni praght / akrepi devnm indrea cchatra praghta / suymena api devaputrea cchatra praghta / tuitehi devehi paca cchatraat praght / satuitena devaputrea tato viiatara chatra praghta / brahmakyikehi devehi paca cchatraatni praghtni / mahbrahmapi tato viiatara [_Mvu_1.264_] chatra praghta / uddhvsehi devehi bhagavato gagye tarantasya cchatrapacaatni praghni / mahevarepi devaputrea cchatra praghta bhagavato gagye tarantasya // kena tni sarvi devamanuyaki cchatrasahasri samabhibhtni // hnikakarmikaprthivarjna vaanirvttrhanti / arhati ca mahbhgo sa ea puruarabho chatra // ye bhir jayitv ripusagh ananti ajitarjy / . . . . . . . sapann te pi nar chatram arhanti // ki puna yena samant sarvakle jit niravae / api ca namuci sasainyo na tu cchatraatraho bhagav // trakataralaprakntrakarpnapratibhs / vairyaratanada cchatraat paca dya // rj bimbisro avati phato daabalasya / saprasthito ca bhagav vajji abhimukho saha gaena // nvya samabhirƬho bhagav bhavati bhavaugha uttro / pre ca lecchaviga chatraat paca dhrensu // atha payiy mahpati mahmahdharamahbalaniket / ng pi gaganilay chatraat paca dhrensu // ddhimanto dyutimanto dharaipathagat mahbalaniket / yak pi tatra asur mudit chatraat paca dhrensu // galitamlyamukt uupatiparipracrucandramukh / [_Mvu_1.265_] dev pi tatra mudit chatraat paca dhrensu // caturo pi lokapl pramuditamanas vigatamadanamn / naakarajavidhamanakar dhrensu dharaidharasamasya // atha so tridadhipati kcanamairatnasuktavarajla / raktakusumasuktadma chatra jaggrasya dhresi // yamavaruangavandita ymdhipati upetya vasuym / aradajalbhrapara dhrayi ghanapavanagatisya // tuitabhavandhivs puna bhagavato upagato apramoho / savartitakharasamavapu dhrayi cchatra prasannamano // vairyasuktadaa prvìadaaataalkcitra / phullakusumsthitatala sunirmito dhraye chatra // paranirmitavaavart nirmie varakanakabhrasachanna / ratnahralambadma chatra trailokyakrtisya // brahm prasannamanaso pavanapathaviuddhahdayasya / dhresi candrasannibha chatra paravdimathanasya // saptaratanmaya puna divyakusummaya dmamaita / chatra chatrrahasya mahevaro dhraye chatra // ity ea surdhipena kmvacaro sagho sannipatito / mah abhu mahevarea atulabaladharasya pjrtha // [_Mvu_1.266_] bhagavat yattakni tni cchatri tattak buddh nirmit // te anyamanyasya na payanti bhagavanta // te pratyeka pratyeka etad abhƫi // mama yeva cchatre ntho tihati sugato tihati dhvajo tihati // dev ca manuy ca yva akanihabhavana payanti buddhnubhvena // atha bhagav puruacandro tn abhinirmie sabuddhn ddhi / bhagav vidaraye na ca anyamanyasya payanti // akanihabhavanagat tu daabalabuddh ambara prasadaniya // obhenti gagaatalagat ypam iva yath ratanacitra // sarve suvaravar sarve dvtrialakaasamag / sarve kanakagirinibh sarve varavraagatk // sarve manpkr sarve obhate prabhjla / sarve amitaguadhar sarve prmodyasajanan // dvna devamanuj gaganatala obhanta daabalehi / ati-r-iva udvilyahar hhkra udrensu // sphoitaprakveitakalakalasamkul abhivartanti / mucensu ambaragat varacrarajkula surabhi // ta bhagavatas tda buddhavikurvita ddhiprtihrya dv atva dev bhagavata pj karensu mndravehi mahmndravehi karkravehi mahkarkravehi rocamnehi [_Mvu_1.267_] mahrocamnehi bhūmehi mahbhūmehi samantagandhehi mahsamantagandhehi priytrakapupehi suvarapupehi rpyapupehi rajatapupehi candanacrehi agarucrehi kearacrehi bhagavantam okirensu abhyokirensu samantt ai yojan divyehi ca gandhacrehi jnumtramogho savtto // bhiku bhagavantam hansu // kim aya bhagavan devnubhvo ngnubhvo yaknubhvo yena imni dni cchatrasahasri devehi ca ngehi ca rjnehi ca praghtni // bhagavn ha // tathgatasyaia bhikava paurasya kualadharmasya anubhvo // yadi tathgato 'nuttar samyaksabodhim abhisabuddho na bhaviyati sasre sasaranto bhagavanto yattak etni cchatri tattakni cakravartirjyni krayiyet* // atha ca punas tathgatasya sarvapuyappakayato parinirva bhaviyati // ___bhagavn dni yumanta vagam mantresi // pratibhtu te vga tathgatasya prvayogo // sdhu bhagavan yum vgo bhagavata pratirutv tye velye im gth babhëe // abhc chst attasmi brhmao akutobhayo / prahajti brhmao brahmacaryasmi keval // satv dukhit dvna dukhadharmasamarpit / dharmacakra pravartesi bh ksi anuttar // dharmacakra pravartitv bh ktv anuttar / sabuddho parinirvyet* mahari kapunarbhavo // tasya stpam akarensu rvak akutobhay / aik uttam dnt ca akarensu krtihetave // katriyabrhmaavaiy pj ksi mahario / [_Mvu_1.268_] ntyavditragtena nnmlyasamgat // brhmao pi vicinteti pit buddhasya paito / ya nna chatra kreya ratnkta ubhapara // vimala chatra stpasmi adhiropiya sacite / ari ca pravartento pit putram apjayi // so ta karma karitvna kalya buddhavarita / brhmao akari kla jtnm eva dharmat // savartä ca vivartä ca atin tena karma / durgati nopalabhate etac cchatrasya tatphala // manuyeu tad rjya dharmea anusaya / pthivy cakravarty si vijitv mahbalo // citr janapad si anuytrsi katriye / tam eva apacyesi vetacchatra dadat sukha // tato cpi cyavitvna deveu upapadyitha / mar pravaro si devakyna pjito // pjito marusaghnm aivaryakambalasthito / vasanta 'trpi vartesi vetacchatrasya tatphala // devnm uttamo si manuy pi uttamo / sarvatra uttamo si devn manujna ca // devnm uttama bhtv manuy ca uttamo / ta bhava ca vijahitvna gatv pacima bhava / [_Mvu_1.269_] sabuddho pi prajysi i kapunarbhavo // so ta mrga vbhijye dukhapraamagmina / yasya mrgasya pratilbh dukhasynta karyati // ta ctra att buddh ta ca vro pratpav / sarve samalapraj nsti buddhna antara // ye ca te hi kle kle sabuddh ntra saaya / sarve te sugati ynti tmakarmaphalopag // cakum brhmao si antevsi ca te aha / tvayha codito vra prv jtim anusmaret* // evam eva etad si yath bhëasi vga / brhmao ha tad si antevsi ca me bhava // may tva codita santo prv jtim anusmaret* / tasm dhvajapatk ca vetacchatra ca krayet* // vedik caiva stpeu kuryt pacgulni ca / sdhu puyavara vipula dyakam adhivartati // e cny ca y pj buddham uddiya kriyate / sarv abandhy saphal bhavati amtopag // na hi arcan sam loke paymi viiatar kuto / ya ca anya pjayanto puya ysi mahattara // sace koci-m-asmi lokasmi sarv pi devat sad / [_Mvu_1.270_] pjeya sarvaratanai naiva se pratikta siy // eva mahya mahkruik anukamphitmit / odumbaram iva kusuma na hi sulabhadaran sabuddh // atha ye me bhaanti vara samdhito ca lato ca prajto ca adhigamanato ca nikramaato ca prayogato ca jtyato ca bhtato ca bhavanti mahekhy ca ktapuy tsu tsu jtūu deyavacan ca bhavanti krtany ca bahujanasya // tenaiva kualamlenropitena uttari / prvaraa alpakisara te bhavati kyika // tasmt puyni kuriyt* nicaya sparyika / puyni paralokasmi nih bhavati prin // bhagav gagm uttro vailye ca smm krnto // bhagavat te amanuyak paln // mrea ppmat bhagavato gacchantasya yat ta lecchavhi mrga muktapupvakra siktasama pratijgrita ta sarva prakehi sphua // nirmito kualo nma parivrjako // so bhagavato tena mrgea gacchantasya ha // nivarthi // bahhi prehi mah savt ahi sthlehi ca madhyehi ca / buddho yad gacchati bhtasastte vyath tato upapadyati krame // [_Mvu_1.271_] bhagavn ha // mdu saspara yo tathgatn tra yath otaritamrutn / na hi buddharehna tathgatn arram gamya vadho prajyati // bhayacetan nsti vihehan v preu so gacchati apratigho bhagavn* / sarvehi bhtehi nivpaaa bhagavat haritadvala nirmita // bhagav upavio bhikusagho ca // te lecchavayo bhagavanta pcchanti // kasya bhagavat uve gram adhivsita abhyantaravailakn bhiravailakn v // bhagavn ha // na hi vsihho abhyantaravailakn tathgatendhivsita na bhiravailakn // goӭgye manuylpiko uko preito gagye pra / tena tathgato sarvakasagho goӭgye vacanena uvetanya bhaktena upanimantrito // tathgatendhivsita // te dni lecchavayo abhyantaravailak ca duvecaturati rjna sahasri anyo ca mahjanakyo katriyamahl ghapatimahl vismayasampann katha uko jalpatti // bhagavn ha // kim atrcarya goӭgye uko jalpati mnuikya vcya / anyehi pi vsihho pakibhtehi rjya vyavaharita // ___bhtaprva vsihho attam adhvne nagare vras kijanapade brahmadatto nma rj rjya krayati ktapuyo mahekhyo mahbalo mahkoo mahvhano / tasya ca rjya ddha ca sphta ca kema ca subhika ca krajanamanuya ca bahujanamanuykra [_Mvu_1.272_] ca sukhitajanamanuya ca prantadaaamara sunightataskara vyavahrasampanna // vistro ca antapuro aputro ca // tasya rjo bhavati // katha me putro bhavey // sa ӭoti amtyn // anuhimavante rame ayo mahnubhv prativasanti pacbhij caturdhynalbhino te pcchitavy katha putro bhaveya // te mahnubhv ayo cikiyanti yath devasya putro bhaviyati // so dni rj sntapuro sakumrmtyo sabalavhano yena tem m ramas tena saprasthito // antaramrge vsam upagato rj sabalavhano sntapuro // tena tahi d smbalkoarto trayo pakiyo niryntyo ulk rik uk // tasya dni rjo dv kauthala sajta // tena puruo atto gaccha jnhi kim atra koare // so ruhya nidhyyati payati tri aakni // so ha // deva tri aakni // rj ha // pthak pthak puake bandhiya otrehi yath na vipadyante // tena puruea puakasmi pthak pthag bandhiya otrit avipann // amty pcchyanti // kasyemni aakni // amty hu // ete khu kuntik pcchyanti/ etem atra viayo // kuntik abdpit // kuntik rj pcchyanti // rj ha // bho bhae jntha kasya imny aakni // te tatra carit kuntik sarve pakjtn aakn vidhij paki pi vidhij yo ydo pakti // te hansu // mahrja imni try aakni ekam ulkye dvitya rikye ttye ukye // rj ha // ki bhavyny etni aakni abhinirbhedya // te hansu // bhavyni mahrja otritni [_Mvu_1.273_] avipannni // rj pcchati // ko etem aaknm upacro yathaite upacr vidyensu svastin ca abhinirbheda gacchanti // kuntik hansu // mahrja vihata krpsa ubhayatrraye sastaritavya // tatra etni aakni madhusarpi mrakitv nikiptavyni upari vihata krpsa tam ete mtkrtha poiyati // yath tehi kuntikehi atta tath tni aakni nikiptni // rj ta m ramam anuprvenuprpto // ekntena balavhana sthpayitv sntapuro m ramam upasakrnto // ayo rjna dv pratyudgat yath samudcro // svgata mahrja anurgata mahrja nidatu mahrj imny sanni // rj sntapuro pd vanditv niao // mahattarako kulapat // so ta rjna pratisamodetv pcchati // ki mahrja tmano prayojana sakto // rj ha // mama vistro antapuro na kasycit putro aputro smi ya icchmi sadiyatu yath me putro bhaveya // mahattarako ha // mahrja yni tni tri aakni amukto mbalkoarato otritni tni vevehi tato te putr bhaviyanti // rj vismito // mahbhg ime ayo yan ta nma ya imni amukto mbalkoarto tri aakni otrpitni imem iha rame prativasantn vidita // mahbhg ime ayo // so pd vanditv bhyo vras saprasthito / anuprvea vras pravio // tni aakni klena samayena sarvi tri prabhinnni // [_Mvu_1.274_] ekato ulkapotako jto dvityto rikapotako jto ttyto ukapotako jto // rjattye unnyanti vardhyanti // yatra velye savddh sarve trayo pait meghvino manuylpino manujye vcye lpasalpa karonti paraspara // so dni rj brahmadatto te buddhibala jtv pthak pthak* rjadharma pcchati // te ca jtv vykaronti // te vykaraa rutv sarve tray rj brahmadatto prto savtto // vrasym abhd rj brahmadatto pratpavn* / tasya rjo abht putr sakun tri pait // prathamo kauiko si dvityo si riko / ttyo ca uko si sarve paitajtik // te buddhibala jtv tuo rj jandhipa / rjadharmi pccheya sarv pratyekao rahe // kauika tva pcchmi akunta bhadram astu te / rjya prasamnasya ki ktya putra manyase // kauiko ha // cirasya vata m tto rjadharmi pcchati / hanta te ha pravakymi ekgramanaso ӭu // na krodhasya vasa gacche sa tu krodha nivrayet* / na hi kruddhasya artho v dharmo vkramati prthiva // akruddhasya hi rjasya artho dharmo jandhipa / prajkramati sarvatra tasm krodha nivrayet* // [_Mvu_1.275_] tato vivde utpanne ubhau pakau samhita / ubhbhy vacana rutv yathdharma samcaret* // m ca cchand ca do ca bhay moh ca prthiva / ubhbhy vacana rutv yathdharma samcaret* // na ca gacchati so hni paito hi arthakrat* / yaakrti ca rakanto svarga mrgeti prthiva // tato adharma varjetv rjadharmehi prthiva / anusa mahpla eva tatra gamiyasi // rajanyeu kmeu mtivela pramodyahi / pramattasya hi kmehi paraatru balyati // tato nagaravttni sarvi anuvartaye / atha jnapadavtta dharmea anuvartayet* // paurajnapada rëra guehi abhidhrayet* / bhogadravyapradnena ktyn karaena ca // tata parijana sarva vaena abhidhrayet* / bhogadravyapradnena abhedyapuruo bhave // anurakta virakta ca sarva jnesi prthiva / balgre upajviu paurajnapadeu ca // pratyavekitv karmnt bht hari dpayet* / sarveu his varjetv dharmea phalam diet* // yath prvakehi rjehi gat janat bahu / yath rëra niveeya tath kuruhi prthiva // anugraha ca dnn ìhyn pariplana / [_Mvu_1.276_] sad vijitavsn karohi manujdhipa // dhanakrŬrato rj paradraniratas sad / rërasya apriyo bhavati kipra jahati jvita // alubdho punar medhv paradravirata sad / rërasya priyo bhavati sucira tta jvati // vairabandha ca m kury pirjehi prthiva / yo vair hi mahpla vairam arpenti vairia // mitrabandha ca kurysi pirjehi prthiva / dhamitr hi rjno pjenti apar praj // prakroccrao msi sarvrthehi jandhipa / hetukraasayukta mantra klena vyhare // guhyam artha ca dhrehi sad vrehi prthiva / bhinnamantr hi rjendr anubhonti vyasana bahu // guhyam artha dhrayitv labhate vipul iri / na cmitravasam eti pacc ca nnutapyati // ye 'muhamantr avikravc yukt ca kryrthe jan narendra / na teu atr janayanti krodha maivi yath ataghnyo // guhyakam arthasabandha sadhrayati yo nara / [_Mvu_1.277_] satru bhedabhayt tasya dsabhto ca vartati // dharmasthiteu rak sad kurysi prthiva / balacakra hi nirya dharmacakra pravartate // dharmasthitn tejena sarv myanti tayo / samayena varanti dev asya nivartate tahi // dadharme hitrtha ca saparye sukhni ca / eva bhoti mahrja guavanteu yat kta // tasmt ta parirakey rj dharmea prthiva / ta hi rja hita tuhya rërasypi ca ta hita // samkkr asy hi sarvrthehi jandhipa / kohgre ca kohe ca apramatta ca sabhava // etvat arthavat e mahynusan / ta sarvam oghtvna eva kuruhi prthiva // eva te pratipannasya yao krti ca bheyati / kema bhaviyate rëra ddha sphta jankula // kauikasya rutv vkya reha dharmrthasahita / tath rika pcchmi rjadharm bravhi me // srikapoto ha // cirasya vata m tta rjadharmi pcchasi / hanta te ha pravakymi ekgramanaso ӭu // dvibhis tu pdakais tta atra loka pratihita / alabdhalbho arthasya labdhasya parirakaa // tasmd arthasya lbhrtha labdhasya parirakae / [_Mvu_1.278_] dha kurysi vyyma dharmea manujdhipa // yo vai bhmipatir deva adharmenusati / rëra sya dubbala bhoti cchidrabhta samantata // yo ca bhmipatir deva dharmenusati / rëra sya sthvara bhavati ddha sphta jankula // nighe nightavya pragrahrh ca praghe / saghe saghtavy anugraharucir bhava // yo nigraha na jnti pragraha v jandhipa / sagrahnugraha cpi so arth parihyati // putr ca bhrtar cpi ur shasik chav / m tvan te var ksi grme janapadeu v // anugraha kury bhpo mtpitrtha prthiva / vimnit hi dyady udbhrnt bhonti atrava // paca rër bhave rjya kuilaatrusevita / m t ca vivase tatra m ca pratipadye utpathe // utpathe ca pratipanno katriyo ca vasnugo / amitr vasam eti pacc ca anutapyati // tman balalbhrtha amitr pi nigrahe / rërasya anukamprtha satulehi jandhipa // samkiyna kathaya rtrau v yadi v div / uparot hi tihanti te rutv vikarensu te // [_Mvu_1.279_] ro vyvartyate kipra ìhya saghate bala / arthava mantrabal kupito kare 'rtha na te // tasmd arthavasa vipra saputradra pravsayet* / ìhya mantravara vaiya tanu vpi ahaaha // amtya deva kurysi paitam arthacintaka / alubdham anurakta ca rërasya pariyaka // duprajnm amtyn prajvikalpakri / rëri dukham edhanti rërdhipatin saha // paitnm amtyn prajtejena prthiva / rëri sukham edhanti rërdhipatin saha // lubdho ca alpabuddh ca amtyo manujdhipa / naiva rjo hito bhoti rërasypi na so hita // tasmd alubdhamedhvi amtya manujdhipa / mantrasynuyukta kury rërasya pariyaka // nsti crasama caku nsti crasamo nyo / tasmc cra prayojeyy sarvrtheu jandhipa // sarva parijana rëra saparigha prthiva / balgram upajvi ca ktyktyehi prthiva // tasmd dhra prathra pratipadysi prthiva / apramda sa kury ca tavam etat sukhvaha // etvat arthavat e mahynusan / [_Mvu_1.280_] ta sarvam ograhetvna eva kuruhi prthiva // evan te pratipannasya yao krti ca bheyati / kema bhaviyati rëra ddha sphta jankula // kauiko cpi pcchito te p vykarensu me / rjadharma yathtath tva dni uka pcchasi // bala katividha rjo paita arthacintaka / rjadharma yathtath icchitavya bravhi me // uko ha // bala pacavidha rja icchitavya nardhipa / ekgramanaso bhtv ӭohi vacana mama // prathama bala sahaja dvitya putrabala tath / jtimitrabala cpi ttya manujdhipa // caturagabala cpi caturtha bhavati prthiva / pacama ca bala kruhi prajbalam anuttara // eta bala pacavidha yasya cpi jandhipa / rëro 'sya sthvaro bhoti ddha sphta jankulo // balava punar ete prajbalam anuttama / prajbalena sagrahe ktyktya jandhipa // aktya parivarjeti ktya ca anutihati / tmano jtimitr rërasya ca sukhvaha // kulno 'pi hi duprajo rjrthe manujdhipa / naiva rjo hito bhoti rërasypi na so priya // [_Mvu_1.281_] kipra tu nayate rjya pratirjehi prthiva / virakt praktiyo ca anya mrganti svmika // atva satkto bhavati paito arthacintaka / varnyo ca sthpayati r vr vicaka // yaa ca iha lokasmi saparye ca svargati / adharma parivarjetv dharmam carate sad // dharma cara mahrja mtpitu prthiva / iha dharma caritvna rj svarga gamiyati // dharma cara mahrja putradre jandhipa / iha dharma caritvna rj svarga gamiyati // dharma cara mahrja mitrmtye jandhipa / iha dharma caritvna rj svarga gamiyati // dharma cara mahrja ramae brhmae tath / iha dharma caritvna rj svarga gamiyati / dharma cara mahrja pure jnapadeu ca // iha dharma caritvna rj svarga gamiyati // dharma cara mahrja asmi loke paratra ca / iha dharma caritvna rj svarga gamiyati // etvat arthavat e mahynusan / ta sarvam ograhtvna eva kuruhi prthiva // evan te pratipannasya yao krti ca bheyati / kema bhaviyate rëra ddha sphta jankula // tn evam uvca rj brahmadatto pratpavn* / [_Mvu_1.282_] samantapait putr nipu arthacintak // sarve vo kariymi vacanam anusan / do dhrmikathay vo artho ya sparyika // prvenivsa bhagav prvejtim anusmaran* / jtakam idam khysi st bhikam antike // anavargrasmi sasre yatra me uita pur / uko aha tada si riputro ca sriko // nando kauiko si brahmadatto uddhodano / evam idam aparimita bahudukha uccanca carita pura / vigatajvaro vigatabhayo aoko svajtaka bhagav bhëati bhikusaghamadhye // _____iti rmahvastu-avadne triakunya nma jtaka sampta // atha bodhisatvas ta ukabhava jahitv kumro savtta daakual karmapath deeti // daa vait khyt buddhendityabandhun / bodhisatvna ur bhëato ta ӭotha me // va yumanto dhro pratibhne tathaiva ca / upapattiy ca karme ca cinte ca vait gato // dharme ca ddhivait abhipryavais tath / kladee va dhro ity ete vait daa // [_Mvu_1.283_] vaitdaasu etsu pratihya virad / satvakoisahasri paripcenti nararabh // buddhaketra viodhenti bodhisatv ca nyak / bodhisatv dyutimanto mahkrualbhino // jtakaparyavasne tahi ca paripcit / caturatihi prisahasrehi dharmo abhisamato // buddhena bhagavat vailye sma kramantena sarve amanuyak paln // mahanto janakyo prto bhagavanta pcchati // paya bhagavan katha bhagavat vailye smm kramantenaiva sarve amanuyak paln // bhagavn ha // kim atra vsihho carya yan tathgatena paramasabodhipraptena devtidevena smm kramantenaiva sarve amanuyak paln // anyadpi may ibhtena kampille nagare smm kramantenaiva sarve amanuyak paln // lecchavik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi vsih // ___bhtaprva vsih atta-m-adhvne pcle janapade kampilla nagare rj brahmadatto nma rjya kresi susaghtaparijano dnasavibhgalo // tasya ta kampilla janapada ddha ca sphta ca kema ca subhika ckrabahujanamanuya ca sukhitamanuya ca prantadaaamara sunightataskara vyavahrasampanna // tasya dni rjo brahmadattasya rakito nma purohitaputro mahekhyo daakualakarmapathasamdyavart kmeu dnavadarv niaraaprajo savegabahulo naikramybhipryo // so kmeu dnava dv anuhimavanta gatv ipravrajy parvrajto // tena dni tahi himavante rama [_Mvu_1.284_] mpetv takuparakuni ktv mlapatrapupaphalabhakea bhirakea mrgea prvartra aparartra jgarikyogam anuyuktena viharantena catvri dhynni utpditni paca ca abhij skkt // so dni caturdhynalbh pacbhijo daakualakarmapathasamdyavart kumro brahmacr svayam rame paryakena niao candramaala ca sryamaala ca pin parmati / yvad brahmakyikakyn vae varteti ugratapo i mahbhgo // kadcit kampille mahnagare sajanapade amanuyavydhi druo utpanno // tena amanuyavydhin sp bahni prisahasri anayavyasanam padyante // rj brahmadattena ta kampille mahntam dnava dv anuhimavante rakitasya dto preita // kampille edo amanuyavydhi utpanno bahni prisahasri anayavyasanam padyanti // sdhu bhagavn kampillam gacchey anukampm updya // ir dtavacana rutv anuhimavantto kampillam gato // tena i kampillasya smm kramantena sarve te amanuyak paln // i tahi kampille svastyayana kta daa kual karmapath deit caturatin prisahasr // ki so naro jalpam acintyakla katamsya vidy katama sya dna / saukhydhvago asmi pare ca loke kathakaro rakito svastyayana tad hu // yo siddhadev ca nar ca sarv jti ca bhtni ca nityakla / avajnati prajvalana ca tka bhtnukampi rakito svastyayana tad hu // [_Mvu_1.285_] yo v durukta vacana kamey kntbalena adhivsayanto / parua rutv vacana ania adhivsanrakito svastyayana tad hu // yo v durukta vacana kameya jt ca ye snigdhamitr satata bhavanti / virad avisavdak ca t mitradrohsamasavibhg / dhanena mitr sad-m-anukampi so mitramadhye rakito svastyayana tad hu // yo jtimadhye ca sahyamadhye lena prajya vatay ca / abhirocati sarva hi nityakla so jtimadhye rakito svastyayana tad hu // yasmi rj bhmipat prasann jnanti satye ca parkrame / abhavya eo iha ca pur ca sa rjamadhye rakito svastyayana tad hu // ya snigdhabhv . . . . . . . . . . . mt prajym anukampit ca / prajyate rpavat sul gharavsa rakito svastyayana tad hu // [_Mvu_1.286_] ye ryadharmea stuvanti buddha upasthit paricariyye santo / bahurut trakk vimukt arhantamadhye rakito svastyayana tad hu // anna pna kikacandana ca gandha ca mlya ca dadanti kle / prasannacitt ramaabrahmehi grmasya madhye rakito svastyayana tad hu // paiunya mvda pareu dra prtipta ca tathaiva madya / eta prahya svargati gamiyatha grmasya madhye rakito svastyayana tad hu // syt khalu punar vo vsihho evam asysyd anyo sa tena klena tena samayena rakito nma i abhƫi / na khalv eva draavya / tat kasya heto / aha so vsih tena klena tena smayena rakito nma i abhƫi // anyo so tena klena tena samayena kampille nagare brahmadatto nma rj abhƫi // na khalv etad eva draavya // eo rj reiko bimbisro tad kampille nagare brahmadatto nma rj abhƫi // tadpi maye ibhtena kampille smm kramantenaiva sarve amanuyak paln // etarahi pi maye vailye smm kramantenaiva sarve amanuyak paln // ___api ca na etarahi yeva maye smm kramantenaiva sarve amanuyak paln / anyadpi maye smm kramantenaiva amanuyak paln // ___bhtaprva vsihho attam adhvna nagare vras kijanapade rj rjya krayati ktapuyo mahekhyo mahbalo mahkoo mahvhano susaghtaparijano [_Mvu_1.287_] dnasavibhgalo // tasya ta nagara vras kijanapado ddho ca sphto ca kemo ca subhiko ca krajanamanuyo ca // tasya dni rjo hastingo ktapuyo mahekhyo mahtejo mahnubhvo tasya tejnubhvena vras kjanapado nirtiko nirupadravo yennyem api grmajanapadn smm kramantenaiva nirtik nirupadrav bhonti // kadcit* mithily videhanagare amanuyavydhir utpanno bahni prisahasri anayavyasanam padyanti // te ӭvanti krjo hastingo ktapuyo ca mahekhyo ca mahtejo ca mahnubhvo ca yasya grmasya v nagarasya v smm kramati nirtiko nirupadravo so grmo v nagaro v bhavati // tena dni vaidehakarj aparo brhmao ukto // gaccha vras so kirj sarvadado ca dnasavibhgalo ca // tasya im prakti rocehi ta ca hastinga ycehi // tena ngena iha gatena sarvo amanuyavydhi praamiyati // so brhmao rjo vacana rutv anuprvea vrasim anuprpto // brhmao ca vrasi praviati // aya ca kirj vrasto bahir nagara niryti mahat rjnubhvena mahatye rja-ddhye ta ca hastinga sarvlakravibhƫita hemajlasacchanna irjvalanta purato gacchati // tena brhmaena so kirj purata sthitv jayena vardhpito // rj ta brhmaa dv sthito // kena te sti bho brhmaa artho kin te dadmi // brhmaena ta mithilym amanuya upasarga sarva kirjo rocita // eta mahrja hastinga dehi mithilym anukampm updya // rj sakpo parnugrahapravtto ca // tena ta hastinga tasya brahmao yathlakta dinna // dadmi te brhmaa ngam imam alakta hemajlena cchanna rjrha rjabhogya udra [_Mvu_1.288_] sasrathi / gacchahi yenakma // syt khalu punar vo vsihho evam asysy anya sa tena klena tena samayena vrasy rj abhƫi // na etad eva draavya // ea rj reiko bimbisro tena klena tena samayena kirj abhƫi // syt khalu punar vo vsihho evam asysy anyo so tena klena tena samayena mithily rj bhavati // na etad eva draavya // tat kasya heto // ea sihasenpatis tena klena tena samayena rj abhƫi // anyo so brhmao bhavati / eo tomaro lecchavi // anyo so hastingo bhavati // na khalu punar eva draavya // aha so tena klena tena samayena rjo hastingo abhƫi // tadpi maye hastinagabhtena mithily sarve amanuyak paln // etarahi pi maye vailye smm kramantenaiva sarve amanuyak paln // ___api tu vsihho na etarahim eva maye smm kramantenaiva sarve amanuyak paln // anyadpi abhabhtena smm kramantenaiva sarve amanuyak paln // ___bhtaprva vsihho attam adhvna rjaghe nagare rj rjya krayati ktapuyo mahekhyo susaghtaparijano dnasavibhgalo mahbalo mahkoo mahbalavhano / tasya ta rjya ddha ca sphta ca kema ca subhika ca kramanuya ca bahujanamanuyam ca sukhitajanamanuya ca prantadaaamara sunightataskara vyavahrasampanna // tahi amanuyavydhi utpanno bahni prisahasri amanuyavydhin anayavyasanam padyanti // agarjo ca abho abhƫi prsdiko daranyo ktapuyo mahekhyo // tasya tejnubhvena sarvam agaviaya nirtika nirupadrava // rjaghak brhmaaghapatik ӭvanti // agarjo do abho prsdiko daranyo ktapuyo mahekhyo / tasya tejnubhvena sarvam agaviaya nirtika [_Mvu_1.289_] nirupadrava bhavati // tehi rjo rocita // mahrja ӭoma agarjo edo abho prsdiko daranyo ktapuyo mahekhyo mahnubhvo / yasya grmasya v nagarasya v smm kramati ta nirtika nirupadrava bhavati // mahrja abha naya yath tena ntena rjaghe amanuyavydhi praamiyati // rjaghakena rj agarjo brhmao preito // gaccha agarja ima rjaghe dnava vedayitv ta abha ychti // so dni rjo brhmao tatheti pratiruitv rjaghto anuprvea agarjasya nagaram anuprpta // tena agarjo upasakramitv agarjna jayena vardhpetv eva rjaghakam amanuyavydhi sarva vistarea rocetv abha ycita // so pi ca rj sakpo ca parnugrahapravtto ca // tena ta rjaghakn mahantam dnava rutv so abho tasya brhmaasya dinna // gaccha brhmaa sukh bhavantu rjaghak manuy sarve satv ca // brhmao ta abha ghya agaviayto magadhaviayam gacchati // samanantara ca vsihho abhea rjaghasya sm krnt sarve ca te amanuyak paln nirtiko ca nirupadravo rjaghasya janapado savtto // syd vo punar eva vsihho evam asysyd anya sa tena klena tena samayena aganagare agarj abhƫi // na khalu punar eva draavya // tat kasya heto // ea vsihho rj reiyo bimbisro tena klena tena samayena agarj abhƫi // anyo sa tena klena tena samayena rjaghe rj abhƫi // na etad eva draavya // tat kasya heto // ea sihasenpati // anya sa tena klena tena samayena rjaghako brhmao abhƫi yena ta abha nta // na etad eva draavya // tat kasya [_Mvu_1.290_] heto // ea vsihho tomaro lecchavis tena klena tena samayena rjaghe brhmao abhƫi yena ta agarjo sakto abho rjagham nto // syt khalu punar vo vsihho evam asysy anya sa tena klena tena samayena agarjo abho abhƫi // na khalv etad eva draavya // tat kasya heto // aha so vsihho tena klena tena samayena agarjo abho abhƫi // tadpi maye abhabhtena rjaghasya smm kramantenaiva sarve amanuyak paln etarahi pi maye paramasabodhiprptena vailya smm kramantenaiva sarve amanuyak paln // _____iti rmahvastu-avadne abhasya jtaka sampta // atha bhagavn anuprvea vailm anuprpta // bhagav dni vailye sbhyantarabhirye svastyayana karoti / svastyayanagth bhëati // namo 'stu buddhya namo 'stu bodhaye namo vimuktya namo vimuktaye / namo 'stu jnasya namo 'stu jnino lokgrarehya namo karotha // ynha bhtani samgatni bhmyni v yni va antarke / sarvi v ttamanni bhtv ӭvantu svastyayana jinena bhëita // imasmi v loke parasmi v puna svargeu v ya ratana prata / na ta sama asti tathgatena [_Mvu_1.291_] devtidevena narottamena / ima pi buddhe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ida pi dharme ratana prata / etena satyena susvasti bhotu manuyato v amanuyato v // ya buddhareho parivaraye uci yam hu nantariya samdhi samdhino tasya samo na vidyate / ida pi dharme ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // ye pudgal aa sad praast catvri etni yugni bhonti / te dakiy sugatena ukt etni dinnni mahatphalni / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // sarvaiva yasya daranasapadyo [_Mvu_1.292_] trayo sya dharm jahit bhavanti / satkyadvicikitsita ca lavrata cpi yat asti kicit* / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // ki cpi aiko prakaroti ppa kyena vc yatha cetaspi / abhavyo so tasya nighanya abhavyat dapatheu ukt / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // yath indraklo pthivsannirito sy catrbhi vtehi asaprakampi / tathopama satpurua vademi yo ryasatyni sudeitni gambhra-arthni avetya payati / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // ye ryasatyni vibhvayanti gambhraprajena sudeitni / ki cpi te bhonti bha pramatt [_Mvu_1.293_] na te bhav aa updiyanti / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // ye yuktayog manas succhandas naikramyio gautamasanasmi / te prptiprpt amta vighya vimuktacitt nirvti bhujamn / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // ka pura navo nsti sacayo vimukt yatike bhavasmi / te kabj avirƬhidharm nirvnti dhr yatha tailadp / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // agnir yath prajvalito nide indhanakay myati vegajto / evavidha dhyyino buddhaputr prajya rgnuaya grahetv adarana mtyurjasya ynti / [_Mvu_1.294_] ida pi saghe ratana prata manuyato v amanuyato v // grūmamse prathame caitrasmi vane pragulm yatha pupitgr vterit te surabhi pravnti / evavidha dhyyino buddhaptr len' upet surabhi pravnti / ida pi saghe ratana prata etena satyena susvasti bhotu manuyato v amanuyato v // ynha bhtni samgatni bhmyni v yni va antarke / maitrkarontu sada manuyak praj diva c rtri ca haranti vo bali / tasmd dhi ta rakatha apramatt mt va putra anukampamn / etena satyena susvasti bhotu manuyato v amanuyato v // vipayismi vivabhuvi krakucchande bhmakanakamunismi kyape mahyae kyamunismi gautame / etehi buddhehi maharddhikehi y devat santi abhiprasann / [_Mvu_1.295_] vìha pi ta rakayantu ca karontu svastyayana mnuikaprajye / tasm hi ta rakatha apramatt mt va putra anukampamn / [eta pi saghe ratana prata] etena satyena susvasti bhotu manuyato v amanuyato v // yo dharmacakra abhibhya loka pravartayati sarvabhtanukampita / etda devamanuyareha buddha namasymi susvasti bhotu / dharma namasymi susvasti bhotu sagha namasymi susvasti bhotu manuyato v amanuyato v // goӭgye buddhapramukhe bhikusaghe bhakta ktv lavana nirytita // lecchavnm etad abhƫ // pratibalo asmkam ekako bhagavanta sarvakasagha yvajjvam upasthihitu cvarapiaptraayansanaglnapratyayabhaiajyaparikrehi // api tu tath kriyatu yath mahjano puyena sayujyey // manuyataulo ohryatu // tehi manuyataulo ohrito pacaviam uttara v taulajt // eva tehi bhagav sarvakasagho saptham upasthito // irimanta mahekhya varavanta yaasvina / [_Mvu_1.296_] sabuddha paryupsanti candra trga yath // ptlakravasan karikr va pupit / sabuddha paryupsanti ghanakeyradhria // haricandanaliptg kikottamadhria / . . . . . . . . . . . . . . . . . . . . . . . . . . t devasagh pari samgat uci sujt atapuyalaka / sarvea buddho abhibhoti tejas nakatrarj iva trak // candro yath vigatavalhake nabhe abhirocate traga prabhkaro / eva h' im katriyabhmipl sarvea buddho abhibhoti tejas // sryo yath prabhavati antarke dityamrgasmi sthito virocati / eva h' im katriyabhmipl sarvea buddho abhibhoti tejas // sryo yath pratapati antarke dityamrgasmi sthito virocati / eva h' im katriyabhmipl sarvea buddho abhibhoti tejas // padma yath kokanada sujta prabhsita phullam upetagandha / [_Mvu_1.297_] eva p' im katriyabhmipl sarvea buddho abhibhoti tejas // akro yath asuragaapramardako sahasranetro tridabhirocate / eva im katriyabhmipl sarvea buddho abhibhoti tejas // brahm yath bhtanukampi sarv maruprabh abhirocati tejas / eva im katriyabhmipl sarvea buddho abhibhoti tejas // dagupeta pramuci iri uci tata ca buddhv amtaprasda / vines' im katriyabhmipl dharma ima pitale va daraye // evam yumat nandena bhagavn abhistuto // ___bhagav vailakn lecchavn dharmay kathay sadarayitv samuttejayitv sapraharayitv bahni ca priatasahasri abhivineti // vailakn lecchavn tvad dna deyadharma imye anumodanye // yathpi te madhukarak sametv nnvidh kusumaras grahetv / tuehi pdehi ca saharitv . . . . . . . . . . . . . . . . . // [_Mvu_1.298_] smagriye bhavati rasagandhayoso ta sastta bhavati madhu prata / varena gandhena rasen' upeta bhaiajyabhakteu ca ta upeti // em' eva grme nigameu v puna mahjano bhavati yahi sa gato / saputradr puruastriyo ca kalyakryeu samnacchand // samoharitvna dadanti pna saghasya bhaktni karonti ygu / pnni sayaksukhakhdany ras ca rynumat dadanti // yathprasda ca yathnubhva kalpa bahu cpi samoharitv / punar puna denti prasannacitt samuccaya gacchati puyari // abhivdanjalikarmao ca pratyutthna-m-sanat tato ca / vaiyvtya dharmanumodan ca mahjano prto karoti puya // te dinnadn ktapuyakarmak yenaiva vctha samoharitva v / [_Mvu_1.299_] yainaiva ca karmasabhgatye sarve pi te svargam upenti sthna // divyehi rpehi samagibht paricriyanty apsaras gaehi / prabhtabhak pravarnnapn vimnarehopagat ramanti // yad ca te enti manuyaloka sarve pi ìhyakuleu jt / ddheu sphteu mahdhaneu prabhtanrnarasakuleu // madhu kta satpuruapraasta sarvehi pupehi sukhvahya / ya kicid artho manas ca prrthita sarvo sa ddhyeya yathmano ca // sarvrtha sagamya upetha nirvti sasarvasaskrakileasdan / savaraye lokahito mahprabhu saputradr sahajtibndhav // te dni lecchavayo bhagavantam hansu // ayam asmka bhagavan udynn mah-udyna yad ida mahvana sakgrala / ta ca bhagavato sarvakasaghasya dema nirytema // bhagav dni bhikn mantresi // tena hi bhikavo anujnmi rmrtha vihrrtha kalprtha // bhagav dni mahvanto cpla cetiya gata // lecchavayo [_Mvu_1.300_] pcchanti // kahi bhagav // bhikavo hansu // ea vsihho bhagav mahvanto yena cpla cetiya tenopasakrnto divvihrya // te dni lecchavayo hansu // dema bhagavato cpla cetiya sarvakasaghasya nirytema // aparakle lecchavik mahvanam gat bhagavato pdavandak bhagav ca ktabhaktaktyo saptmracetiya gato divvihrya // lecchavayo bhik pcchanti // ry kahi bhagavn* // bhik hansu // ea vsihho bhagav ktabhaktaktyo yena saptmracetiya ten' upasakrnto divvihrya // te dni lecchavayo yena saptmracetiya ten' upasakramitv bhagavata pdau iras vanditv bhagavantam etad avocat* // dema bhagava saptmracetiya bhagavato sarvakasaghasya nirytema // eva bahuputracetiya gautamaka cetiya kapinahya cetiya // bhyo cpi bhagavn ktyabhaktaktyo mahvanto yena markaahradatra cetiyan ten' upasakrnto divvihrya // lecchavayo gat mahvana bhagavato pdavandak // bhik pcchanti // ry kahi bhagavn* // bhik hansu // ea vsihho bhagav ktabhaktaktyo yena markaahradatra ten' upasakrnto divvihrya // te dni yena markaahradatra cetiyan ten' upasakramitv bhagavata pdau iras vanditv bhagavantam etad uvca // dema markaahradatra cetiya bhagavata sarvakasaghasya nirytema // mraplye bhagavata sarvakasaghasya bhakta ktv mravana nirytita // blikye bhagavata sarvakasaghasya bhakta ktv blikchav nirytit // _____iti rmahvastu-avadne chatravastu sampta // atha aparimitayaadharmarjo navavidhasanadharmakoarako / [_Mvu_1.301_] bhavatu gaavaro cirasthitiko iripravaro acalo yath sumer // buddhnm anutpde pratyekabuddh loke utpadyanti // tƫkaobhan mahnubhv ekacar khagaviakalp ekam tmna damenti parinirvyanti // aparo dni pratyekabuddho kibhmiu prvhe grma piya praviati prsdikena abhikrntapratikrntena lokitavilokitena samijitaprasritena saghaptracvaradhraena ngo viya kritakrao antargatehi indrayehi abahirgatena mnasena sthitena dharmatprptena yugamtra prekama // grmiko ca grmato araya nirdhvati karmnta pratyavekaye prsdiko abhiprasannadevamanuyo // pratyekabuddho ta grma svadna piya caritv yathdhautena ptrea tata grmto nirdhvati // pryonnaklo vartati na ca kenacid bhik dinn // grmiko karmnt pratyavekayitv punar grma praviati payati ca na pratyekabuddha grmato nirdhvanta // tasya bhavati // pryonnaklo vartati // jnmi tva ki imena pravrajitena bhaika labdham iti // grmika pratyekabuddham upasakramya pcchati // rya labdha bhaika ti // pratyekabuddho tƫkaobhano tucchaka ptra grmikasya darayati // grmiko pratyekabuddhasya tucchaka ptra dv nam ha // yvad asavibhgalo jano yatra nma evarpo dakiyo eva mahantto grmto yathdhautena ptrea nirdhvati // ime ki uddpaya paribhujanti // so ha // bhagava gaccha aha te hra dsymi // so ta pratyekabuddha ghtv ta grma pravio // so catumahpathe sthitv avidhvidh ti krandati // avasthitagrmikasya avidhvidhan ti abda rutv sastrmanuyo grmo sannipatita // grmikasya [_Mvu_1.302_] upasakramitv pcchanti // ki kema ki avidhvidha ti krandasi // grmika ha // krandmi yenaite na savibhgarat na savibhgal yatra nma eva mahantto grmto eko bhiku yathdhautena ptrea nirdhvati // te dni grme mahallak tasya grmikasya rutv ta pratyekabuddha satkartavya manyensu // grmikena pratyekabuddha gha praveetv hrea pratimnetv yvajjvam upanimantrito // aham ryasya nimantremi yvajjva sarvasukhopadhnena // svayadht savedit // evan tuva rya ta divasam hrea upasthihisi // drik prt tu savtt // obhana me kalya karma sevita // s dni ta pratyekabuddha divasam hrea upasthihati prsdikbhiprasannadevamanuy // pratyekabuddho parijtabhojano sarvucipariko mahbhgo // tasya dni grmikasya dhtus t pratyekabuddhasya ry payitv udra pasda jta // tath anye pi jan prasann // so dni pratyekabuddho tasya grmikasya prasdena tatraiva grmaketre anupdya parinirvto // tato grmikena ta pratyekabuddha dhyyetv stpa kta na ctikhuka na ctimahanta sudhmttiklepana // s dni grmikasya dht ta stpa daivasika ksyaptrea pjeti gandhena mlyena ca dhpena ca // pact tato stpto ta nnprakra mlya vtena apakaryate // tye dni ta mlya sakaitv cehi srdha drghamlguik nicitopacit nnpup // tatra tye mlye ta pratyekabuddhasya stpa sarva parivehita // tasy t ml tahi stpe sthit ca ml ca sarv rpea ca tejena ca abhibhavitv tihant deveu divyam yuprama kapetv obhant dv ati-r-iva cittaprasdam utpanna // s dni prasannacitt praidhnam [_Mvu_1.303_] utpdeti // yde ml atra stpe obhati etd me ml mrdhni prdurbhavey yatra yatra upapadyeya // ___s dni ta kalya karma ktv tatra cyavitv devepapann ratanamlye baddh tasy tahi upapannye apsaras atasahasra parivresi // ___tato pi cyut vrasya kkisya rjo agramahiye kukismi upapann // navn v dan v msnm atyayena devye drik prajt prsdik darany ratanamlye baddh // tasy mlinti nma kta // rjo kkisya priy manp tath sarvasya parijanasya sammat sarvasydhihnasya yvat ktapuy drik // pratiyekabuddho grma piya upasakrame / yathdhautena ptrea tato grmto nikramet* // tam ena grmiko dv sabuddham idam abravt* / kici arogo bhagav labhyate piaypana // tato 'sya bhagavan ptra grmikasya pramaye / na ctra adar bhik daurmanasya grmikasya 'bht* // andhabhto aya loko mithydihato sad / etda dakiya na pjenti yathraha // grmnta upasakramya sthihitvna catupathe / avidhvidha ti krandati tato sannipate jan // mahjano samgatv istriyo puru pi ca / grmika upasakramya ki karoma avidhvidha ti // [_Mvu_1.304_] grmiko ha // ya nna koi yumka na savibhgarato jano / eo hi etasmi grmasmi eko bhiku vihanyati // grmikasya vacana rutv sarvo grmo sa-istriyo / sryaya karensu sabuddhasya puna puna // tam ena grmiko vaca sabhryko saputrako / sarvasukhavihrea nimantremi tathgata // grmikasya svak dht ucivastr suvsan / craguasampann upasthya tathgata // grmikasya prasdena tasmi grmasmi suvrato / sabuddho parinirvyi i kapunarbhava // ta nirvta dhyyetvna stpa kresi grmiko / ntyavditagtena pj kresi mahario // samsdya sita pupa vtena apakarita / ekdhya saharitvna drghaml vaghayet* // s yd tatraiva mahya ml citr upanirit / etd me irasi bhotu ml yath aya // yatra yatropapadyeha tatra m' eta samdhyatu // s ta karma karitvna kalya buddhavarita / tryastrieu deveu upapadyi 'tha apsar // apsaratasahasra ca purasktvna t sthit / ts s pravar reh nr sarvgaobhan // [_Mvu_1.305_] tato ts cyavitvna devakany maharddhik / rjo kkisya bhryya kukismi upapadyi 'tha // nirgate dvdaamse rjabhry prajyata / mlin nma nmena nr sarvagaobhan // . . . . . . . . ativar atirpavat abht* / reh ca rjakanyn dht s kirjino // craguasampann ucivastr suvsan / rjo kkisya antike tihate prjalkt // tam enam avadad rj tihant prjalkt / brhma me tuva bhadre bhojpehi atandrit // pitu s vacana rutv brhmanm annak / viatsahasr bhojeti sarvakmehi mlin // tam ena brhma dya mlinm apsaropam / rgagrasitacitt ca ullapanti punar puna // uddhat unnat dv capal prkaendriy / mlin savicinteti na ime dakirah // s ruhitv prsda samantena vilokaye / adar bhagavato siya sabuddhasya irmato // s prsdavaragat kikavaracandanena lipt / rjo kkisya dht sarv diat viloketi // s addasi . . . . . prsdiken' ijitena praviant / buddhasya rvakn bhitapp antimaarr // [_Mvu_1.306_] s ds preeti ete vandana bruhi / vanditv ca bhahi praviatha bhadanta nidtha // s ds upagamya pd vanditv bhvittman / präjalikt avocat praviatha bhadanta nidtha // rg uptivtt virad agrapait loke / buddhasya rvak bhitapp antimaarr // ta para ca sukta sutoraa khaga-asigupta / praviensu antapura rjo dhtu manpye // kikapratystaraa suvicitrakalpaka maivicitra / vicitrapupvakra prajapta sana si // padmam iva ubhbhsa jaleruha yatha jale anupalipta / tatha anupaliptacitt tatra nide vigatamoh // lnmodanavidhim aklakam anekavyajanam upeta / svahastam upanmayate yath bhadantna abhiroce // te bhik avacensu st mo agrapaito loke / tasy prathama bhakta so bhujaye va mahvro // buddho ti sruitva ghoa loke kuthala arutaprva / adhikatara s prasde imehi kila so viiataro // s mlin avoca bhujitv stuno haratha bhakta / [_Mvu_1.307_] abhivdana ca brutha mama vacanto lokanthasya // adhivse bhakta bhagav suvetan srdha bhikusaghena / antapurasya madhye rjo dhtu manpya // te dni bhagavato kyapasya agrarvak tiyo ca bhradvjo mlinye bhakta paribhujitv bhagavato kyapasya bhaktam dya ivadana nirdhvit // bhagavato kyapasya piaptram upanmetv mlinye vacanena bhagavanta kyapa vandana vadensu // kkisya bhagava kirjo dht bhagavato vandana pcchati sarvakasaghasya uvedni ca bhaktena nimantreti srdha bhikusaghena rjo kkisya antapure tasy bhagav adhivsetu anukampm updya // bhagavat kyapena vaineyavaena adhivsita // ye tehi mahrvakehi srdha puru gat bhagavato kyapasya ovdam dya tehi gatv mlinye nivedita // adhivsita tena bhagavat kyapena uvedni bhakta srdha bhikusaghena // mlinye te puru rutv tm eva rtri prabhta khdanya bhojanya pratijgaritv bhagavato kyapasya klam rocpita // bhagav klajo veljo samayajo pudgalajo pudgalaparparajo // klyam eva nivsayitv ptracvaram dya yena crikviklo saprpto sya mgadhe prtare vartamne srdha viathi bhikusahasrehi vrasi nagara praviet* // hasapranakam iva buddh bhagavanto nagara pravianti // dakiaprve tiyo mahrvako // vme prve bhradvjo mahrvaka // te phato catvro mahrvak catur aa an oaa oan dvtria dvtriatn catuai // eva bhagav viathi bhikusahasrehi puraskto [_Mvu_1.308_] rjo kkisya antapura praviati // bhagavato nagara praviantasya onat bhmir unnamati sama bhmitala jta sasthti // aucipëaarkarakahall bhmi pravianti muktapupvakr mah sasthti // pupopag vk pupanti phalopag vk phalanti / ye tatra mrge vmadakiena vpyo v pukariyo v talasya vrisya bharit bhavanti utpalapadumakumudapuarkanalinsaugandhikpracchann / udupnamukh toya prasyandati / av hūyanti abh nardanti hastikujar nardana mucanti // samanantara indrakla pdena cokramati sarva ca nagara prakampati / andh lokenti badhir abda ӭvanti unmattak smti pratilabhante vydhit vydhito mucanti gurviyo arog prasyanti nagnn cail prdurbhavanti bandhanabaddhn bandhanni sphuanti pekaravtni ratanni saghaanti bhjanni raanti / ye bhavanti nagare parivdinyo vallakyo veuvmdagabherpaav asakhatny api aghaitni sapravdyanti / ukasrikakokilahasamayr svakasvakni rutni mucanti // caturagulena ca bhmi asaspanto gacchati dharaitale ca padacakri prdurbhavanti sahasrri sanbhikni sarvkrapariprni antarke ca dev divyni tryasahasri pravdayanti divyni pupavari pravaranti // bhagav kyapo sarvakasagho edye vidhye edye vibhƫye edena samudayena edye ddhye edena vibhavena devamanuyehi satkriyanto sarvakasagho rjo kkisya antapura pravio // bhagav mlinye sarvakasagho tahi abhyantarime catule mahsatkrea parivio prabhtena pratena svdanyena bhojanyena jurasena agrarasena [_Mvu_1.309_] avigatarasena pratyagrarasena // bhagav bhuktv sarvakasagho dhautahasto apantaptro mlin dharmay kathay sadarayitv samdpayitv samuttejayitv sapraharayitvotthysanto prakrame // ___yni tni kkisya kirjo viati brhmaasahasri nityabhojik te kupit ya mlinye bhagav kyapo sarvakasagho rjakule parivio mahat satkrea mahat sanmnena // tehi sarv brhmaapari sanniptit anekni brhmaasahasri // tena klena tena samayena brhmakrnt pthiv bhavati // sanipatit mlin ghtetukm // e yeva atra rjakule brhman kaako utpanno // kki ca rj brhmaeu abhiprasanno tasya via brhmaasahasr daivasika bhujanti e ca pit brhman niyojit etni brhmani daivasika bhojehti etye brhman avamanyitv rama rjakule praveit e ca edo pjsatkro kto // s e yat ta brhman upajvya rjakulto pjsatkrrtha raman parimeti mnayantti // tehi brhmaehi eo vyavasyo kto mlin mretavy // kk ca kirj janapada pratyavekako va gato // tehi brhmaehi kkisya rjo dto preito // eda mlinye brhman mle abahumnam utpanna / kyapasya sarvakasaghasya rjakula praveitv edo ca pjsatkro kto brhman darana pi na deti // yath mahrjena sadia tath na karoti // yan tu brhmann rjakule nityaka viatn brhmaasahasr ta pi na vartati // mlin brhman darana pi na deti // rj rutamtreaiva janapadtto [_Mvu_1.310_] vrasim gato payati anek brhman sahasriyo samgatni // so yena brhmas tenaiva gato // brhma pi rjo pratyudgat jayena vardhpayitv et prakti mlinye ta sarva kkisya rjo nivedenti // mahrja e mlin brhman kaako utpann na akya brhmaehi rjo nityaka pratcchitu yvan na mlin ghtit // ea samagrye brhmaaparye nicayo utpanno // rj pi brhmayo / e brhmaapariya kriy anuparivartitavy // yadi te brhmaya aparityakta mlin parityajhi / atha te mlin aparityakt nsti te brhmaya // brhmaapariy kriym anuparivartantasya tasya rjo etad abhƫi // im brhmakrnt pthiv bahubrhmay / yadi mlin na parityajiymi imba bhaviyati / naiva mlin bhaviyati naivam aha // tyajed eka kulasyrtha grmrtha tu kula tyajet* / grma janapadasyrtha tmrtha pthiv tyaje // te dni kirj mlin parityakt // yath brhmaapariye abhipryam tath bhavatu // te dni brhma hansu // yadi parityakt mlin piyatu rj // tato tena bhire nagarto brhman mle sthitakena dto preito // gacchatha mlinm netha tti // rjavacanena dto rjakulam anuprpta // gaccha mlin parityaktsi pitari brhman / brhmaehi jvitd vyaparopyasi // mlinye mtara gatv rvo mukto sarvea ca antapurea // nagare sarvajano tena rvaabdena utkahito kulbhto // maha si rodana // [_Mvu_1.311_]___mlin vrasto dtena niksyati pitu saka // s dni dtehi nikst pitu allpit // iya mahrja mlin // rj arukahena rudanmukhena mahato janakyasya mlin brhman datt parityakt pitare // s dni mlin yatra kle pitari parityakt brhmanm jkt // tata mlin prjalkt brhmaapariye praipatitv // icchmi ek prajapti brhmaapari yadi praman ti // te hansu // jalpa y te vijapti // ha // aha pitari brhman parityakt yumka aha vaagat // brhmaapariye evam eva nicayo mlin mretavy // tad icchmi brhmaapariyam eva sakto saptha jvitu dna dsymi puya ca kariymi // aha ca brhman ktopasthn maypi brhma upasthpit pitur vacanena // tato me sapthasytyayena mretha ya v vo kamati ta karotha // te brhman mahattaraknm utpanna // evam eta yath mlin jalpati ciraklam etye brhma upasthpit pitur vacanena bhojpit / pac etye ppaka cittam utpanna ya brhma mellitv ramanm abhiprasann // tato nrhati bhyo raman dna dtu uts na te brhmanm eva e saptartra dna dsyati / tad dyatu etya vijapti mucyatu saptartra sapthasytyayena haniyati // ya kraa brhmaapariye ea nicaya utpannas ta mlinye jvamnya krya // tasy tehi brhmaehi datt vijapti // saptartram uts mahato janakyasya brhman sakto apramd bhavey saptartra pi na vilupe tti // s dni os samnpi nna srdha mahat janakyena parivt puna rjakula pravi pitara vijpeti // icchmi imni sapta divasni dna ca dtu puya [_Mvu_1.312_] ca kartu yatra mama abhipryo // rj ha // evam astu karohi putri puya yatra te abhipryo // s ha // bhagavanta kyapa samyaksabuddha sarvakasagha saptham iha rjakule parivieya // rj ha // anumodhi tva // bhagav kyapo sarvakasagho rjakule saptha bhaktena upanimantrito // anukampm updya bhagavat kyapena vaineyavaena mahjanakya vinayam gamiyatti adhivsita // te brhma parikupit icchanti hanitu jvant // mlin prjalkt // kamatha tvat saptha yvad dadmi dna // dadanto brhma kmakro va // ___tye prathamasmi divasasmi st bhojpito saha gaena antapurasya madhye mtu ca pitu ca madhyagatye // st ca prasdany rjo kathaye kath // vinvarae ca dharme abhisameti rj antapurea saha // dvityasmi divasasmi vinesi paca putrat // ttyasmi divasasmi yo tem abhƫi parivro ca // caturthasmi divase rjmty vineti sabudda // pacame ya ca balgra prathamaphale niveaye st // ahasmi divasasmi rjcrya vineti sabuddha // nigam ca saptame rotpattiphale vinaye // rjpi hacitto sabuddha payiya saha gaena bhagavanta kyapa nimantrayed agrabhaktena // mlinye saptame divase bhagavanta kyapa bhuktvi viditv apantaptra praidhnam utpdita // anantareha dukhasynta kareya / edo me putro bhavey yathya bhagavanto kyapo devamanuy arthacary carati // eva mama putro anuttar samyaksabodhim abhisabodhitv devamanuym arthacary caratu // mlinye [_Mvu_1.313_] bhrt aniyavanto nma kumro / tenpi praihita // edo me pit bhavey yathya bhagav kyapo etarahi / tatra ca aha dukhasynta kareya // eva bhagavat kyapena kk ca kirj sntapuro paca kumraat amty ca bhaabalgra yobhyena ca naigam sarve ryadharmehi vint // tem eta abhƫi // asmka mlin kalyamitr mlinm gamya asmka sarvadharmeu dharmacakur viuddha // t brhma jvitd vyaparopayiyanti // api nma vaya tmna parityajeyma na mlin // tehi te brhman sadia // ete vaya mlinye saha gacchma mlin asmka kalyamitr na yume akt asmehi jvantehi mlin jvitd vyaparopayitu // yad vaya sarve na bhavma eva yume aknotha t mlin jvitd vyaparopayitu // te dni saparivr sabalavhan mlinm agrato ktv vrasto nirgamya yena tni brhmaasahasri tena praat // te brhmas ta ananta balgra dv mlinye saha gacchanta bht trast // tehi dto preito rjo ca // nirgamyatu mukt bhavatu mlin ta divasa y cai uddhtada e pitare loka nis bhavatddhtada // e na asmka mlin apardhyati / kyapo asmka saparivro apardhyati tasya vaya daa kariyma // ___tehi dni sannaddhakavacit sahasrayog daa puru ivadane preit kyapa ramaa sarvakasagha jvitd vyaparopayatha // te bhagavat kyapena maitry sphritv ryadharmehi pratihpit // tehi brhmaehi apare via puru sannaddhakavacit preit kyapa ramaa jvitd vyaparopayatha // te puru ivadana gat sannaddh saprahara // te pi bhagavat maitry sphritv rye dharme pratihpit // eva [_Mvu_1.314_] triac catvria paca yattak preit tattak kyapena bhagavat maitryya sphritv ryadharmehi pratihpit // kara e buddhn // bhagavat vaineyasatvn karaatyai yattak tahi buddhavainey si tehi brhmaasahasrehi tattak tehi visarjit te ca bhagavat sarve ryadharmehi vint // mithypratipann avai anekaprasahasriye // tem ryadharmehi vintn bhavati // na ete brhma buddhamhtmya jnanti / yadi ete bhagavanta kyapam upasakramensu mahat arthena sayujyensu // tehi te brhman dto preito // bhagav kyapo samyaksabuddho mahtm mahkruiko lokasynugrahapravtto // m bhavanto bhagavato kyapasyntike bhikusaghasya bdhitu pradƫetha // eva mna ca mada ca jahitv gacchatha sarve bhagavato kyapasya pdavandana mahat arthena saprayujyatha // satya apiunavar na ca arthavat uc / anye madhur vyakt buddhasya sakhil gir // tarpay nirvamha sarvadhavinan / nelavar sukhavar buddhasya sakhil gir // agadgad avikal avitath ananyath / yathtath avikalpit buddhasya sakhil gir // jeyajn anutpann anosn asdi / narava suvibhakt ca vc amitabuddhino // satya cpiuna ca bhëati sa sarvata puna maitracitto / [_Mvu_1.315_] upakre paramrthasahita eta v parama subhëita // via gadita sa bhëati uccancam atha api madhyama / anupada anvakara viuddha eta v parama subhëita // paramakaruam uditayukt gir bhëati daaphalayukt / ag' upetacatuprakr eta v parama subhëita // vc bhëati pacapuy sunicit v puna chinnasaay / na ca karma kici karoti ppa tathvidha uttamapauruatva // eva upeta varalakaehi mahdyutigaam anusate / vara jtratana prahya rati ca spht abhinikrame // amtapada jigūu nandajt drumasra varagandham uttama / locetvna ktavikta ta atha tenaiva pacesi odana // [_Mvu_1.316_] evam iha kyapa mahari paribhëanti jan parttapraj / svkhytapada anindita purujniyam anatikrama // amitvi prahya puyappa bhavasayojanasakaye rata / nta suvibhaktamnasa ta jano garahati anagana // bhik ca upsak ime bahu kyapasane rat / jvalita va hutana ikhi etha vandma sametya kyapa // eo dvipadnam uttamo so cakudado vinyako / mna ca mada ca viprah etha vandma sametya kyapa // te brhma sarve nityatvaniyatar buddhasahasram api yadi dharma deeya abhavy te dharmam jnitu buddhe ca dharme ca saghe ca prasdayitu // te dni daalaguahast yena bhagavn kyapo tena pradhvit // bhagavat pthivdevat bhë // s dni tlamtrea tmabhvena bhagavato purato sthit // bhagav t pthivdevatm ha // ke ca te tatra brhma bhavanti // s dni ha // ete mama pthivnist ds // bhagavn ha // tena hi yath ds parkramyante tath parkrama // s dni mahnta [_Mvu_1.317_] tlaskandham unmletv yena te brhma tena pratyudgat // ta tlaskandha pthivye chachaye uparipatita // te brhma bht nana // _____iti rmahvastu-avadne mlinye vastu sampta // eva may ruta ekasmi samaye bhagav koaleu crik caramo mahat bhikusaghena srdha pacahi bhikuatehi yena koaln mrakarao nigamo tad avasri tad anuprpto tatraiva viharati anyatarasmi vanaae // atha khalu bhagavn syhnaklasamaye pratisalayand vyutthya vihrto nirgamya rdhva ca ulloketv dibhg ca abhiviloketv adho ca oloketv sama ca bhmibhga samavekitv smita prdukaritv drgha cakrama cakrame // adrkt* atha khalv yumn nando bhagavanta syhnaklasamaye pratisalayand vytthya rdhva ca ulloketv dibhg ca abhiviloketv adho ca oloketv sama ca bhmibhga samavekitv smita prdukaritv drgha cakrama cakramanta / dv punar yena sabahul bhikavas tenopasakramitv bhikn etat avocat* // eo buddho bhagavn syhnasamaye pratisalayand vytthya rdhva ca ulloketv dibhg ca abhiviloketv adho ca avaloketv sama bhmibhga samavekitv smita ca prdukaritv drgha cakrama cakramati // na ca punar vusvo tathgat arhanta samyaksambuddh ahetu apratyaya smita prdukurvanti // ki punar vaya vusvo yena bhagavs tenopasakramitv bhagavantam etam artha pcchema // yath ta bhagav vykariyati tath ta dhrayiyma // sdhv yumann iti te bhik yumato nandasya pratyaroi // ___atha khalu yumn nando tehi bhikuhi srdha yena bhagavs tenopasakramitv bhagavata pdau iras vinditv eknte asthsi // eknte sthita yumn nando [_Mvu_1.318_] bhagavantam etat avocat* // ihha bhagavanta addami syhnasamaye pratisalayand vytthya vihrn nikramya rdhva ca ulloketv adho ca avaloketv dibhg ca abhiviloketv sama ca bhmibhga samavekitv smita ca prdukurvanta drgha cakrama cakramanta // na ca punas tathgat arhanta samyaksambuddh ahetu apratyaya smita prdukaronti // ko bhagavan* hetu pratyaya smitasya prdukaraya // evam ukte bhagavn yumantam nandam etad uvca // payasi tva ca nanda eta pthivpradea // eva hy eta bhagavan* // etasmi nanda pthivpradee bhagavato kyapasya gamavastu abhƫi // payasi tvam nanda eta pthivpradea // eva hy eta bhagavan* // etasminn nanda pthivpradee bhagavato kyapasya kuvastu abhƫi // payasi tvam nanda eta pthivpradea // eva hy etad bhagava // etasminn nanda pthivpradee bhagavato kyapasya cakramaai abhƫi // payasi tvam nanda eta pthivpradea // eva hy eta bhagava // etasminn nanda pthivpradee tray tathgatnm arhat samyaksambuddhn niady abhƫi bhagavato krakucchandasya bhagavato ca kanakamunisya bhagavato ca ksyapasya // atha khalv yumn nando acrydbhutasavignaromahajto ghra ghra tvaramarpo yena so pthivpradeo tenopasakramitv tasmi pthivpradee caturguasaghi prajapetv yena bhagav tenäjali prametv bhagavantam etad avocat* // iha bhagav nidatu prajapta eva sane // aya pthivpradeo caturhi tathgatehi arhantehi samyaksambuddhehi paribhukto bhaviyati bhagavat krakucchandena bhagavat ca kanakamunin bhagavat ca kyapena bhagavat caitarhi // nidatu khalu bhagav prajapta eva sane // yum pi nando bhagavata pdau [_Mvu_1.319_] iras vanditv eknte nidi // te pi bhik bhagavata pdau iras vanditv eknte nidensu // eknte niaam yumantam nanda bhagavn etad avocat* // icchasi punas tvam nanda tathgatasya prvanivsasayukt dharmkath bhëato rotu imam eva mrakaraa nigamam rabhya // evam ukte yumn nando bhagavantam etad avocat* // etasya dni bhagava klo etasya dni sugato samayo ya bhagav bhikm etam artha bhëe // bhik bhagavato samukh rutv samukh praghtv tathatvye dhrayiyanti // evam ukte bhagavn yumantam nandam etad avocat* // ___bhtaprvam nanda bhagavati kyape aya mrakarao nigamo veruigo nma brhmaagrmo abhƫi // veruige khalu nanda brhmaagrme ghaikro nma kumbhakro abhƫi bhagavato kyapasya upasthyako // ghaikrasya khalu punar nanda kumbhakrasya jyotiplo nma mavako abhƫi drakavayasyako sahapukrŬanako priyo manpo ajanyasya brhmaasya putro // atha khalv nanda bhagav kyapo koaleu crik caramo mahat bhikusaghena srdha saptahi bhikusahasrehi yena koaln veruigo brhmaagrmo tad avasri tad anuprptas tatraiva viharati imasmi eva vanakhae // aroi khalv nanda ghaikro kumbhakro bhagav kila kyapo koaleu crik caramo yena koaln veruigo brhmaagrma tad avasri tad anuprpto tatraiva viharati anyatarasmi vanakhae // atha khalv nanda ghaikro kumbhakro yena jyotiplo mavo ten' upasakramitv jyotipla mavam etad avocat* // rutam ida samyagjyotipla / bhagav kila kyapo koaleu crik caramo mahat bhikusaghena srdha saptahi bhikusahasrehi yena koaln veruigo brhmaagrmo tad avasri tad anuprpta [_Mvu_1.320_] tatraiva viharati anyatarasmi vanakhae // ki punar vaya samyagjyotipla yena bhagav kyapo tenopasakramema bhagavanta kyapa daranye vandanye paryupsanye // evam ukte jyotiplo mavo ghaikra kumbhakram etad avocat* // ki me bhae ghaikra tehi muikehi ramaehi daranye upasakrntehi paryupsanye / dvitya ttya pi nanda ghaikro kumbhakro jyotispla mavam etad uvca // . . . . . . . ki me bhae ghaikra tehi muehi ramaehi daranye upasakrntehi paryupsanye // atha khalv nanda ghaikrasya kumbhakrasya etad abhƫi // ko nu khalu syd upyo ya jyotiplo mavo bhagavanta kyapa daranya upasakrameya paryupsanya atha khalu nanda ghaikrasya kumbhakrasya etad abhƫi // asti khalu tasyaiva vanakhaasya avidre sumuk nma pukari ya nnha jyotiplena mavena srdha yena sumuk nma pukari gaccheya rasnpanya // atha khalv nanda ghaikro kumbhakro yena jyotiplo mavo ten' upasakramitv jyotipla mavam etad uvca // ki punar vaya samyagyotipla yena sumuk nma pukari tenopasakramema rasnpanya // evam ukte nanda jyotiplo mavo ghaikra kumbhakram etad uvca // tena hi bhae ghaikra sukh bhava yasyedni kla manyase // atha khalv nanda ghaikro kumbhakro rasnnyaim dya jyotiplena mavena srdha yena s pukari tenopasakramensu snnya // atha khalv nanda jyotiplo mavo rasnto udakatre asthsi ke santhpayamno // atha khalv nanda ghaikro kumbhakro jyotipla mavam etad avocat* // aya samyagjyotipla bhagav kyapo imasmi yena vanakhae ki punar vaya samyagjyotipla yena bhagav kyapo ten' upasakramema bhagavanta kyapa daranya paryupsanya // evam ukte jyotiplo mavo ghaikra kumbhakram [_Mvu_1.321_] etad avocat* // ki me bhae ghaikra tehi ramaakehi daranye upasakramantehi paryupsanye // atha khalv nanda ghaikro kumbhakro jyotipla mava kkiky ghya etad avocat* // aya samyagjyotipla bhagav kyapo imasmi eva vanakhae ki punar vaya samyagjyotipla yena bhagav kyapo ten' upasakramema bhagavanta kyapa daranyopasakramanta paryupsanya // atha khalv nanda jyotiplo mavo ghaikra kumbhakra apadhunitv prayti // tam ena ghaikro kumbhakro anujavitv praveikeehi ghtv etad avocat* // aya samyagjyotipla bhagav kyapo imasmi eva vanakhae viharati ki punar vaya samyagjyotipla yena bhagav kyapas tenoupasakramema bhagavanta kyapa daranya paryupsanya // atha khalv yuman nanda jyotiplamavasya etad abhƫi // na khalv apratyaya v ta ya me ghaikro kumbhakro rasnta murdhni keeu parmati nudantaka hnya jty samno // tena hi bhae ghaikra sukh bhava yasya dni manyase // ___atha khalv nanda ghaikro kumbhakro jyotiplena mavena srdha yena bhagav kyapo ten' upasakramitv bhagavata kyapasya pdau vanditv eknte asthsi // ekntasthita nanda ghaikro kumbhakro bhagavanta kyapam etad avocat* // aya me bhagavan* jyotiplamavo drakavayasyo sahapukrŬanako priyo manpo ajanyasya brhmaasya putro ta bhagav ovadatu anasatu // atha khalv nanda bhagav kyapo jyotipla mava trhi ca araagamanehi pacahi ca ikpadehi samdpaye // atha khalv nanda jyotiplo mavo bhagavanta kyapam etad avocat* // na tvad aha bhagavan sarvi paca ikpadni samdpayiya // asti tva me eko puruo vihehako roako jvitd vyaparopayitavyo // evam ukte bhagav jyotipla mavam etad avocat* // katamo punar jyotipla eko puruo vihehako roako jvitd [_Mvu_1.322_] vyaparopayitavyo // evam ukte nanda jyotiplo mavo bhagavanta kyapam etad avocat* // aya bhagava ghaikro kumbhakro yo me tad eva rasnta mrdhni keehi parmati // tadha evam ha // upasakramema bhagavanta kyapa daranyopasakramanta paryupsanye // . . . . . . . . . . . . . api ca bhav sukh bhavatu ghaikro kumbhakro eo 'ha sarvi eva paca ikpadni samdiymi // atha khalv nanda bhagav kyapo ghaikra kumbhakra jyotipla ca mava dhrmyay kathay sadarayitv samdpayitv samuttejayitv sapraharayitv udyojayi // atha khalv nanda ghaikro jyotiplo ca mavo bhagavato kyapasya pdau iras vanditv prakrmi // ___atha khalv nanda jyotiplamavo aciraprakrnto ghaikra kumbhakram etad avocat* // tva pi bhae ghaikra bhagavato kyapasya samyagdharma deitam jnsi yathaiva aha // evam ukte nanda ghaikro kumbhakro jyotipla mavam etad avocat* // evam ukte samyagjyotipla // aha pi bhagavato kyapasya eva samyagdharma deitam jnmi yathaiva tva // evam ukte nanda jyotiplo mavo ghaikra kumbhakram etad uvca // kasmt puna tva ghaikra bhagavato kyapasya santike na agrasynagriya pravrajasi // evam ukte nanda ghaikro kumbhakro jyotipla mavam etad avocat* // asti me samyagjyotipla mtpitarau jravddhau durbalacak te nsty anyo upasthyako // tenha bhagavato kyapasya antike na agrasynagriya pravrajmi // atha khalv nanda jyotiplasya mavasya nacirasyaiva ghavse aratir utpadyet pravrajyyai citta name // atha khalv nanda jyotiplo mavo yena ghaikro ten' upasakramitv ghaikra kumbhakram etad avocat* // ehi samyagghaikra [_Mvu_1.323_] bhagavato kyapasya santike anupraidhemi pravrajyyai pravrajiymi agrarasynagriya // atha khalv nanda ghaikro kumbhakro jyotipla mavam updya yena bhagavn kyapo ten' upasakramitv bhagavata kyapasya pdau iras vanditv eknte asthsi // ___ekamante sthito nanda ghaikro kumbhakro bhagavanta kyapam etad avocat* // aya me bhagava jyotiplo mavo drakavayasyako sahapukrŬanako priyo manpo ajanyasya brhmaasya putro // ta bhagav pravrjetu upasapdetu ca // atha khalv nanda bhagav kyapo bhik mantresi // pravrjetha bhikavo jyotipla mava upasapdetha // atha khalv nanda bhikavo jyotipla mava pravrjensu // atha khalv nanda bhagav kyapo jyotiplasmi bhikusmi aciropasampanne koalehi kūu crik prakrmi // ___atha khalv nanda bhagavn kyapo kūu crik caramo mahat bhikusaghena srdha saptahi bhikusahasrehi yena kn vrs nagara tad avasri tad anuprpta tatraiva viharati ivadane mgadve // arot khalv nanda kk rj bhagav kila kyapo kūu crik caramo mahat bhikusaghena srdha saptahi bhikusahasrehi yena kn vras nagara tad avasri tad anuprpta tatraiva viharati ivadane mgadve // atha khalv nanda kk krj anyatara puruam mantresi // ehi tva bho purua yena bhagav kyapo tenopasakramitv mama vacanena bhagavanta kyapa vandana vadesi // kk krj bhagavato kyapasya pdau iras vanditv alpbdhat ca alptakat ca bala sukhat sparavihrat ca pcchati suvetanni ca niveana bhaktena nimantreti srdha bhikusaghena sacsya bhagav kyapa adhivsayati // evam ukte nanda bhagav kyapo ta puruam etad uvca // sukh bhavatu kk [_Mvu_1.324_] kirj sakumro saparijano / yasya dni kla manyase // atha khalu sa puruo bhagavato adhivsan viditv yena vras nagara tena prakrmi // atha khalv nanda so puruo yena kk krj ten' upasakrmi // kki krjam idam avocat* // ukta me mahrja tava vacanena bhagavato kyapasya vandana // alpbdhat ca alptakat ca sukha ca bala sparavihrat ca pcchato suvetanni ca bhaktena nimantrito srdha bhikusaghena // adhivseti ca bhagav kyapo yasyedni kla manyase // atha khalv nanda kk krj imm eva rtri prabhta prata khdanya bhojanya pratijgarayitv tasy eva rtriye atyayennyatara puruam mantresi // ehi tva bho purua yena bhagav kyapo tenopasakramitv bhagavanta kyapam eva vadehi // samaye bhagava kkisya kirjo niveane bhaktye yasya bhagava kla manyase // sdhu mahrja tti so puruo kkisya kirjo pratirutv vrasto nagarto nirgamya yena ivadano mgadvo tena prakrmi // atha khalv nanda sa puruo yena bhagav kyapo ten' upasakramitv bhagavato kyapasya pdau iras vanditv bhagavanta kyapam etad uvca // samayo bhagava kkisya rjo niveane bhaktya yasya dni bhagava kla manyase // atha khalv nanda bhagav kyapo tasya puruasya pratirutv klyasyaiva nivsayitv ptracvaram dya bhikusaghaparivto bhikusaghapuraskta yena vrasnagara tena prakramate // tena khalu punar nanda samayena kk krj kumrmtyaparivta svakasya niveanasya pratidvre asthsi bhagavanta kyapa sarvakasagha pratiplayamno // adrkt khalv nanda kk kirj bhagavanta kyapa sarvakasagha drato eva gacchanta // dv punar yena bhagav kyapo sarvakasagho tenopasakramitv bhagavato kyapasya sarvakasaghasya pdau iras vanditv bhagavanta kyapa sarvakasagha purasktv svaka [_Mvu_1.325_] niveana praveeti // tena khalu puna samayena kkisya kirjo niveane kokanado nma prsdo navo aciranihito aparibhuktaprvo kenacit ramaakena v brhmaena v // atha khalv nanda kk kirj bhagavanta kyapam etad avocat* // aya me bhagavan niveane kokanado nma prsdo navo aciranihito aparibhuktaprvo kenacic chramaena v brhmaena v ta bhagav prathama paribhujatu // bhagavat paribhukta pacd vaya paribhujiyma // evam ukte bhagav kyapo kki kirja etad uvca // tena hi mahrja sukh bhava yasyedn kla manyase // atha khalu kk kirj kokanade prsde sanni prajpayet khdyabhojyam abhinmayet* // atha khalu bhagav kokanada prsda abhiruhitv nide prajapta eva sane yathsane ca bhikusagha // atha khalv nanda khalu kk kirj bhagavanta kyapa svahastenaiva khdanyabhojanyena santarpayet sapravrayet* // ekameka ca saptasapta puru saptasaptehi nihnehi parakulakena ca lin // ___atha khalu kk kirj bhagavanta kyapa bhuktvi dhautapi apantaptra viditv anyatara ncakam sanam dya yena bhagav kyapo ten' upasakramitv bhagavato kyapasya pdau iras vanditv eknte nidi // eknte niao nanda kk kirj bhagavanta kyapam etad avocat* // adhivsetu bhagav vrasye nagare varvsa // aha bhagava rma krpayiya imasmi ca sapta kgrasahasri sapta ca phasahasri sapta ca vthisahasri sapta ca turagasahasri sapta ca rmikasahasri upasthpayiyanti yni bhikusagha pratyeka pratyeka upasthihiyanti // evarpea upasthnena bhagavanta ca upasthihiyanti bhikusagha ca // evam ukte [_Mvu_1.326_] nanda bhagav kyapo kki kirjnam etad avocat* // na hi mahrja akya vajjiu me varvso bhaviyati // dvitya pi ttya pi evam eva kartavya // atha khalv nanda kk kirj naiva bhagav kyapo adhivseti vrasya nagare varvsa ti prrodd arukni ca pravartayi // atha khalv nanda kk kirj bhagavanta kyapam etad avocat* // asti punar bhagavato anyo pi evarpo upasthyako yathaivha // evam ukte nanda bhagav kyapo kki rjnam etad avocat* // aparipro khalu me tva mahrja upasthyako // evam ukte nanda kk kirj bhagavanta kyapam etad uvca // katamo punar bhagavato mama prataro pariprataro upasthyako // evam ukte nanda bhagav kyapo kki kirjnam etad avocat* // asti mahrja tuhya eva vijite veruiga nma brhmaagrmo // tatra ghaikro so me upasthyako // evam ukte nanda kk kirj bhagavanta kyapam etad avocat* // kevarp punar bhagava ghaikrasya bhog yehi bhagavantam upasthihati sagha ca // evam ukte nanda bhagav kyapo kki kirjnam etad avocat* // ghaikro mahrja kumbhakro yvajjva prtiptto prativirato yvajjvam adattdnto prativirato yvajjva abrahmacaryto prativirato yvajjva mvdt prativirato yvajjva surmaireyamadyapramadasthnto prativirato yvajjva ntyagtavdit prativirato yvajjva gandhamlyavarakadhrat prativirato yvajjva uccaayan mahayant prativirato yvajjva vikrabhojant prativirato yvajjva jtarparajatapratigrahat prativirato // na khalu mahrja ghaikro kumbhakro sma pthiv khanati iti / atha khalu ye te bhavanti mƫotkir v vripraropit v [_Mvu_1.327_] vrucchinn v mttik tato mttikm dya bhjanakni ktv caturmahpathe nikipati // ye tehi bhjanehi arthik bhavanti te tni bhjanni mudgaprabhinna v mëaprabhinna v taulaprabhinna v pretv utkiritv bhjanakny dya anapek yeva prakramanti // evarp mahrja ghaikrasya kumbhakrasya bhog yehi tathgata ca upasthito sagha ca // mtpitarau ca jrau vddhau durbalacak // ___ekam idam aha mahrja samaya veruige brhmaagrme viharmi // so ha mahrja klyam eva nivsayitv ptracvaram dya veruiga brhmaagrma piya prakrmi // so ha mahrja veruige brhmaagrme svadna piya caranto yena ghaikrasya kumbhakrasya niveana tenopasakramitv uddee asthsi // tena khalu puna samayena ghaikro kumbhakro svakn niveann nikrnto abhƫi // atha khalu mahrja ghaikrasya kumbhakrasya mtpitarau tathgatam etad avocat* // nikrnto te bhagava upasthyako // eo uparikohake spa ca odana ca ato bhagav paribhujatu // so ha mahrja uparikohakt spa odana ca devathi pratigrhetv paribhujitv prakrmi // atha khalu mahrja ghaikro kumbhakro yena svaka niveana tenopasakrami // adrkt khalu mahrja ghaikro kumbhakro uparikohak spa ca odana ca paribhukta dvna punar mtpitarau etad avocat* // ken' im tta ghaikrasya uparikohak spo ca odana ca paribhukt // evam ukte mahrja ghaikrasya kumbhakrasya mtpitarau ghaikra kumbhakram etad avocat* // bhagavat putra kyapena // atha khalu mahrja ghaikrasya kumbhakrasya etad abhavat* // labdh punar me sulabdh lbh yasya me bhagav kyapo yvad eko pi ativivasto // tasya caivam ardhamsa prtisukha kya na vijahati saptha ca mtpit jravddhn durbalacak // [_Mvu_1.328_]___ekam ida mahrja samaya tathgatasya arayakuikye chdyamnye tni na sabhuanti // so ha mahrja bhikum mantrayesi // gacchatha bhikavo ghaikrasya kumbhakrasya niveana tni netha // atha khalu mahrja te bhik yena ghaikrasya kumbhakrasya niveana tenopasakramensu // tena khalu punar mahrja samayena ghaikro kumbhakra svakto niveanto nikrnto abhƫi // te tatra ndensu tni addaensu navacchadan veanal // atha khalu mahrja te bhik yena tathgato tenopasakramitv tathgatasya pdau iras vanditv tathgata ca etad avocat* // nikrnto te bhagava upasthyako nsti ctra knici tni asti ctra navacchadan veanal // evam ukte mahrja t bhiku etad avocat* // gacchatha bhikavo ghaikrasya kumbhakrasya navacchadan veanal uttktv tni netha // atha khalu mahrja te bhik yena ghaikrasya kumbhakrasya niveana tenopasakramitv ghaikrasya kumbhakrasya navacchadanm veanalm uttkarensu // atha khalu mahrja ghaikrasya kumbhakrasya mtpitarau t bhikn etad avocat* // ko ea ghaikrasya kumbhakrasya navacchadanm veanalm uttktv tni harati // evam ukte mahrja te bhik ghaikrasya kumbhakrasya mtpitarau etad uvca // yatra yuma bhik bhagavato kyapasya ca arayakuikye chdyamnye t na sabhuanti tatra etni tni nyanti // evam ukte mahrja ghaikrasya kumbhakrasya mtpitarau t bhikn etad avocat* // haratha haratha svakni ca // atha khalu mahraja ghaikro kumbhakro yena svaka niveana tenopasakramesi // adrakt khalu mahrja ghaikro kumbhakro navacchadanm veanalm uttkt tni htni dv ca punar mtpitarau etad avocat* // ken' im tta ghaikrasya [_Mvu_1.329_] kumbhakrasya navacchadan veanal uttkt tni htni // evam ukte ghaikrasya kumbhakrasya mtpitarau ghaikra kumbhakram etad avocat* // bhagavato putra kyapasya arayakuikye tni na prabhavanti tatra etni bhikubhis tni ntni // atha khalu mahrja ghaikrasya kumbhakrasya etad abhavat* // labdh me sulabdh lbh yat punar asya me bhagav kyapo yvad eko pi ativivasto // tasya caikamsa prtisukha kya na vijahe ardhamsa ca andhn mtpit // na khalu punar aha mahrja abhijnmi ghaikrasya kumbhakrasya idam evarpa daurmanasyapratilbha yathaiva mahrje na me bhagav kyapo adhivsesi vrasye nagare varvsan ti // ___atha khalv nanda kkisya kirjo etad abhavat* // lbh punar me sulabdh yasya me evarpo brahmacr vijite prativasati dvipdakni puyaketri // atha khalv nanda kk kirj ghaikrasya kumbhakrasya parakulalisya ata vh preayet* navodaka ca tailalavaakvathana // atha khalv nanda kyapo kki kirjna dharmyay kathay sadarayitv samdpayitv samuttejayitv sapraharayitv utthysanto prakrmi // ___atha khalv nanda bhagav kyapo pacdbhakta piaptrapratikrnto bhiku mantresi // nidatha bhikavo sannipatitha bhikavo bandhatha paryaka eo hi paryaka bandhmi tvan na bhindmi yvan na ime saptn bhikusahasrm etehi eva sanehi nian anupdyravebhya cittni vimuktni // sdhu bhagavann iti te bhiku bhagavato kyapasya pratirutv sannidensu sanipatensu bandhensu paryaka // atha khalv nanda jyotiplasya bhikusya ekarahogatasya pratisalnasya ayam evarpa cetaso parivitarko [_Mvu_1.330_] utpadye // aho punar aha bhaveyam angatam adhvna tathgato arha samyaksambuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // so ima ca lokam abhijya sadevaka loka samraka sabrahmaka saramaa praj sadevamanuy ihaiva vrasy ivadane mgadve dharmacakra pravarteya dvdakra apravartiya ramaena v brhmaena v devena v mrea v kenacid v punar loke saha dharmea // eva ca sarvkrasapanna sarvkraparipra ca dharma deayeya yathpi bhagav kyapo etarahi // eva ca devamanuy rotavya raddhtavya manyensu tath bhagavato kyapasya etarahi // ta bhaveya bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca // hyensu sur ky divy ky abhivardhensu // atha khalv nanda bhagav kyapo jyotiplasya bhikusya idam evarpa cetas eva cetoparivitarkam jya anyatara bhiku mantrayasi // ehi tva bhiku yena jyotiplo bhikus tenopasakramitv jyotipla bhikum eva vadehi // st te yuma mantreti / upasakrame yena tathgato // bhagavato kyapasya pratirutv yena jyotiplo bhikus tenopasakramitv jyotipla bhikum etad avocat* // st yuma jyotipla mantrayati upasakrame yena bhagav // sdhv yumann iti yum jyotiplas tasya bhikusya pratirutv yena bhagavn kyapas tenopasakramitv bhagavata kyapasya pdau iras vanditv eknte nidi // eknte niaa yumanta jyotipla bhiku bhagav kyapa etad avocat* // nanu jyotipla ekasya jyotiplasya rahogatasya pratisalnasya ayam evarpa cetaso parivitarka utpadye // aho punar aha bhaveya angatam adhvna tathgato arha samyaksambuddho vidycaraasampanno sugato [_Mvu_1.331_] lokavid anuttara puruadamyasrathi st devn ca manuy ca // so ima ca lokam abhijya para ca lokam abhijya sadevaka ca loka samraka saramaabrhmaa praj sadevamanuy ihaiva vrasye ivadane mgadve dharmacakra pravarteya triparivarta dvdakra apravartiya ramaena v brhmaena v mrea v brahman v kenacid v punar loke saha dharmea // eva ca sarvkrasapanna sarvkraparipra dharma deayeya yathpi bhagav kyapo etarahi // eva ca samagra bhikusagha parihareya yath bhagav kyapo etarhi // eva ca me dev ca manuy ca rotavya raddhtavya manyensu yathpi bhagavato kyapasya etarahi // ta bhaveyy bahujanahitya bahujanasukhya loknukapyai mahato janakyasyrthya hitya sukhya devn ca manuy ca // hyensu sur ky divy ky abhivarddhensu // evam ukto nanda jyotiplo bhikur bhagavanta kyapam etad avocat* // evam eta bhagavan* // evam ukte nanda bhagav jyotipla bhikum etad avocat* // tasmd dhi jyotipla ida suvaraphaka duyayuga buddhapramukhe bhikusaghe dehi ktapuys te dev ca manuy ca rotavya raddhtavya maniyanti // adsi khalv nanda [_Mvu_1.332_] jyotiplo bhiku suvaraphaka duyayuga buddhapramukhe bhikusaghe // atha khalv nanda bhagav kyapo smita prdukaritv jyotipla bhiku vykrt* // bhaviyasi tva jyotipla angatam adhvna tathgato 'rhan samyaksambuddho vidycaraasampanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // so ima ca loka abhijya para ca lokam abhijya sadevaka ca loka samraka sabrahmaka saramaabrhma praj sadevamanuy ihaiva vrasye ivadane mgadve dharmacakra pravartayiyasi triparivarta dvdakra apravartita kenacic chramaena v brhmaena v devena v mrea v kenacid v punar loke saha dharmea // eva ca sarvkrasampanna savkraparipra dharma deayiyasi yathpi bhagav kyapo etarahi // eva ca samagra rvakasagha parihariyasi yathpi bhagav kyapo etarahi // eva ca te dev ca manuy ca rotavya raddhtavya manyensu yathpi bhagavato kyapasya ca etarahi // ta bhaviyasi bahujanahitya bahujanasukhya loknukapyai mahto janakyasyrthya hitya sukhya devn ca manuy ca // hyiyanti sur ky divy ky abhivardhiyanti // ___atha khalv nanda bhagavat kyapena jyotiplasmi vykte bhmy dev ghoam udrayensu // eo mri bhagavat kyapena jyotiplo nma bhikur vykto so bhaviyati angatam adhvna tathgato 'rha samyaksabuddho vidycaraasampanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // so ima lokam abhijya para ca lokam abhijya sadevaka ca loka samraka sabrahmaka saramaabrhma praj sadevamanuy abhijya ihaiva vrasye ivadane mgadve dharmacakra pravartayiyati triparivarta dvdakra aparivartita ramaena v brhmaena v devena v [_Mvu_1.333_] mrea v brahma v kenacid v punar loke saha dharmea // eva sarvkrasampanna sarvkraparipra dharma deayiyati yathpi bhagav kyapo etarahi // tad bhaviyati bahujanahitya bahujanasukhya loknukampyai mahato janakyasyrthya hitya sukhya devn ca manuy ca // hyiyanti sur ky divy ky abhivarddhiyanti // bhmyn devn ghoa rutv cturmahrjakyik dev tryastri ym tuit nirmarataya parinirmitavaavartina iti // tat muhrta yvad brahmakyik devaniky ghoam abhyudgacchet* // eo mria bhagavat kyapena jyotiplo nma bhiku vykto so bhaviyati angatam adhvna tathgato 'rha samyaksabuddho vidycaraasampanno sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca // so ima ca lokam abhijya para ca loka abhijya sadevaka ca loka ca sabrahmaka saramaabrhma praj sadevamanuym abhijya iha eva vrasya ivdane mgadve dharmacakra pravartayiyati triparivarta dvdakra apravartiya ramaena v brhmaena v devena v mrea v brahma v kenacid v punar loke saha dharmea // eva ca sarvkrasampanna ca sarvkraparipra dharma deayiyati yathpi bhagav kyapo etarahi // eva ca dev ca manuy ca rotavya raddhtavya maniyanti yathpi bhagavato kyapasya etarahi // tad bhaviyati bahujanahitya bahujanasukhya loknukapyai mahato janakyasyrthya hitya sukhya devn ca manuy ca // hyiyanti sur ky divy ky abhivarddhiyanti // ___athnanda bhagav kyapas tasmi ghoe 'ntarhite t bhikn dharmay kathay sadaraye [_Mvu_1.334_] samdpaye samuttejaye sapraharaye // eva bhikavo vitarketha eva m vitarketha eva manasikarotha eva m manasikarotha // tmadvp bhikavo viharatha ananyadvp tmaara ananyaara dharmadvp ananyadvp dharmaara ananyaara // atha khalu bhagav dptena kyena saprajvalitena sajyotibhtena eka tla vaihyasam abhyudgato bhik dharmay kathay sadarayet samdpayet samuttejayet sapraharayet* // eva bho bhikavo vitarketha eva m vitarketha eva manasikarotha eva m manasikarotha tmadvp bhikavo viharatha ananyadvp tmaara ananyaara dharmadvp ananyadvp dharmaara ananyaara // atha khalv nanda bhagav kyapo ekatld dvitla vaihyasam abbhyudgamya dvitlt tritla tritlto catutla catutlto pacatla pacatlto atla atlto saptatla saptatlasasthito t bhik dharmay kathay sadaryati samdpayati samuttejayati sapraharayati // eva bhiksava vitarketha eva m vitarketha eva manasikarotha eva m manasikarotha // tmadvp bhikavo viharatha ananyadvp tmaara ananyaara dharmaara ananyaara // atha khalv nanda bhagav kyapo saptatlto atlasasthito atlt pacatla pacatlto catutla catutlto tritla tritlto dvitla dvitlto ekatla ekatlto svake sane niao t bhik dharmay kathay sadarayet samdpayet samuttejayet sapraharayet* // eva bhikavo vitarketha eva m vitarketha eva manasikarotha eva m manasikarotha // tmadvp bhikavo viharatha ananyadvp tmaara ananyaara dharmadvp ananyadvp dharmaara ananyaara // atha khalv nanda bhagav kyapa paryaka [_Mvu_1.335_] bhindanto t bhik mantrayasi // aha bhikavo paryaka bhindmi sarvem ime saptn bhikusahasr etehi eva sanehi nianm anupdyravebhya cittni vimuktni sthpayitv jyotiplasya bhikusya // so pi mahya vykto ca anuttarye samyaksabodhaye // syt khalu punar nanda evam asysyt* anyo so tena klena tena samayena jyotiplo nma bhiku abhƫi // naitad eva draavya // aha so tena klena tena samayena jyotiplo nma bhiku abhƫi // idam avocad bhagavn ttaman yumn nando tni sapta ca bhikusahasri bhagavato bhëitam abhinandensu // _____iti srmahvastu-avadne jyotiplastra sampta // jyotiplena bhiku bhagavato kyapasya sarvakasaghasya yvgpna ktv atasahasrea keara kritv bhagavanta kyapa sarvakasagha abhyokiresi suvaraphaka ca duyayoga bhagavato kyapasya adsi // eva ca anupraidhesi // yathya bhagav kyapo samyaksabuddho dvtrimathi mahpurualakaehi samanvgato atihi anuvyajanehi upaobhitaarro aadaehi veikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturhi vairadyehi virado aho pun aha pi angatam adhvna bhaveya tathgato 'rha samyaksabuddho vidycaraasapanno sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca yathya bhagav kyapo etarahi // eva ca triparivarta dvdakra anuttara dharmacakra pravarteya yathpi bhagavn kyapo etarahi // eva ca rvakasagha parihareya yathya bhagav kyapo etarahi // eva ca me te dev ca manuy ca rotavya raddhtavya manyensu yathpi bhagavato kyapasya etarahi // eva tro trayeya mukto mocayeya vsto vsayeya parinirvto [_Mvu_1.336_] parinirvpayeya yathya bhagav kyapo etarahi // ta bhaveya bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca // jyotipla kyapena anuttarye samyaksambodhaye vykto // bhaviyasi tva jyotipla angatam adhvna tathgato 'rha samyaksabuddho vidycaraasampanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca imasmi eva bhadrakalpe samanantara dvtriathi mahpurualakaehi samanvgato atihi anuvyajanehi upaobhitaarro adaehi veikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturhi vairadyehi virado // eva tro trayiyasi mukto mocayiyasi vasto vsayiyasi parinirvto parinirvpayiyasi yathpi aha etarahi // ta bhaviyasi bahujanahitya bahujanasukhya mahato janakyasyrthya hitya sukhya loknukampyai devn ca manuy ca // samanantaravykto punar jyotiplo bhiku bhagavat kyapena samyaksabuddhena iya mahpthiv atva avikra kampe prakampe saprakampe bhmy ca dev ghoam udrayensu abdam anurvayensu // yathnyeu vykaraeu vistarea kartavya yathpi aya bhagavato anupraidhi // kyapam anupravrajitv odhaye crma pnya copasthye jyotiplo bodhisatvo sabuddhena anuio // yvgpna adsi suvaraphaka ca vastrayuga ca / bodhisatvo jyotiplo prrthayamno bhavanirodha // so ta dna dattv praidhesi lokanyako asy / devamanuycaryo rya dharma prakeyy // [_Mvu_1.337_] eva ca mahya asyt prakan dharmasya eva ca bah satv ryadharmehi niveeyy // eva ca me ruensu devamanuy vkya eva ca dharmacakra pravarteya bahujanahitya dharmolk prajvleya parhaeya dharmabher sapatk ucchrapayeya dharmaketu dharmaakha praprayeya kcchrpannai jtijarpŬitair maraadharmai bhavacakukai apyehi prajcaku niveeyya // sajve klastre saghte raurave avcismi asu gatiu vikr bhavasasrt parimocayeya narake pakvavipakv apyanipŬit maraadharm alpasukhadukhabahul bhavasasrt parimocayeya // artha careya lokasya devamanuy deeya dharma // eva vinaya satv yathya lokapradyoto // buddho tuva hohisi lokanyako / angate imasmi bhadrakalpe / kapilhvaye ivadanasmi kiyo / tad tava praidhivipko bheyati // akhaa acchidram aabalakalmëa paripra pariuddha brahmacarya caritv klagato tuite nma devanikye vetaketur nma devaputro maharddhiko mahnubhvo so any dev divyehi daahi sthnehi abhibhavati divyenyu divyena varena divyena sukhena divyena aivaryea divyena parivrea divyena rpea divyehi abdehi divyehi gandhehi divyehi rasehi divyehi praavyehi // [anye pi devaputr na pcche ya paripcchanya iti //] aya vetaketur nma devaputro paito vyakto virado kualo medhv catvriathi buddhasahasrehi anupravrjito / pactn buddhasahasrm adhikrakarmi ktni aavathi pratyekabuddhakohi ko punar vdo rvakamahekhyehi // [_Mvu_1.338_] catvria buddhasahasri nirvt lokanyak buddh / yeu jino acari brahmacarya prrthayamno bhavanirodha // paca buddhasahasri nirvt lokanyak buddh / yehi jino aksi kla prrthayamno bhavanirodha // aavati pratyekabuddhakoni nirvttni svayabhuno / yeu jina aksi kla prrthayamno bhavanirodha // aparimit arhantako nirvt yeu mahdhyyūu / jino aksi kla prrthayamno bhavanirodha // eteu prvayog prakrtit stuno daabalasya // ___alp bhait bah abhait yeu jino aksi kla prrthayamno bhavanirodha // _____iti rmahvastu-avadne jyotiplasya vykaraa sampta // rjavae di // bhavati bhikava sa klo bhavati sa samayo yad aya loko drghasydhvano 'tyayena savartati // savartamne ca punar bhikavo loke yobhyena satv bhsvare devanikye apapadyanti // bhavati bhikava sa klo bhavati sa samayo yad aya loko drghasydhvano atyayena vivartati // vivartamne khalu punar bhikavo loke sasthite lokasannivee anyatar satv yukayya ca karmakayya ca bhsvarto devanikyto cyavitv icchatvam gacchanti // te bhavanti satv svayaprabh antarkacar manomay prtibhak sukhasthyino yenakmagat // dharmat khalu punar bhikavo ya te satvn svayaprabh antarkacar manomayn prtibhak [_Mvu_1.339_] sukhasthyin yenakmagatn // ime candramasry loke na prajyensu // candramasryehi loke aprajyantehi trakarp loke na prajyensu // trakarpehi loke aprajyantehi nakatrapath loke na prajyensu / nakatrapathehi loke na prajyantehi rtridiv loke na prajyensu / rtridivehi loke na prajyantehi msrdhams loke na prajyensu // msrdhamseu loke aprajyamneu tusavatsar loke na prajyante // dharmat khalu bhikavo ya te satv svayaprabhm antarkacar yvad yenakmagatn // ayam api mahpthiv udakahrada viya samudgacchet* // s cbhd varasampann rasasampann sayyathpi nma kudra madhvaneaka evam svdo sayyathpi nma krasantna v sarpisantna v eva varapratibhso // atha khalu bhikavo anyatara satva capalo lolupajtyo ta pthivrasa agulye svdesi // tasya ta svdayati varenpi gandhenpi rasenpi // anye pi satv tasya satvasya dvnuktim padyante // te pi pthivrasam agulysvdayensu // tem api ta svdayati yvat* rasenpi // atha khalu bhikava so satvo aparaklena ta pthivrasa lopakram hra hresi // anye pi satv tasya satvasya dvnuktim padyante // te pi ta pthivrasa lopakrakam hram hrensu // yato ca bhikavas te satv ta pthivrasam lopakrakam hram harensu atha te kye gurutva ca kharatva ca kakkhaatva ca upanipate // ypi cbht prva sna svayaprabhat antarkacarat manomayakyat prtibhakat sukhasthyit yenakmagamat s antarahye // [_Mvu_1.340_]___svayaprabhatye antarkacaratye manomayatye prtibhakatye yenakmagamatye antarhitye candrasry loke prajyensu // candramasryehi loke prajyantehi trakarp loke prajyensu / trakarpehi loke prajyantehi nakatrapath loke prajyensu / nakatrapathehi loke prajyantehi rtridiv loke prajyante / rtridivasehi loke prajyantehi msrdhams loke prajyante / msrdhamsehi prajyantehi tusavatsar loke prajyensu // ___atha khalu bhikavas te satv ta pthivrasam hram harant tavar tabhak tadhr cira drgham adhvna tihensu // ye sna bahu hram harensu te abhnsu durvar ye alpam hram hrensu varavant // ye abhnsu varavant te durvar satv avajnensu // vayam asma varavanto satv ime bhavanti durvar // te varbhivarapratyayn mnbhimnajtyn viharat pthivraso antarahye // bhmiparpaaka prdurbhaveya sayyathpi nma cchtraka eva varapratibhso // so ca abhd varasampanno ca gandhasapanno ca sayyathpi nma kudro madhu aneako evam svdo // atha khalu bhikavo te satv asmi pthivrase antarahite ima udnam udnayensu // aho raso aho raseti // sayyathpi nma bhikava etarahi manuy subhojanakhdit sukhit bhuktvino ima udnam udnentti // aho raso aho raso ti // tam eva pauram akaram agninya upanipate artha csya na vibhvayensu // atha khalu bhikavas te [_Mvu_1.341_] satvs ta bhmiparpaaka hra harant tadvar tadbhaks tadhr cira drgham adhvna tihensu // ye sna bahu hra hrensu abhnsu durvar ye alpa hra hrensu te abhnsu varavanto // ye suvaravanto te durvar satv avajnensu // vayam asma varavant ime bhavanti satv durvar // te varbhivarapratyayn mnbhimnajtyn viharat bhmiparpaakam antarahye vanalat prdurbht // sayyathpi nma kalambuk eva varapratibhspi varasampannpi gandhasampannpi rasasampannpi tadyathpi nma kudra madhum aneaka evam svd // atha khalu bhikavo te satv bhmiparpaake antarhite anustanayensu // aho vadi aho vadti // tadyathpi nma bhikava etarahi satv kenacid eva dukhadharmea sp anustanayensu aho vadi aho vadti tam eva pauram akaram agninya upanipate artha ca na vibhvayensu // evam eva bhikavas te satvs tasmi bhmiparpaake antarhite anustanayensu // aho vadi aho vadti // ___atha khalu bhikavas te satvs tasmi bhmiparpaake antarahite vanalat hram harant tavar tabhak tadhr cira drgham adhvna tihensu // ye sna bahu hra hrensu te abhnsu durvar ye alphra hrensu abhnsu varavanto // te t durvar satv avajnensu // vayam asma varavanto ime bhavanti satv durvar // te varbhivarapratyayn mnbhimnajtyn vanalat antarahye // li [_Mvu_1.342_] akao atua surabhitaula prdurbhavey sya lno so klya bhavati jto pakvo virƬho avadna pi se na prajyati // so pi klya lno sya bhavati jto pakvo virƬho avadna csya na prajyati // atha khalu bhikavo te satv tasmi vanalate antarhite anustanayensu // aho vade aho vade ti // tadyathpi nma bhikavo etarahi satv kenacid eva dukhadharmea sp anustanayensu // tam eva pauram akaram agninya upanipate artha csya na vibhvayensu // atha khalu bhikavas te satv tasmi vanalate antarhite ta li akaa atua surabhitaulaphala hram harant cira drgham adhvna tihensu // yato ca bhikavas te satvs ta li akaa atua surabhitaulaphala hram hrensu atha sna str strvyajanni prdurbhavensu puru puruavyajanni prdurbhavensu // ativela raktacitt anyonya upanidhyyensu // anyonya raktacitt anyonya upanidhyya te anyamanya sarajensu anyamanya sarakt anyamanya dƫayensu // ye khalu punar bhikava satvn payensu dƫyam te tatra daa pi kipensu leu kipensu pu pi kipensu // adharmo bhavanto loke prdurbhto asaddharmo bhavanto loke prdurbhta yatra hi nma satvo satva dƫayati // tadyathpi nma bhikava etarahi drikye vuhyantye daa nikipanti leu pi nikipanti ta eva pauram akaram agninya upanipate artha csya na vibhvayensu // tad khalu punas ta bhikava adharmasamata ayajasamata ca avinayasamata ca / etarahi khalu punas ta bhikava dharmasamata ca yajasamata vinayasamata ca // atha khalu bhikavas te satv tena adharmea [_Mvu_1.343_] artyant vijigupsit ekha pi vipravasensu dvyaha pi vipravasensu tryaha pi vipravasensu caturaha pi vipravasensu pacha pi paka pi msa pi vipravasensu ghakarmnt pi krayensu yvad eva tasyaiva adharmasya praticchadanrtha // ___atha khalu bhikava anyatarasya satvasya lihraka gatasya etad abhavat* // kim asya nma aha kilammi katha purha kilammi sya syamsya prta prtarsya // ya nnha sakd eva daivasa syaprtika li hareya // hare khalu bhikavo so satvo sakd eva daivasa syaprtika li // atha khalu bhikava anyataro satvo ta satvam etad uvca // ehi bho satva lihra gamiyma // evam ukta bhikava so satvo ta satvam etad uvca // gaccha tuva satva nto may sakd eva syaprtiko li // atha khalu bhikavas tasypi satvasya etad abhavat* // eva pi kriyama obhana bhavati / ya nnha pi sakd eva dvyahika trhika ta li hareya // hare khalu bhikava so pi satvo sakd eva dvhika trhika li // atha khalu bhikava anyataro satvo ta satvam etad uvca // ehi bho satva lihra gamiyma // evam ukte so satvo ta satvam etad uvca // gaccha tva bho satva nto may sakd eva dvhiko trhiko li atha khalu bhikavas tasypi satvasya etad abhavat* // eva pi dni kriyama obhana bhavati // ya nnha pi caturahika pachika lim hareya // hare khalu bhikavo so pi satvo sakd eva caturahika pachika li // yato ca bhikava te satv ta li akaa atua surabhitaulaphala sanidhikra paribhujensu atha khalu tasya lisya kao ca tuo ca prdurbhavati // so pi sya lno klya na jto bhavati na pakvo na virƬho avadna csya prajyati // [_Mvu_1.344_]___atha khalu bhikavas te satv sadhvensu sadhvitv sanipatitv mantr mantrayensu // vaya bhavanto svayaprabh antarkacar manomay prtibhak sukhasthyino yenakmagam // tem asmka svayaprabhm antarkacar manomayn prtibhak sukhasthyin yenakmagamn candramasry na prajyensu // candramasryehi loke aprajyantehi trakarp na prajyante / trakarpehi loke aprajyantehi nakatrapath loke na prajyante / nakatrapathehi loke aprajyantehi rtridiv na prajyensu / rtridivehi aprajyantehi msrdhams na prajyensu / msrdhamsehi aprajyantehi tusavatsar na prajyensu // ayam api mahpthiv udakahrada viya samudgacchati // tadyathpi nma sarpisantna v krasantna v eva varapratibhs abhƫi varasapann ca gandhasapann ca rasasampann ca tadyathpi nma kudro madhu anelako evam svdo // atha khalu bhavanto anyataro satvo capalo lolupajtyo ta pthivrasa agulye svdayate // tasya tam svdayati varenpi gandhenpi rasenpi // atha khalu bhavanto so satvo ta pthivrasam aparaklena lopakrakam hra hresi // vaya tasya satvasya dvnuktim padyant ta pthivrasa lopakrakam hra harema // yato ca vaya bhavanto pthivrasam lopakrakam hra harema athsmka kye gurutva ca kharatva ca kakkhaatva ca upanipate // ypi s prva abhƫi svayaprabh antarkacarat manomayakyat prtibhakat sukhasthyit yenakmagamat s antarahyi // te bhavanto svayaprabhatye antarkacaratye manomayakyatye prtibhakatye sukhasthyitye yenakmagamatye antarahitye candramasry loke prajyensu // candramasryehi loke prajyantehi [_Mvu_1.345_] trakarp prajyensu // trakarpehi prajyantehi nakatrapath prajyensu / nakatrapathehi prajyantehi rtridiv prajyensu / rtridivehi prajyantehi msrdhams prajyensu / msrdhamsehi prajyantehi tusavatsar prajyensu // te vaya bhavanto ta pthivrasam hram harant tavar tabhak tadhr cira drgham adhvna tihema // yato ca sna kecit ppak akual dharm prajyensu yato ca mo kecid bhavanto ppak akual dharm prajyensu atha so pthivraso antarhye bhmiparpaaka prdurbhave // tadyath chtraka eva varapratibhso pi abhƫi varasampanno ca gandhasampanno ca // tadyathpi nma kudramadhu aneako evam svdo // te vaya bhavanto bhmiparpaaka hram harant tavar tabhak tadhr cira drgham adhvna tihema // yato ca sna kecit ppak akual dharm prajyensu atha so bhmiparpaaka antarahye vanalat prdurbhavet* // tadyathpi nma kalambuk evavarapratibhs spi abhƫi varasampann ca gandhasampann ca rasasampann ca // sayyathpi nma kudro madhu aneak evamsvda // te vaya bhavanto t vanalatm hram harant tavar tabhak tadhr drgham adhvna tihema // yato ca sna kecit ppak akual dharm prajyensu yato ca mo bhavanto kecit ppak akual dharm prajpayensu atha s vanalat antarahye // li akaa atua surabhitaulaphala prdurbhavey // sya lno so klya bhavati jto pakvo virƬho avadna pi ca se na prajyati // te vaya bhavanto ta li akaa atua surabhitaulaphala hram harant tavar tabhak [_Mvu_1.346_] tadhr cira drgham adhvna hi tihema // yato ca sna kecit ppak akual dharm prajyensu atha se lisya kao ca tuo ca paryavanahe // yo ca ya lno so klya na jto na pakvo na virƬho avadna pi ca se prajyati // yo pi klya lno so sya na jto ba pakvo na virƬho avadna pi ca se prajyati // ya nna vaya liketri vibhajema sm nayema // ima bhavantn liketra imam asmka mpayema // atha khalu bhikavas te satv liketr sm nayensu // ima bhavantn liketra imam asmka // ___atha khalu bhikava anyatarasya satvasya lihra gatasya etad abhavat* // ki sya nma aha bhaviya kena sya nma jvita kalpeya svake alibhge ke // ya nnha adinna anytaka lim diyeya // atha khalu bhikavo so satvo svaka libhga parirakanto adinnam anyatka libhgam diyeya // adrkd bhikavo anyatara satvo ta satvam adinnam anytaka li diyanta dv ca punar yena so satvo tenopasakramitv ta satvam etad avocat* // api nma tva bho satva adinnam anytaka lim diyasi // evam ukte bhikava so satvas ta satvam etad avocat* // tena hi bho satva na punar eva bhaviyati // dvitya pi bhikavas tasya satvasya lihra gatasya etad abhavat* // ki sya nma aha bhaviya kena sya nma aha jvik kalpeya svake libhge ke // ya nnha adinnam anytaka lim diyeya // dvitya pi bhikava so satvo svaka libhga parirakanto adinnam anytaka lim diyet* // adrkd bhikava so satvas ta satva dvityaka pi adinnam anytaka lim diyanta // dv ca punar yena so satvo tenopasakramitv ta satvam etad avocat* // asti nma tva bho satva yva dvityaka [_Mvu_1.347_] pi adinnam anytaka lim diyasi // dvitya pi bhikava so satvo ta satvam etad avocat* // tena hi bho satva na punar eva bhaviyati // ttyaka pi bhikava tasya satvasya lihra gatasyaitad abhavat* // ki sya nma aha bhaviya kena sya nma jvik kalpayiya svake libhge ke // ya nnham adinnam anytaka lim diyeya // ttyaka pi bhikava so satvo svaka libhga parirakanto adinnam anytaka lim diyati // adrkd bhikava so satvo ta satva ttyaka pi adinnam anytaka lim diyanta // dv ca punar yena so satvo ten' upasakramitv ta satva daena paritìayanto evam ha // asti nma tva bho satva yvat ttyaka pi adinnam anytaka lim diyasi // atha khalu bhikava so satvo ubhau bh praghya vikrande vikroe // adharmo bhavanto loke prdurbhta asaddharmo bhavanto loke prdurbhta yatra nma loke dadna prajyati // atha khalu bhikava so satvo pthivya daam veitv ubhau bh praghya vikrande vikroe // adharmo bhavanto loke prdurbhto asaddharmo bhavanto loke prdurbhta yatra hi nma adinndna ca mvda ca loke prajyati // eva ca punar bhikava ime tray ppakn akualn dharm prathama evam eva loke prdurbhvo tadyathdinndnasya mvdasya dadnasya ca // ___atha khalu bhikava te satv sadhvensu sanipatensu sadhvitv sanipatitv samantrensu // ya nna vaya bhavanto yo asmka satvo sarvaprsdiko sarvamahekhyo ca ta samanyema yo asmka nigrahraha ca nighy pragrahraha ca praghey deaye cya svakasvakeu liketreu libhga // atha khalu bhikavas te satv yo sna [_Mvu_1.348_] satvo abhƫi sarvaprsdiko ca sarvamahekhyo ca ta samanyensu // bhavn asmka satva nigrahraha nightu pragrahraha ca praghtu vaya te sarvasatvn agratye samanyema svakasvakeu liketreu aha libhga dadma // mahat janakyena samato ti mahsammato ti saj udapsi // arahati liketreu libhge ti rj ti saj udapsi / samyak rakati paripleti mrdhnbhiikta . . . . . . saj udapsi / mtpitsamo naigamajnapadeu tti jnapadasthmavryaprpto ti saj udapsi // tenha rj katriyo mrdhnbhiikto janapadasthmavryaprpto ti // ___rjo sammatasya putro kalyo kalyasya putro ravo ravasya putro upoadho upoadhasya putro rj mndhto // rjo mndhtasya putrapautrikyo naptapranaptikyo bahni rjasahasri / pacimako kete mahnagare sujto nma ikvkurj abhƫi // sujtasya khalu ikvkurjo paca putr abhƫi opuro nipuro karakaako ulkmukho hastikairo / paca ca dhtaro kumriyo uddh vimal vijit jal jal // jento nma kumro vailsikye putro // tasya mt jent nma // tye rj sujto strdharmea rdhito / tasya rj prto savtto // prtena rj jent varea pravrit // jent varea pravremi / ya me vara ycasi ta te vara dadmi // s dni ha // mahrja yvat khu mtpitara pcchmi tato devasya sakto vara yciymi // tye mtpit rocita // rjha pravrit tad yumka ki varam ucyati ki rjo vara ycmi // tehi [_Mvu_1.349_] dni yasya ya mata so ta jalpati // grmavara ychi tti // tahi apar parivrjik pait nipu medhvin // s ha // jenti tva vailsikye dht tava putro na kicit paitkasya dravyasya prabhavati ki puna rjyasya // ete paca kumr katriyakanyputr te paitkasya rjyasya ca dravyasya ca prabhavanti // tva ca rj varea pravrit rj ca sujto aprativacano satyavd yathvd tathkr ta tuva rjo vara ychi // ete paca kumr rjyto vipravsetv mama putra jenta kumra yuvarjye abhiichti // ea devasya atyayena kete mahnagare rj bhaviyatti tato tava sarva bhaviyati // tye rj sujto eva vara ycito // mahrja et paca kumr rjyto vipravsetv jenta kumra yuvarjye abhiichi / yathaio devasya atyayena kete mahnagare rj bhaveya // eta me vara detu rj // sujto rutv durman savtto te kumr premnena na ca akya vara dattv anyath kartu // rj jentye devye ha // evam astu dinna bhavatu eta vara // varadna ngarehi jnapadehi ca ruta kumr vipravsetv jenta kumra vailsikye putra yuvarjye abhiiciyatti // tatra janakye utkaho kumr guamhtmyena y kumr gati s asmka gati // rj sujtena ruta mahjanakyo ketto janapadto kumrehi srdha vipravasiyanti iti // tena kete mahnagare ghoa krpit // yo kumrehi saha ketto vipravasiyati tasya yena krya ta rjakty koto dūyati // ye hastihi krya avehi rathehi v yugyehi v ynehi v akaehi v pravahaehi v balivardehi v masniyehi v ajehi v eakehi v dhanehi v cnyena v vastrea v alakrehi [_Mvu_1.350_] v dsehi v dshi v sarva rjakty koto dūyati // kumrehi srdha vipravasantn rjattye amtyehi eva koakohgr mukta yo ya ycati tasya ta dyati // eva te kumr ketto anekehi jnapadasahasrehi srdha mahat balakyena anekehi akaayugyaynasahasrehi ketto nagarto niryt uttarmukha prayt // kikoalena rj praght // kumr ktapuy ca mahekhy ca nivt ca sukhasaspar ca puyavant ca dhrmik ca // te sarvakikoalak manuy mlto prt // aho yva kaly kumr dhrmik ca // tasya rjo yathokta bhagavat akrapraneu // rymtsaryasayojanasaprayukt devamanuy asur garu gandharv yak rkas pic kumbh ye v punar anye santi pthuky // tasya kikoalarjo rydharma savtta // yathaiva eo janakyo ime kumr guaghto sthnam etad vidyati ya ete mama jvitto vyaparopetv ato kumr rjye abhiicensu // te dni tenpi kikoalena rj vipravsit // ___anuhimavante kapilo nma i prativasati pacbhijo caturdhynalbh maharddhiko mahnubhvo // tasya ta ramapada mahvistra ramaya mlapupopeta patropeta phalopeta pnyopeta mlasahasra-upaobhita maha ctra koavanakhaa // te dni kumr tahi pi koavanakhae vsit // tatra samanukrnt vijak kikoal janapad gacchanti va // te vijak janena pcchyanti kuto gacchatha tti // te hansu // amukto koavanakhato // ket api [_Mvu_1.351_] koal vijak tahi pi gacchanti koavanakhae // te pi pcchyanti // kahi gamiyatha tti // te pi hansu // koavanakhaa anuhimavanta // tehi dni kumrehi m mo jtisadoa bhaviyatti jtisadoabhayena svakasvak yeva mtyo bhaginyo parasparasya vivhit // rj sujto atyn pcchati // bho amty kumr kahi vasanti // amty hansu // mahrja anuhimavanto mahkoakavanakhaa tahi kumr prativasanti // rj amtyn pcchati // kuto kumrehi dri ntni // amty hansu // ruta mo mahrja kumrehi jtisadoabhayena svakasvak yeva mtyo bhaginyo parasparasya vivhityo m mo jtisadoa bhaviyatti // rj dni sujtena purohito ca anye ca brhmaapait pcchit // aky etam eva kartu yath tehi kumrehi kta // te purohitapramukh brhmaapait hansu // akya mahrja kumr tato nidna doea na lipyanti // rj sujto brhmaapaitn rutv ho tuo ttaman ima udnam udnaye // aky punar bhavanto kumr // te dni kumr akya kiy ti samkhysamjprajapti udapsi // ___te dni kumr etad abhavat* // kevattaka vaya koakavanakhae nivsa kalpeyma // mah ca aya janakyo gacchati // ya nna vaya nagara mpayema // te dni kumr kapilasya isya saka sakrnt // te isya pdau vanditv hansu // yadi bhagav kapilo anujneyy vaya imasmi nagara mpayema isya nmena kapilavastu // i ha // yadi mama idam rama rjakula [_Mvu_1.352_] ktv nagara mpetha tato anujnmi // te kumr isya hansu // yath isya abhipryo tath kariyma // imam rama rjakula ktv nagara mpeyma // i ta vastu te kumr karaka ghya udakena dinna // kumrehi pi ta isya rama rjakula ktv nagara mpita // kapilena i vastu dinna ti kapilavastusamkhy udapsi // eva kapilavastumahnagara ddho ca sphto ca kemo ca subhiko ca krajanamanuyo ca bahujanamanuyo sukhitajanamanuyo vistrajanaparivro ca savtto dii vidii viruto ca savtto utsavasamjabahulo vaijapriyo vyavahrasampanno // ___te dni pacn kumr opurasya nipurasya karaakasya ulkmukhasya hastikarasya ca opuro kumro jyeho // so kapilavastusmi rjye ca abhiikto // opurasya rjo putro nipuro nipurasya rjo putro karakao karakaakasya rjo putro ulkmukho ulkmukhasya putro hastikaro hastikarasya putro sihahanu // sihahanusya rjo catvri putr uddhodano dhautodano uklodano amtodano amit ca nma drik // ___tahi dni aparasya kiyasya mahattarasya dht prsdik darany akudrvak paramapukaratay samanvgat tasy drikye kuhavydhi utpanna // s dni tena kuhavydhin grast // vaidy ghaanti sarvakriy kriyanti na ca vrttbhavati lepanapratylepanni vamanavirecanni ca kriyanti na ca kuhavydhi pramyati // sarva arram ekavraa // sarvasya janasya t dv gh utpadyati // s dni bhrthi ynake rpiya anuhimavanta nt // tatra utsagaparvate guh khanpayitv s drik praveit prabhta ca khdyabhojya udaka ca upastaraaprvaraa [_Mvu_1.353_] sthapetv guhye dvra suhu pidhitv mahpuri ktv nagara kapilavastu pravi // tasy dni drikye tahi guhye vasantye tena nivtena ca sarodhena ca tasy guhye umea sarva ca kuhavydhi visruta arra cauka nirvraa uttamarpasajta npi jyate mnuik e ti // tahi dni uddee vyghro paryhianto gato // ghrai payanti paava vedai payanti brhma / crai payanti rjno cakubhym itar praj iti // so dni vyghro ta manuyagandham upajighrati // tena dni ta manuyagandham upajighritv ta mahpuri pdehi apakarita // tatra ca avidre kolo nma rja-i prativasati pacbhijo caturdhynalbh // tasya ta ramapada mlopeta patropeta pupopeta phalopeta pnyopeta nnvkasampanna ramaya // so dni ri ramapada anucakramanto anuvicaranto ta deam gato yatra s kyakany guhya nihitik // tenpi vyghrea sarva ta puri pdena apakarita këhvaea savtta // so dni vyghro ta i dv osakkito i // vyghrea tatpu apakaritaka dv isya kauthala sajta // tena dni i tni këhni apakaritni tasy guhye dvram apvta // tena kyakany d uttamavryea npi jyati mnuik ti // eo i pcchati // bhadre k tva ti // mnuik s ha // aha kapilavastuto amukasya kyasya dht // sha kuhavydhin parigat iha jvantik eva vivarjit // tasya t kyakany dv uttamarpadhar tvro rgo prdurbhta // [_Mvu_1.354_] kicpi tvac cirabrahmacr na csya rgnuayo samhato / puno pi so rgavio prakupyati tiha yath këhagata anhata // so dni rjari tye kyakanyye srdha sayoga gato dhynehi ca abhijhi ca bhrao // so dni t kyakany ghya ramapada gato // s dni kyakany tahi ramapade kolena rjari srdha savasati // oaa bl yamal putr prajt // dvtria ikumr prsdik darany ajinajadhar // te dni ya kla vivddh ikumr tato mtare kapilavastu visarjit // gacchatha putr kapilavastu mahnagara amuko nma kiyo mama pit vo mtmaho // tasya amukasya putr te vo mtulak yobhyena kyamahattarak jtik mahanto vo kulavao // te yumka vtti savidheyanti // tye ikit yath kyn samudcra // eva vo kyapari upasakramitavy // evam abhivdana kartavya / eva niditavya // sarve kyasamudcra sadiitv visarjit // te mtpitm abhivdetv pradakia ktv gat anuprvea kapilavastum anuprpt // ___sarve yathyukye paipikye kapilavastu pravianti // tn ikumr dv mahjanakyo samanvharati // aho yd ikumr prsdik darany ca ajinajadhrio // te dni mahat janakyena parivrit kyn sasthgram upasakrnt // pacamtri ca kyaatni sasthgre sanniani abhnsu sanipatitni kenacid eva karayena // te dni yath tye mtari sadi tena samudcrea kyaparim upasakrnt // kyapari ikumr ta [_Mvu_1.355_] kyasamudcra dv vismit // te dni ky ikumr pcchanti // kuto yya ti // tehi ta prakti sarva cikita yath tye mtari sadi // anuhimavante amukto ramapadto kolasya rja-isya putr amkasya kyasya dht s mo mt // yath s kyakany tatra uddee visarjit tath tehi mtu rutv kyn sarvam cikita // ky rutv prt // so pi sna mtmaho akyamahattarako jvati mahnta ca kulavaa // so pi kolo rjari vrasto jyehakumra rjybhiicitv ipravrajito disu abhijtaparijto mahtm rjari // te dni ky prt savtt rjari ime jt na prktena puruea // te kyn bhavati // ime kumr asmka sujt pi ime ca kyakany dyantu vtti ca // tehi te kumr kyakanyyo ca dinnyo karani ca dinnni sajanapadni // tadyath nmrama nigama sumukta karkarabhadra apari ca karani sajanapadni prabhta svpateya // kolena i jt tti koliy tti samj vyghrapathe vyghrapady samj ca // _____iti rmahvastu-avadne koliynm utpatti sampta // atha kyn devaaho nma nigamo // tahi subhtir nma kyn mahattarako tena amukto nigamto koliyakany nma bhry nt // tasya sapta dhtaro jt my mahmy atimy anantamy cly kolsov mahprajpat // my-utpatti // ___rjo sihahanusya kyarjo catvri putr drik ca ek uddhodano uklodano dhautodano amtodano amit ca drik // rj sihahanun klagatena [_Mvu_1.356_] uddhodanena rjya pratilabdha // rj uddhodanena mty att sad me drik netha y bhaveya prsdik ca kuln ca // tehi amtyehi samantato brhma visarjit pait ca bahurut ca strlakaapurualakaadrilkakaavidhij // gacchatha drik vijnatha y rjo uddhodanasya yogy bhavey // tehi brhmaehi grmanigamanagarajanapadehi avantehi kyn devaahe nigame subhtisya kyasya sapta dhtaro d ts saptn dhtara my sarvapradhn ktsne ca jambudvpe td kany sudurlabh // tehi rjo nivedita devaahe nigame subhtisya kyasya sapta dhtaro prsdik darany ca ek ctra sarvs saptn bhaginn pradhn rpepi tejenpi prajye pi sarvaguasapann my nma // yattak asmbhi grmanagaranigamajanapad avit na khalv asmbhis sad kany daprv yd my subhtisya kyasya dht // uddhodanena subhtisya preita // my dht mama bhryrtha dehti agramahi bhaviyati // subhtir ha dtn // myye adrikyo jyehatarikyo yva tyo vuhyanti tat my mahrjasya dyiyati // tehi dtehi rjo uddhodanasya nivedita // mahrja eva subhti kyo ha // yvad im jyehatarik adrikyo vuhyanti tato my mahrjasya dyiyatti // rj uddhodanena bhyo dto subhtisya kyasya preito // sarv me sapta dhtar dehi // tehi dtehi subhtisya kyasya rocita // rj uddhodano ha // sarv me sapta dhtaro dehti // subhtin kyena rjo uddhodanasya sadia // mahrja dinn te bhavantu // t dni sarvyo sapta drikyo rj uddhodanena mahat rja-ddhye mahat rjnubhvena mahat rjasamddhye [_Mvu_1.357_] nt devaahto nigamto kapilavastu // rj uddhodanena dve drike svamantapura praveit my ca mahprajpat ca // paca drik paca bhrt dinn // ___dvdaehi varehi bodhisatvo tuitabhavanto cyaviyati // uddhvs dev jambudvpe pratyekabuddhnm rocayanti bodhisatvo cyaviyati ricatha buddhaketra // tuitabhavand atiyao cyaviyati anantajnadarv / ricatha buddhaketra . . . . . . varalakaadharasya // te rutva buddhaabda pratyekajin mahevaravar / nirvsu muktacitt svayabhuno cittavaavart // te dni pratyekabuddh svakasvakni vykarani vykaritv parinirvt // ___vrasy srdhayojane mahvanakhaa tatra paca pratyekabuddhaatni prativasensu // te pi svakasvakni vykarani vykaritv parinirvt // labdhavry satatnuyog udagracitt akudavart / dhavikram vryabalopapet ekacar khagaviakalp // vaihyasam abhyudgamya tejodhtu sampadyitv anupdya parinirvt // svakye tejodhtye mnsaoita dhypita / arri patitni // . . . . upek karu ca bhvya sevamno mudit ca kle / maitrea cittena hitnukap eko care khagaviakalpo // [_Mvu_1.358_] sarveu preu nidhya daa avihehako anyatare pi te / nikiptadao trasasthvareu eko care khagaviakalpo // otrayitv ghivyajani sarapatro yatha priptro / këyavastro abhinikramitv eko care khagaviakalpo // sadrayitv ghivyajanni ikhir yath bhasmani ekacr / këyavastro abhinikramitv eko care khagaviakalpo // sasevamnasya siytisneho snehnvaya dukham ida prabhoti / sasevamna tu jugupsamno eko care khagaviakalpo // sasevamnasya siytisneho snehnvaya dukham ida prabhoti / priytisneha vijigupsamno eko care khagaviakalpo // sasevamnasya siytisneho snehnvaya dukham ida prabhoti / priy viyoga vijugupsano eko care khagaviakalpo // sasevamnasya siytisneho [_Mvu_1.359_] snehnvaya dukham ida prabhoti / mitreu dnava samanto eko care khagaviakalpo // sasevamnasya siytisneho snehnvaya dukham ida prabhoti / putreu dnava samanto eko care khagaviakalpo // putr sahyn avalokayanto hpeti artha pratibaddhacitto / na putram iccheya kuto sahyn* eko care khagaviakalpo // jt sahyn avalokayanto hpeti artha pratibaddhacitto / jt na iccheya kuto sahy eko care khagaviakalpo // sarv khagaviagth vistarea kartavy // pacn pratyekabuddhaatnm eka-ek gth // ayo 'tra patit ipatana // ___tahi vanakhae rohako nma mgarj sahasramgaytha pariharati // tasya duve putr nyagrodho ca nma vikho ca // tena dni mgarjena eksypi putrasya paca mgaatni dinnni aparasypi putrasya paca mgaatni dinnni // brahmadatto kirj abhka mgavya nirdhvati ta vanaaa parisamanta tatra ca mgni hanti // na tattak mg svaya upajvati yattakni hatakni vanagulmeu ca vanagahaneu ca arahreu ca naakahreu ca kaakahreu ca praviitv maranti // te tatra kkaakuntehi [_Mvu_1.360_] khajjanti // nyagrodho mgarj ta bhrtara vikha ha // vikha eta kirja vijpema // na tattak tva mg svaya upajvasi yattak hatak gahanehi pradeehi praviitv maranti kkaakuntehi khdyanti // vaya rjo eka mga daivasika dsyma yo tava svaya mahnasa praviiyati // ima ca mgaytha na eva anayavyasanam padyiyanti // tasya bhrt vikho ha // eva bhavatu vijpema // so dni rj mgavya nirdhvito // tehi ythapathi mgarjehi so rj do drata eva gacchanto sabalavhano asidhanuaktitomaradharehi saparivto // te dni ta rjna dv yena rj tena abhimukh pratyudgat abht anuttrast tmna parityajitv // tena dni kirj mgarjnau dv drata eva abhimukh gacchant // tena svakasya balgrasya atti dinn // na kenacid ete mg gacchanto vihehayitavy ko jnti kim atra antara yathaite balgra dv na palyanti mama abhimukh gacchanti // balgrea te mgm antaro dinno vmadakiabhto so balgro // te mg yena rj tenopasakramitv rjo jnuhi praipatit // rj te mgarjn pcchati // k vo vijapti vijpetha ya vo krya // te dni mnuye vcye ta rjna vijpenti // mahrja vijpma // vaya tava iha rjye atra vanakhae jt savddh anye pi bahni mgaatni // vayan te mg dve bhrtarau ythapatinau iha mahrjasya vijite prativasma // yathaiva mahrjasya nagar paan ca grm ca janapad ca janena obhanti gobalivardehi ca anyehi pi prasahasrehi dvipadacatupadehi evam etni vanakhani rami ca nadyo ca prasravayo ca etehi mgapakehi obhanti // eva mahrja etasya adhihnasya alakro // sarve ete mahrja dvipadacatupad yattak mahrjasya vijite [_Mvu_1.361_] vasanti grmagat vrayagat v parvatagat v mahrjasya araa gat sarve te mahrja cintany pariplany ca // mahrj ca te prabhavati anyo rj na // ya vela mahrj mgavya niksati tata bahni mgaatni anayavyasanam padyanti // na tattak mahrjasya upajvy bhavanti yattak arehi hatak atra vanagahaneu ca naagahaneu arahreu ca kahreu ca praviiya maranti kkaakuntehi khdyante mahrj ca adharmea lipyati // yadi mahrjasya prasdo bhaveya vaya dve ythapatino mahrjasya daivasika ekamga visarjayiyma yo tava mahnasa svaya praviiyati // ekto ythto eka divasa dvityto ythto dvitya divasa eka mga visarjayiyma mahrjasya ca mgamnsena avibhakaa bhaviyati ime ca mg eva anayavyasana nopapadyiyanti // tena dni rj te mgaythapatn vijapti dinn // yath yumkam abhipryo tath bhavatu gacchatha abht anuttrast vasatha mama ca eka mga divasedivase visarjetha // rj te vijapti dattv amtynm ha // na kenacit* mg vihehayitavy // evam j dattv nagara pravio // tehi ythapathi te mg sarve samnt vsit ca // m bhyatha evam asmbhi rj vijpito yath rj na bhyo mgavya nirdhviyati na kvacit* mg vihehayiyati rjo ca divasedivase eko mgo visarjetavya eka divasa ekato ythto apara divasa aparto ythto // tehi mgehi sarv ca t mg ubhayehi ythehi gaetv ythtoythto osara kta // ekto ythto eka divasa mgo gacchati rjo mahnasa aparto ythto apara divasa gacchati // ___kadcit vikhasya ythto osarasmi gurviye mgye vro rjo mahnasa gamanya // s dni mg pakena mgena vucyati // tava adya osaro gaccha [_Mvu_1.362_] rjo mahnasa ti // s ha // aha gurvi dve me potak kukismi anya tva pehi ya vela prast bhaviymi tata gamiymi // te dni ekasyrthe trivarga cariyma // yumka eva ciratarakena vro bhaviyati imehi duvehi potakehi jtehi // tena pakena mgena eta krya ythapatisya rocita // ythapati ha // anya mga pehi yo etasy mgye antarea // e mg prast samn pacd gamiyati // tena pakena mgena t mgm atikramitv yo tasy mgye antarea so atto gaccha rjo mahnasan ti // so pi ha // na mama adya osaro amukye mgye adya osaro eva tvad antara jviya // eva aparpare pi vucyanti na ca anosar gacchanti / sarve jalpanti // amukye mgye osaro s gacchat ti // s mg vucyati // bhadre na kocid icchati anosarea gantu / tava osaro tva eva gacchhi rjo mahnasa // s dni mg y vel na mucyati s te potakn premnena mama saniptena ete pi ghtayiyantti ta dvitya mgaytha gat // gacchiya tasya ythapatisya praipatit // so n ythapati pcchati // ki eta bhadre kim pesi ki krya // s ha // adya tato ythto mama vro rjo mahnasa gamanye mama ca duve potak kukismi tato me so vikho ythapati vijapto // mama adya osaro ime ca duve potak kukismi / any preehi ya vela prast bhaviya tato gamiymi // tena ca ythapatin ye anye piyanti te pi na icchanti gantu nsmkam osaro amukye mgye osaro s gacchant ti // s aha tehi na mucymi osarto vucymi gacchhi tava osaro ti tad icchmi mgarjena ato anya mga visarjamna ya vela aha prast bhaviymi [_Mvu_1.363_] tato gamiymi // so mgarj mgm ha // tva m bhyhi anya visarjayiya // tena mgarjena pako mgo atto ito ythto yasya mgasya osaro ta pehi etye mgye may abhaya dinna // tena pakena yasya mgasya osaro ta pyati // gaccha rjo mahnasa // so pi ha // na asmka ythasya adya vro vikhasya ythasya adya vro // so pako mgo ha // vikhasya ythto adya vro yasy mgye vro s gurvi duve potak kukismi / tehi na mucyati tava osaro tva gacchhti // tye ca mgye tato amucyantiye iha ytham gatv nyagrodho ythapati vijapto // nyagrodhena ythapatin tasy mgye abhaya dinna // ythapatin atta // yasya ito ythto osaro ta visarjehi iti // tava ito ythto osaro tva gacchhi // so ha // dvityasya adya osaro ta nha anosare gaccheya // eva yo yo pyati so so pi na icchati anosare gantu // tena pakena mgea nyagrodhasya mgapatisya rocita // na koci icchati anosarea gantu jalpanti nsmkam adya osaro dvityasya mgaythasya adya osaro // mgarj ha // millehi maye imasy mgye abhaya dinna / na aky sai bhyo tatra mahnasa visarjayitu / aha svaya gamiymi // ___so mgarj tato vanaato pantham otaritv vras gacchati // yo yo puruo ta mgarja payati gacchanta so so etam anugacchati // mgo daranyo rpea citropacitro raktehi khurehi ajanehi akhi prabhsvarehi daranyehi // mahat janakyena agratokto gacchati yvad abhyantara nagara pravio ngarehi do abhijto so mgarj so mgarj mahato janakyasya // te ta payitv mgarjam utkahit [_Mvu_1.364_] tam tattaka mgaytha sarva kapita aya ythapati svayam gato // gacchma rjna vijpema yathaio mgarj mucyey na hanyey alakro imasya adhihnasya cakuramayo jto nirdhvanto udyne ca tage ca // te ta mga payitv cakuprtim anubhavanti // tenaiva samahattarakena mahat janakyena srdha mgarjasya anuphato rjakula pravia // mgarj ca mahnasa pravio imehi ca naigamehi rj arthakaraasmi upavio vijapto // mahrja tattaka mgaytha sarva ka // ahehak ukrdri tni bhakayanti na kasyaci apardhyanti te ca sarve kapit aya so ythapati svayam gato // durlabho mahrja edo mgarj prsdiko daranyo janasya cakuramayo // nagarto jan nirdhvanti udyna v taga v rma v pukari v ca te pi ta mgarja payitv prt bhavanti alakrabhta nagaropavanasya // yadi mahrjasya prasdo bhavey eo mgarj jvanto mucyey // rj amty att // gacchatha ta mgarja mahnasto netha // so tehi amtyehi gatv mahnasto nto rjo saka // rj ta mgarja pcchati // ki tva svayam gato nsti bhyo kocit* mgo ya tuva svayam gato ti // so mgarj ha // na hi mahrja nsti apare mg // kim tu adya dvityasya mgaythasya osaro // tatra yasy mgye vro padyati s gurvi duve potak kukismi // s mg vucyati gaccha nahnasa tava adya vro // dvityamgaythe vikho ythapati asti // s ta gatv ha // mama adya osaro rjo mahnasa gantu kin tu aha gurvi duve me potak kukismi icchmi anya visarjayitu ya vela aha prast bhaviya tato gamiymi // tato yo anyo mrgo pyati so na icchati gantu jalpati etasy mgye osaro e gacchat ti tehi mgehi na mucyati // tava adya osaro tva gacchhi s tehi amucyant mama mle gat // aha tye [_Mvu_1.365_] vijapto mama adya tato ythto osaro me duve potak kukismi na ca tehi mucymi tad icchmi mgarjena ito ythto anyam payitu yo rjo mahnasa gacchey // yena antarea aha prast bhaviya tato gamiya // tasy maye mgye abhaya dinna maypi yo mgo pyati so na icchati // na asmka osaro dvityasya ythasya osaro eva yo yo pyati soso na icchati anosarasmi ihgantu // so 'ha jnmi may etasy mgye abhaya dinna gacchmi svayan ti so aha svayam gato // so rj tasya mgasya rutv vismito sarvo ca janakyo aho yvad dhrmiko mgarj // tasya kirjo bhavati // nya tiriccho ya eo mgo parasya kraena tmna parityajati dharma jnti / vaya tiricch ye vaya dharma na jnma ye ime evarp satvaratnnm ahehakn hehm utpadyema // so ta mgarjam ha // prto smi tava sakto sakpo ca mahtm ca tva ya mgabhtena te tasy tmabhtyye mgye abhaya dinna // aha pi tava gamya tvadvacant sarvamgn ca abhaya demi // adygrea ye ca tatra uddee te sarve mg abhaya dadmi gacchhi vasatha abht anuttrast // rj nagare ghahghoa krpit // na kenacit* mama vijite mg vihehayitavy tasya rjo te mgnm abhayadnapradnt* // ___yvad deveu abdam abhyudgata // akrea devnm indrea rjo jijsanrtha anekni mgaatni mgasahasri nirmitni // sarvo kijanapado mgehi kro nsti so ketro yatra na mg // jnapadehi rj vijapto // ___tena dni nyagrodhena mgarj s mg vucyati // bhadre gaccha vikhasya ytha // s ha // mgarja na gamiymi vara tava mle mta na vikhamle jvita // s dni mg gth bhëati [_Mvu_1.366_] nyagrodham eva sevey na vikham abhiprrthayet* / nyagrodhasmi mta reyo na vikham asmi jvita // jnapad rja vijpenti // udajyate janapado rëra sphta vinayati / mg dhnyni khdanti ta niedha jandhipa // udajyatu janapado sphta rëra vinayatu / na tu eva mgarjasya vara dattv ma bhae // mg dyo dinno mgadyo ti ipattano // ___dvdaehi varehi bodhisatvo tuitabhavanto cyaviyatti uddhvs dev brhmaavea nirmiiya ved ca mantr ca dvtria mahpurualaka brhma vcenti yath bodhisatvam ihgata vykarensu // _______________________________PART 2_______________________________ [_Mvu_2.1_] atha bodhisatvo tuitabhavanto cyavanaklasamaye catvri mahvilokitni viloketi / tadyath klavilokita / deavilokita / dvpavilokita / kulavilokita // dvhi kulehi bodhisatv jyanti / katriyakule v brhmaakule v / yad katriykrnt pthiv bhavati tad katriyakule jyanti / yad brhmakrnt pthiv bhavati tad brhmaakule jyanti // yasmi ca bhikava kule bodhisatv jyanti ta kula ahi agehi samanvgata bhavati / katamehi ahi / abhijta ca bhavati / akudrvacara ca jtisampanna ca gotrasapanna ca puruayugasampanna ca abhijtaprvapuruayugasapanna ca bahustrka ca bahupurua ca alola ca anna ca anca ca adna ca prajvanta ca lavanta ca amnyaprekita ca ta kula bhog bhujati dhamitra ca ta kula bhavati / ktaja ca vidhija ca acchandagmi ca ta kula bhavati / adoagmi ca amohagmi ca abhayagmi ca anavadyabhru ca sthlabhika ca puruakramati ca dhavikrama ca varavikrama ca rehavikrama ca cetiyapjaka ca devatpjaka ca prvamitrapjaka ca kriydhimukta ca tygdhimukta ca tmaprvpara ca ta kula bhavati / abhighoaghua ca abhidevdighoaghua ca kulajyeha [_Mvu_2.2_] ca kulareha ca kula kulapravara ca kulavaiprpta {Senart: -ptpta} ca mahekhya ca mahparivra ca aramaparivra ca anuraktaparivra ca abhedyaparivra ca mtja ca pitja ca rmaya ca brhmaya ca kulajyehpacyaka ca prabhtadhanadhnya ca prabhtakoakohgra ca prabhtahastyavjaiaka ca prabhtadsdsakarmakarapaurueya ca apradharya ca ta kula bhavati parehi pratyarthikehi pratyamitrehi / yasmi kule bodhisatv jyanti ta kula imehi ahi agehi samanvgata bhavati // ye te satv kulasampann bhavanti evarp satv mahkaru pratilabhanti / bodhisatvo mahsavidhna karoti cyavanaklasmi tuitabhavanto / devasahasriyo cturmahrjiknupdya sarve kmvacar tuitabhavane sanipatita bodhisatvasya cyavanakle // bimbisraprabhtik ukt / tva rjaghe upapadyahi / tvayi vinte mahjanakyo vinayamrga gamiyatti / eva sahasodgato abhayo srthavho tathnye pi ghapatimahl brhmaamahl // udayano vatsarj vucyati / kaumby upapadyhi / tvayi vinte mahjanakyo vinayamrga gamiyati / ghoilo ghapati tathnye pi katriyamahl ghapatimahl / etye vidhye devaputrasahasri yena bhagavato sasre sansarantasya sahacarita jambdvpe oaahi mahjanapadehi upapadyanti katriyamahlakulehi brhmaamahlakulehi ghapatimahlakulehi / nisadigdha tuphehi vintehi mahjanakyo vinayamrga gamiyatti // bodhisatvo avaloketi kahi upapadymi / aya rj uddhodano mama yogyo pit // mtara gaveati y prsdik ca bhaveya kuln ca ucigtr ca mandarg ca alpyuk ca yasy sasaptartr daa ms yupramato avai bhavensu // [_Mvu_2.3_] sarve bodhisatvn janetv puruottama / carame saptame divase mt jahati jvita // atra ki kraa bhavati yadi sarvajamtara / janetv puruareha ghra jahanti jvita // vasanto tuite kye bodhisatvo im smti / labhate ubhakarmea parkanto janetriyo // yasyeha pariea sy nryo jvita bhavet* / divasni sapta ms ca daa tasy uram otare // ki kraa ayukta hi asmadvidham anuttara / dhretv uttare kle maithuna pratisevitu // athpi pratiseveyu km sugatamtari / na pit devasaghn bhinnavtto ti tad bhavet* // bhagav ca nma kmn doa satata bhëati / atha ca lokanthasya mt km nievati // ye ca npativemeu bhonti ratnakaraak / ratana puruareh bhjana bodhimtaro // alpyuk bhuvi samanveanto bhodhisatvo adrkt kapilavastusmi uddhodanasya agramahi prasdik ca kuln ac ucigtr ca mandarg ca alpyuk / sasaptartr csy daa ms yupramato avai // bodhisatvasyaitad abhavat* // e me mt yogy // payati vilokayanto loka uddhodanasya orodhe / [_Mvu_2.4_] nr amaravadhunibh vidyullatnibh viya my // so t nimya janan mantrayate maru cyaviymi / antimam upetya vsa garbhe marumnuasukhrtha // ta avaca devasagha ktjalipuo varbharaadhr / dhyatu uttamapudgala tava praidhi ahnaguarpa // vayam api lokahit bahu manoram oiritv kmarati / pjrtha tava anindita manuyaloke vasiyma // te vipularuciravara mandravapupavaram ke / pramucinsu udagracitt stavat madhurhi vchi // yam amaravasan praamanamanoram okadukhavimirn* / kasi na ca nievasi km idam adbhuta tuhya // ya pi abhibhya marugaa jambnadaparvatopamaprako / udyotayasi daa dio surarabha ida pi carya // abhibhavasi devasagh samahevaradnav samraga/ trga khagacar amitamati ida pi carya // kicpi viprayoga tvay na icchma bhtasaghaguru / api ca aravindanayana bhaviyasi gatir naramar // atha cyavanaklasamaye viuddhaatapatrapadmanayanasya/ nandit maruga ghoanti dihi sarvhi // e ca vartati kath tuitapure s ca apratirp my / uddhodanasya mahi rjnam upetya idam ha // [_Mvu_2.5_] s hariavatsanayan viuddhagandharvavadhunibh ym / sahita ida sumadhura uddhodanam abravt my // bharaastambhitabhuj pravaravasanadhri sakhhi saha/ tvay vin kyanandana rajanm im kapayitu chando // dhtarërasya naravara prsdavarasya uttam bhm / ayanapravara ruhi yatra kumudavasanasanibha vimala // tena vacanena tuo deviye uddhodano manpena / mantrayati naravaro parivram udagrasakalpo // prativedayantu mi laghu dhtarëra pravarakusumasachanna / muktakusumbhikra karotha divi devabhavana v // osaktapaadma dhtarëra ca obhat capalam eva / varahemajlacchanna sumeruvaraӭgasaka // caturagin ca sen salanrcatomaravicitr / pariplayat capala dhtarëra manojasaghta // os yevj narapatin sajja eva ca sarva / ktv tatra sakuala rjnam upetya idam hu // varasahasram anna praj pariplayatu bho mahiplo / sajja ti vimnavara obhati tava harasajanana // atha s amaravadhnibh my utthya sanavarto / [_Mvu_2.6_] abravt mahpatisuta ditye astamitamtre // e samdiymi preu avihisa brahmacarya ca / virammi cpy adinnd madyd anibaddhavacanc ca // akhilavacanc ca naravara virammi tathaiva paiunyc ca/ paruavacanc ca narapati virammi aya mama chando // parakmeu ca ry no sajneyya npy abhidroha / bhteu upajaneya vipartamati ca vijahmi // ekdaaprakra la sevmy aha pthivipla / rajanm im ann eva mama jyate chando // m suda khu bhmipla kmavitarko m mayi pratikki / preaya m ti apuya bhavey mayi brahmacriiye // sarve tava sakalp paripremti prthivo avaca / abhirama bhavanavaragat aha ca rjya ca tava vaya // s strsahasrasamagr anantara ghya ta vimnavara / abhiruhiya abhinide manpapariprasakalp // s kicid eva kla tasmi himakumudapuarkanibhe / ayane praamadamarat tƫbhvena kepayati // s dni dakiena prvena parinysi arravara / kusumalat va drumavara ayana parivelliyayit // atha t nimya ayanopagat dev divyapramadrpanibh / tuitlay cyaviya devaga prsdamrdhni pratihihinsu // [_Mvu_2.7_] te mrdhan abhinat sarve h ktjalipu amar / vandanti t vipulapuyadhar my jinasya janan ayane atha kauthalapara sajaniy bahudevakany ucimlyadhar / jinamtur upagat drauman prsdamrdhni pratihihinsu // upasakramitva ayanopagat my nimya varavidyunibh / prtisukha vipula sajaniy atha sapravari divija kusuma // mnuyaka pi kila edaka rpa sujtam idam carya/ kacit kla sthihiy' antarato nya sam maravadhhi bhave // ll nimayatha he sakhik pramadyimasya yatha opayik / ayane virocati mana harati vibhrjate kanakartir iva // ayan tu dhareyati mahpurua atyantadnadamalarata / sarvravntakaraa viraja ki hyate tava narendravadh // cpodare karatalapramite vararomarjivicitre rucire / iha so bhaviyati anantamati satata alipta aubhena uci // bahudrghartranicita kuala pramadyimasya vipula parama / y ta dhareyati anantagua cirartrasannicitapuyabala // anurp tva pramad pravar mt sa caiva puruapravaro / putro prahnavanatho virajo ki hyate tava narendravadh // atha rkas vividharpadhar att divi parito capala / tihantu bho pravaraastradhar sarvadi kurutha asavara // [_Mvu_2.8_] tem anantara dvijihvaga rakahetu diatsu sthit / vta pi yea calita ruiya krodh samutpatanti agnisam // tem anantaragat thapit yak pradptaikhar vikt / ye duacitta vinivrayath m ca vadha kurutha kasya cpi // tem anantarasthit bahavo gandharvasagha ubharpadhar / rakahetu ubhacpadhar cyavanakae vimalabuddhimato // catvri lokapatino pi sthit gagane svakaprivrea saha / adya cyaviyati kila bhagav lokasya arthasukhavddhikaro // tridaehi srdha tridaapravaro sthita antarke varacakradharo / acir cyaviyati cyuti carim kkamo sukham apratima // myya mli bahudevaga ktv dagula natbhimukh / samudrayanti madhura vacana ullokayanti tuiteu jina // vyavadnasannicitapuyabal samayo ti antimam upehi bhava / {cyavadna-?} sajj tva bhavati te janan anukapa dni dukhit janat // eo cyavmi iti muci gir ubha vacana udrayi . . . . / atha supina janan jinasya tasmi kae payati varavipkaphala // himarajatanibho me avio sucaraacrubhujo suraktaro / udaram upagato gajapradhno lalitagati anavadyagtrasandhi // na khalu bodhisatv klapake matu kuki okrmanti // atha khalu pry pramsy puyanakatrayogayukty rtry bodhisatv mtu kukim avakrmanti // upoadhiky [_Mvu_2.9_] pramadottamy sanandity avilakity akudrvacary prsadiky ucigtry mandargy jtisapanny kulasapanny rpasampanny varasampanny nmasampanny rohasampanny parihasampanny vyakty agrayauvanamaaprpty viruty paity smty saprajny pradakiacitty sarvkrasampanny sarvkraparipry pramadottamy bodhisatv mtu kukim avakrmanti // bodhisatvena prabh os yye prabhye sarva buddhaketra avabhsita / devaputro devaputra pcchati // ki kraa suravarea prabh pramukt candrutalatar kanakvadt / yensurevaraga manujevar ca prahldit ca narak jvalangnikalp // so dni ha // ye tatra tatra janat pratiplayanti sasrapajaragat madanbhibht / te vimokakaraena mahyaena mantrartham anaghena prabh pramukt // bodhisatva ha // mucatha amar puri na kila prmodyasya aya klo / jarmaraapura bhettu klo jnaprahrea // bodhisatvo smto saprajno pradakiacitto mtu kuki okrnto // iti sa nadiya sihanda narasiho cyavanaklasamayasmi / antarahito kaena narendrabhavane samupapadyi // [_Mvu_2.10_] yo so tuita kya obhseti ubhena varena / devapurc cyavamno ta anativara jina vande // sabrahmaka ca loka saramaabrhma praj sarv / varen' obhsayati anativaro lokapradyoto // caryam adbhutam ida payatha yvat maharddhika st / smtim susaprajno mtu kukismi okrnto // yvac ca narapravaro uttamalakaasamagi asthsi / mtye kukismi smtimatim saprajno ca // samanantar' okrnte ca bodhisatve iya mahpthiv atva avikra kampe sakampe prakampe saharaya ca kampayati modanya ca prahldita ca nirvaranya ca ullokanya ca secanaka ca apratikla ca prmodika ca prasdanya ca nirudvega ca niruttrasta ca / kampamn ca punar na kacit satva vypdayati yam ida cala v sthvara v // tato aya sgaramerumaal prakampit avidham si medin / kt lok vimal manoram mahndhakrpanudasya tejas // yvattak ngarjno ngdhipatayo rakvaraaguptaye autsukya sampadyensu // caturo pi lokapl rakm akarensu lokanthasya / m koc ahite namucibalanuda vihisey // [_Mvu_2.11_] akro pi devnm indro suymo pi devaputro satuito pi devaputro sunirmito pi devaputro vaavart pi devaputro mahbrahm pi uddhvs pi dev bodhisatvasya mtu kukigatasya rakvaraaguptaye autsukya sampadyensu // tato koisahasri devn kapilhvaya / upagatni tuni raka varabuddhino // devanagara iva kapilapuram uttama ktam anuviantehi / manomayavikramagatehi amaragaehi abhivirocati // my parivretv mahevaragan kila sahasri / u vigatamala-m-akhil kagat abhinia // te dni phato indrasahasri vimalaikhari / subahni bahuguasya rakrtha niani // te dni phato devendr sahasranayutni / kmvacar dev nia gagane niralambe // devagan phato asur asur ca dvijihvaga / yak ca viktarp rkasasagh ca sania // etye vidhiye gaganam amaraatasahasrasakula rmad* / atyantasupariuddha kualam upacita hi varadena // so ya mahnubhvo smtim tuitabhavan cyavitvna / paravarhakanibho bhavitva gajarpi aanto // vraayane ayantiye poadhikye viuddhavasanye / smtasaprajnakualo mtu kukismi okrnto // [_Mvu_2.12_] s ca rajanprabhte khysi bhartuno manpasya / rjavara paro me gajarjo kukim okrnto // ta ca ruitvna rj vaipacanik samgat avaca / supinasmi asya sarve bhatha bhta phalavipka // te tatra cvacis naimittik pcchit svaya rj / dvtrialakaadharo kuki devye okrnto // ho bhavhi naravara yasya tava kulasmi pratyutpanno / pthivdhara vragarbho anopamasatvo mahsatvo // yatha maya paurnm cary svaya samuphta / dve sya gatayo ananty bhavanti naravrardla // yadi siyati agre mahipati hoti saratano maharddhiko / nitynubaddhavijayo rjaatasahasraparivro // atha khalu pravrajiyati cturdvp mah vijahiyna / hohiti ananyaneyo buddho net naramar // [supina pi kiyn khysi bhartuno manpasya / veto gajantho me kuki bhettvna okrnto // eta ruitva rj vaipacanik samgat avaca / supinasmi asya sarva bhatha bhta phalavipka // te tatra cvacis naimittika pcchit svaya rj / dvtrialakaadharo kuki devye okrnto // yadi punar agramadhye vasati pthiv abhijeyate sarv / [_Mvu_2.13_] r putrasahasra labheta etd vr // atha ratana-anantkara pr mahm ujjhiyna pravrajati / buddho hohiti loke sarvajo sarvadarv //] mahbrahm ha // svapnntare pramad adari srya nabh kukim anupravia / prasyati strratana subhga bhartsya bhoti npo cakravart // svapnntare y pramad adari candra nabh kukim anupravia / prasyate s naradevagarbha so bhavati rj balacakravart // svapnntare y pramad adari srya nabh kukim anupravia / prasyate s varalakitga so bhavati rj balacakravart // svapnntare y pramad adari veta gaja kukim anupravia / prasyate s gajasattvasra so bhavati buddho bodhitrthadharmo // dev pcchyati // ki dharesi // s ha // cakravartin ti // [_Mvu_2.14_] kuki prabhsayanta kanakavapu pravaralakaasamagi / dhremi cakravarti varapurua rjardla // dev nabhe bhagavato ghoam udrayensu // buddho bhaviyati na rj cakravart // mahbrahm gth bhëati // gaja ratnareha madanabalavegpanayana pradpa lokasya tamatimiramohpanayana / gun koa tva aparimitaratnkaradhara dharesi rjari apratihatacakra samaruci // dev ha // yath mama na rgado prasahanti narendragarbham upalabhya / nisaaya bhaviyati samaruci yatha nicarati vc // bodhisatve khalu punar mtu kukigate mtu sukha gacchati pi tihati pi sukha nidati pi ayy kalpayati bodhisatvasyaiva tejena // bodhisatve khalu puna mtu kukigate bodhisatvamtu kye astra na krmati // na via ngni na aan prasahati bodhisatvasyaiva tejena // bodhisatve khalu puna mtu kukigate bodhisatvamtara devakany divyehi ucchdanaparimardanaparieehi parijgaranti bodhisatvasyaiva tejena // bodhisatve khalu punar mtu kukigate bodhisatvamt divyavastrasavtaarr bhavati divybharaadhri bodhisatvasyaiva tejena // bodhisatve khalu puna mtu kukigate mt lbhin bhavati divyn gandhn divyn mlyn divyn vilepn divynm ojn bodhisatvasyaiva tejena // bodhisatve khalu punar mahmaudgalyyana [_Mvu_2.15_] mtu kukigate bodhisatvamtu khalu puna yo asy abhyantaraparivro so se atva rotavya raddhtavya manyanti bodhisatvasyaiva tejena // kikarayakapratisayuktehi nimantrenti bodhisatvasyaiva tejena // bodhisatve khalu punar mtu kukigate bodhisatvamtara bodhisatvo payati // bodhisatve khalu punar mtu kukigate bodhisatvamtur na kocid uparimena gacchati antaso pak pi / alpbdh bhavati alptak / samye vipkanyagrahaye samanvgat / npy atitye npy ati-uye tuparimye bodhisatvasyaiva tejena // bodhisatve khalu punar mtu kukigate bodhisatvamt lbhin bhavati pratn khdanyabhojanyn agrarasn uttamarasn adhigatarasn pratyagrarasn bodhisatvasyaiva tejena // bodhisatve khalu punar mtu kukigate bodhisatvamt vigatarg bhavati akhaam acchidram aabalam akalmëa pariuddha paripra brahmacarya carati / manaspi tye pramadottamye rgo na utpadyati sarvapuruehi antamasato rjpi uddhodanena bodhisatvasyaiva tejena // bodhisatve khalu puna mtu kukigate bodhisatvamt paca ikpadni samdya vartati tni ca saprvasamdinnni bhavanti bodhisatvasyaiva tejena // bodhisatve khalu punar mtu kukigate yavatt ngarjno ngdhipatayo aaj v jaryuj v sasvedaj v aupapduk v te sarve niveanam upasakramitv divyni candanacrni divyni tamlapatracrni prakiranti agurucrni prakiranti divyni kearacrni prakiranti divyni kusumni prakiranti / samptye ca na arcanye arcayanti pariprye ca na arcanye arcayensu // te divyni candanacrni ca prakiritv divyni agurucrni prakiranti divyni ca kearacrni divyni ca tamlacrni prakiranti // divyni muktakusumni prakiritv samptye ca na [_Mvu_2.16_] arcanye arcayitv pariprye ca na arcanye arcayitv bodhisatvamtara triktyo pradakiktv yenakma prakramensu bodhisatvasyaiva tejena // bodhisatve punar mtu kukigate yvanto suvararjno suvardhipatayo eva caturmahrajakyik devs tryastri ym tuit nirmaratino paranirmitavasavartino brahmakyik dev te sarve niveana upasakramitv divyni candanacrni prakiritv divyni agurucrni prakiranti / divyni tamlapatracrni divyni muktakusumni prakiritv samptye ca na arcanye arcayitv pariprye ca na arcanye arcayitv pariuddhye ca na arcanye arcayitv bodhisatvamtara triktyo pradakiktv yenakma prakramensu bodhisatvasyaiva tejena // ___bodhisatvo khalu punar matu kukigato na ctinca tihati na cti-ucca tihati na cvakubjako na ottnako na vmena prvena tihati na utkuuko // atha khalu dakie prve paryakam bhujitv tihati // bodhisatvo khalu punar mtu kukigato na pittena na lemea v na rudhirea v anyena v kenacid aucin upalipto 'viuddho tihati // atha khalu ucchditasnpitaviadagtro bodhisatvo mtu kukismi tihati // bodhisatvo khalu punar mtu kukigato mtara payati bodhisatvamtpi ta kukigata bodhisatva payati vigraham iva jtarpasya dv ca bhoti ttaman [kuki obhsenta vigraham iva jtarpasya ] / yatha vairyasya mai sphikasamudge kai-utsagasmi / nihito sy evam eva bodhisatva payati mt / kuki obhsenta vigraha iva jtarpasya // [_Mvu_2.17_] bodhisatva devasagh sukhartri sukhadivasa pcchak gacchanti prtamanaso t ca devasagh tath pcchamn bodhisatvo pratyabhinandati dakia karam utkipya mtara ca na bdhati // bodhisatva mtu kukigata dev ng yak mrut rkas pic na jahanti div c rtrau ca na ctra sagakath kathyati kmopasahit v any v asaty kath / nnyatra bodhisatvavaram eva bhëanti rpata sattvata tejata varata yaata kualamlto // bodhisatvasya mtu kukigatasya pratipj noparamati / divyni tryi divyni agurudhpni divya pupavara divya cravara // apsarasahasri ca upagyanti upantyanti // bodhisatvamt devakanysahasrehi srdha abhybhavati hsya ca kath ca / prasupt ca bodhisatvamtara devakany mandravadmena capal parivjenti bodhisatvasyaiva tejena // aya ca puna trishasramahshasry lokadhtya anuttar garbhvakrntipramit // anya ca dni payatha carya tasya devaparye / tva vipulye y kath abht paramaharasajanan // na pi kmakath te na pi apsaras kath na gtakath / na pi vdyakath te na pi bhakakath na pnakath // nbharaakath te na pi vastrakath pravartati kcit* / ynodynakath v manaspi na jyate te // sdh puyabalavato dyuti . . . . . s sadevaka loka / abhibhavati nyakasya vikasati e kath tatra // [_Mvu_2.18_] sdhu garbhokramaa karmaa anurpa pramigatasya / iti vikasati bahuvidh kath parimadhye etasmi // sdh ti nirmiehi sajpadehi kapenti tatkla / varabuddhino aya api kath vikasati parimadhye // eva bahuprakr kath kathayant ramanti devaga / rpa vara teja vara ca vracarya kathayant // sarve bodhisatvn mt pratipre daame mse prajyati // subhtin kyena preita rjo / gacchatu dev iha prajyiyati // rj pratibodhayati // gamiyati slabhajaka ca kariyati // lumbinivana sucapala apagatatakhapatrasakhra / varasurabhikusumanikara karotha gandhodakasugandha // lumbinivane va vt tamlapatragandhavsitaarr / vyantu amtagandh madajanan ca palyantu // agaruvaradhpagandh samonamantu nabhato jaladhar ta / lumbinivana chdetu varacraraskula kipra // ekaika cakramavara duklapaorkoikrehi / kalpayatha kalpavk yatha divi devapradhnasya // dev ca devakany ca gandhamlya ghya lubinvanam gacchanti // [_Mvu_2.19_] sphaikamaikualadhar vigalitavasan pralambamaihr / dya gandhamlya gaganapathagat prayanti // mandravna bharit kcit* ageriyo ghtvna / haricandanasya kcit kci puna kalpaduy // sthalajajalaja ca mlya ghtv apsar muditacitt / ratan bharani ca jambudvpe abhimukhyo // caturtim ann chatrasahasri devakanyyo / kanakaratanmayni dya nabhe prayanti // kgrasamehi ca sphaikamaimuslagalvehi citrehi / bharitam api antarka duyaatasamucchritapatka // gajavasanasannik radamegh khagapathe virocanti / varasurabhikusumagandh kamalotpalacampakavimir // bhujagapatino pramudit meghehi sugandhatoyabharitehi / abhyokiranti nagara anyni ca adbhutaatni // avaghya ta vanavara my sakhisavt jinajinetr / vicarati cittarathe devi amaravadh yatha ratividhij // s krŬrtham upagat pilakaakh bhujya avalambya / pravijmbhit sall tasya yaavato jananakle // atha v navati sahasr marukany ur eva sannipatit / {u-r-eva} my ktjalipu idam avaca prasannasakalp // [_Mvu_2.20_] adya jarvydhimathana janayiyasi amaragarbhasukumra / dev divi bhuvi mahita hita hitakara naramar // m khalu janaya vida parikarma vaya tava kariyma / ya kartavyam udraya dyatu ktam eva tatsarva // atha caturi lokapl saparivr u-r-eva sannipatit / divyapraveihast devim upagat pradakiato // sarve pi devasagh my paricrayitva ke / sthit mlyagandhahast svaparivrea upaobhanti // na khalu punar bodhisatvmt bodhisatva janeti ayn niaik v yathny striyo // atha khalu bodhisatvamt sthitik eva bodhisatva sajaneti // bodhisatvo smto saprajno mtaram abdhayamno dakiaprvena prdurbhavati // dakiena hi prvena jyante puruottam / sarve puruardl bhavanty atravihria // ki tan na bhidyate prva vedan ca na jyate / tasy jinajanetrye janetv puruottama // manomayena rpea prdurbhonti tathgat / eva na bhidyate prva vedan na ca jyati // bodhisatvo garbhvsaparirnto sapta padni kramati // jtamtro ca vikrame sapta vikramate bhuvi / di ca praviloketi mahhsa ca hati // [_Mvu_2.21_] atra ki kraa ukta ya sapta kramate kramn* / na ca aa na ca ai atra gamana ӭu // garbhvsaparirnto sarvalokahito muni / pacimo garbhvso ya atha vegena prakrami // ta tu saptapade nyaste devasaghbhilyata / sahas lokaplebhyo akena dhriye muni // atha varo samutpadye divyakusumakaro / mandravarajkro divyacandanasakulo // drghaklam udagr ca suramukhy agradhpana / pramuciu vibhƫrtha tasya uttamabuddhino // yad artha ca viloketi di apratipudgalo / tatrpi gama vakye upadea manorama // na so vidyate satvn deveu manujeu v / yasyaiva sabhavo bhavati garbhokramaam eva ca // khadyotakanakanirbhsa prva jinajanetriye / yate yad sarvaja yate carame bhave // jtamtrasya taccitta si pravaravdino / asti kacit samabuddhi me ida tarka nivartitu // kecit sasracrea artyanti yath aha / ityartha puruditya di sarv nirkati // atha di vilokento dyati vadat vara / [_Mvu_2.22_] devakoisahasri tasmi hsa pramucati // jtamtrasya me chu devat mrakyik / caturdvpo mahkoo cakravart bhaviyasi // athsya hso sabhavati na me satv vijnatha / sarvajo sarvadarv bhaviya puruottama // evam eta praasanti vipkam upadeak / tath hi narasihn sana suprakita // ya tihant janaye vra sakusumitehi lehi / arram avalambyamn ta anativara jina vande // sapratijto sugato samehi pdehi dharaim avatihe / sapta ca padni agam sarv ca di viloketi // ta csya cakramanta anvgami vjana ca cchatra ca / m varaviduno kye da maak ca nipatensu // sapratijte sugate dev prathama jina pratighe / pacc caina manuy anativara ake dhrensu // pratyagrahensu dev sugata dvtrialakaasamagi / [_Mvu_2.23_] pacc caina manuy anativara ake dhrensu // nirvyensu pradp mnuak obhsit' abhl loka / sapratijte sugate ulkdhre naramar // sapratijte sugate jt udakrthik vidhvensu / atha purato udupn pr mukhato viyandensu // duve vridhr udgami ek tasya ek uasya / yatra snapayensu sugata vigraha iva jtarpasya // sapratijte khalu puna sugate bodhisatvamt akat caiva abhƫi avra ca bodhisatvasyaiva tejena / bodhisatvamtu kuki pratipr eva abhƫi anonaddh ca // sapratijte khalu punar bodhisatve catur dvpakoiatn madhye pthivmaapradhn avatthayai prdurbhavet* / antaradvpe candanavana prdurbhavet* / bodhisatvasya upabhogaparibhogam gacche bodhisatvasyaiva tejena // tatra devaputrasahasri apsarasahasri gandhamlyam dya gacchanti bodhisatvasya pjrtha // devaputro devaputra pcchati // kahi gamiyasi // so ha // e prasƫyati narendravadhttama ta vatsa vibuddhavarapukaragauragarbha / yo prpsyate dharaimaagatottamrtha mra nihatya sabala tam upemi vra // [_Mvu_2.24_] amrakit garbhamalena gtr jta jale pakajam uttama v / vapumanto blaraviprako sabrahmakn amarn abhibhoti // tato jtamtro kule kiyn atikramya dhro padnha sapta / samolokayitv di hassi aya dnim eko bhavo pacimo tti // nabhe tu cchatram eva vibhrjamna maimuktireha parbhvibhrja / vidhtadmena mandravn bah devaputr nabhe dhrayensu // sablrkaakhapratkavara vara hemacchatra nabhe dhrayensu / tato vjanyo vis bhramensu karea grahetv jina vjayensu // tata puyagandh sukho prabht laghupremay hit mnu / iv nandany turnubaddh duve vridhr nabhe udgamensu // tato meruӭgd anekaprakr pramuktottary samantormijt // [_Mvu_2.25_] bha vivagandhdhivsnuvt dh avidhna mah kapayensu // suvarasya rpyaman ubhn vimneu dev satry vighu / sujtena jta jina prekam sacandrrkatra nabha obhayensu // aya so sadeva sanga sayaka mahogha mahar jaga uttaritv / tata kemam ek di prpsyatti prah sya dev nabhe vyharensu // sapratijte bodhisatve kyn paca kumraatni sundaranandapramukhni / paca kanyatni yaodharpramukhni / paca dsakaatni cchandakapramukhni / paca avaatni kahakapramukhni / paca hastipotaatni candanahastipotakapramukhni / paca nidhiatni prdurbhtni // pacahi rjaatehi jayasavddhaye preit // ___rj uddhodano peti // ito eva dev nivartayatha // kenacid bodhisatvo abhivahiyatti // vivakarmea devaputrea ratnmay ivik nirmit // ko im ivik vahiyatti // catvro mahrj upasthit / vaya sattvasra vahiyma / [_Mvu_2.26_] bodhisatvo ca myya mtu srdha iviksamrƬho / akro devnm indro mahbrahm ca utsraa karonti // ___rj uddhodanena amty att // ita eva kumra kyavardhana devakula netha abhayye devye pdavandana // tehi amtyehi rjo vacanena kumro tato eva kyavardhano devakula nto abhayya devye pdavande // te dni abhayye devye mrdhena pd vandpayiymo ti / yena cbhay dev tena kumrasya pd prdurbht / abhay dev kumrasya mrdhena pdeu praat // naro cetiyeu pravio akmo mahlokantho narendra st / yad uttamgena vandpayensu tato tasya pdni prdurbhavensu // tato devat cbhay ity avocat* na eo nurpo mama vandammo / prama ca eo yad anyasya kuryd dha saptadh asya mrdha sphaeyti // jtamtre kumre arthasiddh sukh sarvasatv abh yvad avci / prama ca kurv dev abhay ca tasya dev prah prama karoti // utthpany gth // jte jagapradhne sarve arth pradaki rjo / tena naralambakasya nma sarvrthasiddha iti // [_Mvu_2.27_] rjakula kumrasmi pravite avacat purohita npati / lakaavidhiguakual vipr pariyeatha ghra // ta vijya ca dev mahevar nma cittavasavartt / m laka akual vikalpayiyanti dvijasagh // vigatamadamnadarp aa sahasr mahevaravar / devanaraguru ktäjal sapratijta upagamensu // te rjakuladvre ucivastrmbarasthit stimitaabd / pratihrarakam abravt sumadhurakaravikarutagho // uddhodana upagamya brvhi ime lakaaguavidhij / tihanti aa sahasr praviensu yadi anumatan te // sdh ti pratirutv pratihrarako praviya rjakula / abravt ktjalipuo prtamanaso pthivpla // atulavaradptayaas kraya rjya cira nihataatru / dvre te 'marasad tihanti praveum icchanti // pratipravimalanayan madhurasvara mattavraavicr / bhavati mama teu ak na te manuj devaputrs te // paricakramat te dhararajo kramavar na spti / na ca sna payati pada pthivy ida api carya // gambhrastimitace rykr prantadipath / vipul janenti prti janasya samudkamasya // [_Mvu_2.28_] anya ca dni adbhuta arracchy na dyate te / te ca sandhiabdo cakramat na ruyate kacit* // nisaaya upagat putravara naravardhipa drau / abhinanda abhivdaya payhi ayonij dev // varamlyagandhahast llce manoramaarr / dpyant iva irye asaaya pravaramarutas te // uddhodano nimya vacanam ida harakampitaarro / abravt* bhaahi sucapala praviantu niveanam udra // kikraa na ed prktapurua bhonti kr / na pi mnua d ddhi bhavati yd bhaasi // atha so pratihrarako upagamya mahevar idam avocat* / prahvo ktjalipuo praamya ho muditacitto // abhinandato narapati praviantu bhavanto divyapurakalpa / rjavabhasya vema nardhipatin anujt // eta rutv vacana aasahasra mahevaravar / pravianti prthivakula anihatakulavaamukhyasya // uddhodano pi rj mahevar drato nimetv / pratyutthito saparivro gauravabalabhvitaarro // t avaca rjavabho svgatam anurga bhavi sarve / prt sma daranena praamadamabalena ca bhavat // [_Mvu_2.29_] savidyante imni asmka sanapradhnni / st tva bhavanto asmkam anugrahrthye // atha te tev saneu bahuratnaviuddhacitrapdeu / vigatamadamnadarp nidi anavadyakarmnt // te kacid eva kla gamayitv nardhipam avocat* / ӭvatu bhavn prayojana ya asmkam iha gamanye // sarva-m-anavadyagtro utpanno lokasundaro tuhya / putro kila manujapate lakaaguapramprpto // vayam api lakaakuals samarth guadoalakaa jtu / yadi na gurutva bhavato payema mahpuruarpa // so avaca hanta payatha suvyapadeakema mama putra / marumanujaharajanana lakaaguapramprpta // atha sa mdukcalindikapraveiye guadhara grahetvna / akena vdicandra upanmayati suravar // lokayitva dr mahevar parkrama daabalasya / mrdhani vigalitamaku nipatanti mahtale h // te dni rjnam rocenti / lbh te mahrja sulabdh yasya te ya mahpuruo kule utpanno dvtriathi mahpurualakaehi samanvgato // tadyath // sam he ca drgh ca yat utsagapacam / [_Mvu_2.30_] ei bhatpratihito koa nyagrodha te daa // mdujl ca pratipr ek rdhvgrapaca / laksacchavi hasntar ca utsad ca te daa // rasa suvarasho ca sam ukl ca paca / sam prabht brah ca nlagopaka te daa / r uūara ca ntho dvtrialakao // dakipathe aparo brhmaakumro ujjenya brhmaamahlasya putro ymo asito varena paito nipuo meghav / tena gurukulto dev ca mantr ca str ca adh // so dni adhtaveddhyayano gto nikramya vindhyaparvata gatv ipravrajy pravrajito mlaphalapatrabhako rucchavtti // tena tahi vindhyaparvate rama mpayitv vhitakena mrgea yujyantena ghaantena vyymantena catvri dhynni nipditni pacbhij ca sktkt // so caturdhynalbh pacbhijo bahuruto vedaprago asito i samantena abhijto parijto / asito i divi parighuo antarkacaro maharddhiko ca mahnubhvo pacamtrehi iyaatehi srdha nlakena ca tahi rame prativasati // so ta bodhisatvasya jtamtrasya pthivcla ca dv mahnta ca obhsa dv manojni ca amnuyi ca gtavdyaabdni rutv divyni pupavari patantni dv devakosahasr ca apsarasahasri ca divyamlyagandhahastni khagapathena prvmukham abhipatantni anyni ca adbhutaatni dv uddharitaromasajto // kim ida adya jabudvpasya / iya adya kasynubhvena pthiv ca [_Mvu_2.31_] kampati adbhutaatni ca prdurbhtni // so dni i divyena caku sarvajabudvpa pratyavekati kasya ima tejnubhva eda manojni ca gtavditaabd nicaranti divyni tryaatni ruyanti dev ca devakany ca dyanti divyni ca pupavari pravaranti candrdityasahasri ca dyanti narakasahasreu ngni prajvalati / ekntasukhasamarpit ca satv sajt // so tath divyena caku adrkt* // purastimena kapilavastusmi nagare rjo uddhodanasya putro jt ktapuyo mahekhyo mahnubhvo yasya tejnubhvena jambudvpe evarpi adbhutaatni prdurbhtni // deaklena kumra drakymi // so dni kla ca samaya ca jtv kumrasya daranya sabahulehi iyehi saparivto vaihyasena ddhiye kapilavastum anuprpto rjo uddhodanasya antapuradvre // amty ca pratihro ca i dv pratyutthit / kim jpeti bhagav kenrtha kim gamanaprayojana // i ha // uddhodanasya pratihretha asito i daranakmo // pratihrea rjo nivedita // asito i daranakma // rj uddhodano asitasya isya gamana rutv abhijtasya virutasya mahbhgasya pratihrarakam ha // praviatu ti // pratihrarakea nirdhviya isya nivedita / praviatu bhav // ___i pravio / rj sntapuro i dv pratyutthito // abhivdema bhagavanta nidatu bhagav // i rjo jayena vardhpayitv niao // rj pcchati // ki bhagava gamanaprayojana // i ha // kumran te draukmo // tasmi ca kle kumro anyatara ntasamdhi sampanno // tem etad abhavat* / prasupto kumro // tato rj i ha // bhagava gamehi muhurta kuro saprati osupto // i ha // mahrja na kumro osopati // rj kumrasya [_Mvu_2.32_] mla allno payati ca kumra jgrita // rj isya vismito / mahbhgo i // rj atta / upanmetha kumra isya // kumro skmy ajinapraveiya ghya isya upanmito // i kumrasya drato eva kyena mahpurualakani dv ajali mrdhani ktv pratyusthito // namasktv kumro i pratighto // i kumrasya dvtriatmapurualakani pratyavekati // ___i ca tatra rjakule kumrasya cakravartiabda ӭoti / naimittikehi kumro vykta rj cakravart bhaviyati // isya bhavati // nya cakravart bhaviyati / buddho aya loke bhaviyati // is tni lakani dv na edni rjo cakravartisya lakani buddhnm edni lakani bhavanti / buddho aya loke bhaviyati / aha ca nacirea klena klakriy kariymi / ida ca ratna na drakymi / imasya dharma na roymi gaottama ca na drakymi // i prarod ari ca pravartayati // rj uddhodano asita i rudanta dv sntapuro udvigno jto // ki bhagavanta kumra dv rodasi / m kumrasya kcid vipatti payasi // kumrasya jtamtrasya pthiv kampit avikra obhsa loke prdurbhta devasahasrehi pjito divyni kusumavari divyni ca tryasahasri sapravditni abd nicarensu // kumre jtamtre kapilavastusmi paca kumraatni jtni paca kanyatni paca dsaatni paca dsatni sajtni paca hastipotaatni paca avaatni paca nidhnaatni prdurbhtni pacahi rjaatehi jayavddhye preiyo anyni pi ca carydbhutni / bhagav ca kumra dv roditi / eva me bhagava khyhi m kumrasya kcid vipatti payasi // ir ha // mahrja [_Mvu_2.33_] kumrasya na kcid vipatti paymi / edn mahrja mahpuru kadcit kahicil loke prdurbhvo bhavati / aya mahpuruo prdurbhta buddho loke bhaviyati / aha ca vddho na drakymi / dharma ca deayiyati aupasamika crya ca nirvika ca ta ca na roymi / gaavara csya na drakymi buddhavikurvitni na drakymi / tad et mahrja tmano mahvipatti dv rodmi // i bodhisatva caturhi kraehi ekena vykaritv buddho ya loke bhaviyatti prakrnto // nvarani vijahitva ekgrea manas mama ӭotha / yath asito parideve utpanne kiyakumre // asito nma mahari abhƫi yo vasati vindhyaviayasmi / niyatanicayo mahtm mahkapila-uttamgaruha // rayastrakualo lbh pacna so abhijna / kailsaikharavs dhanapatir iva guhyakdhipati // so vasati knanamrdhni mlaphalam aka rucch vtti / iyea nlakena srdha anyehi ca bahhi // daakualakarmasev praamadamarato pare ca ovadati / devaguapramigato i paramalasapanno // obhso ca suvipulo prt lokottara asamuhyant / satv caikntasukh abhunsu pthiv ca kampesi // so tatra saniao payati mandravi kusumni / dharatale patitni divyni ca kalpapupi // [_Mvu_2.34_] payati asito ca nabhe bharaaani viprakrni / sahasr pradhvitn gaganatale devakanyn // madhura ca kinar ӭoti gtasvara giriguhsu / girinadiyo klavah amayati kusumkulajalogh // obhsa pi ca vipula samantato payati daadisu / sahas samutpatanta ravitaruamarcisaka // etni ca anyni ca bahni caryakni dvna / uddharitaromakpo asito cintmano si // kin tu khu mah pracalit gaganatale dundubhino ca nadanti / obhsito ca loko pravarati ca pupavari // na vibhnti candrasry lavaajalo kubhyate asitatoyo / padmottaryapaal dyanti kusumkulajalaugh // sarve c' ime drumavar aklakusumehi . . . . cchdit / adya phalakusumabharit surabh gandh pravyanti // na ca prajvalate agni nirayasahasreu adya divasena / na ca vedayanti dukha lokntarik vipadyamn // na cpi kudhpips yath pure jyate arrasmi / hdaya ca me pramudita kin tu khalu bhaviyati adya // atibalam udrahs ki tu khalu purastime dibhge / dhvanti devakany candanacra grahetvna // [_Mvu_2.35_] ko na khalu mahnubhvo utpanno adya jabudvpasmi / kasya yaena yaavato ayam edako mahbhvo // tahim eda nimitta lokasmi yasya kasyacid bhoti / buddhnm utpde edak bhonti kr // pthivya patantn ӭoti ke amarasaghn / utpanno lokantho buddho hohiyati aneyo // so dni pramuditamano gaganatale ruiya devasaghn / adya naravragarbho buddho lokasmi utpanno // so sarva jambudvpa olokayi divyalocanehi i / addasa kyna kule jto uddhodanasuto ya // tasypi eva dv jto disu bodhiya kaulno / tatraia buddhaabdo carati drakymi ta kle // te cpi kuhrihast kjinasukta-uttarsag / valkalacrbaradhar dya phalodakam gami // ke nirlambe vyupathe . . . . prakrmi i / ddhi sajanayitv kaena gami kapilavastu // himavatamle adari nagara ramya dityabandhugupta / durdhara paraatrubhi ta ca suramaya tridana iva / devn pravie i pura kiyadaranrthye // susannibhanta pravie paapayakrayaprasakta pra / [_Mvu_2.36_] hajanehi pramuditahayagajarathapattisaghehi // so manas upagacchanto dvre pravio uddhnte . . . . / uddhodanasya nilaya nilaya yath devarjasya // prsdaharmiya ta gavkavaraaraapajaravibuddha / girika iva galita payati gagane virocenta // tasmi vimnamukhye kgri rajatarmi / obhanti karikyo hutanahutrcisak // garbhagh ubhni ca santi viadaakhahrakasanibh / vimalaravisaprak dyotanti kt va candri // dyanti tatra upt veruliyasya suktehi phalakehi / ghasckvalhi vidyughanaprasekavarni // payanti torani kanakamay agnijvlasadni / vimalaravisaprak dyotanti kt ca candri // kvacitkvacit klameghasadasamad pi sjanti viya toya / kvaci* niritrkasad satrak nicaranti kvacit* // mrjrapotak pi ca kvacitkvacit sahasvapatanti tahi / trasyanti ca varhiehi kvacitkvacit sapatantehi // madhura ca pajaragat kvacitkvacit kokil nikjanti / ukasrik kvacitkvacid bharaanidnavibhrnt // [_Mvu_2.37_] uddha daasu vidisu caturasra nirmita su-viddha / durghariya arbhi stragrahasya samupacra // bahuvidharatnasacayya anekavicitrasaghtabhmiy / sho niadyati via trasati ca udentam ditya // ta yugyaynakavigata cevelsikhi ca upeta / këyakarburavara varavarasamkula pravie // preyaataynakalila ryajanasamkula ucisugandha / pravie bhavanaduvra prpto jailo nyasarodha // osarae ca bharit addai pramad sthitasabhrntena / praghtakhagahast ati-r-iva priyadaranapralp // asito csau vyakto gambhro sarvastrasuvidhijo / pratihrarakam avoca nivedaye kyarjasya // klo smi vikhyto bhradvjo ham asmi gotrea / jto smi rya ti viaye sikhare vindhyasmi viharmi // sdhv rya tti rutadharo pratiruiya prpaye mahpatino / tad vacana anavaea rutv ca praveayitv ca // pratibhito pravio sihahanusya svargasadanilaya / indra iva nandana gato sakra apsaragaehi // [_Mvu_2.38_] vardhpaye jayena phalni upanmaye asitanmo / pratyagrahesi rj svgata bhagavato ti ca avocat* // atha kanakam aapda suvicitrakilajaka maivicitra / prakaptam sanavara tatra nide anujto // paryakasmi niao pacbhijo maharddhko / bhaktena nimantreti svma uddhodano rj // bhakta kta prabhta pratiruu ta anmayan tu te bhagavan* / icchma te kumra drau yadi te anumata syta // svgatam anurgata te supto tvat priyadari kumro / drakyasi tva prativibuddha vigraha iva jtarpasya // pratibuddha ca kumra praveiya aamagalaktya / upanmayi mtusm ghanavivarakta ca ditya // dvna ta ivaro kualam iva paakambalanyasta / abhyutthahitva tvarita akena pratcchati kumra // akena ghya nimya dvtriallakaeu upgata / tath anuvyajanehi prarodi khaalasamno // ta arupranayana rj uddhodano idam avocat* / ki dni te kumra dv daurmanasyam utpanna // yo tadaho jtamtro sapta padn uttarmukho agami / ta tuva brhmaa dv ki rodii rotum icchmi // [_Mvu_2.39_] yasmi tadaho jto chatra ca vjan ca grahetvna / asthnsu antarke dv ki rodii brahma // yasmi tadaho jte sarvo obhsito abhl loko / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte udupn duve nabhe udgacchensu / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte dev chatra nabhasmi dhrensu / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte dev mandravi prakirensu / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte acetan saprakampit vasudh / ta tuv brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte lavaajalo kobhito asitatoyo / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte nabhasi gat dundubhiyo vdyanti / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte paca at jt kyaputr / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte paca at jt kyakanyn // ta tuva brhmaa dv ki rodii rotum icchmi / yasmi tadaho jte paca at jt mahya dsn / ta tuva brhmaa dv ki rodii rotum icchmi // [_Mvu_2.40_] yasmi tadaho jte paca at jt mahya dsn / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte mahya turag paca at jt / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte paca at gajapotn jt / ta tuva brhmaa dv ki rodii rotum icchmi // yasmi tadaho jte paca nidhiat mukhni darenti / ta tuva brhmaa dv ki rodii rotumiccmi // yasmi tadaho jte maalino rjno praata mahya / ta tuva brhmaa dv ki rodii rotumiccmi // yasya rjcry brhmaa sadaranya upaynti / ta tuva brhmaa dv ki rodii rotum icchmi // ya payitv manuj bhavanti h sukh udagr ca / ta tuva brhmaa dv ki rodii rotum icchmi // vyapanaya brhmaa oka bhava muditamano sukha pratilabhhi / eo bhaviyati npo saptaratanav pthiviplo // eva ukte avac asito sitashvaya idam avocat* / ari pramrjanto . . . . . . vykto ibhi // nandahutsanabahutarurkanibho na so puruasiho / hohiti narapati rj hohiti st anabhibhto // eo hi trhi kramehi traidhtuka laghiy anavaea / [_Mvu_2.41_] ivam amara nirantarya adhigamiyati uttama dharma // jro aha gatavayo daharo ca narottamo acirajto / klagato bhaviya aha yada bodhi prpsyati kumro // buddho aya bhaviyati sarvajo sarvadharmavaavart / svkhytadharmavinaye aha ca jro ti rodmi // npi mahya maraabhaya kahi tu jto na mryate manujo / buddha tu apratisama na drakyan tena rodmi // na khu mahya maraabhaya kahi tu jto na mryate manuja / dharma tu opasamika na roya tena rodmi // na khu mahya maraabhaya kahi tu jto na mryate martyo / sagha guasgaram aha na drakyan tena rodmi // yo buddho bodhayiyati prajm im bhogehi ciraprasupt / so ya prdurbhto ahan tu jro ti rodmi // yo mukto mocayiyati prajm im rgabandhanair baddh / so ya prdurbhto ahan tu jro ti rodmi // yo mukto mocayiyati prajm im mohabandhanair baddh / so ya prdurbhto ahan tu jro ti rodmi // yo mukto mocayiyati prajm im rgadoamoheu / so ya prdurbhto ahan tu jro ti rodmi // yo tman arogo bhtv any api khiti arog / so ya prdurbhto ahan tu jro ti rodmi // [_Mvu_2.42_] yo tman aoko bhtv any api khiti aok / so ya prdurbhto ahan tu jro ti rodmi // yo tman vialyo bhtv any api khiti vialy / so ya prdurbhto ahan tu jro ti rodmi // sukhit ime naramar kipure dharmarja drakyanti / cakra pravartayanta ahan tu jro ti rodmi // sukhit ime naramar drakyante gaavarasya madhyagata / amta pratibhajamna ahan tu jro ti rodmi // vydhi jar ca maraa antaryakar bah manuy / vst utpanno aha anvasto rodmi // tath i lapitv bahni karuyanto vepitv / anuase vcye naravaradamaka tad dv // prcnadia avoca ihgato naruttama gaveanto / na hi sulabho utpdo buddhna adntadamakn // so dni bodhisatva bahuo abhipradakia caritvna / mantraye narapati gacchmi snigdhavat bhavn detu // buddhanirghoa rutv gacchesi vinyakottamasaka / carayesi brahmacarya vacanaparikaro ca tasya syt* // sdhu iti pratirutv asitasya nrado ida vacana / [_Mvu_2.43_] pravrajiya gaajyeho abhƫi arah vidhutakleo // ktyyanasya sagotra nmena nrada jinasya suta / vanevsina . . . . vandatha parinirvta sthavira // ta nirvta samanta nirupadhi sarvopadhikayavimukta / sarvaprapactta vandatha parinirvta sthavira // caturhi kraehi asitena bodhisatvo ekena vykto buddho bhaviyatti // katamehi caturhi // lakan vyaktatyai suvibhaktatatyai gambhratyai akhaarehatyai // buddhn bhagavatm aty anuvyajanni si // buddhn bhagavat tuganakh tmranakh snigdhanakh vttgul ca citrgul ca anuprvacitrgul ca / nirgranthiir ca gƬhair ca gƬhagulph ghanasandh ca aviamasamapd ca / buddh bhagavanto pratipravyajan ca samantaprabh ca mdugtr ca visadagtr ca adnagtr ca / anusandhigtr ca / susahatagtr ca / suvibhaktgapratyag ca / nikhilduaarr ca / vyapagatatilaklakagtr ca punar buddh bhagavanto tlamdupaya ca / gambhrapilekh abhagnapilekh ca acchinnapilekh ca / anuprvapilekh ca / bimboh ca / nbhyyatanavacan ca / mdutanukaraktajihv ca / gajagarjitastanitasvar ca / sukharavaragir majugho ca buddh bhagavanto / ngavikrntagm ca / abhavikrntagm ca / sihavikrntagm ca / abhidakiagm [_Mvu_2.44_] ca / utsadasam ca samantaprsdik ca / ucisamcr ca / paramauciviuddhalom ca / vitimirasamantaprabh ca / buddh bhagavanto jugtr ca / mdugtr ca anuprvagtr ca / cpodar crkbhagnodar ca / gambhranbh ca / abhagnanbh ca / acchinnanbh ca / abhidakivartanbh ca / pariatajnumaal ca / buddh bhagavanto vaitadh ca / tkadh ca / abhagnadh ca / acchinnadh ca / aviamadh ca / tugans ca / ntyyatans ca / asitanayan ca / asitasitakamalasadanayan ca / buddh bhagavanto asitabhram ca snigdhalomabhram ca / aparttakar ca / aviamakar ca / vyapagatakarado ca / anupahat anupakli ntendriy ca uttamarehasamitamukhalal ca buddh bhagavanto // asitake ca / sahitake ca / citrake ca / vivttake ca abhagnake ca / acchinnake ca aparuake ca / snigdhake ca surabhike ca / vallitgrake suiraso svastikanandyvatamuktikarehasaniks ca buddhn bhagavantn ke // etni buddhasya ameyabuddhino kye ati anuvyajanni / yehi sya kyo satata alakto devtidevasya narottamasya // praastni yasya duve triati ca ati ca kye anuvyajanni / samant ca vymaprabh nicarensu [_Mvu_2.45_] katha nma vij jine na prasde // atakhutto samdya ya puya sarvasattvan / tensya lakaavara kye eka nivartaye // rj uddhodano sntapuro rdha kumrea udynabhmi nirdhvito // bodhisatvo udynabhmye anucakramanto kigrmam anuprpto // tatra payati halni vahantni / tehi halehi drghako ca mako ca utkipt / mako ghto bhojanrtha / so pi drghako kumrea kipto // ta ca bodhisatvena da / dv ca bodhisatvasya mahnta savegam utpanna // kma arra sama tapyati jvita ca prpsymi adya amta bhavavipramoka / vrya may hi pratisaharitu na akya velya ca salilavega yatharvasya // jambucchyy bodhisatvo niao prvhe parivtte divasakare chy bodhisatva na jahti / savitarka savicra prathama dhynam upasapadya viharati // himavantaprvato paca ayo vaihyasena vindhya gacchanti / te tatra bodhisatvasya na aknonti uparigantu // vayam iha maivajraka giri merum abhyudgata tiryagatyarthavistrika / [_Mvu_2.46_] gaja iva sahakrakhkul vkavnd pradretv nirdhvit naikaa // vayam amarapure pi akt gat devagandharvemni cordhva nabhe nirit / vayam api vanaaam sdya sdma bho kasya lakm nivarteti ddher bala // dev gth bhëanti // npatipatikulodito kyarjtmajo blasryaprako vid / ravitaruaprabhtirekehi varaprabhai lakaair lakitgo varai // ayam iha vanamrito dhynacintpara . . . . . . . . . . prthiva / guaatasamakoisavardhitas tasya lakm nivarteti ddher bala // so hi timirndhakre prdurbhto pradpaka / aya ta prpsyate dharma yaj jaga vsayiyati // loke klegnisatapte prdurbhta mahmuni / ayan ta prpsyate dharma yaj jaga hldayiyati // okasgarakntre ynareham upasthita / aya ta prpsyate dharma yaj jaga trayiyati // mahsansrakntre vipranaa jagattraya / aya mrgavara reha deayiyati cakun* // sasracrake baddh drghartram iya praj / aya bandhanamoka ca dharmarj kariyati // [_Mvu_2.47_] krue ram icchanti mantreu kuala sad / sahya arcayante khu annapnena supriya // rj bhaktavely kumra pcchati / kahi kumro hra kariyati // rjo rutv kacuky ca varavar ca kirt ca vmanak ca samantena pradhvit kumra mrgant // kumro jambucchyy dhyyanto kacukyena do parivtte divasakare jambucchy kumra na jahti // kacukyo dv vismito mahbhgo kumro yasya acetan chy na jahti // kacukyena rjo uddhodanasya nivedita // vyvtte timiranudasya maalasmi dhymbha ubhavaralakagradhri / dhyyanta girim iva nicala narendra siddhrtha na jahati jambucchy // rj kacukyasya rutv yena kumras tenopasakramanto payati jambucchynt / rj vismito ha // hutsano v girimrdhanasmi ava nakatragavakro / hldeti gtri nirkyamo dhynasthito tailapradpakalpo // rj ha // mahbhgo aya yasya acetanavant pi tv sanamanti // rj uddhodanena bodhisatvasya jambucchygatasya pd vandit // [_Mvu_2.48_] rjo uddhodanasya etad abhƫi // yath kumrasya nteu dhyneu citta ramati so khalv eva asitasya isya satyo vykarao bhaviyati // tena rj kumrasya vistram antapuram upasthpita tath kumro ghe abhirameya // rj kanynm arthya vividha nnprakra aokabha krpita // kapilavastusmi ca nagare ghoa krpit / sarvhi kanyhi rjakya udyna nirdhvitavya sarvrthasiddho kumro kanynm bharani vireyati // tahi udyne rjattye kapilavastuto bahni kanysahasri nirdhvitni // mahnmasya kyasya yaodhar nma dht mahatye samddhye nirdhvit hriyyant kumram alln // yad bhagavn abhinikrnto anuttar samyaksabodhim abhisabuddho pravttapravaradharmacakro ta bhikuhi ruta // bhagavato kumrabhtasya udynavanagatasya kanynm bharani virentasya yaodhar hriyyant kumrasya alln // bhiku bhagavanta pcchati // katha bhagava yaodhar bhagavato kumrabhtasya hriyyant alln // bhagavn ha // na hi bhikava idnm eva yaodhar mama hriyynt alln / anyadpi e mama hriyyant alln // bhik hansu // anyadpi bhagava // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo 'ttam adhvna nagare vras kijanapade brhmao kauikasagotro / so kmeu dnava dv anuhimavanta ipravrajy pravrajito // tena tahi anuhimavante gagkle rama mpetv prvartrparartra jgarikyogam anuyuktena viharantena vhitakena mrgea catvri dhynny utpditni pacbhij sktkt / [_Mvu_2.49_] candramasryaparimrjako maharddhiko mahnubhvo i savtto na ca savibhgalo // tasya dni jtiko kyasya bhedd gandharvakyikeu devepapanno pacaikho nma gandharvaputro // so devabhto ta kauika smarati / kahi kauika ke pravttajvo ti mto ti // so samanvharati / payati ta kauika ipravrajy pravrajita / anuhimavante gagkle sa rame prativasati asavibhgalo // tena akrasya devnm indrasya rocita // yo mama manuyabhtasya jti priyo manpo so ipravrajy pravrajito anuhimavante gagkle ramapade prativasati so ca asavibhgalo / tasya anugrahrthya upasakramema savibhgasmi niyojema // ___akro dni kauikasya isya anugrahrtha hradeakle candramasryehi srdha mtalin ca sagrhakena pacaikhena ca devaputrea brhmaaveam abhinirmiitv . . . . . . kauikasya isya rama hradeakle ekam eko upasakrnto / sa ca sunakho nnprakri uccvacni varni upadareti // kauika ha // nha krimi npi vikrimi na cpi me sannidhi asti kicit* / parttarpa mama bhojana ima symkaprastha nalam eo duvinna // unakha ha // alpto alpaka dadyt* anumadhyto madhyima / [_Mvu_2.50_] bahukto bahuka dadyt* adna nopapadyati // natvha kauika brmi bhujhi ca dadhi ca / ryamrgasampanno eka vindate sukha // candro pi upasakrnto // kauiko ha // nha krimi npi vikrimi na cpi me sannidhi asti kicit* / parttarpa mama bhojana ima symkaprastha nalameo tray // candra ha vaia so sagilati drghastra ayomaya / yo atithismi sne adattv bhujati bhojana // natvha kauika brmi bhujhi ca dadhi ca / ryamrgasampanno eka vindate sukha // sryo pi upasakrnto //k auika ha // nha krimi npi vikrimi na cpi me sanidhi asti kicit* / parttarpa mama bhojana ima symkaprastha nalameo catur // srya ha // mogha tasya huta bhoti mogha cpi samhita / [_Mvu_2.51_] yo atithismi sne adattv bhujati bhojana // natvha kauika brmi bhujhi ca dadhi ca / ryamrgasampanno eka vindate sukha // mtali pi upasakrnto // kauika ha // nha krimi npi vikrimi na cpi me sanidhi asti kici / parttarpa mama bhojana ima symkaprastha nalameo pacn // mtali ha // satya tasya huta bhoti satya cpi samhita / yo atithismi sne dattv bhujati bhojana // natvha kauika brmi bhujhi ca dadhi ca / ryamrgasampanno eka vindate sukha // akro pi upasakrnto // kauika ha // nha krimi npi vikrimi na cpi me sannidhi asti kicit* / parttarpa mama bhojana ima symkaprastha nalameo a // akro ha // sarasvat so juhoti chut gamaye api / [_Mvu_2.52_] yo atithismi sne dattv bhujati bhojana // natvha kauika brmi bhujhi ca dadhi ca / ryamrgasampanno eka vindate sukha // koika ha // udravar iti brhma ime aya ca vo sunakho kisya hetu / uccvac varanibh nidaraye khytha me ko nu bhave bhavanto // akra ha // candro ca sryo ca ihgat te aya ca so mtali devasrathi / aha ca akro tridana varo aya ca so pacaikho . . . . . ti // yasyaia pratighti anna ca pna ca kauika / pisvara kumbhathna mdagn svari ca / supta na pratibodhenti pratibuddho ca nandati // . . . . . . . . . . . . . . . . . . . . . . . . tuva no jt purimsu jtiu tva kauik matsarippadharma / tuhynukapya ihgat sma m ppadharmo niratha vrajesi // ye matsar roakappadharm [_Mvu_2.53_] pradveak ramaabrhman / ppni karmi samcaritv ito cyut te niraya vrajanti // ye ceha dnni dadanti pait prasannacitt ramaabrhmaeu / puyni ktv iha jvaloke ito cyutste sugati vrajanti // kauika ha // eo adyaiva kariymi puya dsymi dna ramaabrhmaeu / etehi dadyd aham annapna nha adattv amta pi psye // eva ca me dadato sarvakla bhog ca me ca sarv kipihanti / tato aha sugati pravrajiya prahya kmni tathdhikni // nagottame girivaragandhamdane modenti devavardhiptmaj / upgat ivara sarvi pjitu supupit drumavarakh ghiya // uci sugandh tridaehi satkt supupit amaravarehi sevit / [_Mvu_2.54_] kh dadensur nama astu mria yathaiva mo akra tathaiva so tuva // t ycamn anudraki brhmaa ityabrūi kalaha udraye / na mahya pupehi ihrtha vidyati y yeva vo reyatar (ghtu) // tadiya tva eva samka brhmaa jnhi mo mria y nu rey / yasyaiva no mria t dayiyasi s eva no reyatar bhaviyati // akryam eta vacana sugtrik sa brhmao krodhaabda viyhare / gatvna bhtdhipati hi pcchatha so eva vo jsyati y nu rey // tadpi tyo paramrthadarino udrik varavarea arthik / gatvna vocantridadhipasya jnhi mo mria k nu rey // tn dv attaman puradaro ityabravt* ttamano sarveu / . . . . . yume sad sugtrik [_Mvu_2.55_] ko thehaprva kalaha udraye // yo sarvaloke carati mahmuni nmena so nrado satyavikramo / so abravt parvate gandhamdane gatvna bhtdhipati hi pcchatha // ito so uttarato diy gagya kle himavantaprve / so kauiko dullabhapnabhojano tasya sudh preayi devasrathi // agni juhantasya pratihato mama prabhakaro lokatamonudo yath / dityalokasmi tatheva ryasi k devat kisya ihgato si // akhopama veta-atulyasannibha manojagandha priyarpadarana / na daprva maya cakueda k devat kin tu dadsida mama // aha mahendrea mahari preito sudhhari tv tvarita upgami / jnhi m mtali devasrathi bhujhim kkiu bhogamuttama // bhuktv him dvdaa . . . . hi ppak kudhpips arati jvara kram / [_Mvu_2.56_] krodhopanha ca vivdapainya toatandrtarasa ca uttama // na mtale kalpati mahya bhujitu prve adattv iti bruvan anuttama / na cpi ekasya na mahya varita asavibhgo hi sukha na vindati // mitra opyika pripanthik strghtak ye paharanti artha / sarve pi te matsarine sam mat prpta adattv amta pi nse // t preit devarjena tmaj kany catasro tapanyasannibh / sudh pi dya pratigrahrh ta rama yatra abhƫi kauika // dv tu t arthadaro matm prabhsayantyo anantarrit / sthit catasro pramad caturdia so dni kauika adhyabhëitha // purim dian tihasi devate tva alakt travar ca oadh / pcchmi te kcanavedivigrahe [_Mvu_2.57_] khyhi me tva katamsi devat // iro ham asmi manujeu samat akudrasattv parisevino sad / sukhei tuhya sukamgat ta m sudhye varapraja bhgaya // lenupeta caraena buddhiye upetasattva praguena karma / tvay upeto irijtimantiy preeti dsa viya bhogav sukh // atho pi dse alaso ailpako sudurgato vpi naro arpav / tvay upeto irijtimantiy tad idam asdhu yad ida tvay kta // prabhsayant yaas yaasvin manoramehyan di prati / pcchmi tv kcanavedivigrahe cika me tva katamsi devat // raddhham asmi manujeu sammat akudrasattv pratisevin sad / sukhei tuhya sakam gat ta m sudhye varapraja bhgaya // bhrypi me kho sad hi satkt [_Mvu_2.58_] kalyadharm ca pativrat ca / prahya svakula dhtar ca karoti raddh puna kumbhakiye // la ruta cpi athpi sayama raddh sat yatra . . . . ekad / nai svadyena vightadaran tad idam asdhu yad ida tvay kta // s me va santike api ca vadyase vijne mƬhsi dhrtnuvartin / na ed arhati sanodaka kuto sudh gaccha na me tva rocasi // jahti rtr aruasmi udgate s tihase travar va oadh / pcchmi te kcanavedivigrahe cika me tva katamsi devat // mgva bhrnt sarabhya varjit nirkt manda mama avekase / k te sahy mdugtri lakate na bhyase ekik tuva devat // na me sahy iha gat kauika . . . . . pravarsmi devat / sudhye iha gatsmi [_Mvu_2.59_] tan me sudhye varapraja bhgaya // ya ketri kanti karak saputradr saghaanti ekato / na vara harati asan ca utthit tad idam asdhu yad ida tvay kta // ye eke manuj dhanrthik nv samruhya taranti (sgara) / lambane tatra sdanti athpi ca dukha nigacchanti vinaapuy // s me va santike api ca vadyase vijne mƬhsi dhrtnuvartin / na ed arhati sanodaka kuto sudh gaccha na me tva rocasi // k dsi . . . . . pinaddhamajar // shgad kcipramadhra / kugrarakt supinaddhakual uravar pratibhya obhasi // gate yath prvi atra srade alakt lohitamlin . . . . / pcchmi tv kcanavedivigrahe cika me tva katamsi devat // hiryamasmi manujna sammat akudrasattvapratisevin sad / [_Mvu_2.60_] sukhei tuhya sakam gat na tu tv akromi mahari ycitu // kvaradhtu iha str na vidyati jnmi dharmea sugtri lakase / te t aycantiye prasavmy aha sudhmaha jvita ta dadmi te // tvm evaha kcanavedivigrahe mantrayitvna pravekyi rama / tvm evaha sarvaguena pjaye tava adattv amta pi no ala // ta rama pupavicitrasastta dvijehi ghua rucirasvarehi / s succhav ta ca pravi rama udakupeta phalamlaobhita // vkgran bahavo nupupit sl piyl panas ca tinduk / obhjan loghra . . . . . pal supuyagandh mucilindak ca // kuval taml bahavo nuveana avatthanyagrodha tathaivudumbar / tilak kadamb ca tathaiva campak prastik ymaka tatra taul // [_Mvu_2.61_] tatrpinaddhaprvto kumayo supuyagandho ajinopasevito / takurv harate niao nida kalyasukhena sane // tasyetavye kuicya kauika jayettamnaye jayanta dhanena / nehi ptrehi sudh svaya dade s adhyabhëi tvarit mahmuni // ta saprati ghya prtamnas ityabrav ttaman jadhara / kt tvay kauika mahya pj gacchmi dni tridana sevitu // s kauikennumat dyutmat jigūam trida upgami / gatvna s avaca sahasradarana iya sudh vsava yo hi me jayo // so tatra yo preita eva mtali parivtto devasabhya agrato / hir sudh kenabhilabdhe hetun ityabrav tva punar evam hya // ta so vatrd vinivartayed ratha [_Mvu_2.62_] jmbnada santapanyasannibha / prajvlyamna ravikarasanibha alakta suvarabimbavicitra // gat ca hastikapivyghradvpiyo mg ca vairyamay upgat / ta pukal jyotrasamay ubh mavairyamay ca d // he manes upari ca kupsara suvaracandr ca rathe upgat / ta ynareha abhiruhya mtali daa diyo abhinandayet* mah // nag ca ail ca vanaspat ca sasgar kampamn vasundhar / so kipram eva tvarita upgami tam rama yatra abhƫi kauiko // so mtali . . . . . . . . dto aha pcchati te puradaro / irya raddhya ca ypi ca hir rey kena guena manyasi // . . . . . . . . . . . . . . . ir me pratibhti mtali / raddh anity puna devasrathi [_Mvu_2.63_] visavdikasayat mama // hir manp pariuddhakeval sagrmare na rat pravarjit / vipayamn surabh upadrut hirir nivreti svacittamtmano // hirha reh manujeu mtali dahare kkyati mahallike ca / priya ca bhrtvya karoti caa hirir nivreti svacittamtmano // ko te im kauika dam* . . . . ugro hi indro athav sahpati / indro tava indrasagotra kkati tasyaiva bhvasahavratnuja // sa kauika ta jahiyna ucchraya lopapeto asadhuryabhto / puyni ktv vipulni rame kyasya bhedt svargeu modati // syt khalu puna bhikavo yumkam eva anyo so tena klena teva samayena nrado nma i kauikasagotro / na khalv etad eva draavya / tat kasya heto / aha [_Mvu_2.64_] so bhikavas tena klena tena samayena nrado nma ir abhƫi kauikagotro // syt khalu punar bhikavo evam asy any s tena klena tena samayena akrasya devnm indrasya hir nma dht si / na khalv etad eva draavya / tat kasya hetor bhikavo / e eva yaodhar tena klena tena samayena akrasya devnm indrasya hir nma dht abhƫi / tadpi e mama hryyant alln / etarahi pi mama e hryyant alln // _____sampta majarjtaka // bhik bhagavantam hansu / katha bhagava yaodhar na akyati toayitu // bhagavat kumrabhtena kanynm alakr pi virayantena yaodharye atasahasramlya hra dinna / s ca ha / ettakamtra arhmi // kumrea bhyo atasahasramlya agulyaka dinna tathpi na santuyati // katha yaodhar atpt na akyati rdhayitu // bhagavn ha // e bhikavo yaodhar na idnm eva atpt anyadpi e atpt // ___bhtaprva bhikavo attam adhvne nagare vras kijanapade rj suprabho nma rjya krayesi / tasya kumro sutejo nma ktapuyo mahekhyo nivto sukhasasparo prvlp priyabhë amtyn bhaabalgrasya rehisya naigamasthn sarvasya io bahumata ca // rjo utpanno / imo sarvajanakyo kumrasya guaghto kadcid ete mama jvitd vyaparopayitv kumra rjye pratipayensu / tena rj so kumro vipravsito // so dni kumro bhryya srdha anuhimavante [_Mvu_2.65_] anyatarasmi vanakhae takui ca parakui ca ktv prativasati mlapatraphalodakena ypento sukhopapannni ca mgavarhamnsni paribhujanto // tasya dni ramto [nirgatasya] mrjrea vahar godh mretv tasya bhryye agrato nikipitv gata // s t godh pinpi ca na spati // kumro mlapatraphalni dya rama gato payati ca rame t godh raudr vahar / so t rjadht pcchati kuto im godh // s ha // e mrjrea nt // kumro ha // ki dni e godh siddh // s na ha // gomayo ti ktv na siddh // kumro ha // na e godh abhaky bhaky e manuy // s dni godh tena kumrea nirchaviktv pakv / pacitv drumakhym olabit // s csya bhry ghaam dya udakahri gat / gacchmi aha udakam hariymi / tata hra kariymi // ___tyo t godh pakv samn d varasapann ca gandhasapann ca alh ca pratyagr ca abhilëam utpanna / kumrasypi tye bhryye etad abhƫi / e rjadht im godh asiddh hastenpi na icchati spayitu / yatra ca vel pakv tata abhinandati bhoktu / yadi etya mama mle prem bhave tad e godh may phalahragatena siddh bhavey / nsy ato godhye kicit savibhajiya godh paribhujiymi // tena s godh tye rjadhtare udakahri gatye khdit rjadht ca udakaghaam dya gat // s dni kumrasyha // ryaputra kahi s godh // kumra ha // palyit // s cinteti / katha pakv godh vkakhym [_Mvu_2.66_] lagn palyit ti // tasy rjadhtye etad abhƫi / nha kumrasya i // tasy ta daurmanasya hdaya pravia // sarvasatv mariyanti maranta hi jvita / yathkarma kariyanti puyappaphalopag // naraka ca ppakarmo ktapuy ca svargati / apare ca mrga bhvetv nirvsyanti anrav // so dni rj suprabho kladharmea sayukto / amtyehi sutejo kumro vanto netv rjye vrasya abhiikto // rjo sutejasya devya mle na kicid aparityakta / na kicit tatra rjye ratnasamata / sarva devye upanmeti yni vastri udri bharani hrrdhahri tni devye upanmayati na ca aknoti rdhayitu / tye ca na godh hdaya gat // tasya rjo sutejasya bhavati / aha devye na s kicid guajt y na karomi na s kicit priyat y na daremi na ca aknomi toayitu // so tm ha // devi aha tava na kicid guajt y na karomi na s ca priyat y na daremi na ca aknomi toitu na paribuddhymi kim atra antara / jalpatu dev // s dni dev ta suteja rjna gthay vdhyabhëati // adypi te ta vanasmi avabuddhymi katriy yasya te dhanuhastasya snubaddhakalpino / olagn drumakhy pakv godh palyit // rj ha // name namantasya bhaje bhajanta [_Mvu_2.67_] ktnukryasya kareya artha / asabhajanta ca na sabhajeya nnarthakmasya kareya artha // tyaje tyajanta satata na gacche apetabhvena na savasey / dvijo druma kaphala vinditv anya parkeya mah hi loko // syt khalu punar bhikava yumkam evam asyd anyo so tena klena tena samayena sutejo nma rj abhƫi / na khalv eva draavya // tat kasya heto // aha so tena klena tena samayena vrasya sutejo nma rj abhƫi // any s rjo sutejasya dev abhƫi agramahi / na khalv etad eva draavya / e s bhikava yaodhar rjo sutejasya dev agramahi abhƫi / tadpi e atpt na akyati toayitu / etarahi pi e atpt na akyati toayitu // _____iti rgodhjtaka sampta // bhik bhagavantam hansu / bhagavat kumrabtena udyne kanynm bharani virayan tena yaodharye eva bahuka dinna // bhagavn ha // na bhikavo idnm eva may yaodharye bahuka dinna // bhik hansu // anyadpi bhagavan // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attamadhvne nagare vras kijanapade rj rjya krayati ktapuyo mahekho saghtaparijano dnasavibhgalo mahbalo mahkoo mahvhano / tasya ta rjya ddha ca sphta ca kema ca subhika ckrajanamanuya [_Mvu_2.68_] ca sukhibahujanamanuya ca prantadaaamara sunightataskara vyavahrasapanna // tasya dni rjo pacaatam antapura / tasya y agramahi s sarvasyntapurasytva prsdik ca darany ca pait ca vidhij ca sarvakalsamanvgat ca // so rj abhka antapurasya vastri ca bharani ca vireti / tasypi rjo atasahasramlyo hro baddhako tasya ca hrasya madhye mairatna yatra catvri mahdvp dyanti jambudvpo prvavideho aparagodnyo uttarakuru sumeru ca parvarj / anekaatasahasramlya ta mairatna tasya mahhrasya madhye // t dev pcchati bharani virento // devi atva tva me mana harasi / ko tra upyo yena dev me mana harati // s dni hev ta rjna gthaydhyabhëati / cellsamcr nimittasya ca grhaa / kauthlena capalstribhir rajyanti prthiva // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena kirj abhƫi / na khlv etad eva draavya / tat kasya heto / aha sa bhikavas tena klena tena samayena kirj abhƫi / any s tena klena tena samayena kirjasygramahi / na khalv etad eva draavya / tat kasya heto / e s bhagavat yaodhar tena klena tena samayena kirjasygramahi abhƫi / tadpi etasy may bahu dinna // _____iti ryaodharye hrapradnajtaka sampta // yad bodhisatvo akmakn mtpitm arukan rudan mukhn hastokta [_Mvu_2.69_] ca cakravartirjyam apahya alha ca ghavsam apahya agrd anagrik pravrajito tad yaodhar devadattenocyate // mama bhrt pravrajito gaccha mama agramahi bhavisyasi // s dni na icchati bodhisatvam eva abhikkati / sundaranandenpi vuccati / mama bhrt pravrajito gaccha mama agramahi bhaviyasi / tasypi na icchati bodhisatvam evbhikkati // yad bhagav pravttadharmacakro tadhi eta bhikubhi ruta / bhik bhagavanta pcchanti / katha bhagava yaodhar sundaranandena ca devadattena ca prrthayant na icchati bhagavantam eva prrtheti // bhagavn ha // na bhikavo idnm eva yaodharye sundaranandena ca devadattena ca prrthayamn na icchati mama evbhikkati / anyadpi e etehi prrthayant na icchati mama evbhikkati // ___bhtaprva bhikavo attamadhvne himavantapdamle sarve catupan samgamo abhƫi // asmka rj nsti catupadn rj sthapyatu // tahi tem utpanna thapyatu catupadn rj tti pravara // te hansu // ko dni catupadn rj sthapūyatti // te dni utpanna / yo asmkam ito saptama divasa sarvaprathama himavanta parvatarja gamiyati so catupadn rj bhaviyati // te eva samaya ktv tato pradeto yena himavanto parvatarj tena pradhvit // te sarve phato ktv vyghr himavanta parvatarjna anuprpt // vyghr himavanta parvatarjna gatv catupadn prati/leti // catupad ca sarve himavanta parvatarjam anuprpt / tatra ca t vyghr payanti pratiplent // te dni catupad t [_Mvu_2.70_] vyghr dsv rtasajt durman / istriy sma parjit na ca kahicit* istriyo rj sarvatra puru rj / yath asmka na alika bhaveya puruo ca rj bhaveya // tehi s vyghr ukt // bhadre ya tuva patim icchasi so catupan rj bhaviyatti // t vyghr abho allno // bhadre mama pati varehi / aha loke magalabhto mama gomayena devakulni upaliyanti devakryi ca kriyanti // s dni vghr ha // nha tava pati iccheya tva phlehi ca akaehi ca nityabhagnapralagno // hastingo pi t vyghr upasakrnto ha // bhadre aha balav ca savddhakyo ca sagrmehi ca aparjito mama ghhi // vyghr ha // na hi tva sihe nadamne na uccraprasrva mucamno palyasi // siho pi mgarjo allno // bhadre mama pati varehi mama sarve mgasagh trasanti // vyghr ha // mgarja mrdhne pi patit pratcchmi // catupadn sarve mah si samgamo / rjakam idam asmka ko tra rj bhaviyati // himavanta parvatarja yo mo prathamo gamiyati / ito saptame divase so ya rj bhaviyati // sih vghr mg caiva hastino vabh vk / na aknuvanti anvetu gat pratham parvata // prsdika daranya himavanta nagottama / gatvna vyghr prathama pravicreti catupad // gatv catupad sarve vyghr payanti te tahi / [_Mvu_2.71_] dv ca arddit abhƫi istriye sma parjit // na asti striyo rjno na ca mo alika bhavet* / ya vyghr patim iccheya so ya rj bhaviyati // mama gomayena kalpni devakryi kriyanti / abho avaca tatra mama bhadre pati varet* // vyghr ha // nityutthita sad kilnta akaehi lgalehi ca / no tda patim icche manuye yadi bhavel loke // hastingo ha // aham anucaropeto sagrme aparjito / hastingo bal tatra mama bhadre pati varet* // vyghr ha // sihasmi nadamnasmi tuva bhto palyasi / chardagtham eva sja neccheya tda pati // siho ha // anuprvasujtaskandho siho parvatagocaro hamasmi / mgasagh trasanti sarve tva bhadre mama bhartra varehi // [_Mvu_2.72_] vyghr ha // saravkravaropeta giri v svayam gata / etda patim icche mrdhnenpi pratcchita // syt khalu punar bhikavo yumkam eva syd anya sa tena klena tena samayena siho mgarj abhƫi / naitad eva draavya / tat kasya heto / aha so bhikavo tena klena tena samayena siho mgarj abhƫi // anyo so tena klena tena samayena abho abhƫi / na khalv etad eva draavya / tat kasya heto / ea bhikava sundaranando tena klena tena samayena abho abhƫi // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena hastingo abhƫi / na khalv etad eva draavya / tat kasya heto / ea bhikavo devadatto tena klena tena samayena hastingo abhƫi // syt khalu punar bhikava yumkam evam asyd any s klena tena samayena vyghr abhƫi / e s yaodhar // tadpi e etehi prrthayant na icchati mama evbhikkati / etarahi pi e etehi prrthiyant na icchati mama evbhikkati // _____iti ryaodharye vyghrbhtye jtaka sampta // bodhisatvasya udyne kanyn ratn virayantasya yaodhar sarvapac gat sarvehi alakrehi viriyantehi // [rj uddhodanena amty att / katam atra kanyye kumrasya caku nipatanti //] kumrasya yaodhar dv tye caku nipatita // yo kumrasya hro baddhako mahraho atasahasramlyo so hro kumrea omuciya yaodharye dinno // srdhaprahisant ha // iyam aha ettaka [_Mvu_2.73_] arahmti // kumrea prahasantena atasahasramly agulik agulto obhuciyna dinn // eva kumro ratanni kanyn viretv rjakula pravio // ___rj amtyn pcchati // katamy kanyy kumrasya caku nipatita // amty hansu // s mahrja mahnmasya kyasya yaodhar nma dht / tatra kumrasya caku nipatita // rj mahnmasya preita / yaodhar dht mama putrasya dehi sarvrthasiddhasya kumrasya // mahnmo sadiati rjo uddhodanasya // na akymi yaodhar kumrasya dtu / yat kraa kumro antapure savddho na kahicid gato ilpe v ivastre v hastismi v dhanutsarusmi v rjastreu v na kahicit kumro gatigata // rjo uddhodanasya rutv daurmanasya jta / evam eta yath mahnmo jalpati / na may kumro kahici ilpe eito atipremnena // so dni rj durman gha pravio / kumrea do pit // kumro pitara pcchati / ki tto durma // rj ha / bhavatu putra ki tavaitena // kumro ha // na hi tta avaya cikitavya // rj kumra guruka prekya tena bhyo bhya pcchamnena cikita // eva caiva ca mahnmena kyena cikito tava arthena yaodhar ycayamnena / tava putro antepurasavddho na kahici eito ilpe v ivastrajne v hastismi v rathasmi v dhanusmi v / nha tasya dht dadyeha // kumro pi rutv pitaram ha // m tto utkahatu / nagarajanapade ghoa krpehi kumro saptama divasa darana dsyatti / yo tatra [_Mvu_2.74_] ikito so gacchatu yadi ilpajne yadi ivastrajne yuddhe v niyuddhe v chede v bhede v jave v balhukke v hastismi v avasmi v rathasmi v dhanusmi v tharusmi v upavitarkeu v // rj uddhodano rutv prto savtto // tena nagare kapilavastusmi janapade ghoa krpit yath kumro saptama divasa darana dsyatti / yo tatra ikito so gacchatu yadi ilpajne yadi ivastrajne // anyehi pi adhihnehi dt preit / uddhodanasya sarvrthasiddho kumro saptama divasa darana dsyati / yo tatra ikito so gacchatu // ___tahi kapilavastuto janakyo nirdhvati janapadev api jano gacchati / anyehi pi adhihnehi kauthalajta gacchati / kyakumr vibhava payiyma balaparkrama ca kumrasya sarvrthasiddhasya payiyma // tahi anekyo janasahasriyo samgatyo kumr kapilavastuto nirdhvanti ca // aparo pi bhrnto hastingo bahirnagarto kapilavastu praviati aihyano paramena sthmena ca samanvgato / devadatto ca kapilavastuto ta daranasthna nirdhvati hastiskandhavaragato / tasya so hastinga bhrnto abhimukho patito / tena ruitena devadattena so hastingo aihyano talaprahrya ekhatya ktv tatraiva nagaradvre nihato / so ta hastinga hatv nirdhvito ta dvra // tatra mahjanakyasya sapi sundaranando ca kumro anuprpto // so pcchati bho bhae kisyeda nagaradvre janasapi // jano ha // devadattena nirdhvantena eo hastingo ekye talaprahrye [_Mvu_2.75_] hato / tena hastingena eva nagaradvram oruddha na ca ta devadatto aknoti ata nagaradvrato apakarayitu laghayitv atikrnto // so dni hastingo sundaranandena ynto avataritv tato dvrato sapta pad kahito / dv mahjanakyena hakkro mukto / aho kumrasya sundaranandasya utsho // sundaranando pi ta hastinga dvrato sapta padni apakaritv atikrnto // bodhisatvo mahat samddhye anuprpta // bodhisatvo pcchati / kisya ea nagaradvre mah janakyasamgamo // te hansu // kumra devadatto ca kapilavastuto nirdhvati bhrnto ca hastingo praviati nagaradvra abhimukho devadattasya patito / tena ruitena so hastingo ekya talaprahrye nihato so eo hastingo nagaradvra orundhitv patito ca / devadatto na aknoti ata nagaradvrato apakaritu laghitv atikrnto / sundaranandena sapta padni kahito / tad ea janakyo sapiye katha pi nirdhvati // tena klena tena samayena kapilavastu saptahi prkrehi parikipto abhƫi / bodhisatvena ynto avataritv mtpitkena balena ta hastinga ato nagarto te saptn prkr paratarea kipto // ta bodhisatvasya utsha dv anekehi devamanuyasahasrehi hakkr mukt bodhisatvo pi nirdhvito // rjpi uddhodano kyamaalaparivto mahnmo pi kyo nirdhvato // ___tahi kumrea sarvrthasiddhena darano dinna sarvailpakarmyatanni kumrea sadarit // siddhrthakumrasya na kocit samasamo tath yuddhe v niryuddhe v na kocit kumrasya samasamo // pacime nidarane b vidhyanti // ete daa kro tatra sapta tl / sapta tl krontarea nikhat saptn purito bher occhrit // [_Mvu_2.76_] tatra kocit* ekatlaskandha nistìeti koci dve tlaskandhn nistìeti / devadattasya aro dve tlaskandh nistìitv ttye tlaskandhe lagno / sundaranandasya aro trayas tlaskandh nistìetv caturthasya tlaskandhasya antarabhmy nipatito // bodhisatvena devakulto pitmahasya sihahanuya rjo dhanus tatra npita // so dhanu tatra ragamadhye nikipto // yo aknoti eta dhanu prayitu dhretu // ta dhanu hastto janakyena jijsito na ca aknoti kocit prayitu / kyakumrehi pi sarvehi jijsita na koci aknoti prayitu / koliyakumrehi pi jijsitu licchavikumrehi pi jijsitu anyehi pi kumrehi jijsitu na koci aknoti prayitu // pacd bodhisatvena ghta / pitmahasya gauravea ta dhanu bodhisatvena gandhamlyena pjetv prita // tasya dhanuya priyantasya sarvakapilavastu abdena vijpitu devamanuyehi ca hakkra mukta // eva saptatla bodhisatvenaikaarea nistìetv spi bher nistìit bher nistìetv rastala pravio // devamanuyehi hakkra mukta / devatn sahasrehi ca antarkto divya kusumavara osa // kumrasya balaparkrama buddhibala ca dv sarvatra gatigato balena ca ddhyena ca jnena ca sarvakyarëra tathnye pi rjno prto savtt / sulabdh lbh kyn rjo ca uddhodanasya yasya ayam edo mahpuruo utpanno // ___yad bodhisatvo abhinikrnto anuttar samyaksabodhim abhisabuddho pravttapravaradharmacakro [_Mvu_2.77_] tad eta prakaraa bhikubhi ruta // bhiku bhagavantam hansu // bhagavat cirapraa kiyamui jt // bhagavn ha // na bhikavo etarahi yeva maye cirapraa kyamui jt // anyadpi maye cirapraa kyamui jt // bhagavn ha // ___bhtaprva bhikavo attamadhvne nagare vras kijanapade brahmadatto nma rj rjya krayati / nihatapratyarthiko nihatapratyamitro sunightajanapado dnasavibhgalo ktapuyo mahekhyo mahbalo mahkoo mahvhano / tasya ta rjya ddha ca sphta ca kema ca subhika ca krajanamanuya ca // tasya rjo purohito brahmyu nma tray vedn prago sanirghahakaiabhn itihsapacamn akarapadavykarae analpako / so yam crya kualo brhmaavedeu pi streu dnasavibhgalo daa kualakarmapath samdya vartati // tasya putro dharmaplo nma mavako // tasya brahmyusya bhavati / samayo mama putrasya dharmaplasya vedni adhyitu na caia yukto mama sakto vedni adhtu / pitvirambhepi ndhūyati gurukule na dsymi // ayam api brhmao vedaprago anuhimavante rame paca vaukaatni ved vceti / tena so dharmaplo tasya brhmaasya anupartto vedn adhypehti // ___tasypi dni ramasya avidre mahn udakahrado tatra ca udakahrade udakarkaso prativasati punarpuna jana snapayanta mreti // so dharmaplo mavako tahi udakahrade punarpuna snpayati // tasya brhmaasya bhavati // atra udakahrade udakarkaso prativasati punapunar manuy mreti eo ca dharmaplo purohitaputro tatra udakahrade [_Mvu_2.78_] snpayati / sace dni tatra snyanto udakarkasena khajjeya purohito aska aparituo bhaveya ki tumhehi udakahradto na vrito // so dni tena updhyyena dharmaplako mavako abdpito ucyati // m atra udakahrade snyhi atra udakahrade rkaso druo prativasati / m tena udakarkasena khajjiyasi // tatra ca udakahrade mahekhyo ngo prativasati mahparivro tasya ca ngarjo putro dharmaplena mavakena srdha prayati kathsamullpena ramati / tena so mavako ngabhavannta trito // tena mavakena srdha so ngakumro kathsamullpena ramati tatra ca ngabhavane dharmaplo mavako daa kual karmapath deayati // aparo ca mavako dharmaplasya samavayo sado ca grmntara tena mrgea gacchanto tahi udakahrade udake snyate // so tena udakarkasena mrito tahi udakahrade ardhakhditako plavanto aparea mavakena do // tena rama gatv updhyyasya rocita dharmaplo udakarkasena khyito ti // so brhmao sarvehi tehi pacahi vaukaatehi srdha ta udakahrada gato payati ca ta mavaka udakarkasena ardhakhditaka plavanta / tehi ta dv sarvehi rvo mukto // tehi tato udakto utkipitv këhni samvartayitv dhyyito // tni asthni ghaake ktv saparivro vras gato brahmyusya mle / arukaho rudanmukho brahmyuya upasakramitv ha // sa dharmaplo udakarkasena mrito / ibhni asthni // brahmyu brhmaa ha // nsti etan ti dharmaplo daharo kumro npi asmka kule dahar mtaprv // so dni brahmyur brhmao ta dharmaplasya updhyya gthya adhyabhëasi // [_Mvu_2.79_] pra na hiseya nadinnamdiye ppa ca karma manaspi na caret* / sarve anrja parivarjeyma tasm hi asmd daharo na myyati // na ca mo kadcid asti krodho na cpi krudhyma vaya kadcit* / kruddhe pi no cpi karoma kopa tasm hi asmd daharo na myyati // ӭoma dharma asat sat ca no cpi dharma asat rocayma / asat hi tvasat rocayma tasm hi asmd daharo na myyati // dadma dn bahuo bahni no cpi no apriyo ycamno / dattv ca dn nanutapyamn tasm hi asmd daharo na myyati // ye brhma ravaalavanto ghoeio ycanak upenti / priya mo te ravaadarana ca tasm hi asmd daharo na myyati // ye brhma ravaalavanto [_Mvu_2.80_] ghoeio ycanak caranti / tn annapnair abhitarpayma tasm hi asmd daharo na myyate // ye cpi mo ycanak upenti andh anth kpa anyak / tn annapnair abhitarpayma tasm hi asmd daharo na myyate // vaya ca bhry anatikrammo bhry pi asmn na atikramti / tato vaya dharmacarya carma tasm hi asmd daharo na myyati // yo jyate so bhavate sulo susayato suvrato jubhta / adhypako bhoti samptapda tasm hi asmd daharo na myyati // mt pit bhagin bhrtaro ca ye cpi jtayo ananyapakik / carma dharma paralokaheto tasm hi asmd daharo na myyati // mt pit bhagin bhrtaro ca ye ca kulapreyakar bhavanti / carma dharma paralokadar tasm hi asmd daharo na myyati // dharmo hi vai rakati dharmacri [_Mvu_2.81_] chatra mahanta yatha varakle / eo nuaso dharme sucre na durgati gacchati dharmacr // adharmacr hi naro pramatto y y gati gacchati adharmacr / so na adharmo carito hanti sma ghto yatha kasarpo // na hi dharmo adharmo ca ubhau samavipkinau / adharmo niraya neti dharmo prpeti svargati // dharmo hi vai rakati dharmacri chatra mahanta yatha varakle / dharmea gupto mama dharmaplo anyasya asthni sukh kumro // so brhmao saparivro bhojayitv brahmyun brhmaena visarjito so ca brhmao rama gato dharmapla ca mavaka tahi rame payati / te dni sarve vismit suu purohitena jta // ___bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena brahmyur nma brhmao abhƫi / na khalv eta deva draavya / tat kasya heto / aha bhikava tena klena tena samayena brahmyur nma brhmaa // syt khalu punar bhikavo yumkam evam asyd anya sa tena klena tena samayena brahmyusya brhmaasya dharmaplo nma putro abhƫi / naitad eva draavya / ea rhulo tena klena tena samayena brahmyusya [_Mvu_2.82_] dharmaplo nma putro abhui / tadpi eo may jto etarahi pi may ciraprana kiyamui jt // _____iti rdharmaplasya jtaka sampta // bhik bhagavanta hansu // dra bhagavato iu kipta // bahgavn ha // na bhikava etarahi eva maye dra iu kipta // anyadpi bhagavan* // bhagavn ha // anyadpi hi bhikavo // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade rj rjya krayati mahbalo mahkoo mahvhano ktapuyo mahekho / tasya dni vistra rjya yvat takail samjpayati // so kanyasa bhrtara rjye pratihpayitv vrasy takaily gato // so dni takaily vasati / anyena ca rj vraseyo caturagena balakyena veito // tasya tena bhrtarea vrasto takail dto preito / gacchhi imo ha paracakrea uparuddho // tena rj takaily sthitena dtn sakto rutv bhrjasmi tasya rjo yena vraseyo vehito nma likhitv ta bhrja ke parivehitv strea sunaddha ktv vras kipta // so ko tasya rjo pdamle sthitv pdaphalaka khaakhakta / so rj tasya puruasya ca vismito / aho utsho ca muisabandho ca yatra nma vrasy sthitena ka kipta / ima eva dram gato mama pdamle phalake nipatito ittha tena aha na hato // tena rj tata kto mucitv ta bhrja vcita tatra ca bhrje eva likhita // [_Mvu_2.83_] eo te takaily sthito pdaphalakhaao / yadi si na maritukmo osakka mama rjyato // so dni bhyasy mtray bhto trasto / aha jnmi vrasto aya aro gato ti / tenha vismaya prpto / aya ca takaily sthitena kipto // so tatraiva sthne devaarasya devakula ktv ta ara devakule pratihpetv pujsatkra ktv so prakrnto // ___bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena kirj abhƫi yena takaily sthitena vras ka kipta / na khalv etad eva draavya / tat kasya heto / aha so bhikavo tena klena tena samayena kirj abhƫi / tadpi may dra aro kipto etarahi pi may aro dra kipto // _____iti rarakepaa jtaka sampta // bhik bhagavantam hansu // katha bhagavat yaodhar ilpena labdh // bhagavn ha // na bhikavo idni eva may yaodhar ilpena labdh anyadpi may yaodhar ilpena labdh // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvva mithily ardhayojana yavakacchaka nma grma / tasya yavakacchakasya vhyena eka karmragrma // tahi karmragrmikasya dht amar nma prsdik darany ca pait pratibhnasapann ca // yavakacchakagrmikasya mahauadho nma putro prsdiko daranyo ktapuyo mahekhyo / tena ketrraya avantena amar karmradrik d bhaktam dya gacchant // t [_Mvu_2.84_] mahauadho pcchati // bhadre k nma tva kin te nma // amar ha // yenatathgata nma // mahauadho ha // bhadre ke tva // s ha // yehi oio tem aha // mahauadho ha // bhadre kena gacchasi // s ha // yacchatra tana gacchmi // mahauadho ha // bhadre kahigami // amar ha // saritynta tahigami // atha khalu mahauadho agrapaito amar karmradrik gthay adhyabhëe // amar nna te nma karmrasysi drik / cittena bhta prajnsi ketra vo dakidii // tasy dni drikye ca trayo va ro ak ca ajit vastr ca uddh kudrye ca yvgye ghaik haste // atha khalu mahauadho agrapaito amar karmradrik gthye adhyamëe // kena te ajita ra kena ak ajit ca te / vastr ca kena te uddh yvgu kudr ca kena te // atha khalu amar karmradrik mahauadha mahprja gthye adhyabhëe // sutail . . . . . ra abhyajana ca lsaka / vastra-avastrat uddh yvg kudr ca nodako // atha khalu bhikavo mahauadho mahprjo amar karmradrik gthay adhyabhëati // yadi ta nna te taila ajana cpi lolik / vastr ca utsavik te alpe devena varit // [_Mvu_2.85_] s dni karmradrik bhaktasya rasakua parye ikye ochanna varea dya gacchati // atha khalu mahauadho mahprjo amar karmradrik gthye adhyabhëati // tuva yam eta himaparea channa kua harasi jvanye / pcchmi te abhare etam artha kasya ta bhakta harasi manoje // atha khalu bhikavo amar karmradrik mahauadha mahprja gthye pratyabhëe // . . . . . . . . . . . . . . . . . . . . . . . . bhakta harmi pdape // atha khalu bhikavo mahauadho mahprjo amar karmradrik gthy pratyabhëe // pit te varatriatko nelyako pitmaho / daavarsi jtye eva dhremi drike // mahauadho ha // yasmi pravutthe dukhit te mt bhavati durman / te ta mt ca mrgate kahi so amare gato // atha khalu bhikava amar karmradrik mahauadha mahprja gthay pratyabhëe // yatra mt ca vasanti dagdho ca puna dahyati / jtibhir vadhyate jtis tatra mahya pit gato // [_Mvu_2.86_] atha khalu bhikavo mahauadho mahprjo amar karmradrik gthay pratyabhëe // karmrabhastr vasanti agra puna dahyati / loha lohena pŬeti karmral pit gato // mrga pcchit khyhi kema akuila ju / akaaka ca no bhadre gasmi yavakacchaka // atha khalu bhikavo karmradrik mahauadha mahprja gthay pratyabhëe // yena saptbhirag ca dviguapl ca pdap / yena aei na tena vrajesi na tena aesi // eo mrgo yavakacchakasya yadi paito si jnhi // atha khalu bhikavo mahauadho mahprjo amar karmradrik gthye pratyabhëe // yato yav kadkhy ca kovidr ca phullit / vma mrga grahetvna gacchmi yavakacchaka // atha khalu bhikavo amar karmradrik mahauadha mahprja gthay pratyabhëati // gaccha brhmaa mrgea bhakto ta bhakayiyasi / pithi putr sidhyanti te msena bhokyasi // atha khalu bhikavo mahauadho mahprjo amar karmradrik gthay pratyabhëe // uka indhana vehi karra tatra sidhyati / te msena bhokymi ea gasmi vo gha // [_Mvu_2.87_] atha khalu bhikavo amar karmradrik mahauadha maprja gthay pratyabhëati // vasa brhmaa mo ghe yajo yam atra bheyati / mt me devarjena mahyaja yajiyati // atha khalu bhikavo mahauadho mahprjo amar karmradrik gthay pratyabhëati // mtu te devarjasya ya yajita yajiyati / ta yajam anubheymi ea gasmi te gha // atha khalu bhikavo mahauadho mahprjo amar karmradrik mtpit sakto bhryrtha ycayati // te amarye mtpitar hasu // na vaya drikm akarmrasya dadma // ___mahauadho ca bhikavo mahprjo sarvailpehi abhijo / tasya bhavati // ki karmr sarvacrakarma / scyo / karmro yo aknoti sc pi kartu so cariyo // mahauadhena koaprakipt sc kt ekatra koake sapta scyo prakipyanti / te sarve aa scyo ek sc bhavanti / spi ek aa scyo bhavati // mahauadho t scm dya ta karmragrma gato vikriitu // karmragrmikasya path gatv ghoeti // sc vikrey yasya krya sa kritu // nikkaakacch sukt tkgr vaaysik / sc karmragrmasmi vikrmi vikrtha me // [_Mvu_2.88_] s drik mahauadhasya abda rutv nirdhvit / s mahauadha gthay adhyabhëe // atra aktyo kriyanti nrc atha tomar / ihaiva tni kriyanti scyo vaini ca // unmattako si purua athavsi vicittako / yo tva karmragrmasmi sc kriitum icchasi // atha khalu mahauadho mahprjo amar karmradrik gthay pratyabhëi // sc karmragrmasmi vikretavy prajnat / cry eva jnanti karma sukaradukara // sacet te bhadre jney pit sc may kt / svaya va me pravrey pratta te ca pitu vara // atha khalu bhikavo amar karmradrik pitara gthay adhyabhëati // ima tta nimehi ilpako yatha bhëati / karmraputro nipuo kualo scikrako // atha khalu bhikavo amarye karmradhtye pit t sci dv vismayampanno // so t dhtaram dya mahauadha mahprja gthye adhyabhëati // na me rut v d v sc etd may / tuo smi etena karmea im kany dadmi te // [_Mvu_2.89_] bhagavn ha // syt khalu punar bhikava yukam eva asyd anya sa tena klena tena samayena mahauadho mahprjo / na khalv eva draavya / tat kasya heto / aha so bhikava tena klena tena samayena mahauadho nma abhƫi // syt khalu puna bhikavo yumkam evam asyd anyas sa tena klena tena samayena karmragrmiko abhƫi / na khalu etad eva draavya / tat kasya heto / ea bhikava mahnmakyo tena klena tena samayena so karmragrmiko abhƫi // syt khalu punar bhikavar yumkam evam asyd any s tena klena tena samayena amar nma karmragrmikadht abhƫi / na khalv etad eva draavya / tat kasya heto / e s bhikavo yaodhar tena klena tena samayena karmradht abhƫi // tadpi e may ilpena labdh etarahi pi may ilpena labdh // _____sampta amarye karmradhtye jtaka // bhik bhagavantam hansu // vryea bhagavat yaodhar labdh // bhagavn ha // na bhikavo etarahi eva may yaodhar vryea labdh anyadpi may e vryea labdh // bhik bhagavantam hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikava attamadhvne vravlinagare brhmaa tray vedn prago sanirghahakaihabhn itihsapacamn akarapadavykarae kualo so ya cryo brhmaavedeu paca mavakaatni ved mantr vcayati // tasya dni brhmaasya irir nma dht prsdik darany paramye ubhye varapukaratye samanvgat // [_Mvu_2.90_] tasyedni brhmaasya samudrapaane yaja krayantena yjyena tasya udhyyasya preita / svaya vgacche kacid v preehi arthamtra te dsymi // so te pacn vaukaatnm ha // ko vo tra utsahati samudrapaana gantu amukasya srthavhasya mla / yo gamiyati tasya irik mavik dsymi // tatra mavako paito ca utthnavanto ca vriyavanto ca / tasya tahi iriye adhimtra prema / so utsahito updhyya aha gamiymi // so tena updhyyena lekha dattv ynaptram aruhiya visarjito // ___so anuprvea samudrapaana gata / tena ta lekha tasya srthavhasya upanmita // tena srthavhena tam updhyyasya lekha vcetv ratnni ca hirayasuvara dattv visarjito // so tato pi samudrapaanto yatra kle ynaptre vravli prasthito so tena ynaptrea anupvea vravli gato / so dni tata ynaptrto pratinva ruhiyatti / samarde ca samne s poalik samudre patit // tasya mavasya bhavati / iya may dena yatnena samudrapaanto netv iha pratinva ruhantena samudre patit ti / ko atra upyo bhaveya yena eta dhana labheya / nsti anyo upyo nnyatra eta samudra utsicmi // so lohavaddhaka tattaka dya samudraklam gata / so samudrakle vaddhaka nikipitv kacch bandhati samudradevat ca brhmaaveea upasakramitv hansu // kim ida // mava ha // utsicmi [_Mvu_2.91_] mahodadhi // brhmaa ha // mahodako na akyati utsacitu // mavo ha // drgh brahm ahortr lohavardha ca tattaka / dakasya apramattasya na ir bhavati durlabh // ӭotha vrya puruottamasya bala ca sthma ca parkrama ca / ya mavo pi purimsu jtiu etasya arthe avatro sgara // tad mai tasya praaam st* so va babhëe kapayiya sgara / karotha yatna ya mai labheya m anapek dukhit bhaviyatha // suvarangsurayakarkas trast abh yni samudramadhye / yath ca meghni samkulni nindanirghoa vinicaranti // atha devat uggami sgarto satrast vyavalokayati caturdia / s addassi mavam utsahanta utsicitu kapayitu ca sgara // s uttaritv purato tam abravt* ki mava mrgasi sgarto / [_Mvu_2.92_] khyhi asmka vaya api anu- dsyma mpadya vihanyamna // ma mama devate atra nao so ha gavemi mahsamudre / pa kapitvna mai labheya tasyrtham utsici mahsamudra // bahni blni caranti loke arthe ca dharmeu ca vipramƬh / tuva pi bho paramabuddhi mava ya durlabha loki tuva gaveasi // ati pg caturo ca vrio niryti yasypi na tena jyati / he ca toyasya anantap katha tuva utsahase kapetu // upenti yatra bahavo sravantiyo vi anant prapatanti sgaro / vsabhto ca maharddhikn katha tu utsaryati dharmastra // yas tva akarma kurue durbuddhi sakhinnagtro nacirea bheyasi / tagamtra na prabhosi oitu naiva tuhya pratirpa mav // [_Mvu_2.93_] ya codayitv paribhëi devate tatrrtha pami te chinnasgara / rota na khaneya na mlam uddharet* na tv antara yasya na pram uttaret* // nha kudo svamai tyajeya dhana haritvha ameya vrya / karontu bht vacana mameha tath bhaeya na tath bhaeya / hutana prajvalita na saname sacandratr parivartaye mah // [s devat tatra vicintayanti] dtavya me ta mai mavasya yath na eo kapaye samudra / eo ca ghyna mai prata gacche mava siddhaynaptro // sarvatra vryavn sdhu kudo dukha jvati / so ya vryaprabhvena dhanam dya gacchati // prvenivsa bhagavn prvejtim anusmaran* / jtakam idam khysi st bhikuam antike // te skandh tni dhtni tni yatanni ca / tmna ca adhiktya bhagavn tam artha vykare // [_Mvu_2.94_] anavargrasmi sasre yatra me uita pur / mavako tad si iri s yaodhar / etam artha vijnetv eva dhretha jtaka // evam ima aparimita bahudukha uccancacarita pura vigatajvaro vigatabhayo aoko svajtaka bhagav bhëati bhikusaghamadhye // bhagavn ha // syt khalu puna bhikavo yumkam evam asyd anya sa tena klena tena samayena mavako bhavati yasya ta mahsamudre dhana patita / na khalv etad eva draavya / tat kasya heto / aha so bhikavo tena klena tena samayena mavako abhƫi // syt khalu punar bhikavo yumkam evam asyd any s tena klena tena samayena vravlnagare brhmaasya iri nma s mnavakadht abhƫi / na khalv etad eva draavya / tat kasya heto / e s bhikava yaodhar tena klena tena samayena vravliye nagare brhmaasya iri nma dht abhƫi / tadpi may e vryea labdh etarahi pi e may vryea labdh // _____iti ririjtaka sampta // bhik bhagavantam hansu // bhagavat yaodhar khedena labdh // bhagavn ha // na bhikavo idnm eva yaodhar khedena labdh anyadpi e may mahat khedena mahat ramea mahat vryea labdh // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo attam adhvna hastinpure rj subhur nma rjya krayati ktapuyo mahekhyo mahbalo mahkoo mahvhano ainagarasahasrm varo // [_Mvu_2.95_] tasya sudhanur nma kumro ekaputro prsdiko daranyo rpavn ktapuyo mahekhyo guavn mtjo pitjo pitr subhun yuvarjye pratihpito // so amtyehi srdha tni paitkni nagarasahasri paripleti // rj subhu rjaktyato odhtabhro rjakule upariprsdavaragato nirvto sati / tasya dni rjo subhusya sannarj sucandrimo nma vayasyo sanniko sihapure nagare rjya krayati ktapuyo mahekhyo mahbalo mahkoo mahvhano // tasya dni rjo sucandrimasya mahyajo pratyupasthito / sarvabhtehi yaja yajiymi / tena yattak vijitavsino lubdhak tem att dinn / sarvabhtehi yaja yajiymi / ye te sthalacar pr apad v dvipad v caturpad v bahupad v tni sarvi prakajtni samnetha // nid pi uddi / ye kecij jalacar pr tena upasthapetha sarvabhtehi yaja yajiymi // manas devn vacas prthivn / nacireìhyn karma daridrm iti // rjo vacanamtrea lubdhakehi ca nidehi ca jalacar ca sthalacar ca prakajtyo samnt maha ca va mpetv tatra tni sthalacari prakajtni uparuddhni / yni pi jalacari tni samnetv pukariya oruddhni / kinnarvarjita sarvaprakajtyo samnt // ___atha khalu rjo sucandrimasya ya kla yajavo sarvopakaraehi sajjkto tato rasnto hatavastranivastro upariprsdavaragato gandhapupadhpair arcana ktv caturdiam ajali prametv yena bhagavanta purastimadakiapacimottarye diye [_Mvu_2.96_] ayo caturdhynalbhino pacbhij maharddhik mahnubhv antarkacars tn aha yajave nimantraymi // tatra dni ye ayo caturdhynalbhina pacbhij maharddhik mahnubhv te samanvharitv vaiyasena ddhy yajava gat // so dni rj sucandrimo tn yajave gat dv pramudito prtisaumanasyajto pdbhivandana ktv etad uvca // pratyavekantu bhagavanto yajava ki paripra na veti // te dni aya pratyavekitv rjna sucandrimam etad uvca // mahrja sarvo paripro yajavo ekena agena no // rj ha // katamena agena no // ayo hu // deva kinnarye no // atha khalu rj sucandrimo lubdhakn ha // tem bhagavat yajave kinnarye artho ta gacchatha yatna karotha yath mama kinnar netha // tahi dni yo te lubdhakasahasr sarvapradhno lubdhako vryea ca labena ca pauruea ca so tehi lubdhakehi sarvagaena utshito / tva pratibalo kinnar samartho nayitu // sa lubdhako gaena utshito samno rj ca sucandrimena dhanukalpam dya anuhimavanta pravia // ___tahi anyatara himavante payati isya rama ramaya mlapatraphalopeta // so ta im upasakrnto isya pdavandana ktv sthita i ehi svgatavn iti cao svgatan te et ivik nidhi // i tasya lubdhakasya sryaya kta / yath idharmo phalodakam upanmita // so dni phalni paribhujiya pnya pibitv tatra sati / tatra ca isya mle arutaprva ca madhura gtaabda ӭoti // so ta i pcchati // bhagava kasya eta eva manoja gtaabda [_Mvu_2.97_] devakanyn ngakanyn // i ha // na eta devakanyn gtaabda na ngakanyn kinnarn eta gtaabda // so dni tam i pcchati // bhagavan ima gtaabda ryate na ca dyanti / kahi v gyanti // i ha // imasya ramasya uttare prve mahpadmin tahi sarvrtukni sarvaklikni utpalakumudapadumapuarkasaugandhikni / tatra kailsto parvatto drumasya kinnararjo manohar nma dht bahhi kinnarehi kinnarhi ca parivt et padmin krŬrtham gacchati // so paito lubdhako tam i upyena pcchati // ha // bhagava ruyati asti kecit* manuy kinnarhi srdha krŬanti paricrenti / kathan te manuy kinnaryo vaagat bhavanti // i ha // satyavkyena et badhyanti na aknonti antarahyitu // mdhuryea ca i asamanvharitv jubhvena cakita na jnti kinnarye etasya artho ti // ___so dni lubdhako tasya isya abhivdana ktv ta padmasara gato yatra s drumasya kinnararjo dht krŬati // t dni kinnaryo gtaktye pramatt jaladardarake ca ta lubdhaka na payanti / s ca tatra manohar sarvapradhn rpea ca svarea ca // tena lubdhakena ravaapathe sthitena s manohar satyavkyena baddh // dht tva kinnararjasya drumarjo yaasvin / etena satyavkyena tiha baddhsi kinnar // yath tva drumarjasya dht drumea rj savddh / satyavacanena bhadre manohare m pada gaccha // s dni manohar tena lubdhakena satyavkyena baddh na aknoti antarahyitu / te anye hi kinnar ca kinnar ca sarve samantarahit // [_Mvu_2.98_] s dni manohar tena lubdhakena sihapuram nt / tahi yajava praveit // kinnar dv rj sucandrimo mah ca janakyo tasya lubdhakasya prto savtto // lubdhakena vipulo cchdo lubdho // s baddh pehi nt sucandrimasya sihapura brhmaapura savtta yajava samabhint // rj sucandrimea yajasya samupakaraa sajjetv rjo subhusya hastinpura dto preito / sarvabhtehi mahyaja yajiymi gaccha / iha anumodhi // rj subhun putro sudhanukumro visarjito / gaccha sihapura sucandrimo rj yaja yajiyati ta anumodhi // ___sudhanukumro sihpuram gato anyn api bahni rjna atni / sarve ca sudhanukumro sarvapradhno rpepi tejenpi parivrepi gandhenpi // sudhanukumro ta yajava pravia bahhi rjna atehi parivto // tena tatra yajave tni bahni prisahasri duni sthalacarajalacari / spi kinnar d // payantasyaiva sudhanusya kumrasya kinnarye udra prema nipatita kinnarye pi sudhanusya prema nipatita // yathokta bhagavat strapade // prve v sanivsena pratyutpanne hitena v / sarvta jyate prema utpala v yathodake // evan te paraspara daranamtrea prema sajta // sudhanukumro rjo sucandrimasya pcchati // kisya ime ettak prasahasriyo yajave uparuddhyo // so rj ha // etehi yaja yajiymi etena ca prabhtena khdanyabhonyena // kumro [_Mvu_2.99_] pcchati // etasya yajasya ki phala ki guanirvtti / kedam etena yajagua nirvartayiyati ima ettaka pravadha ktv // rj ha // ete yattak prajt atra yaje haniyanti sarve svarga gamiyanti / aha ca yattak ete pr ettha yaje haniyanti tattak vr svarge upapadymi // kumro ha // mahrja na eva eta mithydi e ahis parama dharma // prtipto adharmo prtiptavairamao dharmo / adinndno adharmo adattdnavairamao dharmo / kmeu mithycro adharmo kmeu mithycravairamao dharmo / surmaireyamadyapna adharmo surmaireyamadyapnto vairamao dharmo / mvdo adharmo mvdto vairamao dharmo / piunavc adharmo piunavcto vairamao dharmo / sabhinnapralpo adharmo sabhinnapralpto vairamao dharmo / avidy adharmo avidyto vairamao dharmo / vypdo adharmo vypdto vairamao dharmo / mithydi adharmo samyagdi dharmo // daa kual karmapath dharmo // daahi mahrja akualehi karmapathehi samanvgat satv narakepapadyanti / daahi kualehi karmapathehi samanvgat satv svargepapadyanti // tad eva mahrjena na ea svarg patho ghto narakeu gamanya ea patho ghto // eva sudhanusya kumrasya dharmadean rutv rj sucandrimo te ca sarve rjno sarvo majanakyo prto / tena rj sucandrimea sudhanusya kumrasya dharmadean rutv te sarve prakajtyo jalacar ca sthalacar ca os // [_Mvu_2.100_]___manohar kinnar sudhanusya kumrasya alln / sarva ca kinnarabhavana manasi na vartati sudhanasya premena // sudhanusypi any krŬtyo manasi na vartanti manoharye premena // rjpi sucandrimea yath sudhanun kumrea sadia tath nirgaa yaja anavadya // anekni ramaabrhmaakpaavapakasahasri annapnena santarpit cchdanehi cchdit // vtte yaje sudhanukumro manoharye srdha hastiskandhavaragato mahat parivrea mahat samddhye mahat samudayena mahat vibhƫye sihapurto hastinpura gato // ___kumrasya hastinpura praviantasya nagara hastinpura alakta vitatavitna citraduyaparikipta osaktapaadmakalpa siktasama dhpitadhpana muktapupvakra deedeeu naanartaka-llamallapisvarykumbhathnik // eva sudhanukumro mahat samddhye mahat samudayena manoharye srdha hastiskandhavaragato hastinpura pravio // tena kumrea sarv rjakany os manoharye srdha krŬate va // rjo subhusya ahi nagarasahasrehi kryasahasri parihyanti anekasahasri nivartanti // naigamajnapadehi rj subhu vijapto / mahrja sudhanukumro manoharye kinnarye pramatto arthrthni na samanusati rjakryi parihyanti ahi nagarasahasrehi anekasahasri nivartanti // rj subhun sudhanukumro abdpito // putra jnpad oravanti / arthrthni na samanusasi yathpurva manoharye kinnarye pramatto viharasi visarjehi putra et kinnar anujnhi [_Mvu_2.101_] t gamanye // so kumro manoharye tjlena baddhako na tm anujnti / pitare puna punar uccati / putra visarjehi et kinnar anyni te rjakanyni yattakni jalpasi tattakni nayiymi // so kumro punar puna tena pitun ucyanto na vivarjayati // amty ca puna puna rjo subhusya nivedenti // mahrja sudhanukumro manoharye kinnarye pramatto rjakryi na karoti bahni rjakryi parihyanti // rj ca amty att uparundhatha kumra // so amtyehi rjattye uparuddho // uparuddhena kumrea gha nireya savtta sarv lakm antarahit / manohar svaya subhun anujt nirati kinnaranagara gamanya / manohare gaccha anujtsi yena sukhni talni vanni mtpit saka // ___s dni sarvlakravibhƫit tata prsdato otarit / tye otarantye bahni strsahasri sudhanusya rodanti manoharye okena / hastinpure janapadasya antara nsti vmadakiena hastena manoharye hastinpurto nikramantiye / vmadakito ajalisahasri pratcchamn gandhamlyena pjiyamn strsahasrehi bahun ca janakyena anugacchiyamn s dni hastinpurto nirytv janakyasya visarjana ktv uttarmukha yena himav parvatarj tena praat upagacchati ca uttarmukha yena ca hastinpura tena sudhanu avaloketi // tahi ca anuhimavante atadrunadkle duve lubdhakaputr mgavy avanti / eko lubdhakaputro [_Mvu_2.102_] utpalako nma dvityo lubdhakaputro mlako nma // tehi d manohar kinnar drato gacchant sarvlakravibhƫit akudrnulepan amilnagandhamly punar puna phatomukh avalokayant gacchant // tehi s kinnar pratyabhijt // te ktjalipu pranipatit pcchanti // gacchanti avalokesi avalokenti gacchasi / ki bhadre avalokesi kahi v tva gamiyasi // manohar ha // ubhaya abhiprrthemi . . . . kipuruanagara / sudhanu cvalokemi nirati cbhiprrthaye // te dni lubdhakaputr hasu // sudhanusya kumrasya kurupacleu nriyo / thi srdha ramamo na so tubhya smariyati // manohar ha // nayiymy aha sudhanu prekitena smitena ca / kocid dddho va mtago vae eo bhaviyati // tye te lubdhakaputr haste atasahasramly ca agulik dinn tlsaml ca / yadi mama phato sudhanukumro gaccheya mama mrgamo ima abhijna dsyatha mama vacan abhivdana pccheytha / vaktavyo / ito eva nivarthi durgamo [_Mvu_2.103_] paratarea manuy / niyato me manuy vinbhva // eva lubdhakaputr sadiitv manohar aspant pdatalehi udaka atadrunad tr // ___rj subhun ya kla jnti gat manohar iti tato sudhanukumro npito utsage upavispito pitare mtare pi // m putra kinnarm anusmarhi vistro te antapuro bahni kanysahasri apari te npeya / thi srdha krŬhi ramhi paricrehi kin te kinnarye tva mnuo // rj kumra cvsayati amty ca att / kumrasya gha alakryetha // antapurasya sadia / suu kumra abhirampetha yath kumro manohar na samanusmareya // rjo vacanamtrea kumrasya gha yath divya vimna tath alakta sarvasajita // saptasu dvralsu sucraghani sthpitni akatni sthpitni yni anynyapi lokasya magalasamatni sarvi sthpitni // brhmaasahasriyo kumrasya dvre upasthpitni tathnyo pi janakyo kumra pratiplayanto // kumro pi pitar samvsitv visarjito / gaccha gha upasevehi snhi vilimphi saktamlyabharao krŬhi ramhi pravicrehi rjakryi ca samanusehi // eva sadiitv pitare kumro sudhanu visarjita // ___so dni rjakulto nirytv srdha vasantakena ekin paricrakena bhvnuraktena hastinpurto nagarto nirytv yena himavantaparvatarj tena praato manoharye arthye // kumrasya tni paitkni ainagarasahasri sphtni [_Mvu_2.104_] sanigamajanapadni vistra ca antapura manasi na vartati / manoharm eva kinnar ocati samanusmarati / rjya rjaparidevavkaaklena tan dad sarva / apavijjhiyna prakrami adhautamalina paa ghya // anuraktabhaktibhva caika paricraka grahetvna / parvatarjbhimukho so himavantam abhiprasaresi // acirea gato sudhan himavanta ramyaparvatanitamba / tatrddasi lubdhakau uppalaka mlaka caiva // payati ca atadrunad ucivimalasphaikavik satata / . . . . . . . . . . . . . . . . . . . . . . . ubh sutalatoy prasyandamn mdutaruasujt / s dval pralulit vahanti akauhinyo atadr // sudhan uvca kcil lubdhak ym akudrnulepan / nr amilnagandhamly vikramanti apayatha // avoca lubdhakaputra yd tva pcchasi s ito cira / uttrya nad gat s imena klena himavanta // pravyhta hi tye sudhanur nmena phato mahya / [_Mvu_2.105_] yadi eyati lubdhakaputr dsytha ima abhijna // imam agulyaka im ca tlsagandhk ml / dsytha lubdhakaputr bhart mama svmikasvmi // abhivdana ca lubdhak mama vacan svmika bhaeytha / pratigaccha hastinpura niyato niyamo vinbhvo // pratyagrahesi ml lambesi mudrik pramodanto / api maraa abhyupemi manoharye va samgama // te ta bhaanti lubdhak sudhanu ito eva tva nivartehi / hastinpurasmi nagare k tuhyam abhukta vartey // ta tasya naiva hdaye npi ca te ӭoti so vacana / gantu yevdhyavasito atadru ca mahnad tro // lubdhak pi te vyavasthit rjmaro bhavey asmka / yadi sudhanum evarpe atyayasmi parityajeyma // avatr te pi nadi vyghragaasihavraasagho / mgavihagamnuyt manoram ca cakravkarut // tn tatkaena tr mahnad hansasrasbhirut / vyìehi kinnarehi ca praptajl suramay // tatra dni kumro ca vasantako ca paricrako utpalako ca lubdhakaputro mlako ca lubdhakaputro evaktdhyavasy manoharye padehi himavanta parvatarja pravianti / [_Mvu_2.106_] manoharpi nnvarani varakusumni olambamnni bandhamn gacchati // te dni kusumni pacch d anugacchanti / iha viramitv ym ito gat // iha muhrtam si ayam asy pupanikara iha ktni ubhamlni nirmlyakni csy varakusumakarapradhriye deedee payanti jnanti ito gat ym evan te gacchanti / bharani nnprakri panthe patitni payanti vanakheu lagnni payanti anyni ca cihnni payanti // yathyath ca himavanta anupravianti tathtath bahni ratnaratnni payanti // suvaraӭgni parvatni payanti rpyaӭgni payanti lohakri payanti tmrakri payanti rakakri payanti yaadaӭgni payanti ajanaparvatni payanti manailaparvatni payanti / kinnaramithunni krŬantni payanti / anyni bahni carydbhutaatni payanti / deedee kinnargtabdni ӭvanti sihandaabdni ca ӭvanti rdlandaabdni ca ӭvanti / acchabhallandni ca ӭvanti / mgarutni ca nnvarni ӭvanti / yakarkasarutni ca ӭvanti / picakumbharutni ӭvanti // nnprakr ca auadhsahasri payanti vidydhari ca payanti // ___tehi gacchantehi kyapasya isya rama da bahumlapatrapupaphalopeta vkasahasrasachanna pnyasapanna ca // te dni tahi rame pravi payanti ca tatra rame kyapa i vddha mahbhga saparivra sanna // te dni isya abhivdana [_Mvu_2.107_] ktv saparivrasya agrato sthit // isya bhavati // mahtman imena kumrea bhavitavya ktapuyena puyavantena yo eo ima rama pravia / pradeo na kemenuprpto // tena kumro abhinandito // svgata kumrasya nidhi / etni ivikni // kumro niao saparivro / i kudramadhusadni phalni allpitni pnya ca // yatra vel kumrea phal paribhuktni pnya ca pta tato na so i pcchati // ki kumrasya sukhasavddhasya imahi gamanaprayojana // kumro ha // kcit te bhagava evarp nr atikramant deti // i ha // ma d alln s ima rama mama pdau vanditv girivarasya anutaehi gat / tat kumro ito eva ramto nivartatu / dukara kumrea kta ima tvat pradea gacchantena ki puna ato paratarea gatena agamana manuy ito eva nivarthi // kumro ha // na akymi bhagavan nivartitu / y tasy manoharye gati s mama yenaiva mrgea gat tenaivha gamiymi // i ha // any kinnar gati any manuy / pak pi kinnar gati na sabhuanti kto manuy / pak pi ta pradea katha cid gacchanti / kinnar yatra gacchanti modamn rativihra samanubhonto agamyan ta kumra manuy pathehi / ito evam ramto nivarthi // pit te a nagarahasr varo nanu udrehi paribhogehi kumrea krŬitavya ramitavya anubhavitavya eta agamya dea na akyasi gantu // kumro ha // bhagava maraa v s v payitavy // [_Mvu_2.108_] i mahbhgo mahmaitrvihr kruiko / tasya bhavati // se kumrasya agamya dea gacchantasya arravino bhavey // so i ha // kumra im rtri iha rame vtinmehi yva iha uddee vnar prativasanti / yo te ythapati so mama abhiprasanno nityakla mama pdavanto gacchati kudramadhusadni phalni dya / tam aha vnararja adhyeiya / so tava drumasya kinnararjo nirati nma kinnaranagara neyati // kumro isya vacanena tahi rame t rtri sthito rtriye ca prabhtye kumro sihasya ca osarantasya abda ӭvati / kumro ikumr pcchati / kasya ea osaraaabdo // ikuro ha // eva vnardhipatisya osarantasya abdo nitya eo iha velye kudramadhusadni phalni dya ta osaranto drumt* druma sakramanto asmkam updhyyasya pdavanto gacchati // tadni kauthaleva utthya yato ta vnarasya osarantasya abda tata nidhyyati // tena so vnararj do drumto druma sakramanto gacchanto // so vnararj ta ramam gatv kudramadhusadni phalni isya purato nikipitv niao // i ha // vnararja karohi me vypra // vnararj ha // bhagava kariymi / apehi // i ha // ima kumra tman caturtha drumasya kinnararjo nirati nma kinnaranagara tahi tehi // vnaro ha // bhagavan nemi // ___so dni vnardhipati tato eva ramto tman caturtha kumra pha rohayitv parvatn ӭgato ӭga sakramanto drumto druma nacirasyaiva drumasya kinnararjo [_Mvu_2.109_] nagara kailsasya parvatasya mrdhne anuprpto / payati ca kailsasya parvatasya mrdhne drumasya kinnararjo nirati nma nagara sarvasauvaraubhakarmanirmita udynasahasramaita sarvaratnmayehi pukaritagehi maita sarvaratnmayehi vairyaphalasopnehi saptaratnavedikparikiptehi utpalapadumakumudapuarkasaugandhikasachannehi ratanmayehi ratanmayehi taakehi yuktehi nnratnavicitrhi nvhi plavanthi vasantacitrhi ca nnprakrehi plavehi plavantehi / nnprakrehi pupapatraphalopetehi drumasahasrehi sachanna ca atimuktakacampakavrikamalliksumananavamlikythikopaobhita // te tahintahi payanti kinnaramithunasahasri krŬantni / kcij jaladardarakni vdenti kcit* nnprakri vdyni vdenti madhurea ca svarea manohar parigyanti // abhyantaranagare ca tryaataabdni ӭvanti madhuri ca gtaabdni ӭvanti // ___atha nu dni tahi kinnaranagarasya vhyato upavane sthit payanti sabahul kinnaryo prsdik darany alakt bhƫit sauvaraghaakahast gacchanti t pukari yatra sudhanu sthito udakahri // sudhanur et pcchati // ki atra nagare parvo ya / so do modo // t dni hansu // na adya kicit parvo na utsavo / api drumasya kinnararjo nma dht mnuehi nt s s bahhi varehi gat tye gatye drumo ca kinnararjo sarva [_Mvu_2.110_] ca nagara prta tatraia edo moda // sudhanu pcchati // kahi udaka ima nūyati // hansu // s manohar snpayiyati / tasy manuyagandham apanayiyati // tena kumrea agulyak pacime udakaghae prakipt yath thi kinnarhi na d // manohar snyati ca agulyak snyantye tato ghaakto utsage patit // manoharye s agulyak dv parijt / tye etad abhƫi / sudhanukumra gato mama arthya / sukumro rjaputro katha so imm agamy diam gato // s dni tvaritatvarit vastri prvaritv arukah rudanmukh mtpit praipatitv ha // yo mama jambudvpe bhart so gato sudhanu nma rjaputro subhusya rjo ekaputro // drumo kinnararj na pattyati / putri na akya mnuehi im dim gantu // manohar ha // na hi tta vyaktam gato // drumo kinnararj pcchati // ki tvay svaya do utho parato ruto ti // s ha // na me svaya do npi parato ruto api me snpayantye sudhanusya agulyak utsage patit // ___drumea kinnararj udakahryo abdpityo / t dni abdpiya pcchyanti // kvacid vo udakahri gathi puruo do // t hansu // mahrja do kinnarakumra prsdiko daranyo tman caturtho pukariye kle // tasya bhavati // so evam eo kumro manoharye ti // katha so akyati im dim gantu // so dni t dhtara pcchati // manohare praviatu sudhanu rjakumro ima rjakula // s ha // tta praviatu // so iha mama premena gato [_Mvu_2.111_] bahu ca tena mama nidna pitsakto apriyo asatkro / tena bandhanavadhadukho anubhto na ca tena aha kadcit parityakt / tato sudhanu kumro pitarea subhun bandhangare bandhitv aha visarjit / so ea mukto samno mama phato gato // drumea kinnararj amty att // ghra nagara alakrpetha yvac ca rjakula yvac ca asurak pukari vitatavitna krpetha citrapupaparikipta avasaktapaadmakalpa siktasama muktapupvakra sarvagandhodakasikta // ye mama nagare pradhnapuru caturagabalakyo sarve te mama jmtu pratyudgacchantu chatradhvajapatkni ca dya // amtyehi vacanamtrea sarva pratijgta mahat samddhye pratyudgamana kta // manoharpi mahrahena aukena prvt sarvlakravibhƫit bahhi kinnarasahasrehi parivt tryasahasrehi vdyamnehi pratyudgat // s dni sudhanu dv mrdhnena pdehi patit mukhena ca keena ca pdni saparimrjati // eva sudhanu mahat vibhƫye mahat samddhye drumasya kinnararjo nagara praveito yvad rjakula drumea ca kinnararj abhinandito utsage saveito vsito ca // eo te nagaro sarvasauvara udynasahasramaito anantakalyo iha mama dhtarye manoharye saha krŬhi ramhi pravicrehi // ___sudhanu dni kinnaranagare bahni vari prativasitv krŬitv ramitv pravicretv sarvodyneu savartanya anubhavitv manoharm mantresi // manohare jnasi tva yath aha mtpit ekaputrako priyo manpo / aha tava premena anpcchitv [_Mvu_2.112_] mtpit sarvakni ujjhitv tman parityga ktv iha gato iha me adya bahni vari prativasantasya / tato mantrehi mtpitara gamiymi hastinpura // tye manoharye mtpit rocita // drumea kinnararj sudhanu pcchyati // kumra gamiyasi mtpit saka // kumro ha // yadi tta abhipreta tato gamiymi // drumo ha // visarjayiymi iti // yambhak nma yak kinnarm attikar // rj yambhak yak att // mama jmtra saparivra manoharsahita yena hastinpura netha prabhta ca ratnaratana // tehi sudhanu kumro saparivro manohar ca kinnaranagarto ayanagat evam utkipitv prabhta ca ratnaratana hastinpuram netv rjakye udyne sthapit // prabhtye rtrye kumro sudhanu vibuddho hastinpure va bherghoa ӭoti janaabda ca // tasya bhavati // kahi aha hastinpura nto // ima rjakya udyna payati / tni ratnamayni paryakni yath prajaptti manohar ta trivarga parivra prabhta ca ratna / kumro prto savtto yathbhipreta svaka nagaram gato // ___kumrasya hastinpur gatasya rj subhun mrga krit mahat udyogena / ya kla rj kumrasya pravtti na upalabhati tasya bhavati / mto bhaviyati kumro manohar mrganto // tena rj kumrasya sudhanusya mtasya kryi kritni // sarvasya adhihnasya bhavati / mto sudhanu // tahi dni rjakye udyne agradvrea udynapl nirdhvit udyne patkn ucchrpayanti [_Mvu_2.113_] gat ca udyna payanti ta ca sudhanu manohar ca ta ca trivarga parivra ratnamayni ca paryakni mahnta ca ratnari d ca puna dhvanto hastinpura pravi // mahjanakyo pcchati kema / te hansu / kema sudhanu kumro gato hi / so eva prto bhavati // tehi rjakula gatv udynaplehi rjo subhusya rocita // mahrja diy vddhi sudhanu kumro gato // rj ravaamtrea prto savtto sarva ca rjakul / te udynapln vipulo dyo dinno // rj subhu smtyaparijano dev ca sudhanusya mt sarva ca antapura udyna nirdhvita kumra drau sarva ca nagara kumrasya sudhanusya gamanaabda rutv manoharye ca / antaro janasya nsti hastinpurto rjaktya udyna nirdhvantasya kumra drau manohar ca // sudhanu mtpitara dv mrdhnena nipatito manohar ca varvaura ca dv mrdhnena nipatit // kumro pitarea subhun srdha suvarlakta hastingam ruhitv hemajlasachanna mahat rjnubhvena mahat rja-ddhye mahatye viyhye mahatye vibhƫye hastinpura praveito // eva samentu satv sarvehi priyehi abodhiprah // yatha tasmi samayasmi samgata kinnariye sudhanu // bhagavn ha // syt khalu punar bhikava yukam evam asyd anya sa tena klena tena samayena sudhanu nma kumro abhƫi / na etad eva draavya // tat kasya heto // aha so bhikava tena klena tena samayena sudhanur nma kumro abhƫi / anya sa tena klena tena samayena subhur nma rj abhƫi / naitad eva draavya / tat kasya heto / eo bhikavo rj uddhodano tena klena tena samayena subhur nma rj abhƫi // [_Mvu_2.114_] any s tena klena tena samayena sudhanusya mt abhƫi / na etad eva draavya / tat kasya heto / e bhikavo my dev tena klena tena samayena sudhanusya mt abhƫi // syt khalu punar bhikava yumkam eva asyd anya sa tena klena tena samayena sudhanusya paricrako vasantako nma abhƫi / na etad eva dratavya / tat kasya heto / ea bhikava chandako tena klena tena samayena sudhanusya paricrako // anyo so tena klena tena samayena uppalako nma lubdhaputro abhƫi / naitad eva draavya / tat kasya heto / ea bhikavo rhulo uppalako nma lubdhakaputro abhƫi // anyo so tena klena tena samayena mlako nma lubdhakaputro abhƫi / naitad eva draavya / tat kasya heto / ea bhikavo nandasthaviro tena klena tena samayena mlako nma lubdhakaputro abhƫi // anyo so tena klena tena samayena kyapo nma i abhƫi / naitad eva draavya / tat kasya heto / ea bhikava mahkyapa sthavira tena klena tena samayena anuhimavante kyapagotro i abhƫi // anyo sa tena klena tena samayena anuhimavante vnararj abhƫi / naitad eva draavya / tat kasya heto / ea bhikavo kahako avarj tena klena tena samayena anuhimavante vnararj abhƫi // anyo sa tena klena tena samayena kailsamrdhni drumo nma kinnararj abhƫi / naitad eva draavya / tat kasya heto / ea bhikavo mahnmo kyo tena klena tena samayena drumo kinnararj abhƫi // any s tena klena tena samayena manoharye mt abhƫi / naitad eva draavya / tat kasya heto / e bhikava yaodharye mt tena klena tena samayena manoharye mt abhƫi // any s tena klena tena samayena manohar kinnar abhƫi / naitad eva draavya / tat kasya heto / e bhikavo yaodhar tena klena tena samayena manohar kinnar abhƫi / tadpi e may khedena labdh // [_Mvu_2.115_] vicitragambhrakatho bahuruto kileaght paravdimardano // sa bhiku obheta svayabhusane nabhe va candro paripramaalo // _____iti rkinnarjtaka sampta // bhagavn samyaksabuddho yad artha samudgato tad artha abhisabhvayitv rvasty viharati st devn manuy ca vistarea nidna ktv bhikn mantrayati // sukumro ha bhikavo paramasukumro / tasya me bhikava sukumrasya pit kyo trayo prsd krayat* hemantika grūmika vrika mama yeva krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya bhikava pit kyo tehi prsdehi kgri krayet* ulliptvaliptni vtsparrgani pihitavtyanni dhpanadhpitni osaktapaadmakalpni muktapupvakrni mama eva krŬrtha ratyartha pravicrrtha // sukumro ha bhikava paramasukumro // tasya me bhikava sukumrasya paramasukumrasya pit kyo tehi kgrehi paryak krayet suvaramayni rpyamayni ratanamayni oaagoikstt pattikstara citrstara phalikstara ubhayato bimbopadhn lohitakopadhn avadtapratystaran mama eva krŬrtha ratyartha pravicrrtha // sukumro ha bhikava paramasukumro // tasya me bhikava sukumrasya [_Mvu_2.116_] paramasukumrasya pit kyo tehi paryakehi vitnni krpayet* rajoukra upaniyame mama krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo vividham anulepanam upasthpaye sayyathda agurucandana klnusri tamlapatra mama eva krŬrtha ratyartha paricrartha // sukumro ha bhikavo paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo vividhni vastri upasthpaye / sayyathda kikaskmi kambalaskmi mama krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikavo sukumrasya paramasukumrasya pit kyo vividh ml upasthpaye / sayyathda atimuktakacampakavrik vtukr indvara damanaka devopasahita mama eva krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikava pit kyo vividha bhojana upasthpaye / li vicitraklaka anekasparasavyajana mama eva krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo mamnantarea bhuktvisya cakravarttiyogy mlm upanmayet* mama eva krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo paca kmagun upasthpayet* / sayyathda nya gta vdita trya striyo ca mama eva krŬrtha ratyartha paricrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo vividhni ynni upasthpayet* / sayyathda hastiynni avaynni nvynni ivikynni mama eva krŬrtha paricrartha // sukumro ha bhikava paramasukumro / [_Mvu_2.117_] tasya me bhikava sukumrasya paramasukumrasya pit kyo vicitr kuth upasthpayet* sihacarmaparivr vyghracarmaparicr dvpicarmaparivr pukambalapraticchannn sanandigho vaijayantikn mamaiva krŬrtha ratyartha pravicrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo niryntasya chatra dhrpayet* m kumrasya kya tapo rajo ukro v paridahe mama eva krŬrtha ratyartha pravicrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya caturdiam udynni krpayet* mama eva krŬrtha ratyartha pravicrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo tehi udynehi caturdia pukari krpayet* utpalapadumanalinsaugandhikapracchann mama eva krŬrtha ratyartha pravicrartha // sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya pit kyo tehi udynehi caturdia prsd krpaye ucc mahant praght mama eva krŬrtha ratyartha pravicrartha // ___sukumro ha bhikava paramasukumro / tasya me bhikava sukumrasya paramasukumrasya etad abhƫi // sabdho punar aya ghavso abhyavaka pravrajy tu / na akya agram adhyvasat ekntasalikhita ekntnavadya pariuddha paryavadta brahmacarya caritu ya nnha agrasynagriya pravrajeya // sa khalv aha bhikava akmakn mtpit arukahn rudanmukh alha ghavsa hastokta cakravartirjyam apahya agrasynagriya pravrajito punas samno yena vail nagar tadavasri tadanuprpto // [_Mvu_2.118_] // tena khalu puna samayena vaily mahnagary rìo klmo prativasati tray rvakaatn satkto gurukto mnito arcito / so jinarvak akitavyasahavratyai dharma deayati / so jinarvakm evam ha / payatha payatha prajahatha prajahatha // te pi ta rvak evam hansu // payma payma prajahma prajahma vaya cnye ca // tasya me bhikavo etad abhƫi // ya nnha rìe brahmacarya careya // sa khalv aha bhikava yena rìo klmo tenopasakramitv da klmam etad avocat* // iccheyam aha bhagavato rìasya brahmacarya caritu // evam ukte bhikava rìo klmo etad avocat* // cara bho gautama tathrpo aya dharmavinayo yatra rddho kulaputro brahmacarya care cara ca puna rdhayet kual dharm // tasya me bhikava etad abhƫi // mahya pi khalu asti cchando asti bala asti vrya ya nnha etasyaiva dharmasya prptaye sktkriyyai / eko pramatto tp prahittmo vyapako viharanto nacirasyaiva dharma adhigami skkari // sa khalv aha bhikava yena rìo klmo tenopasakramitv rìa klmam etad avocat* // ettako ya bhagavat rìena dharmo adhigato sktkta deito prajapto // evam ukte bhikava rìo klmo etad avocat* // evam eta gautama ettako ya may dharmo adhigato sktkta deito prajapta // evam ukte ha bhikava rìa klmam etad avocat* // tena hi bho rìa maypy aya dharmo adhigato sktkto // evam ukte me bhikava rìo klmo etad avocat* // tena bho gautama [_Mvu_2.119_] ya dharma jnmi ta bhav gautama dharma jnti ya bhav gautamo dharma jnti tam aha jnmi / tena hi ubhaye eva rvakasagha pariharva // iti tasya me bhikava so rìo klmo paramay pjay pjayet paramay ca praasay praase // evadarana ca samna samnrthatye sthpayet* // tasya me bhikava etad abhƫi / nya rìasya dharmo niryti tatkarasya samyagdukhakayye / yan nnha uttari paryeayeya // sa khalv aha bhikavo tathdaranyaiva samno yena rjagha nagara tadavasri tadanuprpta tatraiva viharmi rjaghe nagare // ___tena khalu punas samayena udrako rmaputro rjaghe prativasati / saptn rvakaatn satkto gurukto mnito pjito // so jinarvak naivasajnsajyatanasahavratyai dharma deayati // so jinarvakm evam ha // payatha payatha prajahatha prajahatha // te pi ca rvak evam hansu // payma payma prajahma prajahma vaya cnye ca // tasya me bhikava etad abhƫi / ya nnha udrake rmaputre brahmacarya care // sa khalv aha bhikavo yena udrako rmaputra tenopasakramitv udraka rmaputram etad avocat* // iccheyam aha bho udraka bhavato brahmacarya careya / sa ca me bhav udrako anujney // evam ukte bhikava udrako rmaputro etad avocat* // tena hi cara bho gautama vasa bho gautama tathrpo aya dharmavinayo yatra rddho kulaputro [_Mvu_2.120_] brahmacarya care cara ca puna rdhaye kual dharmn* // tasya bhikava etad abhƫi // mahya pi khalu asti cchando asti bala asti vrya / ya nnha etasyaiva dharmasya prptaye sktkiyyai eko apramatto tp prahittm vyapako vihareya // sa khalv aha bhikava tasyaiva dharmasya prptaye sktkriyyai eko pramatto tp prahittm vyapako viharanto nacirasyaiva ta dharma adhigami skkari // sa khalv aha bhikava yena udrako rmaputra etad avocat* // ettako ya bho udrakena bhavat rmea dharmo adhigato sktkto deito prajapto yam ida naivasajnsajyatana // evam ukte bhikava udrako rmaputro etad avocat* // ettakam ida bho gautama bhavat rmea adhigato skkto prajapto yam ihaiva sajnsajyatana // sa khalv aha bhikava udraka rmaputram etad avocat* // tena hi uddaka maypi aya dharmo dhigato sktkto // etam ukte bhikava uddako rmaputro etad avocat* // tena hi gautama ya bhav rmo dharma jnpi ta bhav gautamo dharma jnpi / tena hi bhav eva dni gautamo rvakasagha pariharatu // iti sa khalu me bhikavo udrako rmaputro paramay pjay pjayati paramay praasay praase tathdarana ca samnam cryasthne sthpaye // tasya me bhikava etad abhƫi // na cya tasya rmasya dharmo niryti tatkarasya samyagdukhakayya / yan nnha uttari paryeim padyeha / sa cha bhikavo tathdaranato eva va samno yena gaynagara tadavasri / tadanuprpta tatraiva viharmi // [_Mvu_2.121_] gayre parvate viharantasya tisro upam pratibhyensu prve arut caiva arutaprv ca avijt caivvijtaprv ca / katam tisro // ye hi kecid bhavanto rama v brhma v kmehi avyapakaky viharanti avyapakacitt ye pi ceme kmavitark kmasneh kmaparidgh kmdhyavasn te pi sna bhavanti aprativint kicpime bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kaukn te vedan vedayanti // atha khalu abhavy eva te uttarimanuyadharmasya jnye daranye sabodhye // sayyathpi nma iha puruo gacche jyoti-arthiko jyotigave jyoti paryeamo so rdre këhe sasnehi rdrye uttarraye antodake abhimanthanto abhavy tejasya abhinirvartanye jyotisya pradurkarmya evam eva bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti // atha khalu abhavy eva te uttarimanuyadharmasya jnye daranye sabodhye // aya khalu me bhikava gayre parvate viharantasya pratham upam pratibhti prve arut caiva arutaprv ca avijt caiva avijtaprv ca // ___tasya me bhikava etad abhƫi // ye hi kecid bhavanto rama v brhma v kmehi vyapakaky viharanti avyapakacitt evam ime kmavitark kmasneh kmaparidgh kmdhyavasn te pi sna bhavanti aprativint ki cpi te [_Mvu_2.122_] bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti // atha khalu abhavy evan te uttarimanuyadharmasya jnye daranye sabodhye / sayyathpi nma iha puruo gacchey jyotyartho jyotigave jyoti paryeamo so rdre këhe sasnehe rdrye uttarraye sthale pi abhimanthanto abhavy tejasya abhinirvartanye jyotiprdukarmye evam eva ye hi keci rama v brhma v kmehi vyapakaky viharanti avyapakacitt ye pi cime kmavitark kmasneh kmaparidgh kmdhyavasn te pi sna bhavanti aprativint kicpi te bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti // atha khalu abhavy eva uttarimanuyadharmasya jnye daranye sabodhye // aya khalu bhikavo gayre parvate viharantasya dvity upam pratibhye prve arut caiva arutaprv ca avijt ca avijtaprv ca // ___tasya me bhikava etad abhui // ye kecid bhavanto rama v brhma v kmehi vyapakaky viharanti vyapakacitt ye pi cime kmavitark kmasneh kmaparidgh kmdhyavasn te pi sna bhavanti prativint ki cpi te bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti // atha khalu bhavy evan te uttarimanuyadharmasya jnye daranye sabodhye // sayyathpi nma iha puruo gacche jyotyarthiko jyotigave [_Mvu_2.123_] jyotiparyeamo so ukakëhe vigatasnehe ukye uttarraye sthale abhimanthanto bhavy tejasya abhinirvartanye jyotisya prdukarmye evam eva ye kecid bhavanto rama v brhma v kmeu vyapakaky viharanti vyapakacitt ye pi te kmavitark kmasneh kmaparidgh kmdhyavasn te pi sna bhavanti prativint kicpi te bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti // atha khalu bhavy ca te uttarimanuyadharmasya jnye daranye sabodhye // aya khalu bhikavo gayre parvate viharantasya tty upam pratibhye prve arut caiva arutaprv ca // im khalu bhikava gayre parvate viharantasya tisro upam pratibhyensu prve arut caiva arutaprv ca avijt caiva avijtaprv ca // ___tasya me bhikava etad abhƫi // aha khalu kmehi vyapakakyo vihareya vyapakcitto ye pi cime kmavitark kmasneh kmaparidgh kmdhyavasn te pi mahya prativint kicpy aha tmopakramik arropatpik dukh tvr khar kauk vedan vedaymi / atha khalu bhavy evam aha uttarimanuyadharmasya jnye daranye sabodhye // ___sa khalv aha bhikava tathdaranasamno yena uruvilv senpatigrmas tadavasri tadanuprpta // tatrdrkt* vkamlni prsdikni daranyni prntni viviktni vigatavyasanni vigatajanapadni manojahradasayyakni pratisalayane rpyi // samantena ca gocaragrmi ntidri ntysannni gamanagamanasapannni sama ca bhmibhga nad ca nairajan sam setak sampannrth ucisampannatoy syandamn dv ca puna me atva mana prasde // ala puna me raddhya pravrajitasya [_Mvu_2.124_] kulaputrasya prahye ya nnha ihaiva praha prahareya // sa khalv aha bhikava idam eva kya cetas eva ceta abhinighe abhinipŬe // tasya me bhikava idam eva kya cetas eva ceta abhinighato abhinipŬato kacchehi sved mukt bhmy nipatit ƫmyensu vëpyensu mukhato lalto sved mukt bhmy nipatit umyensu vëpyensu // sayyathpi nma bhikavo balav puruo durbala purua grvy ghtv abhinighe abhinipŬe evam eva bhikava idam eva kya cetas eva ceta abhinighato abhinipŬayato kacchehi sved bhmy nipatit ƫmyensu mukhalalto sved mukt bhmy nipatit ƫmyensu vëpyensu // ___tasya me bhikava etad abhƫi // ya nnha sphnaka dhyyeya // sa khalv aha bhikavo mukhato nsikrotrehi ca vsapravs uparundhi // tasya me bhikava mukhato ca nsikrotrehi ca vsapravs uparudhv ubhayato kararotravivarntarehi uccaabdo mahabdo vtisacarensu / sayyathpi karmragargar dhamyamn uccaabdamahabd bhavati evam eva bhikava mukhato ca nsikrotrehi ca vsapravsehi uparuddhehi ubhayato kararotravivarntarehi uccaabdamahabd vtisacarensu // tasya me bhikava etad abhƫi / ya nnha bhyasy mtray sphnaka dhyyeya // sa khalv aha bhikava mukhato ca nsikrotrehi ca ubhayato ca kararotravivarntarehi [_Mvu_2.125_] vsapravsnuparundhe / tasya me bhikava mukhato ca nsikrotrehi ca ubhayato ca kararotravivarntarehi vsapravs orudhv rdhva rakapla vt praharensu samuttarensu / sayyathpi nma bhikava goghtako v goghtakntevs v tkena govikartanena gvye rakapla dleya sapradleya cchindeya parikartaye saparikartaye evam eva mukhato ca nsikrotrehi ca ubhayato kararotravivarehi vsapravs uparudhv rdhva rakapla vt praharensu samhensu // tasya me bhikava etad abhƫi // santi ihaiva keci uddhi prajapayanti te kola pi hram haranti kolacchalla pi hra haranti kolodaka pi pibanti vividhhi pi kolavikthi ypenti / ya nnha eka kolakam advitya hram hareya // sa khalv aha bhikava eka kolam advityam hra hare // tasya me aya kyo adhimtrakatm anuprpto abhƫi adhimtrakatm anuprpto abhƫi // sayyathpi nma klaparvi v evam eva me agni abhnsu sayyathpi nma ajapada v urapada v evam eva me paruk abhnsu / sayyathpi nma ubhayato prve vivty vhangraly gopnasye antari vivani vtilokensu vtiksensu evam eva prulikni prulikntari vibaddhni vtilokensu vtiksensu / sayyathpi nma vaanave unnatvanat evam eva phakahakni [_Mvu_2.126_] abhƫi unnatvanatni / sayyathpi nma grūm pacime mse udupne udakatrak dragat gambhragat kcchradaranya prakenti evam eva me akiu akitrak abhnsu dragat gambhragat kcchradaranya prakensu / sayyathpi nma sradikantiktlbu haritacchinna milta bhavati samilta sapuajta evam eva rakapla abhƫi milta samilta sapuajta // sa khalv aha bhikava purima kya parighūymti phimaka abhinighe ucchreyanti tatraiva apakubjako prapatmi // sa khalv aha bhikava sdhu ca suu ca abhisaskrea ucchretv puktni gtri pin parimrjeha // tasya me bhikava puktni gtri pin pramrjato ptimlni romi kye ryensu // api hi jita janapadagrmehi stryo puru caivam hansu // klako dni ramao gautamo ymako dni ramao gautamo madguracchavi dni ramao gautamo // ypi ce ubhatanuvaranibh spi me antarhit etin eva lhaprahena // ___tasya me bhikava etad abhƫi // santi eke bhavanto ramaabrhma taulhratye uddhi prajapenti te taula pi hra haranti taulacra pi taulodaka pibanti vividhhi pi taulavikthi ypenti / ya nnha eka taulam advityam hram hareya // sa khalv aha bhikava eka taulam advitya hra haranto aya me kyo adhimtra katm anuprpta abhƫi // sayyathpi nma klaparvi v atakaparvi evarp me agapratyagni abhnsu / sayyathpi [_Mvu_2.127_] nma ubhayato prve vivay vhangraly gopnas-antari vivani vtilokenti vtikenti evam eva ca prulikni prulikntari vivani vtilokensu vtikensu / sayyathpi nma ajapada v urapada v evam eva kakavak abhnsu sarvsm anuttara krkaya / sayyathpi nma vaanave unnatvanat evam eva me phikahaksthikni abhnsu / sayyathpi nma grūm pacime mse udupne udakatrak dragat gambhragat kcchradaranye saprakenti evam eva akiu akitrak abhnsu dragat gambhragat kcchradaranye saprakensu / sayyathpi nma tiktlbu radika haritacchinna milta bhavati samilta sapuakajta evam eva rakapla abhƫi milta samilta sapuakajta // sa khalv aha bhikava purima kya nighūymti phikahakam eva parighmi ucchreyanti tatraiva avakubjako prapatmi // sa khalv aha bhikava sdhu ca sau ca abhisaskrea ucchihitv puktni gtri pin parimrjeya / tasya me bhikava puktni gtri parimrjato ptimlni kye romi ryensu // api hi jita smantehi gocaragrmehi striyo ca puru ca evam hansu / klako dni ramao gautamo ymako dni ramao gautamo madguracchavi dni ramao gautamo / ypi me s ubhavaranibh spi antarhit etin eva lhaprahena // ___tasya me bhikava etad abhƫi // santi hi ihaike bhavanta ramaabrhma tilhratye [_Mvu_2.128_] uddhi prajapayanti / te tila pi hra haranti tilacra pi tilodaka pi pibanti vividhhi pi tilavikthi ypenti / ya nnha eka tilam advityam hram hareya // sa khalv aha bhikava eka tilam advityam hram hareya // tasya me bhikava eka tilam advityam hram harato aya kyo adhimtra katprpto abhƫi / sayyathpi nma klaparvi atakaparvi evarpi me agapratyagni abhnsu / sayyathpi nma ajapada v urapada v evam eva me hanuk abhƫi / sayyathpi nma ubhayato prve vivaye v vhangraly gopnas-antari vivani vtilokenti vtikenti evam eva me prulikni prulikntari vivani vtilokensu / sayyathpi nma vaanave unnatvanat evam eva me phikahakni abhnsu / sayyathpi nma grūm pacime mse udupne udakatr dragat gambhragat kcchradaranye saprakenti evam eva me akiu akitrak abhnsu dragat gambhragat kcchradaranye saprakensu / sayyathpi sradika tiktlbu haritacchinna milta bhavati samilta sapuajta evam eva me rakapla abhƫi milta samilta sapuajta // sa khalv aha bhikava purima kya parighūymti phikahakam eva parighmi ucchreyanti tatraiva avakubjako prapatmi // sa khalv aha bhikava sdhu ca suu ca abhisaskrea ucchihitv puktni gtri pin parimrjeya / tasya me bhikava puktni gtri pin parimrjato ptimlni kye romi ryensu / api hi [_Mvu_2.129_] jita smantehi gocaragrmehi striyo ca puru ca evam hansu / klako dni ramao gautamo ymako dni ramao gautamo madguracchavi dni ramao gautamo / ypi me s ubhavaranibh spi antarhit etin evalhaprahena // ___tasya me bhikava etad abhƫi // santi khalu ihaike bhavanta ramaabrhma sarvao anhratyai uddhi prajapayanti / ya nnha sarvao anhrayye pratipadyeya // tasya me bhikava sarvao anhratyai pratipannasya aya kya adhimtra katprpta abhƫi / sayyathpi nma klaparvi v ataparvi v evarpi me agapratyagi abhnsu / sayyathpi nma ajapada v urapada v evam eva me hanuk abhnsu / sayyathpi nma ubhayato prve vivaye vhangralye gopnasye antari vivani vtilokenti vtiksenti evam eva me prulikni prulikntari vivani vtilokensu vtiksensu / sayyathpi nma vaanave unnatvanat evam eva me phakahak abhnsu / sayyathpi nma grūm pacime sse udupne udakatrak dragat gambhragat kcchradaranye saprakenti evam eva me akiu akitrak abhnsu dragat gambhragat kcchradaranye saprakensu / sayyathpi nma radika tiktlbu haritacchinna milta bhavati samilta sapuajta evam eva me rakaplam abhƫi milta samilta sapuakajta // sa khalv aha bhikava purima kya parighūymti phikahakam eva parighmi [_Mvu_2.130_] ucchreyanti tatraiva avakubjako prapatmi // sa khalv aha bhikava sdhu ca suu ca abhisaskrea ucchihitv puktni gtri pin parimrjeya / tasya me bhikava puktni gtri parimrjato ptimlni romi ryensu / api hi jita smantehi gocaragrmehi stryo ca puru ca evam hansu / klako dni ramao gautamo ymako dni ramao gautamo madguracchaviko dni ramao gautamo / ypi me s ubhavaranibh spi me antarhit etin evalhaprahena // ___tasya me bhikava etad abhƫi // ye kecid bhavanta rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti ettvat pramite ima pi na kenpi sabhuanti // atta bhikava adhvna etarahi pi bhikava pratyutpanne ye kecid bhavanto rama v brhma v tmopakramik arropatpik dukh tvr khar kauk vedan vedayanti ettvat pramite ima pi na kenpi sabhuanti // na kho punar aha abhijnmi imye dukaracrikye kacid uttarimanuyadharma alamrya jnnadarana viedhigama sktkartu nya mrga bodhya // abhijnmi khalu punar aha prve pravrajyyai apravrajito pitu kyasya udynabhmye taly jambucchyy paryakena niao vivikta kmai vivikta ppakair akualair dharmai savitarka savicra vivekaja prtisukha prathama dhynam upasapadya viharmi // syt khalu puna so mrgo bodhya // tasya me bhikavo vasato tadanusri vijnam upsi / sa eva mrgo bodhye / na khalu puna so mrgo labhyo kea v durbalena vkrntakyena v sarvao v anhratye pratipannena / ya nnha [_Mvu_2.131_] audarikam hram hareya . . . . . . . . . . . . . mama particre (?) tena lhaprahena . . . . . . . . . . sacetano ypayiyasi / vayante romakpavivarntareu divym ojm adhyohariyma // tasya me bhikava etad abhƫi // aha khalu sarvao anhra pratijnmi smantakehi pi me gocaragrmehi striyo ca puru ca eva sajnanti anhro ramao gautamo im ca devat lhdhimukt lhbhiprasann romakpavivarehi divym ojm adhyokirensu so mama syt saprajnamavdo // sa khalv aha bhikava saprajnamvdabhayabhto saprajnamvda parivarjaye jugupsamno ala meti t devat pratikipitv anusukham audarikam hram hareya // sa khalv aha bhikavo mudgayƫavikta bhujeha kulacchayƫa pi hareukyƫa pi // ___sa khalv aha bhikava anuprvea kyabalasthma jnayitv sujtye grmikye madhupyasa ghtv nganandklasamaye yena nad nairajan tenupasakramitv nady nairajany gtri talktv yena svastiko yvasika tenopasakramitv svastika yvasika tamui ycitv yena bodhiyai tenupasakramitv bodhiyaiye purato anyatargratasastara prajapayitv bodhiyai triktyo pradakiktv nidi paryakam bhujitv ju prcnbhimukho purima kya praidhya pratimukh smtim upasthpayitv sa khalv aha bhikava viviktam eva kmair vivikta ppakair akualair dharmai savitarka savicra vivekaja prtisukha prathamadhynam upasapadya viharmi // savitarkavicr vyupasamdadhytmasaprasdc cetaso ekotibhv avitarka avicra [_Mvu_2.132_] samdhija prtisukha dvitya dhynam upasapadya viharmi // sa prter virgd upekaka ca viharmi smta ca saprajna sukha ca kyena pratisavedaymi yatra ry cikanti upekaka smtim sukhavihr ttya dhynam upasapadya viharmi // sa sukhasya ca prah dukhasya ca praht prve ca saumanasyadaurmanasyayor astagamd adukhsukham upeksmtipariuddha caturtha dhynam upasapadya viharmi // sa khalv aha bhikava tath samhitena cittena . . . . . . . abhinirnmaymi / sa divyena caku viuddhentikrntamnuyakena satv paymi cyavant upapadyant suvar durvar sugat durgat hn prat yathkarmopag // satv prajnmi ime bhavanta satv kyaducaritena samanvgat rym apavdak mithydik te mithydikarmasamdnaheto taddheto tatpratyayt kyasya bhedt para marad apyadurgativinipta narakepapann // ime punar bhavanta satv kyasucaritena samanvgat manasucaritena samanvgat rym anapavdak samyagdik te samyagdikarmasamdnaheto taddheto tatpratyayt kyasya bhedt para marat sugati svarga kya devepapann // sa khalv aha bhikava tath samhitena cittena pariuddhena paryavadtena anagaena vigatakleena mdun karmayena sthitennijyaprptena rtry yme prvanivsnusmtijnidaranapratilbhye cittam abhinirharmi abhinirnmaymi anekavidha prvanivsa samanusmarmi / sayyathda ek pi jti duve pi jt trayo pi jt catvro pi jt pacpi jt dapi jt viati jt triati jt [_Mvu_2.133_] catvriad v jt paca v jt jtata v jtsahasra v anek pi savartakalp v anek pi savart anek pi vivart anek pi savartavivartakalp amutrham s evanm evagotro evajtyo evamhro evamyuparyanto evasukhadukhapratisaved / so tato cyuto amutra upapadye tato cyuta icchatvam gacchasi iti skra soddea anekavidha prvenivsam anusmarmi // sa khalv aha bhikava tatha samhitena cittena pariuddhena paryavadtena anagaena vigatopakleena mdun karmayena sthitennijyaprptena rtry pacime yme aruodghaklasamaye nandmukhy rajany yat kicit puruangena puruasihena puruarabhea puruadhaurea puruajneyena puruapadumena puruapuarkena satpuruea mahpuruea anuttarea puruadamyasrathin gatimena smtimena matimena dhtimena dyutimena sarvaso sarvatratye jtavya prptavya abhisaboddhavya sarva ta ekacittakaasamyuktay prajay anuttar samyaksabodhim abhisabuddho // idam avocad bhagavn ttaman te bhikavo bhagavato bhëitam abhyanandensu // __atha uddhodana svapna payati // paymi putra supine taranvagìha abhyutthita gajavara maijlacchanna // madhye purasya adhvanvasthito ca rtrau nirdhvate puravar abhikampamna // ta dv mahya supine vipula ca hsya abhyutthita ruditam eva ca aprameya // kampe ca me saparitapta arram anta- [_Mvu_2.134_] rdha samuddhanati ki tu bhaviyate dya // atha lokapla avac manujapradhna m bhya bhmipati sajanayhi hara // hanta ӭohi phala ya supinasya tatva samutthita bahujanasya vibodhanrtha // eo mahguadharo vijahitva rjya dutiys tathaiva catur svajana ca sphta // nisaaya varabala anapekamo nirysyate puravar vidita sa bhotu // etasmi nirgate anekavidha ti dukha jyiyate supini ya hasita ti tatva // ya rodasi supini dni sukha ananta rutv bhaviyati jita jitaatrusagha // mtusvaspi supina payati // mtusvas avaca kcanarivara paymi putra supine abha sujta // veta sucrukakubha atiriktaӭga ӭgrasasthitagati pratipradeha // so garjati sumadhura kapilhvayto nirdhvate hdayadipatha haranta // na ca kaci ta prasahate abhigarjamna pratigarjitu kumudarinibha sujta // [_Mvu_2.135_] te devarja avac karua rudanta m roda kyakulanandanajtarga // vakymi te avitathvacana vijla nandajni upajnaya tva sukhni // atyantauddhacaraa kualopapeta eo nararabha gatmatin vidhija // hitv jana puruasihavaro puro ca nirgamya te abhilae puruarabhatva // so pi amta acalam acyutam aprakampya nirvam apratisama pratiuddhacaku // nirdiya ta puruasiharuta mahari ya rutva trthikaga diat vrajanti // yaodharpi supina payati // atha rhulasya idam abravt pi maitrottarea madanena nibaddhacitt // deva ӭohi yatha adya maypi da supina manorama phala ca me tad bhaveyt* // uddhodanasya kila rjakula narendra megho samanta kaena samdadanto // lokatraya prabalatoyadharo sughoo vidyutpradpa vipradyotayanto bahni // [_Mvu_2.136_] so tala vimalam apratima prasanna vri pravya madhura abhigarjamno // vareti sgaradharo ayane nidgha eo pi antasukhito sa sahpatko // brahm atha upagamitva ida avoca t rhulasya janan ӭu m vida // ia phala tava aya supino mahrtho sapryate capalam eva janehi prti // uddhodanasya ayam tmajo crunetro lokatraya jaladharo iva varamo // pralhdayiyati mahparitpataptn* dharma dhruva karuam apratima janetv // bodhisatvo pi paca mahsupin payati / paramasabodhiprpto rvasth bhik vykaroti // tathgato bhikavo prve sabodhim anabhisabuddho paca mahsupinni adrkt* // tathgatasya katamni paca // ___tathgatasya bhikava prve sambodhim anabhisabuddhasya iya mahpthiv uccaayanamahayanam abhƫi / sumeru parvatarj bimbopadhnam abhƫi / purastime mahsamudre vm bh ohit abhƫi pacime ca mahsamudre daki bh ohit abhƫi / dakie pi mahsamudre ubhau pdatalni ohitni abhnsu / tathgato bhikava prve sabodhim anabhisabuddho ima prathama mahsupinam adrkt* // [_Mvu_2.137_] tathgatasya bhikava prve sabodhim anabhisabuddhasya krik nma tajti nbhimaald abhyugdamya yvan nabham sadya asthsi // tathgato bhikava prve sabodhim anabhisabuddho ima dvitya mahsupinam adrkt* // ___tathgatasya bhikavo prve sabodhim anabhisabuddhasya lohitak prak klarak pdatalehi yvaj jnumaalni cchdayitv asthnsu / tathgato bhikava prve sambodhim anabhisabuddho ima ttya mahsvapnam adrkt* // ___tathgatasya bhikava prve sabodhim anabhisabuddhasya catvri nnvar anekavar ca caturhi dihi vaihyasa gatv tathgatasya pdatalni upajighritv sarvavet apavidhyinsu / tathgato bhikava prve sabodhim anabhisabuddho ima caturtha mahsupinam adrakt* // ___tathgato bhikava prve sabodhim anabhisabuddho mahato mŬhaparvatasya uparim anupalipyamno cakrama cakrame / tathgato bhikava prve sabidhim anabhisabuddho ima pacama mahsupinam adrkt* // ___tathgatasya bhikavo prve sabodhim anabhisabuddhasya iya mahpthiv uccaayanamahayanam abhƫi / sumeru parvatarj bimbopadhnam abhƫi / purastime mahsamudre vm bh ohit abhƫi pacime mahsamudre daki bh ohit abhƫi dakie mahsamudre ubhau pdatalni ohitni abhƫi / ya pi bhikava tathgato anuttar samyaksabodhim anabhisabuddho aya tasya mahsvapnasya vipko // ya bhikava tathgatasya prve sabodhima nabhisabuddhasya krik nma tajti nbhimaald abhyudgamya yvan nabham sadya asthsi / ya bhikava tathgatena ima ca lokam abhijya [_Mvu_2.138_] para ca lokam abhijya sadevaka loka samraka sabrahmaka saramaabrhma praj sadevamanuy vrasy ipatane mgadve anuttara dharmacakra pravartita triparivarta dvdaram apravartita ramaena v brhmaena v devena v mrea v kenacid v puna loke saha dharmea yam ida catvry ryasatyni / sayyathda dkha ryasatya dukhasamudayam ryasatya dukhanirodha ryasatya dukhanirodhagmin pratipad ryasatya / im ca punar bhikava tathgatasya evarp dharmadean rutv bhmy dev ghoam udrayensu ea mria bhagavat vrasy ipatane mgadve anuttara dharmacakra pravartita triparivarti dvdara apravartita kenaci ramaena v brhmaena v devena v brahmea v mrea v kenacid v punar loke saha dharmea ida dukham iti aya dukhasamudayo aya dukhanirodho aya dukhanirodhagmin pratipad iti ta bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca / bhmyn devn ghoa rutv antarkecar dev cturmahrjik tryastri ym tuit nirmaratiparanirmitavaavartina ito tatkaa tatmuhrta yvabrahmaloka ghoam abhyudgamya ea mria bhagavat vrasy ipatane mgadve triparivarta dvdara anuttara dharmacakra pravartita apravartita kenacit* ramaena v brhmaea v devena v mrea v kenacid v punar loke saha dharmea ida dukha iti aya dukhasamudayo aya dukhanirodha aya dukhanirodhagmin pratipad iti / aya tasya mahsupinasya vipko // ya bhikava tathgatasya prve sabodhim anabhisabuddhasya lohitakaprak klar pdatalehi yvaj jnumaalni cchdayitv [_Mvu_2.139_] asthnsu bahu etarhi bhikava janat y tathgate adhikrakarmi ktv kyasya bhedt para marat sugat svargakye devepapadyanti / aya tasya svapnasya vipko // ya bhikava tathgatasya prve sabodhim anabhisabuddhasya catvri akunt nnvar caturhi dihi vaihyasa samgatv tathgatasya pdatalni upajighritv sarvavet apavijhinsu catvrime bhikava var katame catvra katriy brhma vaiy dr te tathgate brahmacarya caritv akopy cetovimukta prajvimukti sktkurvanti / aya tasya mahsvapnasya vipko // ya bhikava tathgato prve sabodhim anabhisabuddho mahato mŬhaparvatasya uparim upalipyamno cakrama cakrame purastimy pi ca bhikava diy tathgato viharati tatrpi ca satkto gurukto mnito pjito apacyito lbh cvarapiaptraayansanaglnapratyayabhaiajyaparikr anadhyavasito anadhimrchito anupaliptacitto / dakiy pi ca bhikavo diy tathgato viharati tatrpi ca satkto gurukto mnito pjito apacyito lbh cvarapiaptraayansanaglnapratyayabhaiajyaparikr anadhyavasito anadhimrchita anupaliptacitta / pacimy pi ca bhikavo diy tathgato viharati tatrpi ca satkto gurukto mnito pjito apacito lbh cvarapiaptraayansanaglnapratyayabhaiajyaparikr anadhyavasito anadhimrchita anupaliptacitta / uttarasy pi bhikava diy tathgato viharati tatrpi ca satkto gurukto mnito pjito apacito lbh cvarapiaptraayansanaglnapratyayabhaiajyaparikr anadhyavasito anadhimrchita anupaliptacitto / aya tasya mahsvapnasya vipko ya tathgato bhikava prve sabodhim anabhisabuddho im paca mahsvapn adrkt* // idam avocad bhagav nttamans te ca bhagavato bhëitam abhyanande // [_Mvu_2.140_]_____iti rmahvastu-avadne uddhodanasya paca mahsvapn sampt // bodhisatvasya dni etad abhƫi / dukaram ida agramadhye vasantena ekntasalikhita ekntamanavadya ekntapariuddha paryavadta brahmacarya caritu / ya nnha agrasynagriya pravrajeya // bodhisatvo rjnam mantrayati pravrajiymi // rj ha // m dni m kamalalocana crurpa oka labhe suvipula tvaya vipraho // mt caha asulabha maraa nigacchet* tata kdka sukham eta tath viia // yasya ktena mama ca svajana svarëra srajiyasi bahudukho hi sa viprayogo // parykul mi diat pratibhnti sarve itoadaamaakkatabhmibhg // traso vaneu mgavraaghtikeu bheraabhairavaruteu mahadbhayeu // nityntarea manas ktamokabuddhi mrga va tva mama putra cara prasda jvmi yvad aha yva ca s ihaiva // kikraa tava vinirgamana nimya tatva vinam upaysyati me arra // [_Mvu_2.141_] rj dni pacn rjna atn preita / gacchatha kumro abhinikramitukmo // te dni gat kumra bahuprakra ycanti / m abhinikramhi tti // bodhisatvo dni rjna ca te ca rjno etad avocat* // sacet* mama mahrj caturhi padehi pratibhuko bhavati pratijnmi te rja na nikramiya puravarto // rj ha // bhavmi te pratibhuko padeu caturuu ghra putra udrehi pur pr jahanti // kumro ha // yauvane vartamnasmi jar me m khu game // rogye vartamnasmi vydhi me m khu game // jvite vartamnasmi maraa m khu game // sapattūu ramiysu vipatti m khu game // tad hikkrahakkr devasagh pramuciu // sdhu sdhu mahsatva sdhu apratipudgala // subhëitn te etasmi sabrahm pari iya // h ttaman sarve prtisukhasamarpit // tato uddhodano rj dukhaalyasamarpita // aruprehi netrehi bodhisatvam idam abravt* // svaya hi putra jnhi kasya eta na vidyati // jar vydhi maraa ca vipattr v na me gati // kumro ha // hanta triu mahrja padeu pratibhr bhava // tato may vinbhvo na te jtu bhaviyati // [_Mvu_2.142_] rj ha // dadm eu putra padeu pratibhutm aha tava // tato nivartaye citta mle udharato bhava // kumro ha // divy me bhontu kmagu te ca bhontu sarvad sukh // te ca nity bhontu atra me pratibhr bhava // apsar madhura gagane parigyensu varabuddhivara pravara // madhura salila sukhina sahita varanpuramaana-bhara // na khu rajyati satpuruasya mano madaneu ydam udharati // vijahiyati käcanabimbanibh vasudhm anekalabdhrthacit // eva ca dukhito rj kumram etad abravt* // prasda putra kasya sukh kmagu tath ubh // kumro ha // hanta anyni vakysi dve padni mahpate // yad icchasi eva samna teu me pratibhr bhava // rj ha // dham abhyupagacchmi pratibhƫya aha tava // dvehi padehi khyhi m ca viprajahhi me // ahakra mamakra m sajye kadci no // mahanto lpo v mahpla atra me pratibhr bhava // [_Mvu_2.143_] tato mahevar vc vyharensu nabhe sthit // tva khu bheyasi sabuddho sarvabandhanasdano // kikraa na te hi vacann sadevake // loke asti udhart yni bhëasi cakum // tato uddhodano rj dukhaalyasamarpita // aruprehi netrehi bodhisatvam idam abravt* // nmpy aha na jnmi ete puruottama // padni yni krtesi ntra pratibhuko aha // kumro ha // ala cirea ekasmi pade pratibhuko bhava // tato ihaiva nivasiya ramye kapilashvaye // bhave dni aha putra ekasmi pade tava bhave // pratibhuko ghra brhi upagata may saha // kumro ha // ihaiva vasato mahya prsdavaralokake // sarvanvrapagata citta me vartat vat* // tato dev ca yak ca gandharv ca sadnav // ngarkasasagh ca aho dharma udrayan* // aho paramavdisya paramrthbhikkio // vyakta paramavkyni prabhavanti muhurmuhu // tato dnamano rj kumram etad abravt* // ntrvso mahya putra aruvega pramucati // tato devamanuy prmodyajanan gir // [_Mvu_2.144_] bodhisatvo udrento pitara samadhyabhëati // aham ajaram rogyam amta prthivottama // vipattibhayanirmukta abhigasye asaskta // rja yan nitya yat sukha yac chubha tat* may svaya // prptavyam iti na sandeha parityajya dhti labha // atha khalu rj uddhodano ya kumro jambucchyy dhyyati ta dv cintsgara pravio // yadi kumrasya ntehi dhynehi cittam abhiramati m haiva tvad asitasya isya satya vykaraa bhaviyati // yan nnha kumrasya vistram antapuram upasthpayeya vividhni udynni kuryt* yatra kumro krŬeyy rameyy pravicreyy na ca abhinikramae citta kareyy // ___atha khalu uddhodanena kumrasya vistro antapuro upasthpito bahni strsahasri vividhni ca nnprakri aokamaapakni krpitni avasaktapaadmakalpni muktapupvakrni yatra kumro krŬiyati pravicrayiyati na ca na abhinikramae citta kariyati // rj dni uddhodano antapure sandiati // suu kumram abhirampetha nyagtavdyena yath kumro abhinikramae citta na kareyy // kumro pi dni kmeu dnavadar anarthako sarvakmabhogehi / edeu ca udyneu devabhavanasadeu antapureu apsarasadeu rati na vindati / abhinikramae citta abhiramati na ca bodhisatvo kenacic codayitavyo dukho ya sasra iti / sarvadharmeu vaavart svayam eva smato virakto bhavati udvignamnaso svaya cittam udvejayati / aho sasro praktidukham aparimitam upadravaatni darayati // [_Mvu_2.145_]___atha khalu kumro upariprsdasikharagato upavio tam eva dhyna manas karonto sati ya se jambucchyya labdha / na gtaabd na ntyaravaabd na pramadga rpavant svdyati / tam eva cintayanto sati // atha khalu rj uddhodano anyatara purua pcchati / kim ida bho purua kumrasya antarpure na gtaravaabdo ntyabhermdagavvaapaavaravaabda ryate kumrasya ki cittasya daurmanasya // atha khalu y lumbinvane devat nivsik sntarke sthitv rjna uddhodanam abravt* // mahrja kumra vitarkayhi / virakto tava putro sarvakmaguarathi nacirea chindiyati sarvatbandhan niravae ysyati tapovana supartta bhvayiyati / idni khalu npati siddhrtho rjavao prsdavaragato pramadgaaparivto anitya dukha nairtmya paribhëati arre // atha khalu rj uddhodano ta devatsakto rutv paridnamukhavaro okrdito kumrasya sakam upasakrnta idam abravt* // kim ida putra paridnavadano okrdito upavio si m kicit arrasya pratipŬ payasi m dhanakaya upalakasi m paracakrabhaya upasthita khyhi me putra ghra kimartha // ___kumro ha // asti tta arre pratipŬ paymi vydhir rogyam kramati maraa jvitam kramati ta tta jra mtntara pratyavekmi // kyanti sarvasaskr girinadjalacacal paramysadharm tusavatsara yu kyati marasanna bhavati im tta arre pratipŬ paymi // asti tta dhanakaya paymi sarvadharma riktaka tucchaka asraka myopama vacanya visavdaka nsti dhanasya sthiti ta [_Mvu_2.146_] sabdhyati v sakrmati v paraspara / iman tta dhanakaya paymi // asti paracakrabhaya dyati dharmasaskradoabhaya hastacched karacched racched vividh nnprakr anekaparyyea asmi kye dukhni sakramanti / ima tta paracakrabhaya paymi // rj uddhodano ha // ala putra m maita cintayhi / samprati taruo prathamayauvanagato si rjaktyam anubhavhi vistras te antapuro yauvanasampanno thi srdha krŬhi ramhi pravicrehi m pravrajyye citta karohi // kumro ha // yadi me tta aa var anuprayacchasi tato aha na bhyo etam artha cintayiye // rj ha // khyhi me putra ghra kdme aa vari yncchasi yadi aktir v bala v asti tato te pradsymi / ki putra mama rjya parihyiyati yad aha tava putra vara na pradsymi // ___kumra ha // imni me tta aa vari anuprayacchhi // yadi me yauvana jar nkramey / yadi rogya vydhir nkramey / yadi me jvita maraa na harey / yadi me tvay srdha viprayogo na bhave / edam antapuram apsarasda vistro ca jtivargo na vipraveey rjyto ca aivaryto ca na viparimnyrtbhvo bhavey / ye pi satv mama jtamtrea amtasukhena abhinimantrit te pi sarve kleapraamo bhavey / mampi jtijarmaraasya anto bahvey // rj uddhodano ha // putra kuto mama eda va aktir v bala v asti yad aha im ed aa var prayaccheya / ye pi te putra prv rjno drghyuk yath mahsammato rj mahtejo dhadhanu atadhanu nintyu yugandharaprabhtaya [_Mvu_2.147_] kularjava te pi ca putra sarve anityatbalena paryantopant nmamtr ca e sthpit / kuto putra me bala aktir v asti tava ime dn aa varn anuprayacchitu // kumro ha // yadi tta na utsahasi tva mama imn aa varn anuprayacchitu aha ca te nimantremi jarmaraasya anto bhavey // rj ha // jro vddho gatayauvana ca tato mama mtasya pact pravrajyhi // kumra ha // udagra anubhavhi tta jvanto punar drakyasi mama iha sarvagativimukta sarvatchinna sarvadukhavigata sarvajvalklepartasya sarvabodhyagaratn bhvayantasya // ___atha npati tasya pramadgan upadarayati / iman te putra udra varavimalakamalanayanamairucirapnapayodhar ukranirbhsagtr vicitrbhara kahinaubhavsitakaraa sukumrapravarabhramarjanake raktukaprvaraavalayamaimuktikahrvanaddh tulkoivalayanpurapacgikatryanind kurvanti / ethi putra abhiramhi m pravrajym abhikkhi // kumra ha // paya tta strsajo bhaveya yo atra rajyey kalpey pramadyey // rj ha // tava kd saj bhavati // kumro ha // mamtra vipartasaj bhavati // rj ha // kd te putra vipartasaj bhavati // kumro ha // ed me tta vipartasaj bhavati / yathya kyo yatra yukto gacchati gacchati yatra sthti nidati yatra bhvayati tƫ bhavati yatra bhira nya nirhaka bala durbala my ca visavdaka sarvam eva dharmakya pravadanti // rj uddhodano ha // yadi putra rpea na rajyasi kim ida nipuruea rajyasi ka tva daranam upalakayasi // kumro ha // yad ida [_Mvu_2.148_] tta saranakam upalakaymi yantravijnanaavedanavikr janayati / traidhtuka raga sthna satvn ktaviktiagatiu raga praviati tsnehavara ca kleaatn gbhrat / eva purim koi na prajyati paraspara naka satvn vacanagrahaavipaka // nsti so satvo v satvakyo v yo saskreu na khalkto na vacito athpara gurujaneu / tato udagram anubhavhi tta sasranaka vinivartayitv samathanirvapuram anupravekymi yatra jarmaraa nkrmanti prvam eva pada parimrgayiye yanta purimakehi tathgatehi arhantehi samyaksabuddhehi parimrgita // ___rj ha // ima te putra vimna devabhavanasada samddha tava cntarapura tva pi putra abhirpav varalakaapuyasahasracito kim ida putra rati na vindasi api tu nikramaam eva abhikkasi vihya nagarapura // kumro ha // gatiu santrastamnaso ӭohi mama tta me yena na asti rati // jarvydhi ripur maraa ttya abhimardati tena me nsti rati // yadi nityasukha tumano bhave yadi vtmano dukhabala na bhave // yadi sasktapratyayam ida na bhave atha kisya mamtu ratir na bhave // upalabhyati kyo karaasamo upalabhyati kye ca sarpasam // [_Mvu_2.149_] upalabhyati skandha amitrasam atha kisya mamtu ratir va bhave // yadi kyo karaasamo na bhavet* yadi v tatra sarpasam na bhave // yadi skandha amitrasam na bhave atha kisya mamtu ratir na bhavet // yadi . . . . . . . . . . . . . . . dukhakriy na bhavet* // yadi jtijarmaraa na bhavet* atha kisya sasraratir na bhavet* // yadi nyagrmanilayo na bhave yadi ta virgavadhako na bhavet* // saskradhtu samayo na bhavet* atha kisya mamtu ratir na bhavet* // yadi iyapratodam ida na bhavet* yadi rjakulasya bhaya na bhavet* // yadi sarvabhaya tribhave na bhavet* abhinikramae mamato na rati // atha rj uddhodano yad sarvopyena na aknoti kumrasya citta vinivartayitu tad rjo eva bhavati // yadi na kenacid upyena aknomi kumrasya citta vinivartayitu ya nnha yattik kapilavastunagare kany t sarv kumrasya upadaraymi na kvacij janaty kanyy kumrasya citta abhiramet* // [_Mvu_2.150_]___bodhisatvo pitaram abhimantrayati udynabhmi nirysymti // rj uddhodanena amty att // yvad rjakula yvac ca udynabhmi atrntare pratijgratha siktasasa vitatavitna citraduyaparikipta osaktapaadmakalpa dhpitadhpana muktapupvakra deedeeu dhpayantri mlyayantri naanartaka-llamallapisvarykumbhat mnpikni rpaabdagandhni upasthpetha amnpikni udvartpetha / yath kumro udynabhmm abhinikrnto na kicid amanpa payeya // eva rjo vacanamtrea amtyehi yvac ca rjakula yvac ca t kumrasya udynabhmi yathatta mrga pratijgrita deedeeu ca puru sthpit yath kumrasya purato na kicij jro vddho vydhito v ko v khìo v darduro v kalo v kacchulo v vicarciko v anyo v kicid amanpa kumrasya udynam abhinikramantasya purato tihey // eva kumro mahrhea saptaratnacitrea ynena mahat rjnubhvena mahat rja-ddhye mahatye vibhƫye udynabhmi niryntasya rjapuru vmadakiena utsra karont gacchanti yath kumro na kicid amanpa payey // eva kumro mnpikni rpi payanto mnpikni abdni ӭvanto mnpikni gandhni ghryanto ubhayato vmadakiena ajalatasahasri pratchanto vividhni ca cravari pratchanto kapilavastuto udynabhmi nirdhvantasya ghaikrea kumbhakrea uddhvsadevaputrabhtena tathnyehi ca uddhvsakyikehi devaputrehi jro puruo purato abhinirmito jro vddho mahallako adhvagata vayamanuprpto vetairo tilakhatagtro bhagno gopnasvakro puratoprgbhro daam avaabhyamnair [_Mvu_2.151_] gtrair gacchanto // bodhisatvo ta dv srathi pcchati / kim imo puruo eva pratiklo jro vddho mahallako adhvagatavayamanuprpta vetairo tilakhatagtro bhagno gopnasvakro purataprgbhro daam avaabhya prakhalamnair gtrai gacchati // srathi ha // kumro kica te etena pcchitena ea puruo jro nma vayaparigataarro / gacchma udynabhmi tahi devakumra pacahi kmaguehi krŬhi ramhi pravicrehi // kumro ha // bho bhae srathi vayam api jardharm jardharmatym anatt / yatra nma jtasya jar prajyati atra paitasya k rati // kumro ha // srathi nivartehi ratha ala udynagamanye // ___kumro punarnivartitv gha pravio // rj uddhodano amty pcchati // bho bhae ki kumro punar nivtto udynabhmi na nirgato // amty hansu // mahrja kumro jro purua dv niryto na bhyo udynabhmi nirgato // rjo bhavati / m haiva yath asitena i kumro vykto tath bhaviyati // rj kumrasya antapura sadia / suu kumra krŬpetha rampetha pravicrpetha nyehi gtehi vditehi yath kumro ghe abhiramey // yath devaloke eva kumrasya evarp antapure sagti vartanti / na ca kumrasya sagtiu mana gacchati / tam eva jra purua smarati // ___aparaklena kumro ha // udynabhmi nirdhviymti // rj ha // mnpikni rpaabdni upasthpetha yath kumro udynabhmi abhinikramanto na kicid amanpa payeya // eva rjo vacanamtrea amtyehi yva ca rjakula [_Mvu_2.152_] yvac ca t kumrasya udynabhmi yathatta mrga pratijgrita deedeeu ca puru sthpit yath udynabhmi niryntasya purato na kvacij jro v vddho v vydhito v ko v khìo v draduro v kalo v kacchulo v vicarciko v anyo v kicid amanpa kumrasya udynabhmim abhinikramantasya purato na tihey // eva kumro mahrahea saptaratnacitrea ynena mahat rjnubhvena mahat rja-ddhye mahatye vibhƫye udynabhmi niryntasya rjapuru vmadakiena utsra krayant gacchanti yath kumro na kenacid amanpa payey // eva kumro mnpikni rpi payanto mnpikni abdni ӭvanto mnpikni gandhni ghryanto ubhayato vmadakiena ajaliatasahasri pratchanto vividhni ca pupavari sapratchanto kapilavastuto udynabhmi nirdhvantasya ghaikrea ca kumbhakrea uddhvsadevaputrabhtena tath anyehi ca uddhvsakyikehi devaputrehi vydhito purato abhinirmito nahastapdo nena mukhena ptapuvaro dakodariko nbhye dakadhrye pravahantye makiksasrehi khdyamn adrkayo savegakrako // bodhisatvo ta dv srathi pcchati / bho bhae srathi kim imo puruo eva pratiklo ptapukavaro nahastapdo bhinnamukhavaro nbhye dakadhrye ravantye makiksahasrehi khdyati // srathi ha // kumra kin te etena pcchitena eo puruo vydhin parigataarro gacchma udynabhmin tahi deva krŬhi ramhi pravicrehi // kumro ha // bho bhaa srathi vayam api vydhidharm vydhidharmatym anatt // yatra nma jtasya jar prajyati vydhi ca prajyati atra paitasya k rati / rpasya [_Mvu_2.153_] vyasana balasya mathana sarvendriy vadha okn prabhavo rativyupasamo cittray nidhi dharmasyopaama gtrritn gha yo loka pibate vapu ca grasati vydhisya ko nodvijet* // kumro ha // srathi nivartehi ratha ala me udynagamanye // kumro puna nivartitv gha pravia // rj uddhodano amty pcchati // bho bhae ki kumro nivtto udynabhmi na nirgato // amty hansu // mahrja kumro vydhita purua dv nivtto na bhyo udynabhmi nirgato // rjo bhavati // m heva yath asitena i kumro vykto tath bhaviyati // rj kumrasya antapura sadia // suu kumra krŬpetha rmpetha nyehi gtehi vditehi yath kumro ghe abhiramey // eva kumrasya yath devaloke evarp antapure sagti vartanti / na ca kumrasya sagtiu mana gacchati tam eva jra ca vydhita ca purua samanusmarati // ___aparaklena kumro bhyo pitaram pcchati / tta udynabhmi nirysymi daranye // rj amtynm atti dinn / kumro udynabhmi nirysyati udynabhmim alakrpetha mrga pratijgaretha nagara ca alakrpetha yvac ca rjakula yvac ca rjakumrasya udynabhmi siktasasa vitatavitna citraduyaparikipta osaktapaadmakalpa dhpitadhpana muktapupvakra deedeeu ca pupayantri naanartaka-llamallapisvarykumbhatik mnpikni ca rpni abdni gandhni upasthpetha yath kumro udynabhmi nirynto na kicid amanpa payey jra vydhita v ka v khoa v dadrura v kala v kacchula v andha v gilna v // yath kumro na kicid amanpa pyey tath karotha // vacanamtrea ca rjo [_Mvu_2.154_] amtyehi yathatta pratijgrita vmadakiato ca puru sthpit ye janasya utsra karonti yath kumro udynabhmi nirynto na kicid amanpa payey // eva kumro saptaratnacitrea ynena vitatavitnena osaktapaadmakalpena hemajlasachannena savaijayantena sanandghoea sakhurapravlena ucchritadhvajapatkena smtyaparijano mahat rjnubhvena mahat rja-ddhye mahatye vibhƫye mahat samudayena ubhayato vmadakiena ajaliatasahasri sapratchanto kapilavastuto udynabhmi niryti / ghaikrea ca kumbhakrea uddhvsadevaputrabhtena anyehi ca uddhvsakyikehi devaputrehi mtako puruo kumrasya purato nirmito macake samropito puruehi nyate jthi arukahehi rudanmukhehi parikrakeehi ura pŬentehi karaa pralapantehi // kumro ta dv srathi pcchati // bho bhae srathi kim ida puruo macakam ropito vinyate jthi arukahehi rudanmukhehi prakrakeehi ura pŬentehi // srathi ha // kumra eo puruo mto jthi macakam ropya arukahehi rudanmukhehi prakrakeehi ura pŬentehi mana nyati // kumro ha // bho bhae ea srathi bhyo puruo pitara v mtara v bhrtara v bhagin v jtimitraslohita v citra v jabudvpa payati // srathi ha // ma kumra na ea bhyo puruo mtara v drakyati pitara v bhrtara v bhagin v mitrajtislohita v citra v jambudvpa // kumro ha // maraa tava mama ca tulya naiva atru na bandhu tu yatha parivartate durjaya durvinta // [_Mvu_2.155_] na gaayati kulna na nca na nthavanta dinakara iva nirbhto atra mrgea yti // srathi ha // km sapatti rjalakm rati r et pcchhi sarvalokapradhn // ki tuhya raudra rogasatpamla mtyu ta dv yo vino nar // bodhisatvo ha // jrtura mta dv yo nodvijati sasre / ocetavya sa durmedh andho dhvani yath naa // kumro ha // bho bhae srathi vayam api maraadharm maraadharmatyai anatt / yatra nma jtasya vydhi prajyati maraa prajyati atra paitasya k rati / nivartehi ratha me udynabhmigamanye // kumro tato eva pratinivartitv puna gha gato // rj uddhodano amtyn pcchati / ki kumro bhyo pratinivartita na udynabhmi nirgato // amty hansu // deva kumrea mtako puruo macake samropito jthi arukahehi rudanmukhehi prakrakeehi ura pŬentehi rtasvara ravantehi mana nyanto do / tasya dv savego jta / tata eva pratinivtto // rjo uddhodanasya etad abhƫi // m haiva nimittakn brhman satyavacana bhaviyati ye te evam hansu / pravrajiyati kumro // rj dni kumrasya antapura dto preito / varavar kacuky ca suu kumra [_Mvu_2.156_] krŬpetha ntyagtavditena yath kumro abhiramey // te dni antapurik kumra suu abhiramenti ntyehi gtehi vditehi na ca kumrasya atra citta v mano v nnyatra t jrn turn mt smarati // ___kumro bhya aparaklena pitaram pcchati / tta udynabhmy nirysymi daranye // rj ha // yasya kumra kla manyase // rj amtynm atta / udynasya bhmim alakrpetha nandanavanamamiva devarjasya nagara ca alakrpetha yvac ca rjakula yvac ca rjakumrasya udynabhmi siktasansa kppetha vitatavitna citraduyaparikipta osaktapaadmakalpa dhpitadhpana muktapupvakra deedeeu ca pupayantri dhpayantri naanartaka-llamallapisvarykumbhatika pratijgarpetha mnpik pi ca rpaabdagandh yath kumro kapilavastuto udynabhmi nirynto na kicid amanpa payey jra v vydhita v mta v andha v ka v khoa v dadrura v kala v kacchula v vicarcika v tath karotha // amtyehi attamtrehi yath rjo sadeo tath sarva pratijgrita deedeeu ca puru sthpit yath kumro kapilavastuto udynabhmi nirynto na kicid amanpa payey // kumro pi dni saptaratnacitrea ynena hemajlapraticchannena svalaktena suvibhƫitena savaijayantkena sanandighoea sakhurapravlena ucchritadhvajapatkena smtyo saparijano mahat rjanubhvena mahat rja-ddhye mahat viyhye mahat savddhiye mahat vibhƫye kapilavastuto udynabhmi niryto // niryntasya ghaikrea kumbhakrea uddhvsakyadevaputrabhtena anyehi ca uddhvsakyikehi devaputrehi kumrasya [_Mvu_2.157_] purato pravrajito nirmito këymbaradharo prantendriyo iriypathasapanno yugamtraprekamo janasahasre kapilarjamrge // so dni pravrajito kumrea do dv ca punar asya mano prasde / aho pravrajitasya prajna // kumro ta pravrajita dv pcchati // rya kimartha so pravrajito // pravrajito ha // kumra tmadamaamathaparinirvrtha pravrajito // kumro ta pravrajitasya vacana rutv prto savtto // kumro ha // pravrajito khalu nma kayapavalambitaprakar vitro janavikre aindramrge / bhrikamalarajvakragtro aravane yatha ekacakravka // mg kyakany nandasya mt / s kumra tdye lakmye tdye vibhƫye kapilavastuto nirynta dv gthhi kumra abhistavati // nirvta khalu te mt pit puna te nirvto / nirvt puna s nr yasya bhart bhaviyasi // bodhisatvasya nirvaabda rutv nirvasmi eva mana prasde tihe sapraskande // nirvaghoa rutvna nirve rotram dade / nirvam anuttara dv dhyyate akutobhaya // kumrea ta nirva dhyyantena mg kyakany nvalokit nbhë // tasy dni mgkyakanyye daurmanasya sajta // ettakasya janakyasya madhyato may kumro abhistuto na cnena aham avalokitpi // ___uddhodanena rjakumrasya avlako nma dvro krpito pacapuruaatehi [_Mvu_2.158_] apvuryati // tasya apvuryantasya samantyojana abdo gacchati // paca rjna atni nagara parivretv sthit // rj abhieke bh krpeti / puyanakatre kumram abhiiciya // bodhisatvasypi eva bhavati / puyanakatre abhinikramiyanti // uddhvs dev bodhisatvam hansu // kle si mahpurua tuitakyc cyuto kle si mtu kuki okrnto kle si jto klo ca te abhinikramitu klanirnmasampanno csi mahpurua / bahu tv janat abhikkanti karak viya udakaparkay mahmegh // varo devaputro gth bhëati // samyagvitarkaya bodhisatvaiva vitarkayanti vidvsa / utpanna te kualasya ml yath vitarkayasi sapraja // mahevaro gth bhëati // abhinikrama mahvra abhinikrama mahmune / sarvalokasya arthye budhyhi amta pada // mahbrahm ha // sace dya mahpurua nbhinikramiyasi saptame divase saptaratnni prdurbhviyanti rj tva bhaviyasi cakravart cturdvipo vijitvi dhrmiko dharmarj saptaratnasamanvgato / nabhato imni sapta ratnamayni prdurbhavanti sayyathda cakraratna hastiratna avaratna mairatna strratna ghapatiratna pariyakaratna eva saptama / pra ca te bhaviyati sahasra putr r vr vargarpi parasainyapramardakn var // so im catvri mahdvp sayyathda jambudvpa prvavideha aparagodnika [_Mvu_2.159_] uttarakuru sgaragiriparyant akhil akaak adaena aastrea anutpŬena dharmea abhivijinitv adhyvasiyasi // ___rhulo tuitabhavanc cyavitv mtu kukim okrame ardhartre samaye // bodhisatvo pratibuddho payati antapuram osupta kcid vm upaguhya kcid veu kcin nakula kcit sughoa kcit taka kcic candsaka kcit sambhrik kcit* mahat kcid vipacik kcid hakkapaaha kcid vallaki kcit* mdaga kcit* mukunda kcit paava kcid* jharjharaka kcid liga kcit parivdin kcid gale hasta ktv kcit* mdaga re ktv kcit parasparasya utsage ra ktv kcit parasparasya ae bh ktv kcit parasparasya upaghya kcid vmadakito vikiptagtr kscit* mukhto ll ravati // bodhisatvasya eva dharagatam antapura pratikaha dv antepure manasaj utpann // bodhisatvena paryakto utthihitv kaikaskmi prvtni karaakto ghya chandako ca na upasthpako upasthpito // upanmehi me chandaka ava kahaka // chandaka ha // kumra ardhartre samayo ki imasmi deakle avakrya // vairavaabhavanasado vemo abhirama ki te avakrya ima deakla / apsaragaasannibha antapura abhirama kin te avakrya // evam idn bahuprakra chandako lapati / kumra nyam avaklo [_Mvu_2.160_] rjrahehi kumra ayanehi ima ayanakla ki idnm avakrya // kumro ha // chandaka idn me avakrya upanmehi me kahaka // chandakasya bhavati / yath kumro imasmi deakle kahaka sukhaprasuptasya janasya nna kumro abhinikramitukmo // tena dni kahaka pallnayantena uccena svarea rva mukta yath rj budhyeya jano ca sarvo kapilavastusmi / chandakasvarea na dni tata kocid vibudhyati / devehi sarvasya janasya bhyantarasya bhirasya osopana kta / kahakenpi bodhisatvasya upanmayantena uccena svarea hūita mama hūaaabdena rj uddhodano vibuddhiyati janakyo ca tena samantyojana svarea abhivijpita na kocid vibudhyati // devakoisahasriyo kapilavastu samgat gandhamlyam dya bodhisatvasya abhinikramantasya pjrtha // ___bodhisatvo kahaka hayarja rƬho devasahasrehi ca nabhagatehi pupavara osa maaravi mahmaaravi karkravi mahkarkravi rocamnni mahrocamnni majƫaki mahmajƫaki bhūmi mahbhūmi samantagandhni mahsamantagandhni prijtakni divyni suvarapupi divyni rpyapupi divyni ratnapupi divyni candanacrni divyni agurucrni divyni kearacrni divyni tamlapatracrni divyni ca gandhodakatalni kapilavastuna samantena ai yojanni jnumtra divya kusumaugha savtta samantc ca ai yojanni divyagandhodakena kardama savtta abhavat* rutni ca divyni koisahasraniyut sapravdyensu divyni ca sagti nirvartensu apsarasahasri ca praadyensu [_Mvu_2.161_] ca gyensu ca / caturhi mahrjehi kahakasya pd ght // kahakajtnugm anurotra pelavako ca nikrnto yadi na samajavo tena bhavmi // chandakasahajo supratihito nma yako pacaataparivro / tena avlakadvram apvta ghoa ca nighta // ___atha bodhisatvo mahnta hastikya avahya agrd anagriyam abhinikrmati mahnta pattikyam avahya mahnta bhogaskandham avahya mahntam aivaryam avahya mahnta jtivargam avahya agrd anagriyam abhinikramati // bodhisavto jtye arttyanto jtisamatikramaa mrgam adhigamanrtha agrd anagriyam abhinikramati / [mahntam avapattikyam avahya mahnta rathakyam avahya mahnta pattikyam avahya mahnta bhogaskandham avahya mahntam aivaryam avahya mahnta jtivargam avahya agrd anagriya abhinikramati] // bodhisatvo [jtye arttyanto] maraena arttyanto maraasamatikramaa mrgam adhigamanrthya agrd anagriyam abhinikramati // okehi arttyanto upysehi arttyanto upysasamatikramaa mrgam adhigamanrtha agrd anagriyam abhinikrmati // na khalu punar bhikava bodhisatvo parijuena parijro agrd anagriyam abhinikramati / atha khalu bhikava bodhisatvo agrea paramea yauvanena samanvgata agrd anagriyam abhinikramati // na khalu bhikava bodhisatvo vydhiparijuena parijro agrd anagriya abhinikramati / atha khalu bhikava bodhisatvo agrea paramea rogyena samanvgato agrd anagriya abhinikramati // na khalu punar bhikava bhogaparijuena parijro [_Mvu_2.162_] agrd anagriya abhinikramati / atha khalu bhikava bodhisatvo mahnta bhogaskandham avahya agrd anagriya abhinikramati // na khalu punar bhikava bodhisatvo jtiparijuena parijro agrd anagriya abhinikramati / atha khalu bhikava bodhisatvo mahnta jtivargam avahya agrd anagriya abhinikrmati // ___ail sadhyensu salil lalensu sgaro ca nirmito kubhye dev ca divya candanacram okirensu / divyni agurucrni divyni kearacrni divyni tamlapatracrni divyni muktapupavari okirensu // iya mahpthiv atva avikra kape prakampe saprakampe bodhisatvasyaiva tejena aprameyasya ca udrasya ca mahato obhsasya loke prdurbhvo abhƫi / y pi t lokntarik andhakr andhakrrpit tamisr tamisrrpit agh asaviditaprv yatra ime candramasry eva maharddhik eva mahnubhv bhay bh nbhisabhanti lokena v loka na spharanti t pi ca tena obhsena sphu abhnsu / ye pi tatra satv upapann te pi anyonya sajnensu / anye pi kila bho iha satv upapann / ekntasukhasamarpit ca punas tatkaa tanmuhrta sarvasatv abhnsu // ye pi tatra avcismi mahnarake upapann atikramyaiva devn devnubhva ngn ngnubhva yak yaknubhva / dhymni ca abhnsu mrabhavanni niprabhni nistejni nirabhiramyni // kroikny apy atra khani prapatensu dvikroikny atra khani prapatensu trikroikny apy atra khani prapatensu yojanakny apy atra khani prapavensu / [_Mvu_2.163_] dhvajgry api ctra prapatensu / mro ca ppm dukh durman vipratisr antaalyaparidghajto abhƫi // ___bodhisatvo khalu puna bhikavo abhinikramante atva purim di pariuddh paryavadt abhƫi / atva daki di pariuddh paryavadt abhƫi / atva pacim di pariuddh paryavadt abhƫi / atva uttar di pariuddh paryavadt abhƫi / atva heim di atvoparim di pariuddh paryavadt abhƫi // atva candramasrym udgamanni pariuddhni paryavadtni abhnsu atva pathagamanni atva ogamanni pariuddhni paryavadtni abhƫi // atva nakatri pariuddhni paryavadtni abhƫi / atva trakarpi pariuddhni paryavadtni abhƫi // atva cturmahrjikn devn bhavanni pariuddhni paryavadtni abhƫi / atva tryastrin ymn tuitn nirmarat paranirmitavasavartin devn bhavanni pariuddhni paryavadtni abhƫi // atva mrabhavanni dhymni abhnsu / durvar niprabhi dhvajgri mrakyikn devn mro ca ppm dukh durmano vipratisr dhymantavaro antoalyaparidghajto // brahmakyikn devn bhavanni pariuddhni paryavadtni abhnsu / uddhvsn devn bhavanni pariuddhni paryavadtni abhnsu / eva ca teu uddhvseu deveu parttbhn samyaksabuddhn adhihitni cakram niadyni ayyni tni pi atva pariuddhni abhnsu paryavadt // uddhvs dev atva h abhƫi udagr pramudit prtisaumanasyajt // bodhisatve khalu punar bhikava abhinikramante yvat ngnm adhipatayo ngarjno aaj v jaryuj v sasvedaj v aupapduk [_Mvu_2.164_] v te mahat caturagin senm abhinirmiitv mahnta hastikya avakya rathakya pattikayam abhinirmiitv bodhisatvam eva puraskarensu agrd anagriya pravrajitu // bodhisatve khalu punar bhikava abhinikramante yvat suvardhipatayo suvararjno aaj v jaryuj v sasvedaj v aupapduk v te mahat caturagin sen abhinirmiitv mahnta hastikya avakya rathakya pattikya abhinirmiitv bodhisatvam eva puraskarensu // nagaradevat bodhisatvasya gacchata purata sthitv dnaman ha // nga nga avalokayhi me siha siha avalokayhi me // satvasra avalokayhi me srthavha avalokayhi me // kapilhvayto nirgamya avalokiya puravara puruasiho kyakulnandajanano im girm abhyudrayati // api naraka prapateya via ca khdetu bhojana bhuje // na tu punar iha praviya aprpya jarmaraapra // aya bhikava bodhisatvasya abhinikramaasampad // ___bodhisatvo devasahasrehi caturhi ca mahrjehi sapratighto kapilavastuto dakiena dvdaa yojanni nto mallaviaya anomiya nma adhihna vaihasya isya ramapadasya ntidre // tahi bodhisatvo pratihito chandako ca // bodhisatvo [_Mvu_2.165_] chandakasya haste bharani ca deti kahaka ca ava chatraratna ca pitu ca uddhodanasya sadiati mahprajpatye gautamye sarvasya ca jtivargasya kaualya jalpesi ktaktyo gamiymi pravttavaradharmacakra // chandako ha // mtu pitu na utkahita sy te // bodhisatvo ha // chandaka ityartham evam aha tava doadar bhokrtha mokamati svajana tyajmi // jtasya janmani katha punarbhavey iena bndhavajanena viprayoga // yadi na maraa no jta syn na rogajardaya yadi ca na bhaved iatygo na cpriyasarayo // yadi ca viphal no syd s sukha ca na cacala vividhaviay mnuyasmi impi ratir bhavet* // chandako ha // tva nma ryaputra nirdio sarvastrakualehi cturdvpagatir bhaviyasti / na ta satya // bodhisatvo ha // bho bhae chandak kim anya ca bhaita tehi naimittikehi kualehi // vartati khu satyaklo yadi te mama gaurava asti // chandako ha // eo bhami / atha v vijahitv medin pravrajati bhavati bhavargahant aeadar ida dvitya // ___bodhisatvasya etad abhƫi / katha pravrajy ca cƬ ca // bodhisatvena asipaena cƬ chinn s ca cƬ krea devnm indrea praticchit tryastriadbhavane pujyati [_Mvu_2.166_] cƬmaha ca vartati // samasama kahako bodhisatvasya pd lihati / bodhisatvo anapeko prakramati // pravrajy krtayiymi yath pravraji cakum // jra klagata dv savegam alabhe muni // yonio labdhasavego mahprajo vipayako // dv dnava loke pravraji anagriya // avahya mtpitara jtisagamana tath // nirysi kapilavastuto avam abhiruhya kahaka // avahyvacchandake chittvna ghabndhan // sarvam etam avasjya anapeko eva prakramet* // ya dni bodhisatvena abhinikramitv anomiyto adhihnto vaihasya isya ramasya ntidrato chandako nivartita sakahako bharani ca visarjitni rjo uddhodanasya kaualya sadia mahprajpatye gautamye tathnyem api jtn / yaodharye na sadiati // yad bhagav pravttavaradharmacakra ta bhikhi ruta / bhik bhagavantam hansu // katha yaodharye anapeko prakrnto // bhagavn ha // nha bhikava etarahi evnapeko prakrnto / anyadpi aha yaodharye anapeko prakrnta // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo 'ttamadhvne uttarpathe takail nma nagara tatra vajraseno [_Mvu_2.167_] nma rehiputro avavijyena takailto vrasi gacchati avapayam dya // so dni gacchanto anya ca vrasye srtho corehi viprahato / vaij hatavihat kt sarve av ht // so dni srthavho mtakena puruakuapena tmna praticchdetv ayito eva na hato // yad te cor ta srthavha hataviprahata ktv grahaam dya gat tad so vajraseno avavijo udakabhramena vras nagara praviitv nygre ayito // t eva dni rtr vrasye nagare corehi rjakulto sandhi chittv prabhta dravya hta / prabhtye rtrye rjakule sandhi chinn amtyehi d // tehi rje {Senart: rje} nivedita // mahrja rjakule sandhi chinn // rj att // pratyavekatha rjakula // amtyehi pratyavekantehi da prabhta dravya hta // tehi rja rocita // mahrja prabhto rjakulto dravya hta // rj amty att // mrgatha t cor // te rja-attye tanmuhrta vrasye caur mrgyanti sarvaghi lolyanti devgri nygri // ___te rjabha mrgant tahi nygra pravi yatra vajraseno avavijako caurehi viprahato ayito // so dni mrgaramea ca rtrjgarea ca cintye ca rntoknto prasupto srye pi udite na vibudhyati // so tehi rjabhaehi caur mrgantehi do rudhirea siktvasiktagtravastro sadravyo ayito te rjabhan ca dv etad abhƫi // aya cauro rjakulamoako // so dni rjabhaena pdena [_Mvu_2.168_] prahra dattv utthpito / uttiha ppa caura asti nma tva rjakula dharayasi // so dni avavijako bhto trasto utthito kim eta ti // te dni rjabha hansu // asti nma tva ppa caura rjakula pi dharayasi // so dni ha // ry prasdatha nha cauro avavijako aha ti // te dni rjabha hansu // edako avavijako bhavati ydo tva ppacauro tva // tehi sa udrayanto pacdbhu bandhayitv rjo upanmayito // eva deva nygre ayito labdho // rj pi cao ca ugrasano ca / tena atta // gacchatha na atimuktakamane netv jvalaka karotha // ___so dni pacdbhu bandhanabuddho padyapnena py vadhyakahaguena kharasvarea {Senart. svarasvarea} paahena vdyamnena asiaktitomaradharehi puruehi vadhyaghakehi parivto janasahasrehi atimuktakamana nirnyati gaikvthi ca saprpta / tahi ca ym nma agragaik ìhy mahdhan mahko prabhtajtarparajatopakara prabhtadsdsakarmakarapauruey // so dni srthavha vadha nyanto tye ymye agragaikye do / saha daranamtrea gaikye tasmi srthavhe premna nipatita // yathokta bhagavat // prva vsanivsena pratyutpanne hitena v // eva sajyate premna utpala v yathodake // savsena nivsena prekitena smitena ca // eva sajyate premna mnu mga ca // [_Mvu_2.169_] yatra mana praviati citta vpi prasdati // sarvatra paito gacche sastavo vai pure bhavet* // s dni gaik tahi avavijake jtsahasri premnnubaddh / tasy tahi atyartha premna utpanna // tasy dni etad abhƫi / yadi eta purua na labhmi mariymi // s dni tanmuhrta ceikm ha // amuke gaccha mama vacanena et vadhyaght vadehi aha vo ettaka hirayasuvara dsymi m eta purua ghtetha / anyo puruo gamiyati etadvaro etadrpo ca ta ghya ta mretha // tath ca jalpasi dvityo na jnte // tata s ce gatv te ca ghtakn yathsandia rocayesi // tasy te vadhyaghtak hansu // vìha eva bhavatu // te dni ktntasnik gacchanti // tahi dni gaikkule rehisya ekaputrako dvdaavarikena krayea praviako daa var atikrnt dve var avai // tadyathha // ta my katriy brhman duve at // sahasra my rjn strmy hi anantik // s dni gaik ym tasya rehiputrasya agrato bhojana vyapaneti vyajana ca / rehiputro pchhati // syme kim ima bhaviyati // s ha // ryaputra ta me vadhya dv kp utpann / tasy me etad abhƫi // svaya ima bhojana hariymi // rehiputro ha // m tva svaya gacche cei preehi // s ha // ko janti dsyati v ce na v dsyatti / svaya haritv dsymi // tato so rehiputro [_Mvu_2.170_] ha // nehi aha gamiymi m tva svaya gacchsi // s dni bhyasy mtray my darayati / ha // na hoti m ryaputro gacchatu aha gamiymi // rehiputro pi ha // na hi m tva gaccha aha gamiymi // gaik ha // yath ryaputrasya abhipryo bhavatu aha v gaccheya ryaputro v // so dni rehiputro ta bhojanam dya prasthito // tye dni gaikye ce ukt // gaccha yad eo rehiputro ghtito bhavati tata ta purua praticchanna nayhi yath na kocit payey yva dni sryo astameti // sarvo janakyo nivtta te ca vadhyaght manam anuprpt so ca rehiputro ta bhojanam dya upagato / tena so bhojano tasya vadhyasya upanmito / tehi dni vadhyaghtehi ta rehiputra ghtetv so avavijako osa // ___so dni tye ceikye pracchanna ta gaikkula praveito // so dni avavijako tatmuhrtake ucchpito snpito mahraha vastra parihpito mahrahe paryake upavipito gandhamlya ca upanmita bhojanam upanmita / pacahi kmaguehi samarpita samagrbhto // ubhau krŬanti ramanti pravicrayanti // so dni prathamako rehiputro daavarapravio si / yad ghtpito tadpi dve vari sarvopakaraa mtpit sakto nyati // so dni avavijako ta vartana tda payiya okasamarpito puvaro bhave / na bhukta pi ya bhojana ta chaeti m haiva aha pi tath eva haniymi yath so purimako rehiputro // s dni gaik ta avavijaka pcchati // ryaputra ettako klo [_Mvu_2.171_] yata ryaputro iha pravio na ca te paymi abhirata na udagra / kena te vaikalya ki prrthayasi kasya v te abhilëo ta labhiyasi / so dni avavijako ha // s asmka nagar takail udynopaobhit pukarihi ca tatra ca abhka jano udynaytr nirdhvati krŬrtha tni codynni t ca udynakrŬ dakakrŬni ca samanusmarmi // gaik ha // ryaputra ihpi vrasy udynni pukariya ca rmni ca pupaphalopetni ramayni yadi ryaputrasya udynagamane abhipryo nirdhvmi udynabhmi krŬrtha // so ha // vìha virdhvmo ti // ___tye dni gaikye anyatar udynabhm siktasas krpit / ta avavijaka onaddhahayane prakipitv khdyabhojya ca pna ca gandhamlya ca dya cehi puraskt nikrnt // tena dni vajrasenena rehiputrea s gaik ukt // et pukari pratisrhi prativehpehi vivast dakakrŬ krŬiyma na kocit payati // tasy gaikye bhavati // suu ryaputro jalpati tatra vivasta krŬiyma na ca na kocit pratyabhijniyati // tye dni gaikye pukari pratisrhi vehpit / te dni udakakrŬye krŬanti ramanti pravicrayanti ubhaye atty // tasya dni avavijakasya bhavati / yadi aha adya na palymi na bhya akya palyitu // so dni pna agre sthpayitv t gaik pyeti yad ca e pramatt bhaved aha tad akyeya palyitu // gaik pi payati premnena payati m ryaputro pyetti / s dni pibant matt [_Mvu_2.172_] savtt // so dni avavijako te cenm ha // gacchatha yya bhamle satha vaya vivast udakakrŬ krŬiyma // t dni ce eknte bhamle santi // te dni ubhayo pukarim otr udakakrŬyakehi krŬitu // so dni avavijako t ym kahe samliga ktv nivarteti muhrta vretv udyacchati / ym jnti ryaputra udakakrŬ karoti / eva tena avavijena vajrasenena bhyobhyo ciratara nivuiya vryati ym ca pŬiyati vajraseno ca tahi udake nivupiya karoti alpapr sajt // vajrasenasya bhavati / mt e ym aya vel mama palyanye // so dni ym mtm abhijtv pukariye sopnasmi sthapetv ito ita pratyavekitv palyate yath na kenacid do // ___te cenm etad abhƫi / viloenti atra pukariya ryaputro ryadht ca krŬrtha na ca sna kicit krŬntn bda ӭoma gacchma jnma // te dni pukari alln payanti ca t ym tatra pukariy sopne mtik yamn / kathacid vsayanti // s dni ym tehi cehi tanmuhrta omrdhikam lambpit sarva ca se udaka mukhena gata // s dni ym ya vela pratyvast tata ceni pcchati kahi ryaputro ti // ce hansu // ryadhte na khalv ryaputro kahicid dyati bhavitavya palno // s ha // m cira karotha nagara pravekyma // t dni nagara pravi // [_Mvu_2.173_]___s dni ym gaik tanmuhrta cal abdpiyna ha // aha yumka ettaka ca ettaka ca hiraya upajvana dsymi icchmi pratyagramtaka purua andaa nyanta // hansu // vìha nyati // tehi mana gatv pratyagramtako puruo andao nyate yath na kenacid do // te dni cal upajvana dattv visarjit // tye dni ymye so mtako puruo gandhodakena snpayitv gandhehi anulipitv arhantehi vastrehi vehitv camusmi prakipitv subaddha ktv te cenm ha // sarva ekakah rodana karotha eva ca vadatha ryaputro klagato ryaputro klagato ti // tehi cehi yathyath tye ymye sandia rodana kta // mahat janakyena gaikye ymye ghe rodanaabda rutv rehiputro klagato ti / tasya rehiputrasya mtpitbhi ruta so asmka ekaputrako klagato ti // te dni rodana karont ta gaikkula gat sarvo ca jtivargo / gaikvthijanena samsyati // te hansu // apaharatha et camu pacimadarana putra payma // tasy dni gaikye etad abhƫi / yadi camu hariyanti tato buddhiyanti tad aha khaakhaa chindiya // s te ha // m tumhe camu apahariyatha // te hansu // kikraa // s ha // ya kla ryaputro glno ta kla may ukta ryaputra gacchhi mtpit kula / so dnha / ettakehi varehi na gato na idn gamiya yvad vrttbhavmi tata gamiya mtpiti drau / so dni ya vela na vrttbhavati vydhin ca grasto tato na aha sadi m me [_Mvu_2.174_] mtasya mtpit jtn v darayiyasi ettaka me priya karohi / may ca ryaputrasya pratijta na ryaputra mtaka kasyacit* mtpit v jtn v upadarayiymi / kma tmnam upasakrameya na punar ryayutrasya arrasadarana kareya / tato yadi tumhe eva camu apaharatha tmna aham upasakrameya / eva may ryaputrasya carimakle pratijta // rehisya bhavati // evam eta yath e jalpati yat kraa e mama putrasya atyartha priy manp ca si y maraakle pi mama putrea e na parityakt epi ca mama putrasya bhvnurakt hitakm ca si atmka ca putrako mto alabhanyo eo rtho yadi vaya etat putra mta na labhma tasmd apanetu camu // rehin atta // m apaharatha camu yath mama putrasya maraakle abhipryo tath bhavatu // so dni mahat satkrea nagarto niksiya eknte dhyyito // s dni gaik atikaruni rodati ocati paridevati bahni myni darayati / nivryant yena cit tata abhimukh dhvati icchati city patitu sarvajanena nivrit city patant // tasya dni rehiputrasya mtpitm etadabhƫi // im ym gaik asmka putrasya i ca dayit ca si etye pi ca asmka putro io ca dayito si ya nna vayemet ym gha pravayma y asmka putrasya darana bhaviyati // tena dni rehin s ym rjakulto anujnpetv gha praveit // s dni omuktamaisuvar odtavastrmbaradhar ekavedhar vajrasenam avavijaka ocant sati / rehiputrasya ca mtpitm etad abhƫi / asmkam e ekaputrasya [_Mvu_2.175_] ocati // so dni rehi sabhryako yath va putraka tath t ym ceati // ___kadcid dni takailak na vrasm gat / te dni naadrak bhikrthak ta rehikula pravi // tye dni ymye te naadraknm uttarpathaka bhëya praghta / s t naadrak pcchati / kuto yya ti // te hansu // uttarpathak vaya // s ha // katamto adhisthnto // te hansu // takailto // s ha // yona pratyabhijnatha yya takaily rehiputro vajraseno nma avavijo // naadrak hansu // ma pratyabhijnma // s ha // akyatha mama vypra kartu // te hansu // vìha akymo ti ki kartavya // s ha // ima loka rehiputrasya vajrasenasya santike bhaatha // yn tva slehi phullehi ym kaueyavsin // gìha akena pŬesi s te kaualya pcchati // te dni naadrak anuprvea takailm gat avavijaka vajrasenam upasakramitv hansu // yn tva slehi phullehi ym kaueyavsin // gìha akena pŬesi s te kaualya pcchati // so dni vajraseno rehiputro ta loka rutv t naadrak gthay pratabhëe // [_Mvu_2.176_] rgbhibht na sukha ayanti ktnukra pratikartukm // nar ktaj na sukha ayanti vairaprasag na sukha ayanti // ta vo na raddadhmy aha vto v girim vahe // katha s mtik nr mama kaualyaka bhae // te dni naadrak hasu // npi s myate nr npy anyam abhikkati / ekavedhar bl tvm eva abhikkati // rehiputro vajraseno ha // asastuta me cirasastutena na nirmiey dhruvam adhruvea // ito py aha dratara gamiya mampi s anya na nirmieya // syt khalu bhikava yumkam evam asyd anya sa tena klena tena samayena vajraseno nma avavijako abhƫi / naitad eva draavya / tatkasya heto / aha sa bhikava tena klena tena samayena vajraseno nma avavijako abhƫi // any s tena klena tena samayena nagare vrasye gaik ym nma abhƫi / naitad eva draavya / tat kasya heto / e s bhikava yaodhar tena klena tena samayena vrasy [_Mvu_2.177_] nagare ym nma agragaik abhƫi / tadpi aha etye anapeko etarahi pi etye anapeko // _____sampta ymye jtaka // atha bhik hansu // bhagav yaodharye vadhe nirnyanto tryito / bahukar bhagavato bodhisatvabhtasya sasre sasarantasya yaodhar si // bhagavn ha // vìha bhikava bahukar yaodhar si tathgatasya sasre sasarantasya / anyadpi aha etye yaodharye amitrahastagato rakito // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade ugraseno nma rj rjya krayati ktapuyo mahekhyo susaghtaparijano dnasavibhgalo mahkoo mahvhano / tasya ta rjya ddha ca sphta ca kema ca subhika ca krajanamanuya ca sukhitajanamanuya ca prantadaaamara sunightataskaravyavahrasapanna ca // tasya dni janapade campako nma ngarjo prativasati ktapuyo utsadakualasacayo anekangaatasahasraparivra // tasya dni capakasya ngarjo bhavana devabhavanasanibha saptaratnamayni vimnni sarvatrakni sarvaklikni pupaphalni ratnamayyo pukariyo utpalapadumanalinikumudapuarkasachann // tye pukariye avidre vairyastambhaprsdo ratnmayo musragalvatalstto // tasya ca rjo oaangakanysahasri antapura // so dni tahi ngabhavane yath devarj tath modati // so dni aam caturda pacada triktvo pakasya caturmahpathe upoadha upoati / agasamanvgato osakyo viharati // [_Mvu_2.178_] so dni ngarj tahi caturmahpathe upavsa samdatto ahituakena do / tena so ahituikena campako ngarjo tata caturmahpathto ghya sarpakaraake prakipto sati / npi tasya ahituikasya kupyati nntarahyanto mahbalo mahtejo ngarj icchati sajanapad vras bhasmkarey // tatra sarpakarae ta vrajam anuplento sati // tenpi ngarj parivrasya nimittni cikitni yadi mama ettha caturmahpathe upavsa samdattasya kocid viheheya tahi ngabhavane nimittni bhaviyanti / yadi iha ngabhavane etni vanaspatni samilyensu etni ca utpalapadumakumudapuarkasaugandhikni tato jnetha baddho so ngarj / yadi etni vanaspatni sarvi sarvaukapatr bhavensu etni ca pukarini nirodakni bhavensu tata jnetha hato ngarj ti // tena dni campakena ngarj ahituakena sarpakaraake baddhena tahi ngabhavane etni nimittni prdurbhavanti // te dni ng ca ngakany ca tahi ngabhavane tni nimittni dv sarve utkahit baddho ngrj / ki tato // ekameko samartho ta ngarja tata ahituikasya hastto mokayitu na ca ta ngarja bhokayanti // yat kraa prve va ngarjena parivrasya sadia / yadi mama upavsasamagisya kocid hareya v bandheya v na yumbhis tasya kenacid apriyo v viprayo v kartavyo / yat kraa ea mama vratottama // ___tasya dni ngarjo agramahi oan strsahasr . . . . . / tye ca vras gatv rjo ugrasenasya upariprsdavaragasya ngarjo grahaa sanidnam rocita // rj ugraseno tasy nginye sakto campakasya ngarjo [_Mvu_2.179_] ta guaparikrtana rutv prto savtto / rj t ngakanym ha // nidhi v svaka v bhavana gacchhi yvat sudt ta ngarjam anveiya gacchanti iti // ngin ha // mahrja ahituika satoayitv grmavarea v hirayasuvarena v ta ngarjna mokehi m rjjay // rj ha // ngini evam astu ahituika paritoetv grmavarea v hirayasuvarena v capaka nma ngarjna mokayiymi // s dni ngakany ugrasenasya kirjo ha // araagato te mahrja capako nma rj srdha oaahi strsahasrehi // evam uktv s ngakany antarahit // rj ugrasenena samant dt preit / campako ngarj upavsasamag ahituikena ghtako ta netha // manas devn vacas prthivn acireìhyn karma daridr // rjo ugrasenasya vacanamtrea rjadtehi ahituako sangarjo nto // rj ta ahituika paritoetv grmavarea hirayasuvarena ca capako ngarjo bhokita // muktamtro ca campako ngarj devarjaviayo savtto ngabhavano ca yathpaura savtta devabhavanasannibha tasya ca ngarjo parivro yathpaura na bhavana dv prt tu savtt / mukto ngarj // ___so dni ngarj ugrasenena kirj srdha ekaparyakena niao // so ta kirja nimantreti icchmi mahrja ya saparivro mama bhavana payesi // rj ha // yya ng tkavi ca krodhan ca / na akymi ngabhavana gantu // ngarj tam ha // mahraja saarro so mahnarake prapatey yo [_Mvu_2.180_] asmkam eda tava prvopakrim apaktvna jva narake patey / sacandratr pthiv patey nadyo ca pratirota vahensu // na khalv eva aha mvda bhëey tava ca kta na jney // rj ha // yath ngarjasya ia tath bhavatu / paymi te bhavana // rj ugrasenena amty att / yujyantu rath hasti av vividhni ca ynni ngarjo bhavana drakyma // vacanamtrea rjo amtyehi pratijgta // rj smtyaparijano sayugyabalavhano campakena ngarj srdha ekaynam abhiruhitv mahat rjnubhvena mahat rja-ddhye mahato janakyasya hakkrahikkramarupaahaakhasannindena vrasye nagarto nirytv yena campakasya ngarjo bhavana tena praysi / yvatt ynn bhmi tva ynehi ytv padacrea capakasya ngarjo bhavana pravio saparivro // so dni ta campakasya ngarjo bhavana payati devabhavanasanibha pupaphalopetehi vkasahasrehi upaobhita nnprakrehi ca mlyehi upavsita pukarihi ca ratnmayhi upaobhita utpalapadumanalinikumudapuarkasaugandhikasachannhi nnvicitrehi ca ratnamayehi kgrehi prsdehi ca vairyastambhehi musragalvsttatalehi // tatra kirj campakena ngarjena ratnmaye paryake upavipita // tni oaa ngakanysahasri capaka ngarja upakramya pcchanti / kathan te amitramadhye vso si katha te kudhpips vinodit katha v tata moko si // ngarj ha // labdho me yathocitam annapna imena ca kirj mokito // t dni oaa ngarjakanysahasri rjo ugrasenasya prt tu savtt muktn paca vairyamiri vhaatni dinnni // campakena ngarjena sarvkra [_Mvu_2.181_] ugrasenasya rjo bhavana payati devabhavanasannibha // rjakula parirakita asti dgho ca utpanno campakena ngarjena nirvpita // _____iti rcampakasya ngarjasya parikalpapada sampta // atha k nu vidyud ivbhsi sarasi viya trak // tmrapdapayair v pupit vanam antare // asi tva nandane jt jt citrarathe vane // dev asi v gandharv na tva asi hi mnu // ngakany ha // nha dev na gandharv na mahrja mnu // ngakanyha bhadran te avc iha gat // rj ha // citrntacitt vilutendriysi netrehi te vri ravanti kin te // naa hi kic abhiprrthayant ihgat tni na drgha brhi // ngakany ha // yam ugrateja urago tti hu ngo ti na hu jan janendra // tam agrahe puruo jvitnvita ta bandhan muca pati me deva // [_Mvu_2.182_] nagara pi ngo bhasmkarey tath hi yvac ca balopapeto // dharma tu ngo aya ycamno hastatvam gacche vapakasya // rj ha // katha vijneya ghtango sa ugratejo balasthmavanto // dursado duprasaho bhujago hastatvam gacche vapakasya // ngakany ha // caturda pacada ca aam catupathe gacchati ngarjo // osakyo vicaranto ngo hastatvam gacche vapakasya // eva vijnesi ghtango so ugratejo balasthmaprpto // dursado duprasaho bhujago hastatvam gacche vapakasya // rj ha // nida v tihahi tva va ngi gacchhi v tva svaka niveana // yvadmi dt gato nyat ti anveisu nganpa yaasvina // [_Mvu_2.183_] ngakany ha // dharmea mocehi ashasena grmea nikena ca goatena // osakyo nightango puyrthiko mucyatu ngarjo // rj ha // dharmea moceyam ashasena grmea nikea gav atena // osakyo ca bhujago gacchatu prto ca sapadyatu ngarj // ngin ha // soaa strsahasri muktamaikual // vrivsaghrit rya tv aragat // rjadtehi ahituiko ca ngarj ca nto // rj ugrasena ha // demi nikaata labdha sthl ca maikual // catuata ca paryaka dmakapupasannibha // bhry ca saddev mucyatu uragdhipa // ahituiko ha // vin tu dn vacann narendra mucmima dhrmiko ngarj // mahnubhvo paralokadar mahbalo so ca na savihehyo // [_Mvu_2.184_] mukto campako ngo kirjna bhëati // namo te kin rja namo te kivardhana // ajalin te praghmi paya rja mo niveana // {me niveana?} rj ugrasena ha // sudukara nga may kta te dukhsi tva bandhand asi mukta // jto ca loke na ktni jnati m khussa me nga kta na jne // ngarj ha // narakasmi jveya cira sa kma m kyika kici labheya sdhu // yo bdhate prvakarisya rjo asmdo tuhya kta na jne // rj ha // tumhe hi me tkavi udr mahbal kiprakop ca ng // ngham eta abhiraddadhmi no tva amanuo manuasya kruddho // ngarj ha // narakasmi so aktitale patey . . . . rdhvapdo adhoiro // [_Mvu_2.185_] yo bdhate prvakarisya rjo asmdo tuhya kta na jne // apy eva vto girim vaheya candro ca sryo ca kiti pateya // sarv ca nadyo pratirot vahensu na tv evaha rja m bhaeya // rj ha // yathea ngarjasya tath bhotragdhipa // yath tuva ycesi paymi te niveana // rj ugraseno amtyn ha // yujyantu te rjarath sucitr kambojak avavar sudnt // hast ca yujyantu suvaracchatr drakymy aha nganiveanni // amty hansu // yukt ime avarath sucitr kambojak avavar sudnt // hast ca yukts te suvaracchatr nirytu (rjendro) mahbalena // tato ca rj nirysi sen ca caturagin // mitrmtyaparivto jtsahapuraskto // [_Mvu_2.186_] bher mdag paah ca sakh vdyensu ve ugrasenarjo // niryti rj mahat balena puraskto nrigaasya madhye // gatvna kn rj ngarjaniveana // adrkn ngarjasya devn bhavana yath // mrajambhi sachanna kokilagaasevita // addar ngarjasya kirj niveana // samantato vanagulm pupit sarvaklik // manojagandha pravyanti ngarjaniveane // suvararpyasopn pukariyo abhinirmit // padumotpalasachann nndvijanievit // vairyastambhaprsd musragalvatalstt // addar ngarjasya kirj niveane // praviya kn rj ngarjaniveana // paryakasmi upavie jtarpamaye ubhe // dvna ta gata ca ngarja ca campaka // kirjena srdha ca ktvna ajali nat // pcchati ngakany yadsi amitramadhyame // tato pips kudh ca katha tatra vinodaye // [_Mvu_2.187_] ngarj ha // yathocita labhyati annapna kudhpipsya vinodanrtha // aya ca me . . . . . kirj kipra nma mocaye bandhanto // t dni oaa ngakanysahasri ugrasena kirjam abhistavensu // eva nandhi bhadran te kirja sabndhavo // yath vayam adya nandma dvnam uragdhipa // eva nandhi tva rja saha sarvehi jtihi // yath vayam adya nandma samagr patin saha // muktna te vhaatni paca vairyamirna dadsi rje // antapure bhmi samstar hi nikardam tviimati nrarja // ta tda atha sa rj dv antapura devavimnakalpa // nrgaena paricaryamo anusate kipura samddha // rj ugrasena ha // tva kacukmbaradharo suvastro tatra ypento anupamavaro // divyehi kmehi samagibhta kimartha nga bhuvi tva caresi // [_Mvu_2.188_] ngarj ha // nnyatra bhave mnuako jano tu sacintyati so divasagamo v // yonimaha mnu prrthayanto tasya kraya tapa carmi // rj ugraseno cintayati // d ng ca ng ca prrthayant mnua bhava // ki kariymi ubha karma apyasamatikrama // prvenivsa bhagav prvejtim anusmaran* // jtakam idam khysi st bhika santike // te skandh tni dhtni tni yatanni ca // tmna ca adhiktya bhagavn tam artha vykare // anavargrasmi sasre yatra me uita pur // campako ha tad si ngarj maharddhiko // yaodhar ngakanysi eva dhretha jtaka // evam idam aparimita bahudukha uccanca carita pura // vigatajvaro vigatabhayo aoko svajtaka bhëati bhikusaghamadhye // bhagavnha // tadpy aha bhikava ngabhto ahituikena baddho mnsrtha yaodharye mokito / avavijako pi santo vrasye sajto mocito // _____iti rcampakangarjasya jtaka sampta // [_Mvu_2.189_] chandako bodhisatvena abhinikramantena anomiyto adhisthnto nivartito / chandaka ca kahako ca kapilavastu gat // rj uddhodano rutv chandako gato kahakam dya chatra ca bharani ca rjakulto bhiradvral nirdhvito sntapuro yaodharpi kahaka grvym upaghya prardant ha // kahin te kahaka kumro nto ki may tava aparddha chandakasya ca ya yya mama sukhaprasuptye kumram dya gat aha ca aisahasra ca antapura bhavati vidhavkta // chandako ha // kim asmka apardha kta aha pi uccena svarea ravmi / kumrea abhinikramantena kahakena uccena svarea hūaaabda na ca yumka ko pi vibudhyati // devasahasrakoyo antarke samgat // im mallabhmi anomiya nma adhihna nto vaiasya {vaihasya?} isya ramapadasya ntidre // kumrea lubdhakasya kikni dattv këyi ghtni svaya cƬ asipatrea cchinn s ca cƬ akrea devarjena praticchit // tata mo kumrea bharani dattv nivartit / eva ca aha sandio / pitara me kaualya pcchesi mtusvasye pi sarvasya jtivargasya / ktakryo pi pariprasakalpo gamiymi // yaodhar ca aisahasra ca antapura sarva ca kyarëra roditv paridevitv svakasvakni niveanni gat // ___chandakasya rjakula praveitv rjrha prata annapnakhdyabhojya upanmita / kahakasypi madhumrakitni modakni upanmitni tath anyam api rjrha khdyabhojya modakaprakri ca kahakasya purato rkt na ca kahako paribhujati // [_Mvu_2.190_] bodhisatva samanusmaranto sarvaklam ari pravarteti / antapurik ca aukehi duklehi paorehi ca mahrahehi rjrhehi vastrehi kahakasya anye ari pramrjenti anye ra pramrjenti anye grva pramrjenti anye pha pramrjenti anye skandha pramrjenti anye bhu pramrjenti anye sandhi pramrjenti anye bladhi pramrjenti anye pdni parimardayanti anye madhumrakitni lopni mukhe allyanti anye nnprakri khajjakni allyanti anye ukkrikni allyanti anye modakni allyanti suvararpyamayehi bhjanehi ratnavicitrehi rjrahi pnni allyanti na ca kahaka hra karoti / bodhisatvasya okena anhro ca kahako klagato bodhisatvam apayanto // tasya klagatasya rj uddhodanena mahat rjnubhvena arrapj kt // samanantaraklagato ca tryastriehi upapanno ikhaisya devaputrasya putratvam abhyudgato kahako nma devaputro maharddhiko mahnubhvo anye prvopapannn devasahasr devaputr divyehi daahi sthnehi abhibhavati / tadyath divyenyu divyena varena divyena sukhena divyena aivaryea divyena parivrea divyehi ca rpehi abdehi gandhehi rasehi divyehi ca sparehi // ___yad bhagav pravttapravaradharmacakro vaistrikasanasajto tadyumat mahmaudgalyyanena deveu crik caramena kahako devaputro do dv ca puna gthay adhyabhëe // [_Mvu_2.191_] candro yath pacada nakatraparivrito / obhseti di sarv trak vigat nabh // tathopamam ida vema divya devapure tava / prajvlyamno varena dityo va virocasi // musragalvamukthi mailohitakhi ca / citr susaskt bhmi na ctrodvyate raja // vairyasya suvarasya sphikarpiyasya ca / kgraubhsthn prsd te manoram // prsdn ca avidre pukariyo sunirmit / vairyaphalakasopn suvaravlikasastt // ts ca treu drum sujt mah mahnta viapa samudgat / abhyudgat brahmapura ca ambard vterit sarvadi pravnti // te ca treu drum sujt mah mahnta viapa samudgat / sapupit bhnti di catasro dvijehi ghu rucirasvarehi // sachann puarkehi padumehi utpalehi ca / nnvarehi pupehi vnti sarvado dio // ekamekasmi tryasmi ai ntyanti apsar / [_Mvu_2.192_] ts ca ntyamnn divyakany knane // divyo nicarate sabdo dvijakanygae yath / suvarapde paryake nirmite ratanmaye // saskte suvise svargakyasmi modasi / suvarapde paryake nirmite ratanmaye // prekamo di sarv brahm ca upaobhasi / tasmi . . . . paryake tlikstte // alakt devakany vjanti cmarehi te / tavam ete apsarasagh hemajl alakt // bh vikrya ntyanti gyanti ca suvdita / kcit tatra upagyanti upavdenti apsar // kcic ca upantyanti sagtasmi suvdite / kcit te rucira abda mucanty agehi sarvao // kscit sarvaromehi vnti gandh amnu / ta devakanyhi upetarpa niveana te padumuttarhi // suvarakacukaktabhtim eta bhavanamaho laktam apsarohi / ki tva karma karitvna prva anysu jtiu / kena kualamlena tryastriopapadyatha // ki tva karma karitvna prve mnuyake bhave / [_Mvu_2.193_] kena kualamlena vipkam anubhosima // kena tvay aya labdho yurvao yao bala / ddhi ca parivra ca anubhosi amnua // ki tvay kalya karma karitv anysu jtiu / kena kualakarmea vipkam anubhosima // kena te brahmacaryea sayamena damena ca / kena kualakarmea svargakyasmi modasi // kenpi eva jvalito anubhvo varo ca te / kena kualakarmea sarv di prabhsasi // pcchito devaputra brhi kasya karmasyida phala / so devaputro tman maudgalyyanena pcchito / prana po viykari sthavirasyeti me ruta // aha kapilavastusmi kyn nagarottame / alakoaracite dhaprkratorae // godhmukhaniryhadhrgalakapatorae / hayagajarathcre vse kyarehino // krajanamanuye nagare sdhunirmite / uddhodanasya putrasya sahajo si kahako // yad cbhinikramesi pravrajyye narottamo / tad sa vacanam ha bahusamyaggir bravt* // [_Mvu_2.194_] t saha gir ruitv harajtena cetas / vegajto namasyanto vahed aha puruottama // pare viaya gatv udgatasmi divkare / mama cchandaka ca vihya anaveko sa prakrame // tasya tmranakh cara jihvy parilehiya / rodamno udvkeya gacchanta puruottama // tasyaiva adaranena kyaputrasya rmato / khura-bdha utpadyet tato kla karomy aha // tasyaivam anubhvena vimnam vasmy aha / nrvaragakra kgra varuttama // saced bhadante gacchsi kyasihasya santike / kahako vacana ha vadesi puruottama / eo cham api masye vanditu puruottama // sdhu khu darana bhoti tdn mahari / tena may ida labdha yuvarayaobala / ddhi ca parivra ca anubhomi amnua // tena me brahmacaryea sayamena damena ca / aya me td ddh apratikrnt amnu // ta karma kuala ktv yat ta upacita pur / tena kualakarmea vipkam anubhavmy aha // bhog ca me utpadyensu ye kecit* manasi priy / dev ca me namasyanti te ca upacito aha // [_Mvu_2.195_] tasmi citta prasdetha dakiyeu tda // payati rakabhtena karma upacita ubha // _____iti rmahvastu-avadnakathy kahakasya vykaraa sampta // uddhvasehi devehi tahi arayyatane këyaprvto lubdhako nirmito / so dni bodhisatvena do // tatrdrkd arayasmi lubdhaka këyaprvta // so tatra upasakramya ida vacanam abravt* // imau kikau ghitv dehi këya tva mama / so tau kikau ghtv deti këya lubdhako // tata këyau ghitv tuo ttamano abht* / so patho me varo dhro uttamrthasya prptaye ti // bodhisatvo dharmraya vaihasya isya ramapada pravia // vaiho pi i bodhisatva dv vismito ko ya bhaviyati mnuo v devo v akro v brahm v yasya kyasya prabhye sarvam ima tapovanam obhsita // sarve te vauk bodhisatva dv tvaritatvarit svakasvakni parakni pradhvit nnprakri phalni ghya pnya ca bodhisatvam upasakrnt // tatra vddha mahprja tpasantapat vara / vaiha nma gotrea dadara ca jagma ca // tmradhmruajaa jvlam iva adari ta / [_Mvu_2.196_] sna munim avyagra nirvtam iva sgara // abhigamya ca dharmtm na muni kyapugavo / anujto praviya bhmiy upaviya sa // samudra iva gambhro vryav himavn iva / kyarjasuta dv mahari vismito abht* // ko nvaya vapu rmn* jvalaty anupamadyuti / suvaro dhmpagata jotimno yathnala // vyƬhoraskyo mahbhu supraastakarguli / samantakuki ca lako eavtti kamahn* // kcanastambhasado govko mahdyuti / rdlavabhaskandha padmapdakaro nagha // arralakaair asya jtiatagucitai / obhato arra tasya nakatrair iva candram // vibhƫa naiva gtreu racit anurpik / arra bhƫayanty asya lakani mahtmana // merumaalasrea gacchat gajagmin / krnt sahas padbhy raatva vasundhar // snigdhagambhraabdena svarea anundin / trilokam arhate ktsnam jpayitum ojas // vyajanni hi y yasya lakani ca lakaye / [_Mvu_2.197_] yukto ya sarvabhtn trilokapatir vara // prabhay prayaty ea svaarrasamucchray / tapovanam ida sarva udayann iva bhskaro // ativyajanopeto dvtriadvaralakaa / sanatkumrapratimo kumro dyutimn aya // sarvalakaasapanna sarvabhtamanohara / kumra paripccheya mahari upagamya ta // gandharvaaisaka devagarbhopama yuv / kasya tva kinnimitta v tapovanam upgato // satynuparivartiny sarvabhttmay gir / lakay priyavdiny babhëe sa nptmaja // ikvkuvaaprabhava uddhodananptmaja / vihya pthiv rjya ujjhitv mokam sthita // lokan tu bahubhir dukhair dvaiva samabhidruta / mokrtham abhinikrnto jtivydhijardibhi // yatra sarva na bhavate yatra sarva nirudhyate / yatropamyate sarva tat pada prrthaymy aha // evam ukte mahprjo mahtm satyavgi / uvca vadat reha kyarjakulodita // dena hi vttena vtty lakaasapad / prajay ca mahbhga na kicid ya na prpaye // [_Mvu_2.198_] bodhisatvo dni vaili gato rìa klma allno / nirveditv nya mrgo nairyiko tato rjagha gato // gatv ca so rjagha mgadhn girigahvare / piye abhisaresi kravaralakaa // tam adsi prsdt* reiyo magadhdhipa / prasannacitto dv ca amty idam abravt* // ima bhavanto payantu kravaralakaa / rohea ca sampanna yugamtra ca prekati // utkiptacakur medhv nyam nakulodito / rjadtnubandhantu kahi vsam upeyati // tato ta sadiit dt phato anubandhiu / gamiyati kahi bhiku kahi vsam upeyati // piye cra caritvna nikramye nagarn muni / pava abhisaresi atra vso bhaviyati // jtv ca bsopagata eko dto upviat* / aparo kipram gamya rjo rocaye tad // ea bhiku mahrja pavasmi puras tata / niao vkamlasmi ekgro susamhita // dvpva sutanu vitta vyghra v girisnuga / siha v giridurgasmi mahsiho mgdhipa // tato ca rj tvaramno amty adhyabhëati / [_Mvu_2.199_] kipra pantha viodhetha drakyma puruottama // tato ca te rjadt mahmtr yaasvino / kipra pantha viodhensu svaya rj iheyati // tato ca te rjadht mahmtr yaasvino / gatv rjo nivedensu uddho te deva pavo // tato ca niryti rj sen ca caturagin / mitrmtyaparivtto jtisaghapuraskto // ynto otaritvna padas upasakrame / srya kath ktv ekamante upvii // niadya pramukho rj bodhisatvam adhyabhëati / udagro tvamasi rja avroho va selako // dadmi bhog bhujhi jt ckhyhi pcchito / bodhisatva ha // nijajanapado rja himavantasya prvata / dhanavryea sampanno koaleu nivsito / dityo nma gotrea kiyo nma jtiye // tato kul pravrajito ha na km abhiprrthaye / prahya gamiymi vema mukt ratanmaya // ta kho tath bhotu sphi nirvti bodhi ca prpto punar gamesi / [_Mvu_2.200_] mahya pi dharma kathayesi gautama yam aha rutvna vrajeya svargati // bodhisatva ha // ta kho mahrja tath bhaviyati bodhi spiymi na me tra saayo / prpto ca bodhi punar gamiya dharma ca te deayiya pratiӭomti // bodhisatva udraka rmaputra allno nya mrgo niryiko ti / tato pasakramya gay gato // gayre parvate tisro upam pratibhyensu // tato uruvilv gato piya pravio // kyapo prao uruvilv piye pravio // nvaraa vijahitv ӭotha ekgramnas sarve / yath purimajinasagamo yaasvino bodhisatvasya // pravrajyyabhyupetv arìa-udraka vane aparituo / prakrami dia pradaki purimajinanisevita dea // piye praticaranto uruvilv prpto kanakanikanibho / grmikaghara gami naranrisamkula kle // atha grmikasya dht nmena sujt pait kuln / ta dv rjaputra prakampit prtivegena // ari pravartayanti purato sthit hi sapatis sagaurav / [_Mvu_2.201_] lapati rjaputra m tva nivartayasya naravara // candrapratipravadana m g nityan tu sarvato nigam / atp hi mama nayan tava vra nirkamye // ki tu khu sucruvikrama surpalakaa varbharaadhri / prakramasi atpty sarvndhakto ya me hdaya // s ruati devatn gir nabhagatn ca bhëant / ea khalu kapilavastuto uddhodanarjavaraputro // s tasya daranat nirdhvit guaat krtayati / varapurua viprahno svabandhujanasya katha s // pramadgaasaparivt rudanti anugacchanti kanakavara / paridevate ca karaa aavivanamukhe prapadyanta // sukhit vaneu sakul mg ca vanadev vanarj ca / ye rjahasagatika vkanti vanevara vra // sukumraphullagtra kamaladalanibhehi pdaratanehi / katham kramasi vasudh takuaarasasttavidurg // mnnarasasamudito nnrasapravaravhitaarro / mlaphalapatrabhako bheyasi katha nirjharavannte // kanakagajadantapde varstare kusumasakule ayane / supiyna katha ayiyasi takuaarasasttataleu // ruiyna varendra bhavane paahatripukaranindasagti / [_Mvu_2.202_] royasi khar bhayakar saruitagajagarjitanind // mlaphalapatrasaphal te bhavatu di anugramgasagh / m titabhukitasya te il tape vanecara arra // grūmaparitpitasya te bhavatu salilagarbhamaapopavana / iire ca vigatajalado divkaro bhtu giridarūu // rkasayakabhujagaparivra tava devagarbhasukumra / nakatracandrapravara hdayanayananandanaarra // so vindhyapdaprve gajavara iva padminm abhilaanto / praviati tapovananta ӭotha vividha vanavarasya // kvaci raktapallavalat taruatarukusumamajalike raye / kvaci vanadevopatapt kvacit kramatkujaravibhagn // kvacid vipulaghanapalapralambaphalai taru alakta agamyai / kvaci jro koarataru vanapdapagulmavtamlo // kvaci padmasaro surpo kvaci girisaritlbho vana vr / tpasakulram kvaci kokilaukamoraparigt // kvacid vivaratajgal kvacit . . . . . . arapallavarakt / kvacit rurucamaramahi kvacit kvacid vyghrasihama // kvaci raktapallavalat taruatarupralambit nn / [_Mvu_2.203_] udynagamanarnt pramadyo viya nidryantyo // kvaci kuravakataruikharo prakusumito vyaktapupasuvibuddho / nidrgalitanayann nrm iva vibuddhn // madhurapavanerit kvaci nndrumakusumacitravanakh / lambanti paraspara pramad sall viynyonya // kvaci kupyakavanakh prakusumit bhramaprasahamn / anuvellit . . . . sahodaram iva vatsal pramad // kvaci kiuk kusumit vanarjivanntare gurukule v / raktmbarottary pramad vipulkiyo vanit // kvacit* vasumatipradeo navasapupitapupai sachanno / bharaabharitavasan salalitaayan navavadh va // kvaci kahinakaakalat mgamahiavarha padaniket / abaraara-hatn mgna rudhirea siktni // kvaci gajakarakanikaro kiti gale paaparstaraakalpo / kvaci vyghrakearihat vidi naravraavarh // kvaci rkasapralp picakumbhabheravarutni / kvaci guhyakabhaitni nisu pavaneu pracaranti // kvacit* nisu jaladhar garjanti pratinandati vylaga / [_Mvu_2.204_] . . . . bhairavakar karonti rpi ca bahni // pdapavanasmi tasmi viharati so sarvalokahitakmo / caamgarkasn htabahumnena yo ramyo // yatha tmano mgapati sarvajagahita tato vieea / prrthayati satvasro satvna tad api damcarya // ekekasatvamokae yadi kalpam asakhya sarvasatvn / dukham anubhomi treya sarvasatvn vyavasitam ida // satvasrasya avar dukara vane caritv karmakaye / smti labdh yatra pathsmi gato nya mrgo mokye // asti tasmi mati prve jabudrume kyarjam udyne / prathama dhyna samdayi sa bhaviyati bodhiye mrgo // na ca kya durbalena kena pariukarudhiramnsena / bodhim abhigantu yad aha punar hram abhyavahareya // devat avoca m tva harayahi m te yao parihye / vayam oja gtreu tuhya upasahariymatha // tasysi aha sarvao satatam anhra ity abhijto / oja ce mahya tehi upasahrita m asy // so antavacanabhto alam iti t devat pratikipiya / mudrakulacchahare phikta yƫam upabhuje // [_Mvu_2.205_] anuprva ca arre sthma ca bala ca sajanetvna / hra samagavei uruvilvam upgami sa sdhu // atha s prvajanetr sujt nmena paitakuln / nyagrodhapdapamle tihati madhupyasa ghya // ki brahmacri avac karitam ysita tava arra / s pyasa dadatv parikrtaya rjaputrasya // rja-isya ca tasya si madhupyasa tatra sujta / t avaci prthivasuto kimartham eta dadasi dna // jtiatni janetr abhƫi y tasya uddhasatvasya / s pratibhaesi madhura prrthemi samdhyatu mahya // himavantapdaprve nagara kapilhvayanti vikhyta / diavidiavirutayaa pramuditanaranrisakra // tasmi nagare kumro putro uddhodanasya kyasya / avahya bndhavajana vana gato rjyam utsjya // avara tasya vrajato tapovane ugre bhairave vane / dnena me tasya bhavati praidh paripriy // tena tapena varo ya mrgeti me sa samdhyatu artho / aham api tena pathena gaccheya mahnaravarea // tato prdursi vc antarkdamnu / sujte eo so dhro kyarjakulodito // [_Mvu_2.206_] etena tap cr dukar romahara / ukaoitamnsena nnrp tapovane // te nirarthni utsjya prakrame varapdapa / atra att sabuddh prpt sabodhim uttama // tato ari vartenti saumanasyasamarpit / kapamn naravyghra ktjali uvca s // do si bhairavavane ugratapbhyutthito kamalanetra / dv me okamathita hdaya prti samanubhoti // avari mamgre na suptaprv sukhya ayyni / okaartpena tava tapam anucintayantye // ta kho rjya jano ca pit ca abhivatsal ca mtusvas / tava rutv tapaso nta prtisumanaso bhaviyanti // hohinti kapilanagare tryaataninditni bhavanni / nandapramuditni prahasitanaranrisaghni // madhupyasam upabhuktv purimabhavanetriye bhava nirght / drumarjapthivūae amtam adhigato padam aoka // vykari narapradpo jtiat paca janan mahysi / bheyasi angate dhvani pratyekajino jinavrato ti // _____iti rmahvastune sujtvykaraa sampta // [_Mvu_2.207_] atha bodhisatvo uruvilvye senpatigrmakto piya nnprakr ppn bharitena ptrea nirdhvati kyapo ca prao tiriktakena ptrea nirdhvati // so bodhisatvena pcchiyati // yuma kyapa labhyati bhik ti // so dni kyapo bodhisatva gthyam adhyabhëati // praskandako balkalpo ujjagalo ca jagalo / etehi ppagrmehi ekpi bhik na labhyati // atha bodhisatvo kyapa praa gthya pratyabhëati // praskandako balkalpo ujjagalo ca jagalo / etehi bhadragrmehi paya ptra bharita abh // ya bodhisatva akmakn mtpit arukahn rudanmukhn abhinikrnto rj uddhodanena puru visarjit / kumrasya divasavrt nityam netha // tato ya kumro anomiya gato vaihasya isya ramapada tato pravtti gat // ya vaihasya isya ramapadto vaili gato tato ca rjo uddhodanasya pravtti gat // ya vailiya araa klmam upasakrnto tato pi pravtti gat // ya vailito rjagha gato tato pi pravtti gat // ya rjaghe udaka rmaputram upasakrnto tato pi pravtti gat // ya rj reiyena bimbisrea vistrehi bhogehi pravrito tato pi pravtti gat // ya rjaghto gayra parvata gato tato pi pravtti gat // ya gayrto parvatto uruvilv gato nadya nairajanya tre uruvilvake vanaae tato rjo uddhodanasya pravtti gat // [_Mvu_2.208_] ya uruvilvake vanakhae ugra ca tapa tapyati praha ca pratidadhti tata pravttir gacchati // ya bodhisatvo sphnaka dhyna dhyyati lkhatya ca nsikrotrehi ca ubhayato ca kararotravivarntarehi bodhisatvena vsapravs uparuddh te puru bhavati klagato kumro ti no uvasati na pravasati tehi gatv kapilavastu rjo uddhodanasya nivedita / mahrja klagato kumro ti // rj na pattyati / te puru pcchati / katha yya jnatha kumro klagato ti // te hansu // mahrja ugrea tapena lhhratye ca klagato npi uvasati na pravasati këhabhto sati / tata asmka bhavati yath kumro na uvasati na pravasati ko ca durbalaarro klagata kumro ti // rjo dni uddhodanasya etad abhƫi // yd kumrasya garbhvakrnti si yad ca devasahasrehi pj kt garbhacakramasya ydye ca vidhye lumbinvane udyne kumro jto jtamtro ca pthivya sapta padni prakrnto di ca abhilokito mahhasita ca hasito vacana pravyhto aha loke agro jyeho reho pjyo devn ca manuy ca ydni ca kumre jtamtre varydbhutni acetan pthiv kapit devasahasrehi ca pj kt yd ca abhinikramaasampad si tatra na ed mahpuru alpyuk bhavanti // bhavitavya kumro yath prve pravrajym apravrajito stalye jambucchyye paryakena niaa nta samdhi sampanno bhaviyati / tad ete jnanti klagato kumro ti // so dni te puru ha // gacchatha kumrasya saka na kumro klagato nta samdhi sampanno // kumrasya [_Mvu_2.209_] divasapravtti mama netha // te dni puru bhyo uruvilv gat tapovana ca pravi kumra ca aroga svastivanta samdhito vyutthita payanti // te dni puru vismit paito rj uddhodano // yad bhagav pravttapravaradharmacakro eta prakaraa bhikhi ruta // bhik bhagavanta pcchanti // katha bhagava rj uddhodano te papuru rutv kumro klagato ti nbhiraddadhti // bhagavn ha // na hi bhikavo na etarahi eva rj uddhodano mamntarea klagato ti rutv nbhiraddadhti / anyadpi mamntarea ea klagato ti rutv nbhiraddadhti // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo attamadhvane nagare vras kijanapade aparo brhmao // tena aacatvriadvart kaumra brahmacarya cra ved ca adht // tena dni aacatvriadvart kaumra brahmacarya caritv ved ca adhtya nsti anapatyasya loke pi dharmo dra kta apatyo ca utpdito // tasya bhavati brhmaasya / paribhukt mnuyak km samayo me pravrajitu // so dni brhmao t brhmam mantrayati / bhavati mantremi pravrajiymti // s na ha // brhmaasya v putrasya ko viveyati mama v ko viveyati / yadi tava abhipreta pravrajitu aha pi pravrajiymi aha pi tapacaraa kariymi aha pi brahmacarya cariymi / yathpi tva tapacaraa kariyasi tathha pi tapacaraa kariyami // brhmao ha // evam [_Mvu_2.210_] astu tva pi pravrajhi // te dni vrasto nirgat // anuhimavante shajan nma ramapado / tahi gautamo nma mahari prativasati pacataparivro caturdhynalbh pacbhijo // so dni brhmao tye brhmaye tahi shajan ramapada gatv gautamasya isya mle pravrajito / spi brhma pravrajit // tena dni tasya ramapadasya avidre ramo mpito taku varaku ca kt / tasy pragye tpasye eknte taku kt // tehi dni tahi ramapade prativasantehi vhirakena mrgea yujyantehi ghaantehi vyyamantehi dhynni ca abhij ca sktkt caturdhynalbh pacbhij mahbhg savtt ugrataprit brahmacr // ya i neti mlavikti v phalavikti v kodravaka v ymka v priyagu v bhaga v prsdika v ka v mlaka v tata tasy pi pragya sagarbharpye savibhga karoti // te bhavati / ki imasya mavakasya nma bhavatti // tem etad abhƫi / aya mavako ymavarako bhavati imasya mavakasya ymako ti nma // tasya dni mavakasya tehi mtpithi ybhako ti nma kta // ___tahi ramapade so mavako unnyati / evam anuprvea so mavaka ya kla savardhito pdehi avita tato ya eva mgapotakehi srdha ramati // maitrvihr ayo mahbhg / te mgapakia na santrasanti // mgapakisahasrehi tam ramapada upaobhita / ya velan te mgapotak mtaro stana pibanti tata ymako pi tehi eva mgapotakehi srdha ta mgye stana pibati / yasy yasy mgye allyati s eva stana pyeti yath svakapotaka pyeti tath ymaka pi [_Mvu_2.211_] pyeti // eva so ymako ikumro tahi ramapade tehi mgapotakehi pakhi ca srdha savardhati // yato yata mgapotak ca pak ca avanti tatra tatra ymako ikumro tehi mgapakhi parivrito avati / te pi mgapak ikumrea srdha abhiramanti // ya vela ikumro uaje ayito bhavati tata anekamgapotak ca pak ca nnprakr uajasya dvramlam anvsanti yvat* ymako ikumro tato uajto nirdhvito bhavati / tata ramapadasya parismanta avanti // ymako tehi mgapakhi srdha ramapade abhiramati mgapak pi tena ymakena srdha tahi ramapade abhiramanti // ayitasypi ikumrasya ramapade mgapotak ca mg ca pak ca anuparivritv santi / yad avitukm bhavanti mgapotak ca pak ca tato ta ymaka ikumra mukhatuakena pratibodhayanti // eva so ikumro tehi mgapakhi srdha ramapade savardhati // ya vela ikumro vivddho savtto tata mgm ajinena nivasto ca prvto ca // y tatra ramapade bhavati mlaviktir v phalaviktir v kodravo v ymako v cinnako v priyagur v bhaga v prsdiko v ka v mlak v tam nayitv mtpit upanmeti / udakam neti këhani neti takuiparakuni sasthpeti / tam ramapada sicati samrjati // paramagauravea te mtpitm upasthihati / prathama mtpitara praticarati pact* svaya hra karoti / yata updya ikumro vijaprpto tata updya na kadcid adattv [_Mvu_2.212_] mtpitm hra svaya hra ktaprvo / eva ymako ikumro tahi ramapade mtpitaram upasthihati // iena kntena priyena manpena klo gacchati ikumrasya mtpitara upasthihantasya // mtpitaro pi tahi ramapade prativasant jr savtt durbalaarr cakuparih paraprey aaky tma hravidhna kartu udakahrya v gantu takuya v parakuya v veitu // ymako ikumro te mtpit vddhn jrn durbalaarr cakuhnn sarvahitopasthnena upasthihati daa kual karmapath samdya vartati prsdiko ikumro abhirpo daranye ubhena karma abhinirvtta mtpitvartako kaumrabrahmacr ugratapasrito prntaayysanavihr mahbhgo priyo devn ngn yak rkasn picn kumbhn kinnar kinnar mgn pak priyo sarvabhtn // yato yato ikumro gacchati mlahr v patrahr v pupahr v phalahr v tato tato mgapakhi ca devangehi ca kinnarehi kinnarhi ca saparivto gacchati // ___so dni ghaam dya mgapakhi saparivta devangehi ca kinnarehi ca kinnarhi ca udakahr girinad okasto tata udakaghaa pariprayati // peliyako nma kirj mahbalo mahkoo mahvhano mgavye avanto vtajavasamena turagea mgam anujavati / ujjhitv balavhan na kacana ta pradeam anuprpto // yathokta bhagavat dharmapade // gati mgn pavana ka paki gati / dharmo gatir vibhgyn nirvam arhat gatir iti // [_Mvu_2.213_] so mgo tahi eva vanakhae nao // rj tahi vanakhae yma-isya tato girinadto udakaghaa bharantasya abda ӭoti / tasyaitad abhƫi mgasya eta abda ti na manuyacarito aya vano // tena dni yato ta abda yma-isya udakaghaa bharantasya tato kurapra kipta // so dni kurapro ikumrasya hdaye nipatito viakto // te mgapakio tena viaktasya kuraprasya abdena abdavedhigandhena dio daa prpaln / ymaka-i udakghaa nadtre sthpetv karuni paridevati // mnsasyrtha mgavarh hanyanti / carmarthya sihavyghr dvpayo hanyanti / blrth camaryo hanyanti / dantrtha hasting hanyanti / bhaiajyrtha tittirakapijalni hanyanti / asmka punar naiva aky mnsena krya kartu na carmea na keehi na dantehi kasyrthya vaya ahehak adƫak anapardhino ekena iu trayo jan hat / aho yath saprajvalito adharmo // so ca yma-ikumro tath paridevati kirjo ca na pradeam anuprpto payati tam ikumra paridevanta ajinajavalkaladhara mahbhga aru praptenta // so rj tam ikumra kuraprea hata dv bhto asto sajto / m haiva me sanagarajanapada pena bhasmkariyati // so tato avto avataritv yma-isya kumrasya mrdhn nipatito // bhagava mgasajena may eta iu kipta ajnamnena anukampayiya bhagavanta ye caite aruvind bhmi patanti kevalakalpa jmbudvpa ete aruvind dahensu [_Mvu_2.214_] kim aga puna asmadvidhn bln // yena bhagavn ha ekena iu trivarga hatanti eta na vijnmi / bhagavn eko na trivargo / katha ekena iu trayo jan hat // ikumra ha // mahrja mama mtpitau jr vddh durbalaarr cakuhn brahmacr mahbhg sadevakasya lokasya dakiy paraprey aha ca tem upasthyako / prathama tem hravidhna karomi pacd tmano ya kacit te upasthnaparyanta aha sarva karomi nsti te anyo kocid yo sna upasthiheya tata may hatena te pi hat / nsti may mtena te jvita / tad etena kraena jalpmi ekeu trayo jan hat ti // kirj ymairim ikumra ha // tkaviaktena iu hdayasmi hato so may ajnamnena jnmaha yath tava jvita nsti / ta care eka satya pratirumi / rjya ddha sphtam avahya tava gurumtpitara aha paricariya // yath paricra tath paricariya // ikumro ha / mahrja tena me okaalyo hdayto apagata // eta vacana pratirutv yath satyapratijo bhavesi me guruu tath karohi mahpla mahnta te kuala bhaviyati / te mahbhgn upasthnaparicarya ktv eta mahrja udakaghaam dya etye ekapadikye mama mtpitm ramapada gacchesi / mama vacanena abhivdana pcchesi / ymairi abhivdana pcchati eva cha / mto vo ekaputrako tan na ocitavya na roditavya jtena jvaloke avaya martavya albhanya sthna tan na akya roditena v ocitena v labdhu na akya svayaktn [_Mvu_2.215_] karma palyitu / npi mama ekasya maraa sarvasatv maraadharm / tan m ociyatha m utkahiyatha / sarvehi priyehi manpehi nnbhvo vinbhvo // yath mahrja satyapratijo me guruu bhavasi tath karohi // eva saviditv ikumro viparigataarro klagato // ___rj ikumra klagata viditv roditv paridevitv ari samrjitv tam udakaghaam dya tye ekapadikye yathopadiye ymakairi tam ramapada gacchati // samanantaraprakrnto ca kirj ymakairisya mlto ymakairi ca mgapakiatehi mgapakisahasrehi parivrito devehi ngehi yakehi kinnarehi kinnarhi tathnyehi bhtehi / ikumra parivretv mahnta rodana karensu mahnta ninda akarensu / nna so ppakarmo tamto tama gamiyati apyeu apya gamiyati yena tva ahehakasya adƫakasya anaparddhasya aparddha // sarva vanakhaa t parvatadar ta ca ramapada bhtanindehi nindita mgapakiravehi ca rvita // ymakairisya mtpitarau tni bhtni rutv mgapakiravi rutv cintm pann / kim ida adya nsmabhi kadcid edi bhtn nirndaabdni rutaprvi na edni mgapakiravaabdni rutaprvi m haiva ymakairi sihena vyghrea v anyena v vyìamgea vihehito bhd iti // ydni etni nimittni ydo ca asmka hdayo anirvtto yath ca me aki parisphuranti // te ca tath anirvtt kyena ca cittena ca ymakairi vicintenti / kirj ca tam ramapadam anuprpta mgapakiatni ca tata ramapadto bhairavi [_Mvu_2.216_] ravi ravant prapaln / ayo asydhika santrast // kirj ekamante vkadae ava bandhitv ta udakaghaam dya ymakairisya mtpit sakam upasakrnto // abhivdaymi bhagavan* // te pcchanti nandant // ko tuvanti // rj ha // bhagavan aha peliyako nma kirj kaccid bhagavn iha tapovane sukha bhavati vyìamgnucarite nirmanuye utpadyanti mlaphalni kodrava ymka kamla alpakisarea labhyati alp v vydhi arre alp daamasakasarspasaspar kye upanipatanti // te dni hansu // ta khu mahrja sukha vasma iha araye vyìamgnucarite nirmanuye ramapade mlapatraphalni ca kodravaymakamlakni alpakisarea labhyanti alpo ca vydhi arrasmi alpni ca daamasakasarspasaspar kye upanipatanti / kaccit* mahrja tavpi antapure kumrmtyeu balavhanakoakohgreu kema nirtika nirupadrava paurajnapad anuvartanti pratirjno na kaccid apardhyanti devo ca klena varati asyni sapadyanti kema ca te rjya subhika nirupadrava // so dni ha // ta khu bhagavan antapure kumrmtyeu balavhanakoakohgreu kema nirtika nirupadrava paurajnapad anuvartanti pratirjno na kaccid* apardhyanti devo ca klena varati asyni sapadyanti kema ca rjya subhika ca nirupadrava ca // te dni hansu // mahrja ethi ivikhi nidhi yvat ymakairi gacchati udakahr gatako tato te phalodakam upanmeyati // eva ca tehi hi ukto rj praruo // te pcchanti // mahrja ki rodasi // rj ha // bhagava yasya yya krtayatha ymakairi gamiyati phalodaka upanmeyatti so [_Mvu_2.217_] klagato aya ca udakaghao mama haste visarjita abhivdana ca va pcchati eva ca sadiati / na ocitavya na roditavya / na ocitena v roditena v kocid artho / sarvea jtena avaya martavya / naiva maraa mama ekasya sarvasatv maraadharm cyavanadharm na svayaktn karma palyitu akya // te pcchanti // mahrja katha ymairi klagato // rj ha // aha mgavye avanto vtajavasamena turagea mgam anujavanto tam udeam anuprpto udakasampa yatra mairi ghaa preti / tatra ca vanagahane so mgo nao // tasya ymairisya ta udakaghaa bharantasya abda ӭomi / tasya ca me tad abhƫi / sa eva mgo udakena gacchatti // tasyeda gacchantasya abda ӭvato mama yena ta abda tena viakto kurapro kipta / so ymakairisya hdaye nipatito / ea ikumro klagato // te ni tasya rjo rutv praru arukah rudanmukh paridevensu // mahrja mnsrtha mgavarh hanyanti carmrtha sihavyghradvpayo hanyanti dantrtha hasting hanyanti bhaiajyrtha tittiralopk hanyanti asmka punar mahrja na mansakryaka na carma na ke na dant / tat kasya heto vayam ahehak adƫak anapardhino ekin iu trayo jan hat // kirj ayo praipatitv kampayati // bhagava yad ete yumka ar bhmi nipatanti te kevalakalpa jambudvpam api dahensu ki punar asmadvidhn bln // aha rjyam avahya sasvajana sabndhava [_Mvu_2.218_] iha yumka upasthna kariymi yath ymakairisya upasthita tath va ca upasthihiymi // te dni hansu // mahrja vaya andh cakurhn na pratibal ta pradea gantu vin praetarea / tan netu mahrj asmka ta pradea yatra ymakairi // vayan ta ikumra satyavkyena upasthpeyma satyavkyena ca ta mgavia haniyma // tasya rjo bhavati / yd ime ayo mahbhg pratibal ete tam upasthpayitu // so ha // nemi va bhagavanta pradea yatra ymakair // ___te dni tasya rjo skandhe hasta dattv ta pradea gat // ymaka-isya ra utsage ktv prag ymakairisya mt mukhamaala pin saparimrjant bahuprakra rodati paridevati // nyo ramapada ymkairi vihno bhaviyati / vanadevat karua paridevitv gamiyati / mgapakio pi ymakairi apayanta ramapadto karua paridevant gamiyanti // ___i ha // prage m rodhi m ochi ki ruena ocitena v kicid artho bhavati // vayam pi ugratapacravaritvino brahmacr samarth vaya eta satyavacanena utthpayitu / ta karoma satyavacana yensya mgavia haniyma jvita ca upasthapeyma // tehi dni tasya satyavacanena ta mgavia hata // yath tvay putra na jtu kasyacid viama cintita maitracitto sarvasatveu tath tava hato mgavio bhavatu // yath tvay na jtu adattv mtpit tmano hra kta tath tava hata mgavia bhavatu // yath tava putra mtpitarau nityakla la pariuddha [_Mvu_2.219_] rakata tath tava hata mgavia bhavatu // so dni ikumro te mtpit tejnubhvena satyavacanena svakena ca sucaritatejena yath ayitako puruo buddyey tath vijmbhanto utthito // ___bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena ymako ikumro // naitad eva draavya // tat kasya heto // aha so bhikava tena klena tena samayena ymako nma ikumro abhui // anyo so bhavati ri ymakasya pit / eo uddhodano rj ta kla ymakasya pit abhui // any s tena klena tena samayena ymakasya ikumrasya prag nma mt abhƫi / e s mydev abhƫi // anyo so peliyako nma kirj abhƫi // naitad eva draavya // tat kasya heto // ea bhikava nandasthaviras tena klena tena samayena peliyako nma kirj abhƫi // tadpi bhikava ea uddhodano rj mama kraena klagato ti rutv na raddadhti / na so mahrja klagato ymakairi mgaviea so mohito / nehi tva asmka ta pradea vaya ta mgavia satyavacanena haniyma ta ca ymakairi utthpeyma // etarahi pi ea uddhodano rj mama arthya klagato ti rutv nbhiraddadhti // _____sampta ymakajtakasya parikalpa // lokottarasya loke aparimitayaasya lokanthasya / prvacarita bhagavato . . . guavato pravakymi // na hi bodhisatvacarita sadevagandharvamnue loke / [_Mvu_2.220_] akyam abhibhavitu kenaci tena daabalo anabhibhto // ya ya tathgatn smtiye bala tsu tsu jtūu / maitrya ca karuya ca loka anukampamnn // ta sucarita bhagavato kalpaatasahasrasacitaubhasya / aham abhyudhariya avadhna detha satktya // tena samayena bhagav vnaprasthna tpasakulasmi / atyantauddhe satva upapadyitha buddhisampanno // tasya mtpitarau jr ca abhnsu cakuvihn / etem utpadye hitya lokottaro . . . . // sarvamanavadyagtro ddhm saumyako vilko / tad eva tasya nma abhƫi ymo ti ta kla // carya ikumra yo payati mnuo v devo v / rpaguapramigata nidhyyanto sa na tpyati // svayam eva bodhisatvo ki kuala gaveaya samdiyati / ukla kuala dharma ta ca samdya varteti // akhaakam akalmëa pariuddha dukta kudehi / svaya carati brahmacarya para ca tatra niyojayati // mtpit̫u vro upasthapetv tvra paricarati / brahmacarya brahmacri svaya brahmacrivrata carati // [_Mvu_2.221_] tasysi samdna priyeu mtpit̫u dayiteu / na khu me prapacayitavya andheu parapraeyyeu // mlaphalam haranto gilnak jrak vayovddhn* / premnena gauravea ca satktya gurn upasthsya // annena ca pnena ca gilnabhaiajynupradnena / vastrai ayysanena mtpitara upasthsya // api ctra bodhisatvo mtpitara bhasi m khu bhave / na khu tva ocitavya aha ca paricrako asmi // ta avaca ymasundari crabhj ca m ca tava ppa / utpathapanthagatasya ca tuhya m trsentu bhtni // mnsarudhirrthino pi mgarj atibal ca mtag / mrgd apakramantu te m ca te trsentu bhtni // mgapotakehi srdha prativasati rameu ramaiyeu / mga iva mgehi srdha vasati araye ikumro // tasya tahim ramapade prativasato kamadamaprahasya / maitrya ca karuya ca loka anukapamnasya // prdur ahu kirj npati mahvhano mahekhyo / so tasmi ramapade trsayati mg ca pak ca // rj vanntarea adari emga ythni / dvna tvaritatvarito vitane dhanu sandahe kurapr // [_Mvu_2.222_] eo avvh anilajava osare mgbhimukha / sakalaturagareha prakrairaja tvaritagmi // saprati ca ikumro kalaa dya prasthito udaka / avaghi tva girinadi trast ca mg ca pak ca // atha paramakopakupito so rj bhatena cpena / anudhvanto mgn na addai kupito ikumra // tena mgasya khurapro sadahito yena hato yma / vialiptena aviamo alyena samarpito patito // so avaca hanyamno kensmi adƫako pit mt / ekeu trayo hat saprajvalito puna adharmo // dantna nma kra hananti ng mg ca mnsrtha / camar ca blahetor dvpayo crthya carmasya // mahya punar na dant na pi carma na iraj npi ca mnsa / kisya khu nma ktena ahehak hat bhaviyma // so t gir ruitv rj adhigamya ta ikumra / anuneti kampeti ca ajnat hato bhagavn* // naio kurapro sadhito tvam hato si maya ajnantena / yam ajnantena kata eta may kamyatm eva // ya ca paridevanto bhaesi ekeu hat tri / [_Mvu_2.223_] viyhara brahmacr eta me artham khyhi // ta avaca bodhisatvo priyeu mtpit̫u dayiteu / kraam upasajanetva im girm abhyudremi // te me cirabrahmacr mt ca pit ca jrak vddh / tem acakaum aham eva gati ca ntha ca // tem anthamaraa upasthitan tena rja ocmi / te mahyam aparicr anthamaraa mariyanti // etena hetun aha bhami hat tri / kici tvayi poiyanto na hato . . . bhaviymi // kipati tkabuddhi tenpi asya sabhvito artho / ta avaca ikumra praamya iras hi pdeu // niraya aha patiya adƫaka iputra hanitvna / etd hi hatv narakeu na mucyitu aky // ye pi tava aruvind patanti atyantauddhasatvasya / lokam api te dahensu ki puna asmd bl // satya bhami yadi me maraena jvita tava bhaveya / pram api aha tyajeya na vaia savidyate sthna // tkena viaktena hdayasmi hato si iputra / jnmi jvita tava nsti na ca me priya bhavati // eva ca te mahyaa pratiruiymi ta me pattya / [_Mvu_2.224_] satya hi jvaloke pratihita ea paramrtha // rjyam apahya sphta stryo ca km ca parityajya / mlaphalam haranto gur tavha paricariya // ta avaca bodhisatvo khara mama okaalyaparidgha / vyapanayasi rjakujara im girm abhyudrento // idam eva udakakumbha dya imhi ekapadikhi / asmkam ramapada gatv vacanena me bhaesi // abhivdana puna puna bhaesi tva mtara ca pitara ca / klagato vo putro so ca vo abhivdana ha // na kathacit* ocitavya npi ca ruena ocitenrtho / jtena jvaloke sarvea avaya martavya // e kilnuprv na sucira jvita manuy / maraa paryavasna ìhyn durgatn ca // npi ca svayaktn karm phala palyitu aky / cakraparivartakasya hi uparipatati sukha ca dukha ca // npi ca manonvitn may ruta npi cha jnmi / kaikasya durbalasya ca saskragatasya adhruvat // npi . . . . . maraa npi ca mama eva eda dukha / anubhto ea artho na kici loke angamya // eo me okaalyo ya jr caku ca parihn / hohanti okabahul tava ruitvna vttnta // [_Mvu_2.225_] syme tha paya dni kivardhana satyapratijo bhavesi / ta me gursu pricaryye jandhipa bhaviyati // ta mahrtha jreu durbaleu ca pait praasanti / paricarya hi jandhipa tri pi tasysti agni // puya ca nma hohati yao ca krt ca kaalamla ca / pcchhi kirja vacanam abhigamana samupasthhi // sdhti rutvna sa vimano ari sapramrjanto / prakramati kirj mto sti ymo ti viditvna // samprati ca kirj prakrnto mgaatni ca bahni / parivrensu yma pakiga devat api ca // ta payiyna patita ayamna mrcchita nadtre / rodensu devat pi mgapakiatni ca bahni // so nna ppakarm tam tama durgatūu durgatiya / gacchati yo tava ppa cintayati appadharmasya // bhtn ca nindo ke pthivye ca nirghoo / vt ca vipravnti cintayati i aho kaa // m haiva ikumro vihehito ydni dyanti / raudri kruni ca rutarutaabdni subahni // vt pravnti kaa akun pravyharanti ca khari / hdaya ca vyutthasthno sarvo ca anirvto kyo // [_Mvu_2.226_] ete manovitark vartanti so ca peliyao nma / prakramati ramapada mgapakiga ca santrast // bht dio vrajanti bhayrdit devat pi sajtv / durmanatar abhnsu nipraty payantyo // na im di manuyo amanuyo vpi kvacid gamya / na pi dv ikumra mgapakiga bhaya enti // nisaaya bhaviyati mahadbhayo romaharao satvo / ya payiy mgaga santrasyanti pakisagh ca // viditavidita upagamya mtpitara angamanena sya / praharo pi trasyanta madhurhi girhi abhinandi // te avaca svgata tava kuto tuva kasya vsi tva dto / andh sma acakuk ymo ca gato udakahr // rjha aha mgavya kipur nirgato saha balena / nmena peliyako avmi mg gaveanto // kacci tava rjakujara varati devo rohati ca vja / antapura aroga mahya kumr balgra ca // nagareu janapadeu ca kema me praktayo ca anurakt / na ca vardhanti amitr sarvo ca vivardhati koo // ramaeu brhmaeu ca rako dhrmiko janapadeu / [_Mvu_2.227_] vardhati na caiva hyati dnni ca demi satktya // yumka pi araye taskaravyghrabahuvylacaritasmi / na karonti kecid* his bhtni yathotpathagatni // pupakala prabhta ymka kamlaka pracura / alpakisarea labhyati alp vydh arrasmi // nacirea gato kumro nida ethi paraivikhi / bhavyasya dhrmikasya atiriva ca manomanpasya // atha viaktm ani prahar tasya tpasakulasya / vc pravyharati rj ari vartento // ya bhaatha brahmacr iputra dharmacri samacri / so saprati klagato so vo abhivdana ha // na kathaci ocitavya na pi ruaocitena kocrtho / jtena jvaloke sarvea avaya martavya // te t gir ani amanoj apriy ruitvna / avacisu jvita khu me uparundhasi eva jalpanto // so avaca eo artho nayena jto yad may ppa / avijnantena kta eva kamyantu me dev // aham api ca etam artha ihgato y dhurm ikumro / [_Mvu_2.228_] vaheti ca t vahiya aha ca dev upasthsya // paridevate sya mt indvarasuprastavarasya / hasitabhaitni prva priyasya putrasya vigaent // h dayita syma sundara tvay vinbhvasambhavo prva / mahya hdaya dahiyati uka takëham iva agni // nyam imam ramapada khyyati bhayabhairava anabhiramya / bhavyena dhrmikena vihna i udrea // ya nna so sarv no akti kmam ahu tena ca ama / ta mama asya varatara na jtu etda dukha // asmehi nyn manye kt vicitr vividh tapacary / tasyaia phalavipko ya sma vihn priyaputrea // ruena ocitena mahattara pŬit parikilant / bahvyasya dhrmikasya anusmarant guaatni // te avaca kirja eva so ycito tahi nehi / andh sma acakuk sma na sma samarth tahi gantu // so avaca tahi khu neya ta dea yatra so ikumro / apy eva nma jve yuv sa nihato mgaviehi // sa kirj . . . mrgea yathgatena gacchanto / [_Mvu_2.229_] nacirasya ta pradea agami yahi so ikumro // ta payiyna patita ayamna mrchita nadtre / mukharatanam asya mt karea parimrjati rudant // h dayita ekaputra akicann tuva daridr / bandhu abandhn tva katha asi vihehito vatsa // vanadevat pi satye na kicid artho yamamanuyabhteu / payanti kicit* ymo stoka pi na vrito vatso // dusoha ytrnna vidyate . . . . . bahudalaatni / bhavyena dhrmikena yahi vihn priyaputrea // te nna karuakarua mg ca pak ca ramapadasmi / ymakairim apayant garjanti rati alabhamn // m oca prage tva na pi ruaocitena kocrtho / jtena jvaloke sarvea avaya martavya // vayabhapi ca brahmacr ciravirat maithunehi yogehi / {vayam api?} khma satyavkya tensya via haniyma // yatha tuhya syma sundara ppe citta na sajjati kadcit* / tatha tava hata mgavia utthehi ca satyavacanena // yatha tava mtpitarau la rakanti nityapariuddha / tatha tava hata mgavia utthehi ca satyavacanena // yath tava bhavanett mno ca mado ca nsti mrako v / tatha tava hata mgavia utthehi ca satyavacanena // [_Mvu_2.230_] atha so vijmbhamo samutthito apagate mgaviasmi / mtpittejena ca sucaritatejena ca svakena // ta payiyna rj samutthita tena satyavacanena / saharomakpo nipati caraeu kampayasi // ta avaca bodhisatvo sayugyabalavhano sadevko / sanagaranigamajanapado sukh bhavhi mahrja // payhi kivardhana mtpitugravasya niyanda / yath samhata mgavia sucaritatejena suvakena // ye mtpitarau surƫ ajali prama ca / kartavya kivardhana yadi icchanti svarga gantu // {Senart: svaga gantu} asmi jambudvpe ratnni haritv sarvi / pjaya mtpitara mtpit̫u na pratikuryt* // eva na supratikara bhami mtpitu mahrja / anukamphi ete prvcry va lokasya // devnm iva te sannamitavya manuyadevn / ye mtpirau labhanti pj na te ocy // y s abhƫi mt ta kla s abht tad my / uddhodano sa rj pit bhagavato tad si // yo so mahnubhvo samutthito tena satyavkyena / [_Mvu_2.231_] so si bodhisatvo bhagav ymo hi ta kla // yo so abhƫi rj ta kla so abhƫi nando / bhagavato jti preyo bahni jtsahasri // nya kva pi sabuddho npi ca svayapratibhajitagrantho / bhta hi tad* bhagavato prvacaridharmanipatti // _____sampta ymakajtaka bodhisatvo uruvilvye tapovane dukara carati / ekena kolena divasa ypento adaa ms kolharatye pratipanna / ekena tilena divasa ypento adaa ms tilharatye pratipanno / ekena taulena divasa ypento adaa ms taulam haratye pratipanno / adaa ms sarvao anharatye pratipanna // eka kola tasya bhaka eka tilakataula // kvaci sya sambuddhajna na vryavante saraye // kltako sarvo va eva agni se abht* // vikambhe yathorapada hanuk se tad abh // jragopnasyntarik or prvake yath // eva kya maharisya tapena parioita // veanaveva drgh unnatvanat yath // evam asya phi kaha ca unnatvanat abht* // [_Mvu_2.232_] tasya netr prakanti udupne va trak // gambhra sya tadvsa karmr va gargar // srada v yathlabu haritacchinnamilyita // eva ra maharisya tapena pramilyita // ntakyo mahvro aruta tmacetasa // ugra tapa nievate sarvasatvna kra // na akya ca parikrtayitu sarvavcya bhëata // ya dukara care vro satv dvna dukhitn* // pakir v ca yathke paryanta ndhigacchati // yathpi sgare vri aprameyo mahodadhi // eva lokapradpn buddhn dityabandhun // na akya guaparyanta sarvavcya bhëitu // anlipt chav tasya phyam upalepit // gtr ca patit sarve na ca vryate sasati // ghya purima kya phima parighati // yad utthsi vegena sukhena prapate muni // catvri devat dv kya vrasya durbala // hansu muni klagato na ca vryato sansati // evarpa tapam ugra carante puruottame // vismaya loka panno sadevsuramnuo // [_Mvu_2.233_] etam evarpa ugratapa kumrasya rutv rj uddhodano papuru sakto mahprajpat ca gautam yaodhar ca sarva ca kyarëra utkahit / api ca nma kumro kemea tvad ugrto tapto vyutthito yeya // yaodharye pi etad abhƫi / na eta mama sdhu bhaveya na pratirpa yam aha ryaputrea dukhitena dukara carantena tasastarakena lhhrea aham iha rjakule rjrhi bhojanni bhujeya rjrahi pnni pibeya rjrhi vastri dhrayeya rjrhi ayysanni kalpayeya // ya nnha pi lkha ca hra hareya prktni ca vastri dhrayeya tasastare pi ayy kalpayeya // s dni lkha ca hra haresi prktni pi vastri dhrayesi tasastarake pi ayy kalpayesi // ___yad ca bhagav pravttapravaradharmacakro rjaghe viharati ardhatrayodaabhikuataparivrito tad rj uddhodanena cchandako ca klody ca rjagha preit bhagavato dt / anukampit bhagavat dev manuy ca jt pi bhagavn anukapatu / ya ca bhagav vadeyya ta karetha // te pi kapilavastuno rjagham anuprpt bhagavanta ca upasakrnt ya ca rjo uddhodanasya sadea sarvasya jtivargasya ta sarva bhagavato rocita // bhagav ca klajo velajo samayajo kla ca vela ca samaya ca gamayati jtibhmi gamanye // bhagav chandakaklodyn mantrayati // pravrajiyatha cchandakaklody // te avacasu // rj uddhodanena att ya vo bhagav vadeyya ta kurytha // ya ca payanti npy atra npito npi këyi [_Mvu_2.234_] yehi prvt pravrajeyma te bhagavantam anuvartant hansu // pravrajiyma bhagavan* // te dni bhagavat ehibhikukya bhë // ehatha bhikava chandakaklody caratha tathgate brahmacarya // te dni bhagavat ehibhikukye bhën ya kicid ghiliga ghidhvaja ghigupti ghikalpa sarva samantarahita tricvar ca prdurbht sambhta ca ptra praktisvabhvasasthit ca ke rypatho ca sna sasthihe tadyathpi nma varaatopasampannn bhik e yumantn chandakaklodyin pravrajy upasampad bhikubhvo // ___yum udy bhagavantam ha // bhagava yaodhar bhagavato anuvrat bhagavato tapovane dukara carantasya yaodharpi lkha hram haresi prktni ca vastri dhresi rjrahi ayysanni utsjya tasastarake seyy kalpesi // bhik bhagavanta pcchanti // katha bhagava yaodhar bhagavato anuvrat // bhagavn ha // na bhikavo etarahi eva yaodhar mama anuvrat // anyadpi yaodhar mama anuvrat // bhik hansu // anyadpi bhagava // bhagavn ha // anyadpi hi bhikavo // ___bhtaprva bhikavo attamadhvne anyatarasmi arayyatane iriprabho nma mgo prativasati prsdiko daranyo susasthitaarro raktehi khurehi raktehi pdehi ajitehi akhi pacaatamgaytha pariharati // tasya dni mgarjo agramahi / s tasya prabhvnurakt anuvrat ca // tena mgea muhrtam api vinbhvo na bhavati // aparo ca nlako nma lubdhako / tena tahi arayyatane mg [_Mvu_2.235_] p oit // so iriprabho tena mahantena mgaythena saparivrito tahi arayyatane caramo baddho // sarve ca mg ca mg ca mgarja baddha dv paln ek mg y tasya mgarjo bhaktimant ca anuvrat s sthit na palyati / s ca mg iriprabha gthaydhyabhëe // vikramhi iriprabh vikramhi mgdhipa / pur so lubdhako eti yena so po oito / chinde vratraka pa na ramiya tvay vin // atha bhikavo iriprabho mgarj t mg gthya pratyabhëe // vikrammi na aknomi bhmau patmi vegito / dho vratrako po pda me parikartati // ramayny arayni parvatni vanni ca / ramiyasi tuva bhadre anyena patin saha // atha kahlu bhikava s mg ta mgarja gthya pratyabhëati // ramayny aranyni parvatni vanni ca / ramiymy aha tvay srdha api anysu jtiu // te ca vilapantn rutvna ca vikrandat / lubdhako tatra so gacchi ppakarm sudruo // so dni mgarj ta payati lubdhaka tad drato eva gacchanta ka purehi [_Mvu_2.236_] dantehi raktka purudasama nlmbaradhara dv ca puna t mg gthya pratyabhëe // aya so lubdhako eti ko nlmbaraprvto / yo me carma ca mnsa ca cchinditv mahya haniyati // tasyvidre s mg yena so lubdhako tena pratyudgamya ta lubdhaka gthye adhyabhëe // sastarhi palni asi vha lubdhaka / mama prva badhitvna pac hisi mahmga // atha khalu bhikavo tasya lubdhakasya etad abhƫi // mama drato eva mg dv palyanti adarana gacchanti iya punar mg atva anuttrast tmatyga ktv abhimukh gacchati nai bhyati npi palyati // so dni lubdhako tasy mgye vinaya dv vismita carya prpto / yd iya mg / asmka na te gu ye ete / na te tiricch ye ima eda guamhtmya ed dhacittat ed ktajat ed ca anuvratat mukhatuakena hra paryeanto vaya tiricch ye vaya eda mahtmna mga upayt nma heh utpdema / m vaheya eta mga pato // so dni lubdhako t mg gthye pratyabhëati // na me ruta v da v ya mg bhëati mnua // tva ca bhadre sukh bhohi mucmi te mahmga // tena dni lubdhakena so iriprabho mgarj pabaddho mukto // s dni mg ta [_Mvu_2.237_] mgarja mukta dtv ttaman pramudit prtisaumanasyajt lubdhaka gthye pratyabhëe // eva lubdhaka nandhi saha sarvehi jtihi // yathha adya nandmi dv mukta mahmga / prvenivsa bhagav prvejtim anusmaran* / jtakam idam khysi st bhikam antike // te skandh te ca dhtava tni yatanni ca / tmnam adhiktya bhagavn etam artha viykare // anavargrasmi sasre yatra me uita pur / iriprabho aha si mg si yaodhar // nando lubdhako si eva dhrayatha jtaka / evam ima anuparta bahudukha uccancacarita ida pura / vigatajvaro vigatabhayo aoko svajtaka bhëati bhikusaghamadhye // _____sampta iriprabhasya mgarjasya jtaka // atha bodhisatva dni uruvilvy tapovane nady nairajanys tre dukaracrik caranta mro ppy upasakramya vadayati // ki prahena kariyasi agramadhye vasa / rj bhaviyasi cakravarti / mahyajni ca yajhi avamedha puruamedha somaprsa nirargaa paduma puarka ca / etni yajni yajitv pretya svargeu modiyasi bahu ca puya prasaviyasi / praha ca dukara durabhisabhaa anavadyapuyaprihi [_Mvu_2.238_] brahmacaryavsa // bodhisatvo ha // nha ppma puyehi arthiko / ramayny arayni vanagulm ca payiya / uruvilvya smante praha prahita may // parikrmya vyyamanta uttamrthasya prptaye / namuci karu vca bhëama ihgamat* // ko tvam asi durvaro santike maraa tava / sahara mahpraha na tuhya jvite // jvita te hita reha jvan puyni khisi / karohi puyni tni yena pretya na ocasi // carantena brahmacarya agnihotra ca juht / ananta jyate puya ki prahena khisi // dra prahasya dukara durabhisabhua / im vc bhae mro bodhisatvasya santike // ta tath idni mra bodhisatvo dhyabhëata / kabandhu ppma nha puyrthiko ihgata // aumtrai puyai artho mahya mra na vidyati / ye tu artho puyehi katha t mra na vidyasi // nha amaro ti manymi maranta hi jvita / anivarta gamiymi brahmacaryaparyaa // [_Mvu_2.239_] nadnm api rotsi aya vto va oayet* / ki mama prahittmasya oita nopaoaye // arra upauyati pitta lema ca vtaja / mnsni lohita caiva avajryatu sprata // mnsehi kyamehi bhyo citta prasdati / bhyo smti ca vrya ca samdhi cvatihati // tasya caiva viharato prptasya uttama pada / nyam atra kata kya paya satvasya uddhat // asti cchando ca vrya ca praj ca mama vidyati / nha ta paymi loke yo prahto vraye // . . . . . . . . . . . . . . . . / eo sajjo praharo dhiggrmya no ca jvita // tasm smtimanto santo saprajno niropadhi / . . . . . . . . . . . . . . . . // eo ha ca para citta bhvayitvna yodhane / balena vana bhinditv anuheyam anuhito // aha bodhitaror adhastt* aprpte amte pade / dv namucino sen sannaddhm utstadhvaj // [_Mvu_2.240_] yuddhya pratiysymi nha sthnrtham upvie / tm aha nivartiymi sen te anuprvasa // km te pratham sen dvity rati vuccati / tty kutpips ca caturth t vuccati // pacam stynamiddha te ah bhru pravuccati / saptam vicikits te mnrtho bhoti aam / lobho ti loko satkro mithylabdho ca yo yao // e namucino sen sannaddh ucchritadhvaj / pragìh atra dyante eke ramaabrhma // na tm aro jayati jitv v anuocati / t prajya te bhetsymi maptra va ambun // vakaritvna te alya ktv spasthit smta / labdhavryo viharanto vineya rvak pi tu // pramdam anuyujanti bl durmedhino jan / gasmi te akmasya yatra dukha nirudhyati // tasya okapartasya vina gacchi ucchriti / tata ca surmano yako tatraivntarahyith // yath bodhisatvo saprajna mvda bhayabhto saprjnamvdam eva vijugupsanto [_Mvu_2.241_] alam iti ca t vedat pratikipitv anusukha audarikam hra abhyavahto tato pacak bhadravargy nirvidya pratyavakrnt // samdhito vibhrao ramao gautamo aithiliko bhulika puna audarikam hram abhyavahta // ___mro pi ppy avari bodhisatvasya dukaracary carantasya phato phato samanubaddho avatrrth avatra gave // so pi bodhisatvasya avari anubaddhanto alabhanto vatra alabhanto lambaa alabhanto abhiniveana nirvidya pratyavakrnto // yan tatra tatra mro na prasahe mruto va himavanta / ta mtyurjaprauda pjayati sadevako loko // bhik bhagavantam hasu // mokbhipryea bhagavat dukara cra // bhagavn ha // na bhikavo etarhi eva maye mokbhipryea dukara cra // bhik hansu // anyad api bhagava // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade kuntiko akun nighya arayyataneu jlehi ca pehi ca pajarehi ca uparudhya nivpena pnyena ca poiya vaavani ktv iena arghena vikrati // tahi aparo akuntako ghyna pajare uparuddho // so dni akuntako paitajtiko payati ye te akuntak prve prakipt pajare nivpapu vaava te janena kriiya tata pajarehi kahiyanti // so payati sakuntako paitajtiko / na ea asmka kuntako hitakmatye nivpa v pnya v deti arthaheto ea asmka nivpa v udaka v deti yad vaava bhavensu tato iena arghena vikryensu / [_Mvu_2.242_] tad aha tath kariymi yath me na kocit kriyati adhikra pi me alabhamno na koci ghūyati // tattaka hra kariymi yath naiva vabhaviymi na v mariymi // so dni tattaka hra paribhujati udaka tattaka pibati yath naiva vabhavati npi marati cpi // puruo akuntakn krayiko gacchati // tato so akuntako tasya pajarasya dvrasya agrato evan tihati // so akuntakrayiko puruo hasta pajare prakipitv ta akuntaka parmati na ca tamnsa hastena gacchati uttoleti na ca guruko // tata pajarto ekntena ktv anye vaava akuntak guruk tato nilaya ghati / ta ukaakuntako ti glnako ti ktv na koci ta ghti // so pi kuntiko payati / bhavitavya sa ea akuntako glno ti yad eo glnabhto mukto bhaviyati tato nivpa ca bahutaraka bhujiyati udaka ca bahutaraka pibiyati / tata vabhto samno vikrsyati // m eo anyn api akuntak gln kariyati sasargena pajarto nikuiya vhyato pajarasya attyati piyeka nippa labhati piyeka pnya labhati ya vela vao bhaviyati tato vikrayiyatti // ___so pi paito akuntako tasya kuntakasya visrambhesi / ya vela so kuntiko ta pajaradvra mucati akuntaknm arthye nivpasya v arthye udakasya v tata so akuntako apy ajto va ta pajara praviati / ya vela so paroko bhavati [_Mvu_2.243_] tato svaya ta pajara praviati / yadpi pajarakto nikramitukma bhavati tato svayam eva nirdhvati / ta na koci glnako ti ktv nivreti // so dni akuntako tath durbalaarro yath tato pajarto advrepi praviati vinikramati pi te pi ta akuntako glnako ti ktv upekanti // so dni ya vela jnati sma vivast mama ete kuntik ti bahutaraka ca nivpa carati bahutaraka ca pnya pibati yva akya palyitu dra uyitu // so dni ya vela samutshbhto aya me klo palyitu ti so tasya pajarasya uttari sthitv tye velye te akuntakn purato im gth adhyabhëe // ncintayanto puruo vieam adhigacchati / paya cintvieea mukto smi ca svabandhant* // so akuntako et gth bhëitv tato kuntikasya ghto utpattitv puna araya gato // ___bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena paitajtiko akuntako abhƫi / naitad eva draavya / tat kasya heto / aha so bhikavas tena klena tena samayena paitajtiko akuntako abhƫi // anyo so tena klena tena samayena kuntiko abhƫi / naitad eva draavya / tat kasya heto / ea bhikavo mro ppy tena klena tena samayena so kuntiko abhƫi // tadpi may etasya mrasya kuntikasya pajarto mokbhipryea dukara cra // _____sampta akuntakajtaka // [_Mvu_2.244_] bhik bhagavantam hansu // buddhivieea bhagavn* akuntabhto mrasya hastagato vaagato pajaragato mukto // bhagavn ha // anyadpi buddhivieea etasya mrasya hastagato vaagato karaakagato mukto // bhik hansu // anyadpi bhagava // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade pariptrik nma nad // tasy kle aparamlkrasya vanamla / asau dni mlkro mlasyaiva ta vela vanamlam gatv pupi udviciya pupakaraakam dya mlkrato nirdhvati grmbhimukho ca prasthito // tato ca nadto kacchapo uddharitv gomaya bhakayati tasya mlkrasya avidre // so tamlkrea do / tasya etad abhƫi / obhano mama aya adya kacchapo olako bhaviyati // tena dni ta pupakaraa eknte sthapiya so kacchapo ghto // so ta tahi pupakarae prakipati / ta ca so kacchapo mnuikye vcye ha // imha kardamamrakito tato mayeta pupa kardamena viniyati / atra me udake dhovitv karae prakipa / tad ete pup na vinsyanti // so dni mlkro payati // obhano khalv aya kacchapo gacchmi ta atra udake dhovmi / tato e pupi na viniyanti kardamena // so paitkaviaye uikpacamni agni prasretv tasya mlkrahastto bhrao // tahi udake gìho tye nadye avidre taam udetv ta mlkra gthye dhyabhëati // [_Mvu_2.245_] nirmay priptri kikra ca klena aktito / kardamakto smi mlika dhoviya pelya m prakipa // atha khalu bhikava sa mlkro kacchapa gthye pratyabhëati // bahuk maye sacitsu rj trigao bahuko samgato / tatra tuva kacchapa karae mlakte ramiyasi // atha khalu bhikava sa kacchapas ta mlkra gthye adhyabhëe // bahuk tava sacitsu rj trigao bahuko samgato / matto pralapasi mlika taile bhujatha bhadrakacchapa // bhagavn ha // syt khalu bhikava punar yumka evam asyd anya sa tena klena tena samayena bhadrakacchapo abhƫi / naitad eva draavya / tat kasya heto / aha so bhikava tena klena tena samayena kacchapo abhƫi // anya sa tena klena tena samayena mlkro abhƫi / na khalv etad eva draavya / tat kasya heto / eo so bhikavo mro ppy tena klena tena samayena so mlkro abhƫi // tadpi aha etasya mlkrasya hastto buddhivieea mukto / etarahi pi aha etasya mrasya viayto buddhivieea mukto // _____sampta kacchapajtaka // api ca na bhikava etarahi eva etasya viayto mukto anyadpy aha etasya hastagato [_Mvu_2.246_] viayto pramukto // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attamadhvne samudrakle mahvanakhaa nnvanaaehi nnvrehi vkehi pupaphalopetehi udumbarabahulehi upaobhita // tahi vnaro mahntasya vnaraythasya ythapati // so tatra vanaae tena vnaraythena srdha prativasati nte pravivikte bahumgapakiatehi nievite nirmanuyacarite // so ca vnardhipo tahi samudrakle mahnte udumbaravanavke khpalabahule udumbari bhakayati // tato ca samudrto mahnto uumro ta pradeam gato // sa tatra samudratre sati / tena vnardhipena do // tasya uumra dv kruya sajta / kutra va te jalacar samudramadhye pupo v phalo v / ya nnam asya ito ha udumbaraphalni dadeha // so dni tasya tato udumbaravkto vaavani udumbari pakvni varasapannni rasasapannni agrato pteti nipatitanipatitni ca udumbari bhakayati // eva uumro puna puno ta pradea tasya vnarasya sampa gacchati // so tasya vnardhipo gatgatasya vkto udumbari pteti // te dni ubhaye vnaro ca uumro ca parasparasya priyam sajt // tasypi dni uumrasya bhry ta svmi apayant utkahayati // bhavitavya mama svmikena any uumr praght / tata so mama mlto gatv tye srdha sati // s dni ta svmika pcchati // kahi tva mama mlto gatv sasi // so tm ha // samudratre amukasmi uddee mahvanakhae tatra mama vnaro mitro [_Mvu_2.247_] tena saha lpasalpena smi // tasy dni uumrye etad abhƫi // yva so vnaro jviyati tvad eo mama svmi tahi gatv vnarea srdha lpena siyati / tato ta vnara mrpemi tena ca mritena eo me svmiko na bhyo ta pradea gamiyati // s dni uumr glnaka ktv sati // so t uumro pcchati // bhadre ki te ktya kin te dukha kin te abhipreta khyhi kin ti demi apehi // s na ha // ryaputra markaahdayasya me dohalo / yadi markaasya hdaya labhmi eva jveya atha na labhmi nsti me jvita // so n ha // prasda karohi kuto iha samudre markaasya pracro yadi anyasmi abhipryo jalacare tava upasthapemi // s dni ha // na me anyatra abhipryo markaahdaye abhipryo tan me upasthapesi yadi icchasi me jvant // so n puna puno sajapayati // prasdhi bhadre kuto iha udakamadhye markao // s dni // yo so tava samudrakle markao vayasyo sya vayasyasya hdaya nehi // so ha // prasda karohi so markao mama vayasyo ca mitro ca katha aha akymi tasya hdayam utpayitu // s dni ha // yadi na aknosi mama markaahdayam upasthapayitu nsti me jvita // so dni uumro tye uumrye suu upagrahto samno ha // aha jalacaro so ca markao sthalacaro ca vanacaro ca yatra carati tatra mama agati / tat katha aha akymi tasya markaasya hdayam nayitu // yathokta paitehi // ata my katriy brhman duve ate // sahasra my rjn str my anantik iti // [_Mvu_2.248_] s dni tasya uumrasya ha // ete vnar phalabhak phalalol tasya vnarasya jalphi / vayasya ettha samudrapre nnvarni vki nnprakri pupaphalapiabhrabharitni mri jambni ca panasni bhavyni ca plevatni ca krakni ca tindukni pippalni ca / gaccha tatra tv neya nnprakri phalni paribhujiyasi / tato yad tava hastagato bhaveya tato ta mritv hdaya nesi // tena dni uumrea abhyupagata // neyantasya markaasya hdaya prt bhavhi na bhyo utkaha karohi m paritapysi // ___so dni uumro t bhry ca vsetv ta pradea gato yahi so vanaae vnardhipo prativasati // so dni tena vnardhipena uumro do / so dni vnaro ta dv uumra pratimoditv pcchati // vayasya ki dni sucirea gato asmkam avalokayitu ki kema m v kicit* arrapŬ si // so dni ha // vayasya kema ca na ca kici arrapŬ si api me samudrapra gatv gatv // so ta pcchati kda samudrapra bhavati // uumra ha // vayasya ramaya samudrapra nnprakrehi vkasahasrehi puyaphalopetehi upaobhita mrehi ca jabhi ca panasehi ca bhavyehi ca plevatehi upaobhita mtulugehi tindukehi ca piylehi ca madhukehi ca krikehi ca anyehi ca phalajthi yem iha pracro nsti / yadi tava abhipryo gaccha nnprakri phalni paribhoktu tahi gamyate // tasya dni vnarasya phalabhuktasya phalalolasya nnprakri phalni rutv tahi samudrapre gamanabuddh utpann // so dni ta uumram ha // [_Mvu_2.249_] sthalacaro katha akyey samudrapra gantu // uumro ha // aha te neymi mama iha grvym ruhya upaehi ubhayehi ca hastehi karkarya lagnehi // so dni vnaro ha // eva bhavatu gacchmi yadi manesi // so dni uumro ha // otarhi aha te nemi // so dni vnaro udumbarto otaritv tasya uumrasya grvym ruhya ubhayehi hastehi karkarya lagno // so dni uumro ta vnara ghtv samudra pratro ntidre samudrasya ta vnara udake cleti // so ta vnaro ha // vayasya ki dni me udake clesi // so na ha // vayasya na jnsi kasyrthya may tvam nto / tasya me vayasyye markaahdayasya dohalo / tato markaasya hdayasyrthya tva may nto / s me vayasya bhry tava hdaya khdiyati / eva tva may nto // so dni vnaro ha // vayasya mama hdayo udumbare utkahito sthapito yath lahukataro samudra tareya na ca atibhro bhaveyti / tad yadi te avaya markaahdayena krya tato nivartma tato udumbarto ta markaahdaya otriyna dsymi // tasya dni markaasya yathjalpantasya tena uumrea pattyita // so dni uumro ta ghya tahi pratinivtto kantarea ta vanakhaapratyuddeam anuprpto // tato vnaro tasya uumrasya grvto upphritv ta udumbara prakrnto // so dni uumro ha // vayasya otarhi eta ato udumbarto hdaya ghya // atha khalu bhikava so vnaro ta uumra gthbhir adhyabhëe // vao ca vddho ca hosi praj ca te na vidyate / na tuva bla jnsi nsti ahdayo kvaci // [_Mvu_2.250_] pratyutpanneu kryeu guhyam artha na prakayet* / labhanti pait buddhi jalamadhye va vnara // alam etehi mrehi jabhi panasehi ca / yni pre samudrasya aya pakvo udumbaro // bhagavn ha // syt khalu bhikava yumkam evam asyd anya sa tena klena tena samayena samudratre vanaaanivs vnaro abhƫi / na khalv etad eva draavya / tat kasya heto / aha so bhikava tena klena tena samayena samudratre vanaaanivs vnaro abhƫi // anya sa tena klena tena samayena mahsamudre uumro abhƫi / (na khalv etad eva draavya / tat kasya heto / eo so mro ppy tena klena tena samayena mahsamudre uumro abhƫi) // tadpy aha etasya hastagato vaagato buddhavieea viayto atikrnto etarahi pi etasya aha mrasya ppmato viayto atikrnto // _____sampta markaajtaka // bhik bhagavantam hansu // paya bhagavan katham aya mro ppm bhagavato tapovane dukaracrik carantasya phato anubaddho otrrth otragave alabhanto ca otra nirvidya pratyavakrnto // bhagavn ha // na bhikava etarahi eva eo mro ppm phato nuphato samanubaddho otrrth otragave alabhanto ca otra nirvidya pratyavakrnto // bhik bhagavantam hansu // anyadpi hi bhagava // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade kuntikena [_Mvu_2.251_] arayyatane akuntaknm arthye klap oit nivpo prakro / tata eknta gatv te pn daranapathe sati // tahi ca aparo akuntako paitajtiko arayyatane mahnta akuntakaytha pariharati // tasya akuntasya ythapatisya buddhivieea ta akuntakaytha vardhati na parihyati / sa te akuntakn parirakati skuntaknm api mlto claknm api mlto mgalubdhaknm api mlto vilakrouknm api mlto nakulnm api bhagakulnm api // so dni skuntikena vigatena akuntakaythena srdha tahi arayyatane viharanto tahi uddee anuprpto yatra tena kuntikena tni klapni oitni ta ca nivpa prakra // tehi akuntehi tahi uddee caramehi tilataulakodravaymn gandha ghryita // te dni tasya nivpasya ta gandha ghryitv ita ito nirkantehi da ta nivpa {Senart: vivpa} tahi pi uddee sna parisamante da // te ta ythapati akunt mantrayanti // ythapati atra uddee tilataulni ca kodravaymkni gacchma paribhujma // so akunto te akuntaknm ha // m gacchiyatha aya arayyatana na iha nivpa tauln kodravaymkn v pravddhi atha ketreu etni cnyajtni bhavanti te kecit* na arayyatane / nna atra dee kuntikehi akuntnm arthya klapo oito nivpo ca prakra m atra allyiyatha / yena aha carmi uddeena tena tenpi caratha // tena skuntikena ta mahnta akuntaytha tahi arayyatane upalakito / tato so kuntiko divase anyamanyehi pratyuddeehi // yehi pratyuddeehi te akuntakn gamano pravicro tehi uddeehi divase tni klapni oitni [_Mvu_2.252_] nivpni ca prakireti / samantena ca ythapati akunto te akuntn tehi tehi pratyuddeehi tato klapsehi vivp ca vreti // eva klapoks gacchanti // ___tasya kuntikasya tatra arayyatate tasya akuntaythasya gocare akuntn nivprthya khidyantasya bubhukye pipsye pi santaptasya eva bhavati / idni bandhiyanti muhrte bandhiyanti ete akunt etehi pehi allyantti // te na akunt ythapatasya phato te klapn parismantena caranti tac ca nivpa payanti na ca nivpapabhmi kramanti sarvakla caranto klapehi nivpto ca tmna rakanti // kuntiko pi eko tato payati t akuntak te klapn parismantena carant eva ca tasya bhavati / ete allyanti vikla ete bandhiyanti idni bandhiyanti muhrte bandhiyanti // eva kuntiko tahi arayyatane tasya kuntaythasya gocarto divase divase bubhukye ca pipsya ca santapto ukena mukhena sphuitehi ohehi taklena itena dahyanto uaklena uena pacyanto vttapena dahyanto khijjitv nitya vikla kaitena hastena gha gacchati hato bhavati // ___sa tu akuntaytha dv akhijjanta nitya tasya akuntaythasya gocare gatv klapni ca oeti nivpni ca prakireti // so dni grūm pacime mse tahi arayyatana gatv tasya akuntaythasya gocare puna klape oitv [_Mvu_2.253_] nivpni ca prakiritv eknta gatv klapadaranapathe sati // so ca akunto ythapati akuntaytha pariharanto tena mahantena akuntaythena srdha te klapn nivpasya ca parisamantena carati // akuntak bhyo tni tilataulni puno puna payanti dv dv ta ythapati pcchanti // imni tilataulni carema // ythapati jalpati // m atra allūyatha kuto iha arayyatane tiln v tauln v pravddhi ketrehi va tilni bhavanti kedrehi na livrhitaulni bhavanti anyni ca dhnyajtni / m allūyatha apakramatha imto uddeto // so pi dni akuntiko payati // eva cira kla mama iha arayyatane ete akuntnm arthye khijjantasya klapni ca oentasya nivpni prakirentasya alpasmi etasmi arayyatanoddee eva carakla vistro yatra may klapni ca oitni nivpni ca prakr na ca kadcid ete akuntak atra klapeu allyanti nivpni v caranti // bahni vari khijjantasya takle tena dahyantasya uakle uena pacyantasya vttapehi ca hanyantasya bubhukye pipsye uyantasya mama na kadci ettakehi varehi paribhramamasya eva mahantato akuntaythto eko pi akuntako hi hastam gato // ko upyo bhavey yenham et akuntakn tehi klapehi bandheya // tasya etad abhƫi // yan nnha patrakhehi parivehitv eta akuntakaytha yena ete klap tena kleya // ___atha khalu bhikava so kuntiko grūm pacime mse grūmikehi vttapehi [_Mvu_2.254_] santapyanto kutpipsparigato patrakhehi tmna pariveayitv ta mahnta ytha yena te klap tena saparikleti // atha khalu bhikavo te akuntak ta khntika vkakhehi saparivehita atidrea parisakkanta dv ythapati mantrayensu // ythapati ea vko imasya akuntaythasya vhiravhirea gacchati // eva sa bhikava ythapati akuntako t akunt gthye adhyabhëe // d may vane vk acakar vibhtak / eva ca karikr pi mucilind ca ketak // tihante te vane jt athya gacchate drumo / nya kevalako vko asti tatraiva kicana // atha khalu bhikava so kuntiko grūm pacime mse grūmikehi vttapehi satapto khinno bhagno mathito tye velye gthm adhyabhëi // puratittiriko ya bhittv pajaram gato / kualo klapn krampakramanti bhëati // bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena te akuntakn ythapati parikahako paitajtiko akuntako abhƫi / naitad eva draavya / tat kasya heto / aha bhikavas tena klena tena samayena akuntaythapati parikahako paitajtiko akuntako abhƫi // anyo so kuntiko abhƫi / naitad eva draavya // ea bhikavo mro ppm tena klena tena samayena [_Mvu_2.255_] kuntiko abhƫi // tadpi eo mama klapni ca jlni ca nivpni ca oitv cira kla phimena phima samanubaddho avatrrth avatra gave alabhanto ca avatra nirvadya pratyavakrnto / etarahi pi ea mama avari tapovane dukara carantasya phimena phima samanubaddho avatrrth avatragave alabhanto avatra nirvidya pratyavakrnto // _____sampta akuntakajtaka // bhik bhagavantam hansu // bhagavat subhëitasya arthye mnsaoita parityakta // bhagavn ha // na bhikavo etarahi eva subhëitasya arthye mnsaoita parityakta / anyadpi maye subhëitasyrthye mnsaoita parityakta // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvna anuhimavante surpo nma hario prativasati prsdiko ramaiyo manoramaarro raktehi khurehi raktehi ӭgehi ajitehi akhi citropacitrea kyena mahnta mgaytha pariharati paito buddhimanto sukaalamlapuya-upastabdho // tasya mgasya puyopacayena ta sarva mgaytha sukhita nnprakri bhojanni caram talni ca pnyni pibamn tahi anuhimavante prativasati abht anuttrast na kenacit* akya vihehayitu manuyea v vyìamgena v pariyakasapann // takle uapradeehi ta mgaytha parikahati uakle tehi vanaaehi ta mgaytha parikahati priyo devn ngn yak [_Mvu_2.256_] kinnar vanadevn mgn tathnye pi bhtn // atha khalu bhikava akro devnm indro ta mga jijsanrtha lubdhakavsam tmnam abhinirmiitv yena so surpo mgarj tenopasakramitv ta mgarjam ha // mama subhëit gth asti yadi tmamnsa parityajsi tato gth ravayiymi // so mgarj tasya lubdhakasya vacana rutv prto savtto yadi cha imena vinadharmea subhëita ӭomi mahatnugrahea anugrahto bhavmi // so dni mgarj ta mgalubdhaka ha // parityajmi tmamnsa subhëitasya arthye rvehi me subhëita ghra avighnena // akro devnm indro mgarjasya tye dharmagauravatye prto savtto // so ta ha // vara evarp eva satpuru pdapnsurajo na sauvaro parvato / satpuru pdapnsurajo okahnya savartati suvaraparvato pi okavddhiye savartati / akro devnm indro mgarjasya jijsana ktv tatraivntarahyi // surpa nma haria lubdhako etad abravt* / asti subhëitagth mnsa dehi ӭohi me // yadi vinadharmea mnsenha subhëita / ӭomi mnsa te demi ghra brhi subhëita // lubdhako ha // sat pdaraja reyo na giri kcanmaya / so rajo okahnya sa giri okavardhana // bhagavn ha // syt khalu puna bhikava yumkam evam asyd anya sa tena klena tena samayena anuhimavante surpo nma mgaythapati parikahako dharmiko mga abhƫi / [_Mvu_2.257_] naitad eva draavya / tat kasya heto / aha so bhikava tena klena tena samayena anahimavante mgaythapati parikahako surpo nma dharmiko mgarj abhƫi // tad maye subhëitasyrthye mnsaoita parityakta etarahi pi maye subhëitasyrthye mnsaoita parityakta // _____surpasya mgarjo jtaka sampta // eva may ruta ekasmi samaye bhagavn rjaghe viharati gddhake parvate mahat bhikusaghena srdha pacahi bhikuatehi // atha khalu nando ca devaputro sunando ca devaputro sumano ca devaputro varo ca devaputro mahevaro ca devaputro ete cnye ca sabahul uddhvsakyik devaputr abhikrntavar atikrntye rtrye kevalakalpa gddhaka parvata varenvabhsayitv yena bhagavns tenopasakramitv bhagavata pdau iras vanditv ekamante asthsi sagaurav saprats ekkt prjalikt bhagavantam eva namasyamn // ekntasasthitasya nandasya devaputrasya ayam evarpo cetaso parivitarko udapdi // ima avalokita nma vykaraa purimakehi tathgatehi arhantehi samyaksabuddhehi bhëita ca bhëitaprva ca sdhu bhagav pi etarahi bhik bhëe // bhagavto samukha pratirutv samukha pratighta tathatvya dhrayiyanti bahujanahitya bahujanasukhya loknukampya mahato janasyrthya hitya sukhya devn ca manuy ca // adhivseti bhagavn nandasya devaputrasya tƫbhvena anukampm updya // atha khalu nando ca devaputro sunando ca devaputro sumano ca [_Mvu_2.258_] devaputro varo ca devaputro mahevaro ca devaputro bhagavato tƫbhvendhivsan viditv bhagavata pdau iras vanditv bhagavanta triktyo pradakiktv tatraivntarahyensu // ___atha khalu bhagavn tasyaiva rtry atyayena yena sabahul bhikava tenopasakramitv prajapta evsane nidi // niadya khalu bhagavn t bhikn mantrayati // do bhikava nando ca devaputro sunando ca devaputro sumana ca devaputro varo ca devaputro mahevaro ca devaputro abhikrntavar atikrnty rtryy kevalakalpa gdhraka parvata varenvabhsayitv yena tathgatas tenopasakramitv tathgatasya pdau iras vindatv ekamante asthsi sagaurav saprat ekkt tathgatam eva namasyamn // ekntasthitasya bhikavo nandasya devaputrasya ayam evarpo cetaso parivitarko udapsi // aya avalokita nma vykaraa purimakehi tathgatehi arhantehi samyaksabuddhehi bhëita ca bhaitaprva ca // atha khalu bhikava nando ca devaputro tathgatam etad avocat* // aya bhagavan* avalokita nma vykaraa purimakehi tathgatehi arhantehi samyaksabuddhehi bhëita ca bhëitaprva ca // sdhu bhagav pi etarahi bhiku bhëey / bhik bhagavata samukha rutv tathatvya dhrayiyanti / ta bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca // adhivseti bhikava tathgato nandasya devaputrasya tƫbhvennukampm updya // atha khalu bhikavo nando ca devaputro sunando ca devaputro sumano ca devaputro varo ca devaputro mahevaro ca devaputro tathgatasya tƫbhvendhivsan viditv hatu ttaman pramudit prt saumanasyajt [_Mvu_2.259_] tathgatasya pdau iras vanditv tathgatam eva ca triktyo pradakiktv tatraivntarahyensu // tatra te bhik bhagavantam etad avocat* // sdhu bhagavn bhikm etam artha bhëe bhik bhagavata samukha rutv pratightv tathatvya dhrayiyanti // evam ukte bhagavn t bhikn etad avocat* // avalokita bho bhikavo vykaraan ta ӭotha sdhu bho ӭotha manasikarotha bhëiymi ca // sdhu bhagavan* iti te bhik bhagavata pratyarot* // bhagav so t etad uvca // ___yad bhikavo bodhisatvo aprimto trto prima tra abhiviloketi abhivilokanprvagamehi dharmehi samudgacchamnehi ye pi te mahekhy dev te pi tathgatam agrye paramye pjye pjayanti agrya paramya apacitya apacyanti uddhvs ca dev adaa modany dharmn pratilabhanti // katame adaa // prvayogasapanno mahramao ti uddhvs dev modinya dharma pratilabhanti / prvotpdasapanno jyehatm anuprpnuvanto ca anuttara ca loke yugotpdasapanno kalyotpdasapanno agrotpdasapanno jyehotpdasapanno rehotpdasapanno praidhiprvotpdasapanno nirayasapanno upadhnasapanno upastambhasapanno sabhrasapanno avipartadharma ramao deayiyati nairyika lokottara asdhraa avyvadhyayaa gambhrbhsa mahramao dharma deayiyati sarvkrapratipra sarvkpariuddha iti uddhvs dev modanya dharma pratilabhanti // yad bhikavo bodhisatvo aprimto [_Mvu_2.260_] prima tra abhiviloketi abhivilokanprvagamehi dharmehi samudgacchamnehi ye pi te mahekhy devaputr te pi tathgata agrye pjye pjayanti agrye paramye apacitye apacyanti uddhvs dev imni adaa modany dharm pratilabhanti // api hi ceda bhikava sendrak dev sabrahmak saprajpatik mahnta modanya dharma pratilabhanti / yvajjva ca bhikava bodhisatv na ca tvat sarvea sarva kyikena sthmena samanvgat bhavanti na tvat sarvea sarva vcikena sthmena samanvgat bhavanti na tvat sarvea sarva cetasikena sthnena samanvgat bhavanti na tvad bhikavo bodhisatv sarvaguasamanvgat bhavanti npi tva bhikava bodhisatv pthivpradea nirya gacchanti v tihanti nidanti v yasmi bhikava pthivpradee bodhisatv niditv mahnta yaka nihananti mahant ca camu parjinanti maha ca ogha nistaranti anuttar ca puruadamyasrathitm anuprpnuvanti anuttar ca lokarehatm anuprpnuvanti anuttar ca svastyayanatm anuprpnuvanti anuttar ca dakieyatm anuprpnuvanti anuttar ca samyaksabodhim anuprpnuvanti yathkritatathvditam anuprpnuvanti apratisamat ca anuprpnuvanti asamamadhurat ca anuprpnuvanti apratisamabhgat ca anuprpnuvanti mahantn varnm rambaam anuprpnuvanti bhtn ca varnm rambanam anuprpnuvanti mahantnm utpdn nidnam anuprpnuvanti bhtnm utpdn nidnam anuprpnuvanti ohitabhrat ca anuprpnuvanti ktakryat ca anuprpnuvanti pthivsamacittat ca anuprpnuvanti pasamacittat [_Mvu_2.261_] ca anuprpnuvanti tejosamacittatm anuprpnuvanti vyusamacittat ca anuprpnuvanti vilatrastasamacittat ca anuprpnuvanti kcilindikamdpamacittat ca anuprpnuvanti indraklopamacittat ca anuprpnuvanti indriyapasapada ca anuprpnuvanti balasapada ca anuprpnuvanti sthmasapada cnuprpnuvanti dhanasapada ca anuprpnuvanti ayysapada ca anuprpnuvanti tmavabhit ca kyavairadya ca anuprpnuvanti vcvairadya cittavairadya cnuprpnuvanti pthuvairadya cnuprpnuvanti prajsapada cnuprpnuvanti sarvakualadharmavaibhvapramit cnuprpnuvanti // yato ca bhikavo bodhisatv sarvea sarva kyikena sthmena samanvgat bhavanti vcikena sthmena samanvgat bhavanti cetasikena sthmena samanvgat bhavanti atha khalu bhikavo bodhisatv ta pthivpradea nirya gacchanty api yasmi pthivpradee bodhisatv niditv mahnta yaka nihananti mahat ca camu parjinanti mahnta ca ogha uttaranti anuttar ca puruadamyasrathit anuprpnuvanti anuttar lokarehat anuprpnuvanti anuttar ca lokajyehatm anuprpnuvanti anuttar ca lokasvastyayanatm anuprpnuvanti anuttar ca dakieyatm anuprpnuvanti anuttar ca samyaksabodhim anuprpnuvanti yathvditatathkritam anuprpnuvanti yathkritatathvditam anuprpnuvanti apratisamat cnuprpnuvanti asamamadhurat cnuprpnuvanti apratisamabhgat cnuprpnuvanti mahantn varn rambaam anuprpnuvanti bhtn varn rambaam anuprpnuvanti mahantnm utpdn nidnam anuprpnuvanti pthivsamacittat [_Mvu_2.262_] cnuprpnuvanti pasamacittat cnuprpnuvanti tejosamacittat cnuprpnuvanti vyusamacittat cnuprpnuvanti cittrambaabhtnm utpdn nidnam anuprpnuvanti ohitabhrat cnuprpnuvanti ktakryat cnuprpnuvanti vilatrastastambhopamacittat cnuprpnuvanti kcilindikamdusamacittat cnuprpnuvanti indraklopamacittat cnuprpnuvanti indriyasapada cnuprpnuvanti balasapada ca sthmasapada ca dhanasapada ca niadyasapada ca ayysapada ca tmavabhit ca kyavairadya ca vcvairadya ca cittavairadya ca pthuvairadya ca prajsapada ca sarvakualadharmavaitpramit cnuprpnuvanti // ___oagasamanvgato bhikava so pthivpradee bhavati yasmi pthivpradee bodhisatv niditv mahnta yaka nihananti etc. . . . . sarvakualadharmavaitpramit cnuprpnuvanti // katamehi oaehi // savartamne khalu loke sarvaprathama pthivpradeo uddahyati vivartamne ca punar bhikavo loke sarvaprathama pthivpradeo sasthihati prata ctra madhye sasthihati / na khalu punar bhikava sa pthivpradeo pratyantikehi janapadehi sasthihati atha khalu bhikava sa pthivpradeo anumajjhimehi janapadehi sasthihati / na khalu bhikava sa pthivpradeo mlecchehi janapadehi sasthihati atha khalu bhikava sa pthivpradeo ryvartehi janapadehi sasthihati // [_Mvu_2.263_] sama ca bhikava sa pthivpradeo bhavati susasktvikto pitalajto / anodake citra-utpalapadumudanalinisaugandhikni jtni bhavanti / abhijto ca bhikava so pthivpradeo bhavati / abhilakito ca bhikava so pthivpradeo bhavati / mahekhyasatvasasevito ca bhikava sa pthivpradeo bhavati / dupradharo ca bhikava sa pthivpradeo bhavati / aparjito ca bhikava pthivpradeo bhavati / na khalu punar bhikava tasmi pthivpradee kocid eva satvo avatra gacchati yad ida mro v mrakyiko v / devnm aghto ca bhikava sa pthivpradeo bhavati / yad ida sihsanan ti pthivmaale sakhyto bhavati bhikava sa pthivpradeo / vajropamo ca bhikava sa pthivpradeo bhavati / caturagulamtr ca bhikava tatra pthivpradee tni jtni bhavanti nl md mayragrvsannik abhilaka kualvart / ye pi te bhikavo rjno cakravartino ta pthivpradea adhisthihanti nnyatra cetiyrtha // eva khalu bhikava sa pthivpradeo oagasamanvgato bhavati yasmi pthivpradee bodhisatv niditv mahnta yaka nihananti etc. . . . . sarvakualadharmavaipramit cnuprpnuvanti // ___atha khalu bhikavo bodhisatvo uruvilvye dukaracrik caritv sujtye grmikadhtye madhupyasam dya yena nad nairajan tenopasakramitv nadye nairajanye tre gtri talktv sujtye grmikaduhitu madhupyasa bhujitv [_Mvu_2.264_] nady nairajany knsaptra pravhitv tahi eva divvihra kalpayitv smti pratilabhate netiye // ___atha khalu bhikavo bodhisatvo nganandklasamaye yena nad nairajan tenopasakramitv nadye nairajanye gtri talktv yena bodhiyais tenopasakrame // adrkd bhikavo bodhisatvo mahsatvo ntar ca bodhiyaye antar ca nadye svastika yvasika tarilacaka // atha khalu bhikava bodhisatvo yena svastiko yvasikas tenopasakramitv svastika tni ayci // adsi bhikava svastiko bodhisatvasya tni // atha khalu bhikavo bodhisatvas tamuim dya yena bodhiyais tenopasakrame na cdrkt* mro ppy gacchanta / tad anantara ca bhikavo mrasya ppmato smti abhƫi / so smtim anusmaranto adrkd bodhisatva abhtavikrnta vikramanta / adnavikrnta vikramanta / dupradharavikrnta vikramanta / ngavikrnta vikramanta / sihavikrnta vikramanta / abhavikrnta vikramanta / hasavikrnta vikramanta ca agrotpda jyehotpda yugotpda praidhiprvotpda / atrumathanavikrnta vikramanta / aparjitavikrnta vikramanta / jneyavikrnta vikramanta / mahpuruavikrnta vikramanta / hitai-anantakrkaraatyai mahsagrmavijayye anuttarasya amtasya haraatye // atha khalu bhikava bodhisatva ta mahvikrnta vikramanta paca moraatni bodhisatva gacchanta abhipradakiktv anuparivartensu / paca atapatraatni bodhisatva gacchanta abhipradakikaront anuparivartensu / paca krocaatni bodhisatva gacchanta abhipradakikaront [_Mvu_2.265_] anuvartensu / paca jvajvakaatni bodhisatva gacchantam abhipradakikaront anuvartensu / paca vakaatni bodhisatva gacchantam abhipradakikaront anuvartensu / paca prakumbhaatni bodhisatva gacchantam abhipradakikaront anuvartensu / paca kumratni bodhisatva gacchantamn abhipradakikaront anuparivartensu // atha khalu bhikavo bodhisatvasya etad abhƫi // yath ca ime prvotpd yath ca prvanimitt avyhatm anuttar samyaksabodhim abhisabudhiya // ___adrkd bhikava klo nma ngarj bodhisatva abhtavikrnta vikramanta dv ca punar etad avocat* // ehi mahramaa yena mahramaa mrgea gacchasi bhagav pi mahramao krakucchando etena mrgea gato so anuttar samyaksabodhim abhisabuddho / tva pi mahramaa etena mrgea gaccha tva pi adya mahramaa anuttar samyaksabodhim abhisabudhyasi // bhagav pi mahramao konkamuni etena mrgea gato so anuttar samyaksabodhim abhisabuddho / mahramaa etena mrgea gaccha tva pi adya mahramaa anuttar samyaksabodhim abhisabudhyiyasi // bhagavn api mahramao kyapo etena mrgea gato so anuttar samyaksabodhim abhisabuddho / tva pi mahramaa etena mrgea gaccha adya tva pi mahramaa anuttar samyaksabodhim abhisabodhiyasi // evam ukte bhikava bodhisatvo kla ngarjam etad avocat* // evam eta kla evam eta nga adya aha anuttar samyaksabodhim abhisabuddhiymi // [_Mvu_2.266_] atha khalu bhikavo klo ngarj bodhisatva gacchanta samukhbhi srpybhir gthbhi abhistave // yath gacchati krakucchando konkamuni ca kyapo / tath gacchasi mahvra adya buddho bhaviyasi // yath uddharase pda dakia puruottama / nisaaya mahvra adya buddho bhaviyasi // yathya raati pthv knsaptrva tìit / nisaaya mahvra adya buddho bhaviyasi // yath ca bhavana mahya andhakartrimsika / obhsena sphua sarva adya buddho bhaviyasi // yath nidhna tejena sphua tihati paita / nisaaya mahvra adya buddho bhaviyasi // yath vt pravyanti yath vk vilagnit / yath dvij nikjenti adya buddho bhaviyasi // buddhnm evam utpdo eva bodhi alakt / nisaaya mahvra adya buddho bhaviyasi // yath ca maa pupehi sphua tihati paita / nisaaya mahvra adya buddho bhaviyasi // yath mauraat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath atapatraat paca karonti tv pradakia / [_Mvu_2.267_] nisaaya mahvra adya buddho bhaviyasi // yath jvajvaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath krocaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath hasaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath vakaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath prakumbhaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath kanyat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yasm dvtriati kye mahpurualaka / nisaaya mahvra yaka jitv virocasi // atha khalu bhikavo bodhisatvo abhtavikrnta vikramanto adnavikrnta vikramanto alnavikrnta vikramanto dupradharavikrnta vikramanto sihavikrnta vikramanto ngavikrnta vikramanto abhavikrnta vikramanto hasavikrnta vikramanta agrotpdye vikramanto jyehotpdya vikramanto rehotpdya vikramanta prvotpdya vikramanto yugotpdya vikramanto atrudamanrthya vikramanto aparjitatvya vikramanto jneyavikrnta vikramanto mahpuruavikrnta vikramanto hitaii-anantakrkaraatyai [_Mvu_2.268_] mahyagrmavijasye anuttarasya amtasya haraatye mahvikrnta vikramanto yena bodhiyais tenopasakramitv bodhiyaiye abhyantargre samantabhadra tasastara prajapayitv bodhiyai purimajinacittkrea triktyo pradakiktv nidi paryakam bhujitv jukya praidhya pratimukha smtim upasthpayitv ju prcnbhimukho // ___samanantaraniao ca punar bhikavo bodhisatvo paca saj pratilabhati // katam paca // kemasaj sukhasaj ubhasaj hitasaj adya cha anuttar samyaksabodhim abhisabuddhiyanti // samanantaraniadya ca punar bhikavo bodhisatvo im paca saj pratilabhate // atha khalu bhikava mro ppm dukh durmano antoalyaparidghajto yena bodhiyais tenopasakramitv bodhisatvasya purato sthitv mahgta viya gye mahcailkepa viya prayacche na ca ta bodhisatva cittkresi // atha khalu bhikava mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno daavidha mah-hasita hase // katha bhikavo mro ppm dukh daurmanasyajto antaalyaparidghajto daavidha mah-hasita hase // maharddhiko smi mahramaa mahnubhvo na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mahekhyo [_Mvu_2.269_] smi ramaa na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mahpratpo smi ramaa na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mahvabho smi ramaa na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mahvijayo smi ramaa na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mahsainyo smi ramaa na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mahbalo smi ramaa na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // manuyabhto si ramaa aha punar devaputro na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // mtpitsabhavo ramaakyo odanakulmëopacayo ucchdanaparimardanasvapnabhedanavikiraavidhvasanadharmo mama punar manomaya kyo na me ramaa mokyasti mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // eva bhikava mro ppm dukh daurmanasyajto antaalyaparidghajto bodhisatva sakyamno mah-hasita hase // ___atha khalu bhikavo bodhisatvo abhto acchambh vigataromaharo caturdaabhir krair [_Mvu_2.270_] mra ppma abhigarje / eva ca bhikava bodhisatvo abhto acchabh vigataromaharo caturdaabhir krair mra ppma sasukha abhigarje // tena hi te ppma nihaniymi / sayyathpi nma balav mallo durbala malla tena hi te ppma nihaniymi // sayyath nma balav vabho durbala vabha tena hi te ppma mardiymi // sayyathpi nma hastingo kadali asrik tena hi te ppma nihaniymi // sayyathpi nma balav mruto durbala druma tena hi te nihaniymi // sayyathpi sryo abhyudayamno sarvakhadyotaka tena hi te ppma abhibhaviymi // sadyathpi nma candro abhyudayamno sarvatrakarp tena hi te ppma abhibhaviymi // sadyathpi nma himav parvatarj sarvaklaparvatn tena hi te ppma abhibhaviymi // sayyathpi nma rj cakravart pthu pratyekarjno tena hi te ppma sanirjiniymi // sayyathpi nma bhadro avo jneyo sarvvaaak tena hi te ppma santrsayiymi // sayyathpi nma siho mgarj sarvakudramg tena hi te ppma samohajla cheymi // sayyathpi nma balav manujo durbala jla tena hi te ppma samohajla dahiymi // sayyathpi nma analo updnan tena hi te ppma bhasmkariymi // yathpda niyandasayukto tena hi te ppma abhibhaviymi // yathpda abhiprajyukto tena hi te ppma uttaritv abhigranthitv trsayitv nirjinitv abhikramiymi / atra ca ppma na gatir bhaviyati // eva khalu bhikava bodhisatvo abhto acchambh vigatabhayaromaharo mra ppma caturdaabhir krai samukha abhigarje // [_Mvu_2.271_]___bhik bhagavato pcchensu // paya bhagava jyotikasya ghapatisya edye sapattye samanvgata gha abhƫi asdhra ca bhog bhagav ca rdhito pravrajy upasapad ca labdh nikleat ca prpt / kasyaitad bhagava jyotikasya ghapatisya karmaphalavipka // bhagavn ha //___bhtaprva bhikava attam adhvna ita ekanavatime kalpe rj abhƫi bandhumo nma // rjo khalu puna bhikavo bandhumasya bandhumat nma rjadhn abhƫi / cakravaripur vistarea // rjo khalu puna bhikavo bandhumasya vipay nma putro abhƫi // atha khalu bhikava vipay bodhisatvo aparasmi dee gatv agrasynagriya pravrajitv anuttar samyaksabodhim abhisabuddho // kadci dni rj bandhumo bhagavato vipayisya dta preeti // gacchhi bhagava svak janmabhmi asmka anukamprtha // atha khalu bhikavo bhagav vipay rjadtavacana rutv yena svak janmabhmis tenopasakrami srdha aaahi arhantasahasrehi // tena ca klena tena samayena bandhumatya rjadhnya anagao rehi ìhyo mahdhano prabhtacitropakarao // arot khalu anagao ghapati eva caiva ca bhagav vipay gacchati srdha aaahi arhantasahasrehi // tasya dni etad abhƫi / ya nnha sarvaprathamam eva bhagavato pdavanda upasakrameya // atha khalu anagao ghapati ghraghra tvaramarpo bhagavato pdavandako upasakrnto // adrkt* anagao ghapati bhagavanta vipayi drato evgacchanta prsdika (yvat') bhikusaghaparivta // [_Mvu_2.272_] atha khalu anagao ghapati yena bhagav (yva) bhagavantam etad avocat* // adhivsehi me bahgavan traimsabhaktena srdha bhikusaghena (yva) tƫbhvena // ___aro rj bandhumo eva ceva ca bhagav vipay gacchati mahat bhikusaghena srdha aaahi arhantasahasrehi . . . . . tenntanagara alakarotha // (yvat*) mahat rjnubhvena (yvat*) adrk prsdika (yvat*) nimantreti (yvad*) adhivsita me mahrja anagaasya ghapatisya traimsabhaktena srdha bhikusaghena // rj rutv utkahito eva jto // anagao ghapati mamato apcchitv anavalokitv abahumna ktv bhagavato sakam upasakrnto bhagav ca nimantrito / asdhum eta // bhagav rj ukto // eka divasabhakta mama bhavatu dvitya tasya // bahgavn ha // yadi anagao anujnti eva labhya // rj dni anagaasya dta preeti (yvad*) gata // rj ha // prpta gata kla tava ghapati ya rjo viloma vartasi / mama anpcchiyna nimantresi / na tva jnasi mahya so putro vipay gato / osirhi bhagavato traimsa bhakta srdha bhikusaghena // ghapati ha // na vaya devasya abahumno api tu ki devo puydhiko vaya ndhiko api tu yath devasya ia bhavati tath kariymti nimantrito me bhagav // atha khalu bandhumasya etad abhƫi / saced vakymy aha m tva ghapate karohi na ca me anujniyati na ca me bhagav vipay ttamano bhaviyati na ca me adhivsayiyati // tasyaiva cintayamnasya ghapati mantrayati // tena hi ghapate bhaktavra kariymi / ekadivasa mama bhavatu dvityadivasa tubhya bhavatu // ha // vìha [_Mvu_2.273_] tat ki na akya kartu // prasthpita eka divasa rjo bhakta dvitya anagaasya // anagao dni ghapati yattaka ekadivasa rjo bhakta tato anagao aparasya avaya viea karoti // atha khalu rj bandhumo mahmtra mantrayati // tasya dni grmai anagaasya ghapatisya svpateya bahutaraka na mama tti yad ida ghapatisya bhakta sapadyati na mama ta sapadyati atha devasya pacimaka divasa payitv viea karoti / tena hi grmai tath kartavya yath anagaasya ghapatisya utkepa bhave ya vrayiyati // na aknoti kicit kartu yvat traimsika sampta dvidivas avae caturda ca rjo bhaktavra pacada ca ghapatisya // rjo dni bandhumasya munihato nma nandanrmo mahnto ca vistro ca talo ca sugandho ca prsdiko ca daranyo ca // rj dni pacimake divase caturdaya sarva candanava siktasasa ktv osaktapaadmakalpa dhpitadhpana muktapupvakra ekamekasya candanavkasya ekamekasya bhikusya atashasrik sanaprajapt kriyati / catvro drak sarvlakravibhƫit suvararpyamayadaena sarvavetena cmarea vjayanti // ekenntena kumrik sarvlakravibhƫit purato atashasrikni gandhayogni anulepan pūayanti phato hasting sarvlakravibhƫit hemajlapraticchann avadtni cchatri dhrayanti // rjo atty yvat t bandhumat dvdaa yojanni samante na kenacit* alk vikritavy yo krti [_Mvu_2.274_] yo vikrti tasya vadhadaa dtavya payatha / eva vriyanto so ghapati ki kariyati kenpya bhakta pacyati avrito / na kenacit kritavya (yvad*) vadhadaa dtavya (yvad*) avrito ata vyajana na bhaviyati // kuto ghapatisya pradarak udynakt san prakapyanti (yvat*) kuto hasti // tato anagaena dni ghapatin ed sapatti utvna okapariaraviddhahdayo cintsgaram anupravio sati // so dni karua pradhyyati // so dni cinteti // yadi tvad aha këha na labhiya alkny eva akya pariprpayitu atha ca na labhiya vyajanasyrthye ida pi akya pariprpayitu anyni vyajanni sajjiya obhanni pratni / api tu me edo candanavo nsti sanaprajapt ca me na td bhaviyati / catvro drak drik ca me na bhaviyanti hasting ca me na bhaviyanti // tath so utkahito // tasya puyatejena akro devnm indro upasakramitvgrata ha // ghapati m utkahhi bhakta upasthhi bhakta pratijgrhi sarva bhaviyati / aha sanaprajapt kariya maalamla ta mpayiya obhana clakta ca krayiya // ghapati ha // ko tva mria // ha // ghapati akro ha devnm indro // ghapati mudito candanakëhena vyajana pcayati / ghtatailakua bharitv tato yath bhadramuikni ovhiyati tena bhakta sajjiyati // akro devnm indro vivakarma devaputram mantrayati // bhagavato ca bhikusaghasya ca mahanta maalamla samanvhara prata ca ayysana // sdhu mrieti (yvat*) pratirutv [_Mvu_2.275_] tato vivakarmea devaputrea mahanto maalamlo abhinirmiitv aaasahasri tlavanam abhinirmiitv suvaramayasya tlaskandhasya rpyamaya putra ca pupa ca phala cpi (yvat*) lohitikmayasya skandhasya vairyamaya patra ca phala ca (yvad*) sanaprajapt kt ekamekasya stambhasya ekamekasya bhikusya arthye catvra ca devaputr sarvlakravibhƫit vmadakie sthit morahastehi vjamn catvro devakany sarvlakrabhƫit anuvtam eva divyni anulepanni pūensu // ekamekasya bhikusya ekameka hastinga eravaena sdni phato saptaratn agr chatr vairyamayehi daehi dhrenti eravao ca hastingo bhagavato upari cchatra dhreti // ta mahmaalamla yvaj jnumtra divyapupvakra mduk ca vt ovyanti / tasmi ca tlavane vtasaghaite divyo ghoo nicarati // (yva) bhagavato klam rocenti / (yvat*) praviati // nidi bhagavn tato ghapati rjo dta preeti // gaccha deva adyaiva pacimaka divasa sagha pariviiyma sahitak // ___rj dni bhadra ynam abhiruhitv saprasthita // adrkd rj bandhumo drato evgacchanta sarvapura hastinga dv ca punar etad abhƫ / nisaaya ghapatin sarvapiamaya hastinga krpita // so dni gata praviitv ta eda nnviyha payitv caryajta upajta caryam ida ghapatisya puyatejena // grmlukenpi dni puruea dadhighaa nta prbhtrtha // so pacahi puraatehi kryakena ycito // so dni grmluko puruo savigno payati / m tvad ime [_Mvu_2.276_] (yvad*) artham karake nicaye [yvat*] sarvasaghe (yvad*) artha ycitv tattaka eva // tato rj bandhumo anagaena mnyaparinyaka aya ca puna paca puraatni kim eta bhaviyati // so dni pcchati // kim eta bhaviyati // hansu // bhagav vipay srdham aaahi arahantasahasrehi pariviyati // so dni cinteti / dullabha tathgatn (yvat*) sabuddhn loke prdurbhva / ya nnha imena dadhighaakena buddhapramukha svayam eva parivieya // so dni svayam eva sarvasaghe (yvad*) artha ycitv tattaka eva // ___tato rj bandhumo anagaena ghapatin srdha tdakena vyhena bhagavanta sarvakasagha pariviati // yad bhagav bhuktv dhautahasto apantaptra tato ghapati praidhi karoti // yo ya mama deyadharmaparitygt puybhisyanda kualbhisyanda sukhasydhraa me divya upabhoga bhavey ta ca asdhraa etda ca stra rgayeya / so dharma deeya ta cha jneya pravrajitv nikleo bhaveya // ___bhagavn ha // syd vo bhikava evam asyd anya sa tena klena tena samayena anagao nma rehi abhƫi / naitad eva draavya / jyotiko ghapati sa tasmi kle tasmi samaye anagao nma ghapatir si [yvat*] tasya praidhi sarvrthasiddha // ___atha khalu mro ppm dukh daurmanasyajto antaalyaparidghajto oakrasamanvgata mahparidevita parideve // katha ca bhikava mro ppm dukh daurmanasyajto antaalyaparidghajto oakrasamanvgata mahparidevita parideve // maharddhika vatha samna m heva ramao abhibhaviyatti mro [_Mvu_2.277_] ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahprabhva vata me samna m haiva {Senart: heva} me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahekhya bata me samna m haiva me ramao gautamo abhibhayatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahpratpa vata me samna m haiva me ramao gautamo abhibhaviyati iti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahvabhita vata me samna m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahvikrama vata me samna m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahsthma bata me samna m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mahbala vata me samna m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / manuyabhto ramao gautamo aha punar deviputro m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mtpitsabhavo ramaagautamasya kyo audariko odanakulmëopacayo [_Mvu_2.278_] cchdanaparimardanasupanabhedanavikiraavidhvasanadharmo mama punar manomayo kyo m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / ye pi te r vr paramapurus te pime imasya mnuyasya parinikepa pi na jnanti m heva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / yath yath khalu punar me eva bhavati adya aha ramaa gautama abhibhaviyatti tath tath me tena manasikro me kipram eva nirudhyati m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / vipadyati ca me sen m haiva me ramao gautamo abhibhaviyati iti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / srastni vata me bhavanti gtri m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / mogha vata me utthna kulo vata vyymo m haiva me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve / ye pi te me svaviayakyikadevaputr te ramaasya gautamasya abhyantaro parivro m hava me ramao gautamo abhibhaviyatti mro ppm dukh daurmanasyajto antaalyaparidghajto mahparidevita parideve // eva khalu bhikava mro ppm dukh daurmanasyajto antaalyaparidghajto oakrasamanvgata mahparidevita parideve // ___atha khalu bhikava bodhisatvo abhto achhambh vigatabhayaromaharo dvtriatkrasamanvgata [_Mvu_2.279_] ryamna praghe // katha ca bhikava bodhisatvo abhto acchabh vigatabhayaromaharo dvtriatkrasamanvgatam ryamna praghe // mahntam artha prrthayamno bodhisatvo ryamna praghe / pratipra artha prrthayamno bodhisatvo ryamna praghe / prata artha prrthayamno bodhisatvo ryamna praghe / pariuddha artha prrthayamno bodhisatvo ryamna praghe / aviparta artha prrthayamno bodhisatvo ryamna praghe / aprva artha prrthayamno bodhisatvo ryamna praghe / nairyikam artha prrthayamno bodhisatvo ryamna praghe / lokottara artha prrthayamno bodhisatvo ryamna praghe / asdhraa artha prrthayamno bodhisatvo ryamna praghe / avyvadhya artha prrthayamno bodhisatvo ryamna praghe / angata artha prrthayamno bodhisatvo ryamna praghe / nsti ta sukha ya me na parityakta tasya arthasya haraatyai bodhisatvo ryamna praghe / nsti lokottaraloke sukha ya me na parityakta tasya arthasya haraatyai bodhisatvo ryamna praghe / nsti loke ta dukha ya me na updinna tasya arthasya haraatyai bodhisatvo ryamna praghe / nsti s loke ramayat y me na parityakt tasya arthasya haraatye bodhisatvo ryamna praghe / nsti loke citrika ya me na parityakta tasya arthasya haraatye bodhisatvo ryamna praghe / nsti ta loke aivarya ya me na parityakta tasya arthasya haraatye bodhisatvo ryamna praghe / na khalu puna kmaratiheto bodhisatvo ryamna praghe / atha khalu virakta sarvasaskreu sarvasaskravtikrama prpayiymti bodhisatvo ryamna praghe / prvotpdasapanno bodhisatvo ryamna praghe / agrotpdasapanno bodhisatvo ryamna praghe / [_Mvu_2.280_] praidhisapanno bodhisatvo ryamna praghe / nirayasapanno bodhisatvo ryamna praghe / upacrasapanno bodhisatvo ryamna praghe / upastambhasapanno bodhisatvo ryamna praghe / sambhrasampanno bodhisatvo ryamna praghe / dhasamdno ham asmti kualehi dharmehi ta may samdna bhagnaprva npi bhajiymti bodhisatvo ryamna praghe / dhacitto ham asmi sthitacitto y khalu punar dhacittena sthitacittena bhm adhigantavy t bhmim adhigamiymti bodhisatvo ryamna praghe / mahdrumo ham asmi aparimitacetaso y khalu puna mahdrumena aparimitacetasena bhm adhigantavy t bhmi adhigamiymti bodhisatvo ryamna praghe / agrea puna vryea agr bhmi adhigamiya agra me vryanti bodhisatvo ryamna praghe / t bhmim adhigamiymi y bhmim adhigamya mahato janakyasya artha kariymi bodhisatvo ryamna praghe / eva khalu bhikavo bodhisatvo abhto acchambh vigatabhayaromaharo dvtriatkrasamanvgata ryamna praghe // ___atha khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo pacavidha ryasmita prdurkare // katha ca bhikava bodhisatvo abhto acchabh vigatabhayaromaharo pacavidha ryasmita prdurakare / sayyathda chandopastabdha vryopastabdha smtyupastabdha samdhyupastabdha prajopastabdha // eva khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo pacavidha ryasmita prdurakare // ___atha khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo caturvidha [_Mvu_2.281_] ryamahsihavilokita viloketi // katha ca bhikavo bodhisatvo abhto acchambh vigatabhayaromaharo caturvidha ryamahsihavilokita viloketi // sayyathda asavigna viloketi / asatrasta ca viloketi / asaprabhta ca viloketi / vigatabhayaromahara ca viloketi // eva khalu bhikava bodhisatvo caturvidha ryamahsihavilokita viloketi // ___atha khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo caturvidha ryamahsihavijmbhita vijmbheti // katha ca bhikava bodhisatvo abhto acchambh vigatabhayaromaharo caturvidha ryamahsihavijmbhita vijmbheti // sayyathda abhta ca vijmbheti avigna ca vijmbheti asantrasta ca vijmbheti trsento ca puna mra ca mraparada ca mahsihavijmbhita vijmbheti // eva ca khalu bhikavo bodhisatvo caturvidha ryamahsihavijmbhita vijmbheti // ___atha khalu bhiksavo bodhisatvo abhto acchambh vigatabhayaromaharo mahsiha-ukksita ukksi // katha ca bhikavo bodhisatvo abhto acchambh vigatabhayaromaharo ryamahsiha-ukksita ukkse // sayyathda abhta ukkse asavigna ca ukkse asatrasta ca ukkse acchambh ca ukkse // ida ca punar bhikavo bodhisatvasya ryamahsiha-ukksita / trishasramahshasrya lokadhtau ye jan sarve abda arot* // eva khalu bhikavo bodhisatvo abhto acchambh vigatabhayaromaharo caturvidha ryamahsiha-ukksita ukksi // ___atha khalu bhikavo mro ppm dukh daurmanasyajto antaalyaparidghajto [_Mvu_2.282_] mahat caturagin sen sannhayitv yena bodhiyais tenopasakramitv bodhisatvasya purato sthitv mahnta ghoa mahnta abdanindam {Senart andanindam} akrt* // sayyathda ima haratha ima niharatha ima vadhatha mraga bhadram astu vo // atha khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo suvaravarabh cvarto nirnmayitv jlin hastaratnena tmranakhena sucitrarjikena lkrasaprasekavarena mdun tlasparopamena anekakalpakokualamlasamanvgatena dakiena triktvo iram anuparimrje dakiena pin paryaka parimrjayitv dakiena pin pthiv parhanati // atha khalu bhikavo bodhisatvena pin re parme dakiena pin paryake parme dakiena pin pthivya parhaty iya mahpthiv gambhrabhmarpa anunade anurae / sayyathpi nma bhikavo mahatye mgadhikye kasaptrye girikandaragatye ilpae saparhatye gambhro bhūmarpo ghoo anunade anurae evam eva bhikavo bodhisatvena dakiena pin ire parme dakiena pin paryake parme dakiena pin pthivya parhatya (iya mahpthiv gambhrabhmarpa anunade anurae) // s mrasen tvat susamddh tvat susanaddh bht trast vyathit savign saharomajt tena vicarensu tena vilayensu hastino pi sna sasdensu av pi sna sasdensu rath pi sna sasdensu padt pi sna sasdensu prahara pi sna sasdenasu / apare hasteu pratatensu [_Mvu_2.283_] apare omuddhak prapatensu apare apakubjak prapatensu apare uttnak prapatensu apare vmena prvena prapatensu apare dakiena prvena prapatensu / mro ca ppm dukh daurmanasyajto antaalyaparidghajto ekamante pradhyye kena bhmi vilikhanto // ramao me gautamo viaya atikramiyatti // ___atha khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo viviktam eva kmair vivikta ppakair akualair dharmai savitarka savicra vivekaja prtisukha prathama dhynam upasapadya vihare / savitarkn savicr vyupaamd adhytmasaprasd cetaso ekotibhvd avitarkam avicra samdhija prtisukha dvitya dhyna upasapadya vihare / saprtivirgd upekaka ca vihare smta saprajna sukha ca kye / yat tad ry cakate upekaka smtim sukhavihr ttya dhyna upasapadya vihare / so sukhasya ca praht sarvasaumanasyadaurmanasyayor astagamd adukhsukham upekya smtipariuddha caturtha dhynam upasapadya vihare // ___atha khalu bhikavo bodhisatvo abhto acchabh vigatabhayaromaharo rtry purime yme divyacakujnadaranapratisakhya cittam abhinirhare abhinirnmaye / sa divyena caku viuddhentikrntamnuyakena satv payati cyavant upapadyant suvar durvar sugat durgat hn prat yathkarmopagat sarv prajnati / ime bhavanta satv kyaducaritena samanvgat vcducaritena samanvgat manoducaritena samanvgat rym apavdak mithydik te mithydikarmasamdnaheto taddhetos tatpratyayt kyasya bhedt para marad apyadurgativinipte narakepapann / ime [_Mvu_2.284_] punar bhavanta satv kyasucaritena samanvgat vcsucaritena samanvgat manosucaritena samanvgat rym anapavdak samyagdiks te samyagdikarmasamdnahetos taddhetos tatpratyayt kyasya bhedt para marat svargakye devepapann / ime divyena caku viuddhentikrntamnuyakena satv payati cyavantm upapadyant suvar durvar sugat durgat hn prat yathkarmopag satv jnti // ___atha khalu bhikava bodhisatvo bhto acchambh vigatabhayaromaharo rtry madhyame yme prvanivsnusmtijnye cittam abhinirhare abhinirnmayesi / so nekavidha prvanivsa samanusmare / sayyathda ek v jti dve v jt tri v jt catvri v jt paca v jt daa v jt via v jt tria v jt paca v jt ata v jt sahasra v jt atasahasra v jt savartakalpa v vivartakalpa v savartavivartakalpa v anekny api savartakalp anekny api vivartakalp anekny api savartavivartakalp amutrham si evanmo evagotro evajtyo evamhro evamyuparyanto evasukhadukhapratisaved iti skra soddea anekavidha prvanivsam anusmarati // ___atha khalu bhikavo abhto acchambh vigatabhayaromaharo rtry pacime yme aruodghasamaye nandmukhy rajany yat kicit puruea satpuruea mahpuruea puruarabhea puruadravyea puruarena puruavrea puruangena puruasihena puruapadumena puruakumudena puruapuarkena purujneyena puruadhaureyea anuttarea puruadamyasrathin nikrntena vikrntena parkrntena arthikena apramattena [_Mvu_2.285_] tpin prahittmena vyapakena viharantena gatimatnusmtidhtimat buddhimat prajmat sarvao sarvatratye jtavya prptavya boddhavya abhisaboddhavya sarvanta ekacittakaasamyuktay prajay anuttar samyaksabodhim abhisabuddhe / sayyathda ida dukha aya dukhasamudayo aya dukhanirodho aya dukhanirodhagmin pratipat* / ime rav imo ravasamudayo aya ravanirodho aya ravanirodhagmin pratipat* / iha rav ae niravae nirudhyanti vyupamyanti praham astagacchanti / yad ida imasya sato ida bhavati imasya asato ida na bhavati / imasyotpdd idam utpadyate / imasya nirodhd ida nirudhyati iti pi / avidypratyay saskr saskrapratyaya vijna vijnapratyaya nmarpa nmarpapratyaya ayatana ayatanapratyaya spara sparapratyay vedan vedanpratyay t tpratyayam updna updnapratyayo bhavo bhavapratyay jti jtipratyay jarmaraaokaparidevadukhadaurmanasyopys bhavanti / evam asya kevalasya mahato dukhaskandhasya samudayo bhavati / ity api avidynirodht saskranirodha saskranirodhd vijnanirodha vijnanirodht* nmarpanirodha nmarpanirodht* ayatananirodha ayatananirodht sparanirodha sparanirodhd vedannirodha vedannirodht tnirodha tnirodhd updnanirodha updnanirodhd bhavanirodha bhavanirodhj jtinirodha jtinirodhj jarmaraaokaparidevadukhadaurmanasyopys nirudhyante / evam asya kevalasya mahato dukhaskandhasya nirodho bhavati // sarvasaskr anity sarvasaskr dukh sarvadharm antmna // eta nta eta prata eta yathvadeta aviparta yam ida sarvopadhipratinisargo sarvasaskrasamath dharmopacchedo tkayo virgo nirodho nirva // [_Mvu_2.286_] atha khalu bhikavo tathgatast asmi samaye idam udnam udnesi // sukho puyasya vipko abhiprya ca dhyati / kipra sa param nti nirvti cdhigacchati // purato ye upasarg devat mrakyik / antarya na aknonti ktapuyasya kartu vai // ye bhavanti alpapuyasya vighn te na bhavanti puyavato / balav bhavati samdhi sambhrato puyn / yad yad eva devaloke atha v vasavartimanuyeu ktapuya prrthayate tath dhyate tasya / atha v punar* prrthayati nirva acyutapadam aoka mrga dukhapraamana pratilabhate / alpakiarea bodhi uttam sparit iha may prajye vryea ca dukha mocita bhramohita guru prpt ca sarvajat mro ca nihato sabalavhano bhasmkto antako tasmi bodhidrumottame sthito ha // ___saptha eksane devakosahasri pjayensu // tasmi sane divya candanacra okirensu pupehi ca mndravehi okirensu divyni tryi upari aghaitni pravdyensu tad dev ca divyni candanacrni uparito prakirensu divyni ca agurucrni divyni kealacrni divyni tamlapatracrni divyni mndravi pupi pravarensu mahmndravi pupi karkravi mahkarkravi rocamnni mahrocamnni bhūmi mahbhūmi samantagandhni mahsamantagandhni majƫakni mahmajƫakni prijtakapupi divyni suvarapupi {Senart: suvaapupi} [_Mvu_2.287_] rupyapupi sarvaratanmayni pupi pravarensu divyni triacchatasahasri divyni ratnamayni antarkasmi prdurbhtni cchdayensu jinakya aila ratnmaya stpa v suvaramaya naikakalpakoikualamlasamanvgata // ___atha khalu bhikava sabahul ca uddhvsakyik dev yena tathgatas tenopasakramitv tathgatasya pdau iras vanditv eknte sthitsu sagaurav saprats ekkt prjalkts tathgatam eva namasyamn // eknte sthit bhikava te sabahul uddhvsakyik devaputr atihi krehi mra ppma samukha abhigarjensu // katamehi athi // na nma te ppma etad abhƫi / na khalu punar aha paymi ramaasya gautamasya kacid devamanuyeu nikepaa yan nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / ye pi ceme svaviayakyik devaputr ramaasya gautamasya abhyantaro parivro ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv prvayogasapann bhavanti ya nnha ramae nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv nirvasantik bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv dyutisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv anncrasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv garbhvakrntisampann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma [_Mvu_2.288_] te ppma etad abhƫi / evarp satv garbhasthitisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv jtisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv kulasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi // evarp satv lakaasampann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi // evarp satv anuvyajanasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv ktdhikr dharmasampann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv kalyasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv varasapann bhavanti ya nnha ramae gautame virvidya apakrameya // na nma te ppma etad abhƫi // evarp satv kravarasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv adhyayasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi // evarp satv sattvasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv sarvavibhtisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv kyakarmasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv vckarmasapann [_Mvu_2.289_] bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv cittakarmasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv sattvasrasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv srapravarasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv aparihidharmasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppmann etad abhƫi / evarp satv abhirhasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarps satv ypanakasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv critrasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv mahkarusapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv vsasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv mahekhyatvasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv dharmaivaryasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv mahdharmasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi // evarp satv lokasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // [_Mvu_2.290_] na nma te ppmann etad abhƫi / evarp satv lokavicayasapann bhavanti yannnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv lokapravicayasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppmann etad abhƫi / evarp satv ddhisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv bodhipakikadharmasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarps satv utthnasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv vryasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppmann etad abhƫi / evarp satv smtisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satvs samdhisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv prajsapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv vimuktisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv vimuktijnadaranasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv pratibhnasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppmann etad abhƫi / evarp satv vykaraasapann bhavanti ya nnha ramae [_Mvu_2.291_] gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarps satv dharmadeansapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma ppma etad abhƫi / evarp satv anavadyadharmadeansapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppmann etad abhƫi / evarp satv jnasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppmann etad abhƫi / evarp satv daranasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppmann etad abhƫi / evarp satv jnadaranasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv nijyasapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv paritrasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv prvotpdasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv yugotpdasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv kalyotpdasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv agrotpdasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv jyehotpdasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv rehotpdasapann bhavanti ya nnha ramae [_Mvu_2.292_] gautame nirvidypakrameya // na nma te ppmann etad abhƫi / evarp satv praidhiprvotpdasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv nireyasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv upacayasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv upastambhanakual bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv sabhrasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv ryapacgikasamdhisapann bhavanti ya nnha ramae gautame nirvidya apakrameya // na nma te ppma etad abhƫi / evarp satv ryamahpacgikasamdhisapann bhavanti ya nha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv ryapacajtikasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv ryamahpacajtikasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv ekgramanasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv arasapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv arisainyapramardanasapann bhavanti ya nnha ramae [_Mvu_2.293_] gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv svayambhsapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv svayambhdharmatsapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv agrye paramye dharmatye sapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv ktapuyatsapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv agrye paramye varasapadye sapann bhavanti ya nnha ramae gautame nirvidypakrameya // na nma te ppma etad abhƫi / evarp satv varasapann te puna ppma satv dupradhar bhavanti / paya ppma yvat* mahadaya apardha // ekamante sthit bhikava uddhvsakyik dev mra ppma imehi athi krehi samukha abhigarjensu // idam avocad bhagavn rjaghe viharanto gddhake parvate imasmi ca punar vykarae bhëyabhe pacn bhikuatn anupdravebhya cittni vimuktni ttamanasas te bhik bhagavato {Senart magavato} bhëitam abhinandensu // avalokita nma stra sampta // ___eva may ruta ekasmi samaye bhagav vailym mraplvane mahat bhikusaghena srdha mahat ca bodhisatvagaena // atha khalu viuddhamati bhikur utthysand eka cvara prpayitv dakia jnumaala pthivy pratisthpayitv yena [_Mvu_2.294_] bhagavs tenjali pramayitv bhagavantam etad uvca // yad bhagavat bodhisatvabhtena bodhimaa upasakramitv bodhimae sthihitvnvalokita sarvalokahitya sarvalokasukhya ta bhagav nirdiatu ta bhaviyati bahujanahitya bahujanasukhya loknukampya mahato janakyasyrthya hitya sukhya devn ca manuy ca bodhisatvn ca mahsatvn mahanto dharmloko kto bhaviyati vso ca datto bhavati // atha khalu viuddhamatir bhiku tye velye im gthm abhëi // katha tva lokapradyota aprameya nirupadhi / nairajan tarito si hitya sarvaprin // ye nimitt abht tatra tarame narottame / vykarohi mahvra tathgata mahmuni // yath te lokapradyota bodhimao alakto / tath hi me pcchito brhi arthakmahitakara // yath uttam bodhi prpt tvay lokasya cetiya / yath ppma prahanesi kabandhu sasainyaka // daa te bal svayabh satvasra niruttar / . . . . . . . . . . . . . . . . . . . . . . . . ddhiprabhvo tha pratapasi di sarv srthavha naramarupjita ataktvo mahare / kramasi yathaiva hansarj himavaraparo uddho dhrtarëro varasuravara akilatakyo / vrajasi diato vidi tvad eva devsurangayakasagh marubhavan ktv [_Mvu_2.295_] sarvajihmavarasth / yathaiva dagdh sth suvarabimba abhibhavati tath st sarvalokam abhibhavati / kusumito ratnakyo lakaehi yath gagaa pratipra trakehi / puyaatasahasrehi koi par na vidyati sugatasya ekanme // na te sti kocit samasamo sarvaloke kuto viio tvad eva sarv saprabhsi daa diat samant sahasrarami yath antarke // alaktas te daabala tmabhva dvtriakavacitalakaehi ghanto mukto yath krtikasmi cadro va obhate // yath trakehi sahasrati caturo ati anya cara stu yehi ghoo agasahasrehi avikaly pacapur paright bhagavato yehi bhagavato vc // mukhato gandho bhagavato candanasya pravyate / atuliyam aprameya buddhaketra aparimita bharitv sameti khila doamoha / trishasr sarv yadi pi lokadhtu pr bhave ikhiri sarapehi akya gaetu syt sarap ekamuhrte vicakaena na tv eva akya gaayitu sarvasatvadht daasu disu aparimit anant y hi bhagavato candanasya ghryitv gandha pratilabhe / kntibhmi dhra atulya mahkaruvra mahpratpabalav bhiaja satvn / ntha anupalipta dakieya araavrajat jinapravara svayabho // kas tpti hi janaye tv stuvanto // tath hi balo bhagavata aprameyo // anantavara hatarga ntacitta araa vrajema tv abhibhu anabhibhta // bhaveya anta gagaa vrajato akya samudra pi tata kapetu na akya [_Mvu_2.296_] jine balaprama kapetu / tath hi sabuddho sabhtabalo // siha narendra daabala aprameya pcchmi // vra hatarga nta citta jnena uddh daadiat asagatit sa me prana hitakara vykarohi // kalpakoisahasri aprameyam acintiy / carito bhoti arthya sarvajo dvipadottamo // dna la ca knti ca dhynni ca nievit / praj ca carit prva kalpakoiat bah // gneyaman y bh gagane vidyutna v / nakatr cpi y bh jihmavar bhavanti t // nsti devo v ngo v yako kambharkaso / yasya etdakyo yath te naranyaka // sursuravarapjanyo guruktavandito saktto mahare prabhakara dvipadendra satvasravara puruarabha cetiya nar / bhrvivaralale rbhgo yath gagane suviuddharami rjate bhagavato yath krtike mse vimalo virocate candro pramsy // nlavimalanetr nyakasya surucirotpalavarasanik vimal ubh prabh // sarocate ca sukhajanan naranr narendradant vimalapar sujtasamasahit himavarasannik [_Mvu_2.297_] mukha dalavarasapraka daabala tath viada / te stuna taruasukhumarambhir stt vararasavat obhati jihv nyakasya prablakasamatulyavar ca divy bahujanasajpan / sukhadada ca bhjlena baddha lala sabhrmukha ca obhe yathaiva candramaso / sukhasamhitanl daabala bhagavato re ke / kyasiha grv te obhe yath suvarakambu yath ovh ca jina sam / abhedyo sihrdhaprvo bhagavato tmabhvo / prabhsi loke diat samant / viiavkya atulasamudra karmavipka karohi im gir bhëama sarvas te loko abhinamate varjito karito pv daanakha-ajalhi // ___evam ukte bhagav viuddhamari bhiku etad avocat* // sdhu sdhu bhiku sdhu khalu punas te bhiku yas tva tathgatam etam artha paripcchitavya manyasi / obhana te bhiku pratibhna bhadrik parimmns yad eva hi bhiku pratibhyasi / eva pi te kulaputr karmavipk pratibhyanti yem aya dharmaparyyo hastagato bhaviyati / na te mrasya ppmato vasagat bhaviyanti / npi te manuy v amanuy v avatra labhiyanti // tat kasya heto // udrakualamlacarit te hi bhik te hi satv ye arthya tva etam artha paripcchasi bodhisatvn mahsatvn / tva bhiku satvnm arthya tathgatam etam artha paripcchitavya manyasi yam ida bodhisatvn lokapariyakn sarvasatvacrikavieasaprasthitn / tva bhiku satvnm arthya tathgata [_Mvu_2.298_] paripcchasi yam ida bodhisatvn mahsatvn lokapariyakn sarvasaayacchedaprabhedakaualyasamanvgamasaprasthitn / bhiku satvnm arthya tathgatam etam artha paripcchesi yam ida bodhisatvn mahsatvn lokapariyakn dnaviebhiyuktn kntiviebhiyuktn dhynaviebhiyuktn prajviebhiyuktn // atha khalu bhagav tye velye im gthm abhëi // tuite bhavane divya otaritv himasamo ngo bhavitva avio / rjo agramahi pravio kuki tato trishasra prakampe lokadhtu // tada suvipula bh suvaravar ima sarva shasralokadhtu / upari yvabhavagra prajvalante yada jina kuki pravio saprajno // akraatasahasra sabrahmakoyo jina varakukigata namasya nitya / upgami divase pi ardhartre na ca vraji ime avisarjit kadcit* // trya ca atasahasrasapraghua upari nabha sphua sarvadevathi / divya prahya candanasya cra atha punar anye patkacchatrahast // . . . . . . . . . divy pravari varakusum ca utpalasya / madhukarakaravik suvaramly yva jino kuki pravio saprajno // yada jyeth buddho satvasro devna indro dhraye saha / vastra viia surucira kauikeya jmbunadasya samanibha kcanasya // yad ca bhmisthito bodhisatvo sapta pad cakrame hacitto / [_Mvu_2.299_] aha khu loke asada kariya anta jarya maraakriyya // tad prakampe vasumati avikra bh ca mukt diat samant / divy abd pravdit antarke ati sahasr abhu devatn // divy ca cr nabhato pravare candanasya suvaraubh devaputr / mandravehi okire bodhisatva prmodyajt maru hacitt // eknatrio vayasnuprpto paripcayitv jagadbodhisatvo / tyajitva rjya ratanavar ca sapta këyavastro abhu bodhisatvo // so pravrajitva vidu bodhisatvo avarayuga care dukari / so mgadhasya vijita pravio grmikadht di bodhisatva // suvaraptr ca udagracitto bhgra ghya ratanavicitra / agapeta ubhapripra tada camesi i bodhisatvo // balenupeta surasaprata gandhena ca upanaye bhojana ca / eva ca cchanda jane vegajt buddho bhave kavacito lakaehi // ima ca hna vijahiya iibhva careya uddha aabalabrahmacarya / varje kma dukhakara rogamla seveya buddh hatarajanikile // bhëitv gthm im evarp senpater duhit hacitt / namasyamnjaliya bodhisatva mucitv aru ima vca bhëe // sulabdhalbho mahipati bimbisro aokaprpto parivhitjo / [_Mvu_2.300_] yasyya vijite sthito bodhisatvo adya atuly prpsyati bodhim agr // bhujitv bhakta mama krakucchando vrajet svayabh druma pdapendra / prabhsayanto daa di samant jmbunadasya yatha suvaraypo // konkanmo mahadakiya bhujitva bhakta vraji bodhimaa / adnacitto acalo asapravedhi yasysi kyo sphuo lakaehi // yasysi nma tada kyapo pi jmbnadasamanibhavigrahasya / bhujitva bhakta mama vidu satvasra vrajet svayabh drumavara pdapendra // ye bhadrakalpe atuliya dakiey bheyanti dhr hatarajanikile / pjeyi sarv atuliyabodhiheto na mahya kk any hi asti kicit* // ye antarke iha devaputr te candanenokire bodhisatva / vc bhëe muditavegajt senpater duhit labdhalbh // prvenivsa smaresi sujt premna janetva ubha bodhisatve / buddhna koinayut sahasr bhukv bhukta mama gat bodhimla // atha khalu bodhisatvo yena nairajan tenopasakramitv muhrta asthsi / samehi pdatalehi dhara prakampesi // atha khalu tasmi samaye mahnta pthivclo abhƫi bhūao saromaharao yena pthivclena iya trishasramahshasr lokadhtu sam abhƫi pitalajt sumeru ca parvatarj cakravìamahcakravì ca parvat nimindharo yugandharo indharo ca parvat khadirakvakaro vinatako sudarano ca sapta parvat dvpntarik tathnye klaparvat pthivy osann abhƫi [_Mvu_2.301_] bodhisatvasynubhvena / mahsamudr ca sakubdh abhƫi bodhisatvasynubhvena prajyensu // tena khalu puna samayena aya trishasramahshasro lokadhtu akaacakrapramamtrehi jmbnadasya suvarasya padumehi atasahasrapadumehi atasahasrapatrehi nlavairyajtehi musragalvakehi irigarbhapijalehi sphu abhƫi apadavinibaddh mahnta ca obhso prdurbhta yena obhsena mahniray bhūm upant abhƫi / sarve nairayik satv sukhit abhƫi / sarve tiryagyonigat sukhit abhƫi / sarve ymalaukik satv sukhit abhƫi paraspara maitracitt bodhisatvnubhvena / mahntena cobhsena sarv trishasramahshasr lokadhtu obhsit abhƫi // tena khalu puna samayena trishasramahshasrye lokadhtuye yvatak devendrabhavan ngendrabhavan yakendrabhavan garuendrabhavan te sarve ekobhsa-bhs abhƫi // sarvatra bodhisatvasya tmabhvatm anuprpt sajnanti // tena khalu puna samayena yvatak trishasramahshasrye lokadhtye dev ng yak gandharv asur garu kinnar mahorag te sarve svakasvakeu saneu na ramensu bodhisatvasynubhvena / bodhisatvasya iri asahant te sarve yena bodhimaas tenopasakramensu pupamlyagandhacchatrapatkvdyadhpanavilepanaparight // tena khalu puna samayena asakhyeyehi aprameyehi buddhaketrehi abhikrntaknt bodhisatv devatveam abhinirmiitv upari antarke pratihensu divya-utpalapadumapuarkaparight // tena khalu puna samayena aya trishasramahshasro lokadhtu akaacakrapramehi [_Mvu_2.302_] jmbnadasuvarapadumehi tasahasrehi nlavairyanìhi ayutao kearehi [irūagarbhapajarehi bhmitalam updya yvad bhavgra sphuam abhƫi gantukehi kearakehi] irūagarbhapajarehi bhmitalam updya yvad bhavgra sphua abhƫi gantukehi bodhisatvehi devangayakehi ca asuragaruakinnaramahoragehi ca // ___atha khalu bodhisatvo mahato devagaasya purato nairajan nad uttro // tena khalu puna samayena nairajanye nadye ati cchatrakoyo jmbnadasuvarn chatr prdurbht bodhisatvasya upari sthihensu ati cchatrakoyo rpyamayn ati cchatrakoyo asmagarbhamayn ati cchatrakoyo hastigarbhamayn ati cchatrakoyo lohitakmayn ati cchatrakoyo maimayn prdurbht bodhisatvasya upari sthihensu / ati ca ngakoyo ekameka ca ngo atingakoiparivro lohitamuktpupaparight yena bodhisatvas tenopasakramitv bodhisatva pjayensu purimakena puyopacayena // ___atha khalu klo ngarj svajanaparivra svakto bhavanto abhyudgamitv yena bodhisatvas tenopasakramitv bodhisatvasya pd iras vanditv bodhisatva prjalkto prekamo gthbhir adhyabhëe // bodhi paryeamo ya bodhisatvo visrado / nairajan caritvna bodhimlam upgame // nndvijasagharuta varapdapamaita / varapupaphalopeta trishasrya yvat // yatra te lokapradyot gat bodhi prpue / krakucchando konkamuni kyapo ca mahmuni // [_Mvu_2.303_] ta dea lokapradyoto upgame lokanyako / yo so vdityabandhn kyn paramo muni // te devasagh mudit sarve haritamnas / pupameghasamnogh tmaksi vasundhar // svabhavaneu gatv pjenti lokanyaka / pradakia bodhisatva uddhvs samgat // mandravehi pupehi divyehi manujehi ca / mahrahehi rehehi bodhimaa alakare // vk tatomukh sarve bodhimae vane name / yena sa pravaro dea prvabuddhanievita // ypi ca bodhimaasmi devat vkam rit / s bodhisatva dvna ghoesi ca amnua // caila ca bhrmaye divya candana ca pramucasi / s divyai ratnacrai ca okiresi nararabha // nnvidhn gandhn divyn mnua ca / caturdirit vt bodhimae pravyensu ca // divy ca try vdyensu antarkasmi obhan / sagti vividh kurvan majugho manoram // obhsa sumah si bodhimaasya ramibhi / yena sarvo devaloko sphuo si tad anantara // [_Mvu_2.304_] jihmavar abhd divy vimn ratanmay / jmbnadasuvarehi bodhisatvasya ramibhi // mandravehi pupehi okirenti nabhe sthit / devaputrasahasri bodhisatva maharddhik // ruitv atula ghoa klo ngo maharia / haritaprtasatuo ngakanypuraskto // krŬratisukha divyam ujjhitv sarvam gato / caturdia viloketv payate puruarabha // vairocana v gagaasmi sarvaramisamgata / arcitv muditatuo bodhisatva samlape // yd laka prvabuddhna puruottama / krakucchande konkamuni abhccpi narottame / kyape jine ca laka tathgate puruottame // sam jlvanaddh te cara supratihit / lkrasaprasekavar sahacakr mahari / he pdatal jt svastikair upaobhit // pdgulūu sarvatra nandiyvarta uddhat / bhsanti lokanthn vrajat citramedin // ucchkhalapd te ntha d ydo tuva / na-ujjotan gulphyo agulyo sughait // [_Mvu_2.305_] drghgul tmranakh jlehi utsadehi ca / cara lokanthn vrajat citramedin // ejagh ca te si irigarbhopasannibh / jnuk guptagulph ca tath lokahit bhave // gajahastasad bhu si te mahari / sihaprvrdhaky ca nyagrodhaparimaal // htaka yath uttapta kcanacchaviobhan / anonatena kyena phi jnuk spe // mgarjo hi tath te ka va susacit / koavastiguhyamehra hayarjasya yda // odtam cra te jnni ca sunihit / gambhranbh te si prvabuddh mahario // rajokaena aspo kyo te mahari / lakacchav ca te nth d ydo bhav // ekaikarom te si rdhvgraromarjino / nlapradakivart tath lokahito bhav // savttaskandh bhr cai yath abhasya td / prahvarjugtr te nth ssu ime utsad // phaikopamsabh anuprvam anuddhat / nryaasaghaan d ydo bhav // [_Mvu_2.306_] tuganakh tmranakh kailsaikharopam / lakaair utsadai cai kyam atva obhita // grv kambusam te anuprvasamudgat / sihahan ca te nth tath rasarasgria // catvriatsuva dant te maharim abht* / abhnsu ukradar te d ydo bhav // prabhtatanujihvya sarva chdensu sva mukha / duve ca kargri te ns ca parimrjiu // agasaprapr ca vc te mahari / sarvadari saty ca jey sarvaprin // brahmasvar ca te si karavikarutasvar / dundubhisvaragho ca premayasvar pi ca // jaleruho va kanako daaatarami bhsati / tath bhsensu nthn mukh dityabandhun // yat abhinl ca netr te mahari / ns ca udgat obhe suvaraypopam yath // bhruvantarebhtte varajtimahari / r hi prakavant mduk tlasd // mahnala cbh mukha candro v pramsiye / [_Mvu_2.307_] ratangnva ca di sarv tya prabhsiu // nl ca mduk ke kcilindikasd / sarve pradakivart tath lokahito bhav // uūar te nth d ydo bhav / anullokitamrdhnni surehi asurehi ca // mahprabh hi te buddh atighanti ramibhi / keturjena candro va prabhya atighyate // et ca any ca payitv nimitt lakani ca / sarvi bodhisatvasya ida vacanam abravt* // yath te devaputr te pjanrthya utst / nisaaya mahvra adya buddho bhaviyasi // ajit jlin t bhavanetr samhita / prajastra ghtvna cchetsyase mrabandhana // adya tva sarvato ea kileapariveita / vidhuniyasi rggni bodhi prpto narottama // saghpaa ptra ca cvarasya varat tath / yath me d nthn tath ca lokahit tava // sarve pradakivart ed bhonti pudgal / yath vrajasi siho va adya buddho bhaviyasi // ailopama aprakampya samdhi ca jinopama / [_Mvu_2.308_] bodhimae sthihitvna dhavrya samrabhe // sa tasya vacana rutv klangasya bhëita / tuo udagrasumano bodhimlam upgame // rutvna atula ghoa klango mahbalo / bodhisatvasya vegena bhavanto samudgato // ajal praghtvna daaprguln tath / abhistave buddhavra bodhimaa vrajantaka // yath mdu ime vt vyiyanti sukha sad / surabhimanojagandh ntyu ntital // yath ca kusumavi pravarensu ima devat / sugata tava rahatva bheyati dvipadottama // pradakivarto mra tuo ho pramodito / prtiman udagro ca sukhamuco pi nikrama // yathpi tryasahasra sapraghua upari nabhasmi sphua devathi / hapramuditacittavegajto bhaviyasi buddho viio sarvaloke // yath ca prabh na bhyi anya kcid uparivimn kt ca jihmavar / yath pracalate bhmi avikra bhaviyasi adya atulyo dakieyo // yatha ca bhrmayanty abari bhūma mragaa bhajitva hacitt / chatradhvajapatk ca dhrayanti bhaviyasi buddho na mahya asti kk // [_Mvu_2.309_] yath ca madhura dundubh nadanti gaganatala sphua sarvam ambarehi / yath ca kusum vare devasagho bhaviyasi loke sadevako svayabh // yath ca kariya ajali nabhasmi abhistave devasahasra hacitt / kanakaprabho viio dakieyo bhaviyasi buddho nara agnavd // atha khalu bodhisatvo yena vkamla tenopasakramitv tena khalu puna samayena sarvvanto bodhimao osaktapaadmakalpo abhƫi / ucchritadhvajapatko chatrakoisamalakto ratnastravicitrito dhpitadhpano ratanavkaparivto cvarasasttasastto candanacra-adhyokro ratnoghavicitro // tena khalu puna samayena anekni devaatasahasri upari antarke pratisthihitv dhpanaparight bodhisatva namasyanti / chatradhvajapatkaparight bodhisatva namasyanti / divya-utpalapadumakumudapuarkaparight namasyanti bodhisatva / divyacandanacraparight bodhisatva namasyanti / divyaratnacraparight divyaratnapupaparight animia prekam bodhisatva namasyanti // tasya any devat suvaramaya bodhivka sajnanti / yath svakye adhimuktye anye dev rpyamaya bodhivka sajnanti / anye dev vairyamaya bodhivka sajnanti / anye dev sphaikamaya bodhivka sajnanti / anye dev asmagarbhamaya bodhivka sajnanti / anye dev saptaratnamaya bodhivka sajnanti / anye dev atasahasraratnamaya bodhivka sajnanti / yathpda svakasvakye adhimuktye anye dev lohitacandanasya bodhivka sajnanti / anye dev agurucandanasya bodhivka sajnanti / anye dev [_Mvu_2.310_] parasparasya vächitaratnamaya bodhivka sajnanti / anye dev ptacandanasya bodhivka sajnanti / anye dev sihacandanasya bodhivka sajnanti / anye dev rasacandanasya bodhivka sajnanti // yathpda svakasvakye adhimuktye anye dev girisracandanasya bodhivka sajnanti / anye dev divya-agurucandanasya bodhivka sajnanti / anye dev mairatnmaya bodhivka sajnanti / anye dev sarvaratnlakta bodhivka sajnanti / anye dev mairatnavicitrita bodhivka sajnanti / anye dev divyanlavairylakta bodhivka sajnanti / anye dev musragalvamaivicitrita bodhivka sajnanti / anye dev asmagarbhamairatanavicitrita bodhivka sajnanti / anye dev hastigarbhamairatanavicitrita bodhivka sajnanti / anye dev . . . . . mairatanavicitra bodhivka sajnanti / anye dev suprabhsamairatanavicitrita bodhivka sajnanti / anye dev amtmagarbhehi mairatanehi samalakta bodhivka sajnanti / anye dev samantacandrehi samalakta bodhivka sajnanti / anye devs sucandrehi samalakta bodhivka sajnanti / anye devs sryobhsehi samalakta bodhivka sajnanti / anye dev sphaikavicitra anye dev sryavikrntehi samalakta / anye dev candrobhsehi samalakta / anye dev jyotiprabhsehi samalakta / anye dev vidyuprabhsehi samalakta / anye dev samantlokehi mairatnehi samalakta / anye dev muktprabhehi mairatnehi samalakta / anye dev apratihataprabhehi mairatanehi samalakta bodhivka sajnanti / anye dev ratanasamucchrayasamalakta / anye dev sarvalokgrabhtehi mairatanehi samalakta / anye dev akrbhilagnehi mairatanehi samalakta / anye dev ratnapatrehi samalakta / [_Mvu_2.311_] anye dev uragagarbhamairatanehi samalakta / anye candanaprabhehi samalakta / anye lohitkehi samalakta / anye gajapathi mairatanehi samalakta / anye mahevaradattehi mairatanehi samalakta / anye rasakehi samalakta / anye gomedakehi mairatanehi samalakta / anye dev aehi mairatanehi samalakta bodhivka sajnanti / anye llikehi mairatanehi samalakta / anye irigarbhehi mairatanehi anye tlikehi mahi etehi ca anyehi ca divyehi mairatanehi samalakta bodhivka sajnanti // ___ye devn tatonidna kualamlo paripacciyati anuttarye samyaksabuddhye te yathkualamlehi bodhivka sajnensu / nlamukthrehi lohitamukthrehi vetamukthrehi kahanikehi suvarastrehi kualehi mudrikhi parihrakehi valayakehi npurehi veanakehi mudrhastakehi vpakehi ratanadmakehi paadmakehi pupadmakehi suvarakeyrehi ratnahrehi rucakahrehi mandravadmehi hasadmehi sihalathi vajirkrehi svastikehi etehi cnyehi ca divyehi bharaehi samalakta bodhivka sajnensu // ye bodhivka payitv kualamlni jyanti te dev svalakta bodhivka sajnanti / anye etehi cnyehi ca yathparikrtitehi alakrehi bodhivka samalakta sajnanti // tatra kecid dev yojana uccatvena bodhivka sajnanti / anye dev pacayojanam uccatvena // anye daayojanam uccatvena // [_Mvu_2.312_] anye viayojanam uccatvena / anye triayojanam uccatvena / anye catvriayojanam uccatvena / anye dev pacadyojanam uccatvena bodhivka sajnanti / anye yojanaatam uccatvena bodhivka sajnanti / yathsvakasvakena jnena bodhivkam uccatvena sajnanti // santi dev yojanasahasram uccatvena bodhivka sajnanti / santi dev drghyuk purimajinaktdhikr yojanaatasahasram uccatvena bodhivka sajnanti / santi devaputr abhisajtakualamlaniryt yvad bhavgram uccatvena bodhivka sajnanti // tatra kecid dev sarvaratananiryha sihsana bodhivkamle addaensu / divya bahuyojanam uccatvena divyaduyasastta ratanajlasachanna kikinjlasamalakta / anye dev yojanaatasahasram uccatvena sihsanam addaensu / anye dev yojanasahasram uccatvena sihsanam addaensu / anye dev ahatiyayojanaatni uccatvena sihsanam addaensu / anye dev dve yojanaatni uccatvena sihsanam addaensu / anye dev yojanaatam uccatvena sihsanam addaensu / anye dev pacadyojanni uccatvena sihsanam addaensu / anye dev catvriayojanni uccatvena sihsanam addaensu / anye dev triadyojanni uccatvena sihsanam addaensu / anye dev viadyojanni uccatvena sihsanam addaensu / anye dev daayojanni uccatvena sihsanam addaensu / anye dev caturyojanni uccatvena sihsanam addaensu / anye dev triyojanam uccatvena sihsanam addaensu / anye dev dviyojanni [_Mvu_2.313_] uccatvena sihsanam addaensu / anye dev yojanam uccatvena sihsanam addaensu / anye dev trikroam uccatvena sihsanam addaensu / anye dev dvikroam uccatvena sihsanam addaensu / anye dev kroam uccatvena sihsanam addaensu / anye dev saptatlam uccatvena sihsanam addaensu / anye dev alam uccatvennye dev pacatla anye dev catutla anye dev tritla anye dev dvitla anye dev tlamtra bodhivkasya mle sihsanam addaensu / anye dev saptapaurueyam uccatvena sihsanam addaensu / anye dev apaurueyam uccatvena sihsanam addaensu / anye pacapaurueya anye catupaurueya anye tripaurueya anye dvipaurueya / anye dev puruamtram uccatvena bodhivkasya mle sihsanam addaensu // tatra ye lkhdhimuktik satv te tasastare niaa bodhisatvam addaensu / tasastare niditv bodhisatvo anuttar samyaksabodhim abhisaboddhiyatti // ___atha khalu puna bodhisatva sadevamnusurasya lokasya purato yena bodhivkamla tenopasakramitv bodhivka triktyo pradakkrtv purimak tathgat samanusmaranto nidi paryakam bhujitv ju kya praidhya pratimukh smti pratisthpayitv // tatra ceva bodhivkamle niaasya bodhisatvasya mukhamaala bhsati tapati virocate / sayyathpi nma mahshasralokadhtuvistta sryamaala v / yasya tejena sarvvant trishasramahshasr lokadhtu jihmavar asyt* // sayyathpi [_Mvu_2.314_] nma jmbnadasya bimbasya purato vidagdhasth kl masinibh na tapati na virocati na ca bhavati prabhsvar evam eva bodhisatvena trishasramahshasr lokadhtu tejena abhibht abhƫi // tatra ye devaputr yva akanihto upari bodhisatva niaa addaensu tatra bhmy dev samna bodhisatva addaensu // tath antarke yvac cturmhrjik dev tryastri ym tuit nirmarati parinirmitavaavarti mrabhavanta sihsanagata bodhisatva sajnanti // eva brahm dev brahmakyik dev brahmapurohit dev mahbrahm dev bh dev bhsvar dev ubh dev parttaubh dev apramaubh dev ubhaktsn dev bhatphal dev avh dev atap dev sudaran dev akanih dev sihsanagata bodhisatva sajnensu // ye ca trishasramahshasrye lokadhtye kualamlasamanvgat satv paryantasthyina te sarve sihsanagata bodhisatva sajnensu // ye avaruptakualaml satv purimajinaktdhikr kmadhtuparypann te mra na payanti na sajnanti bodhisatvasya pj karont bodhisatva namasyamn bodhisatvnubhvena // ___atha khalu mra ppy svaka bala dhymabala sajnati sarvvat ca trishasramahshasr lokadhtu abhinat yena bodhisatvo / mahsatva ca ima pratisaikati / na tvad aha anuttar samyaksabodhim abhisabuddhiymi yvan na mra ppma srdha balakyena sannaddham gata parjiymi m satvnm eva bhavey ancaryam eta ya bodhiprptena mro nighta svaka ca sthma ddhiprtihryea bodhisatva sadevakasya [_Mvu_2.315_] lokasya purato upadaritukma eva dhasthmavega-ddhiprpto bodhisatva iti ca mama ca anuikitv anuttarye samyaksabodhiye cittam utpdayiyanti // atha khalu mro ppm dukh durmano okaalyaviddha pratirjasaj bodhisatve upasthpetv caturagin mrasen udyojayitv bahuyojanaat haritv yena bodhivkamla tenopasakrami bodhisatva payiymo ti // so na prabhavati bodhisatva drau cakuvibhramam anuprpta saced bodhisatvo mukhavam osirey yena sthmena bodhisatvo samanvgato abhƫi / saced aya trishasramahshasro lokadhtur vajramayo mahparvata abhaviyat t lokadhtu bodhisatva paramurajasad vidhnitv asakhyey lokadhtuyo abhyutkipey na ca eko pi paramurajo dvityena paramurajena srdha samaye // bodhisatvo ca tato mrapariye bah satv kualamln adrkt* ye ima bodhisatvasya evarpa ddhiprtihrya dv anuttarye samyaksabodhya cittam utpdayiyantti // etam arthapada bodhisatvo sapayamno gameti na tva ajinitv mra sabalavhana anuttar samyaksabodhim abhisabuddhiymti // atha khalu bhagav tye velye im gthm adhyabhëe // yath svayabh sthito bodhimle kyna rj suviuddhasatvo / suvarabimba yatha daranyo jmbnada apagatasarvakleo // obhsajt diat abhƫi mra ca trasto abhu kcchraprpto / [_Mvu_2.316_] ki ta hi nma mahya bheyatti rati na vindmi vimna asmi // vimna sarv abhu vyomavar prsdareh varacandanasya / suvarastr sphaikapravì m khu cyaviya ito adya sthnt* // sphu gavk rucirrdhacandr musragalvakavacit ca garbh / vairocanasya jagato vii bh abh bhaviyati ki tu adya // rato mahya makuo pralupto ubh ca bh vigat mamdya / sagti mahya sthit apsar m khu cyaviya ito adya sthnt* // jmbnadena yatha kcanena vyome vimn ktajihmavar / ime ye divy ime ye vimn jihm abh upagate bodhisatve // so cdsi bhagavanta svayabhu niaa siha yatha dupradhara / [_Mvu_2.317_] viuddhasra jagasattvasra jmbnadasya yatha ypo bhse // dev diva pratihit muktihr suvarakambrucir manoj / suvarastr grahiya prah alakaronti bhagavato bodhivka // suvastik ca ubh ardhacandr sihlathi sphu bodhivke / vidyuprabh ca ratan grahetv alakaronti muditadevaputr // candraprabh ca ratan grahetv sryaknt ca ratan ghetv / vairocan mairatn grahetv alakaronti bhagavato bodhivka // muktprabh ca ratan grahetv obhsayant ubhadarany / prmodyajt muditahacitt alakaronti bhagavato bodhivka // samantacandr mairatan grahetv ratanvali suruciradarany / [_Mvu_2.318_] gomedak mairatan grahetv alakaronti bhagavato bodhivka // anye grahetv ubhalohitk irigarbhauddh ratan grahetv / . . . . . . . . . . . . . . . . . . . alakaronti bhagavato bodhivka // raktgiyo ca rucak grahetv mahevar suruciravaravant / karketan ca ratan grahetv alakaronti bhagavato bodhivka // nl ca mukt tatha vetamukt rakt ca mukt ubhavarany / hara janetvna ca vegajt alakaronti bhagavato bodhivka // jyotik ca mairatan grahetv ye candrasry abhibhavanti tejas / vieaprpt mairatan grahetv alakaronti bhagavato bodhivka // ngma ca ubhavarany guhy viuddhkiyo modamn / nabhe sthihitv tada ddhimanto alakaronti bhagavato bodhivka // brahm sahasr upagat bodhimaa [_Mvu_2.319_] akra ca dev adhipati guhyakn / yehi d purimakalokanth te devat ca praat svayabhu // bhsvar upagat devaputr ubh ca devaputra ubhaktsn / . . . . rp ca bhatphal ca atap sudaran ca akanih alakaronti bhagavato bodhivka // sachanno sarvo abhu bodhivko rasm sahasr kire apramey / divyair mabhi pratapati buddhaketra sarv sah abhibhave lokadhtu // tasyaiva cittam ahu pramattabandhuno m heva me cyvaye santo / eaiva rj bhave devatn na csya asti samo sarvaloke // athpi buddho bhave dharmasvm sny vimn bhave devatn / deeta mrga ivantikema na bhya mahya bhave varatva // utsadaprpta bhave buddhaketra mra ko sayojayanto / [_Mvu_2.320_] sannaddhavarm kavacitavarm sagrmakle bhavathpramatt // udyojayitvna sa mrasen upasakramitv varapdapendra / adrkt ko tatha bodhisatva sry sahasra yatha antarke // tasyaiva citta abhu vepamna eo na akyo maye dharaye / loke bhipreta ratana grahetv rjynapeka janayitva chanda // divya ca cra varacandanasya jmbnadasya ratanmaya ca / divy ca ghya varasragandh so bodhisatvam okire vegajto // eka ktv vasana ktjali pradakia nidahya jnu bhmy / saharito 'nimea prekama so bodhisatva stave tasmi kle // rpena tva asado puyavanto varena tuhya sado na prpto / [_Mvu_2.321_] susaprajno marupjanyo lokaikavro sthito vkamle // na tubhya asti sado kutottaro devo va ngo manujo va loke / sarv abhibhosi diat irye ghanbhramukto gagae va candro // tav hi te pjaniy bhujhi sapta ratnni pravarottamni / cakra pravartehi mahi vashi cturdvpo ratn paribhavhi // tuva ca prpt dia prekamo adnacitto ca anantatejo / devasahasrnabhibhohi bh vidagdhasth yatha suvarabimba // dvtriathi sphuo lakaehi viroce kya tava satvasra / sobhsi rjye sthito apramatto prasi satv pitaro va putr // catvri dvp vasi varatve na ca karesi iha anusti / tva ddhiprpto vicaresi loke iyo te bheya yatha ekaputro // istrsahasrai saha krŬamno [_Mvu_2.322_] mara rj va iriddhiprpto / dsymi tubhya ratanni sapta bhavhi rj vidu cakravart // bhaviyate putrasahasra tubhya ra vra mahbaln / varga[rpna] parasainyapramardakn sasgarnta jaye lokam eta // im ca paya bahu mrakany pup grahetv varacandanasya / prgantarke ucivasananivast gte kalsu paramrthaprpt // v ghetv paav mdag akh ca veu ca sughoak ca / sabhrik nakulakakiphal ca upagyamn tada vkamle // anye sthihitv gagae iyant cr kipanti varacandanasya / jmbnadasya ratanmaya ca kipanti cra tava bhonti sarve // hhbherakhapaavaninde prsdarehe rama tva kumra / pupa ca gandha ca vilepana ca [_Mvu_2.323_] bhujhi tatra paricrako ha // cakra ca ngo hayavaro majukeo vairyamairatana viia / str ca reh dhanadharo khagahasto pariyako ratn bhavanti sapta // tavdhipatye nivasa kumra urƫanto mdu bhëama / rutvna te vkya sukh bhaviya m ca bhëe na va evarpa // satye sthihitv labhaye surpa kya viia sphua lakaehi / vyajanehi tatha anuvyajanehi prabhsamno sphua lakaehi // so majughoo rutavalgubhë ullokayitv diat samant / agupet (nindaye) vc ӭohi yaka gir bhëato me // rj bhaviya aha sarvaloke buddhitva bodhi vaintikem / putr ca bht mama apramatt khinti rutv mama nusti // mampi sapta ratan vii [_Mvu_2.324_] bheyanti buddhitva me agrabodhi / bodhyaga sapta purimajinapraastn* t va labhitva bhavati apramatto // catvro anym aha ddhipd dhynaprama tatha mrgareha / buddhitva satyni samantajni abhiprpto diat vijeya // jugupsany sukhahn hi km na atra vijo labhe nisasa / eo hi mrgo narake tiricche yamasya loke bahupretaloke // adharmakm rata maithunasmi tamndhakre praat samant / vihnanetr cyutaukladharm te kmasev nara evarp // durgandhapti auci anrya na tatra jtu rat uddhasatv / blo naye tatra vieasaj na paito jnayi tatra cchanda // samddhe pakve yatha liketre vidyutpatey aanivaracakra / [_Mvu_2.325_] tathaiva ukl paramrthadharm kmanidna aphal bhavanti // pthagjan tu rat hnasev jtyandhabht abudh rajyanti / rajyanti te abudhacetasena na kmat jane bodhisatvo // savartanye yatha buddhaketre hutsane prajvalite nabhasmi / ramaya bh mai chrik v tathaiva km vicikitsu [ukla]dharm // visa vadhyo yatha prthivena labheya moka riya svastibhva / na hnakm pratisevamno labheya artha tu jinnujta // uccro uko yatha dahyamno jugupsanyo paramadurgandho / na rjaputro tahi bhavati udagro tathaiva km garhita paitehi // grūma mse yatha pacimasmi lavaodaka janaye t nar / tathaiva km dukha [prati]sevamno [_Mvu_2.326_] ajnaprpto janayati jlat // ya tehi pya yakdvkkaphuphasehi gtha ca anya anugatam tmabhve / prasyandamna vahimukhehi kye na atra vijo jane saumanasya // sihall yatha lemapra kapho tha pitta anugata mastaroga / sad ravanto auci jigupsita ca na atra vijo jane saumanasya // kmanidna prapatiu durgatūu uccvaca dukha nar devayanti / mudg ca më yatha kumbhaprpt tathaiva khinn narakeu satv // ashi cchinn bahuvidham tmabhv aktiarehi puna pi saprabhinn / bl karonti trividha ania na atra jtu abhiratu bodhisatvo // rpehi vlho bhavati sammohajta yo kmat jane alpabuddhi / svaya va sevi dukhakararogamla yath smasne kuapa ӭgla // {mane} [_Mvu_2.327_] m kabandhu mama mohanrtha km praasa garhit paitehi / agrakar yatha saprapr tathaiva km tyaje bodhisatvo // na kmasev hi ima pradea dvijbhikra sphua pdapehi / na cpi eva sphua lakaehi sevitva km labhe tmabhva // rakitva la aavalabrahmacarya sevitva buddh hataraj nikile / bhvetva knti bahukalpako viio bhoti (sphua) tmabhvo // acchidrailo purimabhave abhƫi knt-upeto sada apramatto / odhetva mrga vividha ananta so adya lapsya vara-agrabodhi // bhagavato srthavho hitakaro apramatto purato sthitva avaca sa kabandhu / ӭohi tta mama gir bhëyam m atra doa prajane aprasda // yad ea jto asada puyavanto kampe saail vasumati avikra / [_Mvu_2.328_] obhsit daa diat abhƫi divy ca vdy aghait sapravdyi // divy chatr dhraye devaputr dhvajapatkai sphuo buddhaketro / cail bhramensu maruga devasagh apramda janayi adnasatv // eo cakur bhaviyati sarvaloke lokabhtas timira nihatv / eo ndhakra vidhame dukhitn m aprasda janehi blabuddhe // eo hi lena bhaviyati sarvaloke tra ca dvpa araa paryaa / akaritv naramaru ca prasda ghora vrajanti niraya avci // eo hi loke asado dakieyo eo hi loke satata hitnukamp / eta sakttv naranrisagh cyut sukh bhave iha sarvaloke // yo atra mna jane na prasda puyopapete dhutaraje kyasihe / na tasya jtu bhave svastibhvo cyuta ca kipra vraje durgatūu // [_Mvu_2.329_] eo him acalacam prabhetti abhyutkipitvna te sgarto / ketra konayut kipeya sthmena loke samo nsti sainya // eo samudra jaladhara vripra asuraniketa udadhi samantateja / oeya sarva dhavrato apramatto eo hi sarvam abhibhave mrasainya // brahma ca akra abhibhave guhyak ca ngsur ca manuj mahorag / vidagdhasth yatha suvarabimba pŬe nryaa jina ghanaarro // eo grahetv girivara cakravìa pitalena samaraja kareya / na ea akyo upagato bodhimle cletu vro dhavrato apramatto // candra patey nabhato medinye iya ca bhm sthihi nabhe tmanena / pratisrota sarv nadyo vahensu na caiva akyo dhavrato clanya // [_Mvu_2.330_] yath gajendra subalav aihyana aantango samucchritakyo / pdena bhinde avimano mabha tathaiva sarv kariyati mrasainy // mro hy avca sa dukhito srthavha trasesi ki m yatha blabuddhi / sannaddha sen kavacitavarmit ca kariyimasya dhavratasyntarya // var sahasr may yo poito hi uccatha aya mama jyehaputro / sau gautamasya abhr iha anuytro avasdayiyanto samrasainya // udumbarasya yatha pupa jta varopapeta surucira majugandha / tathaite buddh hataraj nikile kalpna konayutehi bhonti // araddadhanta pitara vipannala grheya uddh karu janetv / putra eva prakti tasya bhoti anukampako smi na aha amitro // sumerumrdhn yadi naro ruhitv [_Mvu_2.331_] tmna muceya mahtalasmi / labheya saukhya arre patitv na bodhisatve ahitni ktv // agrakar param prapr tatra patitv naro blabuddhi / labheya saukhya arre patitv na bodhisatve ahitni ktv // asi ghtv sulikhita tailadhauta mukhe karitv svake ohareya / labheya saukhya siya tato svastibhvo na bodhisatve parui ktv // kurehi mrga yatha kramanto varasahasra atha varakoi / labheya saukhya siya tato svastibhvo na bodhisatve parui ktv // vilnaloha pibanto alpabuddhi labheya saukhya udare sudpte / sachinna antre yakdvkkaphuphase ca na bodhisatve parui ktv // ayogu pi gilanto jvalant labheya saukhya udare pradpte / sachinne yakvkkaphuphase ca [_Mvu_2.332_] na bodhisatve parui ktv // ailo mahanto yatha cakravìo kipto nabhto patito nrasya mrdhne / janeya saukhya siya tato svastibhvo na bodhisatve parui phtv // agrakar iu-asitomar ca kipt nabhto patit tmabhve / janeya saukhya siya tato svastibhvo na bodhisatve parui ktv // akya sahasr aya lokadhtu kalpna ko dharitu karea / citt ca jtu vividh nar na sastarto municlanye // akya samudre janadhare vripre madhyodake jvlitum agniskandha / sumerumtro prabhakaro dhmaketu na sastarto municlanye // lenupeto asado kntiye ca tape vrate ca pur praprpta / sa kearir v mgapati jtavego nda nadanto jino mrasainye // [_Mvu_2.333_] yath mahante prapatito pha kpe jtyandhasatvo yatha spandamno / ak saprpto diam aprajno tath tava bheyati mra sainya // payhi tva tta te devaputr rpeupet ktapuyakarm / cr ghetv varacandanasya udagracitt abhikire bodhisatva // sarv sahasr sphua devathi vimna sarv vijahiya gathi / nabhe sthihitv avakiri pupacrai bodhisatva pramudit okiranti // m ppacitta janaya vilabuddhe dursad hi mahsrthavh / durgatiu prapatiu psukle apeya tto dukh kcchraprpta // ye atra premna janayiu gaurava ca ye satva eta araa upenti / apyabhm vijahiya nacirea sarve spanti ajara aoka // jansuto pita avaca vilabuddhi vicitr pup ghiya manoj / abhyokiritva jagasatvasra [_Mvu_2.334_] sarvnte sen kareya bhasma // nidhna labdhv yatha andhasatv apayamne na bhaveya doo / tath va labdhv mahdakieya pramdabandhu janayasi aprasda // hirayadhra yatha akamtra pravaramo ghe blabuddhi / utkroamno vrajeya cyaviya tathaiva tto na saha mahari // vimna labdhv yatha candanasya manojagandha ubhadaranya / tato nikramitv prapate iha kpe tathaiva tto asaha mahari // maivimne rucire prabhsvare sihsanto yatha utthihitv / agrakar prapate nikramitv tathaiva tto asaha mahari // prsda labdhv yatha kcanasya jmbnadasya ubhadaranya / tato vrajitv prapato aravasmi tathaiva tto asaha mahari // suvaranik yatha oiritv [_Mvu_2.335_] grvya tmra dharayeya loke / tathaiva labdhv muni dakieya pramdabandhu janayasi aprasda // amtasya ptra yatha oiritv viasya ptra pibed blabuddhi / tathaiva labdhvb mahadakieya pramdaprpto janayasi aprasda // yath labhitv ubhanlanetr utpayeya (svaya) blabuddhi / tathaiva labdhv muni dakieya pramdabandhu janayasi aprasda // aho smti hi apacinohi mra divya grahetv varamuktihra / obhsayanta diat prabhya m aprasda janayhi tta // yath ca eo iha lokadhtu obhsi sarv ubharpadhr / bhinditva meru mahacakravìa samudramadhye yatha ailarj // yath ca eo sthito vkamle sumerumrdhne abhibhavi devaputr / ntra pradee sthito kmasev m aprasda jane kabandhu // na asti satvo tribhavasmi tta [_Mvu_2.336_] yo evarpo bhave puyavanto / adyamno yatha rasmirjo tath niao muni bodhimle // yath niao jino krakucchando prabhsamno dia vkamle / tathsya kyo sphuo lakaehi m atra tta jane aprasda // konkanmo yatha lokantho viuddhacakus timirasya ght / prabhsamno diat irye so pi niao iha vkamle // yasyaiva nma abhu kyapo ti samantavakur varadakiyo / so pi niao iha vkamle budhyasi vro vara-agrabodhi // ye bhadrakalpe abhu lokanth sabodhiprpt muni devadev / prve nia iha vkamle budhyansu vr iva-agrabodhi // [buddha]sahasracatvri jin hi prva iha niaa drumavarapdapendre / angat hitakara lokanth prpsyanti te pi vara-agrabodhi // [_Mvu_2.337_] bhëitva gthm imam evarp mahsmtti varanmadheyo / muktihra kipe gautamasya udagracitto varavegajto // vidyupratiho paro mraputro divya grahetv ubhakalpaduya / so bodhisatva muni prekamo udagracitto stave bodhimae // manojaghoa ruta satvasro . . . . . . . . . . . . . . . . . . / na kacid asti samo sarvaloke tathsi prvacarito mahari // tygysi prve cara kalpanant tyakt vii tava rjadhn / hastiga ava bahu puyayna tena prabhsi dia satvasra // tyajitva bhry tatha ctmamsa putr ca dht nayantmamsa / tyajitva prva priya-uttamga tena prabhsi diat samant // tyajitva divy ratanni uddh nn vimn sphuaratnacitt / nakatra-bh nabhe vidyutbh [_Mvu_2.338_] sarvo vibhsi purato janasya // bhëitva gthm ima evarp vidyupratiho paro mraputro / vastra konayut sahasr kipe narendre varavegajto // kalyamitr pi ta dhrayensu m aprasda janaye bahubuddhe / na akya eo vimalaprabho mahtm cletu bhyo munim santo // asaddadhno vacana durbuddhi ry ca krodha jane kabandhu / so duacitto abudho ca jto bhyasya mtra jane aprasda // mra koata sannahitv sannahya mro bahumrasainya / bodhya vighna tada kartukmo sa ppacitta jane hnabuddhi // yaka konayut sahasr ngsur manujamahorag ca / gandharvaputr balasthmaprpt upasakramensu yato pdapendra // il grahetv mahaghorarp [_Mvu_2.339_] sannaddhavarm atighoraprek / vidyn kipesi asani pravare upasakramanto varapdapendra // akti grahetv iutomar ca asi grahetv kuratkadhr / mlvilamb kilikilyamn upakramensu sihapdapendra // sih ca vyghr turag gaj ca ur gav gardabh cnyarp / viapraghtairsi upasakramensu yato bodhisatvo // anye grahetv mahadagniskandh pradptar viktasvabhv / kurapracr ca vibhagnans mrasya sainy sthita bodhimle // rathasahasri ca bodhimae dhvajapatk ca sanandigho / jlvicitr ubhavdit hi dhvajgramrdhe ca sanandigho // samanta tria sphua yojanni [yakasahasrehi mahabhairavehi /] caturdia copari ca nabhto [_Mvu_2.340_] te yakasagh paramasughorarp // asi grahetv niit sutk yugapramopagato kabandhu / so bodhisatva avaca praduacitto utthhi ghra ato santo // samantt tria sphua yojanni yakasahasrehi mahabhairavehi / na akya bhiku pravrajitu kahicit* tavdya cchetsya yatha veukhaa // tato pramuce gir bodhisatvo agupet madhur sugho / sarve te satv siyu mrabht na ca samarth mama romam ijitu // eko si bhiku sthito vkamle sen ca nsti tavaivarp / kasya balena na siy samartha ta mrasainya tava romam ijitu // dne ca le ca kntiye ca vrye dhyne bahukalpakoyo / prajye rehya bhave aprameye na mahyam asti samo sarvaloke // maitryvihr karuvihr [_Mvu_2.341_] satvna arthe carito bodhicary / buddhitva bodhi labhe buddhajna satv pramokymy aha kabandhu // acchidralo purime bhavesu kalpna konayut anant / samhito vajrasamo abhedyo so adya prpsya vara-agrabodhi // yvanti sen tava kabandhu sarve bhavensu vasi varatve / te cakravìasama yudhehi na ca samarth mama romam ijitu // ny nimitt praidh vibhvit na satvasaj . . . . . . . . / na mrasaj na vihisasaj eva sthitasya abalo si ppa // na rpasaj na pi abdasaj npi rasasaj na ca gandhasaj / na praavyasaj . . . . . . . eva sthitasya asamartho si mra // na skandhasaj na me dhtusaj adhytmasaj ca vibhvit me / yathntarka hi abhvabhta evasvabhv hi ca sarvadharm // [_Mvu_2.342_] jlehi citrea hi dakiena parhane vasumati bodhisatvo / s avikra calit lokadhtu abda ca s tada bhūmarpa // kasasya ptr yatha majugho parhaneya puruo grahetv / eva tathaiva rae lokadhtu yad hane vasumati bodhisatvo // trast abhƫi tada mrasen bht palye ca bahuyojanni / caturdia naiva ca prekam payanti buddha yatha rasmirja // anye rathehi pate medinya garjanta megh yatha antarke / yatha hasting ca mahravasmi tathaiva sarv hata mrasainy // divy ca pup prakirensu dev cra pravarensu ca candanasya / mandrav okire bodhisatva samant tria sphua yojanni // devasahasr nabhe ambari bhrmensu anye kipa muktihra / [_Mvu_2.343_] gthbhi gtehi apare stavensu pradhyye tƫ dukhi kabandhu // sapthapra dukhi mrasainya drumasya mle abhu kcchraprpta / jtyandhabhta diam aprajna buddha ca obhe yatha rasmirjo // paraspara rathaata bhajyamn payitu hat mahi prakampamn / te nirmiitv vikttmabhv upasakramensu varapdapendra / na te pur pratilabhensu rp sarve abhnsu bhayabhtarp // yathaiva tale yo vihago nibaddho tath kabandhu dharatalasmi / sapthapra sabalo sasainyo samohajto na prabhoti gantu // rpadhto upagat devaputr sarve samagr pramuditavegajt / akapram avakire cradhr divy vii varacandanasya // dhvajna konayut sahasr ucchrpayensu nabhe devaputr / [_Mvu_2.344_] patkapaai sphua buddhaketra yad hane vasumati bodhisatvo // divy ca vdy prapadyi antarke sagti divy abhu devatn / pup pravare nabhi devaputr yad hane vasumati bodhisatvo // yvanti vk abhu medinye sarve abh kusumnantagandh / ny nimitt praidhi vibhvit evasvabhva vadate sa abda // divye vimne sthite megham rdhve nge vimne tatha sgarasmi / manojagho asurapureu abd yad hane vasumati bodhisatvo // ya kla rasmi avasjati bodhisatva pitalto kualacitrto / tad sthapetva narakntiricch yamasya lok prapati sarvaloke // vihvalajt vasumati addaensu mra koi prapatati medinye / sabodhiprpta munim addaensu candrasahasra yatha antarke // [_Mvu_2.345_] parasparasya tada utthahitv bhyasy mtray tata medinya / nabhto kipt yatha citrapa tathaiva s tada abhu mrasen // asantrasanto varabodhisatvo vigatabhayo atuliyo puyaketro / prva caritv varadharmareha prabhsi loke yatha rasmirja // ida ca dukha aya ca samudaya tath nirodho atha mrgareho / imasmi sante prdurbhoti imasmi nae idam astam eti // avidy hetu bhavasasktasya ta pratyaya bhavati jnanya / vijnahetu bhave nmarpa pratyaya ca ta bhavati aindriyasya // aindriya bhavati tatha sparajta sparo ca hetu bhave vedann / savedayanto jyati tlu tpratyaya bhavati updna // updnahetu bhava sasmaranti jtjarmaraa tathaiva vydhi / [_Mvu_2.346_] ok ca bhonti paridevitni ys bhonti dukhadaurmanasya // prattyadharma pravicito bodhisatva nirodhas tem avikali sarvajne / te ca eva prakti payamno atulya prpto varam agrabodhi // yad ca prpto varam agrabodhi viuddhacaku jino aprameya / pravttajno diat aprasago trailokye abdo vraji paraparya // parhat dundubhi apramey abdo abhƫi tada aprameyo / aokaprpt naranrisagh dev ca ng manuj mahorag // vsauddh upagat devaputr kosahasr nayut anant / te ajali daanakha pragrahetv abhistave daabala praprpta // samudramadhye yatha ailarj sumerumrdhne yatha vaijayanto / sryasahasra yatha antarke eva prabhsi jino bodhimle // yasyrtha dna purimabhaveu dinna [_Mvu_2.347_] yasypi lam aavala rakita prve / yasyrtha praj param nievit s te narendravara prpta bodhi // cakumanto timirasya hant vinadharmanidhana satvasra / svayabhprpta naravarasrthavha na kacit te samasamo sarvaloke // obhsit te sarvalokadhtu ghan vimuktena yatha candramea / yatha divya bh pratapati devann ngsur ca mahorag // sumeru akyo tulayitu ailarj pargaktv ata ettakni / bhg ca ktv sam sarapea na buddhavara kapitu jinn // mahsamudro yatha vripro karea ghya gaayitu akyo vind / kosahasr nayut atni na akya vara bhëitu jinn // akya bhavgr jtu trisahasr iha sarvabhmivkavtateja / [_Mvu_2.348_] talat-auadhivryasakhy na buddhavaro kapayitu akya sarva // bhinditva vr ata v sahasra akyantarka gaayitu nabhgra / caturdin ata ettakni na buddhavaro kapayitu akya sarva // y satvadhtu gaayitu akya sarv rom ca te pi ca ke mrdhni / te pi ky purim att na akya vara kapayitu jinn // ye satva rutv guam evarpa prasannacitt smare lokantha / te sulbh vijahiya durgatyo bodh ca te mat nacirea // punar apara bhik tathgato anuttar samyaksabodhim abhisabodhitv sapthapra ekaparyakentinmesi // atha khalu bhmyavacar dev antarkecar dev caturmahrjik ca dev tryastri ca dev ym ca dev tuit ca dev nirmarat ca dev paranirmitavaavart ca dev mahbrahm ca brahmakyik ca brahmapurohit ca brahmapriady ca bh ca parttbh cprambh ca bhsvar ca ubh [_Mvu_2.349_] cpramaubh ca ubhaktsn ca vhatphal ca avh ca atap ca sud ca yva akanih ca dev sapthapra tathgata bodhimaavaragata satkaronti gurukaronti mnayanti pjayanti sarvvat ca trishasramahshasr lokadhtu sapthapra eklakr abhƫi // atha khalu bhagav tye velye im gthm abhëi // sapthapra sabuddho bodhi buddhitva uttam / santo na utthesi sarvalokasya cetiyo // devakosahasri gagaasmi samgat / pupavara pravarensu saptartram annaka // utpal padum camp puark manoram / sahasrapatr rucir tatra dev pravariu // mra ca durmano si kena lokhate mah / jito smi devadevena kyasihena tpin // tryastri ca ym ca tuit ye ca nirmit / paranirmit ye dev kmadhtupratihit // lohita candana divya aguru atha campaka / divy ca pupavari antarkea okiri / akamtrhi dhrhi buddhaketra phal ima // brahmakoisahasri gagaasmi samgat / varanti sukhuma cra divya lohitacandana // bhmy dev updya uddhvs svayaprabh / eva parapar si devathi parisphu // chatradhvajapatkhi antarka parisphua / [_Mvu_2.350_] karonti pjan reh sabuddhasya irmato // bh ca vipul mukt buddhaketra parisphua / bhavgr lokadhtyo gnisavar bhavesi ca // prant niray si buddhaketrasmi sarvao / tbht ca agr satv ca sukhit abh // ye nairayika dukha parika tad antara / nirayeu ca satv te deveu upapadyiu // sajvaklastreu tapane ca pratpane / pranto raurave agni lokanthasya ramibhi // avcy atha saghte pratyekanirayeu ca / pranto sarvao agni lokanthasya rasmibhi // yvant lokadhtƫu pratyekaniray abh / pranto sarvao agni lokanthasya rasmibhi // ye ca tiricchnayonya mnsardhirabhojan / maitrya sphu buddhena na hisanti paraspara // chatradhvajapatkehi bodhivko alakta / kgrehi sachanno devaputrehi nirmit // kh ca kaakathal ca arkar sikat pi ca / samant bodhimato he bhmau pratihit // ratnmayye bhmye bodhimaa parisphua / y iha buddhaketrasya devaputrehi nirmit // [_Mvu_2.351_] devaputrasahasri dharaiya pratihit / dhpanetr ghetvna pjenti lokanyaka // heh ca dhara sarv padumehi parisphu / jmbnadasuvarasya buddhatejena udgat // ye cpi vydhit satv dukhit aparya / arog sukhit bht buddharasmiparisphu // jtyandh rp payensu labdhv caku virada / paraspara clapensu bodhiprptasya tyino // rg cpy api ca do moh ca tanuno kt / ya kla kyasihena prpt bodhi mahari // prsd savimn ca kugramanoram / sarve tatomukh si bodhisatvasya tyina // yvanti buddhaketrasmi naranr ca kinar / sarve tatomukh si bodhisatvasya tyina // devat devaputr ca devakany ca obhan / sarve tatomukh si yena bodhi mahario // ng cpy atha gandharv yak kumbharkas / sarve tatomukh si yena bodhi maharia // drik drak caiva ayysanvayit / tatomukh sasthihensu yena bodhi mahario // ye cpy bhara divy vii ratanmay / [_Mvu_2.352_] baddh si devna sarve tatomukh abh // ngn atha yak picarkasna ca / te cbhara sarve yena bodhi tato gat // devnm atha ngn yak rkasna ca / tatomukh vimnbh yena bodhi mahario // nupr valay caiva atha v parihrak / bodhiprptasya buddhasya yena vilambitmbara // janna hr ca kahe nikni obhanni ca / baddhak manuy yena bodhi nirigit // muktihr ca baddh vicitr maikual / kaak ca mudrik ca yena bodhi nirigit // yvanti buddhaketrasmi satyadht acintiy / jnant v ajnant yenha bodhi nirigit // vt ca tal vye manojagandh manoram / samantabuddhaketrasmi bodhiprptasya tyino // yvanti buddhaketrasmi dev ng ca mnu / asur ca kinnar yak sarve payanti nyaka // dhpanetr grahetvna sarve tena sukhasthit / pjayanti lokapradyota bodhimae pratihita // ajalhi namasyanti gthbhir astavensu te / [_Mvu_2.353_] pj karonti buddhasya bodhimae pratihit // sarve sanna payanti lokantha prabhakara / na kacid dre sajne vymamtre yath sthita // na kacit phato buddha lokadhtya payati / sarv di hi buddhasya samukh payati d // vmadakiaprvehi na kacil lokanyaka / sajnati mahvra sarve payanti nyaka // dhpita buddhaketrasmi dhpana ca tad anantara / samant buddhaketr gandhena koiyo sphu // na akya gaan kartu ettiy satvakoiyo / payitv iri buddhasya sabodhim abhiprasthit // t ca atha këh ca auadhyo vanaspat / sarve tatomukh si yena bodhi mahario // ko aya dn dharm lokanthena darit / ruitv na siy tuo anyatra mrapakikt* // na akya sarva khypetu vcay ddhi bhëata / y iri si buddhasya bodhiprptasya tyina // yehi ca do sabuddho bodhimae pratihita / pjita ca mahvro te rutv tua pait // laskandhe ca acchidre ye bhik supratihit / te ruitv ida stra hara khinti bhadraka // [_Mvu_2.354_] kntisaurabhyasapann alnakyamnas / arthik buddhajnena te tuir bhaviyati // yehi vsit satv mociyi upapadyat / buddhitva uttam bodhi te tuir bhaviyati // yehi purimak buddh satkt dvijasattam / ida ca stra rutvna tu bheyanti maharia // yehi te kpa satv annapnena tarpit / te ida stra rutvna buddhe khinti gaurava // yehi te adhan satv dhanehi praticchdit / te ida stra rutvna buddhe khinti gaurava // yehi ca prva buddhn cetiy mpit ubh / buddhitv varaprasd te khu bheyanti prit // yehi puluva saddharmo lokanthasya dhrito / tyajitv lbhasatkra te khu bheyanti prit // ye te asasktyu ca daakarmehi varjit / oras lokanthasya te hi kariyanti pjan // ye te maitreya sabuddha payitv dvipadottama / khinti vipul pj te haro bhaviyati // ye te siha mahnga payitv lokacetiya / khinti vipul pj te haro bhaviyati // ketusya lokanthasya ye hi kariyanti pjan / [_Mvu_2.355_] arthik buddhajnena te haro bhaviyati // pradyotasya ca buddhasya ye kariyanti pjan / arthik buddhajnena te haro bhaviyati // jyotindhara ca ye buddha payitv aparjita / pj mahat khinti te haro bhaviyati // sunetra lokapradyota ye dv satkariyanti / apramya pjya te haro bhaviyati // dvau buddhau kusumanmnau lokanthau tathgatau / ye dv satkariyanti te haro bhaviyati // maru ca dvipadareha sabuddha vadat vara / ye dv satkariyanti te haro bhaviyati // pupa ca agrasabuddha payitv dvipadottama / ye khinti param pj te haro bhaviyati // ye gddh lbhasatkre jihmavijnanirit / alpecha ta ruitvna te trso bhaviyati // ye ca sagaikrm gaavse pratihit / viveka rutv buddhasya na te daurmanasyat // eva dul rutvnaiva buddhena bhëita / nat lokapradpasmi tvra khinti gaurava // ye te vykt buddhena bodhisatv angat / srat sukhasavs te tuir bhaviyati // [_Mvu_2.356_] ye vivartan nsti buddhajnto sarvaa / te ima stra rutvna bheyanti sukhit nar // yehi purim buddh satvasr gurukt satkt pjit narendr / praataman ia buddhajne naravaravara ruitva tu bhonti // ye ca avikal samantauddh varaguakoatopapann / ye ca dharasi dharma lujyamna muditaman sugatasya sanasmi // ye ca acapal nubaddh amukhar no ca abh vikravc / . . . . . . . . . na mnupet jinavaravara ruitva tu bhonti // ye aparityakta buddhajna eva viraj ca atulyanantabodhi / ye ca caranti vratam apramatt jinavaravara ruitva tu bhonti // caturhi bhik dharmehi samanvgata tathgato prve bodhisatvacrik caranto sarvaloka-abhyudgatatm anuprpta // katamehi caturhi // acchidrea laskandhena . . . . . [_Mvu_2.357_] . . . . . sarvasatvahitacittatya sarvasatva-ohitacittatya // imehi bhik caturhi dharmehi samanvgata tathgato prve bodhisatvacrik carama ima evarpa sarvajnam anuprpta // ___atha khalu bhagavn tye velye im gthm abhëi // laskandho dhana reha lokanthasya sane / na suvara na ca rpya dhana bhikusya varita // la va pjetu stu sane supratihito / dulo chambhito dra na so buddhasya rvako // la rakitv acchidra payanti dvipadottam / lokanth mahvr dvtriavaralaka // maitry laskandhena arayavse ca utsuka / srata sukhasavso eta rmayaka dhana // alpecho alpasantuo srato susamhita / hir-ottappasapanno eta rmayaka dhana // sdhul bhik hi sarve t chittvna jlin / sapta bodhyagn bhventi eta rmayaka dhana // nyat nt bhveti bhav ca virato muni / bahudukh asr ca eta rmayaka dhana // so so mahdhano bhavati yo eva pratipadyati / pratipattya sapanno sa khu bhiku mahdhano // [_Mvu_2.358_] lasapanno yo bhiku sa ìhyo ti pravuccati / na hi muktpravìehi bhiku bhoti mahdhano // lav sukhasavso bhiku bhotu ahisako / na hi cvaralbhena vrajate bhiku svargati // la uci nievitv varjati sarva-aka / na jtilbha eanta st bhiku praasati // le bhoga ktvna svargo bhoti na dullabho / priyo manpa sarve yatra yatropapadyati // la raketha medhv prrthayanto trayo sukh / praas cittalbha ca pretya svarge ca modana // la prvaraa reha alakra prabhsvara / lena obhito bhiku dadanto na vihanyati // lena pariuddhena kyo bhoti prabhsvaro / na csya jyate dgho marae pratyupasthite // lena pariuddhena phalaprptir na dullabh / kim aga puna svargati lokantha ca payati // lena obhito bhiku pariuddhena mrdavo / na hi uccena bhëea bhiku bhoti praasito // lav ca asantrasto na so bhyati kad ca na / na kadcid yutgasa gacchati bhtadurgati // [_Mvu_2.359_] lav bhoti alprtho alpaktyo gue rato / samdhi labhate kipra sa cpi prasda gacchati // laskandhena guptena bhiku bhoti virado / na tasya hanyate caku payitv jinarvak // la ca bhiku odhitv nivsa purima smare / kalpakosahasri saprajnapratismto // lasya ca sa niyando ya nirkya gacchati / brahmaloka mahvro sarvalokasya cetiyo // lena pariuddhena divya caku viudhyati / na tasygamana bhoti buddhaketreu sarvao // lena susamptena aprameyatathgata / cyutopapda jnti sarvasatvna nyako // lav vicare loke apramatto pradhnav / na tasya dullabho bhoti buddhaghoo manoramo // lav priyo satvn bhavati sarvatra pjito / satkto mnita cpi uddhacitto anagao // lena pariuddhena cyavanta payate nara / vimna rucira reha apsarogaasevita // lena pariuddhena cyavanta payate nara / sumerumrdhne rucire tryastrinamlaye // lena pariuddhena ym payati devat / ta caiva nagara divya apsarhi parisphua // [_Mvu_2.360_] lena pariuddhena tuit payati devat / vimn payati te vicitr ratanmay // lena pariuddhena nirmarat payati / sunirmit devaputr payati ca svalakt // lena pariuddhena dev payati obhan / paranirmitavaavart vimneu pratihit // lena pariuddhena payate mramlaya / maivitnasachanna apsarogaasevita // le bhoga ktvna brahm payati devat / jbnadavimna ca mahi pratimaita // lav payate bhiku dev ca brahmakyik / brahmapurohit dev vimnehi pratihit // lav payate bhikur vimneu pratihit / brahmaprady ca dev mahbrahm ca devat // laskandhena sampanno bh payati devat / vii payate te vimn ratanmay // lav payate bhiku ubh dev maharddhik / payate ubhaktsn pi aprambh payati // la viuddha rakitv parttaubh payati / devaputrasahasri rpadhtupratihit // lena pariuddhena payati ca bhatphal / tath avh atap paye sud ca sudaran / [_Mvu_2.361_] lena pariuddhena uddhvs pi payati // ye tatra parinirvyi vrisikto yathnalo / te pi bhik payanti la rakitva obhana // le aavala sad abhƫi purimabhaveu viialakama / tena daabala upeti sta tasya virocati kye lakaehi // le sad samdhau apramatta ca carati jina purim anantakalp / tena bhavati lokadharmasvm gagaagato yath sryo rasmirjo // eva la pariuddham caritv aparimita tath anantakalpa / sugato lakta obhate lakaehi mukhto vti gandha candanasya // im gu satata vipayamn jinavaravarita la rakam / viharatha pavane udagracitt munivara pjita yehi te prat // da purima buddha srthavh hataraj satkta pjit svayabh / [_Mvu_2.362_] chando janito bodhiye varye ime gu rutv udagr bodhisatv // punar apara bhikavo lapariuddha tathgata samdhipariuddha prajpariuddha vimuktipariuddha vimuktijnapariuddha kntipariuddho bhikava tathgato saurabhyapariuddho pi bhikava tathgato maitrpariuddho bhikava tathgato karumuditpariuddho pi bhikavo tathgato // eva pariuddhasya bhiko tathgatasya ya satkra kuryt pupamlyagandhadhvajapatkhi vdya-anulepanehi na tasya puyasya akya paryantam adhigantu / npi so puyaskandha antarea akya kapaya anyatra trhi ynehi anyatarnyatarea ynena yvan na parinirva tasya paryanta // tat kasya heto // yath eva hi bhiko tathgato aprama sarvehi guehi tath eva bhiko tathgato pratihpit daki apram aparyant acintiy atuliy ampiy aparim anabhilpy // ya ca khalu puna bhiko tathgatam etarahi tihanta ypayanta satkarey gurukarey mneya pjey pupehi gandhehi mlyehi chatrehi dhvajehi patkhi vdyehi dhpehi vilepanehi annapnaynavastrehi ya ca parinirvtasya sarapaphalamlam api dhtu satkarey ity eta samasama // ___atha khalu bhagav tye velye im gthm abhët // bodhya citta nmetv hitya sarvaprin / yas stpa lokanthasya karoti abhipradakia // smtmanto matmanto puyavanto virado / bhoti sarvatra jtiu caranto bodhicrik // [_Mvu_2.363_] devangna yak rkasn ca pjito / bhoti sarvatra jtūu stpa ktv pradakia // varjeti aka aau ye kecid deit may / rgeti kaa eka buddhotpda suobhana // vararpea sapanno lakaehi alakto / upeto varavarena adnamanamnaso // ìhyo mahdhano bhoti puyavanto anruko / payitv lokapradyota satkaroti punar puna // na so muhyati dharmeu nairtmya dv nyat / prasda labhate kipra dharmea so ca kovido // rehikuleu ìhyeu sphtetu copapadyati / atidnapati ro mukttygo amatsar // ye kecij jabdvpasmi vii kulaobhan / tatra so jyate vro hn ca parivarjayet* // ghapatimahlo iritejena tejito / pjito bhavati sarvatra stpa ktv pradakia // brhmaamahla ca prajvanto bahuruto / katriyamahla ca ìhyo bhoti mahdhano // rj pi dhrmiko bhoti jabdvpasmi varo / prasati im ca sarv medin girikual // cakravart maharddhika saptaratnna vara / [_Mvu_2.364_] rjye pratihito buddha satkaroti punar puna // cyuta ca gacchate svarga prasanno buddhasane / akro pi bhoti devendro merumrdhani varo // suymo bhoti devendro bhoti satuito pi ca / nirmito pi ca devendro vaavart ca vara // brahm pi brahmalokasmi varo bhoti paito / satkto devakohi stpa ktv pradakia // na akya bhëaakapaa kalpakoiatehi pi / ye stpa lokanthasya karonti abhipradakia // na jtu andho ko v bhoti kalpna koibhi / bodhya citta nmetv yo vande stu cetiya // viuddh labhate netr vil nlaobhan / cetiya lokanthasya ktv abhipradakia // upeto balavryea na kausdya sa gacchati / apramatto sad bhoti stpa ktv pradakia // dhavryo dhasthmo dhaureyo dhavikramo / kaualya gacchate kipra stpa ktv pradakia // agniviea astrea na jtu kla karoti ca / kla karoti prena yukena paito // vighuo rjadhnūu rëreu nigameu ca / rpea arthabhogehi stpa ktv pradakia // ucigtro ucivastra ukladharmapratihito / tato na sevate km caranto bodhicrik // [_Mvu_2.365_] pupasya ml ktvna ya stpe upanikipe / citta bodhya nmetv na so jtu vihanyati // ita cyavitv mto hi tryastri sa gacchati / vimna labhate kipra vicitra ratanmaya // kgr ca prsd apsarogaasevit / ml stpe dahitvna tryastrieu bhujati // agavarasapr suvaravlukasastt / vairyasphikstr divy pukari labhe // bhujitv vibhav divy paripretva paito / cyavitv devalokto manuyo bhoti bhogav // tena ca kualamlena rgati tathgata / pjeti dvipadareh apramatto vicakao // na so jayyati rgena npi doea hryati / n jtu bhoti samƬha pjetv dvipadottama // arakta ca ada ca amƬha savtendraya / bhoti sarvatra jtūu pjetv lokanyaka // jtkosahasri atni nayutni ca / satkto bhoti sarvatra ml dattvna cetiye // cakravart api rj akro pi bhoti vara / brahm pi brahmalokasmi ml dattvna cetiye // paadma daditvna lokanthasya cetiye / [_Mvu_2.366_] sarve sya arth vartanti ye divy ye ca mnu // hn ca kul varjeti na sa tatropapadyati / ìhya ca dhanav bhoti jambdvpasmi varo // rpetha bhogehi ca varena atha ddhiy / viio bhoti sarvatra pj ktv tathgate // jtismara ca so bhoti na so rgena hryati / jnate doa kmn brahmacarya samdiye // rpehi atha abdehi rasehi aparjito / na karoti ppaka karma pjetv dvipadottama // gandhehi atha sparehi na jtu sa ca hryati / smtim saprajna ca bhoti pjetva nyaka // na tasya caur rjno dhanaskandha parme / agnir v apaskaroti pj ktv tathgate // oka ca okavairgy na so jtu nigacchati / paadma daditvna pupa ca lokanyake // sarvatra bhoti jtūu aoka anupadruto / pjetv lokapradyota cakravart maharddhiko // sughaitahastapdo agaobh nigacchati / vararpea sapanna pjetv lokanyaka // varjeti ppaka karma caranto bodhicrik / payate dvipadareh ye lokasmi sudurlabh // [_Mvu_2.367_] kalpakosahasri atni nayutni ca / bhujitv saukhya saprajo budhyate bodhim uttam // mlvihra ktvna lokanthasya dhtuu / abhedyaparivrea rj bhoti maharddhiko // varjeti ppak dharm ye ryehi vivarjit / carati kual dharm ye buddhehi praasit // priya ca dayito bhoti satkta ca praasito / devnm atha ngn ye ca lokasmi pait // mahat parivrea obhanena mahbalo / pjayati dvipadareha sabuddham aparjita // yatra so jyate gehe puyatejena tejito / ta kula satkto bhoti rërea nigamena ca // mlvihra ktvna citta bodhya nmaye / tasyai bhoti sapatti y buddhehi praasit // na so kubjo ca khajo v khalito v vicakramo / alakto lakaehi yatra yatropapadyati // daridra satva payitv dhanena abhicchdaye / asaharaya ca so caranto bodhicrik // im ca vasudh sarv oiritv mahmati / adnacitto so bhoti na so jtu vidati // putr ca dhtar caiva bhry kalyabhadrik / oiritvna so yti yo bodhim abhiprasthito // prvlp ca so bhoti sumukha ca sudarana / [_Mvu_2.368_] na so hanyati ryye na ca mnena kad cana // so anru srata caiva kntiye pramigato / hitai guasapanno yo bodhim abhiprasthito // ratana sarvalokasmi utpdas tasya durlabho / anidito dakiyo yo bodhim abhiprasthito // gagae nimie akya blena gaetu trak / na tasya guaparyanta akya vcya bhëitu // akya sarve satvn triyadhvacitta jnitu / na tasya guaparyanta akya vcya bhëitu // mahsamudr catvro blena sikat tath / ngakosahasri na tasya gua bhëitu // ye rom sarvasatvn gatiu asu ye jage / gaetu nimie akya na tasya gua bhëitu // yatreya vasudh sarv paskandhe pratihit / nirmitu akyate blena na tasya gua bhëitu // devgram updya ye kalpasthyijvino / ye atrntarea vk ye ca bhmi angat // pup phalni ca akya gaayitu vijnat / ta tasya buddhaputrasya guaparyanta bhëitu // bhëeyus tasya rasya varaml manoram / [_Mvu_2.369_] na akya buddhaputrasya guaparyanta bhëitu // jtatasahasri ya se kareya apriya / dev manuy varjetv nirayas tasya gocara // andho acakuko bhoti dukhito aparyao / utpŬ bodhisatvn ya karoti aviddasu // cyuto avci gacchey drua bhayabhairava / mahat tmabhvena dukh vedeti vedan // yojana-tmabhvena bhoti tatropapadyate / samantamaalkro samantaparitpito // paca rasahasri tmabhve pratihit / ekare ca jihvn at paca annak // haln ata ekasmi jihvgre pratipdit / ta pceti mahghora ppakarmasya tat phala // avcita cyavitvna tapana ca pratpana / vedeti tatra durmedho paura dukta naro // utpŬ buddhaputr ya karoti aviddasu / na tasya sulabho jtu bheyate mnuo bhava // jtatasahasri atni nayutni ca / dukh vedan vedayati tatonidna pacyati // majjghso vio bhoti abhimardo bhaynako / [_Mvu_2.370_] utpŬana karitvna buddhaputra tyin // kudhpipsm adhigato ppakarmasya tat phala / na so bhojana labdhvna jtu tptya bhujati // tato cyavitv yamaloke mahdroiu khajjati / na tra labhate jtu ktv utpŬa bhiku // tato cyuta klagato mnua lokam gato / jtyandho bhoti durmedho dacitto asavto // vc durbhëit bhavati asaty ghoappik / manuyehi cyavitvna kipra gacchati durgati // kalpakosahasrehi na jtu buddha payati / utpŬ buddhaputr ya karoti asavto // vastuu buddhaputr karonto raka dhrmik / varjeti durgat sarv kipra gacchati svargati // ìhyo mahdhano bhavati balavanto virado / smtiprajya sapanno sukhito bhoty anupadruto // yad ca lokapradyot bhavanti parinirvt / payitv buddhastpn satkaronti punar puna // ko imn ed dharm rutv buddhasya bhëit / prasda buddhaputr na karey puna puna // ya ca buddhasahasri atni nayutni ca / yath vlik gagye ettak kalpa satkare // ya ca pralujjanta saddharma lokanthena darita / [_Mvu_2.371_] ekartridiva cpi dhraye puya viiyati // aha ca pjito bhoti buddhajne pratihita / te pi ca pjit buddh dharme lujjante dhrite // pralujjamne saddharme yo rake stu sana / kalpakosahasrehi na so jtu vihanyati // kyena sukhito bhoti na sa roga ca gacchati / amanpasahasrehi na jtu saharyati // kntiye bhoti sapanno srata sakhilo mdu / maitracitta ca satvebhyo rakitv stu sana // sukhito pramudita pratikroa pratilabhati purimanirodhada / sarv jahati aka ae jinavaradharma dhretv lujjamna // kavacito sad bhoti lakaehi yath gagaa pratipra trakehi / sa madhuravacano manojaghoo jinavaradharma dhretva lujjamna // hnakulavivarjito sa bhoti sukhita yeu na asti saumanasya / ìhya sukhita bhoti bhogav ca [_Mvu_2.372_] jinavaradharma dhretva lujjamna // sthmavara upeti vryavanto vicarati sarv vasundhar adno / buddhaatasahasra satkaroti jinavaradharma dhretva lujjamna // smtimatigativanto puyavanto paramasusatktu bhoti narmareu / vidu paramapraasta jabudvpe jinavaradharma dhretva lujjamna // paramasu-abhirpadaranyo priya bhavati naranr mar / suruciru praastu puyavanto jinavaradharma dhretva lujjamna // kalpaatasahasrako pr guasthviryasagato anantajn / no ca kapeya sarva nuasa jinavarasana lujjita dharetv // yem ima purimastra st daabaladhri praki devadevo / tem ida nar haram aprakampya bhaviyati pacime kle vartamne // bhëec ca jinavaradharma nirvtn [_Mvu_2.373_] raddhya te dharayati gravea / dna ca deti aparimitacetiyeu pjeti sagha bhagavato ca gravea // pralajjamne jinavarasanasmi dhreti stu varadharmanetr / so ta akaritv ubhakarmareha nopacakrame ubha klakarma // sarve ca satv siyu lokanth samantacak hatarajanikile / te kalpakonayut sahasr bhëeyu vara jinavare pupadinne // ppa ca karma vijahati sarvakla reha ca dharma prakari udagracitto / caritvrtha sucira criksu so buddho loke bhavati atulyo // ya srapea skmatara grahetv dhpeya gandha bhagavato cetiyeu / tasynuas ӭotha me bhëama prasannacitt jahiya kile // so puyavanto carati disu arogaprpto dhavrata apramatto / vineti lok carayanto crik priyo manpo bhavati janasya // [_Mvu_2.374_] rjya ca prpto jina satkaroti mahnubhvo vidu cakravart / suvaravaro sphuo lakaehi manojagandh labhate sarvakla // tasya dukha nsti daurmanasya sa bhog hn vitari criksu / ìhya ca bhoti dhanav prabhtabhogo aeaprpto vicarati sarvaloke // upasakrami bahujana pcchamno dharma viia jinasanasmi / vineti kk gir bhëama rutv ca dharma labhe saumanasya // na ppakarma kari hnabuddhi jna tu jtv parama viio / karoti divya ubhapremaya odheti caku vidhamati andhakra // na tvrargo bhavati na tvradoo na tvramoho bhavati manuyaloke / caranta uddha aabalabrahmacarya karoti artha aparimita-ananta // na kasyacid bhavati praduacitto na bhogahnir bhavate kadcit* / na tasya ngho bhavati janasya dhpetva gandha jinacetiyeu // [_Mvu_2.375_] viuddhacitto vimalo vidhtappa nta pranta paraamenupeta / kalpna ko nayut at caritv bodhi atuly spati adnacitto // satvna konayut sahasr mrge aoke parame sthapetv / vartetva cakra asada sarvaloke nirvyi pac hatarajo nikileo // patka dattv bhagavato cetiyeu janayet* chanda katham asmi buddha loke / so pjanyo bhavati janasya carantu reho jinacrikye // vighuaabdo bhavati vidu praasya uddha viuddha labhe tmabhva / udvkayo bhavati janasya devna ngna guru pjita ca // suvaravaro sada tmabhvo lbh ca bhoti ubhacvar / karpsiknm atha kambaln komaduklna ca kauikn // ye jabudvpe kulareha bhonti ìhy mahtm bahudhanasvpatey / tatraiva tasya bhavatopapatti [_Mvu_2.376_] varjeti hn kul ye daridr // yena tasya kvacij janiyati varatva praduacitto na bhavati kaci satvo / ppa ca karma garahati so pare viuddhalo bhavati sadpramatto amatsar bhavati angrahta so muktatygo bhavati aokaprpto / na jvikrtha janayati so pare vighuaabdo bhavati sad praasto // payitva buddha mahsrthavha karoti pj sada hacitto / chatrai patkai dhvajagandhamlyai sad caranto aabalabrahmacarya // manuyaloke gurukta satkto ca deveu divya labhati vimnareha / manojavara suruciradaranya rajatbhicchanna maisphikehi // [citra] sumerumrdhne labhati varatva sarve sya dev abhinata iyabht / dharmea te janayati saumanasya na jtu bhoti paramapramatto // tato cyavitv bhaviyati manuyaloke rjna reho varacakravart / na tasya ppa janayati kaci satva [_Mvu_2.377_] priyo manpo bhavati janasya // kalpna konayut sahasr labhitva saukhya sucira martyaloke / gatvna dea purimajinna vuha so bodhi buddhe ajaramarm aok // dhvaja dahitv hatarajasatvasre ta ca prasta labhe no cirea / prabhtakoo bhavati anopamaprajo parivra tasya hoti adnacitto // labhitva bhog vibhajati bhujate ca na tasya trso bhavati na daurmanasya / rj so tuo vitarati grmarëra na ppacitta janayati tasmi jtu // reh viio bhavati prabhtakoo ghapati ca ratanavicitritgo / putro ca rjo atha v amtyo rj ca bhavati balacakravart // varjeti so hnakulni sarvn* viiabhoga kularatna labhitv / sadpramatto bhavati alnacitto varjeti km yatha mŬhakumbha // [_Mvu_2.378_] viiarpa labhate ka ca kule ca rehe bhavatvara ca / parivras tasya bhavati abhedyo puraskta ca bhavati janena // na cittala janayati so pureu prasannacitto sad apramatto / na tasya agni kramate na astra ullokanyo sada puyavanto // pramda so na carati puyavanto susaprajno sada so manuyo / sunighto bhavati muktacitto na tasya . . . . dharmasya anto // sutkagtro bhavati viio suviuddhacitto bhagav satyavd // bhayrditn jane saumanasya tra careya ca paryaa ca // sa vai karitv bahukmanuya pratisthihitv mahjnaskandhe / gacchitva maa varapdapendra buddhe atulyo vara-agrabodhi // he updya bhavgrapra [_Mvu_2.379_] jmbnadasya ima buddhaketra / akya kapetu irim evarp na buddhastpe dharayato ekadpa // na tasya kyo bhavati vivaro dhe sa phe . . . . . acchati / lokaprpto care sarvaloke dahitva dpa bhagavato cetiyeu // yad ca bhoti jinaprdurbhvo {Senart: -prdubhvo} sannaprpto bhavati tathgatasya / putro ca bhrt atha pit v jtiko so jnaskandha labhe nacirea // buddhna ketr nayutmit sahasr pr bhavensu yadi sarap / akya gaetu tulayya jnitu v na buddhastpe dharayato ekadpa // agrrha buddho varadakiyo agr caritv crik vii / karitva pja guasgarasya vipko agro bhavati anopamo // vairyaratnehi mahi pr sarv siyya sahlokadhtu / akya kapetu irim evarp na buddhastpe dharayato ekadpa // [_Mvu_2.380_] krpaehi sahalokadhtu he updya bhavgrapr / akya kapetu irim evarp na budhastpe dharayato ekadpa // ketrasahasr varacandanena he updya bhavgrapr / akya kapetu irim evarp na buddhastpe dharayato ekadpa // ketr sahasr bahuvastrapr ya devaloke ubhakasmi duya / akya kapetu irim evarp na buddhastpe dharayato ekadpa // deveu divy ca ratn vicitr ngsuramanujamahoragn / akya kapayitu irim evarp na buddhastpe dharayato ekadpa // ye divyagandh naradevaloke tehi bhavey sah saprapr / akya kapetu irim evarp na buddhastpe dharayato ekadpa // prama akya dii vidisu jtu kadhtu ayam ettiko ti / [_Mvu_2.381_] na buddhastpe dharayato ekadpa prama akya gaayitu puyaskandhe // chatra se dinna bhagavato mrutn buddhottamasya vrajato nararabhasya / citta prasdetva narottamasmi m buddhakya tape rasmirj // so ta karitv aha dharmareha ata sahasra maruakra hu / brahmpi si aha brahmaloke atasahasra dadiya jinasya cchatra // rj abhƫi aha cakravart atasahasra daadicaro bhya / reh abht* dhanav prabhtakoo ghapati bahudhano puyavanto // viac ca koi sugatottamn gamita me gurukta satkt ca / ayysanehi . . . . . . . . . . . . . vihrs te ktagandhalipt / daurgandhiya apagata sarva mahya ua ca ta vivarjita me // tuo ca bhosi paramodagracitto pj ca te paramottamn / karoi alaktv ubhadaranya [_Mvu_2.382_] daditva cchatra jinacetiyehi // tasypi bhoti ubha tmabhvo dvtriathi sphua lakaehi / yehi sya nitya pratapati tmabhva ypo viio yatha kcanasya / jmbnadasya yatha daranyo asaprakro sphuo vyajanehi // abhijaprpto bhavati bhiacchreho caranto jitya jinacriksu / na bhogahno bhavati kadcid* devna bhoti guru pjito ca // na kmabhogai ramate kadcid* viuddhalo sada brahmacar / samdiyitv pavana vrajitv ariktadhyno suvieaprpto // na dhynahnir bhavate kadcit* na bodhicitta jahate kadcit* / maitrvihr sada hacitto daditva cchatra jinacetiyeu // vdyeu pjitva nararabhasya na okaaly prasahanti tasya / manojaghoo ca manuyaloke svara ca tasya viuddha bhoti // viuddharoto ca udagracitto [_Mvu_2.383_] viuddhacak ca susaprajno / rotendriyea su-upeto bhoti vdetva vdya jinacetiyeu // jihvsya bhoti tanudarany padmaprak yatha puarka / rakta pravì yatha devatn ya ya svara osire daranya // na jao bhoti ajihvo [kubjo] na khajo na pi vicchinngo viio bhoti / pravartm bhoti pravartmabhvo vdetva vdya jinacetiyeu // na tasya kacij jano durmano syt* dev ca ng manuj mahorag / vsaprpto care sarvaloke vdetva vadya jinacetiyeu // na jtu gilno bhave purgo na cpi kuh npi ca kils / praasanya labhe tmabhva vdetva vdya jinacetiyeu // prabhtacitto ca akubjagtro uttaptavaro yatha suvarabiba / dhasamdhi ca asapravedh [_Mvu_2.384_] vdetva vdya jinacetiyeu // deveu kho . . . . . varatva manuyaloka pi gatu pjanyo / uttaptavryo bhavati amardanyo vdetva vdya jinacetiyeu // na so kahicij jane aprasda na cpi kacitparua bhati / paiunya sarva vijahati satyavd vdetva vdya jinacetiyeu // alakr ktva jinacetiyeu snpitva stpni tathgatn / viuddhavkyo snapayitva stpa rajo dhovamno virajasya smty // dharma karitv karikradharma rogyaprpto care sarvaloke / praasanyo bhavate janasya krūi dattv jinacetiyeu // akhaalo ca ariktadhyno prptvna sev dhanam aprasahya / j karoti bahuk janasya krūi dattv jinacetiyeu // masnasaj janayate iiksu [_Mvu_2.385_] na kmaloko ca na raktacitto / lbhya chanda jahati aea krūi dattv jinacetiyeu // na cittapŬ janaye pareu na khdyabhojyena jane saumanasya / na ca daridro sa na cpi rog krūi dattv jinacetiyeu // amitrapako na ca tasya bhoti pjeti buddh satata abhedyo / buddha ca dharma jinarvak ca krūi dattv jinacetiyeu // ketr sahasr bahavo anant jmbnadena siy sarvapr / akya kapetu irim evarp na tailavindu jinastupe dattv // sad ca bhoti vai tmacitte na ceamno vrajati kadcit* / abhinnahasto ca abhinnapdo krūi dattv jinacetiyeu // unmrga sarva pi jahti tena yena vrajante bahudurgatyo / viodhito sya bhave svargamrgo krūi dattv jinacetiyeu // nmetva citta sahalokanthe [_Mvu_2.386_] tailasya vindu jinacetiyeu / dadeya eka atadh karitv ta puyaskandha kapayitu na akya // iik ghya bhagavato cetiyeu puyasyrthya naro ced dhareya / na tasya jtu amanojagandha kyo sya gandha labhe candanasya // kalpna konayut sahasr viiakyo bhavate ubhgo / vighuaabdo varalakitgo odhetva stpa puruottamasya // vimnareha labhate sugandha divya manoja varacandanasya / na tatra t janaye kadcit* odhetva stpa puruottamasya // kosahasra labhate apsar manojagandh ca sudarany / ts na t janaye kadcit* odhetva stpa puruottamasya // agupet jalaobhamn udynareh labhate pukiriyo / divyotpalehi ca obhamn odhetva stpa puruottamasya // [_Mvu_2.387_] parivras tasya bhavate anurpa divya ca ghoa ӭoti viuddha / sagtiabdni sursur odhetva stpa puruottamasya // kath ca dhrm ӭe devatn saskr sarve ca dukh anity / grhya ca bhoti varadna dna odhetva stpa puruottamasya // jarbhibhto upagato svargaloka na tasya bhyo ito durgatyo / sa buddha ca payati martyaloke odhetva stpa dvipadottamasya // kath ca ktv ubha devatn sthapetva dev bahubuddhastpa / kla karitva upagami martyaloke odhetva stpa puruottamasya // so jtamtro smare kalpn anant ye prva buddh pjita satkt ca / nma ca te smarati gaa ca dharma odhetva stpa dvipadottamasya // anulepena bhagavato yo karoti pj vii sumanojagho / so labdhalbho vicarati sarvaloke dinnasro varagandha dattv // [_Mvu_2.388_] pralujjakle jinasanasya na so ihgacchati jambudvpe / svargeu sadhvati tasmi kle gandhnulepa kariyna stpe // durgandhakm sujugupsany varjeti nitya sthito laskandhe / sad caranto iha brahmacarya gandhnulepa dadiyna stpe // ito cyavitv marusvargaloke atha sahasr tulayati apramey / karoti artha bahudevatn gandhnulepa dadiyna stpe // yasmi ca kle nar bhonti ìhy aduacitt mdumrdav ca / tasmin tu kle sthito jambudvpe gandhnulepa dadiyna stpe // apyabhmi vijahiya sarv sannaprpto sa jinasya bhoti / pratto bhavati sukhapremayo gandhnulepa dadiyna stpe // viiavkyo bhavati sughoo priyo manpo janasatkto ca / [_Mvu_2.389_] sukha ca tasya sada suprasanna gandhnulepa dadiyna stpe // rjpi bhoti varacakravart reh amtyo ghapati puyavanto / buddho pi [bhoti] prabhakaro dharmasvm gandhnulepa dadiyna stpe // maihra dattv jinacetiyeu udagracitto pramudito vegajto / so bhoti rj saha lakaehi mahnubhvo gurukto cakravart // maivimna rucira premaya vicitravara labhe daranya / prsdam agra ratanmaya ca mahrahhi sphua vedikhi // so rjadhn labhate vii nrgaehi narasaprapr / sam sujt suvibhaktarp prabhtabhog bahuo samant // subhikakem apagataarkar pupvakr sphuvasaktadm / sumanojagho priyadarany [_Mvu_2.390_] antihagupt bahulimadhye // udynaramy ubharutasannind jlavicitr sukhasaprave / dhvajapatkhi sphu suramy chatrehi cchann ubhadarany // na tatra cor na ah na dhrt rjye bhavanti paravittahn / rypathena upapeta satv vijite santi sad maitracitt // ata ca dev vrajate supuyo svargeu bhoti paripcchanyo / ki krya ukla katham carema yad vrajema ito martyaloke // buddh ca kipra labhe dakiy payitva so pjati lokanth / bodhya cchanda janayati pja ktv tenaiva buddh hataraja vykaronti // bahujn bhavati mahnubhvo vieabhmisthito agrasatvo / cittaprasda bhagavato eka ktv kalpasahasra jahe durgatyo // rocaymi imu bhëamo m koci kk jane bhëato me / [_Mvu_2.391_] m buddhajna kipiy avci bhaveya pac sudukhito kcchraprpta // yo jlakni upanaye cetiyeu lokapradpe mahpuyaketre / so mrajla vidhpiya apramatto bhoti narendro daabalo nikileo // apyabhmi vijahati apramatto sad ca buddha hataraja satkaroti / sad ca bhoti balacakravart samantaloka upagata puyavanto // deveu bhoti marupati pjanyo divya ca yu labhe tatra kipra / yaa ca divya tathpi ca divyavara divya ca saukhya asadam varya // rp ca abdn tatha punar gandhareh spavy tath labhe devabhto / ullokanyo bhavati mahnubhvo na kmat janayati apsarsu // tato cyavitva vrajati manuyaloka sugandhitgo bhavati viiavaro / na prihi labhate kadcit* choretva jla jinacetiyeu // [_Mvu_2.392_] ro ca bhavati dhavrata apramatto na kmabhoge surati janeti / naikramyato bhavati adnacitto choretva jla jinacetiyeu // so akani parivarjayitv ka ca tasya bhavanti vii / buddhna pj atuliy so karoti choretva jla jinacetiyeu // na bodhicitta vijahati so kadcit* na khaalo bhavati asavto v / dharma virga labhe viuddha choretva jla jinacetiyeu // daurvariya ca jahe sarvakla dauprajiya ca vijahati so aea / vieaprpto vicarati sarvaloke choretva jla jinacetiyeu // lbh ca bhoti ucibhojann vastr vii labhe suvaracitr / ragopapet suruciradarany choretva jla jinacetiyeu // abhyuddharitvna jinacetiyeu nirmlya tuo pramudito vegajto / dukh khar vca jugupsamno [_Mvu_2.393_] rgaye so daabalasrthavha // prsdiko bhavati viuddhakyo ullokanyo bahujanapjito ca / na tasya rj bhave duacitto yo cetiye apanayi jrapupa // kumrga tasypihit bhavanti yo laskandhe sthito bodhisatvo / abhyuddharey jinacetiyeu osire pupa purima milna // oka ca doa ca jahe sarvakla rg ca kye jahe sarva ae / vsaprpto so anantakalp yo cetiye apanaye jrapupa // buddho ca bhoti sahasrthavho anantatejena marupjanyo / alakto bhavati viuddhakyo yo cetiye apanaye jrapupa // paca dadey ubhadivyapup mndrav atha pal v [nirmly] / yo jra pupa apanaye cetiyeu vipku tasya bhavati sa obhamno // na tasya kye kramati via na astra hutsana jvalito agniskandho / [_Mvu_2.394_] caur pi ta na prasahanti pp yo jra pupa apanaye cetiyeu // na tasya puya sukara prakrtitu yan tena puya sumahat* ghta / osannapupa jinacetiyeu choretva tuo pramuditavegajto // udviddhakyo bhavati udro sad caranto ubhakarmareha / na tasya dre vara-agrabodhi choretva nirmlya jinasya stpe // yo candana kireya nyakasya chanda jinetv paramrthabodhi / so bhoti loke sada pjanyo prsdiko sumano tejavanto // tasyaiva rjo praamati sarvaloko dev ng ca manuj mahorag [ca] / sarv sahasr kusumitalokadhtu prsi vro tato varatve // ye tasya rjye nivasanti loke pratihanti te varabuddhijne / te sarvappeu atikramitv devamanuyeu caranti dharma // parivras tasya bhavati abhedyo [_Mvu_2.395_] puyavanto smtivanta prajavanto / vsaprpto vicarati sarvaloke yathbhiprya janayati teu prti // prapravkya svarga bhavati uddha jpeti satvn susakhilalakavkyo / na tasya kopi jane varya ullokanyo bhavati bahujanasya // priyavadya dna tatha arthacary samnrthat ca bahujanasya / akruavanto na janeti roa yo agulhi name buddhastpa // na so apya prapateya bhya varjeti hn kula martyaloke / ìhya ca so bhoti prabhtakoo yo ajalye vandati buddhastpa // devendra bhoti gata devaloka manuyabhto pi ca bhoti rj / na prihni ca kadci tasya yo ajalye vandati buddhastpa // ayuktavca na kadci bhëe subhëita bhëati nityakla / atpta satv vacanena tasya ya so pramuced varam ekavca // [_Mvu_2.396_] kla karonto jinam adsi {addasi?} manojagho vase rjadhn / so indrakle sthita lokantha pup grahetv abhikire vegajto // svakasmi ghe jinam addasi bhujitva bhakta vadanta dharma / prasdajto jina satkaroti ghtva ptra vraje nyakasya // pratighate tasya jino 'ntikto jtvna citta carita udra / tasya yao bheyati devaloke viia loke asado dakiyo // ghta jtv sugatena ptra so vegajto parituacitto / ullokayitv tada devaloka janeya cchanda imam evarpa // moceya satv bahudukhaprpt andhna caku siya sarvaloke / lokaprpto tamastimirasya ght atrasatvn aham api trayeya // amukta moceyam asasktto spitva nt varam agrabodhi / care aha daadi asaprakapo buddhitva jna dukhit pramoce // [_Mvu_2.397_] jtvna tasya praidhim evarp yath ta citta tato buddhajne / smita karitv jino vykaroti buddho tuva bheyasi lokantho // idam avocad bhagavn ttaman viuddhamati bhiku sadevamnusuraloko bhagavato bhëitam abhyanande // _____avalokita nma stra mahvastusya parivra sampta // bodhisatvo yath vro nairajanm upgame / atha klo mahngo ekako va anucintayat* // yathya raate pthiv kasaptrva tìit / nisaaya mahvro loke prdurbhaviyati // raat pthiv rutv nandighoasamkul / bhavanto uttaritvna samanta sa vilokaye // vilokayanto mahngo asada puruottama / agniskandha jvalamna vidyu vpi ghanntare // nairajany tre adrutagmi anigho puruasiho / ghtahutanibhnanas ta ngo kla bhavanta vande // tato udagro samno prtisukhasamarpito / bodhisatva namasyanto im gthm abhëata // yd me pur d lokanth mahya / te tuva pi sado atra me nsti saaya // [_Mvu_2.398_] yath uddharase pda dakia puruottama / dim abhivilokento adya buddho bhaviyasi // yatheya raate pthv kasaptrva tìit / nisaaya mahvra adya buddho bhaviyasi // yath ca bhavana mahya andhakratamisraka / obhsena sphua sarva adya buddho bhaviyasi // yath vimno tejena sphuo tihati sarvao / nisaaya mahvra adya buddho bhaviyasi // yath ca vimal netr viuddh mama nyaka / nisaaya mahvra adya buddho bhaviyasi // yath cvaranikep yath ca avaghasi / nairajan takl adya buddho bhaviyasi // yath nairajan ramy kusumehi samkul / nisaaya mahvra adya buddho bhaviyasi // yath ca pup varanti dev kipanti ambar / vk ca praat sarve adya buddho bhaviyasi // ucijala ca vahate pratipra prthivottamasuto avaghya / abhyudayanto abhiecayitv upgame purimabuddhaniady // sarvamah sacaturdvpasaail kheapia va anapeko jahitv / [_Mvu_2.399_] yce svastika t narasiho yatra niao sa spo varabodhi // tasya t mdukatlanik svastiko kanakabimbanibhasya / vegajtu adade tamui ta ghya ca mdutlgulapi // atha khalu bodhisatvo sihavikrnta vikrame anuttarasya amtasya haraatye / ngavikrnta vikrame / abhavikrnta vikrame / hasavikrnta vikrame / krocavikrnta vikrame / dupradharavikrnta vikrame / agrotpdavikrnta vikrame / rehotpdavikrnta vikrame / prvotpdavikrnta vikrame / yugotpdavikrnta vikrame / praidhiprvotpdavikrnta vikrame / atrumathanavikrnta vikrame / aparjitavikrnta vikrame / mahpuruavikrnta vikrame / alnavikrnta vikrame / adnavikrnta vikrame / ahnavikrnta vikrame / abhtavikrnta vikrame / hitai-anandhakrkaraatye mahvikrnta vikrame / mahsagrmavijayye anuttarasya amtasya haraatye vikrnta vikrame // ___atha khalu bodhisatva sihavikrnta vikramanta / ngavikrnta vikramanta / abhavikrnta vikramanta / hasavikrnta vikramanta / krocavikrnta vikramanta / dupradharavikrnta vikramanta / agrotpdavikrnta vikramanta / rehotpdavikrnta vikramanta / prvotpdavikrnta vikramanta / yugotpdavikrnta vikramanta / praidhiprvotpdavikrnta vikramanta / atrumathanavikrnta vikramanta / aparjitavikrnta vikramanta / mahpuruavikrnta [_Mvu_2.400_] vikramanta / alnavikrnta vikramanta / adnavikrnta vikramanta / abhtavikrnta vikramanta / hitai-anandhakrkaraatye mahvikrnta vikramanta / mahsagrmavijayye anuttarasya amtasya haraatye mahvikrnta vikramanta paca vaatni bodhisatva anupradakikaront anuparivartensu / paca hasaatni bodhisatva anupradakikaront anuparivartensu / paca krocaatni bodhisatvam anupradakikaront anuparivartensu / paca mayraatni bodhisatvam anupradakikaront anuparivartensu / paca jvajvakaatni bodhisatvam anupradakikaront anuparivartensu / paca kanyatni bodhisatvam anupradakikaront anuvartensu // ___klo nma ngarj addari dv ca punar bodhisatvam etad uvca // ehi mahramaa ehi mahramaa yena tva mahramaa mrgea gacchasi sa bhagav pi mahramaa krakucchando etena mrgea gato so ca anuttar samyaksabodhim abhisabuddho tva pi adya mahramaa etena mrgea gacchasi adya tuva pi anuttar samyaksabodhim abhisabuddhiyasi / yena mahramaa mrgegacchasi bhagavn api konkamuni etena mrgea gato so ca anuttar samyaksabodhim abhisabuddho tva pi mahramaa etena mrgea gacchasi adya tva pi anuttar samyaksabodhim abhisabuddhiyasi / yena tva mahramaa mrgegacchasi bhagav mahramaa kyapo etena mrgegato anuttar samyaksabodhim abhisabuddho tva pi mahramaa etena mrgegacchasi adya tva pi samyaksabodhim abhisabudhyiyasi // ___atha khalu klo ngarj bodhimaa gacchanta gthbhir abhistave // [_Mvu_2.401_] atha kalpasahasri vaibhtasahasrakon anucra / dv tad vrajanta klo kyottamam avocat* // mrgea yena gaccasi dvipadottama adruta asabhta / adya jinapramitye sarvasatvna carita budhyasi // yena te purim buddh mdumrgea prasthit / tena tva praato vra adya buddho bhaviyasi // krakucchando bhagav buddho muni konkashvayo / kyapo bhagav buddho bhav py etena prasthita // yena gato krakucchando konkamuni ca kyapo / etena tva gaccha vra adya buddho bhaviyasi // yath tni ghsi yath ycasi svastika / yathopesi mahmaa adya buddho bhaviyasi // yath ime uddhvs vabht karapu / namasyanti tarhi e satkro kyasut sama // purimehi yath vimna tejena sphua sarvaa / nisaaya mahvra adya buddho bhaviyasi // yath ca bhavana mahya andhakratamisraka / obhsena sphua sarva adya buddho bhaviyasi // yath ca vimal netr viuddh mama nyaka / nisaaya mahvra adya buddho bhaviyasi // yath ca raate pthv kasaptrva tìit / [_Mvu_2.402_] nisaaya mahvra adya buddho bhaviyasi // yath ca vt vyanti yath vk nirigit / yath dvij nikjanti adya buddho bhaviyasi // yath medin pupehi samagibhtamait / buddhnm eva utpde eva bhoti alakt // yath vaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath pattriat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath hasaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath krocaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath moraat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath jvakaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath prakumbhaat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // yath kanyat paca karonti tv pradakia / nisaaya mahvra adya buddho bhaviyasi // samukha pi ca jinapramitye [_Mvu_2.403_] upgame purimabuddhaniady / svastikakle sa lokapradpa upvie mahiruhgrasampe // atha khalu klo ngarjo bodhisatva sihsanagatam abhistave // yath mdhi jlehi sastaritvna sastara / yath paryakam bhujasi adya buddho bhaviyasi // yath vaat paca karonti tv pradakia / sampe drumarjasya adya buddho bhaviyasi // tva pi naravra cariy adya nievasi prva anucr / dhakyasi tva ahasainya sangaratha sapadta // yath dvtriat kye mahpurualaka / nisaaya mrasainya prabhajitv virocasi // adya tva srava citta kilesamadasdana / jnenotpayitvna bodhi prpya vibhotsyasi // adya te saha dharmea prativakt na bheyati / iti klo mahnga urag varottama / ho prjaliko ha adya buddho bhaviyasi // bodhisatvo kla ngarjna sargeti // evam eta mahkla evam eta mahnga adyha anuttar samyaksabodhim abhisabudhyiya // ta ca klam avaci dvipadendro prtiharaparivhitakyo / [_Mvu_2.404_] adya kla vacana tava satya adya spiya anuttarabodhi // api mahidhar girivar na bhavey candramtra gaga prapatey / naivhan tatra gato na bhaveya bhohi prtimanaso bhujagendra // meruӭga anilo vidhamey medin ca gagaa ca samey / md na hi sihsanareha upagamya amta na spensu // so gir pramuca tatra niao tirya va drumavarasya sampe / adya sarvabhavamlam aea hanmi rajankayakle // stavitva klo sabuddha dvtriavaralakaa / pradakia karitvna tatraivntarahyitha // niao bodhisatvo paca saj pratilabhe // tadyath attasaj kemasaj sukhasaj aakyasaj // im ca puna parasaj pratilabhate // adyamaham anuttar samyaksabodhim abhisabuddheya [catvri ntayo tadyath sma dao bhedo pradno] // ___atha khalu mro ppm yena bodhiyais tenopasakramitv vaihyase antarke sthita prjalkta bodhisatva namasyanto // atha khalu bodhisatvo mra ppma imye gthye abhyabhëe // [_Mvu_2.405_] vaihyase tihasi antarke vegapramatto mgamaalva / namasyanto prjali vandamno ta vandanya iha tva namasyasi // aha vo varo rj vicet sarvaprin / sukhadukhasya vidvso loke paryyakovidu // yav te yauvana vra rogya ca mahyaa / bhuja mnuyak km pitur niveane vasa // mah ramy vasehi spht udadhimaal / mahyajni yajamno rjya krehi gautama // avamedha puruamedha puarka nirargaa / et yaj yajitvna hohisi amaro maru // et yaj yajitvna tryastri sa-indrik / modanti kmakn . . . . . . . . . . . . . // eva tva hi mra kruhi karohi vacana mama / m gmike vihanyhi hitv sdika phala // im gth bhae mro bodhisatvasya santike / tathvdina ca mra bodhisatvo dhyabhëati // pramattabuddhi ppma kasya artha ihgata / naiva tva varo rj na brahm na prajpati // [_Mvu_2.406_] saca tvam varo asy na me ycesi prjali / susamddhpi y jti hnotk ca madhyam / t nha abhinandmi anapeko smi te pi hi // susamddh pi ye km hnautkamadhyam / te py aha nbhinandmi anapeko smi te pi hi // ye pime paca kmagu lokasya sukhasammat / te py aha nbhinandmi anapeko smi te pi hi // ngo yath pa bhittv drayitv ca bandhan / gacchati yenakmo va . . . . . . . . . . . . . . . // chittv ghabandhanni gasmi aha pura vara / aho dharmam udrayensu hapramudit nabhe // punar mro yena bodhiyais tenopasakramitv uparivaihyasa antarke asthsi // bodhisatvo ta ha // kas tva // mro ha // aham varo madakaro marumnu mahya sursuravaro viaynuvs / sasrapajaragat madanbhibht kmtur mucyanti mtyup // ta vcay madhuray paramrthadar mra bravta mahimaagato mahari / kalpakoi kualoghasamanvitasya [_Mvu_2.407_] vacana nararabharuta narapugavasya // cittaro si yadi tavevaratva kmevaro si yadi vyaktam anvaro si / kmtur hi str manujendragarbha pake patanti mairatnavilambicƬ // ten tath nipatitna mahvar phe patanti purua striyo lalantya / te kmargamadavegayut hasanti tasmi kaasmi pramad yamadsabht // so dsatm upagato pramadjanasya aivaryat vadasi paya yathsi mƬho / kmturasya hi na vidyati varatva nbh na cpi bhavit iti nicita me // so ha tavdya sabala yadhi nirjinitv aruodaye pratibhte bhavitsmi buddho / sihsanam anugato hi na kaci ka uttihate caramadehagato abuddho // mro ha / ki garjase drumavarasmi sukha niao na hi tva payasiha yodhyasahasramli / sen picabahurkasayakasagh [_Mvu_2.408_] caturagin mudit bahumantrayantr // bodhisatva ha // yadi mrakoinayutni samgamensu kualaughasacayasacitanararabhasya / roma na ijeya kuto tuva kabandhu pratigaccha ki vilapesi nirarthakena // mro bodhisatvena kipto svaka bhavana gatv parivrasya cikati // eo mria bodhisatvo bodhimae niao anuttar samyaksabodhim abhisabodhitukmo / so sthnto cyvayitavya m mama viayto bahujanakyam atikrmayiyati // tasya dni jansuto nma putro ha // tta m na antarya karohi anuttarye samyaksabodhaye abhisabudhyatu / yda me adhigata garbhokramaa ca jti ca abhinikramaa ca yath ca bodhimae upasakramya niao adyaia anuttar samyaksabodhi / abhisabuddhiyati / nsti so satvo v satvakyo v bodhisatvasya samartho anuttarye samyaksabodhaye antarya kartu // niao siho yatha dupradharo obhsayitva di vkamle / na caitad asmka kadci rocati ya evarpa im kramesi // lena kntye tapena caiva upeto sarvaparam gati gato / [_Mvu_2.409_] so evarpo samucchritadhvajo gajo yath bhetsyati tmabandha // paya tuva sarvadvipda-uttama ta candro yath vibhti pramsye / katha hi citta kramate abuddhi yo evarp labhate viheh // agrakar prapateya na koci via pi spe no karea / jtyandho trasto unakhehi phe so andhakpe prapate acaku // eva ime bhonti parttacetaso mantro ca no asti tathvidhn / ye evarpa pariuddhagocara ta araddadhn prapatanti acakuo // saceva eta vacana na ghatha mrgastha unmrgagat smariyatha / palyamn diat caturdia yathpi . . . . bhraa krouko // klo amtyo gth bhëati // sarvo svakrthasmi samucchritasmi sammoham sanno visajabuddhi / [_Mvu_2.410_] yath aya deva asapratto mati ayukt karute jansuta // tato mro mahsannha sannahitv gato bodhisatvasampa // bodhisatvena ca ukksitaabdena bhagno // puna mro mahsannha sannahitv bodhimae bodhisatvasampam gata mahatye caturaginye senye kumbhayakarkasavatye // samant triadyojan sphuritv hayasahasrayuktavhana abhiruhi citracpadharo sannaddhakavacito ucchritadhvajapatka anekabhermdagamarupaahapaavaakhasanindena kilikilaprakveitaabdni pramucamnye bhairavye viktye bhtagaasenye saparivto // tadyath // anye avamukh anye uramakh anye gardabhamukh anye ajamukh anye meamukh anye mgamukh anye sihamukh anye vyghramukh anye dvpimukh anye kamukh anye vnamukh anye skaramukh anye vilamukh anye kkamukh anye kukkuamukh anye gdhramukh anye kuraramukh anye arak kabandh anye ekair anye bahuir anye dviir anye acakuo anye caikacakuo anye ahastak anye apdak anye abhuk anye daabhuk anye asidhar anye aktidhar anye tomaradhar anye bhiipladhar anye ladhar anye triladhar anye haladhar anye cakradhar anye mualadhar anye mudgaradhar anye paraudhar anye khagadhar anye karakadhar / anye mukhato 'gni vamanti anye sarp vamanti anye kuraparyant cakrn upari antarke bhrmayanti // anye pdena hastinga ghya bodhisatva abhidravanti / [_Mvu_2.411_] anye ura ghya anye ava ghya anye gardabha ghya anye kabandha ghya anye karak ghya anye via ghya anye sih ghya anye vyghr ghya anye dvp ghya anye k ghya anye gavay ghya anye mahi ghya anye rakaro ghya anye parvatakni ghya anye samlni vki ghya / anye antark ca agravara ptayanti anye viavari ptenti anye upalavari ptenti / anye hastiu abhirƬh anye aveu anye ureu anye mahieu anye gardabheu gavayeu anye mgeu anye skareu abhirƬh bodhisatvam abhidravanti // npi bodhisatvasya romasypi ijitatva cittasya v anyathtva // atha sa sagavayvaratho kho bahuhayavraayukt sen / abhinirmiyabhiysi yena bodhisatvsana reha // so hayasahasrayukta vhanam abhiruhya citracpadharo / vcm ugrm udraye hanatha hanatha ghatha na ghra // kujarakharavavadan uramukh mualapino raudr / rkasaga pratibhaya bhramanti yato sau arinight // apari kabandhni viakni ruhanti mediny / ima hanatha ima ghatha ravanti rttasvara ghora // apare mukhato sarpn agni via ca vamanti . . . / pdena ghya gajendram abhidravanti picaga // [_Mvu_2.412_] parvataӭgnapara uggiramn abhidravanti muni / agravaram apare varanti nabhe picaga // kuraparyant apare bhramenti cakri antarkagat / gagae ca caacayati asanirghor karoti abda // atha khalu bodhisatvena triktyo ira parmya triktyo paryaka parmya dakiena hastaratanena suvicitrarjikena lkrasaprasekavarena mdun tlasasparopamena tmranakhena anekakalpakokualamlasamanvgatena pthiv saparhat pranade gambhra sukmarpa anunade anurae / sayyathpi nma mgadhik kasaptr parvataӭge saparhat gambhrarpa anunade anurae evam eva bodhisatvena dakiena hastaratanena tmranakhena suvicitrarjikena lkrasaprasekavarena mdun tlasasparopamena anekakalpakokualamlasamanvgatena pthiv parhat tena ca pthivabdena bhijje lujje pralujje pariame // hastino pi sna sdensu av pi sna sdensu rath pi sna sdensu pd pi sna sdensu hast pi sna sdensu prahara pi prapatensu di pi sna ujjhyensu atrthenpi nad nairajan prapatensu / anye vmena prvena prapatensu anye dakiena prvena prapatensu anye uttnak prapatensu anye pdehi prapatensu anye jnukehi prapatensu anye omrdhak prapatensu anye avakubjak prapatensu bht trast parasparam utkroamn // so karea mdutlupamena haneya dhara dvipadendro / [_Mvu_2.413_] kampe medin sasgaraail tena bhagn ca camu namucisya // so ca jahe tad bodhisampa bodhisatvatejena te caranto / anekaturagavraayodh vagìh nairajan nma trtha // patitamathitvarathaastra mro sarkasagao di ca / aprajnanto nairajananma pratyotro vigataastro trtha // yojanasahasramtra paln ddhibalena rakasen trast / tathpi no cbhay prakapanti jvtha diy sma saayamukt // anye rakaga kahvalagn prarodanti ca mandrav ca / dev pravarensu karkrav ca haman vcam udrayanti // vijayo prthivasya gagae ca dundubhiabdo hikkranado ca / [_Mvu_2.414_] nirnade trailokye pravidhuta ca nabha vimala stu vijayasmi // devaputro devaloka gatv ha // yo sau bhvo satpuruottamasya nairajantram upahatasya / na akya tad varaatehi vaktu pradeamtra parikrtayiya // do me jmbnadakäcanbho vyomaprabho lakaacitragtro / saprasthito ekacaro abhƫi nairajan yva ca bodhimao // so te kram padmadalaprak yath yath nikipate mahya / tath tath kampati sbhirm anekaghobhirat vasudhar // d me mrasya cam samgat samantato yakasahasrakoyo / karoti trsa hdaya prakampe na satvasrasya karonti ijan // na csya bhva pthivya jyate samantato devasahasrakoiyo / ghoa udrayanti bhaviyate jino [_Mvu_2.415_] prah vastri ca bhrmayensu // d me pacaat jvajvak mayrahas karavikakokil / saprasthitenaikarav abhƫi nairajan yva ca bodhimaa // do me mrg amarehi nirmito nairajan yva ca bodhimaa / dhpasya ca pupasya ca mlyasya vicitrapupo sumanojagandho // bhagne mre sarvao hatateje prve yme pariodhaye caku / madhyame ca yme mranight prvenivsacarit smaresi // udgate ca arue varabuddhi yattak purimabuddhnubuddh / buddhadharmavait prpuesi lokantho bhavarganight // rtry pacime yme aruodghasamaye nandmukhy rajany yat kicit puruea satpuruea mahpuruea puruarabhena puruadravyena puruavrea puruangena puruasihena puruanpea puruapadumena puruakumudena puruapuarkena puruapugavena purujneyena puruadhaureyea anuttarea puruadamyasrathin vikrntena parkrntena ekena apramattena [_Mvu_2.416_] tpin vyapakena prahittmena viharantena gatimat smtimat dhtimat buddhimat prajvantena arthikena cchandikena sarvao sarvatra yajjtavya boddhavya abhisaboddhavya sarva tam ekacittakaasamyuktay prajay anuttar samyaksabodhim abhisabuddha // devaputr gandhamlya ghya sthit kin tu khalu bhagavato citta vimukta // bhagavs ts devatn cittena cittam jya tye velye ts devatn ima kkchedana udna bhëati // chittv t vijahmi raja ukravi na sravanti chinna vartma na vartati / eaiva anto dukhasya // atha nnvar kusuma-ogh nipatensu sucitrasugandh / devaputrakaratalavimukt devarjam abhidakiiyensu // yasya vrya girisram atulya yo sad kultiteja sikhva / tasya devamanujopacitasya ajali kurutha apratimasya // yad ime prdurbhavanti dharm tpino dhyyato brhmaasya / athsya kk vyapanenti sarv yad prajnti sahetudharm // aya anulomo prattyasamutpda // [_Mvu_2.417_] yad ime prdurbhavanti dharm tpino dhyyato brhmaasya / athsya kk vyapanenti sarv kaya pratyayn avaiti // aya pratiloma prattyasamutpda // ___mrea ppmat prak nirmit bhagavato paryaka bhindanti / sryea udentena sarve viln // ___atha khalu bhagavn tye velye ima udnam udnaye // yad ime prdurbhavanti dharm tpano dhyyato brhmaasya / vidharit tihati mrasainy sryeaiva obhsitam antarka // atha khalu bhagavn prathamasabodhiprpto tye velye imam udnam udnaye // sukho vipko puyn abhiprya ca dhyati / kipra ca param nti nirvti cdhigacchati // purato ye upasarg devat mrakyik / antarya na aknonti ktapuyasya kartu vai // ye bhonti alpapuyasya vigrah te na bhavanti balavanto / balav bhoti samdh sabhravat sapuyavat // yadi yo ca devaloke atha v vasavartino manuyo v / [_Mvu_2.418_] aktya prrthayate kici tath tatha na dhyate tasya // atha v puna prrthayati nirva acyuta padam aoka / mrga dukhapraamana pratilabhate alpakisarea // ___atha khalu bhagavn ha // lokavijita nma samdhi sampadyate // aya loka santpajto sparoparato rga vedeti tmano / yena yena hi madyanti tato na bhavati anyath / bhave aya loko sakto bhave rakto bhavbhinandito // bhavo yatra bhavati dukha bhavati // prahrtha khalu punar bhikavas tathgatena brahmacarya uyati // ye hi keci bhavena bhavasya niaraam hu sarve te bhav aniara ti vademi / ye v puna kecid bhikavo bhavena bhavasya vipramokam hu sarve te bhav avimukt ti vademi // upadhi prattya dukhasya sabhavo sarvopadhikayato bhikavo nsti dukhasya sabhavo // lokam ima paya pthu avidypartta bhta bhtasabhav aparimukta // ye kecid bhav sarve hi sarvatrayye savartanti / sarve te bhav anity dukhadharm parimadharm // evam eta yathbhta samyakprajay payate // kyati bhavat bhava nbhinandati sarvao tkayo nirva // tasya nirvtasya bhikava punarbhavo na bhavati // abhibhto mro vijitasagrmo nirjit atrava apatyakta sarvabhavo iti // ___bhagavn samyaksabuddho yad artha samudgato tam artham abhisabhvayitv bodhimle ukkanaabdena mro ppm sabalo savhano bhagno // anuttar samyaksabodhim abhisabudhyitv [_Mvu_2.419_] pravtte varadharmacakre mahpari samudnayitv rjaghe viharta st devn ca manuy ca satkto gurukto mnito pjito 'pacito lbhgrayaograprpto lbh cvarapiaptraayansanaglnapratyayabhaiajyaparikr / tatra ca anopalipta padmam iva jalena puyabhgy satv puyehi niveayamno phalabhgy satv phalehi pratihpayamno vsanbhgy satv vsanym avasthpayamno amtam analpakena devamanuy savibhajanto prakoiatasahasrm amtam anuprpayanto anavargrajtijarmaraasasrakntranarakdidurgamahpraptd abhyuddharitv kame ive same sthale abhaye nirve pratihpayamno varjayitv agamagadhavajjimallakikoalakurupclacetivatsamatsyarasena-avaka-avantidaadi / jne daparkramo svayabh divyehi vihrehi viharanto brhmaehi vihrehi viharanto nijehi vihrehi viharanto ryehi vihrehi viharanto statyedi vihrehi viharanto buddho buddhavihrehi viharanto jino jinavihrehi viharanto jnako jnakavihrehi viharanto sarvajo sarvajavihrehi viharanto // cetovaiprpto puna buddho bhagavanto yehi yehi vihrehi kkati tehi tehi vihrehi viharati // ___eta prakaraa bhikubhi ruta yath bhagavato bodhimle ukksanaabdena mra ppm sabalo savhano bhagno // te bhiku bhagavantam hansu // paya bhagavann carya narasihasya mnakrodhapramathina katha ca bhagavato ukkanamtrea mro sabalgro nirjito / ekenpi asahyena maitracittena dhmat anekayakanayut ukksanamtrea balgro nirjito sihavyghratarakudvpivraakujar candravaktrea sabalgro [_Mvu_2.420_] nirjito ppm ppanayo ca ppcraparirama / ukkanamtrea sabalgro katha jita // bhagavn ha // ki bhikava carya tathgatena parasabodhiprptena bodhimle ukkanaabdena mra ppm sabalavhano bhagna / anyadpi maye kumrabhtena ukkanaabdena ea ppm sabalgro nirjita // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade tatra rj subandhu nma ktapuyo mahekhyo mahbalo mahkoo an nagarasahasr rjya krayati ddha sphta prantadaavyavahrataskara kema subhika nirtika nirupadrava krajanamanuya / tasya dni rjo subandhusya ai ngasahasri ibhadantakalpitni hemajlapraticchannni suvarlakrabhƫitni sakhurapravlni sahastyrohi [iutomarapino] ai avasahasri saindhavn ghrapravhin sarvlakrabhƫitn ai rathasahasri sihacarmaparivri vyghracarmaparicchann dvpicarmaparicchannni sanandighoi savaijayantakni sakhurapravlni ucchritadhvajapatkni ai dhenusahasri sarvi kmadohni ai strsahasri muktamaikualni sarvlakrabhƫitni ai paryakasahasri suvaramayni rpyamayni dantamayni ai suvaraptrasahasri ai ratnamayni sahasri ai nidhnasahasri / viadbrhmaasahasri nityabhojanni / prabhta dhanadhnyakoakohgra prabhtadsdsakarmakarapaurueya prabhta amtyabhahabalgra prabhta yantradhanuguakoa // [_Mvu_2.421_] tasya dni rjo subandhusya ayanaghe mahanto ikustambo prdurbhta / tasya dni ikustambasya madhye eka iku sarvaobhana prdurbhta itarkustabny abhibhavati balenpi varenpi tejenpi palenpi // so dni rj subandhu ikustamba dv vismito cintsgaram anupravio // kasyeda bhaviyati nimitta kalya v ppaka v // so dni rj subandhu brhmaapurohitarjcry abdvitv mantreti // bhavanto ayanaghe me mahnto ikustambo prdurbhto tasya ikustambasya madhye eko iku sarvaobhana prdurbhta sarv itary abhibhavati varenpi tejenpi palenpi / ta bhavanto pratyavekatha jnatha kasyeta nimitta lacaka ppaka v ya dni vo kartavya ta karotha // te dni brhmaapurohitarjcrys ta ikustamba pratyavekanti payanti adbhuta prsdika daranya cakuramaya dv ca puna rjo subandhusya jayena vaddhpayitv etad avocat* // diy vddhi mahrja kalya nimitta antapure prdurbhta / ato te mahrja ikustambta kumro prdurbhaviyati ktapuyo mahekhyo mahtejo dursado dupradhar duprasaho prsdiko daranyo devn ca manuy ca / ta devasya priya bhavatu // te dni brhma rj subandhun pratena khdanyabhojanyena satarpayitv sapravrayitv hirayasuvarasya utsag ktv visarjit // ___so dni ikustambo ahortrehi savddho klntarea mahanto ikustambo savtto so pi madhyamako ikustambo mahanto velupramo iku sajto komalo ca daranyo ca parihavanto ca sarvn ikustambn abhibhavati // tasya dni rjo subandhusya [_Mvu_2.422_] agramahi surucir nma prsdik darany akudrvak paramya ubhavarapukalatya samanvgat // so dni rj subandhu agramahiya surucirya srdha rjrhe ayane ayita osaktapaadmakalpe dhpitadhpane muktapupvakre suvaramaye rpyamaye dpavkehi . . . . . kubjavmanakirtavaravarakcukyehi jgrantehi // ___atha khalu tato ikustambto rtry pacime yme aruodghaklasamaye mladato kumra prdurbhta prsdiko daranya akudrvaka paramye suvarapukalatye samanvgata // tato so kumro surucirye devye pratighto // so dni rj subandhu ta kumra ikustambto prdurbhta dv vismito / carya kedo eo satvo bhaviyati yo ikuto prdurbhto // so dni rj subandhu kumrasya saptartra ramanyi jtakarmi karoti / ramaabrhmaakpaavanpakeu anye ca mahjanakye saptha vireti anna pna khdya bhojya gandhamlyavilepana vastr ca tailapranlik pravhit ghtapranlik pravhit nnprakr pnapranlik pravhit / mahanto jtivargo samgata bahni rjaatni samgatni bahni brhmaasahasri samgatni / mahanto modo subandhusya ghe vartati / tryaatni sapravdyanti sagtiatni nivartanti // sarva nagara saptha satkta // tad anuptra rj saptha jtakarmi ktv sapthasytyayena tato rj subandhu brhmaapurohitarjcrym mantrayati // bhavanto kumrasya sada nma karotha // te dni bhavati / eo kumro ikuto jto bhavatu imasya ikvku tti nma // te dni brhma rjo nivedenti ya [_Mvu_2.423_] mahrja eo kumro ikuto jto bhavatu imasya kumrasya ikvk ti nma // so dni rj subandhu kumrasya nma brhman sakta rutv prto savtto / sada kumrasya nma sthapita // anye pi kumrasya nma rutv prt savtt // te dni brhman rj subandhun prabhta khdanya bhojanya dattv sapravrit prabhta hirayasuvara dattv visarjit // ___tena dni rj subandhun tasya kumrasya catvro dhtryo saparivr anurp upasthpit y kumra any udvarteti supeti any stana pyeti any uccraprasrvam karati any utsagena dhrayati // eva dni so ikvk rjakumro caturhi dhtrhi samyagupasthihiyamno samyakparicaryamno yath utpala v paduma v kumuda v puarka v klntehi eva sa bahvyati // yathokta bhagavat // ktapuyo hi vardhati nyagrodho iva subhmiy / jto nupanthake va drumo so lpapuya viruhyati // eva dni so kumra savardhiyamno ya kla saptavara aavaro v savtto tata sekhyati lekhya pi lipya pi sakhyy pi gaany pi mudry pi dhray pi hastismi pi avasmi pi dhanui pi velui pi dhvite laghite javite plavite ivastrajne yuddhe chedye bhedye sagrmare rjamysu sarvatra nicitaguaghto mtjo rmayo brhmayo abhivdanavandanapratyutthnalo varjanasapanno mrdavasampanno aparuo akarkao nivto sukhasavso prvlp priyabhë rjo io [_Mvu_2.424_] devye antapurasya io amtyn io sarvasya bhaabalgrasya io purohitasya rehisya naigamajnapadasya pratirjnm ia ca priyo ca manpo ca alptako samye samyagvipcanye grahaye samanvgato na ctitye na cti-uye tuviparimye drghyuka caturati varasahasri yuprama // yathokta bhagavat // sarvasatv mariyanti maranta hi jvita // yathkarma gamiyanti puyappaphalopag // niraya ppakarmo ktapuy ca sadgati // apare ca mrga bhvetv parinirvyanty anrav iti // so dni rj subandhu cira drgham adhvna dharmea rjya krayitv caturatin ca varm atyayena kladharmea sayukto klagato ikvkun kumrea rjya pratilabdha // tata rj vrasy paitkyehi ahi nagarasahasrehi rjya krayati nihatadao nihatapratyarthiko nihatapratyamitro akaako anuraktajanapado mahbalo mahkoo mahvhano vistrntapuro bahni strsahasri sarvi ca aprajtpatyni / na kasycit putro v dht v asti // so dni rj ikvku klntarea rjya krayitv cintsgaram anupravio / mama vistra rjya vistram antapura na me putro sti m haiva tvad aha aputro kla kareya / tata me ima viaya pratyarthikehi kramiyati // so dni rj ikvku purohitena srdha nimantrayati // katha me putro bhavey ti // purohito tam ha // mahrja eta strkgra aami caturdai pacadai trikutto pakasya oiritavya / tatas te [_Mvu_2.425_] kumro bhaviyatti vistro ca ikvkukulo bhaviyati // so dni rj ikvku purohitasya sakto vacana rutv alinddev agramahi rjakule sthapetv tni anyni bahustrsahasri trikutta pakasya oi / gacchatha yena yasy abhipreta s tena srdha ramatu // eva dni rjakulto bahni sahasri nirdhvitni hamanasa sarvlakravibhƫit mgik iva satrast dvre dvre upgame kcij jalpantyo lobhaye apar hasantyo apar dhvamn anudhvant / sarve skhalit si sarve si pramrcchit / ikvkurjanagare manuys thi rjapatnhi srdha praluhit pramrcchit si // ___aparo dni puruo subandhukulto jtisabaddho manuyabhto kyasucaritena samanvgata vksucaritena samanvgato manasucaritena samanvgata daa kualakarmapatha samdya vartitv manuyeu cyavitv tryastrie devanikye akro nma devarj utpanno // so dni samanvharati / kahi so rj subandhu kye vartamno ti jvati v mto v ti // so dni payati yath rj subandhu klagato tasya ikvku nma putro tena rjya pratilabdha / tasya rjo ikvkusya purohitena viam gati dinn ayogy asad subandhukulasya trikutta pakasya istriygra oiritavya prajye arthye // so dni akro devnm indro brhmaaveam tmano nirmiitv jro vddho mahallako adhvagato vayam anuprpto valhi parigataarro palitairo tilaklagtro so ikvkusya rjo dvra gatv ha // aha ikvku payitukmo // pratihrarako rjakula pravia rjo ikvkusya nivedeti // [_Mvu_2.426_] mahrja brhmao dvre sthito rjna draum icchati // rj ikvku ha // svgata brhmaasya praviatu // tena dni pratihrarakea so brhmao rjakula praveita // rj vddha brhmaa dv pratyutthito // svgata te brhmaa nidhi iman te sana // so dni brhmao jayena vardhpayitv upavia // rj na pcchati // brhmaa kuto dito gato ki mrgasi kin te ruccati kin te demi // brhmao ha // mahrja drato smi pradeto gato tava udra krtiabdaloka rutv ikvku trikutta pakasya strygra oirati prajye arthye ti / tata rja striyya arthiko drato smi deto gato tato me striyye pratibhgehi // so dni rj brhmaasya vacana rutv prta tua savtto kcukyam mantrayati // bho bhae kcukya ghra imasya brhmasya mama strygra upadarehi / y se str rocate tn se dehi // tena dni kcukyena brhmao antapura praveito bahn strsahasr madhye // brhmaa eo rjo ikvkusya strygro y te str abhipret t ghya gacchhi // tena dni brhmaena te bahn strsahasr y rjo ikvkusya agramahi alind nma dev na kadcit* rjakulto nikramati s dev tena brhmaena ght / e me bhavatu // s dni dev praru / aya brhmao mama ayyako v payyako v atha v uttaro / rj ikvku dhavratasamdno m heva m imasya brhmaasya upasthnaparicaryye osiriyati // ___tasy dni alindya kubj mlkr ml ghayati / s dni kubj [_Mvu_2.427_] ta brhmaa jalpati // brhmaa tva jro vddho malallako taru strm icchasi / na tv kadcit taru str hastena v pdena v spey gaccha ki te alindye devye y aparityakt rjo ikvkusya // so dni brhmao t kubj ha // alpotsuk tuva kubje ml guhhi priyo aha alindye devye yath tuva nnye // tasy dni alindye devye any ce varakapūik / s dni ta brhmaa jalpati // brhmaa tva jro vddho mahallako ayavastragandhiko durgandho na tava dev drau pi icche ki puna prau / gaccha kin te alindye y rjo ikvkusya aparityakt // so dni brhmao t cem ha // alpotsuk tuva ce varaka pūehi priyo aha alindye devye yath tuva nnye // s dni alind dev ha // na me kenacid upyena eo brhmao oiriyati // s dni dev uccena prarudit / tye devye rudamnye parivro pi se praruo / tatra antapure mahanto rvaabdo // aro khalu rj ikvku upariprsdavaragata antapurasya uccaabda mahabda / so dni rj varavar kcuky ca pcchati // bho bhae ki py ea str rvaabda ruyati // te dni varavar kcuky ha // deva tena brhmaena alind dev ght / rjena me ikvkun pravrita y te str ruccit t ghhti / tata me e bhavatu / tato s dev alind praru devya rudamnya parivrea pi se rvo mukto // so dni te pratirutv svakam antapura pravio ta brhmaa jalpati // brhmaa tva jro vddho mahallako yadi rjakule icchasi nityabhaktika bhoktu tat te dsymi kin te alindye devye any ghhi // so dni ha // mahrja [_Mvu_2.428_] aha jro vddho ksanako ca muhrte muhrte mrcchiymi / na aknomi svaya utthihiyu svak eyy omtremi tad enm eva dehi tuva e me utthpayiyati e me paricariyati / m bhavn ikvku mama stryya pravrayitv pacd anutapyhi / atha dni bhavn ikvku mithyycan karotti mantremi gacchmi // rj ha // nha brhmaa mithyycan karomi npi dattv anutapymi api tva jiro vddho mahallako iya ca dev taru sukumr tan te na icchati / vistro ya cntapuro bahni strsahasri y te str ruccati t ghhi tye srdha abhiramhi s te upasthihiyati // brhmaa ha // ala mahrja e eva me bhavatu y tihati mnin tihamn anavadyg manda prekati / e eva me bhavatu y tihati mnin tihamn anavadyg mgbhva ca prekati / e me bhotu y tihati mnin tihamn anavadyg sukha arhi sicati / ala me mahrja antapurikye e eva me dev bhavatu e me utthpayiyati e me upasthsyati e me paricariyati m bhavn ikvku mama str pravrayitv anutapyhi / atha dni (yva) gacchmi // rj ikvku ha // (yvad*) api tva jro vddho mahallako iya ca dev taru sukumr ta te na icchati / ayan te val kubj maithunrthik ds te aya bhavatu yena tva icchasi tena t nehi e te upasthsyati // kubj ha // mahrja eo brhmao ptival palitamukho vadarkusumo va sudurgandho chagalo va gandhaprpto / via bhuktv mariya sace me deva etasya desi / ima sthavira bhagnga mreya rahogat // so dni brhmao ha // [_Mvu_2.429_] sarvakubjehi me vaira ye kecit pthivinirit // yatrya val kubj mama icchati ghtitu // ala mahrja kubjye e eva me dev bhavatu e me upasthsyati e paricariyati / m bhav mama striya pravrayitv anutapyhi / atha tava mithyycan karosti mantremi gacchmi // rj ha // nha brhmaa mithyycan karomi npi dattv anutapymi / api tva jro vddho mahallako iya ca dev taru sukumr ta te na icchati / yadi tva taruo bhavey ta e dev utkahey api tu nha mithyycan karomi gaccha ghya alind dev nehi yatrecchasi // so dni brhmao rjo ikvkusya pratirutv ha tua prto savtto // alind devm ligya tata pravea praveayanto tasy eva upari prapatito strsahasrehi aahso mukto / devye kalyo anurpa puruo labdha // alindpi dev arukah rudanmukh pralapant brhmaena haste ghya kahati kakriyati ito ca ito ca laggati / ucchvasantena pravasantena arhi vahantehi lpena galant pradee dee omtrentena susaght ktv anlambant rjaghto kayamn nikksit vikalbht ca savtt // ___tena brhmaena nagarasya anuprkra daridragrme vakajarjaral nirmiitv jarjaramace tapala prajapita khaaghaaka dakasya sthpita // tatra alind dev praveit vastrehi naapraaehi bharaehi lugnapralugnehi evaeehi na kadcit [_Mvu_2.430_] pdehi bhmi spv pdukhi bhrahi anmuktehi pdehi katavikatehi // tato so brhmao tatra jarjaralmadhye niditv ha // bhadre sunivast bhavitv pdni me dhovhi svakni ca pdni dhovhi tato ramhi varan te ramito aha suhu bhadre rmehi samyak* m bhadre rampehi me bhadre rampehi lalitena me bhadre rampehi // eva dni s deviye sarvartr eva me rmehi eva me rmehi utthpehi savipehi savipehi tti gat rtriye prabhtye aruodgamanaklasamaye tato akro svarpea sthito agadakualadivyaarradhro udrea varenobhsayitv varavimalakualadharo devarj bhavitv svayaprabh os varena sarval smantena obhsit // s dni alind dev akra devnm indra svarpea dv rgena mrchit / ki may kta yam etena srdha na ramita ti // akro devnm indro alind dev varea pravrayati // akro smi devnm indro tryastrina varo // vara varehi me bhadre ya kicit* manasecchasi // s dni alind dev akrasya devnm indrasya prjali ktv etad uvca // akro me varea vreti eva vademi putro me varo ti // tasy dni indrea bhaiajyaguik dinn / im guik udakena vilolayitv pibhi tata te putro bhaviyati sihasado balav parasainyapramardano / utshensya loke samasamo na bhaviyati / api tu varena rpea ppako bhaviyati yan te aha na hya upasthito // indro [_Mvu_2.431_] dni alindye devye vara dattv jarjaralm antarhpayitv tryastriadevanikye pratyasthsi // ___s dni alind dev t bhaiajyaguik aukasya koe bandhitv rjakula pravi padmavarena mukhena pariuddhehi indriyehi / eva vistra antapure mama putro bhaviyati // s dni alind dev raj ikvkun drato eva dvraly praviant d padmavarena mukhena pariuddhehi indriyehi / rj dni dev pcchati // padmavaro te mukho pariuddhnndriyi sukha rtri ayitye krŬrat v anubht kicit te udro kalyo labdho ti // s dni dev ha // mahrja kuto me yitye sukha krŬratir v anubht / akro so devnm indro so brhmaavea nirmiitv ihgato / tata me sarvartri utthpehi saveehi gat prabhty rtry aruoddhaklasamaye ta brhmaaveam antardhpayitv indra svarpea sthita sarv ca di varenvabhsayitv aha vara pravrit vara varehi bhadre / akro smi devnm indro tryastrina varo // vara varehi me bhadre yan tuva manasecchasi // tatra mahrja putravaro ycita putra me vara dehi // tena akrea mama bhaiajyaguik dinn im guik udakena vilolayitv pibhi tato putro bhaviyati sihsanapho balav parasainyamardako utshena se loke samasamo na bhaviyati api tu vararpea ppako bhaviyati ya te aha na hatuye upasthito // so dni rj [_Mvu_2.432_] rutv devye ruo // y dni tva may anujt kim asya tvay na hatuye upasthito // tena dni rj devye baiajyaguik roea chinn // so dni rj baiajyaguik ily nighayitv udakena vilolayitv pacn mnavikn devatn kugrea pibanye dinn / spi alind dev tato bhaiajyaguikto pibanye na labhati m dev ppaka putra janayiyati // s dni alind dev cen pcchati // kahi s bhaiajyaguik kt // ceyo ha // dev tava s baiajyaguik rj ghtv niady nigharayitv pacn mnavikn devatn pibanye dinn // dev pcchati // katamye niadye s baiajyaguik ogh ti // ce ha // ime devi niadya s bhaiajyaguik ogh // s dni dev niadya udakavindu ktv kugrea jihvgra ktv abhyavahta / tye api devye kuki pratilabdho / eva dni paca devatni kukimantni savttni // ___tni dni paca devatni navn v dan v msnm atyayena prastni / eknapacakumraat jt prsdik darany akudrvak paramye ubhye varapukalatye samanvgat / alindye pi devye putro jto durvaro durdo sthloho sthlairo sthlapda mahodaro klo mairivaro // te dni varavar kacuky ca rjo nivedayanti // mahrja ekn pacaat dev prast ekn paca kumraat jt prsdik darany alindye devye putro jto durvaro durdo sthloho sthlairo sthlapdo klo mairivaro // [_Mvu_2.433_] rutv puna rj ikvku ruo daurmanasyajto savtto / ya may devye guik pibanye na dinn m s putra janayiyatti tat kuto devye edo putro jto // varavar kacuky ha // mahrja yatra devena niadya s bhaiajyaguik nigh tatra tye niadye dev udakavindu ktv kugrea jihvgrea abhyavahta tato devye putro jto // rj ha // m me kadcid devye putro agrato tihatu na icchmi eda drau // so dni ikvku te pacn kumraatn eknakn vararpa rutv prahatuo / te rpavantn kumr alindye putra sthpayitv saptha ramayni jtakarmi kriyanti ramaabrhmaakpaavanpakeu anyasya janasya vireti anna pna khdya bhojya vastra gandha mlya vilepana tailapralik pravhit ghtapralik ca nnprakr pnapralok pravhit // ekamekasya kumrasya catvro dhtriyo upasthpityo / kumrasya any udvarteti supeti any uccraprasrvam apakarati any stana deti any utsagena dhrayati // alindye devye putre dhtriyo na dinn / tato alindye devye svak upasthyik dinn // eva dni te kumr unnyanti vardhiyanti // tato rj ikvku sarve te pacn kumraatn kuamiri nm ktni / koci indrakuo kocid brahmakuo kocid devakuo kocid ikuo kocit kusumakuo koci drumakuo koci ratnakuo kocit* mahkuo koci hasakuo koci krocakuo koci mayrakuo ityevamdi sarve kuamiri nm ktni alindye devye uddha kuo ti nma kta // [_Mvu_2.434_]___rj dni ikvku sarve eknapacakumraatn drakakrŬpanakni nnprakri deti devye putrasya kuasya krŬpanaka na deti / tata kuo kumro ya v krŬpanaka abhipreta bhavati te bhrt cchinditv krŬitv ramitv punar deti // eva dni rj ikvku te kumr nnprakri krŬynakni deti hastiyna avayna nnprakri udri rjrhi kuasya kumrasya yna na deti / kuo pi kumro ya se yna abhipreta bhavati hastiyna v avayna v rathayna yugyayna v ivik v syandamnik v gall v ardhagall v pattrayna v kayna v te bhrt cchinditv vahitv va punar deti kim etni rakitv ti // eva dni te kumr vivardhamn ya kla vijaprpt saptavar v aavar va tato ekhyanti lekhya pi lipiya pi sakhyya pi gaanya pi mudrya pi dhraya pi hastismi pi avasmi pi rathasmi pi dhanusmi pi dhvite javite plavite ivastrajne yuddhe v niyuddhe v chedye v bhedye v hehye v sagrmary v rjamycre sarvatra nicit gatigat // kuakumra na koci ilpa ikayati svakya buddhya svakya prajya svakena vryea sarven te bhrt anyasya mahjanakyasya suikita / ivastrajne suikito sarvailpyatanehi aparparehi ca sarve kuo kumro viiyati // ___tasya dni rjo ikvkusyaiva bhavati // ya nunha im paca kumraat mmseya ko ime mamtyayena rj bhaviyati // tena dni rj ikvkun [_Mvu_2.435_] paca modakaat krpit eko modako mahnto te modakn madhye sthpito aparehi modakehi ochdito yo eta mahnta modaka ghūyati tam aha jsymi eo mamtyayena rj bhaviyati // so dni rj ikvku ta modakari ktv paca kumraat abdpayitv mantrayati / ghra trihi tlehi modakarito ekameka modaka ghatha // te dni kumr sarve prathama pi dhvit pact kumro pradhvito / so kumro sarve bhrt vmadakiena hastena avaghitv ta mahnta modaka ghta // tasya rjo ikvkusya eva bhavati // eo kuo kumro mamtyayena rj bhaviyati / eo ca durvaro durdo sthloho sthlairo sthlapdo mahodaro klo mairivaro apriyo partiklo daranye / ko eta rja dhrayiyati / ya nnha dvitya pi im kumr jijseya / hradeakle ime kumr samukha parivepayiya / yo etea prathama bhojana pratchiyati aha jsymi eo mamtyayena rj bhaviyati // so dni rj ikvku hradeakle t paca kumraat abdpayitv purato nidpayitv bhojana allpayati / te pi kumr bhojana pratiplenti / so kuo kumro ta bhojana bhmiye pratchati yattakena sa bhojanena abhipryo ta bhmya odanasya ri karoti / tatraiva upari vyajanni partchati pthivnirita bhujati // tasya dni rjo ikvkusya eva bhavati // eo kuo kumro mamtyayena rj bhaviyati pthivvaro pthivnirita paribhujati // so dni rj ikvku aparea klena purohita pcchati / upadhyya ko ime kumr mamtyayena rj bhaviyati // purohito ha // mahrja eo hi kuo kumro devasytyayena rj bhaviyati / etasya rjalaka // so dni rj ikvku [_Mvu_2.436_] purohitasya rutv dukhito savtto // ko upyo bhavey ya eo kuo kumro mamtyayena rj na bhave / ya nnha rjakule dee dee guhyapradeeu mahnidhnni nikhaneya adni kenaci / yo im nidhnn mamtyayena jney buddhey utkhanayey so rj bhavey apy eva nma anyo kumro rj bhavey // tena dni rj ikvkun rjakule dee dee guhyapradeeu mahnidhna nikhata ada kenaci // so dni rj ikvku drghasydhvano tyayena maraaklasamaye amtyn anusati // bho bhae amty yo ime pacn kumraatn mamtyayena imni nidhnni va jney buddhey utkhanayey ta rjyena abhiicatha / ante nidhi vahir nidhi na cnte na vahir nidhi catur larjn hehato caturo nidhi samudre nidhi sgare nidhi yojane nidhi mocane nidhi vkgre nidhi parvate nidhi yato ca vairocano abhyudeti tata nidhi prabhakarditya yatrstameti tatra nidhi yatra dev mahyanti tatrpi nihato nidhi yo amtyho im kumro nidhn jnti utkhanpeti ancikito ta rjyenbhiicatha / so va rj bhaviyati // so dni rj ikvku evam amtyn anusitv kladharmea sayukto klagato // ___te dni paca kumraat pitu klagatasya rjyaheto anyamanya vivaditv aha rj aha rjeti na cnyamanya vihasanti dhrmikatvt // tad amty kumr jalpanti // kumrho m vivadatha / te vo rjo ikvkusya attik [_Mvu_2.437_] asti / pitari maraaklasamaye sadeo dinna yo pitari sadea jniyati so rj bhaviyati // kumr hu // amtyho eva tu yathsmka pitari sadeo dinno khyyatha // te dni amty pacn kumraatn purata ta rjo ikvkusya sadea parikrtenti / ante nidhi vahir nidhi naivnte na vahir nidhi catur larjn hehato caturo nidhi samudre nidhi sgare nidhi yojane nidhi mocane nidhi vkgre nidhi parvatgre nidhi yatra ca vairocano abhyudeti tato nidhi prabhakarditya yatrstameti tatra nidhi yatra dev mahyanti tatrpi nihito nidhi / kumrho ima vo pitarea ikvkun sadeo dinna yo yumka imn nidhn nikipt jniyati utkhanayiyati so va rj bhaviyati // eknapacakumraat nidhnn krtiyamnn na jnanti na budhyanti kuo mahbuddhir mahmmnsako sarva artha upagato pariuddho // so dni ha // aham eta pitari vacana tatra bho nivedayiymi // ye yumbhir nidhn parikrtits tn sarvn utkhanpayiya // ya ttena vutta ante nidhi abhyantara rjakuladvre dehalya abhyantarato nihito nidhi // ta pradea amtyahi utkhanpita mahnidhna // yan ttena vutta vahir nidhis tasyaiva dehalya vhyato nihito nidhi / ta pi mahnidhna kumrea utkhanpita // yan ttena vutta naivnte na vahir nidhti ta madhyamadvre dehalye hehato nihito nidhi / ta pi kumrea mahnidhna [_Mvu_2.438_] utkhanpita // yan ttena vutta catur larjn hehato caturo nidhi yatra rjo ikvkusya paryako lamayo suvarapdehi onaddha ayy kalpayati te paryakapdn hehato caturo nidhi te pi kumrea mahnidhn utkhanpit // yan ttena vutta samudre nidhin ti y rjakya-aokavaiky krŬpukiri tatrpi nihito nidhi / tatrpi kumrea krŬpukiriikto ukkahpito // yan ttena vutta sgaranidhi ti yatra rjo ikvkusya snpanalye udupna tatrpi nihito nidhi / ta kumrea udupnto mahnidhna utkhanpita // yan ttena vutta yojane nidhin ti yasmi pradee rjo ikvkusya yna yujyati hastiyna v avayna v yugyayna v ta pi kumrea mahnidhna utkhanpita // yan ttena vutta mocane nidhin ti yatra abhirakaapradee rjo ikvkusya yna muccati hastiyna v avayna v yugyayna v tatrpi nihito nidhi / ta kumrea mahnidhna utkhanpita // yan ttena vutta vkgre nidhin ti yatra rjo ikvkusya daranaly mahvka tasya sryea udayantena yatra agracchy nipatati astamitenpi sryea yatra carim chy nipatit tatrpi nihito nidhi / te pi kumrea dve mahnidhn utkhanpit // ya ttena vutta parvate nidhin ti yatra ilpae rjo ikvkusya rasnna varana ca vilepana ca piyati tatra hehato nihito nidhi / ta pi kumrea mahnidhna utkhanpita // yan ttena vutta yatra vairocano bhyudeti nidhin ti yatra tto ikvku iku jto tatrpi nihito [_Mvu_2.439_] nidhi / ta pi kumrea mahnidhna utkhanpita // ya pi ttena vutta yatra prabhakarditya astameti tatra nihito nidhi tti yatra ikvku klagato tatrpi nihito nidhi / ta pi kumrea mahnidhna utkhanpita // ya ttena vutta yatra dev mahyanti tatrpi nihito nidhi yatra rj ikvkun paca kumraat parivipit tatrpi nihito nidhi / ta pi kumrea mahnidhnam utkhanpita // eva tena kuena kumrea tni nidhnni utkhanpiyamnni amty ca kumr ca purohit ca brhmaarjcry ca bhaabalgr ca naigamajanapad ca sarve kuasya kumrasya tatra nidhneu utkhanpiyamneu vismayam pann / aho kuasya kumrasya mahbuddhi mahmmns yatra dni rjo ikvkusya rjakule dee dee mahnidhna nihita ta sarva kuena jta sarva utkhanpita / eo rj bhaviyati // ___te dni amtyn eva bhavati / m haiva tvat kuena kumrea anye sakto ruta bhaviyati bhyo bhyo anyenrthena jijsema // te dni kumr amty jalpanti // kumr yo yumka sarv devn vanditv prathama sihsane upaviiyati so rj bhaviyati // te dni eknapacakumraat nnprakri ynni abhiruhitv ghra ghra tvaramnarp yena devakul tena devavandak pradhvanti // so pi kuo kumro yena sarvasauvara abhiecanyasihsana tenopasakramitv caturdia devn ajali ktv prvarjacittkarea ca ta sihsana pradakiktv upavia // so hi kuo kumrehi amtyehi bhaabalgrehi [_Mvu_2.440_] ca naigamajanapadehi ca aya paito ti ktv rjye bhiikto sarvehi ahi nagarasahasrehi nigamajanapadehi rjmatyehi kumrehi ca abhyarcito ea rj ti // eva dni kuo kumro rjya prpto // ___so dni rj kuo ya kla rjya prpta tato mtara alind devm abhivdayitv satktv guruktv mnetv pjetv eva dni rj kuo cira kla dharmea rjya krpayitv aparea klena t devm alind mtara vijapeti ambe bhry me agramahim nehi prsdik darany yasy any str sad na bhavet* // alind dev ha // putra ko te ppakasya rpea prsdik darany bhry dsyati / ppik eva rpea bhry nayiymi y te ullsa na kariyati // rj kuo ha // ambe yadi ppik me bhry nayiyasi na tm aha ppik bhry pdena v pin v speya / prsdik darany me bhry nehi / na me ambe ruta v da v rj ppiko ti npi rj ppikye striyye srdha abhiramati obhan va me bhry ambe nehi // alind dev ha // putra sukha jypatik anyonyasamalaka savasanti na cnyamanya abhimanyanti / kalyarp bhry rpea pati abhimanyati / kalyarpo pati pparpye bhryye abhimanyati // yd te putra bhry yogy tdn te bhry nayiymi ppik rpea y te putra nbhimanyiyati // rj kuo ha // ambe na me ppikye bhryye krya / asad me rpea bhrym nehi // alind dev ha // putra ko te ppakasya rpea kalyarp bhryn dsyati // kuo rj ha // ambe drto me arthahirayasuvarena vyayakarmea kalyarp bhry nehi // [_Mvu_2.441_]___s dni alind dev amty purohit abdpayitv mantrayati // bhavanto rjo kuasya bhry agramahi jnatha yd rjakule bahn strsahasr agramahi jyeh bhavey // te dni amty purohit ca devya pratirutv samantato nagarajnapadeu brhma ca dt ca visarjit / gacchatha bhavanto yd iha kany rjo kuasya ikvkuputrasya yogy bhavey td kany jnatha // te dni brhma ca dt ca oaa janapadn avamn raseneu janapadeu kaakubja nma nagara tatra anuprpt // tatra mahendrako nma madrakarj rjya krayati / tasya sudaran nma dht prsdik darany yasy sarve jabudvpe rpea sad any kany nsti // s dni rjadht mahat rja-ddhye mahat rjnubhvena mahat samudayena catughoa avaratha abhiruhitv vayasyakhi ca ceikhi ca parivrit udynabhmi nirdhvati / tehi brhmaehi dtehi ca d / te dni bhavati / iya rjakany suhu prsdik darany iya rjo kuasya agramahi yogy // te dni brhma dt ca apara divasa kalyato eva prvariya nivsayitv ca rjakuladvre sthit / ya kla rj mahendrako daranaly upavio te dni brhma dt ca rjo bhivdayitv purata sthit // so dni brhmao rjo mahendrakasya jayena vardhpayitv etad uvca // mahrja vrasy kuo nma rjo ikvkusya putro so te sudaran svadhtara bhryrthya vareti // so dni kuo rj abhilakito yath an nagarasahasr rjya krayati // tasya mahendrakasya bhavati // anurpa edasya puruasya sambandho // so dni rj mahendrako ta brhmaa dt ca jalpate // [_Mvu_2.442_] bhavanto vayasya rj kuo mama bhavati demi se dhtara bhryrtha // so dni brhmao modakni kriya brhma abdvitv modakni vreti / bhavanto anya mahendrako madrakarj rjo kuasya ikvkuputrasya dht sudaran prapatn prayacchati / ta bhavanto udaka prayacchantu // te dni brhma ca dt ca brhmaasya vacana ktv rjna mahendrakam mantrayitv prasthit / anuprvea vrasm anuprpt // ___te dni brhma ca dt ca amtyn purohitn nivedayanti // td kany labdh yasy sarve jambudvpe any kany rpea sad nsti / rasene nma janapade kanyakubja nma nagara tatra mahendrako nma madrakarj / tasya dht sudaran nma prsdik darany // rutv te dni amty purohit ca alindye devye nivedenti // td kany labdh tasy sarve jambudvpe any kany rpea sad nsti / urasene nma janapade kanyakubja nma nagara / tatra mahendrako nma madrakarj / tasya dht sudaran nma prsdik darany // rutv alind dev h prt savtt / asad me putrasya bhry labdh // s dni alind dev putrasya kuasya rocayati // putra td kany labdh yasy sarve jabudvpe any kany rpea sad nsti / urasene nma janapade kanyakubja nma nagara tatra mahendrako nma madrakarj tasya dht sudaran nma prsdik darany // so dni rj kuo mtur vacana rutv ho prto savtta // amtyapriadya brhmaapurohitarjcryn mantreti // bhavanto [_Mvu_2.443_] rasene nma janapade kanyakubja nma nagara tatra mahendrako nma madrakarj tasya dht sudaran nma / gacchatha t mama ktena netha // te dni amty priady brhmaapurohit rjcry rjno kuasya pratirutv caturaga balakya sannhayitv mahat samddhiye mahat vibhƫye prasthit // tasy dni alindye devye te prasthitnm etad abhƫi // ko nu khalu upyo bhavey yath s sudaran rjadht na jney kedo rj kuo vararpea // tasy dni alindye devye bhavati eva // ya nnha garbhagha kreya yatra rj kuo bhryy srdha krŬey ramey paricrey na ca s jney kedo rj kuo tti // tye dni alindye devye tda garbhagha kta liptopalipta osaktapaadmakalpa dhpitadhpana muktapupvakra yatra rj kuo krŬiyati ramiyati paricriyati // ___te pi dni amty priady brhmaapurohit rjcry anuprvea raseneu jnapadeu kanyakubja nma nagaram anuprpt // te dni yena mahendrako madrakarj tenopasakramitv rjna jayena vardhpayitv purato sthitv etad uvca // mahrja jmt te kuo rj kaualya paripcchati saparivrasya ya ca mahrjena pratijta t me dht sudaran bhryrtha dehi // so dni rj mahendrako tn amtyapriady brhmaapurohitarjcryn abhinanditv pratisamoditv rjrahi vastrlakri paribhogni ca dinn // te dni amtyapriady tatra katy aha kla viharitv rjo mahendrakasya mantrayanti // mahrja ciragat sma vivha kriyatu gacchma // so dni rj mahendrako mahat rjarddhye [_Mvu_2.444_] mahat rjnubhvena mahato janakyasya hakkrahikkrabherbhdagapaahaakhasanindena vivhadharma ktv dht sudaran rjo kuasya bhry dinn // te dni amty purohit vivhadharma ktv rjo mahendrakasya mantrayitv prasthit / anuprvea vrasye upavana anuprpt // eva dni sudaran rjadht mahat satkrea mahat samudayena vras nagar praveit // s dni sudaran rjadht rjakule praveit // yena var alind dev tenopasakramitv varuye pd iras vanditv purata pratyusthsi // s dni alind mahdev t vadh dv prabhudit prtisaumanasyajt savtt // ___so dni rj kuo sudaranye rjadhtye srdha tahi garbhaghe ajyotike mahrahehi upabhogaparibhogehi krŬanto ramanto paricrayanto sati // tasy dni rjadhtu sudaranye tahi garbhaghe ajyotike rj kuena srdha krŬantye ramantye paricrayantye etad abhƫi // ima rjo kuasya ikvkukula ddha ca sphta ca kema ca subhika ca anantaratnkara aya ca asmka ayanagho ajyotiko dp pi na dpyanti / paraspara hi cakuhi na paymo naivha jnmi kedo rj kuo vararpea npi sa rj kuo jnti kd me sudaran dev vararpea / etan tatra antara na paribudhymi kasyrthya asmka ayanaghe naiva rtra na div dp dpyanti / s dni sudaran dev rjna kua rahogata pcchati // mahrja aya rjakulo ddho ca sphto ca anantaratankaro imasmi csmka ayanaghe naiva rtrau na div dp dpyanti yath andhakre tath savasmo paraspara cakuhi na paymo naivha jnmi kdo me bhart npi mahrj jnti kd me sudaran dev / tad etat kraa na paribudhymi kasyrthya [_Mvu_2.445_] asmka ayanaghe dp na dpyanti // rj kuo ha // devi aha pi eta na jnmi kasyrthya asmka ayanaghe dp na dpyanti / mt me jniyati t pcchhi // s dni sudaran dev rjadht prabhtye ya kla rj kuo nirdhvito bhavati vastri ca prvaritv alakra ca bandhayitv alindya mahdevye pd vandanya upasakrnt // s dni sudaran varye pd vanditv ha // bhae aya rjakulo ddho sphto ca anantaratankaro asmi ca asmka ayanaghe naiva div na rtri dp dpyanti yath andhakre tath savasmo paraspara cakhi na payma kim atra kraa ya asmka ghe dp na dpyanti // alind mahdev ha // putri sudarane yumka ubhaye jypatik udrarp rpea anya kaci samasama na paymi / ta m yumka paraspara udra rpa dv unmda gacchey ti / api tu eva ca me devnm upaycita cirakla asmbhi yad me vadhukye sudaranye putro v dht v bhavey tato dvdaame vare paraspara payiyatha // eo smka kuladharma // s dni sudaran rjadht ha // ppa khalu tva bhaye devnm upaycita ciraklam asmbhi paraspara na draavya // alind mahdev ha // putri ki karomi eva me upaycita devnm api rakmi m yumka paraspara udravararpa dv unmda gacchey tti // eva dni sudaran rjadht varuya alindya mahdevya sajapt // ___s dni sudaran rjadht cirea klena t varu pranipatiya t vijapesi // [_Mvu_2.446_] bhae icchmi svmika drau // alind mahdev ha // bhavatu putri klena ta payiyasi // s dni sudarsan punarpuna t varu vijapeti / bhae icchmi eka vra drau // tasy dni alindye mahdevye eva bhavati / iya sudaran rjadht kua payitukm yadi se na vinodaymi kautuka mahnta bhavey / s alind dev ha // putri sudarane suhu suve te rjna kua darayiymi daranaly janasya darana ca datta // s dni alind dev rja kua mantreti // putra e sudaran rjadht tv payitukm tva ca ppako rpea m sudaran taveda rpa dv cittasya bhave anyathtva yo te pacn kumraatn sarve kumr daranyataro prsdikataro bhavey sa rjeti ktv rjsane nidpayitv tato sudaranye upadarayitavyo ea rj kuo ti / tato sudaran jneya edo rj kuo ti tata citta na pratihariyati // rj kuo ha // ambe eva kriyatu // te dni kumr kuadrumo kumro prsdiko daranyo // so dni kuadrumo rjrhehi vastrehi ca bharaehi ca alaktv yath rj tath alakto daranalye rjaktye sihsane rjeti ktva upavipito / te pi kumr sarve alakt subhƫit kt svakasvakeu saneu upavipit // amty pi purohit bhaabalgr rehinaigamagrmagrmikajanapad sarjaky pari yath devapuri virocati // so dni rj kuo bhrtu kuadrumasya kumrasya rjsane niaasya cchatra ghya vme prve chatra dhreti / s dni alind dev vadhukye sudaranye srdha aparehi ca bahuhi devatehi parivrit rjakulto nirdhvit sihapajare sthit // atha khalu alind mahdev vadhukye sudaranye [_Mvu_2.447_] kuadruma kumra rjsane upaniaaka upadarayati // putri sudarane eo te bhart payhi na // s dni sudaran kuadruma kumra rjsane niaa dv prtamanas sulabdh me lbh yasy me bhart edo abhirpo prsdiko daranyo sarv sa rjaparim abhibhavati rpea // s dni sudaran rjadht pari ca abhivilokayati yvat tasy sahasrastrbuddhiye so rjakyo chatradhro do // tasy dni sudaranye ta rjakya chatrandhara dv manasa pratyhata dukhadaurmanasyajt savtt // varu alind mahdev jalpati // bhae obhati rj kuo kumr ca ktapuy darany sarv ca rjaky pari obhati yath devapari / api ca eo chatradhro apayanyo na anurpo sadasya rjo devaputrasamasya edo chatradhro viktarpo sthloho sthlairo sthlapdo mahodaro klo mairivaro / etena cchatradhrea sarv s rjakyapariir upahat / eva vistre rjye nsti anyo puruo yo rjo chatra dharey // yadi me bhart icchati priya kartu tad eo chatradhro rjo smantake na tihey anya purua chatra dhrpaye // alind dev ha // putri sudarane m haiva jalphi na rpea ktya bhavati yad eo chatradhro rpea ppako api tu guehi mahtmako lavanto satyavd dhrmiko puyavanto balav pararërapramardako etasynubhvena asmka ahi nagarasahasrehi sanigamajnapadehi na koci pratyarthiko heh utpdeti / etasynubhvena sarve vaya sukha jvma // eva dni alindye devye s sudaran [_Mvu_2.448_] sajapt // s dni sudaran rj kuena srdha rahogat jalpati // mahrja eva vistre tava rjye nsty anyo puruo yo tava cchatradhro bhaveya / yo tava edo chatradhro adaranyo / yadi me icchasi priya kartu tad eta chatradhra mellehi anya purua chatradhra thapehi // rj ha // m eta chatradhra nindhi ki rpea ktya bhavati / yo guena sampanno ki rpa tasya kariyati / so chatradhro mahtm guena kalyo ca mahbalo ca tasya anubhvena imni ai nagarasahasri na koci pratyarthiko heh utpdayati // eva dni sudaran dev rj kuena sajapt // ___so dni rj kuo sudaran dev payatukmo mtara alind dev vijpeti / ambe abhipryo me yath sudaran dev payeya // alind dev ha // putra tva ppako rpea yadi sudaran jney edo rj kuo vararpea sthnam eta vidyati ya sudaran upakramea tmn mrey // rj kuo ha // ambe ki aky kartu / upyo cintayitavyo yad aha sudaran payeya s ca me na jney ko eo ti // lind dev ha // putra ea asti upyo yad sudaran rjadht aparhi devhi srdha sarvhi ca antapurikhi udynabhmi nirdhviyati utpalni padmni ca pupatakni drau tato tva praktyaiva udyna gatv padminye kahamtro otaritv padmapalena ra praticchdayitv sasi / tath vaya kariyma yath yatra dee tuva padminye sthitako bhaviyasi tena sopnena sudaran padminya padmnm arthya svaya otariyati / yat kraa sudarantva pupalol patralol ca tato n tva yathbhiprya payiyasi // [_Mvu_2.449_] tatra dni rjakule mlkrehi utpalni ca padumni ca puarkni ca saugandhikni ca phullitni nnprakri ca mlyni praveiyanti // s dni sudaran tni utpalni padumni phullitni dv t varu alind dev vijapeti // bhae icchmi vpyo drau phullitakehi utpalapadumakumudapuarkehi // alind mahdev ha // putra suhu payhi sarve vpyo nirdhviyma // s dni alind dev rjo kuasya nivedayati // putra ya khalu jnesi s vai sudaran rjadht antapurea srdha vpyo daranye nirdhviyati / yadi t payitukma tato praktyaiva udynabhmi gatv tatra dee tihhi yath te sudaran na jney eo rj kuo ti // ___so dni rj kuo mtu pratirutv prabhtye rtrye prktakena veea praktyaiva udynabhmi gatv antapurik pratiplento sati // so dni rj kuo yena sopnena sarvabahni padumni ca puarkni ca tatrotarotv padmapalentmna chdayitv sati // antapurik ca sarv nirdhvit / yda nandanavana apsaragaehi bharita upaobhati tdo tam udyna tena rjntapurea // s dni sudaran dev tsu vpsu utpalapadmakumudapuark phullitakni ramay dv aparsu devūu jalpati // devho gacchatha vpsu padumni ghūyma // tn devyo ha // suhu devi [_Mvu_2.450_] ghūymo padmni // s dni sudaran dev tahi anyhi devhi yena sopnena rj kuo sthito tena sopnena sudaran agrato ktv okast // tya dni sudaranye padmn ktena hasto pramito padma ghūymti / tata kuena rj sahas ligit // tasy dni sudaranye devye eva bhavati udakarkasena ght // s dni avidh avidh praveitham udakarkasena khajjmi udakarkasena khajjmi tti // t dni antapurik sarv ekntbht sthit rj kuo devya srdha krŬiyati s dni sudaran dev avidhvidha tti vakyati udakarkasena khajjmi // t dni antapurik ya kla jnanti rj kuena yathbhiprya kta tad sudarsanye devye parivrea salagna balikarma kta / kaacchu jvalit nta samita te ppa diysi udakarkasena mukt ti // s dni sudaran thi aparhi devhi srdha tahi divasa padminye krŬitv ramitv paricrayitv vikle rjakula pravi // s dni sudaran dev rjo kuasya ayanagha pravi // rj jalpati // dev padmin payanya gat na mama padmni nt / na te aha priye priyo ti // dev ha // mahrja kuto me padmni okast aha vp padmni ghiymti tato ha udakarkasena ligit mansmi udakarkasena khdit / tato smi antapurikhi mocit // ydo mahrja so tava cchatradhro tado tatra padminye udakarkaso manymi ekamtya jt ti // so dni rj kuo ha // [_Mvu_2.451_] devi m bhyo padmin payanya nirdhvasi / aha pi tatra vpye mansmi udakarkasena khdito hi // ___tatra rjakule mrakle rjakyehi mraplehi nnprakri mri praveitni // s dni sudaran dev tni nnprakri mri dv varum alind mahdev vijapeti // bhae icchmi mravanni dratu // alind mahdev ha // putri suhu payhi uve mravanni nirdhvayiymi // tye dni alindye mahdevye mrapl abdpayitv attik dinn // va sudaran rjadht antapurea srdha mravanni payanya nirdhviyati tato mravana siktasasa karotha / vasantacitrehi duyehi mradani vehetha osaktapaadmakalpa dhpitadhpana muktapupvakra mravana alakarotha // te dni udynapl mahdevye alindya vacanamtrea tam udyna mravana alakta // s dni alind dev rjo kuasya nivedayati // putra ya khalu esi uve sudaran rjadht antapurea srdha rjakyam mravana payanya nirdhviyati / yadi me payitukmo si sudaran rjadhtn tato praktyaiva gatv tatra pradee tihhi yath te sudaran na jnti eo so rj kuo ti // so mtur vacana pratirutv prktakena veea praktyaiva mravana gatv sarvasyrmasya yo sarvaobhano mro tasya he sthita // s dni sudaran antapurikhi parivt mahat rja-ddhiye mahat rjnubhvena nnprakrehi suvicitrehi rjarathehi ruhitv mravana prasthit // s dni sudaran dev ynto oruhitv bahhi devatehi parivt ta mravana pravi // yda citrarathe mirakvane devn [_Mvu_2.452_] tryastrin ytrak kovidr devaparivt obhanti tda rjanya mravana thi rjntapurikhi parivto obhati // s dni sudaran dev aparhi srdha tam mravana anucakramant anuvicarant varavari mri uccinant mraphalni ca bhujant nnprakri ca pupajtni uccinant yvad mravanasya madhye anuprpt yatra rj kuo sati // so dni rj kuo mramlto utthihitv sudaranye devye unmrdhikye ligito // s dni sudaran bht santrast jnti vanapicensmi ght ti // s dni avidhvidha tti praveit vanapicena khajjmi vanapicena khajjmi tti // t dni antapurik ito ca ito ca palyanti / rj kuo sudaranya srdha mravane krŬati ramati paricrayati spi sudaran avidhvidha vakyati dhvatha antapurikho vanapicena khajjmi // t dni antapurik ya kla jnanti yathbhipryo rj kuena sudaranya srdha krŬita ramita paricrita tata nnprakr pup utsage ghiyna ta dea gat // t dni bahni devatni pupamuhi rja kua okiranti abda ca karonti / dhikpica dhikpica tti // so dni kuo sudaran devm oiritv rjakula pravio // tasy dni sudaranya devye parivrea salagna balikarma kta / kaacchu jvlpit nta amita ppa diysi vanapicena jvant mukt ti // s dni sudaran dev aparhi devhi srdha tahi mravane yathbhiprya divasa krŬitv ramitv pravicrayitv vikle rjakula pravi // s dni sudaran rjo kuasya ayanaghe pravi // rj [_Mvu_2.453_] jalpati // dev mri sapayanya nirdhvit na te mri ntni na te aha priyo // dev ha // mahrja kuto me mri / nirdhvit s mri payanya tata me vanapicena ligit mansmi vanapicena khdit / tato ha antapurikhi vanapicasya hastto mocit // mahrja ydo tava cchatradhro ydo padmin-udakarkasa tdo mravane vanapica sarve trayo jan manye ekamtya jt ti sarve samasad // rj kuo ha // devi m bhyo mravana payanya gaccha / aha pi tatrmravane mansmi vanapicena khdito // ___tatra dni aparea klena sudaran dev varum alind mahdev vijapeti // abhipryo me rjo kuasya hastivhin drau / ӭomi rjo kuasya vistr hastivhin ai hastisahasri // alind mahdev ha // bho putri suve rjahastivhin payanya nirdhvasi // s dni alind mahdev hastimahmtra abdviyna attik dinn // suve sudaran rjadht antapurikhi srdha rjaky hastil payanya nirdhviyatti / tata hast ca hastil ca alakarohi // so dni hastimahmtro alindya mahdevye attikye rutv sarv hastivhin ai hastisahasri sarvlakrehi alaktni hemallapraticchannni dantapatimokni upatimokni sakhurapravlni / s ca hastil siktasans muktapupvakr kt osaktapaadmakalp dhpitadhpan // s dni alind mahdev rja kuam mantrayati // [_Mvu_2.454_] putra ya khalu jnesi suve sudaran rjadht antapurea srdha rjaky hastil nirdhviyati payanya / tata praktyaiva hastil gatv tatra dee satha yath te sudaran na jney ea rj kuo ti // so dni rj kuo mtu pratirutv prabhtye rtrye hastimehaveena praktyaiva hastil gatv hastino mle sudaran pratiplayamno sati // spi dni sudaran varuya alindye srdha sarvhi ca antapurikhi parivt rjrahehi avarathehi abhiruhitv hastil pravi // s dni avarathto oruhitv bahhi ceatehi parivt hastil pravi / so pi rj kuo hastin mle hastimeho ti ktv sudaran nidhyyamno sati // s dni sudaran dev thi antapurikhi srdha tatra hastilya anucakramant anuvicarant ya kla pratinivartit rjakula gacchmti rj kuena pratyagrea hastilaena vëpyantena sudaran dev phito hat / tni rjrhi vastri hastilaena vinitni // s dni sudaran rjadht varu alind mahdev vijapeti // bhae imasya rjakyasya hastimahmtrasya dao dtavya / aky etena y rjo kuasya amgramahi t hastilaena hanitun ti // s dni alind mahdev ha // bhavatu putri mellehi eo rjakyo hastimahmtro avadhyo ki akya kartu // eva dni sudaran varuye sajpit // ___s dni sudaran aparea klena varum alind mahdev vijapeti // bhae priya me rjo kuasya avavhin drau // alind mahdev ha // suhu putri svo rjo kuasya avavhana payanye nirdhvhi // s dni [_Mvu_2.455_] alind mahdev avamahmtr abdpayitv attik deti // vo sudaran rjdeht antapurea srdha rjakya avavhana payanye nirdhviyati / t dni ai avasahasri sarvi alakarohi aval ca siktasas muktapupvakr karohi // tehi avarakehi alindye mahdevye attik rutv sarvi ai avasahasri sarvlakrohi alaktni / s ca avasl siktasans muktapupvakr kt // s dni alind mahdev rjasya kuasya nivedayati // putra kua ya khalu jnesi s sudaran rjadht antapurea srdha rjakya avavhana payanye nirdhviyati / yadi si payatukma tato praktyaivvaly gatv tatra dee tihhi yath te sudaran na jney ea rj kuo tti // so dni rj kua mtur vacana pratirutv prabhtye rtrye avarakavea ktv avn ghsa vikiranto sati sudaran pratiplayamno // s dni sudaran rjadht varuye alindye mahdevye srdha sarvhi cntapurikhi ratnmay ivikm ruhitv aval prasthit // spi dni sudaran ivikto pratyoruhiya bahhi devatehi parivt aval pravi // so pi rj kuo avn phato sthita sudaran nidhyyanto // spi dni sudaran aparhi antapurikhi srdha tatra avaly anucakramitv anuvicaritv ya kla nivartit rjakula gacchmi tti tata kuena rj pratyagrea avalaena vëpyantena phimena hat / tni rjrhi vastri avalaena vinitni // s dni sudaran rjadht varu alind mahdev ha // bhae imasya avarakasya dao dtavya // labhy etena rja kuasya [_Mvu_2.456_] agramahi avalaena hanitu ti // alind mahdev ha // putri marehi ete rjaky avarak avadhy ki aky kartu // ___s dni sudaran aparea klena varum alind mahdev vijapeti // bhae abhipryo me rjo kuasya rathavhin drau / ruta me vistr rja kuasya rathavhin ai rathasahasri // alind mahdev ha // suhu putri vo rjo kuasya rathavhin payanya nirdhvhi // s dni alind mahdev rjo kuasya rathapl abdpayitv attik deti // svo sudaran rjadht antapurea srdha rjo kuasya rathavhin payanye nirdhviyati // tehi dni rathaplehi mahdevvacana rutv aparajjukto au rathasahasri yuktni sihacarmaparivri dvpacarmaparivri vyghracarmaparivri pukambalapraticchannni sanandighoi savaijayantikni sakhurapravlni ucchritadhvajapatkni // s dni alind mahdev rjo kuasya nivedayati // putra ya khalu jnesi svo sudaran rjadht antapurea srdha rjaky rathavhin payanye nirdhviyati / yadi si payitukma tato praktyaiva rathal gatv tatra pradee tihhi yath te sudaran na jney ea so rj kuo tti // s dni sudaran rjadht alindye mahdevye srdha sarnea ca antapurea rjrahehi rathehi abhiruhitv rathalprasthit // so pi rj kuo mtari pratirutv prabhtye rtrye praktyaiva rathavhanal gata rathaplaveea rathn mla sati sudaran pratiplayamno // spi dni sudaran rjadht avarathto oruhitv bahhi devatehi parivt rathal pravi // s dni sudaran rjadht aparhi devhi srdha rathalm anucakramitv ya kla nivartit rjakula gacchmi tti tata rj kuena pratyagrea gomayapiena vëpyantena [_Mvu_2.457_] phe hat // tni rjrhi vastri gomayapiena vinitni // s dni sudaran rjadht varum alind mahdevm ha // bhae imasya rathaplasya dao pramayitavyo / labhy etena rjo kuasya agramahi gomayapiena hanitu // alind mahdev ha // putri marehi ea rjakyo rathapla avadhyo rjo rathakoadhro ki aky kartu // s dni sudaran tya alindya mahdevya sajapt // ___tatra dni aparea klena y rjaky hastil tatrgni mukto mahnto agnidho prajvalito // hastimehasahasri mahmtri ca anya ca mahjanakyo sannipatito hastil nirvpayiyma na ca aknonti ta agnidgha parinirvpayitu antapura pi tena agnibhayena sarva bhta santrasta savtta m ima pi rjakula dahiyatti // t dni sarv antapurik yato hastil tato nirdhvamn santi ko aknoti eta hastidgha parinirvyapayitu ti // mahjanakya khijjante na ca aknonti ta agnidgha nirvpayitu na ca aknonti tni hastilya paalni ghanni mahantni bahujana-uttakni ptayitu // tasmi ca klntare rj kuo vahirnagare anucakramanto anuvicaranto avati / tasya dni rjo amtyena puruea nivedita // mahrja ya khu jnesi y rjaky hastil tatra agni prajvalito // rutv ca puna rj kuo hastiskandhavaragata javena t hastil saparivro gato // sarvhi antapurikhi rj patanto do tena rj patantena tni pradptni paalni ekenosshena sapakakni [_Mvu_2.458_] satalakaakni tata hastilto vhyamukha kiptni // ye pi hi hastiyo varatrehi baddhni tni bandhanni hastena cchaacchaya cchindati / ye pi hasting agnin abhigrast tni utkipitv agnibhayto ekamante kipati // eva dni kuena rj muhrtena hastil nirvpit sarv hastivhin agnidghto mocit eko pi na hastir dagdho nbdhito // tatra dni anekakoatasahasri rjo kuasya td vryaparkram dv hakkrasahasri pravartenti / antapura pi rjo kuasya tda puruaparkrama dv sarve prt tu aho rjo kuasya balo aho parkrama // tatra dni apar kubj harit vegajt rj rj ti kua sarveti // sihasupho balav obhe suvipulo mah / khe candro iva bhti samantaparimaala // cakroratmryatko kmadevo va obhati / hastino mocaye rj sthmopeto nararabho // so dni rj kuo tasy kubjya prto dya deti savreti vara // bhadrik khu aya kubj y rjna praasati / kikni te vastri dadmi caturo aha // s dni sudaran rjadht t kubj kuasya vara bhëam rutv tasy dni sudaranya rjadhtu eva bhavati // ea rj kuo bhaviyati [_Mvu_2.459_] tasya e kubj vara bhëati // s dni sudaran rjadht rjasya kuasya tda vararpa dv mnasa se pratyhata dukhadaurmanasyajt savtt // m tva edo mama bhart eva durvaro durdo sthloho sthlairo sthlapdro mahodaro klo mairivaro picasya ca etasya ca nsti kicit* nnkaraa // s dni sudaran dev tasy kubjye ruit ha // na nma etye kubjye jihvye asti cchedako / sutkena astrea y rjna praasati // s dni kubj sudaran dev gthye sajapeti // pratitarjenti rjno bandhanena vadhena v / tasmsya vara bhëmi raka jvitam tmano // s dni sudaran dev rja kua tda dv durvara durda dv tatra rjakule eva ramaye devabhavanasannibhe anantaratankare rati na vindati annapnena se chanda otpadyate / nha atsymi na bhokymi ki jvitena me yad aha piacena srdha savasmi // s dni sudaran rjadht varum alind mahdev vijapeti // bhae muchi me kanyakubja gamiymi mtpitu saka // yadi me na osiriyasi muhrtena upakramemi tmna mrayiya // tasy dni alindye mahdevye eva bhavati // vara aya rjadht jvati naiva mt ti // s dni alind mahdev ha // putri gaccha yatra te abhipryo // [_Mvu_2.460_] s dni sudaran rjadht kubjdvity avaratha abhiruhitv vrasto nirytv prasthit anuprvea kanyakubja gat mtpitu saka // so dni rj kuo vikle ayanagha pravio sudaran dev na payati / rjakule samantena mrgayamn na kutracid dyati // so dni rj kuo sudaran dev na labhanto utkahati ocati paritapyati / eva vistre antapure ny na labhati // yad se vidita yath sudaran dev kubjdvity jtikula gat so dni rj kuo mtara alind vijapeti // ambe aha pi gacchmi kaakubja vaurasya mahendrasya madrakarjo saka sudaran devm nayiymi // s dni alind mahdev putrasya kuasya vacana rutv kanyakubja gamiymti tata putrapremnena rjyatye ca mrchit praskhalit ca bhagn dharatale prapatit putraokasamanvit // aho mama mandabhgyye anartha / paryeit yato iya may mahendrakasya kanyakubjakasya madrakarjo dht sudaran ihnt tato na jnmi katha me putrasya rjo kuasya bhaviyati // s dni alind mahdev putrasya kuasya jalpati // putra tva ikvkurjaputro sukumro sukhasavddho jnapad ca aktubhak kambalaparidhn ca divasakarmalkhhr ca kathante mrgagamana bhaviyati // rj kuo ha // aha ambe ntyagtavdyena anyhi ca myhi vividhehi ca upyehi tmano vtti kalpayanto gamiya m utkahatu amb // so rj kuo t mtara sajpayitv bhrtara kuadruma rjye pratihpayati // bhrt [_Mvu_2.461_] imni te ai nagarasahasri sanigamajnapadni aivarya krpehi imni te ai hastisahasri sarvlakravibhƫitni hemajlapraticchannni sakhurapravlni ai avasahasri sarve saindhavni ghravhni sarvlakravibhƫitni ai rathasahasri sihacarmaparivri vyghracarmaparivri dvpicarmaparivri pukambalapraticchannni sanandighoi savaijayantikni sakhurapravlni ucchritacchatradhvajapatkni imni te vhanni / ima rjya pariplehi yva mama gamana bhaviyati // so dni rj kuo amtyn sadiati // eo vo kumro kuadrumo rj mama yvad gamana / eva jnatha / tath eva rjya samanusatha dharmea ca paurajnapad paripletha // so dni rj kuo amtyn evam anusayitv bhrtara kuadruma rjye pratihpayitv mtaram alind mahdev abhivdayitv pradakiktv saptatantrik vm dya uttarbhimukho prasthito // ___rj kuo vividhehi upyehi tmano vtti kalpayanto kanyakubja vasura yena gacchati anuprvea kanyakubjasya viayam anuprpta // tatra anyatarasmi grme vsam upagato aparye vddhye lye pratirayo dinno // tatra grme utsavo va vartati / so dni rj kuo tye vddhye vuccati // putra iha grme utsavo vartati vraja grmamadhye tatra kicid annapna labhiyasi tata hra ktv pratikramiyasi // so dni rj kuo tasy vddhya rutv grmamadhya gata // tena dni rj kuena td v vdit gtaka gyita ya sarvo grmajano rdhyati / etasya dni kuasya grmajanena prtena samnena nnprakrasya khajjakasya pra gopiaka dinna mahnta alinda odanasya dadhikalaa ca nnprakri [_Mvu_2.462_] ca vyajanni // tena dni rj kuena khadyabhojya sarva vddhye l praveita // s dni vddh prabhtakhdyabhojya dv (pra mahnta gopiaka nnprakrasya ca khajjakasya pra piaka dinna mahnta alinda odanasya nnprakri va vyajanni tena dni rj kuena praveita dv ca punar vddh) prt savtt // adya ea gndharviko ekhra ktv pacime yme gamiyati ta ea khdyabhojya mama dvemsika tremsika v bhakta bhaviyati // tenpi dni rj kuena tasy vddhye lpa karantena ekrdha va yan ta gopiaka khajjakasya prakhdita / spi vddh jnti / idni pi muhrtake pi eo mama khajjakaea dsyatti // tenpi dni rj kuena bubhukitena sarva ta gopiaka khajjakasya khdita na eka pi khajjlopa eakta // tasy vddhye eva bhavati // yad imena gndharvikena ta mahnta gopiaka khajjakasya sarva khdita ito ea bhaviyati / na dhrayiyati eo bhyo ima alinda modakasya khditu / evam mama cirasya klasya bhakta bhaviyati // tena dni rj kuena mrgagatena bubhukitena mahnta alinda modakasya ta ca dadhikalaa tni ca vyajanni nnprakri sarva paribhukta / tasy vddhye na kici eakta // s dni vddh nir savtt avidhvidha praviatha dhvatha praveitakyo manuyarpea me pico gha pravia mama khditukmo // rj kuo ha // ambe kim ravasi kici dravasi / grmasmi na ca k pi ppak vasanti m trashi m ravhi / im ekartri vasitv uve gamiymi // ___so dni rj kuo pratyƫaleakle utthya prasthita anuprvea kanyakubja [_Mvu_2.463_] anuprpta mlkral pravio / mlkramahattarakasya allno aha pi imahi vasiya aha pi atra karme kualo // tatra dni mlkraly rjanyni kahaguni gandhamaku ca ml kriyanti // so dni rj kuo tdni kahaguni ca gandhamakuni ca ml ca suktni sunihitni ca suvicitri ca kravantni ca karoti yath sarve mlkr dv vismayam padyanti / aho kalyo cryaputro obhano ilpiko ya imni edni kahaguni gandhamakuni ca ml ca tdni suktni sunihitni karoti yath asmbhi na kadci daprv / sarvi ca rj kuo tmano nmakena likhati yath sudaran jney rjo kuasya eta karman ti // tni kahaguni gandhamakuni ml ca rjakula praveit sudaranye upanmiyanti / paya sudarane imni pupajtni kedni suktni suvicitri sunihitni nnvarni // s dni sudaran ya tatra sarvaobhana kahagua ca makua ca mlvara ca ghta bandhmi tti yvat payati kuasya nmaka // tasy etad bhavati // kuasya eta karman ti rj kuo prktakena veena ihgato bhaviyatti // s dni sudaran tni kuena ktni melletv anyni prktakni ghati // s dni sudaran mtare vuccati bhaginhi ca vuccati antapurikhi / sudaran ki tvam imni sarvaobhanni kahaguni makuni ml ca mellitv anyni prktni ghasi // s tm ha // ala me etehi etam eva me bhavatu // yan tatra rahasya tan na kasyacid cikati // ___so dni rj kuo mlkrasya mle vasitv artha nopalabhati / tata [_Mvu_2.464_] nirdhvitv kumbhakramahattarakasya mle allno // tatrpi rjntapurasya kte nnprakri kumbhakrabhjanni kriyanti / so dni rj kuo tdni kumbhakrabhjanni suktni sunihitni kravantni karoti yath sarve kumbhakr dv vismayam padyanti / aho kalycryaputro obhana ilpiko ya imni ed kumbhakrabhjanni suktni sunihitni kravantni karoti yni asmbhi na kadci daprvi / sarveu ca kuo rj svaka nmaka sajmtrakena likhati yath sudaran jney kuasyeda karman ti // thi dni antapure dshi tni kumbhakrabhjanni rjakula praveitni sudaranye ca upanmiyanti / paya sudarane imni kumbhakrabhjanni ydni obhanni kalyni suktni sunihitni yan te rucyati ta ghhi // s dni sudaran tni kumbhakrabhjanni ya sarvaobhana sarvadaranya ta ghūymti yvat payati kuasya nmaka / tasy eva bhavati / kuasyeta karman ti // s dni tni mellitv anyni prktak nipratighti // s dni sudaran mtare vuccati bhaginhi pi devhi / sudarane edni bhjanni na kadcid iha rjakule praveitaprvi eva obhanni / kisya tva etni obhanni bhjanni na ghasi // s dni ha // ala me etena etam eva me bhavatu // ya tatra rahasya tan na kasyacid cikati // ___so dni rj kuo kumbhakrasya mle vasitv artha nopalabhati / tata nikramitv vardhakimahattarakasya mle allno // tatrpi rjntapurasya ktena nnprakri vardhakibhni kriyanti / sandik pi kriyanti macak pi [_Mvu_2.465_] kriyanti phak pi kriyanti ayysanak pi kriyanti pdaphalakni pi kriyanti bhadraphakni pi kriyanti ayakv pi kriyanti phelikni pi kriyanti antakony api kriyanti anyni ca nnprakri vardhakibhni kriyanti // so dni rj kuo tdni vardhakibhni suktni sunihitni kravantni karoti yath sarve vardhakino dv vismayam pann / aho kalycryaputro obhano ilpiko yo imni edni vardhakibhni suktni sunihitni karoti yni asmbhi na kadci daprvi / sarveu ca rj kuo tmano nmaka sajmtrakea likhati yath sudaran jney rjo kuasyeda karman ti // thi dni antapurikdshi ta vardhakibha rjakule praveita / yni sarvaobhanni tni vicinitv sudaranye upanmyanti // sudarane paya paya imni vardhakibhni ydni obhanni daranyni / yan te abhipreta ta ghhi // s dni sudaran y tatra sarvaobhan sandik y macak y phak pdray v pdaphalak v bhadraph v ayakk v antako v phel v phelik v ta ghmti yvat payati kuasya nmaka // tasy dni eva bhavati // kuasyeda karman ti // s dni ta mellitv anya prktaka ghti // s dni sudaran mtye vuccati bhaginhi ca thi ca antarpurikhi / sudarane kisya tva imni edni vardhakibhni obhanyni [_Mvu_2.466_] mellitv anyni prktakni ghsi // s dni ha // ala me tehi imni eva me bhavantu // ya tatra rahasya ta na kasyacid cikati // ___so dni rj kuo vardhakisya mle vasitv artha nopalabhati / tato nirdhvitv coakadhovakasya mle allno // tatrpi rjntapurasya ktena coakni dhovyanti sudarany pi coakni tatraiva dhovyanti // so dni rj kuo sudaranye vastri pratyabhijnati / so dni rj kuo tni sudaranya coakni tdni dhovati supraklitni cauki nirmali dhautni yath sarve dhovak coak dv vismayam pann / aho kalycryaputro obhano ilpiko yo imni colakni edni sudhovitni supraklitni cauki nirmalni dhovati yni asmbhi na kadci daprvi // rj kuo svaka nmaka bhalltakena sajmtrakena likhati yath sudaran jney kuasyeda karman ti // thi dni antapuradshi tni colakni rjakula praveitni yni devn colakni tni devnm upanmitni yni antapurikn colakni tni antapurikn dinnni / tni dni antapurik sudarancolakni payanti avadtni cauki nirmalni / t dni vismaya labhanti sarvaobhanni sudaranya colakni sudhotni ca cauki nirmal dvigua trigua sudaranya dhovpanikam arhanti // sudaranpi tni vastri dv uddhni nirmalni prt [_Mvu_2.467_] savtt yva yatra dente coadhovanako bhalltakena sajmtrea likhanto colake nmaka karoti tatra ta kuasya nmaka dv kuasyeda karman ti // s dni na svaya pratchati upasthyakye ghveti // tni sarvntapurik svakasvakn vastr dhovpanika cen haste denti / s dni sudaran na icchati vastr dhovpanika dtu // s dni sudaran mtare vuccati bhaginhi ca antapurikhi ca // sudarane yad tava colakni sudhovitni sucauki sarvi lacakni tasya dhovpanika na desi // sudaran ha // ki yumka cint dūyati so anyena klena // ya tatra rahasya ta na kasyaci cikati // ___so dni rj kuo dhovakasya mle vasitv artha nopalabhati / tata nirdhvitv rajamahattarakasya mle allno tatrpi ca rajakale rjntapurasya colakni rajyanti sudaranya pi colakni rajyanti // tatraiva so rj kuo sudaranye colakni pratyabhijnati / tena kuena tye sudaranye colakni suraktni ragaraktni suvivitri tdni raktni yath te sarve raj vismayam pann / aho kalycryaputro obhana ilpiko yo imni edni suraktni suvicitri colakni rajati yny asmbhi na kadcit* daprvi / sarveu ca rj kuo svaka nmaka bhalltakena sajmtrakena likhati yath sudaran jney kuasyeda karman ti // thi dni antapurikdshi yni yni devn colakni tni tni devn yatni yni antapurikn colakni tni antapurikn dinnni / sudarancolaka [_Mvu_2.468_] antapurik dv vismit imni sudaranye colakni tni suraktni sudaranyni suvicitri imye sudaranye dvigua trigua rajpanya dtavya // t dni colakni sudaranye upanmitni // s dni sudaran tni colakni suraktni sudaranyni suvicitri dv tu prtisaumanasyasavtt yva yatra dee rajako bhalltakena aka karoti tatra dee payati kuasya nmaka / tasy eva bhavati / kuasya ta karman ti / s na pratchati upasthyakye prayacchati // t dni antapurik svakasvakn colakn rajpanika ceikn haste denti s sudaran rajpanika na icchati dtu // s mtare ca bhaginhi ca antapurikhi ca vuccati / sudarane yath tava colakni suraktni suvicitri daranyni tata tva yva dvigua trigua rajpanika dtavya tan na icchasi dtu // sudarsanha // ki yumka cint dūyati so anyena klena // ya tatra rahasya tan na kasyaci cikati // ___so dni rj kua rajakasya mle vasitv artha nopalabhya tato nirdhvitv tata taakramahattarakasya mle allna // tatra dni rjo mahendrakasya attiy antapurasya arthya nnprakri suvararpyamayni ratnapratyuptni bhojanabhjanni pibanabhjanni ca kriyanti // so dni rj kuo suvaramayni ratnamayni ca ratanapratyuptni bhojanabhjanni pibanabhjanni ca tdni karoti sudaranyni susasthitni yath eko pi taakro nsti yo tdni bhjanni aknoti kartu // te dni taakr tdni dv [_Mvu_2.469_] vismayam pann // aho kalycaryaputro obhano ilpiko yo imni edni ratnabhjanni karoti yni asmehi na kadcid daprvi / sarveu ca rj kua svaka nmaka sajmtrakena likhati yath sudaran jney kuasyeta karman ti // t dni rjakyni suvararpyamayni bhjanni ya kla sarvi nihitni tena taakramahattarakena rjo mahendrakasya upanmitni // so dni rj mahendrako yni kuena bhjanni ktni tni dv vismayati / ydnmni ratnapratyuptni bhjanni kualena imni cryea ktakni // so dni rj mahendraka tni ratnabhjanni ca varavar kcukyn ca haste deti / gacchatha antapura praveetha mahdevye dhtu ca me sudaranye yathbhipreta prva detha pacd apar devnm antapurikn ca // tehi dni varavarehi kcukyehi ca tni ratnabhjanni antapura praveitni mahdevye upanmitni / devi imni te ratnabhjanni rj preitni dev ca dht ca te sudaran yathbhipreta prva ghantu pacd anys devn dūyati sarvs ca antapurikn // s dni sudaran mtye vuccati bhaginhi ca antapurikhi ca varavarehi kcukyehi ca // sudarane imni va te ratnabhjanni pibanabhjanni pitare preitni tva tvad yathbhiprya prva ghatha pacd anys devn dūyati sarvs ca antapurikn yathbhipreta ghhi // s dni sudaran ya tatra sarvaobhana sukta ca sunihita kravanta ta ghmi tti yvat payati kuasya nmaka / tasy eva bhavati / kuasyaita karman ti / s dni ta mellitv anyni prktailpikena ktakni ghti // s dni sudaran tye mtye bhaginhi [_Mvu_2.470_] ca antapurikhi ca vuccati varavarehi ca kcukyehi ca // sudarane ki tva edakni daranyni ratanabhjanni sarvaobhanni mellitv anyni prktakni ghsi // s dny ha // ala me etena etam eva me bhavatu // yan tatra rahasya tan na kasyaci cikati // ___so dni rj kuo taakrasya mle vasitv artha nopalabhati / tato nirdhvitv suvarakramahattarasya mle allno / tatrpi rja-attikye antapurasya arthye nnprakri suvarbharani kriyanti mrdhpidhn pi kriyanti pdstarani pi kriyanti suvaraml pi kriyanti kilajak pi kriyanti vehak pi kriyanti maikual pi kriyanti kara pi kriyanti mukhaphullak pi kriyanti bimb pi kriyanti prihryak pi kriyanti kaak pi kriyanti roibhik pi kriyanti pdstarak pi kriyanti npur pi kriyanti pdgulivehak pi kriyanti // so dni rj kuo tdni suvarbharani karoti udri kalyni suktni sunihitni sunirvyantni sunirvntamalakayi mdni karmaniyni prabhsvari tdni karoti yath te suvarakr sarve dv vismayam pann / aho kalycaryaputro obhano ilpiko yo imni edni suvarbharani suktni sunihitni kravantni karoti yathsmbhi na kadci daprvi / sarveu ca rj kua sva nmaka sajmtrakena likhati yath sudaran jney kuasyeta karman ti // tehi dni suvarakrehi ya kla [_Mvu_2.471_] bharani nihitni ta sarva rjo mahendrasya allpita // so dni rj yni kuena rj bharani ktakni dv vismayam panna aho ydni imni bharani suktni sunihitni obhanni kualencryaputrea ktakni // so dni rj mahendrako tny bharani varavar kcukyn ca haste preati // gacchatha imny bharani mahdevye sudaranye ca yathbhipreta prva detha pacd apar devn detha sarvs ca antapurikn detha // te dni varavar kcuky ca tny bharani rjakula praveitv mahdevya sudaranya ca upanmenti // devi iman te suvarbharaa rj preita / tva ca dht ca te sudaran yathbhipreta prva ghatha / pacd apar devn dūyati sarvs ca antapurikn // s dni sudaran te suvarbharan ya tatra sarvaobhana sukta sunihita kravanta ghmi tti yvat payati kuasya nmaka / tasy eva bhavati / kuasyeta karman ti / s dni ta mellitv prktakni kuilpiktni ghti // s dni sudaran mtye vuccati bhaginhi ca antapurikhi ca varavarehi ca kcukyehi ca // sudarane ki tva eva vipartik ynmni sarvaobhanni suvarbharani suktni sunihitni kravantni kualencryaputrea ktni tni mellitv anyni prktakni kuilpikaktni ghasi // sudaran ha // ala me etena imam eva me bhavatu // yan tatra rahasya tan na kasyacid cikati // ___so dni rj kuo suvarakrasya mle vasitv artha nopalabhati / tata nirdhviyna maikramahattarakasya mle allno / tatrpi rjattikye antapurasya [_Mvu_2.472_] arthye nnprakri bharani kriyanti muktmaivairyaakhailpravlasphaikamusragalvalohitikhr pi kriyanti ardhahr pi kriyanti maikual pi kriyanti maivakkal pi kriyanti ratnamayni mrdhapidhnni agadni pi kriyanti keyri pi kriyanti mekhal ratnmayni kriyanti // so dni rj kuo tdni mai-bharani suktni sunihitni kravantni karoti yath sarve te maikr dv vismayam pann / aho kalycryaputra obhano ilpiko yo imni dni bharani suktni sunihitni kravant karoti ye asmbhir adaprv / sarveu ca rj kuo svaka nmaka sajmtrakena likhati yath sudaran jney kuasyaita karman ti / tehi dni maikrehi ya kla bharani nihitni ta vela rjo mahendrakasya allpitni // so dni rj yni kuenbharani ktni dv vismayam panna / aho kalycryaputro obhano ilpiko // so dni rj mahendrako tny bharani varavar kcukyn ca haste preitv / gacchatha etny bharani mahdevya sudaranya ca yathbhiprya prva detha pacd apar devn sarvs ca antapurikn detha // te dni varavar kcuky tny bharani rjakula praveitv mahdevya sudaranya ca upanmayanti / devi imni maybharani rj preitni tva ca dht ca te sudaran yathbhipreta ghatha / pacd apar devn sarvs ca antapurikn dūyati // s dni sudaran te maybharan ya tatra sarvaobhana sukta sunihita kravanta ta ghmi tti yva payati kuasya nmaka / tasy eva bhavati / kuasyaita karman ti // [_Mvu_2.473_] s dni ta mellitv anyni prktakni kuilpiktni ghti // s dni sudaran mtare ca vuccati bhaginhi ca antapurikhi ca varavarehi ca kcukyehi ca // sudarane ki svam eva vipart y tvam edakni maybharani suktni sunihitni kravantni kualailpikaktni mellitv anyni prktakni kuilpiktni ghsi // s dni sudaran ha // ala me etehi imam eva me bhavatu // yan tatra rahasya tan na kasyacid cikati // ___s dni rj kuo maikrasya mle vasitv artha nopalabhati / tata nirdhvitv akhavalayakramahattarakasya mla allno / tatrpi rjattikye antapurasya arthye nnprakri akhagajadantamayni bharani bhjanni pi kriyanti / ngadantavalayak pi kriyanti ajany pi kriyanti dantasamudgak pi kriyanti rocanapicik pi kriyanti dantabhugrak pi kriyanti dantavihehik pi kriyanti dantapdamay pi kriyanti shak pi kriyanti akhak pi kriyanti akhaayy pi kriyanti akhamayni pi tailabhjanni gandhabhjanni varakabhjanni kriyanti akhamlak pi kriyanti akhamudrak pi kriyanti akhavalayak pi kriyanti akhamekhal pi kriyanti akhavocak pi kriyanti akhaivik pi kriyanti akhacarmak pi kriyanti // eva nnprakri akhagajadantamayni bhjanni bharani ca suktni sunihitni kravantni karoti yath sarve akhagajadantakrak dv vismayam pann / aho kalycryaputra obhano ilpiko yo imni edni akhagajadantamayni bharani bhjanni ca karoti ya asmbhir na daprvi / sarveu ca rj kuo svaka nmaka sajmtrakea [_Mvu_2.474_] likhati yath sudaran jney kuasyaita karman ti // tehi dni akhagajadakrehi ya kla sarvi ktni yathattni rjo mahendrakasya upanmitni // rj ta kuasya karma dv udraobhana sukta rjrha vismayam panna / aho ydnmni kualencryaputrea ktni // kumrmtyehi pi abhilakitni rjapuruehi pi abhilakitni kuena ktni akhagajadantabhni dv vismayam pann // imni kualencryaputrea ktni // rj mahendrea varavar kcukyn ca haste tny bharani bhjanni ca preitni / gacchatha antapura praveetha mahdevye dhtu ca me sudaranye yathbhiprya prathama detha tata pacd anys devnm antapurikn ca // te dni varavar kcuky tny bharani bhjanni ca ghya antapura praveitni mahdevye upanmitni / devi imni te akhagajadantamayni bharani bhjanni ca rj preitni tva ca dht ca te sudaran prva yathmiprya ghatha pacd apar devn dūyati sarvsä ca antapurikn // s dni sudaran tni akhagajadantamayni bharani bhjanni dv yan te sukta sunihita kalya obhana kalycryaputrea ktaka dv haste pramita ghūyanti yvat payati kuasya nmaka tasyaiva bhavati / kuasyaita karma ti / s dni ta mellitv anyni prktakni kuilpiktni ghti // s dni sudaran mtare vuccati bhaginhi ca antarpurikhi ca varavarehi ca kcukyehi ca vuccati // sudarane ki tva edk [_Mvu_2.475_] vipartik yni imni sarvaobhanni suktni sunihitni kravantni kalycryaputrea ktakni mellitv anyni prktakni kuilpikaktni ghsi / kim imni sarvaobhanni na ghsi // s dni sudaran ha // ala me etehi etam eva me bhavatu // ya tatra rahasya tan na kasyaci cikati // ___so dni rj kuo akhadantakrasya mle vasitv viea nopalabhati / tata nirdhviyna jantakrasya mle allno / tatra rjattikye antapurasya arthye nnprakri jantamëadaakni kriyanti / krŬpanakni ca vividhni ca jantamëakni kriyanti / vjanakni pi jantamëni kriyanti / tlavaakni pi morahastak pi pdaphalak pi sandik pi jantamëapdak mahlik pi yantamëakni kakaak pi yantramëak / nnprakri ca pakio yantramëakni kriyanti uk pi jantamëak rik pi kokil pi has pi mayr pi atapattr pi kradav pi moramb pi jvajvak pi tailakuik ca yantramëak kriyanti / nnprakra ca phalphala yantramëak kriyanti / bhavyni ca dìimni ca mtulugni ca vrasenakni ca drklatik ca mri ca jmbni ca pippalni ca kapitthni nlkeri ca panasni ca krikni ca npni ca kadambni ca kharjaralatik ca / eva nnprakri yantramëabhni kriyanti // so dni rj kuo tdni [_Mvu_2.476_] yantramëabhni suktni sunihitni kravantni karoti ya te sarve jantrakrak dv vismit / aho kalycryaputro obhano ilpiko yo imny edni mëakni suktni sunihitni kravantni karoti yny asmbhi na kadcid daprvi / sarveu ca rj kuo svaka nmaka sajmtrakena likhati yath sudaran jney kuasyeda karman ti // tehi dni jantakrehi yad sarvabha nihita tata rjo upanmita // rj dni mahendrako madrakarj tni kuaktni dv vismita / aho ydakni imni jantramëakni suktni sunihitni kravantni kalycryaputrea ktakni // tena dni rj tni bhakni varavar kcukyn ca haste dinn / gacchatha antapura praveetha mahdevya dhtu ca me sudaranye prathama detha pacd apar devn sarvs ca antapurikn detha // tehi dni varavarehi kcukyehi ca ta bha ghya antapura praveita mahdevye upanmita dhtu ca sudaranye / devi imni te yantramëakabhni rj preitni tva ca dht ca te sudaran yathbhiprya prathama ta ghatha pacd anys devn dūyati sarvs ca antapurikn // s dni sudaran ya tatra sarvaobhana sukta sunihita kravanta dv tatra hasta prameti ghmti yvat payati kuasya nmaka / tasy eva bhavati / kuasyeda karman ti / s dni ta mellitv anyni prktakni ghti // s dni sudaran mtare vuccati bhaginhi pi antapurikhi pi varavarehi kcukyehi vuccati // sudarane kisya tva vipartik y tvam imni suktni sunihitni kravantni kalycryaputrea ktakni tni mellitv anyni prktakni kuilpiktakni ghsi ki sarvaobhanni na ghsi // sudaran [_Mvu_2.477_] ha // ala me etena etam eva me bhavatu // ya tatra rahasya tan na kocij jtni // ___so dni rj kuo yantrakrasya mle vasitv artha nopalabhati / tata nirdhviyna varun mahattarakasya mle allno // tatra rjakyni varuabhni nnprakri kriyanti vjanakni ca tlavaakni ca cchatri ca cchatraplakni ca karaakni ca vetramacakni vetramethik ca vetrapehakni ca eva nnprakri va varuabhni rjattiye antapurasyrthya kriyanti // tatra kuo rj tehi varuehi srdham antapurasya nnprakri varuabhni karoti yath sarve te varun eko pi na aknoti tdni kartu // te dni yatra kle yathattni sarvi va varuabhni ktni tata tni bhny dya rjo allpitni // rj varavar kcukyn haste abhyantaram antapurasya sarjitni prathama mahdevye sudaranye ca upanmitni // te imni rj preitni yya prathama ghatha yathbhipretni pact sarvasyntapurasya dūyati // mahdevye yny abhipretni ghtni sudaranpi vuccati // gha tva aho varuabhni yni te abhipretni // s dni yni tni varuabhni obhanni codri ca suktni ca udri rjrhi bahujanavismayakari ca svaya rj kuena ktni rj kuena svakena nmena saj likhit dv imni kuena ktnti mellitv anyni prktakni varuabhni ghti // s dni [_Mvu_2.478_] mtare vuccati bhaginhi pi antapurikhi pi varavarehi kcukyehi pi / sudarane ki obhanny udri varuabhni mellitv anyni prktakni ghsi // s dni ha // imni me bhavatu alam etehi // ya tatra rahasya yena sudaran tni rjabhni na ghti ta ca te na jnanti // ___so dni rj kuo tatrpi varuamle vasitv artha nopalabhati / tata nirdhvitv yo mahendrakasya madrakarjo mahnaso tatra pravio spakramahattarakasya allno // aha pi imahi eva siya ya karma apesi ta kariya / aha pi tatra karme kuala // tena dni spakramahattarakena rj kuo tatra mahnase sthapito attikpi dinn / atra karma karohi // so dni rj kuo tatra rjaktye mahnase tdni mnsaprakri ca vyajanaprakri ca kaprakri ca bhojanaprakri ca amlalavaamadhuratiktakaukakayi siddhesi yath sarvehi tehi rjaktyehi spehi na kadcid daprva prg eva siddha / yato pi ca mahendrako madrakarj jta na se kadcid edo raso paribhuktaprvo / so dni rj mahendrako ya kla bhaktgram upavio tni mnsaprakri vyajanaprakri ca kaprakri ca bhojanaprakri ca udri amlalavaamadhuratiktakaukakayi yni rj kuena siddhakni rj mahendrako paribhujanto na tuyati // vismita so rj spamattaraka pcchati / bho bhae kena spakena mamdya hro siddho / yata jto na me kadcid edo rasgro jihvgrea svditaprvo // so dni spamahattarako rjna prjal ktv vijapeti // devi atra aparo gantuko spo mahnasa prasthito / tena mahrjasya hro siddho // [_Mvu_2.479_] tasya dni rjo bhavati / kualo so spo nnprakrehi saghitavya so priyyitavya yath na kahicit* gacchey // so dni rj spamahattarakam mantrayati // bho bhae spa nehi ta spa yena mamdyhro siddho yvan na payiymi // tena dni spamahattarakena ya kla rj bhaktgram upavio tato na rj kuo upanmita eo sa spo yena mahrjasya hro siddha // so dni mahendrako madrakarj rja kua payati durvara durda sthloha sthlairopda mahodara kla mairivara dv ca puna rj vismita / aho m tva m tva obhano nma edo prktarpo edo rasavijno rasgro // so dni rj ta spa samvseti / vtti obhan yathrpa prajapt // rjrhi ca khdyabhojyni agrata upavipayitv khdpito pibanye ca dinna ml ca se labdh // rjena dni mahendrea attik dinn / ea spa anvtadvro rjakula praviatu // ___eva dni tatra rjakule satkto sanmnito vasati rjo ia sarve kumr amtyn bhaabalgr io ca priyo ca manpo ca // so dni mahendrako madrakarj varavar kcuky ca mantrayati // bhavantho ea spo vivastam antapura praviatu antapurikn krŬpanako bhavatu // so dni rj kuo vivasta rjakula praviati thi pi antapurikhi eo 'smka rj krŬpanako datto pi / t dni antapurik tena srdha vivasta krŬanti keli kurvanti phima ruhitv nnvhikye vhenti / so dni rj kuo antapurikhi [_Mvu_2.480_] vhiyamna sahas sudaranye do // s dni sudaran rja kua payitv eva bht santrast tsm antapurikn ruyati kyati paribhëati / labhy strbhi purua vhayitu ti // t dni antapurik hansu // sudarane ki tuva asmka ruyasi kyasi paribhëasi / yadi vayam ima krŬpanaka ea tava patir bhoti tato se ryyase // sudaran ha // e mama ry s bhavatu api tu na akya yumbhi ea vhayitu y eta vhayiyati tasy aha na st bhaviya // s dni sudaran rja kua antapure dv dnamukhavar okrtit npi se allyati na pralpandeti // so dni rj kuo ha // sudarane imahi pi tuva mama payiyna uttrasasi // sudaran ha // ki dni so ihgato si carya yadi so gacchanto rtri v divasa do gato si na ca vanapico eo ti tva na kenacid hato si / vistra rjya vistram antapura gaccha svaka rjya krŬhi ramhi pravicrehi imahi ki kariyasi // rj kuo ha // sudarane nha tvay vin gamiymi / di me na pratibhyanti yato ham ihgato // sudaran ha // ki dni aha karomi kasya v garahmy aha / uttrasati hdaya dv samudrarkasa yath // ki dni aha karomi kasya v garahmy aha / uttrasati hdaya dv mg bhrnt va lubdhaka // [_Mvu_2.481_] atarjanto yathgata rtridiva anuvrajan* / gaccha kua svaka rjya nechmi durvara aha // rj ha // aha khu bhati yme suroi tanumadhyame / tava kmehi muhyanto rjya pi nbhiprrthaye // nha gamiymi susavttoru di na jnmi yato smi gato / samƬharpo vicarmi loke matto smi kmai mgamandalocane // dev ha // vikepo tava vittasya yam anicchantim icchasi / akm rja kmesi naita paitalakaa // kuo ha // akm v sakm v yo naro labhate priy / lbha tatra praasanti albho tatra ppako // dev ha // prabhosi strsahasra pi ekartrea rmitu / ekastriyye kmena maha dukha nigacchasi // [_Mvu_2.482_] rj ha // neta dukha prajnmi yaasvini varalbhini / sucre brahmacaryasmi tva me bhry bhaviyasi // dev ha // dhig astu te brahmacarya aya te bhavatu ppaka / sunakh v sgl v paratra kmayiyasi // kua ha // m eva avaci bhadre suroi tanumadhyame / rama pi vaya sdhu brahmacaryea obhate // te pi bhadre sucrena iha crena obhati / svargeu upapadyanti tridae kmakmino // tat te bhadre aha brmi suroi tanumadhyame / na te anyo pat asti iti sihasvaro kua // dev ha // sace va satya vacana naimittika bhaviyati / na te bhry bhaviymi kma chindhi khaaa // rj ha // nha chettu tavechmi suroi tanumadhyame / acchinn yeva tva bhadre mama bhry bhaviyasi // [_Mvu_2.483_] mahanta ca mama rjya bahvava bahuprua / anantabahuprapaca bahvchdanabhojana // so ha rjya ca rëra ca cchorayitv ihgata / tava kmahi muhyanto rjya pi nbhiprrthaye // dev ha // pëe khanase kpa karakre ca karik / tva vta jlena bandhesi ya anicchantim icchasi // anicchant mm icchesi akment ca kmasi / gaccha tuva svaka rjya tmna ki kilmasi // rj ha // na eta kilam atha mahya brahmacarya ida mama / paratra eva tuva bhry mahya bhadre bhaviyasi // dev ha // eta tava brahmacarya uptta bhotu ppaka / sunakhi v ӭgli v gardabh vpi prrthaye // tato so rjaputro ro yuddhe apratipudgala / kuo yam rƬhaprajo ida vacanam abravt* // [_Mvu_2.484_] gacchanto ce aha bhadre suroi tanumadhyame / nigaehi te bandheya kin te khinti jtaya // dev ha // tam eva dharma aparya yan te utpdita pur // tam eva dharma smaramo ya me bandhitum icchasi // rj ha // prabhomi te aha bhadre maayitv prajpati / yen icchaka pracretu pit te ki kariyati // prabhomi strsahasra pi ekartrea rmitu / tvam eva me vara bhadre uddhadanti prajpati // dev ha // jnmi te mahrja balav ca nararabha / durvaro durdo csi nisparo si mahpati // sthloho sthlairo ca sthlgo pi mahodaro / payitu tv na icchmi tmna m kilmaya // ete udviddhaprkr alakakhoak / ye va vahanti ngehi ete vrayanti te // ete akthi yudhyanti tomarehi arehi ca / ashi ca sutkehi tv labheyu prajpati // [_Mvu_2.485_] eva dni rj kuo sudaranye srdha anyamanya nnprakra paribhëati / na ca koci jnti eo rj kuo ti // ___tatra dni prtismakehi pratirjnehi ruta mahekhyehi mahbalehi mahvhanehi / mahendrakasya madrakarjo dht sudaran nma prsdik sudarany rjo kuasya mlto palyitv pitu sakam gat / na ca se rj kuo pati ruccati survaro ti ktv // tehi dni saptahi rjnehi caturagabalakya sanhayitv hastikya avakya rathakya pattikya sudaranye arthye samgat // te dni saptn rj yo sarvryavaro so durmati nma rj te saptn rj balavattaro ca mahekhyataro ca // te dni sarve sapta rjna mahat samddhye mahat vibhƫye prasthit anuprvea kanyakubjasyopavanam anuprpt // tena dni mahendrakena madrakarj te saptn rjm ekamekasya dto preito / e mama dht sudaran kuasya rjo bhry tata na aky may anyasya dtu // te dni sapta rjna mahendrakasya madrakarjo prativacana rutv ruit kupit ca svakasvakehi khandhavrehi kanyakubja nagara samantena vehiyna sthit // so pi rj mahendrako nagara praviitv dvri ghaetv oruddho sati // tasya dni mahendrakasya madrakarjo eva bhavati // aha khalu imehi saptahi rjnehi avaruddho dhriymi sarve ca se rjno mahekhy mahbal na pratibalo ha ete yuddha dtu yadpi ekasya dhtara dsymi a me rjno virudhiyanti ki dni karomi // so dni rj mahendrako dhtu sudaranye ruo paribhëati // kisya tva svmikasya mlto palyitv ihgat yad aha tava ktena saptarjnehi oruddho [_Mvu_2.486_] dhriymi / yadi me ete saptn koci heh utpdayiyati tato te sapta khani ktv te saptn rjm ekameka rjmekameka khaa dsymi // s dni sudaran pitur vacana rutv bht satrast dukhadaurmanasyajt savtt mtm mantrayati // ambe yad ime sapta katriy paraspara virudhitv ghtayiyanti tata bhasmyitv (?) asthni saharayitv tato me elk krpayesi / tatra ca elkdvre karikravka roppayasi / tato grūmm atyayena prathame prvamse vartamne so karikravko sarvapariphullo bhavey hemaprakavara / tato me smarasi / ed me varena dht sudaran sti // s dni mahdev dhtu sudaranye vacana rutv bht satrast dukhadaurmanasyajt savtt arukah rudanmukh ha // katha me dhtye vinbhvo bhaviyati // tasy dni sudaranye eva bhavati / ydo rj kuo vryabalaparkramea samanvgato tata ete na samarth sapta rjna kuena srdha sagrma dtu / yan nv aha rj kuena jvitrthik siy // ___atha khalu sudaran yena rj kuo ten upasakramitv nnprakri cukni karoti cikati ca // mahrja eva me pit tarjati yadi ete sapta rjna kicid* hehm utpdayensu tato sapta khani ktv ete saptn rjm ekameka khaa pradsya // so dni kuo rj sudaranya bahuprakra bhëati // icchan tv ahan te mahnta asatkra kareya kin tva pi mama kuryt* // eva dni rj kuo sudaranye srdha jalpamna sati / tya ca sudaranya mtare ruta rutv ca [_Mvu_2.487_] puna rjo kuasya dv ko sya aya kuto v aya veo v po v carmakro v npito v calo v pukkaso v yo me dht paribhëati tarjeti ca // s dni sudaran mtura ajali kv ha // ambe m haiva jalphi na eo veo v po v dso v carmakro v / eo rja ikvkusya pacn kumraatn jyehaputro kuo nma m ambe eta dso ti manyhi // akhapalasaka nrsaghanievita / katriyasya kula sphta tva ve dso ti manyasi // suvarabhjanapratyupta nrsaghasamkula / katriyasya kula sphta tva ve dso ti manyasi // ai nagarasahasri ddha sphtam akaaka / katriyasya kula sphta tva ve dso ti manyasi // ai ngasahasri suvarlakrabhƫit / suvaracchann mtag idant samudgat // rƬh grmayehi khagatomarapibhi / katriyasya kula sphta tva ve dso ti manyasi // ai rathasahasri nandighoa-alakt / ayomay subaddhni dvpicarmaparicchad // rƬh grmayehi cpahastehi varmibhi / katriyasya kula sphta tva ve dso ti manyasi // ai avasahasr jney hayottam / [_Mvu_2.488_] suvaramekhaladhar khalnaratanmay // rƬh grmayehi pahastehi varmibhi / katriyasya kula sphta tva ve dso ti manyasi // via brhmaasahasri rjo bhujati nityaka / div v yadi v rtri sad satktapjit / katriyasya kula sphta tva ve dso ti manyasi // kumr at paca upet mtpitto / katriyasya kula sphta tva ve dso ti manyase // ai nidhnasahasri pit ca prapitmah / . . . . . . . . . . . . . . . . . yatra rj kuo nma nar cpi varo / etasya varavryea loke nsti samsamo // s dni sudaranye mt mahdev ida vacana rutv prt savtt // do me jmt sarvaguehi upeta // s dni sudaranya mt dhtur vacana rutv mahendrakasya madrakarjo nivedayate // mahrja ya khula jneysi jmt te rj kuo ihnuprpto // so rj dni devye vacana rutv bhto santrasto savigno haromakpajta // rj ha // devi hi ki unmattiksi vikiptacittaksi y eva jalpasi rj kuo ihnuprpto ti / kdo rj kuo kahi v te rj kuo do // dev ha // mahrja nha unmattik na vikiptacitt api tu eo te jmt rj kuo yo te mahnase hra pacati yo te antapurikn krŬpanako // rj dni rutv bhyasy mtray bhto satrasto [_Mvu_2.489_] dukhadaurmanasyajto savtto // na me ta dukha ya me sapta rjno oruddhaka dhrenti api tu eta me dukha mahrj kuo sudaranye roea ihgata bhaviyati so ca me avasnena dhritasya roea kicid abhyantaranagare hehm utpdayiyati // so dni rj mahendrako madrakarj bhto satrasto svakam antapura pravia / rjo kuasyjali ktv kampayati / kamasva mahrja yam may kicid aparddha // so dni rj kuo vasuram vsayati / m bhhi mahrja na mama kicit kmpayitavya // so dni rj mahendrako madrakarj muhrta rjna kua snnaly praveitv kalpakehi keamari kalppayitv atapkehi gandhatailehi apy abhyakto rjrahehi snnacrehi snpito rjrahehi anulepanehi anulipto rjrahehi vastrlakrehi pravritv muktbharao vasurea srdha eksane upavio / pacgikena tryeopasthihiye ca // ___te dni saptn rj balgrasya uccaabdamahabdo ndo ruyati // rj dni kuo vasura pcchati // mahrja kasyaio mahjanakyakolhalaabdo ruyati // rj ha // ima nagara sudaranye ktena sapta hi rjno samant parivritv santi aha ca oruddhako dhrymti / tasyai rj balgrasya abdo // so dni rj kuo ta vasura sajpayati // m bhhi mahrja aha tath kariya yath ete sapta rjno praamiyanti vacanakar ca bhaviyanti // so dni rj kuo ta vasuram mantrayati // mahrja ete sarve mahekhy hasting sarve ca av sarve catupad sarvo janakyo madhusikthakena kar pidhpehi m mama sihanda rutv svaka sainya bhajjiyati // so dni rj kuo mahekhya [_Mvu_2.490_] hastingam abhiruhitv mahat janakyena srdha nagaradvram avadvrpayitv nirdhvito / tena rj kuena sihando mukto / tena sihanda nadantena sarve sapta rjno sabal savhan bhagn / jvagrha ghtv pacdbhugìhabandhana bandhitv vasurasya mahendrakasya madrakarjo upanmit // ime te mahrjno te sarve sapta rjno mahendrakasya madrakarjo praipatit // jayatu mahrj araagat sma mahrjasya vayante jmtravacanapratikar bhaviyma // so dni mahendrako madrakarj jmtara kua pcchati / putra tava ete saptn rjn ruccati ki kariymo / yath tva apesi tath kariyma // rj kuo ha // mahrja asti te antapure prabht dhtaro tvad avaya sarve svmikn dtavy ime ca sapta rjna sarve katriy mahbal mahvhan mahbhg vistrarjy / tata mahrja ete katriy sapta dhtaro suvarasahasramait ktv ekamekasya rjo ekamek dht dehi / ete ca te sapta rjno jmtaro bhaviyanti pako ca te balavanto bhaviyanti / sarve ca te prtismantik rjno mahbalo mahvhano mahparivro ti ktv onamiyanti anuvartiyanti na ca te kocit pratirj viruddhiyati / mahendrako madrakarj ha // putra suhu eva kariyati yath tva apesi // so dni mahendrako madrakarj tn sapta dhtaro ekamek suvarapratimait ktv ekamek suvarasahasrapratimait ktv ekamek ekamekasya rjo dht dinn mahat rjnubhvena mahat rja-ddhiye sandh ca kt putrapautrik // te dni sapta rjno mahendrakena madrakarj mahat satkrea sanmnena svaka svaka rjya preit // gacchantu bhavanto svaka svaka rjya krpetha // [_Mvu_2.491_] so dni rj kuo tehi rjehi visarjitehi katyahakla vasitv vauraka mahendraka madrakarjnam mantrayati / mahrja mantremi aha pi svaviaya gacchmi // mahendro madrakarj ha // putra m gacchhi mama te jvita datta sarva me rjya saayto mocita / aha jro vddho mahallako gatayauvano / aha pit tva putro tva rjya karohi m gacchhi // rj kuo ha // mahrja cira me gatasya rjya me asasthitako mt me utkahiyati mantremi gacchmi // mahendrako madrakarja ha // atyavaya gacchasi // rj kuo ha // mahrja atyavaya gacchmi // so dni mahendrako madrakarj dht sudaran abdvitv sadiati // putri parkramayukto tava bhart rj kuo eva mahbalo mahnubhvo yena tva ca aha ca sarvarjya saayto mocita yasya sarve rjno praamanti / arahasi putri sudarane rja kua bhartra premnena ca gauravea ca upasthihesi // s dni sudaran ta pitur vacana präjali ktv sdh ti pratirutv so dni rj mahendrako madrakarj t dht sudaran rjo kuasya dattv mahat satkrea mahat samudayena caturagena balakyena hastikyena avakyena rathakyena pattikyena svaka rjya visarjito / gaccha putra svaka rjya // ___so dni rj kuo svaka rjya gacchanto sodynasya adhihnasya upavane vsito tatra mahpadumasaro / rj kuena tatra padumasame snyantena udakasmi tmano pratibimba da ydo durvaro durdo apayanyo / dv ca puna svaka arra apriya savtta etad uvca // sthna va ya mahendrakasya madrakarjo dht sudaran paribhavati me virpea durvarena durdena samucchrayea yan nna aham tmna [_Mvu_2.492_] upasakrameya // so dni tmna ca upakramea mritukma // akrea devnm indrea tryastrie bhavate samanvhto yath rj kuo tmna upasakramea mritukmo // tasya akrasya eva bhavati / eo rj kuo bodhisatvo sarvasatvn hitasukhye pratipanno / so durvaro durdo ti ktv tmnam upasakramitukma mreyati sarvaloke anartho bhaviyati // so dni akro devnm indro divyasya lohitamuktikasya ekvalikya madhye jyotirasa nma divya mairatna ta ghyna vaihyasamantarke sthito rja kuam mantrayati // mahrja m tmnam upakramhi api tu imm ekvalik jyotrasaratna re baddhhi / tata etena baddhena sarve jambudvpe na koci puruo vararpea samasamo bhaviyati / api tu yath icchasi pauraka vararpa tato tm ekvalik jyotrasaratna vastrea pidhehi tata te paura vararpa bhaviyati // so dni rj kuo tatra padumasare snyitv vilepanehi vilepitv rjrhi vastri prvaritv s ekvalik re baddh // tato tatra padumasare svaka mukha nidhyyati yva jnti asti kicid veeo / so dni pratyavekanto tmna payati prsdika daranya yath na kocij jambdvpe puruo tena vararpea daprvo / dv ca puna rj kuo tmna tda udravaranibha tuo ttamano savtto / na me bhyo mahendrakasya madrakarjo dht sudaran paribhaviyati anyo v kocid durvaro ti ktv // ___so dni rj kuo svake dvramle sthitv praviymti / tato dauvrikehi [_Mvu_2.493_] vryati ko si tva purua yo rjakula icchasi dharayitu / na tva jnasi rj kuo dursado duprasaho m ima muhrta anayavyasanam padyasi // so dni rj kuo ha // ahan te svm ahan te rj kuo // dvrapl hasu // ki vaya rja kua na pratyabhijnma ydo rj kuo / bhadram astu yadi rj kuo edo bhavey tato paramea anugrahea anught bhavema sarvarjya ca ikvkukula evarpea rj prsdikena daranyena uttamena vararpea samanvgatena // tata rjo kuasyaiva bhavati / na mama eo pratyabhijnti // so dni rj kuo ekvalikjyotrasaratna svakena vastrea apidheti / so dni dvraplo rja kua svakena rpea dv bhto santrasto praipatito // mahrja vaya na jnma mahrj tuvan ti // so dni rj kuo rjakula praviitv devye allno / s ca se dev vreti // ko si tva purua kuto v yo rjakula dharitum icchasi tva na jnsi rjo kuasya dursada antapuran ti m rjakula dharehi m anayavyasanam padiyasi // so dni rj kuo ha // devi ahan te bhart ahan te kuo rj jnhi // s dni dev ha // na tva mama bhart na tva rj kuo ki vha na jnmi ydo rj kuo vararpea / bhadram astu yadi rj kuo do vararpea bhavey / tato ha paramea anugrahea anught bhaveya // so dni rj kuo tm ekvalik jyotrasaratna pidheti vastrea tata yathpaura vararpa savtta // s dni sudaran ha // mahrja kisyema mykra vidaresi // rj kuo ha // dev na eo kicit* mykro api tu aham tmna upakramea mretukmo / tata akrea devnm indrea mama e ekvalik [_Mvu_2.494_] dinn eta jyotrasaratna / mahrja m tmna mrehi api tu imm ekvalik jyotratna re baddhhi tato sarve jambudvpe anyo puruo vararpea sado na bhaviyati / yadi icchasi pauraka vararpa tato ta ekvakiljyotrasaratna vastrea pidhpehi tata te pauraka vararpa bhavati / mama akrea devnm indrenugraho kto // s dni sudaran dev ha // anughtsmi akrea devnm indrea yena tava eda vararpa kta // dev ha // mahrja m kadcid eta ekvalikjyotrasaratna pidhehi sarvakla te edam udrarpa bhavatu / sarvarjyasya sarvajanakyasya manoramataro bhaviyasi // eva dni rj kuo edena vararpea devaputrasado mrga gacchati // ___tatra dni vrasy eknapacakumraatehi sarvehi ca amtyehi sarvea ca bhaabalgrea ruta rj kuo gacchati / te sarve rjo kuasya pratyudgat // rjpi kuo hastiskandhavaragato caturagena balakyena parivta gacchati // te dni kumr ca bhaabalgr ca rja kua na pratyabhijnanti / te dni anyamanya pcchanti // katamo aya rj bhaviyati yo prsdiko daranyo mahekhyo udrea vararpea hastiskandhavaragata gacchati kuo pi rj na dyati // tasya rjo kuasya eva bhavati / na ete mama pratyabhijnanti // tena dni rj kuena ekvalikjyotirasaratna hastiskandhavaragatena pin pihita / tata yathpaura vararpa savtta // tato te ekn pacakumraatni amty ca bhaabalgr ca rjo kuasya svaka vararpa dv bht santrast mrdhane praipatit rjnam ha // jaya mahrja na vaya [_Mvu_2.495_] jnma mahrja eo ti // so dni rj kuo bhrtm amtyn ca bhaabalgrasya ca etam artha nivedayati / bhavanto mama akrea devnm indrea e ekvalik jyotrasaratna datta et re baddhhi tato te vararpea anyo puruo sado na bhaviyati // te dni kumr amty bhaabalgra ca rjo etad uvca // anught sma akrea devnm indrea ya mahrjasya eda vararpa savtta // eva dni rj kuo mahat rjnubhvena mahat rja-ddhye vrasm gatv rjakula pravio udrea vararpea tm alind mahdevm abhivdayitv pdau vanditv purato sthita // s dni alind mahdev rjna kua na pratyabhijnti / pcchati kahi putro kahi v rj kuo tti // rj kuo ha // ambe ahan te putro aha rj kuo ti // mahdev ha // na tva mama putro na tva rj kuo tti / kim aha rja kua na pratyabhijnmi / ki rj kuo kenaci hato v mrito v ya na dyati // aho anthamaraa mama yo mama ekaputrasya vinbhvo savtta // so dni rj t mtara paridevamn dv tm ekvalik jyotrasaratna vastrea pidhya yathpaura vararpa savtta // s dni alind mahdev ta putra svakena vararpea dv prtiman savtt ta putra pcchati // putra kena te edo vararpo savtto // rj kuo ha // ambe akrea devnm indrea ekvalik jyotrasaratna datta / tato me pinaddho etena me edo vararpo savtto // s dni alind mahdev pramudit prtisaumanajyajt savtt / do me putro edena udrea vararpea yath me abhipryo / sarv ca antapurik eda rjasya kuasya udra vararpa dv pramudit prtisaumanasyajt savtt // so dni rj kuo ya kla tm ekvalik jyotrasaratna [_Mvu_2.496_] akrea devnm indrea datta bandhati ta kla divyo vartati ya kla ta mairatna pin pidheti ta kla paurakavararpo bhavati // eva dni rj kuo vrasy nihatapratyarthiko nihatapratyamitro udrea upabhogaparibhogena rjya krayati // ___atha khalu bhagavns tasmi samaye catas parad purata anyasya ca mahjanakyasya im gthm adhyabhëe // eva puyavantasya arth sarve bhonti pradaki / yath rj kuo bhryya jthi ca samgata // syd vo bhikva evam asyd anyo so tena klena tena samayena kuo nma rj abhƫi / anyath draavya / aha sa tena klena tena samayena rj kuo abhƫi / anya sa mahendrako madrakarj abhƫi / naitad eva draavya / ea so mahnma kyo / any s alind nma mahdev / na etad eva draavya / e mydev / any s sudaran / naitad eva draavya / e s yaodhar // syd vo bhikava evam asyt* / anya sa tena klena tena samayena te saptn rj yo jyeho durmatir nma / naitad eva draavya / eo so mro ppm / te pi anye rjno mrapar / tadpi may ukkanaabdena eo mro ppm sabalo savhano bhagno etarahi pi may bhikava bodhimle ukkanaabdena ea mro ppm sabalo savhano bhagno // _______________________________PART 3_______________________________ [_Mvu_3.1_]abhƫi rj ikvku vrasy mahbalo / mahyao vijitv tasya putro na prajyitha // tasya abhƫi citta sya tasmi kle maharddhika / ya nnha strygra osireya tri pakata // caturdai pacadai yvat pakasya aami / so strygram oirati prajrtha so nardhipa // t hamanasakalp sarvlakrabhƫit / mgik iva satrast dvre dvre upgami // kcit* jalpantiyo lobhenti apar ca hasantiyo / apar ca dhvamn uccvacam anudhvati // sarv pracalit s sarv si pramrchit / ikvkurjanagara rjapatnhi mrchita // . . . . . . . . . . . . . . . . . kle vikle gacche brhmao mama santike // prativedayatha me kipram api ycanako siy / api ycanako asya yatra dinna mahphala // tato akro vicinteti trayastrinam vara // [_Mvu_3.2_] purohitasy' ima karma ya rj kartum icchati // so ca jro bhavitvna bhagno daaparyao / vepamnehi gtrehi rjadvram upgata // tato sacraka dta brhmao etad abravt* // prativedehi me kipra drau icche nardhipa // tata sacrako dta rjnam etad abravt* / brhmao devam anuprpto rjna draum icchati // svgata te mahbrahma atha te anurgata / kim icchasi kim eo kenrtho ki dadmi te // ruta me eva ikvku janasya iha bhëato / rj strygram osirati tri pakasya nardhipa // caturdai pacadai yva pakasya aami / putrrthiko narareho eva me ruta bhëita // so ha ca ta ghoa rutv hapramuditendriya / stryrthiko iha gaccheya tena me pratimnaya // rj ha // ehi kipra kacukya nryo daraye lahu / yya se syd abhipryo tyadya tam anugrahe // so dni kacukyena brhmao tam antapura // praveito tasya dev alid tada vuccati // [_Mvu_3.3_] brhmao ha // e eva me bhavatu yeya tihati mnin / tihamn anavadyg mukham arhi sicati // kubjak ha // icchasi tuva sthavira yuvathi paricrita / na ca tv kcid yuvati pinpi parme // icchasi tuva sthavira yuvathi paricrita / na ca tv kcid yuvati pdenpi parme // ptival palitamukho vadarkusumo va vso durgandha / chagalo va gandhaprpto apagaccha na me tvay krya // rj ha // vtti vo demi dhana v dhnya v grmavari v / tam eva dni bhujhi ki alindya khisi // brhmao ha // ksano mrchito cha mrchiymi muhur muhu / omtremi svak ayy e me utthapeyati // tƫ bhohi tuva kubje varakam eva pūahi / priyo aha alidye na tuva manaskara // [_Mvu_3.4_] tƫ bhohi tuva kubje mlm eva ca ghasi / priyo aha alidye na tuva manaskara // rj ha // saced rjakule pia brhmaa bhoktum icchasi / tam eva dni bhujhi kim alindya khisi // brhmao ha // m bhavn rj ikvku datta samanutapyaye / priya yadi pravretv pact samanutapyasi / mantremi ca gacchmi ya na desi nimantrita // rj ha // na brahma anutapymi bhohi tva tuito puna / sarv pi te upasthntu alidye saha im // im ca vali kubj maithunrtha dadmi te / ds v te aya bhotu nehi n yena icchasi // kubj ha // via khdiya mariya sacen me deva dsyasi / ima v thera bhagnga mrayiya rahogata // brhmao ha // sarvakubjhi me vaira y kcit pthivyrit / yatrya val kubj mama icchati hisitu // [_Mvu_3.5_] rj ha // te vaya dharmadhar sma sarvajvehi brhmaa / gacchsi m me garhanto mahya karohi bhaana // mto va jro vidhvas guruvs ca brhmaa / ete loke pratikl kasarpo va roito // [sace rjakule pia brhmaa bhoktum icchasi / tam eva brhmaa bhujhi kim alidya khisi //] brhmao ha // sprata na ikvku ya vara no labhmatha / ya me striya pravretv pact samanutapyasi // mantremi ca gacchmi dattv rjnutapyasi / yo me strbhi pravretv mithykaroi ycan // rj ha // na brahma anutapymi bhohi no taruo puna / sarv pi te upasthntu alidya saha im // im bhadra rampehi brhmaa yvad icchasi / sttasmi ayane bhohi s tava sy vanug // so t haste grahetvna suroitanumadhyam / rudanmukhm arukah rjadvrto nikrame // rjakulto nikramya anuprkre kui nirmit / [_Mvu_3.6_] akro ha // sunivastr bhavitvna ehi bhadre rammatha // abhimukh rampehi m bhavhi parmukh / prah me rampehi varan te rmito aha // hasant me rampehi varan te rmito aha / ehi bhadre rampehi vara te rmito aha // vin tandrya utthehi alinde pjito aha / gatv rjna vedesi prto bhohi jita may // akrea ta brhmaaveam antarahyitv svakena rpea sthito // sarv di varena obhsayitv sthito / alidye dvtha viparyayvasthnam utpanna // s dni akrea varea pravrit / tye pi putro varito putra me vara dehi // akro ha // akro ham asmi devendro trayastrinam vara / vara varehi kalyi yat kicit* manascchasi // dev ha // akra ce me vara dadyt trayastrinam vara / putra aha vara ycmi eta akra vara dada // akra ha // sacet sumanas . . . alind ramaysi me / utpadye ycito putro sujto rëravardhano // sihabhu subalav vararpea obhana / [_Mvu_3.7_] utpadyiyati te putro sujto rëravardhano // sihsupŬo balav so bhaviyati ppako / kuasamajo saprajno pararërapramardano // akrea devya bhaiajyaguik dinn / im oghitv jihvgrea svdesi tata te putro bhaviyati // s dni dev t bhaiajyaguik aukakoake baddhitv rjakula gat / gatv rjo khysi // akro so devnm indro tena brhmaaveea gato sa ca me suhu upacro iya ca me bhaiajyaguik dinn nighitv jihvy svdesi tato te putro bhaviyati // rj ha // prasannamukhavar tva smitaprva ca prekasi / bhoti khalu uttamrthya ed varasampad // dev ha // indrea me mahrja putro datto mahbalo / sihsupŬo balav pararërapramardano // rj ruito ha // im gale ghtvna netha vijit mama / y me pratikroe na tm icchmi prekitu // so dni gulikm cchinditv ts eknn pacadevatn dinn / s eva na labhati asy virpo putro bhaviyati // s pcchati kahi s guik ogh / atra niidy // tye dni udakena kledayitvna gulikya lea kugrea [_Mvu_3.8_] svdita // eva sarvehi pacahi devatehi kuki pratilabdho navn v dan v msnm atyayena sarv paca devatni prast paca kumraut sujt // ___yvad ikvkusmi klagate kuena rjya pratilabdha // so dni kuo mtaram ha amtyni ca // bhry me agramahim netha // mt tam ha // ko te ppakasya bhry pratirp dsyati ppik te nayiymi // ppik yadi me ambe bhryram nayiyasi / na te ha ppik bhry pinpi parme // mama tva ppik bhry amba nayitum icchasi // na te ha ppik bhry pdenpi parme // alid ha // sukho putraka savso anyonyasamalaka / samnavar ubhaye nnyonyam abhinidati // abhimanyati kaly pati dvna ppaka / vara te ppik bhry ppako hi si putrak // rj ha // na me ruta v da v rjno bhonti durbhag / ppikhi v nrhi pravicreti nararabho // rj aham asmi katriyo vijitv mahbalo / prabhtakoo balav dravyakm hi nriyo // pararërehi nryo sarvlakrabhƫit / nyanti dhanakrt ye dra pitur gha // [_Mvu_3.9_] tasya bhryram nesi madrakarjasya dhtara / sarvcrehi sapann sarvgopet prajpat // s dni kany varuya ukt // asmka ikvkukule dharma dvdaa vari bhart na draavyo iti // te dni ayanaghe pradp na dpyanti // sudaran ha kuasya rjo // ida rjakula sphtam anantaratankara / atha div v rtrau v pradpa na labhmahe // naiva rtri v diva v payma itaretara / anyamanyam apayant smahe rahogat // iha mo tamasagrahe vasmo andhakrake / andhn viya savso tath me pratibhyati // rj ha // aha eta na jnmi ko artho kisya v puna / amb me gatv pcchhi s te ta vykariyati // s dni prabhtye rtriye varuye pdni vanditv ha // ida rjakula sphta anantaratankara / atha div v rtri v pradpa na labhmatha // naiva rtri v div v paymo itaretara / anyamanya na payant smatha rahogat // [_Mvu_3.10_] iha mo tamasagrahe savasmo ndhakrake / andhn viya savso tathema pratibhyati // varu ha // yad dvdaavaran te putra drakye prajpati / tad drakyatha anyonya dev me upaycit // sudaran ha // ppaka punar ry ya devnm upaycita / drghartra na drakyma anyamanyasamgama // devye kauthalam utpanna rja payitu // s dni varu vijapeti // varu n ha // putri uve te darana datta payhi // alindye kuadrumo rjkty rjsane upavipito / kuo pi cchattra dhreti kumr pi amty pi naigamajnapad pi svakasvakeu saneu upavi // sudaran rja payitv sarvä ca pariada tu chattradhra dv manasa pratihata // s dni sudaran varuyam ha // obhano rj obhan rjakumr obhan ca pari chattradhro punar adekiyo / etena tye sarjikye pariye r upahanyati / yadi ea chattradhro atra na dye evam e pari sarjik obheya // varu imm ha // m putri eva jalphi na tvam etasya cchattradhrasya mhtmya jnsi / mahtm ea [_Mvu_3.11_] mahbalo eo lav mahdhano etasynubhvena vaya sarve sukhit // s dni ayanagat rjnam ha // na nna tva labhe anya lokasmi chattradhraka / ydo te aya deva ahirko anotrapo // rj ha // kin nu rpea kalyi api cya mahbalo / mahbalo ti ktvna eo smka hi rocati // ki nu rpea kalyi api cya mahdhano / mahdhano ti ktvna eo smka hi rocati // ki nu rpea kalyi api cya ro siy / sa ro iti ktvna eo smka hi rocati // ki nu rpea kalyi api cya sulavn* / sulavni ti ktvna eo 'smka hi rocati // ki nu rpea kalyi api cya mahsvaro / etasya anubhvena vaya sarve jvmatha // sukhamitro ca me sahyo priyo prasamo ca me / etasya me vinbhve ubhaye pi na bhavematha // dev dni sarv ca antapuro padmasara prekitu gat // tatra rj praktyaiva padmasaram otaritv sati / dev otramtr tena ght / dev jnati dakarkasena [_Mvu_3.12_] ght ti // antapurikhi pupav pi mocit // rj ha // agamsi dev udyna vpipadminiprekik / na me padmni nesi na khu te ha priye priyo // dev ha // agama deva udyna vpiyodake snyitu / pica addari tatra mrchit prapate bha // yo ca te chattra dhreti yo ca padmavane abh / manye ekin striy jt tdam asya lakaa // dev ca aparaklena antapurea srdha mravana prekik nirgat // rj praktyaiva mravana gatv mra-udyne sthita // tatra tena dev avant ght // dev jnati vanarkasena ght ti / antapurikhi pupavi pi mocit // rj ayanaghe dev ha // agamsi devi mravana vardhamna nirkik / na me mri nesi na khu te ha priye priyo // dev ha // agama deva mravana vardhamna nirkak / pica addari tatra mrchit prapate bha // [_Mvu_3.13_] manye ekin striy jt yo tava cchattra dhraye / yo ca padmavane si yo ca mravane abh // hastil dni dpt / rj svaya kaccha bandhitv hastino mucati / asin bandhanni cchindati paalni vhyatomukha kipati // nryaasaghaano rj balena hastina / pin ghya kipati hastn mokit dptak // antapurik rjo vara bhëanti / aho rjo parkramo ti / anyatarpi kubj rjo vara bhëati / sihsupŬo balav obhe sucipulo mah / khe candro iva bhti samantaparimaala // cakoratmranayana kmadevo va obhati / hastino mokaye rj sthmopeto nararabha // rj ha // bhadrik khu aya kubj y rjna praasati / kikni te vastri dadmi caturo aha // mahendrakarjadht rjna dya dukhit / aya nma mama bhart evarpo ti (okit) // [_Mvu_3.14_] madrakarjadht ha // na bhëantye kubjye jihvye asti cchedako / sutkena astrea y rjna praasati // kubj ha // pratitarjenti rjno bandhena ca vadhena ca / tasmsya vara bhëmi raka jvitam tmano // dev ha // na paymi na drakymi ko artho jvitena me / adyaivha gamiymi pur pr jananti me // s dni kupit dev madrakarjasya tmaj / kubjdvity ynena svaka jtikula gat // mtpi putraokena tlayava bhagn bhmy nipatit / s ca slasya va yai cchinn paraun yath // eva mediniya pati putraokasamanvit // rj bhryokadukhito gantukma bhrym anveitu mt dukhit rjna kua gthye pratyabhëati // aho mama mandabhgyye artho paryhto kule / pacaatayojanto mahendradht ihgat // aktubhak janapad nitya kambalaprvt // lhabhukt lhakarm katha mrga gamiyasi // [_Mvu_3.15_] rj ha // ntyagtavdyakrŬye cittamyatena v / vividhehi upyehi vtti kalpeyam tmano // rj bhrtara kuadrumam rjye sthpayitv amtyni sadiitv // mtaram abhivdayitv ktvna ca pradakia / tato v ghtvna prkrame uttarmukha // so dni madrakaviayasya anyasmi grme vsopagato anyatarye vddhye pratiaya dinna / tadaho ca tatra grme vvdyena rdhito / tasya prabhta khdyabhojya dinna mahanta gopiaka khajjakasya mahat ca alind bhaktasya dadhighaaka ca nnprakri ca vyajanni // vddhye etad abhƫi // ea asau ekam hra ktv uve gamiyati eta ca mama dvemsika bhakta bhaviyati / kuenpi vddhye lpa nayantena ta khajjakasya gopiaka ekadukye sarva khdita / s ca odanasya mahat alid yo an v navn v taula-odann pko sarva bhukta / tni ca vyajanni ta dadhikalaa / vddh nir // avidhvidha praviitha antako iha gato / pico mnuarpea yo mm icchati khditu // kuo ha // sarve vasanti grmasmi ye ca kyena ppak / ekartri vasitvna uve gasmi ambike // [_Mvu_3.16_]___so dni ekartroito kanyakubja gata mlkram allno tath prve ilpikajt pact* mahnasa / rjpi rdhito yvadrjo priyo ti ktv antarpurikhi antapura praveyati krŬpanako bhaviyati // antapurik pi mahendrakasypi dhtaro phena vahati / sudaranpi tena vhiyamnena ast vreti / ki dni aha karomi kasya v garahmy aha / uttrsayati mn dv samudre rjaso yath // ki dni aha karomi kasya v garahmy aha / uttrsayati mn dv mg bhrnt va lubdhaka // anrjako yengato rtridivam anuvrajan* / gaccha kua svaka rjya nechmi durvara aha // rj ha // aha supriyo te syme suroi tanumadhyame / tava kmehi mahanta rjya pi nbhiprrthaye // nha gamiymi susavtoru di na jnmi yato smi gato / samƬharpo vicarmi loke matto smi kmai mgamandalocane // dev ha // vikepo tava cittasya ya anicchantim icchasi / akm rja kmesi naitat paitalakaa // [_Mvu_3.17_] kuo ha // akm v sakm v yo naro labhate priy / lbha tatra praasanti albho tatra ppako // dev ha // prabhosi strsahasra pi ekartrea rmitu / ekastriyye kmena mahaddukha nigacchasi // rj ha // neta dukha prajnmi yaasvin varalbhin / ya sucre brahmacaryasmi tva me bhry bhaviyati // dev ha // dhig astu te brahmacarya aghan te bhotu ppaka / sunakh v ӭgl v paratra kmayiyasi // kuo ha // m eva avaca bhadre suroi tanumadhyame / rama pi hime sdhu brahmacaryea obhate // te pi bhadre sucrena iha crena obhate / svargeu upapadyanti tridae kmakmino // tan te bhadre aha brmi suroi tanumadhyame / na te anyo pati asti iti sihasvaro kua // dev ha // saced va satya vacana naimittn bhaviyati / na te bhry bhaviymi kma chindhi khaaa // [_Mvu_3.18_] rj ha // nha chettu tavechmi suroi tanumadhyame / acchinn yeva tva bhadre mama bhry bhaviyasi // mahnta ca mama rjya bahva bahupaurua / anantabahupradna bahvcchdanabhojana // so ha rjya ca rëra ca cchorayitv ihgata / tava kmehi samantarjya nbhiprrthaye // dev ha // pëe khanase kpa karikrea karik / vta jlena bandhesi anicchant yam icchasi // aknto ki kmayasi . . . . . . . . // gaccha kua svaka rjya tmna ki kilmasi // rj ha // na eta kilamatha mahya brahmacarya ida mama / paratra me tuva bhry mahya bhadre bhaviyasi // dev ha // etan tava brahmacarya uptta bhotu ppaka / sunakh v ӭgl v gardabh vbhiprrthaye // rjaputro ro vro yuddhasmi apratipudgalo / kuo 'yam rƬhaprajo ida vacanam abravt* // [_Mvu_3.19_] gacchanto te aha bhadre suroi tanumadhyame / nigaehi te bandheya kin te kuryu sajtayo // dev ha // tam eva dharmam apardhya yan te utpdita pur / tam eva dharma smaramo tva me bandhitum icchasi // rj ha // prabhomi te aha bhadre bandhayitv prajpat / yen icchaka pracretu pit te ki kariyati // prabhosi strsahasra pi ekartrea rmitu / tvam eva me vara bhadre uddhadanti prajpati // dev ha // jnmi te mahrja balav tva naraabha / durvaro durdo csi dusparo ca mahpati // sthloho sthlairo ca sthlgo si mahodaro / payitu tv na icchmi m tmna kilmaye // dev ha // ete udviddhaprkr alakakholak / yo v vahati ngehi eta hi vrayanti te // . . . . . . . . . . . . . . . . . . . . . . . . . . . ete akthi yudhyanti tomarehi arehi ca / ashi ca sutkehi tv labheya prajpati // [_Mvu_3.20_]___rj dni mahendrako dhtara paribhëati / ki tva tda rjna yasya pratirjna trasanti ta choitv ihgat // aya cha saptahi rjnehi uparuddho tava ktena / eo dni te ete saptn rj sapta khani ktv dsymti // s dni bht rjadht arukah rudanmukh / vriprehi netrehi ida vacanam abravt* // sacet* mm amba ghtensu katriy dragmino / asthni me samnetv ekamante dahpaye // ekamante dahpetv elka mama kraye / elka me karitvna karikram ropaye // tato ca pupite sante vasantasmi himntake / tato me ambe smareysi evavar mamtmaj // tato ca so rjaputro yuddhasmi kovido kuo / sarƬhaprajno asti samdpya iti sthit // im bandhitvna bhgabhga karitvna katriy / sagrma ca daditvna tata kema bhaviyati // [_Mvu_3.21_] tata ca (s rjaputra) katriy yaasvin / vepamnehi gtrehi ida vacanam abravt* // satyan te pratijnmi rjaputra mahbala / yadi te kocid apardhye care va nardhipa // kuo ha // aha pi te prajnmi uddhadanti prajpati // yadi te kadcid bhyo pi careya ito para // tato prajpatmt arukah rudanmukh / vriprehi netrehi ida vacanam abravt* // ko nu veo v po v atha v punar pukkaso / kisya rjakule jto ki sya kurvantato mukha // sudaran mtaram ha // na ea veo na calo atha na puna pukkaso / putro ikvkurjasya ta tva dso ti manyasi // mayrakrocbhiruta vditradhvaninievita / katriyasya kula sphta ta tva dso ti manyasi // akhaparasaka nrsaghanievita / ktriyasya kula sphta ta tva dso ti manyasi // suvarabhjanapratyupta nrsaghasamkula / katriyasya kula sphta ta tva dso ti manyasi // [_Mvu_3.22_] ai nagarasahasri sphta rjyam akahaka / katriyasya kula sphta ta tva dso ti manyasi // ai ngasahasri suvarlakrabhƫit / suvaracchadamtag idant samudgat // rƬh grmayehi khagatomarapibhi / katriyasya kula sphta ta tva dso ti manyasi // ai rathasahasr sanandigholakt / ayosubaddhanemik dvpicarmaparicchad // rƬh grmayehi cpahastehi varmihi / katriyasya kula sphta ta tva dso ti manyasi // ai avasahasri jney hayottam / suvaramekhaldhar khalnaratanmay // rƬh grmayehi kahastehi varmibhi / katriyasya kula sphta ta tva dso ti manyasi // via brhmaasahasr rjo bhujanti nityaka / div v yadi v rtrau sad satktapjit / katriyasya kula sphta ta tva dso ti manyasi // kumr at paca upet mtpitto / katriyasya kula sphta ta tva dso ti manyasi // rj dni ӭoti devye jmt gato tti ihaiva antapure ti // so dni bhto ca ya vhire rjehi bhaya bhavey ima abhyantare bhaya jta / kuo ki kariyati // [_Mvu_3.23_] ki tvam unmattarp va vikiptacitt ca bhëasi / kdo so kuo kasmd anupayematha vaya // dev ha // ea deva abhyantarato vema-antare tihati / gacchati rjaputra abhinikramya tihati // tasysau vacana rutv bhto savignamnaso / priya-anumataikso ktv ajali tihati // tva kamhi mahrja tva kamhi nararabha / na vayam eva jnma sihasvara ihgata // tva kamhi mahrja tva kamhi nararabha / na vayam eva jnma mahsvara ihgato // tva kamhi mahrja tva kamhi mahratha / na vayam eva jnma majusvara ihgato // rj dni punar dhtara paribhëati // ettako klo mama jmtu gatasya na ca tva mama nivedesi // so dni tat kaa atapkehi sahasrapkehi ca tailehi abhyacitv snpito mahrahehi vilepanehi vilipto mahrahehi cchdanehi cchdito muktamakuo pacgikena tryeopasthihyati // kuo vaura ha // yattak te hast av ca sarve kar pidhyantu / m mama sihandena svaka sainya bhajiyati // kipra ca av yojetha suvara-ucchritadhvaj / [_Mvu_3.24_] antepurto nirysi rjo mahendrasya pacato // so sihanda nanade ro yuddhasmi varo / sihanda naditvna parighati katriy // te dni sapta katriy jvagrha ghya vaurasya allpit // te rj hansu // ki karomti // kuo ha // pdehi mama vaura allyatha vddhi ca karotha // te dni pdehi ca mahendrakasya rjo abhigat jayavuddhi ca se kt // madrakarj ha // ki karomi tti // kuo ha // kariyasi mama vacana // vauro ha // kariyan ti // asti te dhtaro suvarasahasramait ktv ekamekasya rjo ekamek dhtara dehi jmtaro bhontu / sukha anudvigna vasiyasti // rj mahendrakena te katriy sarvem ekamek suvarasahasrapratimait dht dinn suvarasandhva putrapautr // te dni svakni rjyni visarjit // ___gateu saptarjneu vaura kuo mantrayati // aham api gamiymti // madrakarj ha // putri sudarane tva eva parkramayukta rjna ura drghadarina ikvkuputra mahbala mahkulna arahase premnena ca gauravena ca upasthihitu / ya nnha saparivro sarvo ca adhisthno saayno mokito // sdh ti dht pitu vacanam arot* // rj dni mahendrako mahat satkrea prabhta ratnadna dattv jmtukasya sudaranye ca caturagabalakya sanhayitv visarjit // ___so dni yarthechite janapade vsito / tatra padmasare snnya okasto // [_Mvu_3.25_] tatra snpayantena tmano pratibimba da / sa ta durvara durda tmano pratibimba dv durmano si / tena hi me mahendrakarjadht paribhavati / tmna upakramiymi // so dni akrea devendrea samanvhto // aya kuo bodhisatvo durvaratye tmnam upakramitukma tena tasya jyotrasa-ekvalik mairatna dinna / imam bandhhi tata te rpea sarvajambudvpe samasamo na bhaviyati / yatra kle paurika rpa abhikkasi tad eta mai pin pidhiyaysi // so dni tena mairatnena baddhena rjakula praviati divyena rpea pratihrarakea ca vri m pravihti // so dni ha // aha kuo ti // pratihrarako ha // bhadra kuo rj edo rpea bhavey ti // rj kuena ta mairatnaka hastenpihita / tasya yathpaura vararpa savtta // pratihrarako dv mrdhena praipatito // so dni pravio devya mle // dev ha // m rjakula avamardhti / kisya tva rjakula pravio // so ha // aha kuo // dev ha // kuo rj edena rpea bhavey // rj ta mai hastena apihita / so dni yathpauro savtto // dev ha // ato maito hastam apanehi // rj maito hasto apanto divya csya puna rpa savtta // tmnam eva upasakramitukmo / tato me ima jyotrasa nma mairatna akrea dinna // kuo rj gacchatti rutv ekn paca kumraatni amty ca bhaabalgra ca sarve pratyudgat / payanti kua rja hastiskadhavaragata divyena rpea dityam iva pratapanta caturagena balakyena saparivta gacchanta / te dni na pratyabhijnanti / [_Mvu_3.26_] tena dni rj mai hastena pihito yathpaura ca rpa savtta tata ca sarve praipatit // eva mahat samudayena kuo rj devye sudaranya srdham antapura pravio // eva puyavato arth sarve bhonti pradaki / yath nma kuo bhryya jthi ca samgato // prvenivsa bhagavn prvejtim anusmaran* / jtakam idam khysi st bhikam antike // te ca skandh te dhtava tni yatanni ca / tmano rtha ca bhagavn etam artha viykare // anavargrasmi sasre yatra me uita pur / kuo aha tad si sudaran yaodhar // my mt tad si mahnmo mahendrako / mro anyataro rj eva dhretha jtaka // evam idam aparimita bahudukha uccancacarita pura / vigatajvaro vigatabhayo aoko svajtaka bhëati bhikusaghamadhye // bhik bhagavantam hansu // tasya bhagavan karmasya vipkena kuo rj durvao durdo pratikladarano abhƫi // bhagavn ha // ___bhtaprva bhikava attamadhvna nagare kampille paclajanapade duve jyapatik tarubhirp parasparnurakt bhavensu / tye istriye sda tatra gha nialyaka [_Mvu_3.27_] siddha // buddhnm anutpde pratyekabuddh loke utpadyanti tƫkaobhan khagaviakalp / ekam tmna damenti amenti parinirvyanti // tye striyye tatrhra siddha // pratyekabuddho ca ta gha parvio piya tarubhirpo prsdikena rypathena // prsdikbhiprasann devamanuy // tasy striyye pratyekabuddha dv prasdam utpanna // tye tasya pratyekabuddhasya piaptro ca dinno // so csy kuumbiko pravio payati ta ca pratyekabuddha ghe bhry ca // tasya dni ak utpann / taruo ya pravrajito m haiva me kalatr olokit bhaviyati // so tye bhryye paruavcye ha // bhuktaprvo te eo yath tvam etasya bhojana desi // s ha // nta ppa pravrajito eo mahbhga aprvo eo adya gha pravia prasdena me etasya bhik dinn // tato so pratyekabuddho tasya puruasya akuala cittotpda jtv anugrahrtha tato yeva ghto hasarj viya vaihyasa krnto // tasya dni puruasya ta pratyekabuddha vaihyasagata dv prasdam utpanna mahbhgo aya i iti // tena s bhry anukampit praidhna ca utpdita / anye pi me jti tva bhry bhavesti anyarëra pi gat nnyasya vae vartesi nnyasya mama yeva tti // ___bhagavn ha // syt khalu punar bhikavo yumkam evam asyd anya sa tena klena tena samayena kapille nagare puruo abhƫi yena bhryye rypraktena duacittena pratyekabuddho abhycikito / kuo rj tena klena tena samayena kapillanagare so puruo abhƫi // any s bhry abhƫi / s sudaran mahendranthadht // tasya bhikava karmao vipkena kuo rj virpo abhƫi // _____kuajtaka sampta // [_Mvu_3.28_] bhik bhagavantam hansu // katha bhagava mro ppm bhagavato dukara carantasya phimena phima samanubaddho avatrrth avatra gave alabhamno nirvidya pratyavakrnto // bhagavn ha // anyadpi mama eo phimena phima samanubaddho avatrrth avatra gave alabhanto avatra nirvidya pratyavakrnto // bhik bhagavantam hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // bhtaprva bhikava attam adhvna abho gavpati gogaasamanubaddho // tasya dni vabhasya va lab ithil ca so vabho labitehi vaehi gogaasya phimena phima avati // tahi ca arayyatane giriko nma ӭgla prativasati // tena so vabho do gogaena srdha avanto lambehi vaehi // so tasya phimena phima bahni vari samanubaddho // tasya aparo ӭglo vayasyo / tena so giriko do tasya vabhasya phimena phima samanubaddho dv ca punas ta girika gthye adhyabhëati // kati vari girika anubaddho si gavpati / muhur muhu ca trasasi bhtabhta ca payasi // ime sthl ca lamb ca sunibaddh ithil cime / im na pi patiyanti tato 'bhako bhaviyasi // maypi samanubaddho daa vari paca ca / ithil va subaddh ca nsti sna patat bhaya // [_Mvu_3.29_] bhagavn ha // syt khalu punar bhikavo yumkam evam asyd anya sa tena klena tena samayena vabho abht* // so ha vabho 'bhƫ // ya giriko nma ӭglo 'yam eva mro abhƫi // tadpi avatrrth avatram alabhanto nirvidypakrnta // _____sampta vabhajtaka // bhik bhagavantam hansu // katha bhagavan mro ppm na aknoti bhagavato vatram adhigantu // bhagavn ha // na bhikavo etarhi eva mro ppm na aknoti mamvatra adhigantu / anyadpi eo mama na aknoti avatram adhigantu // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // bhtaprva bhikavo attam adhvna anuhimavante pratyuddee vnaro mahnta vnaraytha pariharati / tahi ca anuhimavantapratyuddee mahanto udakahrado yatra vnaraytha abhka pnya pyako otarati / tatra ca udakahrade udakarkaso prativasati // yo tatrodakahrade otarati pnyapyo mgo v pak v vnaro v manuyo v ta tatrodakarkaso okahati // so pi vnaraytho tam udahrada pnyapyo otarati // so dakarkaso dakagato tni vnari nidhyyitv ado tehi vnarehi tato vnaram ekam kahati // eva so dakarkaso punapuna ya vela te vnar udakapy okast bhavanti tato nidhyyitv ado okahati // so dni vnardhipati yni vnari tatrodakahrade okahitni tni na payati / tasyaiva bhavati / kahi te vnari m anyahi gat bhavensu ti / samantatoloketi na ca payati // so paito ythapati te vnar [udakahradam otarantn] [_Mvu_3.30_] yena deena ta udakahrada pnyapy otaranti tatra otarantn uttarantn pdni pratyavekati otarantn vardhanti uttarantn parihyanti / tasya buddhir utpann / atra ete okahiyanti dakarkasena tato na paymi ete / ala mukhena svayam udaka pibitu // ya ca tena d okahiyanti tatrodake dakarkasena vnar att // gacchatha ato nalavanto nalaprntni ghatha yenodaka psyatha / tata dakarkaso na akyati avakahitu // tehi gacchiya nalavanto svakasvak nalaprnt ght drghadrgh yath drato sthitak udaka pibamn ca na dakarkasa okahey ti // ya vela udakapy gacchanti tato svakasvakni nalny dya otaranti tata drato bhont tena nalena udaka pibanti / na aknoti dakarkaso bhyo vnaram okahitu // otarantasya dyanti pdni uttaratasya na / nalena pna ptavya nsti jgarato bhaya // bhagavn ha // syt khalu bhikavo yumkam evam anya sa tena klena tena samayena yo vnardhipati / aham eva tad abht* // yo dakarkaso abhd ayam eva mro 'bht* // tadpi na aknoti smvatram adhigantu // _____sampta vnarajtaka // [_Mvu_3.31_] bhik bhagavantam hansu // katha bhagavn anuttarye samyaksabodhiye prajvieea mrasya viayto atikrnto // bhagavn ha // na bhikavo etarahim evha prajvieea svastin mrasya viayto atikrnto anyadpi aha vnarabhto santo prajvieea etasya mrasya viayto mrdhe pd ktv svastin atikrnto // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvna anuhimavante vnaro mahnta vnaraytha pariharati // so dni grūm pacime mse tena vnaraythena srdha tato himavantto nnprakri phalni paribhujitv tito udakahrada pnyapyo gato // so ca udakahrado vabhritaklo nsti oko otaritu natthitu // so ythapati tasya udakahradasya samantena vika mrganto anukramanto pnyatye tata upaln pa chittv tahi udakahrade patito // tasya ca udakasya abhyantare ajagarasya bila / tatra bile mahnto ajagaro prativasati // tatra tasya prativasantasya alpakisarea hro utpadyati / yo tatra udakapyo gacchati mgo v pak v vnaro v ta so bhakayati // tena so vnardhipo tahi udake patanto do / tena tato bilto grv nikklit eta vnara grahūymti / ta vnara gthye adhyabhëe // utpanno punar aya bhakyo vnaro vanagocaro / yo ya bilnte klasmi pnya ptum icchati // so dni vnardhipo tahi udake na kicit pratih labhati yatra pda pratihpetv [_Mvu_3.32_] udakto sthala krameya / tasyaiva bhavati / yady ea ajagaro grv parmukh parivarteya etasya evjagarasya mrdhne pda ktv thala krameya // so dni ajagara gthye adhyabhëe // aham eva na te bhakyo im na payase pth / yo mm abhimukha tarje ya bhëasi girm im // tena dni ajagarea yena te vnar ythapatin upadarit tatamukha se grv parivartit tni vnari drau / samantara tenjagarea parmukh grv parivartit so ca vnardhipo tasya ajagarasya parmukhasya mrdhne pda ktv tata udakto svastin sthala prakrnto // so dni ajagaro tasya vnarasya buddhivieea vismito // etasya vnarasya iha udakahrade pdasya pratihna nsti yatra pda pratihpetv ito udakto thala prakrameya / tato tena mama ete vnar upadarit / tath ea ato mukha parivarteti mama ca grv yena ete vnar tena parivtt / eo ca buddhivieea mama eva mrdhne pd ktv sthale prakrnto // so ta vnardhipati gthye pratyabhëe // lahu ca tvaye kipra ca niruddha punar* cintata / yo m parmukha jtv ro vro ajyith // yasyeme caturo dharm vnarendra yath tava / vrya buddhi smti praj so dukham apavartati // syt khalu puna bhikava yumkam evam asyd anya sa tena klena tena samayena anuhimavante [_Mvu_3.33_] vnardhipo abhƫi / so ha tena klena tena samayena vnardhipo abhƫi // anya sa tatra udakahrade ajagaro abhƫi / na khalv etad eva draavya / tat kasya heto / ea bhikava ppm mro tena klena tena samayena tahi udakahrade ajagaro naivsiko abhƫi // tadpi aha etasya udakahradto buddhivieea mrdhne pda ktv sthalam atikrnta / etarahi pi aha etasya mrasya viayto buddhivieetikrnta // _____vnarajtaka sampta // bhik bhagavantam hansu // paya bhagavn katha puyn varavd // bhagavn ha // na hi bhikava etarahim evha puyn varavd / anyadpy aha bhikavo puyn varavd // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // bhtaprva bhikvao attam adhvna nagare vras kijanapade ajanako nma rj rjya krayati ktapuyo mahekhyo susaghtaparijano dnasavibhgalo mahbalo mahkoo mahvhano / tasya rjya ddha ca sphta ca subhika ckrajanamanuya ca sukhitajanamanuya ca // tasya dni rjo ajanasya putro puyavanto nma kumro sarvakla puyn varavd / tasya dni kumrasya catvra amtyaputr vayasy // eko amtyaputro vryavanto nma sarvakla vryasya va varavd vrya loke anuttara ti // dvityo amtyaputro ilpavanto nma sarvakla ilpasya va varavd ilpa loke anuttara // ttyo amtyaputro rpavanto nma rpasya varavd rpa va loke anuttara // caturtho amtyaputro prajvanto nma sarvakla prajye varavd praj va loke anuttara // te dni tena kumrea puyavantena ucyanti // nsti puyehi sama puya loke anuttara [_Mvu_3.34_] ti / yadi vo jnitu na akyatha pararëra gacchma tatra jsyma ko vieyati puyav vryav ilpav rpav prajvn iti // te dni vrasto kampilla nagara gat yvat* jsyma ko loke viiyati puyav vryav ilpav rpav prajv // ___te dni ka//pillato nirgamya gagy snpanya gat payanti ca nadye gagye srotena mahnta druskandha oruhyanta // te dni amtyaputr so ca puyavanto rjaputro ta vryavantam amtyaputram hansu // vryavanta atra tvay druskadhe vrya darayitavya ya aknosi ida druskandha nadye gagye oruhyanta okahitu // tata so vryavanto tena dni mahbalasthma sajanitv ta druskandha nadye gagye oruhyanta sthale okahita // te dni ta pratyavekanti payanti ca mahraha candanadruma // so dni tena vryavantena amtyaputrea gandhikn haste purn atasahasrea vikrto // tena ta purn atasahasram netv te vayasyakn datta / t vayasyak gthya adhyabhëe // vrya loke praasanti vrya loke anuttara / paya vryaprabhvena dhanaskandho me hto // te dni hansu // da vryasya phala / ilpavantasya ilpaphala payma // so dni ilpavanto vm dya vayasyakn mlto nirdhvitv amtyaputrehi ca rehiputrehi ca srdha vye kualehi v pravdito // tatra mahjanakyo sannipatita yattak pi kapille nagare vvdyeu ikit te pi sarve [_Mvu_3.35_] rutv sannipatit // tenmtyaputrea srdha parasparasya vispardha v vdayanti / na ca koci aknoti tasya amtyaputrasya vye abhibhavitu // atha khalu amtyaputro so ilpavanto sarve vvdyena viiyati // tena dni ilpavantena t v vdayantena tasya vye ek tantr chinn tdo eva ca tye vye svaro nicarati / tasya dvity tantr chinn tdo eva ca vye svaro nicarati / tasya tty tantr chinn tdo eva ca tye vye svaro nicarati / evam ekamek aantryo chinn ek tantr avai / tatas tye ekye tantrye tdo eva svaro nicarati // sarv pari tasya ilpavantasya amtyaputrasya vvdyena vismayam pann // tena dni prabhta hirayasuvara cchdo ca labdho / tena ta hirayasuvara haritv te vayasyakn dinna / aya pi mama ilpasya phala // so dni t vayasyak gthye adhyabhëe // ilpa loke praasanti ilpa loke anuttara / suikitena vy dhanaskandho me hto // te dni hansu // da imasya ilpavantasypi amtyaputrasya ilpasya phala / rpavantasya pi rpasya phala payma // ___so dni rpavanto amtyaputro tato vayasyn mlto nirdhvitv antarpaavthm okasto // so dni antarpae vthya avanto agragaikye do prsdiko daranyo akudrvako paramye ubhye varapukalatye [_Mvu_3.36_] samanvgato / tasy tatra duamtre atyartha premna sajta / tye ce preit // gacchhi eta purua mama vacanena abdpehi // so dni tye ceye abdvito ryadht tava ryaputra payitukm // so dni tye ceye srdha tasy agragaikye gha pravio / agragaikye amtyaputro abhinandito / svgatam ryaputrasya iman te gham anuttaravyasana ta kalya may srdha pacahi kmaguehi samarpito krŬhi ramhi paricrehi // so tye agragaikye ekaparyakena upavipito bahuprakra ca arthena lobhito / tasya snnagha praveitv gadhatailena abhyago dinno udrehi snnacrehi snpito udrehi ca lepanehi anulepito mahrahi ca kikavastri paridhpito // tye agragaikye srdham upaviasya mahraha bhojanam upanmita // so dni tye srdha santo ha // amukatra me ghe mama catvro vayasya santi te abdvitv arthamtr dtavy yath te na vihanyensu // agragaikye vacanamtrea atasahasra purato thapito iman te vayasyn dehi // tena dni te vayasy abdvit / te dni tye agragaikye gham gat payanti rpavanta amtyaputra mahatye riyye agragaikye akagatam santa // so dni rpavanto t vayasy dv gthye adhyabhëe // rpa loke praasanti rpa loke anuttara / gaikya ca akagato dhanaskadho me hto // ima atasahasra ghatha vyaya karotha // te dni atasahasra ghya svakam ohra gat // ___[_Mvu_3.37_]___te dni hansu // da rpavantasypi amtyaputrasya rpaphala / prajvantasypi prajye phala draavya // ___prajvanto pi tato ohrto nirgamya antarpaavthim okasto / tatra payati rehiputra agragaikye srdha vivadanta mahato janakyasya madhye / rehiputrea s agragaik ukt / gaccha mama adya rtrim upasthpanakri / ahan te atasahasra dsymi // agragaik ha // ryaputra nsti mama adya rtr kao anyasyham adya rtrye ghtavetan / adya ta upasthihiyma uve ryaputra ryaputrasya sakam gamiya // s dni tasya puruasya t rtrim upasthpanakri gat // rehiputro pi tm eva agragaik sakyanto ayito // tena dni tye agragaikye srdha svapnntare sarvartr yathbhiprya krŬita ramita pravicrita // s dni agragaik t rtr tena puruea krŬitv ramitv pravicritv prabhtye rtrye tasya rehiputrasya saka gat / eham gat ryaputrasya upasthpanakrik // rehiputro ha // adyha svapnntare tvay srdha sarv rtri yathbhiprya krŬito ramito paricrito gaccha na me tvay krya // yadi ryaputro may srdha svapnntare sarvartri yathbhiprya krdito ramito pravicrito dehi me atasahasra // reh ha // y dni tvam anyena puruea srdha sarvartrim rit kisya tavha atasahasra dsymi // s ha // ryaputra svaya jalpasi yath sarvartri eva tvay srdha svapnntare yathbhiprya krŬita ramita pravicrita dtavya ryaputrea atasahasra bhaka // tatra te ta vivda // mahjanakyo [_Mvu_3.38_] samgato na ca ta kocit te vivda vicchinditu samartho // so tatra sthitako prajvanto amtyaputro / etehi kapillehi naigamehi vuccati // jalpa kumra tva pi yan te atra pratibhyati ki dtavya etena rehiputrea etasy agragaikye atasahasra atha na dtavyam iti // prajvanto ha // yathpi rehiputrasya etye gaikye samgama si tathpi rehiputrea etye gaikye bhaka dtavya // te hansu // nirdiatu kumro yath dtavya // tena prajvantena mahanto daramaalo npito atasahasra ca / rehiputro vuccati / gha eta atasahasraka karaaka etasya daramaalasya abhimukha dhrehi // rehiputrea ta atasahasrika karaaka utkipitv etasya daramaalasya abhimukha sthpita / gaccha bhadre yo imasya atashasrikasya karaakasya atra daramaale pratibimba eta ghhi / eo te bhako // eva tasya prajvantasya amtyaputrasya nirdiite mahjanakyena hakkro dinno prabhta ca hirayasuvaram cchdayanti // tena ta hirayasuvara te vayasyn dinno // so t vayasy gthye adhyabhëe // praj loke praasanti praj loke anuttar / sucintitye prajye dhanaskandho me hto // te dni amtyaputr hansu // da vryavantasya amtyaputrasya vryaprabhvo ilpavantasya ilpaprabhvo rpavantasya rpaprabhvo prajvantasya prajprabhvo / adhun kumrasya puyavantasya puyaprabhva payema // ___so dni puyavanto rjaputro te vayasyn mlto nirdhvitv yena rjakula [_Mvu_3.39_] tena praato / so tatra rjakulasampe sati ca // aparea amtyaputrea do / saha daranena tasya amtyaputrasya puyavantasya rjaputrasya mle premna nipatita / so tena bhaktena nimantrito svaka gha nto vyymale praveito // vyyma ktv snnopalipto bhaktakhajjam upavio // tatra so rjaputro tenmtyaputrea srdha ta divasam upasthito pratena rjrhea annapnena // so ca amtyaputro rjaky ynalm abhiruhpayitv ayyito / tye ca rjo brahmadattasya dhtye do // tasy eva bhavati / eo amtyaputro gata // s dni vikle rjakulto nirdhvitv nirgamya ynal praviitv tatra eva ynam abhiruhitv yatra so puyavanto rjaputro ayito / jnti idn muhrta pi vibuddhiyati / tato may srdha ramiyati // kumro pi khditapto sukha ayito / spi rjadht kmavitarkehi vidyamn idni vibuddhiyati muhrta pi vibuddhiyati iti bahukena rtrvibhavkrnt osupt // s dni srye udgate tato ynto otaritv rjakula pravi amtyehi ca d // tem etad abhƫi // iya rjadht ynalto otaritv vinidr rjakula pravi m atra yne kenacit puruea srdha sita bhavey // te ca tath vicinanti puyavanto ca kumro tata ynto okasto // tem amtyn eva bhavati / kuto aya puruo ti rjo brahmadattasya dhtarea srdha atra ynalym sito // so tehi amtyehi ghto ghiya rjo brahmadattasya upanmito / aya mahrja puruo rjadhtye srdha ynaly ayito // so pcchiyati // katham ida ti // so ha // mahrja amukena amtyaputrea ghe nimantrito ha khditapto [_Mvu_3.40_] vikle nikksitv ohra prasthito / so tena vikladoea atra ynalym abhiruhitv ayyito khditapto npy eva tatra anyo ko ci dvityo vidito // rjpi dht pcchit / katham etan ti // tye pi tu brahmadattasya yathbhta cikita / yathaiva jalpati puruo tath eva nnyath jalpati // rj brahmadatto puyavantasya rjakumrasya prto savtto payati ca ta kumra prsdika daranya buddhimanta ca susthita ca / tasya etad abhƫi / na etena prktapuruea bhavitavya mahkulnena etena kumrea bhavitavya // so dni ta kumra pcchati // kumra kuta tvan ti // kumro ha // vrasto ajanasya kirjo putro // tasypi kapillasya rjo brahmadattasya saha daranena puyavantasya kumrasya putraprema nipatita tasya ca rjo putro nsti / tena s dht suvarasahasramait ktv mahat rjnubhvena mahat rjarddhye sarvasya adhihnasya purato puyavantasya kumrasya dinn rjye ca pratihpito amtyn ca naigamajnapadn ca rjha // eo me putro jto tva eo bhave raj aha vddho // tena dni puyavantena rjyaprptena te vayasy abdvit gthye adhyabhëe // puya loke praasanti puya loke anuttara / rjya ca rjakany ca puyehi mama gat // bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena vryavanto nma amtyaputro abhƫi / naitad eva draavya / tat kasya heto / ea bhikavo roakoivio tena klena tena samayena vryavanto amtyaputro abhƫi // anya sa tena klena tena samayena ilpavanto amtyaputro abhƫi / [_Mvu_3.41_] naitad eva draavya / tat kasya heto / ea bhikava rëraplo kulaputra tena klena tena samayena ilpavanto amtyaputro abhƫi // anya sa tena klena tena samayena rpavanto amtyaputro abhƫi / naitad eva draavya / tat kasya heto / ea sa bhikava sundarananda sthaviro tena klena tena samayena rpavanto amtyaputro abhƫi // anya sa tena klena tena samayena prajvanto amtyaputro abhƫi / naitad eva draavya / tat kasya heto / ea sa bhikavo riputro sthavira tena klena tena samayena prajnvanto amtyaputro abhƫi // anya sa tena klena tena samayena ajanasya kirjo puyavanto nma kirjaputro bhƫi / naitad eva draavya / tat kasya heto // aha sa bhikava tena klena tena samayena ajanasya kirjo puyavanto nma rjaputro abhƫi // tadpi aha puyn varavd // etarahi pi aha puyn varavd // _____sampta puyavantajtaka // api ca bhikava na etarahi evha puyn varavd / anyadpi aha puyn varavd // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // bhtaprva bhikavo attam adhvna mithily rj vijitv nma rjya krayati ktapuyo mahekhyo susaghtaparijano dnasavibhgalo // tasya na kicid aparityakta ramaehi brhmaehi kpaehi vanpakehi / yasya hastin artho tasya hasti deti / yasyvenrtho tasyva deti / yasya rathenrtho tasya ratha deti / yasya ydehi ynehi artho tasya tdni ynni deti / yasya nrhi artho tasya sarvlakravibhƫit nri deti / yasya dshi artho tasya [_Mvu_3.42_] dsyo deti / yasya dsehi artho tasya dsni deti / yasya vastrehi artho tasya vastri deti / yasya ydehi bhjanehi artho tasya tdni bhjanni deti / yasya dhenuhi artho tasya dhenuyo deti / yasya balivardehi artho tasya balivarda deti / yasya hirayenrtho tasya hiraya deti / yasya suvarrtho tasya suvara deti / yasya rpyea krya tasya rpya deti / yasya yasya yena yenrtho tasya tasya ta ta deti / na ca sa kicid aparityajya na csya anyathbhvo bhavati // atha khalu dadanto parityajanto ttamano bhavati na ca dattv pacd anutapyati / atha khalu prtiprmodyabahulo bhavati // ___so dni atidna dadti koni kyantti / gaakehi ca mahptrehi ca kumrmtyehi ca naigamajnapadehi ca mahjanakyena ca sanipatitvna tato rjyato vipravsito samno anuhimavante mahvanaae // tatra gato tatra vanaae rama mpetv takuiparakuni ktv vsa kalpesi // tatrpi rame prativasanto mlni ca pattri ca pupi ca nnprakri ca phalni saharitv prathama i bhojeti pacd tmanhra karoti sarvakla dharmakma // atha akro devnm indro rjo jijsanrtha vanaaam upasakrnto divyena varena antarke sthihitv vaideharja dnto viveceti // mahrja na eta dna paitehi varita sarvakla dna paitehi vigarhita // yo dna dadti so da eva dharme dukhito bhavati / manuyeu cavitv narakepapadyati / yath mahrjo etena dnena rjyato vipravsito dadharmeu rjyahno dukhena sayukto paratra pi etena dnaprabhvena narakepapadyiyati // yadi me mahrja mama raddadhsi yath [_Mvu_3.43_] iha dna dattv paraloke narakepapadyiyasi tam aha mahrjasya pratyaka upadarayiya yatra dyakadnapatiyo upapadyanti // akrea dpto saprajvalito sajotbhto mahnarako nirmito / tatra bahni prasahasri sapaccamn sadarit bhūmasvara krandamn // so dni rjo ha // mahrja gaccha etn narake satvn upapann krandant pcchhi kena karmea atra narake upapann ti // rj tni nairayikni pcchati // ki yumbhir manuyabhtehi ppakarma kta yena bhūmasvara krandamn edni narake dukhni anubhavatha // te dni nirmit hansu // mahrja vaya manuyaloke dyakadnapatiyo s asmbhi ramaabrhmaeu kpaavanpakeu ca udri dnni dinnni vipulni vistrni / te vaya tasya prabhvena manuyeu cavitv iha narakepapann // rj ha // na mra eva eta yath yya jalpatha / na hetu na pratyayo ya dyakadnapatir dna dattv narakepapadyeya // atha khalu dyakadnapati dna dattv dnaprabhvena kyasya bhedt svargepapadyanti / te tatra nnprakri divyni sukhni anubhavanti / te deveu sukhni divyni anubhavitv yukay deveu cavitv manuyeu ìhyeu kulepapadyanti / api ca kauika yad te ca ycanak mama sakto labdhalbh pariprasakalp pratigacchanti tena mama udro prtiprmodyo bhavati te ca prt bhavanti / aha yadi narakepapadymi tata utsahmi dna dtu // eva akro devnm indro ta vaideharja vijsitv sardhito // obhan mahrja udr te cetan jijsanrtha [_Mvu_3.44_] mahrjasya ihgato // evam uktv akro devnm indro tata vanaato ntarhito trayastriabhavane pratyasthsi // ___tasya dni tahi rjye mithily yad updya rj vipravsito tad updya devo na varati durbhika savtta caurehi ca pratirjnehi ca upadruta // tehi dni kumrmtyehi gaakamahmtrehi ca naigamajnapadehi ca ta vanaaa gatv ta vaideharja anukampetv mahat rjarddhye mahat rjnubhvena puna mithily pratihpito tad subhikam si // ___bhagavn ha // syt khalu punar bhikavo yumkam evama syd anya sa tena klena tena samayena mithily vijitv nma vaideharj abhƫi / na khalv etad eva draavya / tat kasya heto / aha sa bhikava tena klena tena samayena mithily vijitv nma vaideharj abhƫi // tadpi aha puyn varavd etarahi pi aha puyn varavd // abhƫi rj vijitv vaideho mithildhipa / disu viruto dne muktatygo amatsar // hastyavarathayna nryo ca alakt / jtarpa hiraya ca na kicid na parityajet* // prtiprmodyabahulo janeya saumanasyat / dattv ttamano bhoti dattv ca nnutapyati // ramaa brhmaa dv kpaam atha vanpaka / tarpito annapnena vastraayysanena ca // gaak mahmtr ca kumrmty ca naigam / janakyo samgatv rjyto vipravsayet* // [_Mvu_3.45_] so ca vipravsito santo vanaaam upgame / rama mpayitvna tatra vsa prakalpaye // tasmi ca vanaaasmi saharitv phalphala / santarpayitv ayo pacd bhujati tman // akro divyena varena rjnam upasakrame / antarke sthihitvna ida vacanam abravt* // na pait praasanti dna vigarhita sad / etena atidnena rjyto si pravsito // dadharme si dukhito rjyahno si katriya / paraloka gato santo naraka gansi prthiva // sace mama na raddadhsi yatra gacchati dyako / sadarayiya tntuhya dyaknntu y gati // sajyotbhta jvalita niraya akro ca nirmii / bahuprasahasri paccamnni daraye // svaya pccha mahrja dahyamn im praj / kena te vyasana prpt dukh vedatha vedan // bhūmasvar krandamn dukh vedatha vedan / etam artha hi pcchhi ki ppa akare pur // te kathayanti // vaya dnapat si manuyeu jandhipa / bahu dna daditvna anubhoma ida dukha // [_Mvu_3.46_] rj kathayati // na eo asti pratyayo na eta sthna vidyati / yatra dnapati santo cyuto gaccheya durgati // manuyeu cyavitvna svarga gacchanti dyak / tatra amnu ddhi anubhonti svayakt // kma pi dukha narakeu . . analparpam da . . . / . . . . . . narendra dv na ta ycanaka prabhomi // katha gir viyharanto dsya saprasakalpamanoratho sa / m prpya prto katha pratikrame ti s me ratir bhavatu sahasranetra // na ta bhave ya na dadeha dna aharaha va praye tarpaye ha / paryaa aha sa kalpavko . . . . paraphalopapeto // na me mano kupyati ycitasya dattv na socmi nnutapymi / na ta uparuta yan na prayacche ya ca ruta kipram upnaymi // . . . . . . . . . . . [_Mvu_3.47_] ekakae sarvamanorath me pr mahya sajito ca sa tattva / saptha paryake sukhopavio sthita muni aila ivprakapyo // saptame divase ntho nirgato vyhare gir / lokadhtusahasri vijapento mahmuni // sukho vipko puyn abhiprya ca dhyati kipra ca param nti nirvtti cdhigacchati // _____sampta vijitvisya vaideharjo jtaka // eva may rutam ekasmi samaye bhagavato iyo yumn nando magadheu crik caramo mahat bhikusaghena srdha pacahi bhikuatehi yena magadhn rjagha nagara tad avasri tad anuprpta tatraiva viharati veuvane kalandakanivpe // tena khalu puna samayena yumato nandasya tria srdhavihrik ik pratykhyya daurbalyam viktv hnyvartanti kmehi // aro yum mahkyapo yumato nandasya tria srdhavihrik ik pratykhyya daurbalyam viktv hnyvartapravtt kmehi // atha khalv yumn mahkyapo yenyumn nandas tenopasakramitv yumat nandena srdha samodany kath samodayitv sryay kath vtisrayitv eknte nidi / ekntaniao yum mahkyapo nandam etad avocat* // pcchema vayam yumantam nanda kicid eva pradea [_Mvu_3.48_] sacet mo yumn nando vaka karoti pranavykaraye // evam ukta yumn nando yumanta mahkyapa etad avocat* // pcchyuma kyapa yadkkasi rutv pravedayiymi // ___evam ukte yumn mahkyapa yumantam nandam etad avocat* // saced manyasi yuman nanda kati arthava sapayamnena tathgatenrhat samyaksabuddhena rvak gaabhojana pratikipta trikabhojana ca anujta // evam ukte yumn nando yumanta mahkyapam etad avocat* // drato khalu vaya yuman mahkyapa gacchema yumanto yena mahkyapa etam artha paripcchanya // sdhu punar yumato eva mahkyapasya eo artho pratibhyatu // evam ukte yumn mahkyapo yumantam nandam etad avocat* // dve yuman nanda arthava sapayamnena tathgatenrhat samyaksabuddhena rvak gaabhojana ca pratikipta trikabhojana ca anujta // katame dve / yvad eva kuln ca rakye guptye phsuvihrye ppn ca pakaparicchedye m pp miea gaa bandhitv saghe kalahabhaanavigrahavivda adhikaraa kauktya utpdensu // ime khalv yuman nanda dve arthava sapayamnena tathgatenrhat samyaksabuddhena rvak gaabhojana ca pratikipta trikabhojana ca anujta // so tva yuman nanda imye parye navye daharye taruye indriyev aguptadvrye bhojane amtrajtye prvartrparartra jgarikyogam ananuyuktye agauravye sabrahmacriu sthavireu navakeu madhyameu kuleu crik carasi asyaghta viya manye karonto nya kumrako mtram jsi // evam ukte yumn nando yumanta mahkyapam etad avocat* // api hi me yuman [_Mvu_3.49_] mahkyapa irasi pi palitni jtni atha ca me puna yumn mahkyapo kumravdena samudcaritavya manyati // dvityaka ttyaka pi yum mahkyapo yumanta nandam etad avocat* // tath tvam yuman nanda imye pariye indriyev aguptadvrye bhojane amtrajtye prvartrparartra jgarikyogam ananuyuktye agauravye sabrahmacrhi sthavirehi navakehi madhyamehi kulehi crik carasi asyaghta viya manye karonto na cha kumrako mtram jst* // dvityaka ttyaka pi yumn nando yumanta mahkyapam etad avocat* // api hi me yuman mahkyapa irasi palitni jtni atha ca punar me mahkyapo yvat ttyaka pi kumrakavdena samudcaritavya manyati // ___tena khalu puna samayena sthlanand bhiku yumata nandasya anatidre sthit abhƫi // atha khalu sthlanand bhik yumanta mahkyapam etad avocat* // ki punar ryamahkyapo anyatrthikaprvo samno ryam nanda vaidehamuni bhagavato upasthyaka bhagavata santikvacara bhagavato samukha dharm pratigrahetra yvattyaka pi kumravdena samudcaritavya manyati // evam ukte yumn mahkyapo yumanta nandam etad avocat* // s hi nnya yuman nanda bhagin asmaramarp bhëati / ki puna ryo mahkyapo anyatrthikaprvo samno rynanda vaidehakamuni bhagavato upasthyaka bhagavato santikvacara bhagavato samukha dharm pratigrahetra yvattyaka pi kumrakavdena samudcaritavya manyati // evam ukte yumn nando yumanta mahkyapam etad avocat* // kama yumanta mahkyapa blo mtgrmo avyakto akualo aketrajo // eva yvat ttya pi yumn mahkyapo yumantam nandam etad uvca // s hi nnyam [_Mvu_3.50_] yuman nanda bhagin asmaramarp evam ha / ki punar ryo mahkyapo rynanda vaidehamuni bhagavato upasthyaka bhagavato santikvacara bhagavato samukha dharm pratigrahetra samukh yeva yvattya pi kumrakavdena samudcaritavya manyati // ttyaka pi yumn nando yumanta mahkyapam etad uvca // kama yuman mahkyapa blo mtgrmo avyakto akualo aketrajo // ___evam ukte yumn mahkyapo yumantam nandam etad avocat* // na khalu puanr aham yuman nanda abhijnmi prva pravrajyy pravrajito iti vahirdh anya stra vyavadiitum anyatraiva tena bhagavat tathgatenrhat samyaksabuddhena / mahya khalv yuman nanda prva pravrajyym apravrajitasya etad abhƫi / sabdho punar aya ghvso rajasmvso abhyavaka pravrajy / ta na labhya agram adhyvasantena ekntasalikhitam ekntam anavadya pariuddha ekntaparyavadta brahmacarya caritu / yan nnha agrasynagriya pravrajeya // sa khalv aham yuma nanda alkha ghvsa prahya ati hirayasuvarasya akaavhnavahya paca ca dsaatni paca ca dsatni paca ca pauatni paca ca grmaketraatni ekna ca halasahasra bhadr kpiley suvarasrak avahya eka karpsika paapilotikam dya ye loke arahato tem uddiya anupravrajeha // tena khalu yuman nanda samayena na kocid anyo loke arhanto abhƫi anyatraiva tena bhagavat samyaksabuddhena // sa cham yuman nanda tath pravrajito samno savatsaraparamye rtrye adrkd bhagavantam antarya rjaghasya bahuputrake cetiye / dv ca punar me advayasaj udapsi samyaksabuddha payeya bhagavantam eva payeya sarvaja ca payeya bhagavantam eva payeya sarvadari ca payeya bhagavantam eva payeya aparieajnadarana ca payeya bhagavantam eva payeya // [_Mvu_3.51_]___sa khalv aham yuman nanda yena bhagavs tenopasakramya bhagavata pdau iras vanditv eknte asthsi eknte sthito ham yuman nanda bhagavantam etad avocat* // st me bhagav rvako 'ham asmi sugate // evam ukte yuman nanda bhagav mama etad uvca // evam eva kyapa aha kyapa st tva ca me rvako / yo hi kocit kyapa eva sarvacetosamanvgata rvaka labhitvsamyaksabuddho eva samno samyaksabuddho ti pratijneya asarvajo yeva samno sarvajo ti pratijneya asarvadarv yeva samno sarvadarvti parieajnadarano yeva samno aparieajnadarano ti pratijneya saptadh vsya mrdh bhavey // aha khalu puna kyapa samyaksabuddho iti yeva samno samyaksabuddho ti pratijnmi sarvajo yeva samno sarvajo ti pratijnmi sarvadarv yeva samno sarvadarvti pratijnmi aparieajnadarano yeva samno aparieajnadarano ti pratijnmi // abhijya aha kyapa rvak dharma deaymi na anabhijya / sanidna aha kyapa rvak dharma deaymi na anidna / saprtihrya aha kyapa rvak dharma deaymi na aprtihrya // tasya me kyapa abhijya rvak dharma deayato na anabhijya sanidna rvak dharma deayato na anidna saprtihrya rvak dharma deayato nprtihrya karayo ovdo karay anusanti vademi // tasmd iha te kyapa ikitavya // ki tv aha prtimokasavarasavtto [_Mvu_3.52_] vihariya cragocarasampanno aumtrev vadyeu bhayadarv samdya ikiya ti ikpadeu kyakarmavckarmamanokarmea samanvgata pariuddhena pariuddhjvo // eva te kyapa ikitavya // tasmd iha te kyapa eva ikitavya // ki tv aha asu indriyeu guptadvro vihariymti raksmti nidhypanasmti samavasthvihr dnavadarv niaraa prjo araktena cetas samanvgata / so caku rpa dv na ca nimittagrh bhaviyan na cnuvyajanagrh / yato adhikaraa ca me cakvindriyea asavtasya viharantasya abhidhy daurmanasyam aneke ppak akual dharm citta anuprvensu te savarya pratipadiymi rakiymi cakvindriyea savaram padiymi iti // evan te kyapa ikitavya // rotrea abd rutv ghrena gandh ghryitv jihvay ras svdayitv kyena praavy spitv manas dharm vijya na ca nimittagrh vihariymi na cnuvyajanagrh vihariymi / yato adhikaraa ca me bhavendriyea asavtasya viharato abhidhy daurmanasya aneke ppak akual dharm cittam anuprvensu te savarya pratipadiymti rakiymi manindriya manindriyea savaram padyiymti // evan te kyapa ikitavya // tasmd iha kyapa eva ikitavya // kin ti me kyagat smti sukhasahagat satatasamita kya na jahiymti // eva te kyapa ikitavya // tasmd iha te kyapa eva ikitavya // kin ti aha ye kecit kual dharm parypuiyanti sarvanta tmadamathaamathaparinirvrtha ti / eva te kyapa ikitavya // tasmd iha te kyapa eva ikitavya / kin ti me [_Mvu_3.53_] catuhi parihi bhaviyati adhimtra premna ca gaurava ca hr cpatrapya ca bhvan ca pratyupasthit ti // evan te kyapa ikitavya // tasmd iha te kyapa ikitavya // kin tv aha pacasu updnaskandheu samudaystagamn pay vihariya / iti rpa iti rpasamudayo iti rpasystagamo iti vedan iti vedansamudayo iti vedanstagamo iti saj iti sajsamudayo iti sajstagamo iti saskr iti saskrasamudayo iti saskrm astagamo iti vijna iti vijnasamudayo iti vijnstagamo iti // evan te kyapa ikitavya // sa khalv aham yumann nanda bhagavat imin ovdena ovdito aham evbhƫi aiko sakarayo navame yevjm rgaye // ___tasya me yuman nanda bhagav imin ovdena ovditv utthysanto prakrmi // sa khalv aham yuman nanda bhagavanta gacchanta phimena phima samanubaddho ha // tasya me yumann nanda bhagavanta phimena phima samanubaddhasya etad abhƫi / aho bhagav punar mrgd apakramynyatara vkamla nirya tihe / prajpayeya aha bhagavato karpsikapaapilotikasagh // tasya me yumann nanda bhagavn idam evarpa cetaso parivitarkam jya mrgd apakramynyatara vkamla nirya adhihsi // prajpayed aham yuman nanda bhagavato karpsn paapilotikasagh nide bhagav prajapta evsane // niadya khalv yuman nanda bhagav etad uvca // sakhil [_Mvu_3.54_] khudaya kyapa karpsna paapilotikasagh mdukdaya ksyapa karpsn paapilotikasagh masindaya kyapa karpsn paapilokasagh sukham daya kyapa karpsn paapilotikasagh tanukdaya kyapa karpsn paapilotikasagh lahukdaya kyapa karpsn paapilotikasagh suktikdaya kyapa karpsn paapilotikasagh lakdaya kyapa karpsn paapilotikasagh obhandaya kyapa karpsn paapilotikasagh sparavantdaya kyapa karpsn paapilotikasagh // sa khalv aham yuman nanda bhagavantam etad uvca // lbh me bhagavan sulabdh bhavet* yan me bhagavn karpsn paapilotikasagh pratigheya // evam ukte yuman nanda bhagavn mama etad uvca // icchasi puna tva kyapa tathgatasya santike n pukln sagh dhrayitu // evam ukte ha yuman nanda bhagavantam etad uvca // labh me bhagavan sulabdh bhavet* yan me bhagav n pukln sagh dadeya // adsi khalu me yumann nanda bhagav n pukln sagh pratighe aham yumann nanda bhagavato n pukln sagh // sace khalv yumann nanda samyagvadamn vadensu bhagavato rvako stu samukha a pukla pratigrahe evam eva te samyagvadamn vadensu / tat kasya heto / aham yumann nanda stu samukha apukln pratigrahetro rvako // yat tad nanda samyagvadamn vadensu bhagavato putro [_Mvu_3.55_] oraso mukhato jto dharmajo dharmanirmito dharmadydo na miadydo evam eva te samyagvadamn vadensu / tat kasya heto / aham yuman nanda bhagavato putro oraso mukhato jto dharmajo dharmanirmito dharmadydo na miadydo // kujara pi so yuman nanda aihyana balaaktikye chditavya manyeya yo me tisro vidy avbhij balavabhva chdayitavya manyey / nadyo pi so yuman gagye srota rajamuin varitavya manye yo me tisro vidy avbhij balavabhva chdayitavya manye / vta pi so yumann nanda jlena bandhitavya manye yo me tisro vidy avbhij balavabhva chdayitavya manye / ka pi so yuman nanda pacgula kartavya manye yo me tisro vidy avbhij balavabhva chdayitavya manye // yasya puna khalu yumann nanda ime pacn bhikuatn syt mayi kk vicikits v so prana pcchatu aha pranasya vykaraena evam eta samyaksihanda nadmi // evam ukte te bhik yumanta mahkyapam etad uvca // yasya khalu punar yuman mahkyapa syt kk v vicikits v so yuman mahkyapa prana pcchey sabhvema ca vayam yuman mahkyapa eva ca anuvtt ato ca uttari bhyo ato ca reyo // atha khalu yum mahkyapas t bhik dharmy kathay sadarayitv samdpayitv samuttejayitv sapraharayitv utthysanto prakrame // ___aciraprakrnto ca yumn mahkyapo sarvvantena klena ngvalokitena sthlanand bhiku avaloketi api nma citta prasdeya tasya ceda akaacakramtr [_Mvu_3.56_] pthiv anuparivartte na ca s sthlanand bhik citta prasdesi / praduacitt sthlanand bhik yumato mahkyapasya santike vivaram adsi samanantara klagat ca punar yumante mahkyape cittam ghtetv anyatarasmi mahnarake upapann evam eta ruyati // _____sampta mahkyapasya vastupravrajystra // rjaghasya ardhayojane nlandagrmaka nma grma ddho ca sphto ca samddho ca / tatra brhmao mahlo ìhyo mahdhano mahbhogo prabhtacitrasvpateyo prabhtadhanadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtahastyavagajagaveako prabhtadsdsakarmakarapaurueyo // tasya dni brhmaamahlasya r nma brhma bhry prsdik darany / tasya dni rye brhmaye putr dharmo upadharmo atadharmo sahasradharmo tiyo upatiyo ete sapta putr a* nivi saptamo upatiyo kanyaso aniviako gurukule vedamantrn adhyati // rjaghasya ardhayojanena kolitagrmaka nma ddho va sphto ca samddho ca bahujankro ca / tatrpi brhmaamahlo ìhyo mahdhano mahbhogo prabhtadhanadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtahastyavagajagaveako prabhtadsdsakarmakarapaurueyo maudgalyyanagotrea // tasya kolito nma putro prsdiko daranyo paito nipuo medhv / tatraiva gurukule vedamantrn adhyati / tatraiva upatiyo anyni ca pacamtri mavakaatni // sarvaprathama [_Mvu_3.57_] kolitena upatiyea ca vedamantr adht anuyogo ca dinno cryasya ca cryaurƫ ktcryadhano ca nirytito chattra upnah yai kamaalkh aa // ___te dni ubhaye samodik priyam abhūacitt / upatiyo pi nlandagrmto kolitagrmaka gacchati kolitasya daranye / kolitagrmto pi kolito nlandagrmaka gacchati upatiyasya daranye // rjaghe samasama giriyagrasamja nma parva vartati pacn tapoatn // tatra dni pacahi tapoatehi paca udynaatni / sarvi paca udynaatni anekehi janasahasrehi bharitni bhavanti daranaatni vartanti sagtiatni vartanti apari ca naanartaka-llamallapisvarakni imbaravalajakakumbhathnikaatni // te dni brhmaamahlaputr upatiyo ca kolito ca caturghoehi avarathehi yuktehi ceasahasrehi saparivrit giriyagrasamja prekak gat // te dni satv sakualamlapuy varaparttagh ktdhikr purimakeu samyaksabuddheu pratyekabuddharvakamahekhyeu ca uptasatydhikr chinnabandhan bhavyotpattik ryadharm rdhanye caramabhavikye hetupratyayacrik satv // tem ubhaye tatra giriyagrasamja prekantn paurena kualamlena hetum upadarita // riputrasya ta janakya dv anityasaj utpann ima ettaka janakyam abhyantar varaatasya anityatya sarva na bhaviyati // maudgalyyanasypi janakyasya tasya hasantn hakkra ca kipantn dantamlni [_Mvu_3.58_] dv asthisaj utpann / so dni maudgalyyano riputra paridnamukhavaa dv ha // manoja tantrsvaragtagho tripukarasphoikasryam / ruyanti abd madhur manoj rage bhav ki paridnavaktro // hasya klo na hi ocitasya ramitasya klo arati jahhi / ӭohi sagtim ivpsar hnano asmi manuyanandane // atha khalu riputro mavo maudgalyyana mavam etad uvca // ete viayasarakt viay ca calcal / bhaveu ca dravyeu ca k ratir blabuddhin // acira munis sarve atpt kmalolup / vyastagtr gamiyanti mt bhasmaparya // tan me saj na rameti maudgalyyana na me rat / vipul pratim caiva bhvit matiy rati // samayo khu dharma caritu narakinnar sursurasucar pi / kmaratbhir lolit atptamanas gat vilaya // yo vane kyaviveka rato adhigacche madaklopagato / [_Mvu_3.59_] sphayanti tasya dev pi marucra hi dukara carita // samna sukhadukheu ratūu aratūu ca / ya naimitt praasanti so ha risuto bhave // so dni riputramavako ta maudgalyyanamavakam mantrayati // pravrajy me abhipret pravrajiymi // maudgalyyano ha // ya bhavato ia tan mampi ia aham api pravrajiymi // maudgalyyano ha // y gat bhavato i asmkam api rocati / tvay srdha mta reya na ca jvita tvay vin // tena khalu puna samayena rjaghe nagare sajay nma vairaputro parivrjako pacaparivro parivrjakrme prativasati // te dni riputramaudgalyyanamavak parivrjakrma gatv sajayisya vairaikputrasya parivrjakasya sake parivrjakapravrajy pravrajit // riputrea sapthapravrajitena sarvi parivrjakastri adhtni maudgalyyanenpy ardhamsena sarvi parivrjakastri adhtni // te dni hansu // nya dharmo nairyiko tatkarasya sukhakayya savartati gacchma pthakpthaksvkhyta dharmavinaya paryeyma yatra dukhasya antakriy pravartati / yo ma prathamatara svkhyta dharmavinaya . . . . . tena aparasya khytavya / tata sahit ryadharmavinaye pravrajiyma // te dni tni parivrjakastri sagtktv rjagha pravi anyena riputro parivrjako anyena maudgalyyano // [_Mvu_3.60_]___tena khalu puna samayena bhagavn antargirismi yavane udyne yathbhiramya viharitv veuvanam anuprpto tatraiva viharati veuvane kalandakanivpe mahat bhikusaghena srdham ardhatrayodaabhir bhikuatai // atha khalv yumn upaseno kalyasyaiva nivsayitv ptracvaram dya rjaghanagare piya prakrame // adrkt* riputra parivrjako yumanta upasena drata evgacchanta prsdikena abhikrntapratikrntena lokitavilokitena samijitaprasritena saghptracvaradhraena ngo viya kritakrao antargatehi indriyehi avahirgatena mnasena sthitena dharmatprptena yugamtra prekamo dv ca puna atiriva mnasa prasde // kaly punar iya pravrajitasya ry / yan nnha tasya upasakrameya // atha khalu riputro parivrjako yenyumn upasenas tenopasakramitv yumat upasenena srdha samodany kath samodayitv sryay kath vyatisretv eknte asthsi / ekntasthita riputra parivrjako yumantam upasenam etad uvca // st bhagavn uta rvako // evam ukte yumn upaseno riputra parivrjakam etad uvca // rvako ha yuma // evam ukte yumn riputro parivrjako yumantam upasenam etad uvca // kivd bhavato st kimkhyy katha puna rvak dharma deayati kevarp csya rvakeu ovdnusan bahula pravartanya bhavati // evam ukte yumn upaseno riputra parivrjakam etad uvca // alparuto imasmi yumanta arthamtra kalpeya // evam ukte riputro parivrjako yumantam upasenam etad uvca // arthena mahya kriya ki bhoti vyajana bahu / arthaguruko hy arthavijo arthenrtha cikrati // [_Mvu_3.61_] vayam api ettasabhra vcgrantha nirarthaka / ghya bahubhir divasai vacit prva vacit // evam ukte yumn upaseno riputra parivrjakam etad uvca // prattyasamutpann dharm khalv yuman st updya pratinisarga vijapeti // atha khalu riputrasya parivrjakasya tatraiva pthivpradee sthitasya viraja vigatamala dharmeu dharmacakurviuddha // ___atha khalu riputro parivrjako prptadharmo prahadi trakko vigatakathakatho jucitto mducitto karmayacitto nirvapravao nirvaprgbhro yumantam upasenam etam uvca // kahi yuma upasena st viharati / evam ukte yumn upaseno riputra parivrjakam etad avocat* // st veuvane kalandakanivpe // ittha vaditvna yumn upaseno rjaghe nagare piya pravicare // ___riputro parivrjako yena maudgalyyana parivrjakas tenopasakrame / adrkt* maudgalyyano parivrjako riputra parivrjaka drato evgacchanta pariuddhena mukhavarena padmavarena viprasannehi ca indriyehi dv ca puna ariputra parivrjakam etad avocat* // pariuddho bhavato riputrasya mukhavaro paryavadto viprasannni ca indriyi / atha khalu te yuma riputra amtam adhigata amtagm ca mrgo vikasitam iva padma uddha prvtasya vaktra prasannam upantni indriyi amta sampta kvacit te yena te ta dviguaubhacitraramijla vistra // [_Mvu_3.62_] evam ukte riputro parivrjako maudgalyyanam etad uvca // amta me yuman mahmaudgalyyana adhigata amtagm ca mrgo / yo so ruyyati stre pupam iva udumbara vane buddh / utpadyanti irighan utpanno lokapradyoto // evam ukte maudgalyyano parivrjako riputra parivrjakam etad avocat* // kivd yuma riputra st kimkhyy // evam ukte riputro parivrjako maudgalyyanam etad avocat* // ye dharm hetuprabhv hetun te tathgato ha // te ca yo nirodha evavd mahramaa // atha khalu maudgalyyanasya parivrjakasya tatraiva pthivpradee sthitasya viraja vigatamala dharmeu dharmacaku viuddha // atha khalu maudgalyyano parivrjako prptadharmo prahadi trakko vigatakathakatho udagramnasacitto mducitto karmayacitto nirvanimno nirvapravao nirvapragbhro // ___atha khalu maudgalyyano parivrjako riputra parivrjakam etad avocat* // kahi yuma riputra st viharati // evam ukte riputro privrjako maudgalyyana parivrjakam etad avocat* // ea yuma st veuvane viharati kalandakanivpe mahat bhikusaghena srdham ardhatrayodaabhir bhikuatai gacchma sajayim mantretv stra veuvane bhagavato santike brahmacarya cariyma // evam ukte maudgalyyano [_Mvu_3.63_] parivrjako riputra parivrjakam etad avocat* // gaccha yuma riputra ito veuvana ki ma sajayin kudin dena // riputro tam ha // na hi yuma maudgalyyana so pi asmka sajay bahpakaro ya gamya vaya ghto bhinikrnt // ___te dni parivrjakrma gatv sajayi mantrenti // gacchma bhagavati mahramae brahmacarya cariyma // evam ukte sajay parivrjako riputramaudgalyyan parivrjakn etad uvca // m bhavanto ramaasya gautamasya brahmacarya caratha / imni mama paca parivrjakaatni te bhavanto ardhaparihr // te hansu // na hi gacchma vaya bhagavati mahramae brahmacarya cariyma / svkhyto bhagavat dharmavinayo vivtodayo chinn pilotik alam arthikasya apramdena // te dni sajayim mantretv parivrjakrmto yena veuvanan tena praat tni pi paca parivrjakaatni riputramaudgalyyanehi parivrjakehi srdha gacchanti // sajay ariputram ha // eka na dni tehi duve v tri v atha v catvri atha sarve pacaat upatiyo dya prakramati // ___bhagav veuvane bhikum mantrayati // prajapetha bhikava sanni ete riputramaudgalyyan parivrjak pacaataparivr gacchanti tathgatasyntike brahmacarya caritu yo me bhaviyati rvakm agrayugo bhadrayugo eko agro mahprajn aparo agro maharddhikn // adrkc chriputro parivrjako bhagavanta [_Mvu_3.64_] drato evgacchanta veuvane mahatye pariye puraskta parivto dharman deayanta dau kalya madhye kalya paryavase svartha suvyajana kevalaparipra pariuddha paryavadta brahmacarya saprakayanta dvtriathi mahpurualakaehi samanvgata thi anuvyajanehi upaobhitaarra adaehi veikehi buddhadharmehi samanvgata daahi tathgatabalehi balavä caturhi vairadyehi virado ntendriyo ntamnaso uttamadamathaamathapramitprpto ngo yath kritakrao antargatehi indriyehi avahirgatena mnasena susthitena dharmatprptena jun yugamtra prekama gupto ngo jitendriyo hradam iva accho anvilo viprasanno ratanaypam iva abhyudgato suvarabimbam iva bhsamna tejarim iva riy jvalamna dvitya dityam iva udayanta asecanaka apratikla daranye mukto muktaparivro dnto dntaparivro tro traparivro pragato pragataparivro sthalagato sthalagataparivro kemaprpto kemaprptaparivra ramao ramaaparivra bhitappo bhitappaparivro brhmao brhmaaparivra rotriyo rotriyaparivra sntako sntakaparivra bhitappadharmo bhitappadharmaparivra // ___atha khalu riputramaudgalyyan parivrjak pacaataparivr yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte asthnsu // ekamante sthito riputro parivrjako bhagavantam etad avocat* // uita sgarasalile uita girigahanaknanavaneu / adarant tuhya mune uit sma cira kutrtheu // kumrg nivtt pathe te prasann mahsrthavha pratr / ta sasrakntram uttrya dhr virakt na rajyanti bhya // atha khalu riputramaudgalyyan parivrjak bhagavantam etad uvca // pravrjetu [_Mvu_3.65_] m bhagavn upasapdetu m sugato // atha khalu bhagav riputramaudgalyyanapramukh paca parivrjakaat ehibhikukye bhëe // etha bhikava caratha tathgate brahmacarya // te dni bhagavat ehibhikukye bhën ya kici parivrjakaliga parivrjakagupta parivrjakadhvaja parivrjakakalpa sarve samantarahita tricvar sna prdurbhavensu sumbhak ca ptr praktisvabhvasasthitak ca ke rypatho sna sasthihe sayyathpi nma varaatopasapannn bhik / ea yumantn riputramaudgalyyanapramukhn pacaatn pravrajy upasapad bhikubhvo // ___atha khalv yum riputro bhagavantam etad uvca // ki bhagava prajapento prajapeti ki tihamna tihati ki vibhajyamna bhajjati ki paisadhenta paisadheti // evam ukte bhagavn yumanta riputram etad avocat* // catvro riputra dhtava prajapent prajapenti catvro dhtava tihamnvo tihanti catvri dhtavo bhajyamnyo bhajyanti catvro paisadhent paisadhenti // evam ukte yum riputro bhagavantam etad avocat* // kipratyay bhagava tihati kipratyay bhajyati kipratyay sandheti kipratyay na pratisadheti // evam ukte bhagavn yumanta riputram etad avocat* // kipratyay riputra jyatti avadypratyay tpratyay karmapratyay idapratyay riputra jyati // kipratyay ariputra tihati // yukarmapratyay hrapratyay riputra tihati // kipratyay riputra bhajyatti // yukay karmakay hropacched idapratyay riputra bhajyati // kipratyay riputra pratisadheti // avidyye aprahatvt tye vaktatvt karma csya bhavati [_Mvu_3.66_] pakva asti idapratyay riputra pratisadheti // kipratyay riputra na pratisadhetti / avidyye prahatvt tye vyantktatvt karma nsya bhavati pakva nsti idapratyay riputra na pratisadheti // caku ca riputra dhytmikam yatana aparibhinna bhavati rpo ca bhira yatana cakua bhsamgata bhavati / manpsecanasamutthnaka tasya nidna utpadyati prtisukhasaumanasya indriyi ca prayati / ye pi riputra dharm prattya utpdayate prtisukhasaumanasya indriyi ca prayanti te pi riputra dharm jt bht saskt vedayit prattya samutpann naivtm naivtmany ny tmena v tmanyena v // atha evam anyatra karma caiva karmavipka ca hetu caiva hetusamutpann ca dharm // eva rotra ghra jihv kyo mana ca riputra dhytmikam yatana aparibhinna bhavati dharm ca bhiram yatana manasya bhsam gat bhavanti / manpsecanasamutthna tasya tatonidnam utpadyati prtisaumanasya indriyi ca prayati // ye riputra dharm prattya utpdayanti prtisukhasaumanasya indriyi ca prayanti te riputra dharm jt bht saskt vedayit prattya samutpann naivtm naivtmany ny tmena v tmanyena v / atha eva anyatra karma caiva karmavipka ca hetu caiva hetusamutpann ca dharm // ___idam avocad bhagavn imasmi punar vykarae bhëyame sarve riputramaudgalyyanapramukhn [_Mvu_3.67_] bhikuatn anupdyravebhya cittni vimuktni / yum ca mahmaudgalyyano sapthopasampanno ddhibalat ddhivaita ca anuprpue catvri ca pratisavidni skkare / yum ca riputro ardhamsa pravrajito ardhamsopasapanno abhijvait prajpramit ca anuprpue catvri ca pratisavidni skkare / yum ca maudgalyyano acirapravrajito aciropasapanno tisro vidy skkare divya caku prvanivsa ravakaya // ittham eta ruyati // drghanakhasya parivrjakasya stra kartavya // ___bhik bhagavantam hansu // paya bhagava katha bhagavat yumatriputramaudgalyyanapramukhni paca bhikuatni sajayiparivrjakasya drueu digateu vinivartayitv anavargrto jtijarmaraasasragahanakntrto trit // bhagavn ha // na bhikavo etarahi eva mama ete riputramaudgalyyanapramukh paca bhikuat sajayisya parivrjakasya drueu digateu vinivartayitv anavargrto jtjarmaraasasragahanakntrto trit // anyadpi ete may druto rkasdvpto rkasn hastagat vinivartayitv kemea mahsamudrto uttrayitv jabudvpe pratihpit // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikava attam adhvna jabudvpto paca vijaatni samudranvye mahanta samudram avagìh dhanasya artha / te ta ynaptra samudramadhye gata makarea [_Mvu_3.68_] matsyajtena bhinna // te dni tena ynaptrea vipannena devadev namasyanti yo yahi deve abhiprasanno / kecic chiva namasyanti kecid vairavaa namasyanti kecit skanda kecid varua kecid yama kecit kuvera kecic chakra kecid brahma kecid daa di namasyanti yath ito mahsamudrto jvant uttarema // te dni tena ynaptrea vipannena nnprakri plavni dya samudramadhye patit kecid ghaim dya kecit phalaka kecid albureiya / kecit parasparasya jvitd vyaparopetv ta kuapa lambanti na mahsamudro mtakuapena srdha savasati atha khalu ta kuapa kipram eva sthala v dvpa v kipati tata vaya pi etena kuapena srdha dvpa v sthala v uttariyma // te dni vijak tatra mahsamudre plavant vtena rkasdvpa kipt // te tahi rkasdvpe nnprakri nndrumasahasri payanti / yath yath ca vtena tan tram allpiyanti tato tato pramadatni payanti mnpikni daranyni nnragaraktavasanni slakrabhƫitni muktamaikualni vicarantyo kcin navavadhukkr kcid evaprastikkr kcid madhyamastrkkr bahni rkasatni mnurpi abhinirmiitv / samudra otaritv ekameko vijako ghto // svgatam ryaputr ryaputr asmkam apatikn patik bhaviyatha anthn nth bhaviyatha abandhn bandh bhaviyatha / asmka pi svmik mahsamudre vipannaynaptr sarve anayto vyasanam pann / dhruvam asmka jaladharo prasanno yena yya ima dvpam nt // thi te vij aehi rpit samudrto uttrit sthale pratihpayitv te [_Mvu_3.69_] vijakn samvsayanti // m ryaputr utkahatha m paritayatha mahratanadvpa ryaputr anuprpt bahuratnam anantaratna bahu-annapna bahupupaphala bahugandhamlyavipepana bahuvastra bahvstaraaprvaraa / iha ryaputr asmbhi krŬant ramant pravicrayant madhuvsava ca pibant dnavaparmukh sukhni anubhavatha // te dni vij hansu // maratha muhrta yva oka vinodema // ___te dni sarve paca vijakaat ts str mlto eknta pratyutkrnt eknta pratyutkramitv rodensu ocensu paridevensu // h ambe h tta h putra h bhrt h bhagin h citrajambdvpikho udynavarho // roditv ocitv paridevitv parasparasya samvsetv svakasvakni stryo alln / tbhi strbhi srdha mahrahea mrgea haritadvalitena apagatatakaakakhaakena apagataarkarakahalyena nrajena samena avisamena mahvanaaam anuprpt sarvapupaphalopeta / sarvotukni sarvaklikni sarvaklikni tatra vanakhae pupi nnprakri surabhi sugandhni sarvotukni sarvaklikn tatra vanakhae nnprakri patracrni gandharasopetni kudramadhusadni vpyo ca pukariyo ca sukhasalilni hasakraavarutni utpalapadmakumudapuarkasachannni // tato vanto nirgamya ts rkasn bhavanni addaensu udvkyi mahekhyni vetni pari turasannibhni niryhasihapajaragavkatrcandrasuvicitri rkasnagara ca vairavaabhavanasanibha payanti // te dni vijak thi rkashi dvpe praveit svakasvakni bhavanni divyavimnasannibhni // te dni vijak [_Mvu_3.70_] teu rkasbhavaneu payanti paryakni suprajaptni lomaagonikstarani avadtapaapratystarani ubhayatolohitabimbohanni suvaramayni rpyamayni dantamayni aokavanikdearamayni sarvapupaphalopetni vyymalni suramayni annapnabhojanavidhnni supratni // ___te dni ratanmayeu bhadrapheu nidpayitv kalpakehi keamari kritni vyymaleu vyymakrpitni snnaleu ca snpayitv dhautamni gtri präjayitv lohitacandanaklnusrehi viliptni ktv mahrahi ca parivrayitv varamlyadmehi claktni mahrahi ca bhaktopadhnni upanmitni pratyagri ca pratni khdanyabhojanni upanmitni nnprakri ca vyajanaprakri upanmitni khagri lavagri madhurgri tiktgri kaukgri këyi nnprakri mnsaprakri upanmitni tadyath varhamnsni matsyamnsni tittiramnsni vartakamnsni lbakamnsni kapijalamnsni eeyamnsni // vividheu ca sna ntyagtavdyaprakreu abhirampenti mdagavdyeu ligavdyeu sindhavavdyeu paavavdyeu ekdaikvdyeu vvdyeu nakulakavdyeu sughoavdyeu bhakavdyeu ca veukavdyeu apar praensu / apar tu madhura pragyensu // yad jnensu t rkasyo savivast ime vijak asmbhir iti tato sna savddhni ratnakoni sapradarensu / ryaputr vaya ca prata ca sra / madhura ca sana prajpensu / abhiramantu ryaputr iha ratanasvpe [_Mv_3.71_] nandanagat v maruputr api tu pramattehi pi ryaputrehi nagarasya dakiena mrgea na gantavya // ___atha khalu bhikavo yas te pacn vijakaatn srthavho paito saprajajtiko tasya etad abhƫi // ki nu khalu im striyo asmka nagarasya dakito mrgto vrenti / yan nnha jneya nagarasya dakiena ki ctra katha v ti // atha khalu bhikava srthavho striya ayit v mattapramatt v viditvna asipaam dya nagarto nirgamya ta dakia mrgam anugacche / yath yath va gacchati kath payati ke araa ca pratibhaya bahn ca puru ravantn abda ӭoti // so dni puru ta abdam anusaranto payati ayomaya nagara tmraprkraparikipta // so dni tasya nagarasya dvra mrganto samantena pradakikaroti na ca ta dvra payati bahn ca puru ravantn abda ӭoti // h ambeti krandanti h tt ti krandanti h putreti krandanti h bhrteti krandanti h svaseti krandanti jambdvpakho udynavarho ti krandanti // so ta abda ruanto ta nagara parygacchanto nagarasya uttare prve prkrasya anulia ucca irūavka payati / so dni irūavkam abhiruhitv nagare puruaatni payati sopavsikn drghakeanakhamar ptikhaavasann vtpadagdhatvacamnsn kn malinn malinaken kutpipssamarpitn / nakhalhi pnyrtha bhmi khananti pthivto utkyanti daurbalyena punardharay patanti // te dni tasya irūasya khpatrapalaabda rutv sarve ajali ktv utthit // ko ryaputro devo v ngo v kinnaro v gandharvo v yako v kumbho v te vaya araa gat / ito sabandhanto dukhitni mocehi yath ma puna svadeavso [_Mvu_3.72_] bhaveya mitrajtisamgamo ca bhaveya // atha khalu sa srthavho irūagato arupranayano t vijakn etad uvca // nha devo na yako na kinnaro na gandharvo na akro na brahm na virƬhako mahrjo vaya pi jambudvpto dhanrthya ynaptrea samudram avagìh vipannaynaptr / ethi strhi uddht vijakaatni / tata asmbhi srdha krŬanti ramanti pravicrenti api sna ca ya apriya na karoma t csmka vipriya necchanti // te dni abhyantaravijak hansu // vaya pi mria jambdvpto dhanrthya ynaptrea samudram avagìh asmka pi sgaramadhye gatn ynaptra vipanna / tata ma ethi strhi uddht paca vijakaatni asmka pi srdha kŬanti ramanti pravicrayanti yath etarahi yumbhi srdha / yad yumka ynaptro vipanno vtena ca yena rkasdvpa tena kipto tata ethi rkashi yya dv asmka pacn vijakaatn ahtiy vijakaat khyit ye py asmka mlto drak jt te pi sna khyit vaya ahtiy vijaat iha tmranagare prakipt / na et mria mnuik rkasyo etyo // ___so dni srthavho irūagato tem abhyantarimakn vijakn tmranagaraprakiptn ta vacana rutv bhto trasto savigno ajali ktv pcchati // cikatha ki upya yathha ts rkasn mlto svastin mucyeya // te dni hansu // krtikapramsy ke nmvarj uttarakurudvpto akopta li akaa atua surabhitaulaphala paribhujitv ima rkasdvpam gacchati / so ihgatv tri vr mnuikya vcya abda karoti / ko iha mahsamudrasya pra gantum icchati aha svastin uttrayiymi / ta hayarja araa [_Mvu_3.73_] prapadyatha / so yumka ito rkasdvpto samudrasya pra prpayiyati // te pacn vijakaatn yo v tasya hayarjasya blev avalabiyati anyatarnyatare v agajte te pi ca puru parasparasya avalabiyati mahkraphismin tasya anulagniyati ata v sahasra v anuprvea jambudvpa prpayiyati / eo va upyo ito rkasdvpto svastin jabudvpa gamanya nsti anyo // so dni srthavho tem avaruddhn vijaknm ha // gacchatha yyam api sarve jambudvpa gamiyma / eva tvat* nagaraprkra laghayatha hehato v khanatha // te ta hansu // na tva jnsi kdo rkasnagara nto vaya akyma laghayitu / tumhe puna yadi icchatha palyatha eva vo moko bhaviyati / atha dni tmranagare prakipyatha nsti vo moko // gacchatha yya kemea svaka dea amuke ca nagare asmka pitujtayo te asmka vacanena pcchitv vaktavya detha dnni karotha puyni / api khaakaplena kulekuleu bhikent jabdvpe vasatha m ca puna samudra otariyatha yatremny edni dukhni parasya v preyakarma ktv jvik kalpeyatha m ca samudram avataraya citta karotha yatra imni evarpi dukhni // so dni ha // mria tman gamiymi pur me rkas ayit vibudhyeta m me jney iha gamana // so dni srthavho tato irūto otarati imehi ca abhyantarimakehi vijakehi khdit vaya rkashi avidhvidh ti vikrua idam asmka pacima jtn daranam iti // ___so dni srthavho tato irūto otaritv yathgatena mrgea gatv tatra rkasye ayane ayito // so tatra ayanagato cintayati // katham ete [_Mvu_3.74_] vijakn etat krya sabodheya yath me svaya do ca ruto ca na ca ime rkas budhyensu eo ca tujyo kryo // yadi ete vijakn idn eva asaprptena hayarjena eta krya cikiymi tato ete pacn vijakaatn anyatarnyataro vijako matto v pramatto v rkasnmcikey tato anutapyanya bhavet sarve ca anayto vyasanam padiyema // tatra pait praasanti / yasya kasyaci guhya samkhyta durlabh te satpuru ye aknonti guhya dhrayitu // ya nnha svayam eva eta guhya dhrayeya yvat kaumud cturms tata sma hayarjena ima rkasdvpam anuprptena etam dnava cikiymi // so dni ta guhya svakahdayena dhrayati na kasya ci cikati yvat kaumud cturms // kaumud ca upasthit hayarjo rkasdvpam anuprpto / tato srthavhena te pacn vijakaatnm rocita // m adya pramda karotha strūu v annapnena v gtavdyena v asti kicid arthamtro yo bhavantehi mama sakto rotavyo / amuko pradeo pratigupto tatra sarve samgacchatha thi strhi ayithi // ___te dni sarve vijakaat thi strhi ayithi tatra pratiguptapradee sarve samgat samgacchitv ta srthavha pcchanti // jalpatha srthavha ya te kicid da v ruta v // srthavho te vijakn vartamn sarvm cikati // eta mama eva cittam utpanna kisya et striyo asmka nagarasya dakiapathto nivrenti / tata kauthalena mahat sahasopinye ayitye asipatra ghya nagarasya dakiena panthena gato // tatra me tmramaya nagara da advra na csya dvra paymi bahujanasya ca krandanaabda ӭomi // so han ta nagara anupradakikaronto [_Mvu_3.75_] tasya nagarasya uttare prve uccairūam adrkt* // so ha ta irūa abhiruhitv tan nagaram avalokemi // tatra ca me bahni vijakaatni uparuddhni dni ukni dhamansantatavttapadagdhatvacamnsni kni malinakeni pnyrtha nakhalhi bhmi khananti kutpipssamarpitni / apari kaklaatni vikiptni daadio vikrni / tatra ca amukto amukto nagarto amuko ca amuko ca vijo te ca vnij sarve va gat / te vijaknm cikito // ye tatra jvanti rkashi khditvae apare pi ahatiyamtri vijakaatni ye ethi rkashi khdit // tato et na mnuik sarv et rkasyo // yadi vaya yatna na karomi svadeagamanya evam eva sarve anayto vyasanam padyiyma etena rkasgaena // yadi icchatha rkasn hastto moka kemea ca jambudvpa gamanya ke avarj uttarakurudvpto akopta li bhujitv akaa atua surabhitaulaphala krtikapramsy iha rkasdvpam gacchati imasya rkasdvpasya uttaraprvea samudratre sthihitv ko pragmti ghoeti / tatas tatra hayarjasya sampa gacchma / so smka kemea svadea prpayiyati // ___te dni pca vijakaat srthavhena srdha rkasnagarasya uttaraprve gat / tehi ke avarj samudratre tihanto do grvam unnmetv ko pragmti ghoanto // te dni sarve paca vijakaat ktjalipu ta keim avarjam upasakrnt // mahkruika tava aragat sma vaya pragm gato asmka trehi // [_Mvu_3.76_] so dni avarj te vijakn samanusati // ya vela aha ito rkasdvpto yumka ghtv triktya hūitv khagapathena prakramiya tato rkasyo ye yumka bhavanti drak v drik v tni dya gamiyanti bahni karuakaruni pralapiyanti m ryaputr paravacanensmka parityajatha m ca ima ramaya ratnadvpa bahuratnam anantaratna parityajatha // tata yumbhi te rkasn vacana nbhiraddadhitavya yo ca te vacana abhiraddadhiyati speko bhaviyati eo me bhry eo me putro eo me dht ti bhyo rkasn vaam gat bhaviyanti mama phato dharay prapatiyanti / ye ca te rkasn vacana nbhiraddadhiyanti na me e bhry na me eo putro na me e dht ti ye ca nirapek bhaviyanti te blam apili me svastin jabudvpa gamiyanti // ___eva bhikava sa ke avarj te vijakaatn samanusitv triktvo hūitv sarva vijagaa dya khagapathena prakrnto // t rkasyo tasya keisya avarjasya hūaaabda rutv svakasvakni drakadrikni dya gat / m ryaputr paravacanena asmka parityajatha m ca ima ramaya ratanadvpa bahuratna anantaratna parityajatha // ye khalu bhikava te vijn rkasn mle spek abhnsu te dni phato mahi patit ye nirapek abhnsu te svastin rkasdvpto jabudvpam anuprpt // ___syt khalu puna bhikava yumkam evam asyd anya sa tena klena tena samayena ke avarj abhƫi / naitad eva draavya / tat kasya heto // aha sa bhikava tena [_Mvu_3.77_] klena tena samayena ke avarj abhƫi // syt khalu puna bhikavo yumkam evam asyd anya sa tena klena tena smayena paca vijakaatni abhƫi / na khalv etad eva draavya / tat kasya heto / ete te bhikavas tena klena tena smayena paca vijakaatni abhƫi // tadpi ete may druto rkasdvpto uddharitv kemea mahsamudra trayitv jabudvpe pratihpit / etarahi pi ete may drueu dgateu nivartayitv anavargrto jtijarmaraasansragahanakntrto trit // savega janayitvna udvejetvna mnasa / ӭotha ekgraman suprasannena cetas // dharmrthayukta rddhn romaharaasajana / prva carita bhagavato ӭotha citta prasdetv // atha tasmi kle avarj babhva aha karualbh / tresi vijaga rkasidvpl lavaatoyt // tena khu pana samayena samudram upayto vijakagao / rmtaragamla bahuratnavanta dhanrthya // atha makaramatsyena bhijje ta ynaptra lavaatoye / abhidravati vegatro garuo ca pakavtena // tasmi vikryame ravanti rttasvar udadhimadhye / dev ca namasyanti yo yda asti adhimukto // kecic chiva kecid vairavaa skanda yama kuvera ca / apare sahasranayana virƬhaka ca di ca pare // [_Mvu_3.78_] te ca parrthye upakarani abhnsu ptrasmi / te tni grahetvna lavaajaladhara samavagìh // kecid albureiyo apare puna simbalmay phalak / apare vti grahetv tlasya ca riyo apare // aparo para vadhitv labati jvitasya arthena / na hi mtakuapena saha lavaajaladharo vasati rtri // te tahi pariplavant t rtri jaladhare lavaatoye / atha sadarensu tre traruh pdapapravar // yathyatham upenti tra atha payanti atni pramadn / divyavadhsadn raktmbaravastravasn // kcit kanysad apar puna navavadh va obhanti / varamlyadmairaj jmbunadajvalitakualamukhyo / haripigalasadanayan obhanti t saripatitre // t ca avaghya salila sakaruamadhur girm udrensu / yathryaputr capala bhavath nth anthn // asmka apatikn abndhavn vane vasantn / dhruva jaladharo prasanno yena vo tram nt // asehi t grahetv parasparam uddharensu salilto / [_Mvu_3.79_] vsenti ca bahuo rya vida kartavya // asmehi saha pramadhi ryaputr vasatha m videtha / priyabndhava v tyajitv mitr pitara ca putri // asmehi dni puru abhiramatha nandanavane marusagh / madhu sava pibant dvpavarasukhni anubhotha // te arupranayan t pramad avacu sgaroghasmi / ūatkaa pratkatha yvat oka vinodema // te gatv ntidra samgat vij samvast / rodanti ca krandanti ca dukhit viya viprayogena // h amb h tt h putr h svadea ramaya / h jambudvpakho udynavarho ramyho // sukhit kho ye kadci samgat jtibndhavajanena / ek rajan vasitv arrana kariyanti // ki akya nirlambe madhye samudrasya lavaatoyasya / karma manaskarent aocamnehi vastavya // roditv ca kranditv vsetv ca anyamanyasya / agamsu yena ts niveanni ramayni // hariatasaprarƬha apagatapëasarkarakahalla / araja sama aviama kramya mahi upenti vana // nndruma aoktimuktacampakapriyagulni / [_Mvu_3.80_] tilakavakul kulavak pungatlsagahanni // karra ctra kusumit kulattha karamarda jvakalat ca / navamlik mdulat palakakareukvr // varakadhtu kr navamlikamallikni priyagu v / kupyakavrikamallikamadagandhikagulma suvicitr // srehi ca trehi ca alakta campakehi ca upeta / raktehi ptakehi ca saprajvalita aokehi // mrakarikrakuravakatilakavakulaobhita suramaya / abhyadhika svaarrai vana vara obhenti suym // pup ca ngavk bhavy plevatapippalakapitth / mrotaka sasaptapar mucilindavanni ca ubhni // campakadrumntaphull sahakravanni sakusumitni / nndrum kusumit madhukaribhramareu parigt // vilvranriker moc panas ca tlakharjr / jabr ca mtulug na kaci kla na dyanti // ako ca taml ca moc kiuk mdvk ca / bhavy ca dìim ca na kaci kla na dyanti // kecid bhugnakusumgr apare punar pakv mlpit pare / [_Mvu_3.81_] apare kalpakh na kacit kla na dyanti // etni ca anyni pupi phullit pdapavareu / sarvotukaklikni na kaci kla na dyanti // pukariyo vanavare sukhasalil hasasrasbhirut / padmotpalasachann anye ca cakuramany // atha keci klapaakopaobhit nlakacukamanoj / salilasmi samudvtt nenti cirgata oka // thi ca vanarjbhi padmasar kusumit upaobhenti / adhikatar nayanti ok ynasya ca vina // nirgamya vanavarto atha payanti turasadni / bhavanni rkasn spsarabhavan yatha sur // ghaaparimaka anto marubhavane vsavasya v bhavana / bhavanni rkasn nabhgrasasthni tihanti // niryhasihapajaragavkatrrdhacandrasuvicitra / adhikatara ta puravaram lokyati rkasnagara // atha tatra pravin mahati mah-sane nian / snna upanmenti kalpitanakhakeamar // snnasamdnn alaktn varadmadhri / bhojanam upanmenti anekarasavyajanam upeta // [_Mvu_3.82_] varhamatsy mahi ajeakavakakukkuamayr / tittiravartakalbaka kapijalasrasa pi prabht // y tatra prajnanti mdagamligasaindhav paav / ekda ca v vdenti vallakiguak ca // vallakitl nakulak parivdingomukh atha pi veu / apare ca pravdayanti madhura ca pragyanti apare // vivast ca t jtv udynavari sapradarenti / ratn ca suprabht ayysanabhojanavidhna // eta ca vo vaya ca abhiramatha nandane va marutsagh / api tu pramattakehi dakiamrga na gantavya // yo te srthavho saprajo sakualo sabuddhko / eko raho niao ki nu khu pathto vrenti // ya nnha suptye sahasopinye asi ghtvna / nagarasya dakiena ta panthalika upanayeha // so tye prasuptye sahasopinye asi grahetvna / nagarasya dakiena ta panthalika upagamsi // yatha yatha upeti pantha atha ӭvati drato va utkroa / so abdam anusaranto atha sapayati nagara tmramaya // saprpto ca samantato mrgati dvra na ca kaci payati / [_Mvu_3.83_] nikramanta ӭvati ca abda bahn manuy // h ambe h tt h putr h svadea ramaya / h jambudvpakho udynavarho . . . . . // sukhit khu ye . . . . samgat jtibndhavajanena / ekarajan vasitv arrana kariyanti // ki akya nirlabe madhye samudrasya lavaatoyasya / karma manaskaront arrana kariyma // so dni pralapitni ruamno suprajo subuddhiko / nagarasya uttarea ucca lokaye irūa // abhiruhya ta irūa payati nagare atni manujn / msopavsikn virƬhanakhakeamar // dhamanisantatagtr vttapadagdhatvacamnsn / ptikakhaavasann trtt malinaken // kecit pnyrtha . . . . bhbhi nakhehi vilikhanti / utthehiyanti patanti patit mahya viveanti // apari karakni vikiptni dio vikrni / payitva so drumagato rƬho niao va samhito // tasya irūasya patr javena avalambit viditvna / payitvna drumavara prjalik . . . . . sarve // ko tva ryaputra devo ngo garuo guhyako suvaro v / [_Mvu_3.84_] atha v sahasranayano virƬhako anyo v yako // mocehi mo sudukhit bhavatu te kruya nararabha / ime punarbhavantu svadeapriyabandhu prn // so arupranayano pratibhaati vijo irūagato / nha ryaputra devo ngo garuo guhyako suvaro v // na cha sahasranayano virƬhako naiva yako v / vayam ry dhanrthya ogìh salilapati / bhinnayn sma sajt te sma istrhi uddht // t ma samyakprativartanti urƫn putrn va mtaro / . . . . . . . . . . . . . . . . . ya priya mo mnuyo na t icchanti vipriya // rutv bhayakari vc idam hansu vij / vaya pi jabudvpto ogìh salilapati // bhinnayn sma sajt te sma istrhi uddht / t mo samyak prativartensu yath yumka mria // vijn at paca ye sma ethi uddht / tato ahtiy ettha avae tu khyit // ye pi ma putrak si blak majubhino / te pi khyit ethi rasagddhhi mria // nait mria mnuyo rkasyo bhaynik / asipaadharhday rkasiyo mnurp // [_Mvu_3.85_] tata bhyasy mtrya savigno si vijo / so t pcchya medhv rkasdvpto nisara // hanta mria khytha katha moko bhaviyati / jvitntakar ghor katha gacchema svastin // te ca tasya samkhyensu hite anukampak / yath da ruta caiva rkasdvpto nisara // krtike mse kaumudpramsy gamiyati / valho turago ghro majukeo hayottamo // anuprva surucirgo viuddhakyo sugandho dhutablo / balav javen upeto vtajavasamo anilayy // kkairo padmanetro vlhakulena abhinirvtto / himavantaikharasado meghasvanitadudubhinindo // so bhuktv atuam akaa svakeruha taulaphala li / sthito sgarasya tre rkasinagarottare bhge // unnmita-uttamgo bhëati vc im turagarj / ko vo gansati pra samudrasya lavaatoyasya // ka svastin naymi kasya mama dhyatu vacana nma / ta vo upetha araa so neyati svastin pra // etha mria yume pi upetha hayashvaya / yasa nagara tmra laghetha rkaspura / [_Mvu_3.86_] atha khanatha hehto tato gasatha svastin // hanta mra na jnsi laghayante pi varddhati / syati khanante pi dha tmramaya pura // nsti moko ito smka karmabaddhna mria / svayaktehi karmehi jabudvppakarit // svacittayamadtehi preit yamasana / yume khu dni gacchetha apramdena sva gha // jtayo ca mo vadetha detha dnni mria / m ca vo cittam utpadye samudram avaghitu // api khaakaplena bhikayato kultkula / svajanena sahavso na tu etda dukha // ycita na ghaentasya vacana preani ca / svajanena sahavso na tu etda dukha // hanta mria gasmi supt yva na budhyati / yoga m dhrt jnti paurueya ihgat // tasya ca oruhatasya vikru avidhvidh / svadea manasktv puna alyena vedhit // srthako oruhitvna gatv mrga yathgata / sahasopin-sanasmi ayanto abhisavie // so ca tatra vicinteti katha bodheya vij / [_Mvu_3.87_] etam artha yathbhta na ca jnensu dhrtak // na ca guhya praasanti prakiyanta pait / matt pramatt lapensu kath ca anutpik // tailasya viya bindu ca vikaati prakit / ta mantra guhya . . . . . . . . . . . . // arthnarthaniyatro durlabh santi te nar / ya nnha svaya guhya dhreya yvakaumudi // tato sna khymi pac saprpte hayashvaye / tasmi ca samaye prpte jtamse upasthite // sahy vij ha pramdo vo na kriyo / strūu bhojanapneu arthamtro bhaviyati // tasya divasasyatyayena sahasopinbhi tad osuptbhi / agamensu ta pradea pratigupta vij sarve // te ca tatra samgamya . . . . pcchanti vij / bhaatu ryo etam artha yath da ruta ca te // so ca te samkhysi hite anukampako / yath da ruta caiva rkasdvpto nisara // atha vij bhaanti t sarv rkasgaa eta / asipaahdaya . . . . . . . . . . . . // . . . . . rkasinagarottare bhge // sthito sgarasya tre bhëati vc im turagarj / [_Mvu_3.88_] ko gasati vo pra samudrasya lavaatoyasya // ka svastin naymi kasya mama dhyatu vacana / ta vayam upema araa so neyati svastin pra // tasya te vacana rutv srthavhasya vij / samagr sahit sarve agamu uttar dia // te gamya ntidra payanti ta vij turagarja / sthita sgarasya tre rkasinagarottare bhge // unnmita-uttamgo bhëati vc im turagarj / ko gasati vo pra samudrasya lavaatoyasya / ka svastin naymi kasya mama dhyatu vacana // tasya te vacana rutv hayarjasya vij / ajali praghtvna ida vacanam abravt* // araa te prapadyma sarve loke hitvaha / asmka ca nehi pra tava vacana dhyatu // ha ca turagarj idni blgr grhetvna / tra prapalyiya eta vo manasi kartavya // yadi yumkam evam asyt* mamaia bhry mamaia putro v / mamaia dhtaro v avavaam eyatha bhyo // atha yumkam evam asyt* na mamaia bhry na mamaia putro v / na mamaia dhtaro v ta gasatha svastin pra // [_Mvu_3.89_] eva samanusitv vijn hayottamo / anukampay kruiko ida vacanam abravt* // ehi mria bhadra va vij bhadram astu vo / aha vottrayiymi drud bhayabhairavt* // so vij grahetv prakrnto medinya khagapathena / ke nirlambe marupakavihagavyupathe // devaga dnavaga bhujagaga yakarkas bhavane / vastri bhrmayensu sdhu sdhu mahsatva // nisaaya bhaviyasi st nacirea lokapradyoto / treyasi jagad ida jarmaraasgart pra // ye ca evam s mamaia bhry mamaia putro v / dht v hayaphd bhrnt mahi abhito nudit // ye ca tatra s na mamaia bhry na mamaia putro v / na mamaia dhtaro v te svastin pram uttr // . . . . . . . . . . . . . . . . . . . . . . evam eva iha jambudvpe samgat // ye naiva raddadhiyanti vacana dharmarjino / vyasana te nigasyanti rkashi va vaij // ye tu puna raddadhiyanti vacana dharmarjino / svastin te gamiyati vlhena iva vij // prvenivsa bhagavn prvejtim anusmaran* / jtakam idam khysi st bhikam antike // te skandh te ca dhtava tni yatanni ca / [_Mvu_3.90_] tmnam adhiktya bhagavn etam artha tu vykare // anavargrasmi sasre yatra me uita pur / vlho ha tad s majukeo hayottamo / vijn at paca si sajayito tad // evam ida aparimita bahudukha uccancacaritam ida pura / vigatajvaro vigatabhayo aoko svajtaka bhëati bhikusaghamadhye // _____sampta riputramaudgalyyanapramukhn pacn bhikuatn rkasdvpakiptn jtaka // atha khalu sajay vairaiputro parivrjako rjaghe nagare catvaraӭgake ravamukheu ha // gato ramao gautamo magadhn girivraja / (sarve sajaye) netvna ka su nma nayiyati // eta prakaraa bhik bhagavato rocayanti // bhagavn ha // nayanti ve mahvr saddharmea tathgat / dharmea nayamnn k asy vijnato // bhagavn msamyaksabuddho yad artha samudgato tam artha abhisabhvayitv rjaghe viharati st devn ca manuy ca // arot khalu kapilavstavy kyakyynya / bhagav kila pravttapravaradharmacakra rjaghe viharati devamanuy [_Mvu_3.91_] arthacary caramo // atha khalu kapilavstavy ky yena rj uddhodano tenopasakramitv rjna uddhodanam etad avocat* // bhagavn mahrja anuttar samyaksabodhim abhisabuddho pravttapravaradharmacakra devamanuy arthacary caranto rjaghe viharati / sdhu mahrj bhagavato dta preayatu / anukampit bhagavat devamanuy / sdhu bhagav jt pi anukapatu // rj uddhodano ha // evam astu visarjiyatu // te kyn bhavati / ko pratirpo bhagavato dto yogyo ca // ky hansu // mahrja aya tva chandako sa yeva bhagavato kumrabhtasya upasthyako etena sdhu kumro abhinikrnto aya pi udy purohitaputro bhagavato kumrabhtasya drakavayasyo abhƫi sahapukrŬanako / ete preiyantu // te dni vuccanti / chandakaklodyi gacchatha rjagha bhagavato sakam upasakrametha bhagavato vandan vadetha ca vadatha / anukampit bhagavat devamanuy sdhu bhgav jt pi anukapaye / ya ca va bhagav jalpeya ta kurytha // ___te dni rjo uddhodanasya pratirutv kapilavstuto nagarto nirgamya anuprvea rjagha anuprpt veuvana kalandakanivpa // atha khalu chandakaklodyi yena bhagavns tenopasakramitv bhagavata pdau iras vanditv eknte asthnsu // bhagavn sna ha // chandakaklodyi ki vo gat // te hansu // bhagavanta kapilavastu nayiyma // bhagavn etasmi vastusmi etasmi nidne etasmi prakarae tye velye im dharmapad bhëati // yasya jita ntha jvati jita asya na jinti antako / ta buddham anantagocara apada kena padena neyatha // [_Mvu_3.92_] yasya jlin samhat t nsya kahi pi netrik / ta buddham anantavikrama apada kena padena neyatha // te dni bhagavat vucyanti // chandaka-udyi ki pravrajiyatha // te dni na pravrajitukm ya ca rj uddhodanena sandi ya vo bhagav jalpeya ta kurytha payanti ca npy atra këyi npy atra kalpako yo keamarum avatrayeya te dni bhagavata gauravea akmak hansu // bhagava pravrajiymti // te dni bhagavat ehibhikukya bhë / etha bhikava chandakaklodyi caratha tathgate brahmacarya // te dni bhagavat ehibhikukye bhë yat kicid ghiliga ghigupta ghidhvaja ghikalpanta sarva samantarahita trivcaravasana prdurbhta sambhaka ca ptra praktisvabhvasasthit ca ke ry ca sna sasthihe sayyathpi nma varaatopasapannn bhik // ea yumantn chandakaklodyn pravrajy upasapad bhikubhvo // ___bhagav dni yato abhinikrnto yata anuttar samyaksabodhim abhisabuddho npi jnti bhagav saptahi varehi jtibhmi tatamukhaniaaprvo antamasato vsapravsadharmo pi // saptn varm atyayena kapilavstavyn kyn prve jtislohit manuyeu cyavitv kualasya karmasya vipkena devepapann devabht bhagavanta ycanti / anukampit bhagavat devamanuy sdhu bhagav jt pi anukampatu / samayo bhagavata jtnm anukampya // adhivseti bhagavn ts devatn tƫbhvena // atha khalu devat bhagavato tƫbhvena [_Mvu_3.93_] adhivsan viditv tu ttaman bhagavata pdau iras vanditv bhagavanta pradakiktya tatraivntarahyensu // bhagavat dni jtibhmiya abhimukha sana prajpayita // yum dni udy bhagavato nimittajo / tasya etad abhƫi // yath bhagavat kapilavastu-abhimukha sana prajpayita jt bhagav anukampitukmo // so bhagavanta ycati // ida avikiptaman ӭotha yath jina apratima aneya / niptya jn iraspi vandya klody ycati aprameya // agrio dni (drum) bhadanta phalesino . . . . . . / te arcimanto va prabhsayanti samayo mahvra bhag rasn // vanni phullni manorami samantato sarvadi pravnti / pupa tyajitv phalam diyante samayo ito prakramitu te stu // na ctita na ca ati-ua tusukha adhvani te bhaveya / payantu te koliy akiy ca mukha rohim iva traki // [_Mvu_3.94_] atha khalu bhagavn yumato riputrasya bhagavato ikhisya crik varayati // udra punar abhƫi riputra ita pur / crik pratipannasya ikhisya lokanyake // ya so grma v nigama v upasakramati nyako / tahi tahi sopnya bhoti agasammita // ya so grma v nigama v upasakramati nyako / tahi tahi sumanodyna pratyudgacche caturdia // ya so grma v nigama v upasakramati nyako / sthuvpupit vk sapravnti caturdia // yasya yasyaiva vkasya mle tihati nyako / so so mucati pupi obhsitv drumottamo // yasya yasyaiva vkasya mle tihati nyako / so so mucati phalni pratiprni sarvao // mnuyak ca ye vk pupi ca phalni ca / crikyatanni dyensu ikhisya lokanyake // amnuy ca ye vk pupi ca phalni ca / crikyatanni dyensu ikhisya lokanyake // tatreya pthiv kampe samudr ca saparvat / crik pratipannasya ikhisya lokanyake // mandravi pupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // mahmandravi pupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // karkravi pupi dev saprakire tad / [_Mvu_3.95_] crik pratipannasya ikhisya lokanyake // mahkarkravi pupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // rocamnni pupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // mahrocamnni pupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // majƫakni pupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // mahmajƫapupi dev saprakire tad / crik pratipannasya ikhisya lokanyake // bhūmi cpi pupi dev saprakire tad / crik caramasya ikhisya lokanyake // mahbhūmi ca pupi dev saprakire tad / crik caramasya ikhisya lokanyake // samantagandhni pupi dev saprakire tad / crik caramasya ikhisya lokanyake // mahsamantagadhni pupi dev saprakire tad / crik caramasya ikhisya lokanyake // prijtni pupi dev saprakire tad / crik caramasya ikhisya lokanyake // suvarakni pupi dev saprakire tad / crik caramasya ikhisya lokanyake // rpyamayni pupi dev saprakire tad / crik caramasya ikhisya lokanyake // [_Mvu_3.96_] ratnmayni pupi dev saprakire tad / crik caramasya ikhisya lokanyake // candanasya ca crni dev saprakire tad / crikä caramasya ikhisya lokanyake // agurusya ca crni dev saprakire tad / crik caramasya ikhisya lokanyake // kearasya ca crni dev saprakire tad / crik caramasya ikhisya lokanyake // tamlapatracrni dev saprakire tad / crik caramasya ikhisya lokanyake // divyaratanacrni dev saprakire tad / crik caramasya ikhisya lokanyake // tryakosahasri sapravdyensu ambare / crik caramasya ikhisya lokanyake // antarkasmi bheryo sapravdyensu aghait / crik caramasya ikhisya lokanyake // cailakepi akarensu antarke sthit mar / crik caramasya ikhisya lokanyake // ngarj supar ca abhikrnt ca mnu / crik caramasya ikhisya lokanyake // ime pi bahavo yak varavanto yaasvina / crikm anubandhensu ikhisya lokanyake // ati sahasri ghapatn samgat / [_Mvu_3.97_] crikm anubandhensu carante lokanyake // na tatra kudh pips v npi ca hni varit / crik caramasya ikhisya lokanyake // na tatra tam ua v da v maak pi v / crik caramasya ikhisya lokanyake // so crik caritvna vinayitv bah jan / sabuddho parinirvye kapunarbhavo // atha khalv yum riputro utthysanto eksam uttarsaga ktv dakia jnumaala pthivy pratihpayitv yena bhagavs tenjali pramayitv bhagavantam etad avocat* // bhagavn api bhagavato ikhisya samalo samaprajo balehi vairadyehi buddhadharmehi / bhagavato pi ed yeva crik bhaviyati yathpi bhagavato ikhisya // bhagav crik care bahujanahitya bahujanasukhya loknukapye mahato janakyasyrthya hitya sukhya devn ca manuy ca // tato karitv eksa prametvna ajali / crikn tatra ycesi ariputro tathgata // etasya dni samayo ya dni bhagav pi hi / crik prakrame st anukapya prin // ycit bhvitadharm arrntimacrio / prakareyu avaka anukapya prin // ito ham ardhamsena karitvna upoadha / [_Mvu_3.98_] crik prakramiymi anukapya prin // tato ca ardhamsena ta ktvna upoadha / crik prakrame st anukapya prin // ya so grma v nigama v upasakramati gautama / tahi tahi samaruj pratyupenti caturdia // ya so grma v nigama upasakramati gautama / sthnasya pupit vk sapravnti caturdia // yasya yasyaiva vkasya mle tihati gautamo / so so mucati pupi onamitv drumottamo // yasya yasyaiva vkasya mle tihati gautamo / so so mucati phalni pratiprni sarvao // mnuak ca ye vk pupi ca phalni ca / crikn tni dyensu carante lokanyake // amnu ca ye vk pupi ca phalni ca / crik tni dyensu carante lokanyake // tato ya pthiv kampe sasamudr saparvat / crik pratipannasya carante lokanyake // mandravi pupni dev saprakire tad / crik pratipannasya carante lokanyake // mahmandrav pup devs saprakire tad / crik pratipannasya carante lokanyake // karkravi pupi dev saprakire tad / crik pratipannasya carante lokanyake // [_Mvu_3.99_] mahkarkrav pup dev saprakire tad / crik pratipannasya carante lokanyake // rocamnni pupi dev saprakire tad / crik pratipannasya carante lokanyake // mahrocamnni pupi dev saprakire tad / crik pratipannasya carante lokanyake // majƫaki pupi devs saprakire tad / crik pratipannasya carante lokanyake // mahmajƫapupi dev saprakire tad / crik pratipannasya carante lokanyake // bhūmi ca pupi devs saprakire tad / crik caramasya carante lokanyake // mahbhūmi ca pupi devs saprakire tad / crikä caramasya carante lokanyake // samantagadhni pupi devas saprakire tad / crik caramasya carante lokanyake // mahsamantagadhni pupi dev saprakire tad / crik caramasya carante lokanyake // parijtni pupi dev saprakire tad / crik caramasya carante lokanyake // suvaramayni pupi dev saprakire tad / crik caramasya carante lokanyake // rpyayni pupi dev saprakire tad / [_Mvu_3.100_] crik caramasya carante lokanyake // ratnamayni pupi dev saprakire tad / crik caramasya carante lokanyake // candanasya ca crni dev saprakire tad / crik caramasya carante lokanyake // agurusya ca crni dev saprakire tad / crik caramasya carante lokanyake // kearasya ca crni dev saprakire tad / crik caramasya carante lokanyake // tamlapatracrni devs saprakire tad / crik caramasya carante lokanyake // divy ca ratnacrni devs saprakire tad / crik caramasya carante lokanyake // tryakoisahasri sapravdyensu ambare / crik caramasya carante lokanyake // antarkasmi bheryo sapravdyensu aghait / crik caramasya carante lokanyake // cailakepi karensu antarke sthit mar / crik caramasya carante lokanyake // ngarj supar ca abhikrnt ca mnu / crik caramasya carante lokanyake // ime pi bahuvo yak varavanto yaasvina / crikm anubandhensu carante lokanyake // ime pi bahavo dev varavanto yaasvina / [_Mvu_3.101_] crikm anubandhensu carante lokanyake // trishasr vibh dev varavanto yaasvina / crikm anubandhensu carante lokanyake // ati sahasri brhman samgat / crikm anubandhensu carante lokanyake // ati sahasri ghapatin samgat / crikm anubandhensu carante lokanyake // na tatra kudh pips npi ca hni varit / crik caramasya carante lokanyake // na tatra tam ua v da v masakni v / crik caramasya carante lokanyake // so crik caritvna vinetv ca bah jan / upgame lokantho kyn kapilhvaya // ___atha bhagav nyagrodhrme viharati mahat bhikusaghena srdha adaabhir bhikuatehi // aro rj uddhodano bhagavn koaleu crik caramo mahat bhikusaghena srdham adaabhir bhikuatehi yena koaln nagara tad anusre tad anuprpto tatraiva viharati nyagrodhrme // te dni sarve kapilavstavy ky kyayinya ca bhagavato daranakm svakasvakni yugyaynni yojayanti / bhagavato daranya gamiyma // arot khalu rj uddhodano kapilavstavy ky kyayinya ca svakasvakni yugyaynni yojpayanti / nyagrodhrma [_Mvu_3.102_] gamiyma bhagavanta daranya // tena dni kapilavastusmi ghoa krpit // na kenacit prathama bhagavato upasakramitavya / sarvehi may srdha nyagrodhrma gantavya bhagavanta daranya // ___atha khalu rj uddhodano srdha sarvakenntapurea yaodharpramukhena srdha kumrmtyehi ca srdha kyehi saparivrehi srdha dhanugraharathvrohehi srdha vaijasrthavhehi srdha rehipramukhehi nigamehi mahat rjnubhvena mahat rjarddhye kapilavastuto nagarto nirysi bhagavanta daranya // rj uddhodano kapilavastuto caturghoena avarathena nirdhvati kiyamaalaparivto nyagrodhrma bhagavanta daranya / bhikusagho ca kapilavastunagara piya praviati / rj uddhodanena bhikusagho do // so dni amtyn pcchati // bho bhae amty ki imn ed parivrjak // amty hansu // deva kumrasya eo parivro // so dni t kaarr bhik ipravrajit uruvilvkyapanadkyapagaykyapariputramaudgalyyan ca saparivr tapatapitaarr mu ptrap dv paridnamukhavaro savtto // mama putro yadi na pravrajiyati rj bhaviyati cakravart cturdvpo vijitv dhrmiko dharmarj saptaratnasamanvgato rjasahasraparivto medinm adhyvasiyat* // imam eda parivra nivartetha aha na ta icchmi drau // te dni bhik amtyehi vuccanti // rj vo na draukmo nivartetha // te dni nivartitv nyagrodhrma gat // na mo bhagavan rj uddhodano icchati drau / asmka ca dv pratinivartito // bhagavn ha // imahi eva sarvasya bhikusaghasya hra bhaviyati // uruvilvkyapo bhagavantam [_Mvu_3.103_] mantrayati // gacchmi bhagavan rjna uddhodana nivartemi // bhagavn ndhivseti // nadkyapo pi gaykyapo pi upaseno pi sarve te maharddhik bhik bhagavanta ycenti // gacchma bhagavan rjna uddhodana prasdema yath bhagavantam upasakrameya // bhagavn te pi ndhivseti // ___atha khalv yumato mahmaudgalyyanasya etad abhƫi // ka bhagavn kkati bhiku yo rjna uddhodanam abhiprasdey // andrkt* mahmaudgalyyano divyena caku viuddhentikrntamnuyakena bhagavato citta klodyismi bhikusmi pratihita / klody bhiku rjna uddhodanam abhiprasdayiyati // dv ca puna yenyum klody tenopasakramitv yumato klodyisya etad uvca // lbh te yuma udyi sulabdh lbh yasya te st kkati udy bhiku rjna uddhodana abhiprasdayiyati / asti anye sthavirasthavir bhik ycante na labhanti / tva gaccha yuman* udyi rjna uddhodana abhiprasdehi // evam ukte yum klody yumanta mahmaudgalyyanam etad uvca // dursad yuma mahmaudgalyyana rjna katriy mrdhnbhiikt janapadasthmavryaprpt // sayyathpi nmyuma mahmaudgalyyana samiddho mahgniskandho puruasya dursado bhavati upasakramaya evam evyuma mahmaudgalyyana rjno katriy mrdhnbhiikt janapadasthmavryaprpt dursad upasakramaya // sayyathpi nmyuma mahmaudgalyyana kujaro aihyano dursado bhavati upasakramitu evam evyuma mahmaudgalyyana katriy mrdhnbhiikt janapadasthmavryaprpt dursad upasakramaya // sayyathpi nmyuma mahmaudgalyyana siho mgarjo dh bal kear mgdhipatir [_Mvu_3.104_] dursado bhavati puruasyopasakramaya evam evyuma mahmaudgalyyana rjna katriy mrdhnbhiikt janapadasthmavryprpt puruasih dursad bhavanti upasakramaya // sayyathpi nmyuma mahmaudgalyyana rdlo olnakyo gurudarano dursado bhavati puruasya upasakramaya evam evyuman mahmaudgalyyana katriy rjno mrdhnbhiikt janapadasthmavryaprpt puruardl dursad bhavanti upasakramaya // atha khalu bhagavn yumanta klodyi gthya adhyabhëe // ӭu mama udyibhadr paramakualaprasdn tvam agro / kyakulanandijanana rjavara laghu prasdehi // na hi anyo koci bhiku samartho rjo prasdayitu citta / nnyatra tvay udyi sabhgacaritena bhagavato // bhtaprva udyi attam adhvnam abh bhmipat / nmena satyavardhano vighuaabdo dharaiplo // dhrmiko dharmarj sapjita prakoinayutehi / dharmea im vasumati samudraparyat anuse // tasya ca abhƫi rjo putro darv prvabuddhn / nmena matisro guagaaparicritamat ca // kmeu doadar anarthiko sarvakmabhogeu / oruptakualamlo ghe na ramati vivekarato // [_Mvu_3.105_] ta avaca satyavardhano putra bhujhi pratakmagua / vairavaabhavanasade amarabhavanasannibhe veme // ta avaca matisro daguli pramayitv / naitni dharaipla dhanni paitasya bhvyni // abudhajanasamarthitni sargavani hi tni vidyanti / . . . . . . . . . . . . . . . . . . . . . ki kraa anandho andhasya vaena utpatha ghe / vuhyatasya velagato katha sphey atrasya // baddhasya katha mukto vacanena krdhvam abhikrameya / viamasthasya samgama katha sphey naro vijo // pratibhsi me narapati andho vuhyanto ciranao ca / vuhyasi kmoghena aha ca km jugupsmi // tasya ca balavantasya pituno jye sa matisro / pravraje jahitva rjya kumro km ca anapeko // urago v jratvaca pakvakheapiam iva tyaje rjya / sgarntamahi sarv so kmeu doadarv // atikramya kmadhtu matisro brahmavihram care / . . . . . . . kumro brahmatvagamanye // pravrajitasmi kumre anuvrato sya purohitakumro / nmena somadatto anupravrajesi matisra // [_Mvu_3.106_] pravrajitasmi kumre pit aksi tasmi aprasda / gatvna somadatto prasdayesi dharapla // tat ki manyasi udyi matisro anya tena klena / tena samayena ham eva anarthiko kmabhogehi // tat ki manyase udyi anyo so satyavardhano si / anyam eva so narapati uddhodano so tad si // tat ki manyase udyi anyo so anuvrato somadatto / tuvam eva so abhƫi prasdaye satyamaha nma // tasmd dn udyi rja uddhodana prasdehi / bheyati mahsamudayo prasanne tasmi mahple // bheyati anantaphalasya upacaya marumnu kulaputra / rjavaraprasdena naravara tvarita prasdehi // saprati kydhipat atimnahato vitarkamathito va / tihati saviaamat giritaapatito yatha ngo // ojaharea balavanto puruo yatha rkasena parikipto / naivtmna na praj jnati param eva bhmipati // aivaryahnim anusmaranto aivarya ca vicintento / mama ksi aprasda gatv tva lahu prasdehi // atha khalu rj uddhodano kapilavastusya nagaradvrto pratinivartitv sarvea [_Mvu_3.107_] kiyamaalena srdha svaky daranaly pratyasthsi // tatra rj uddhodano ky kyyinya ca mantresi // mahantto pi aivarydhipaty prabhraitv kumro pravrajito / yadi na kumro pravrajito abhaviya so rj bhave cakravart cturdvpo vijitv dhrmiko dharmarj saptaratnasamanvgato tasya imni sapta ratnni bhavensu / tadyath / cakraratna hastiratna avaratna mairatna strratna ghapatiratna pariyakaratna eva saptaratna / pra csya putrasahasra bhavet* r vr vargarpi parasainyapramardakn / so imni catvri mahdvp sgaragiriparyant akhiln akaak adaenastrea anutpŬena dharmea vbhinirjitv adhyvasiya rjna sahasreu ca parivto bhaveya tem asmka hastokta cakravartirjya abhaviyat te vaya kumrea pravrajitena mahantto aivarydhipatyto bhrait // ___atha khalv yumn udy nyagrodhrmto vaihyasam abhyudgamya rjo uddhodanasya kyiyamaalaparivtasya purato tlamtra vaihyasam antarke asthsi // adrkd rj uddhodana yumanta udyi tlamtra vaihyasam antarke tihanta dv ca puna ho tuo saumanasyajto utthysanto eknsam uttarsaga ktv yenyum uyi tenjali prametv yumantam udyi gthye adhyabhëe // kutas tvam gacchasi raktacvara kena tvam arthena ihnuprpto / ki vtra kkasi tva uyi sudullabha siddhavratna darana // {sudurlabha} [_Mvu_3.108_] lbhas te rërdhipate irmato yasya tava putra naram uttama / tejena obhsati sarvaloka sahasrarasmva udetva medin // eva dni sthavirea udyin tlamtra vaihyasam antarke sthitena bahni buddhamhtmyni parikrtitni tni ca rj uddhodano rutv prto savtto // so dni ky kyyinya ca mantrayati // sayyathpi nma vsihho sryasya abhyudentasya eta prvagamam etan nimitta yad ida aruo udy no sarvasaayacchett sugatasya rvako // buddhasya putro paramrthadar upgato kykula tadanta / prasdaye satyamaha ity eva . . . . . . . . . . . . ya kyate ketra bjam ya vapyate / ya vij ynti samudra dhanahrak / yo yasya ya tihmi s me samdhyatu // punarpuna kipra vapanti bja punarpuna varati devarja / punarpuna vardhati bjagrma punarpunar lbha labhanti karik // [_Mvu_3.109_] punapunar ycanak upenti punarpuna satpuru dadanti / punarpuna satpuru pi dattv punapunar svargam upenti sthna // dullabho purujanyo na so sarvatra jyate / yatra so jyate vra ta kula sukham edhati // vro hi vai sapta yug punti yasmi kule jyati bhriprajo / piteva ky nayati devadevo tvaypi jto muni satyanma // uddhodano nma pit jinasya buddhasya my kila nma mt / y bodhisatva parihrya kuki kyasya bhedt svargeu modati // s modati kmaguehi pacahi iehi kntehi buddhasya mt / atiriva . . . . . . puyakm parivrit apsaras gaehi // putrasya buddhasya asahyatyino agrasasypratimasya tyino / prta pit harita ea kya dharmea tva gautama ryako si // rj ha // yasyntike pravrajito si bhiku raddhya so carati brahmacarya / [_Mvu_3.110_] na so bhto npi bhaya upeti eko pi so ramati vkamle // udy ha // yasyntike pravrajito smi rja raddhya so carati brahmacarya / na so bhto npi bhaya upeti eko pi so ramati vkamle // eka varan ta munim apramatta nindpraassu avepamna / siho va abdeu asantrasanta vta va jlasmi asajjamna / netra anyeu ananyaneya bhra jina kya katha vadesi // ya vedayasi anopamapraja mahya putra tasya pit ti brmi / putrasya tasya mahya putro bhosi bhuktvna bhiku hara piaptra // eyma vaya api daranya buddha anativara vitrakka / loke udapsi sa satvasro putra mahya yath vadesi bhiku // bhuktvna bhojana yvadartha uci prata rasasvdupeta / [_Mvu_3.111_] so prakrame piaptra grahetv upasakrame yena jino aneyo // so ta pradea upasakramitv upanmaye piaptra jinasya / vanditva pd avaci tathgata ysyanti te jtayo daranya // ed gu ruitva bhmiplo trikhuttam udnayati sulabdh labh / mahya anant ya trishasrya lokadhtye jine jvamne bhaviyati sagamo nyakena / sapupit drumalat kusumvakr sevit ca dvijasaghaninditena / eva pi mahya hdaya prtisakusumita rutvna putra mama sarvaguopapeta // atha khalu rj uddhodana anyatara rjmtyam mantrayati // bho bhae amtya sarvrthasiddho kumro anuttar samyaksabodhim abhisabuddhitv pravttapravaradharmacakro kapilavastpavaneu anuprpto / tata putrasya sarvrthasiddhasya kumrasybhyudgamana kariymi // tato kapilavastunagare ghoa krpehi / sarvehi kyehi brhmaaghapatikehi sarvehi ca gndharvikehi sarvehi ca rehi sarvehi ca ilpyatanehi may srdha sarvrthasiddhasya pratyudgamana kartavya // sdhu mahrjeti // so rjmtyo uddhodanasya pratirutv kipram eva kapilavastunagare catvaraӭgaka-antarpaamukheu [_Mvu_3.112_] ghoa krayati // bhagavanto sarvrthasiddhakumro anuttar samyaksabodhima bhisabuddhitv kapilavastpavaneu anuprpto / tato sarvabhavantehi rj uddhodanena srdha bhagavato pratyudgamanya gantavya // kyn vaagato bheyati yo sya tra siddhbhipryo tabhvaviraktacitto / kravo vigatargo samatacaku drakymatha dvdaavare anantapraja // nadabherirava rutv kyarëtre sagti devagaavdita lumbinye / yena pratij kt buddho bhaviya loke so eyati bhtavacano vigatndhakro // prakrnto saptapada yo iha lubinye bodhyagasaptaratanni abudhye yena / yo sihanda nadate aha loke jyeho so eyati paravda prabhajamno // yeneda apakta garbhaayya aea ucchoito ca se puna bhavahetu sarva / ucchoit talat ca dukhasya mla so eyati badhapramoka karonto loke // te dni kapilavastuto ky kyyinya ca ta ghoa rutv kipram eva rjakuladvre [_Mvu_3.113_] sannipatit sakumrmty bhaabalgr purohitapramukh brhma rehipramukho vaniggrmo sarve ye kapilavstavy gandharvik / tadyath cakrikavaitlikanaanartaka-llamallapisvarik obhik laghak kumbhatik velambak dvistvalabhak pacavauk gyanak bhavik hsyakrak bherakhamdagapaahik tavapaavaveavallak-ekadavvd ca bahuvdyak ca sarve rjakuladvre sannipatensu / sarve ca kapilavstavy reiyo / tadyath sauvarik hairayik prvrik akhik dantakrak maikrak prastrik gandhik kovik tailik ghtakuik gaulik vrik karpsik dadhyik ppik khaakrak modakakrak kauk samitakrak saktukrak phalavij mlavj crakuagandhatailik grvany viddhak guapcik khaapcak uhik sdhukrak arkaravij / ete cnye ca bahuvyavahrik sarve rjakule sannipatensu / sarve ca kapilavstavy ilpyatan / tasyath lohakrak tmraku suvarakrak taddhukrak pradhvopak roio trapukrak apiccaakr jantukrak mlkr purimakrak kumbhakr carmakr ravyak varthatantravyak devattantravy cailadhovak rajak ucik tantravy citrakrak vardhakirpakrak klaptrik pelalak pustakrak pustakarmakrak npit kalpik chedak lepak sthapatistradhrak uptakohakrak kpakhanak mttikvhak këhavij tavij stabavij vaavij nvik olumpik suvaradhovak mauik / ete cnye ca uccvac janat hnotkamadhyam [_Mvu_3.114_] sarve rjakuladvre sannipatensu // eva dni rj uddhodano imena ca janakyena antapurea srdha kumrmtyehi parivto dhanukarathikahastyrohehi srdha carturghoaratham abhiruhitv rehipramukho nigamo srthavhapramukho vijagrmo purohitapramukh brhma adaa reyo puraskto parivto mahat rja-ddhye mahat rjnubhvena mahato janakyasya hakkrahikkrabhermdagapaahaakhasanindena kapilavastuto nagarto nirytv yena nyagrodhrmas tena prasthito bhagavato daranya // bhagavato dni eva bhavati // abhimnino ky yadi sna svake sane niaako pratisamodayiymi atha sna bhaviyati cittasynyathtva katha hi nma yo kumro cakravartirjyam apahya pavrajito anuttar samyaksabodhim abhisabudhitv dharmam adhigato dharmasvm tmna pratijnti so pitara ca vddhatarak ca gurusthny ca na pratyutthihati / nsti ca so satvo v satvakyo v yasya tathgate pratyupasthihante na saptadh mrdhna sphaley / yan nnha pauruamtra vaihyasam antarke drgha cakrama cakrameya // ___atha khalu bhagav pitu rjo uddhodanasya kiyamaalasya ca mntimna jtv gamana viditv pauruamtra vaihyasam antarke drgha cakrama cakramati aspanto pdatalehi bhmiya // atha khalu rj uddhodano drato eva nyagrodhrme bhagavanta payati pauruamtra vaihyasam antarke drgha cakramm cakramanta aspanta pdatalehi bhmiya dv ca puna carydbhutasaharomakpajto carya yda kumrea dharmo abhigamito yath sarvaloke dvipadnam uttamo // atha khalu rj uddhodano kyo kiynm mantrayati // payatha bhagavanto yena kumrea sakalpo [_Mvu_3.115_] cintito prrthayat drau sarvaja sarvadharmev abhijtasakalpa sarvasiddha narendra so payatu siddhrtha sarvasiddhisaprpta // dvna putra pariprakya sulakita lakavicitritga / pacamamse yatha eva candro parivto lakaatrakehi // dv surpa asamnakya tam yatka iriya jvalamna / . . . . . . . . . . . atha khalu rj uddhodano yvattaka ynasya bhmi tvattaka ynena ytv ynto pratyoruhya sva-antapurea srdha kiyamaalena ca padas yeva nyagrodhrma pravio yena bhagavns tenopasakramitv mrdhn bhagavata pdau vanditv gthm adhyabhëi // ima ttya tava bhripraja pdnte vandmi samantacaku / ya ca te naimittik vykarensu ya jambucchy na jahe ima ca // atha khalu bhagav nyagrodhrme tlamtra vaihyasam antarke sthitv vividhavicitri yamakaprtihryi karoti / hehima kya prajvalati uparimto kyto tasya vrisya paca dhratti ravanti / uparime kye prajvalite hehimto kyto tasya vrisya paca dhratni ravanti // atha khalu bhagavn abhavaram ddhiye [_Mvu_3.116_] abhinirmiitv calatkakubha vararpasamupeto purastimy diy antarahito pacimy diy prdurbhavati / pacimy diy antarahita purastimy diy prdurbhavati / uttarasy diy antarahito dakiy diy prdurbhavati / dakiy diym antarhito uttary diy prdurbhavati // eva dni mahprtihrya vistarea kartavya // tatra dni bahni prikoatasahasri bhagavato eda ddhiprtihryan dv pramudit prtisaumanasyajt savtt carydbhutaprpt hakkrasahasri pravartenti // mahprajpatya dni gautamya yad bhagavn abhinikrnto tasy ruena okena ca aki paalehi va sachann andh sajt / tahi ca nyagrodhrme bhagavato vividhni vicitri yamakaprtihryi karentasya hakkrasahasri vartanti mahprajpat gautam yaodharye pcchati / ki ete hakkrasahasri kurvanti // yaodhar ha // eo bhagav vaihyasam antarke vividhni vicitri yamakaprtahryi karoti npi tva payasi // yaodhar ha // gamehi ahan tath kariymi yath tva payasi // tye dni yaodharye yatra bhagavato prtihryi karontasya kyto paca dhratni ravanti tata udakjali pretv mahprajpatye gautamya aki klitni tni ca paalni buddhnubhvena bhinnni / tasy dni yathpaur uddh vimal di sajt // ___atha khalu bhagav vaihyasam antarke vividhni vicitri yamakaprtihryi ktv bahni prisahasri ddhiprtihryi darayitv ryadharmeu pratihpayitv prajapta eva sane nide // atha khalu rj uddhodano ky ca bhagavata [_Mvu_3.117_] pdau iras vanditv bhagavanta sdhu ca suhu ca pratisamodetv ekamante nidensu / mahprajpat gautam ca yaodhar ca srdha ca atapurea bhagavata pdau iras vanditv bhagavanta pratisammodetv ekamante nidensu / atha khalu rj uddhodano vegajto bhagavato hithita apcche // ta devavara sukumrarpa udynabhmi anucakramanta / pit putra prjaliko upgame indra va dev trida va akra // ida ttya tava bhripraja pdn te vandmi samantacaku / ya ca te naimittik vykarensu jabucchy na vijahe ima ca // te devavar ubhaye samgat buddho ca buddhasya pit ca rj / upaobhati slavane niao candro yath abhraga pramukto // athprameyasya pitur abhƫi cirasya dvna priya manpa / putra svaka prasama niaa hithita pcchati vegajto // pur tava kambalapduk va sucitr skmstarasasthitsu / [_Mvu_3.118_] abhiruhya t cakramase ca vra vetasmi chattrasmi dharyamne / so dni tmramdujlinhi samantanemhi sahasrehi / kuakaakaarkaram kramanto kaccit te pdau na rujanti vra // bhagavn ha // sarvbhibh sarvavid ham asmi sarveu dharmeu anopalipta / sarva jahe takay vimukto na mdo saprajaneti vedan // rj ha // pur tava lohitacandanena aisya raktopanibhena kle / manojagandhena sutalena snapak vilipensu te snpayitv // so dni grūmsu kharsu rtriu vand vana ryasi cakramanto / odtatena sukhena vri ko dni te snpayate kilanta // bhagavn ha // uddh nad gautama latrth anvil sadbhi sad praast / [_Mvu_3.119_] yasmi hrade devagaehi snto ogìhagtro pratarmi pra // dharmo hrado gautama latrtho anvilo sadbhi sad praasto / yasmi hrade devagaehi snto pthiv pravheti svapuyagandh // rj ha // yad tuva kikavastradhr padumutpalacampakavsitni / uddhni vastri nivsayitv so obhasi kiyamaalasmi akro va shasragatna madhye // so dni ni ca paakni ca raktni vastri drumatvacni / dhresi ta ca ajugupsamno ida pi te cariya bhadanta // bhagavn ha // na cvare ayane bhojane v anudhypit bhonti jin narendra / labdhv manpa athavpi apriya upekak bhonti jin prajnak // rj ha // pur tava ajanyarath vicitr suvarakasarucir mahrh / [_Mvu_3.120_] veta ca cchattra maikhagacmara dhruva grahensu te dia prayyata // pur tava vtajavo udagro hayottamo kahako ghravego / jneyo kacanajlacchanno abhka so vahati yena kma // yo yugyaynehi tuva upeto rathehi avehi ca kujarehi ca / rërea rëra anucakramanto kaccin na rnto si tad adya brhi // bhagavn ha // ratho me ddhipdo svacittavhano dht ca praj ca smt ca srath / samyakpradhn caturo me av sama prayto ha pada susaskta // rj ha // pur tuva rpiyabhjaneu suvaraptreu ca bhujiyna / uci pratarasaka ca bhojana rjnubhvena upasthihensu // so dni loa ca aloaka ca lkha alkha arasa sarasa ca / [_Mvu_3.121_] paribhujasi ta ca jugupsamno ida pi te cariya bhadanta // bhagavn ha // ye cpi buddh purim att angat yo pi caha aneyo / lkha alkha arasa sarasa ca damrthiko lokahitya bhujati // rj ha // pur tuva gohikatliksu ajinstte komasukhopadhne / suvarapde ayane mahnte tva modase muktapupvakre // so dni durgya kharya bhmiye tni patri ca sastaritv / tva modase . . . . . satvasro kaccit te gtri rujanti dhra // bhagavn ha // nsmadvidh kya dukha svapanti sarve ca me okajvar prah / so ha sad nirjvaratho vioko jagrmy aha sarvabhtnukamp // [_Mvu_3.122_] rj ha // pur tuva gautama svake agre antapure devavimnakalpe / pradpakhadyotagabhike kgre pithitavtapne // vicitramlybharatha nritho alakt apsarasannik / upasthit kikaray utsuk mukha udkanti kim rya ha // bhagavn ha // adypi me kya svake vihre dev ca brahm ca prabhsvar ca / citta py e mahya vaena vartati yahi ca icchmi tahi thapemi // rj ha // bhermdagaturiybhigto paisvarkhynavidhi tatva / sa obhasi kiyamaalasmi akro va shasragatna madhye // bhagavn ha // strnte vaiyykarabhigto vidyvimuktipratibodhano ha / [_Mvu_3.123_] sobhmy aha bhikusaghamadhye brahm va shasragatna madhye // rj ha // pur tuva bhma svake agre antapure devavimnakalpe / rakanti te varmadhar manuy susacit khagah prahrio // so dni eko vihare araye ulkabheraakasaninde / anekavylcaritsu rtriu kvacit* na bhto si tad adya brhi // (bhagavn ha // ) sarve pi ce yakaga samgat ca pi hast giridurgacr / na mde romahara janeyu bhaya prahybhayam asmi prpta // eko carmi muni apramatto nindpraassu avepamno / siho va abdeu asantrasanto vta va jleu asajyamna / netram anyeu ananyaneya bhru jina kya katha vadesi // [_Mvu_3.124_] rj ha // pthiv ca te vijit sarvakalp putra te prasahasram asya / ratnni ca sapta parityajitv rmayam evbhigato si vr // bhagavn ha // pthiv ca me vijit sarvakalp putra me prasahasram asti / ratnni ca aa imni santi etda ratnam anya na asti // ta vtarga susamhitendriya samyakpramukta akhila anarava / putra pit prjaliko upgame deehi me mrga manuyahitye // tam ena jnena pharitva st uddhodana pitara etad abravt* // abhka so locaya bhikudarana m pramdyi bheyati tuhya dharmo // athprameyasya pitu abhƫi savarita tyino bhikudarana / samanantara satpuruo bhajanto athottardharmacaku viodhaye // etdo si tad samgamo [_Mvu_3.125_] pitu ca putrasya ca harayo / tan tda sugatam anusmaranto nirmi ko na labheya prti // _____pitputrasamgamo sampto // bhik bhagavntam hasu // paya bhagava katha yumat udyin aya rj uddhodano abhiprasdito // bhagavn ha // na hi bhikavo etarahim eva etena udyin eo rj uddhodano abhiprasdito anyadpi ea etena udyin rj uddhodano abhiprasdito // bhik hansu // anyadpi bhagava // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikavo attam adhvna nagare vrasye kaijanapade rj brahmadatto nma rjya krayati ktapuyo mahekhyo susaghtaparijano dnasavibhgalo mahbalo mahkoo mahbalavhano / tasya ta nagara vras kijanapada ddha ca sphta ca kema ca subhika ca krajanamanuya ca bahujanamanuya ca sukhitamanuya ca prantaimbaamara sunightataskara vyavahrasapanna // tatra suptro nma kkarj prativasati atisahasraparivro /// tasya dni kkarjo suprv nma kkabhry / tasy kkye rjabhojanena dohalako / s tasya suptrasya kkarjo ta dohala cikati // so ha // aha npayiya rjabhojana bhujhti // so dni kkarj amtyam ha // suprvye rjabhojanena abhipryo pehi kkn ya rjo brahmadattasya mahnasto rjabhojanam hariyanti // so amtyo ha // svmi nayiymi rjabhojana pi // so dni mtyo te kknm peti / gacchatha rjo brahmadattasya [_Mvu_3.126_] mahnasto rjabhojanam netha suptrasya kkarjo bhry paribhujiyati // te kk hansu // rjakula ivastraikitai rakyati / parisamantena rjakulasya pak na aknoti atikramitu tato na akyma vaya rjo brahmadattasya mahnasto rjabhojanam nayitu // apare pi pyanti na ca utsahanti / atihi kkasahasrehi na ca kocid utsahati rjo brahmadattasya mahnasto rjabhojanam netu m tatra gat kena v guikye v hanyema // tasya dni kkarjo amtyasya etad abhƫi // aha suptrasya kkarjo atin kkasahasr amtyo yadi ca aha na aknomi eta suptrasya kkarjo attika kartu na puruakraka bhavati asmka gacchmi svaka rjo suptrasya niveditu // mahrja atra svaka mahnasto rjabhojana nemi yadi hanymi yaa bhavatu ekaarrea na puna suptrasya kkarjo bhryye bhojana nnemi // so dni te rjapuru ivastraikitn py luptacittn njto / tata rjo brahmadattasya mahnasto nnprakra rjabhojana pratyagra vararasopeta tuendypagacchati // divase divase punarpuna harati // ___tehi tehi spehi rjo brahmadattasya niveditu // atra mahnase kko apardhyati rjabhojanam ucchihkaroti vileti vidhvaseti vaya karme praӭt tehi karmehi utkipt sma nivrayitu // rj amty att // eva mahnasa jlena pidhpetha yatha so kko na mahnase akyeya apardhyitu // manas devn vacas prthivn nacireìhyn karma daridrm iti // [_Mvu_3.127_] rjo brahmadattasya vacanamtrea sarvanta mahnasa jlena apihita // so kko tatra mahnase na aknoti opatitu npi aknoti apardhyitu // so pi tarketi katha aha ato rjabhojana hariyanti // tasya kkasya etad abhƫi // yan nnha eta pantha rakeya yena pathena mahnasto rjo bhakta allpyati // yata panthto ta payati rjo allpyanta odana v vyajana v mnsaprakri v khajjaka v tilakta v anya v kacid bhakya tata taendya gacchati // rj atta sarvem ete pariveakn varavar ca bhojanabhjann pidhnni detha // te dni pariveak ta bhojana pidhnehi apihitv mahnasto rjo allyanti // tato so kko na bhyo aknoti hartu // tasya dni kkasya etad abhƫi // katham aha akyeya kkarjo bhryye bhyo rjabhojana hartu // so dni ya rj brahmadatto cen haste arpayanto devn kabalni preati tata cen hastto harati // rj brahmadattena ruta / ata devn kabalehi praveyantehi so kko cen hastto bhojana harati // rj atta // sarvs cen kabalni praveayantn apidhnni detha // tatra ca rjo brahmadattasya guruka amara sajta // aho ydo eo kka dho mukharo pragalbho ca shasiko ca dhanuhastehi na akyati rakitu antan drav opatati // rj atta // yo me eta kka jvanta ghtv allpeya tasya vipula abhicchdana dadeya // sarvasya parivrasya atta eva rj brahmadatto jalpati // [_Mvu_3.128_]___apar dni ce rjo brahmadattasya arpayato svakye devye kabala dya vastrehi apihitv gacchati / s dni tena kkena d / tasya etad abhƫi / katha ato ceya hastto bhojana hareya / yan nnha asy ceye nsgre lagneya tata s ce trast ima bhojana ujjhiyati tato aha ya ta bhojana ghya gamiymi // so dni yenbhd ds opatitv tye ceye nse lagno / tatra nse vrao kato / ceye bhtye bhojanam ujjhitv so kko ubhayehi hastehi ghto // s dni ce kkam dya nsya rudhirea gharantena rjo brahmadattasya upasakrnt / aya so dakka ghto // so dni rj brahmadatto tasy ceye prto savtto / obhana te kta ya tvay eo kko ghto // tena dni rj brahmadattena tye ceye vipulo cchdo dinno // so ca kko paribhëiyati / na obhana ya tva rjakula pi dharayasi // so dni kko rjna brahmadatta gthye adhyabhëe // vrasy mahrja kkarj nivsito / atikkasahasrehi suptro parivrito // tasya dohalin bhry suprv mnsam icchati / rjo mahnase pakva pratyagra rjabhojana // tasyha vacana rutv karanto anusan / bhartur apaciti ktv nsye akari vrana // atha khalu bhikava rj brahmadatto tasya kkarjmtyasya prto savtto / imasya kkarjmtyasya tasya kkarjasya sakto naiva grmo na bhogo npi [_Mvu_3.129_] ca any kcid vtti / svakena tuena vtti paryeanto tmatyga tasya kkarjasya krya karoti // atha bhikavo rj brahmadatto amtyaprady gthye adhyabhëe // etdo arahati rjabhoga hi bhujitu / yathya kkarjasya prahva marad dvijo // tasya dni kkasya rj brahmadattena daivasika rjabhojana anujta / rjabhojanasya pratyagrasya nnprakrasya pra bhojana ktv tasya kkasya arthye eknte kipyati ata ta daivasika svaya ca bhujesi kkarjasya ca haresi // parivrasya atta / na kenacid etasya kkasya rjakula gacchantasya v gatasya v kicid vyghta utpdayitavya // ___bhagavn ha // syt khalu punar bhikavo yumkam evam asyd anya sa tena klena tena samayena suptro nma kkarj abhƫi / na khalv eva draavya / tat kasya heto / aha sa kkarjo abhƫi // y kkarjasya bhry suprv nma s eo yaodhar abhƫi // ya ca kkarjasya atn kkasahasrm amtyo abhƫi eo sa klody sthavira // yo bhd rj brahmadatta sa ea rj uddhodano abhƫi // tadpi eo etena prasdito etarahi pi ea etena prasdita // _____kkajtaka sampta // bhik bhagavantam hansu // paya bhagavan katham iya mahprajpat bhagavato okena andh sajt bhagavanta cgamya anandh sajt // bhagavn ha // na bhikavo etarahim eva e mahprajpat mama okena kruyena ca andh sajt mama eva [_Mvu_3.130_] cgamya anandh sajt / anyadpy e mahprajpat mama gamya anandh sajt // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikava // ___bhtaprva bhikava attamadhvne himavantaprve caagirir nma parvato tasya dni prve mahanto vanakhao vkasahasrehi pupaphalopetehi sachanno padminhi ca ramehi ca upeto iganucro prnto pravivikto // tatra mahnta hastiytha prativasati adantakula // tahi janiyo hastipoto jto adanto indragopakaro saptgasupratihito kumudavaro / so yad savardhito tad mt gurugauravea premnena ca paricarati / tasy prva bhojana pnya ca dattv pacd tman paribhujati klena ca t klena uddhataarry vanalaty parimrjati snpayati // eva so hastipoto svahita prasdena premnena ca gauravea ca sarvakla janetri paricarati // so dni kadcit t mtu snpayitv pariviitv sit jtv gajagaena srdha caranto vhyena nirgato // so dni mgalubdhakehi mgavya avantehi do tehi gatv kirjo nivedita / deva amutra vanakhae edo gajapotako prativasati prsdiko daranyo devasya yogyo bhaveya // ___atha khalu bhikava kirj te lubdhakn rutv sabalavhano ta vanakhaam game // tena sa hastipoto vanakhato nighya aparhi kareuhi parivrito vras praveito hastily ca thvito // tasya dni rjo [_Mvu_3.131_] bhavati / bhadrako me aya yno bhaviyatti // so dni sarvasatkrehi satkriyati svaya rj tasya bhojana ca pnya ca dadti / tasya ta sarvasatkra na prayati okena t mtara anusmarantasya gambhra ca nivasati ari ca ptayati uyati ca milyati ca // so dni rj premnnugato ajali praghetv ta gajapota pcchati // sarvasatkrehi te gajottama satkaromi atha ca punas tva uyasi ca milyasi ca parihyasi ca vararpato na ca te paymi udagram ttamana prahamukhavara / dehi me vca khyhi kena te upakaraena vaikalya upasthpayiymi priyo ca me tva gajottama manpo ca khyhi me kena tva parihyasi bhojana ca pnya ca na pratcchasi // so dni gajapoto rj pcchyamno mnuikye vcye ha // deva na me kenacid vaikalya upakaraena naivam hrea mama ktya mama mt tahi vanakhae prativasati jr vddh gatavay cakurvihn durbalaky yad vijprpto smi nbhijnmi mtur prva adattv bhojana v pna v svaya paribhujitu / ea me samdno mama maraa ihaiva bhaviyati / na punar aha adattv mtye svaya paribhujeya bhojana v pnya v // so dni krj dhrmiko ca sakpo ca parnugrahapravtto ca / tasya etad abhƫi / caryam ida imasya hastipotasya yva mtjo ca dhrmiko ca jneyo ca yasya adya ettakni divasni bhojana apratcchantasya pnyam apibantasya mtokena / ekatyeu manuyeu naite gu sulabharp ye imasya gajapotasya / naitam asmka sdhu na pratirpa ya vaya imn evarp kalyasatv vihehma // so dni mahmtrm ha // mucatha eta hastipota gacchatu vanakhaa yato smbhi nto mtvartako mtare [_Mvu_3.132_] samgacchatu m iha anhro mariyati tato vaya nirarthak adharmea sayujyema // so dni rjattye tasyaiva vanakhaasya sampe netv mukto // ___so dni ta vanakhaa gatv naivhra karoti na pnya pibati t mtara mrgati // tasya dni s mt okena rudamn ca ta putraka apayant andhbht // so dni gajapotako t mtara alabhanto parvataikharam abhiruhitv kujararv mucati / tasya mahnta kujararva mucato tye mtare ta svara pratyabhijta putrasya me eo svaro ti tye pi mahninda mukta // tata tena mtusvaro pratyabhijto // so dni tasy mtu mle upasakrame // tasya s mt udakahradasya mle sati andh paribhramant putraabda rutv reuguhitaarr // so dni gajapotako tata tato vanalat sukumr bhujitv t mtara parimrjati reu csy arrto apaneti / tata ca udakahradto ua udakasya pretv ho ttamano prtisaumanasyajto t mt snpeti // s dni snt ca tni ca aki dhautni sarvamala mrakita aucyapagata csy pariuddh d savtt // s dni hastinik ta putraka payitv prtisaumanasyajt pcchati / putra kahi si gato mama mellitv anthye durbalacakuyeti // so tasy mtye t prakti vistarea cikati yath ghto yath ca oso // s ta putraka ha // eva putra nandatu kirj saparivro yath adya tava dv aha nandmi // ___syt khalu bhikava yumkam evam asyd anya sa tena klena tena samayena kirj abhƫi / na khalv etad eva draavya / tat kasya heto / eo nando mama [_Mvu_3.133_] pitriyaputro bhrt so kirj abhƫi // yo gajapotako aham eva tad abhƫi // y gajapotasya mt abhƫi e s mahprajpat gautam tadpi mama okenndh sajt mama evgamya anandh sajt / etarahi pi e mahprajpat gautam mama okenndh sajt mama yeva cgamya anandh sajt // _____sampta hastinikjtakasya parikalpa // nvaraa vijahitv ӭotha ekgramnas sarve / yatha bodhisatvacary sudukar haray ca // tiryagyonigatasypi gajasya svamtare sauhdam si / ki puna manuyabhto guru puricareya ta vipra // kma pi bodhisatv sarvajagati vatsal praktisnigdh / ativatsal tu guruu yath ruta krtayiymi // himavantapdaprve caogre caaparvate ramye / tpasakula-ramehi kvacit kvaci ktbhyalakre // kinnarakujaravnaravarhardlavyghragaacre / rurumahiasarabhacarite vabhacamariambarkre // moraukajvajvakacakorakaravikaakunamithunehi / samanta hi ta vanavara obhati madhura ravantehi // [_Mvu_3.134_] obhanti ca kvacikvacit padmasar rjahasaparipr / kalahasallagalit gajaythavilolit ca pure // kvacid bhramaramadhukaribhi critakusumehi pdapasampa / ktasastar vicitr hariaakunallit sthnti // kvacid vddhatpasehi dhynaratiratehi nirjharagatehi / saobhate vanavara svdhyyaratehi ca parehi // kvaci dakumrehi drghaja-ajinavalkaladharehi / saobhate vanavara vicitraphalamlahastehi // tasmi pravae bhirme pariharati janetr netraprah / jr durbalagtr gajottamo sarvabhvena // so gajagaena srdha ramanto apanirgato mahaddra / rj ca saha balena gajagrahaakraa prpto // dvna ta gajavara rja sto pi harito avaci / gajavaro lakaupapeto gajottamo prthiva ythe // gajagaagata gajendra ta dv vhana udra ta / saghi kirj vant puravara nibandhitv // so naiva pibati pna na ca bhujati vasati ca so bhka / ta avaca madhuragiray sa hastiratna pthivplo // ngavara m ko bhava pratccha bhakta pibhi pnya / abhirmayiymi idha purottame khu ocih // [_Mvu_3.135_] gajottamo ha // na khu ocmi narapate bandhanam uparodhana kudhapips / ito ca me dukhatara narevara tena ocmi // rj ha // kin tava ito gajavara dukhatara dukhatara punar anya / yena te na pratibhti pnyam aana ca khyhi // gajapotako ha // mt mama gatavay jr ativatsal nayanahn / s may vin mariyati narevara tena ocmi // tasyha bisamla prva upnaymi anayanye / bhujmi pactman sdya anasan ti ocmi // grūme paridagdhagtr talavanacchditodaka caiva / upanmemi snapemi ca sdya antha ti ocmi // saprati vane anayan paribhramati reuguhitaarr / h putreti ca vadati tad adya dukhataram sdya // rutv gajendravacana manujendro sumadhura sukarua ca / aruparipravadano naravaro vraam adhyabhëita // ekatyeu manuyeu sudullabh ed gu samyak* / yena tava im gajavara hdayasmi jyate pŬ // mucatha laghu gajavara caratu vane gurujana paricaranto [_Mvu_3.136_] bhavatu janan vast nadatu saha putraratanena // s gajavarasya mt dukhrditaokaalyasar / gagaam iva klamehgo ndayati vana paricarant // bhavatu janan savats nandantu vanamg ca vanadevat / khyte nandatu me anayan mt ratanakena // ia lubdhehi dantaheto vyghrehi rudhiramnsrtha / nta va rjadhni gajottama kim vike // vanadevat bhaanti gajottamo pravaralakaasamag / ta ghe kirj vant puravara nibandhitv // ta khu maraa bhaviyati mahya anthye naanayanye / so pi ca gajo mariyati suvatsalo mahya okena // yo vicare girivareu vaneu pravareu phullaikhareu / sa khu mariyati ngo mama copavana ca ocanto // atha tava na jtu gajavara janetr tvayi roit na paribhra / premnena anucarittha tatha tuhya vibhokaa bhavatu // atha tvaya na jtu vra adattva tava jananiye prathamabhakta / phalamlabhojana v tatha tuhya vibhokaa bhavatu // atha gajavaro tvarito mtaram upagamya lapati snigdha / sukumralatye ca parimrjati reupariuddh // [_Mvu_3.137_] baddho smi kirj purottame druehi pehi / tava tu ktena anayan mukto puna dharmarjena // s gajavarasya ghoa rutv spara ca tasya upalabhya / prtamanas udagr puna sanayan gaja labdhv // hastinik ha // eva nandatu nandanto kirj sabndhavo / yathha adya nandmi putrea nayanehi ca // eta putra prva ailavane mgnvite / saputr adya netrehi payati varakujara // prvajtim abhijya sabuddho vadat varo / jtakam idam khysi st bhikuam antike // aha gajavaro si mt s si hastin / tendypy asy putro ha gìasneh ca gautam // eya drghasmi sasre snehadveea dukhit / snehadveaprahrtha dharma caratha nirmam // _____hastinjtaka sampta // tribhi prtihryair buddh bhagavanto satv vinayanti / tadyath ddhiprtihryea anusanprtihryea dharmadeanprtihryea // bhagavat imehi trihi prtihryehi [_Mvu_3.138_] nyagrodhrme bahni prisahasri rye dharme vint // atha khalu rhu csurendro vemacitr ca asurendro mucilindo ca asurendro ahhi asuranayutehi srdha prabhta gandhamlyam dya bahni asurasahasri ca bahni ca asurakanysahasri sarvlakrabhƫitni muktamaikualni mahat asurnubhvena mahat asura-ddhye yena kapilavastunyagrodhrmas tenopasakramitv nyagrodhrmasya upari vaihyasam antarke sthitv bhagavato pjsatkram akarensu / sarvagandhehi sarvamlyehi sarvantyehi sarvagtehi sarvavditehi sarvatryatìvacarehi bhagavanta satktv guruktv mnayitv pjayitv apacayitv anuttarye samyaksabodhaye cittam utpdensu / aho punar vaya pi bhavema angate adhvne tathgat arhanta samyaksabuddh vidycaraasapann sugat lokavidanuttar puruadamyasratha stro devamanuy yathya bhagavn etarhi eva dvtriathi mahpurualakaehi samanvgat bhavema atihi anuvyajanehi upaobhitaarr adaahi veikehi buddhadharmehi samanvgat daahi tathgatabalehi balav caturhi vairadyehi virad yath bhagav etarahi eva ca anuttara dharmacakra pravartema yathpi bhagavat etarahi / eva ca mo devamanuy rotavya raddhtavya manyensu yath va bhagavato etarahi eva ca samagra rvakasagha pariharema yath bhagav etarahi / eva tr trayema mukt mocema vast vsema parinirvt parinirvpema / evam eta bhaveya bahujanahitya bahujanasukhya loknukampya mahato janakyasya arthya hitya sukhya devn ca manuy ca // atha khalu bhagavn tem asurm idam evarpa cetopraidhna [_Mvu_3.139_] viditv tasyye velye smita prdukare samanantara prdukte ca bhagavato mukhadvrto nnvar anekavar arcio nicaritv nlaptamjih raktavetvadt kanakavar sarva buddhaketra obhsayitv yvad akanih devaniky bhagavanta trikhutta pradakiktv bhagavato purato atarahit // ___atha khalv yumn avak yena bhagavs tenopasakramitv tenjali pramayitv bhagavantam etad uvca // nhetuka npratyaya tathgat arhanta samyaksabuddh smita prdukaronti / ko bhagava heto ka pratyayo smitasya prdukaraya // atha bhagavn yumat avakin po ta [asur yvad akanih devaniky bhagavanta trikutta pradakiktv bhagavato purata atarahit] asur cetopraidhna gthbhi vykari // tatram aksi smita dvipadendro dnavacitta viditvam udra / pcchati avaki prjali ktv dva smita sugatasya mukhto // neha ahetuka lokapradpo prdukaroti smita paramari / brhi narottama hetu smitasya yat te kta iha lokahite // adya nisaaya bodhir udr kenaci sajanit pariy / yasya tathgata aya jtv prdukaroti smita ramaya // [_Mvu_3.140_] saayito pi aya iha adya dva smita sugatasya mukhto / brhi narottama m ciram astu chindahi saayitna vilekha // ya akari smita lokapradpo dnavapja viditvam udr / vykaraa bhaa surakya ya va ruitva bhaveya udagro // bhagavn ha // sdhu te avaki pcchit pran yasya kte smita lokahitasya / tasya te vakya phala nikhilena ekamano bhaato me ruehi // pj iha me kt asurehi bodhim anuttara prrthayamn / te vijahitva tamsurakya svargagat ramiyanti cira pi // devapurya cira nivasitv pacahi kmaguehi samag / mnualokam ima punaretv pjayiyanti jin dvipadendr // kalpasahasraatni bahni ktva puna puna pja jineu / [_Mvu_3.141_] kcanasanibhalakaadhr sarve jin bhaviyanti jitr // rutva ca vykaraa asur tua udagro sadevakaloko / prasahasraatni bahni prasthita tatra anuttarayne // atha khalu sabaro asurendro tye velye im gthm adhyabhëi // edehi me mitrehi sad bhotu samgamo / ya nimya yam gamya pjema dvipadottama // atha khalu bhagavn tni ah asuranayutni anuttarye samyaksabodhye vykaritv bahni ca prisahasri ryadharmeu pratihpayitv rjna uddhodana ca saparivra ca udyojaye // atha khalu rj uddhodano saparivro utthysanto bhagavata pdau iras vanditv prakrame / tath sarvo janakyo // ___atha khalu rj uddhodano tasyaiva rtriye atyayena prabhta khdanya bhojanya pratijgaritv kapilavastunagara siktasama ktv apagataraja apagatapëaarkarakahalla muktapupvakra gandhaghaikdhpitadhpana citraparikipta vitatavitna osaktapaadmakalpa / yvac ca kapilavastu yvac ca nyagrodhrma naanartaka-llamallapisvarik kumbhatikaobhik dvistvalavelambak deedeeu sthpayitv mahat rjnubhvena mahat rja-ddhyena bhagavato nagara praveita karoti // atha khalu rj uddhodano bhagavanta sarvakasagha purasktv rjakula praveeti // [_Mvu_3.142_] atha khalu bhagav uddhodanasya niveana praviitv prajapta evsane nide yathsano ca bhikusagho // atha khalu rj uddhodano bhgavanta svahasta pratena prabhtena khdanyabhojanyena santarpayati sapravreti mitrmty ca bhikusagha // atha khalu bhagav bhuktv dhautahasto apantaptro rjna uddhodana dharmy kathay sadarayitv samdpayitv samuttejayitv utthysanto prakrame // apara divasa mahprajpat gautam bhagavato sarvakasaghasya bhakta karoti / apara divasa yaodhar bhakta karoti / apara divasa antapurik / apara divasa kiyamaala bhagavato sarvakasaghasya bhakta karoti // ___yaodharye dni bhagavato sarvakasaghasya modaka sajjkta sarva jtivarga nimantrita // bhagav klajo velajo samayajo pudgalaparparajo klyasyaiva nivsayitv ptracvaram dya bhikusaghaparivto bhikusaghapuraskto yaodharye niveana praviitv nide prajapte evsane yathsano ca bhikusagho // atha khalu yaodhar rhulamt mahprajpatgautamye srdha jtivargea ca bhagavanta sarvakasagha pratena khdanyabhojanyena santarpayati sapravrayati // tye dni yaodharye rhulasya haste pratyagro prato modako varagandharasopeto dinna gaccha ima modaka pitur dehti // tena gacchitv bhagavato ptre prakipitv bhagavato chyy niditv mtaram etad uvca // sukh khalv amba ramaasya iya chy // atha khalu yaodhar rhula kumram etad uvca // yca putra paitka dhana // atha khalu rhulo kumro bhagavantam etad uvca // dehi me ramaa paitka dhana // bhagavn ha // rhula pravrajhi tato paitka dhana dsymi // atha khalu rj sntapuro [_Mvu_3.143_] ky ca saparivr h abhnsu tu udagr bhagavato rhulo putro vinaye yaodharye ki doo tti // yaodhar dni sarvlakrehi tmnam alaktv bhagavanta pariviati katha punar ryaputro agram adhyvasati na ca bhagavato cittasynyathbhvo // atha khalu bhagav bhuktv dhautapi apantaptro rjna uddhodana sntapura mahprajpat gautam ca yaodhar ca rhulamtara saparivr dharmy kathay sadarayitv samdpayitv samuttejayitv sapraharayitv utthysanto prakrame // ___bhik bhagavantam hansu // paya bhagava yaodhar modakehi lobheti // bhagavn ha // na bhikavo etarahi eva e yaodhar mama modakehi lobheti // bhik hansu // anyadpi bhgava // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo attam adhvna nagare vras kijanapade tasya uttarea anuhimavante shajan nma ramapada nta vivikta vigatajanapada manuyaraheya pratisalayanasropya mlopeta patropeta pupopeta pnyopeta // tahi kyapo nma i prativasati pacbhijo caturdhynalbh maharddhiko mahnubhogo // tena grūm pacime mse kudrapkni phalni bhuktni titena ca bahutara pnya pta / tasya abhiya vttap savtt / tena upalakuake saukra prasrva kta // aparye mgye titye ta prasrva pnyasajya pta // tumatye tye mgye aucimrakitena mukhatuena saukra yonimukha jihvya pralŬha / tye samrchayitv kuki pratilabdha // so ca i maitrvihr tasya mgapak pi na [_Mvu_3.144_] santrasanti mgapakiatni ramasya parisamante caranti prativasanti ca spi mg tasyaiva ramasya parisamantena carati tatraiva parikramati // s dni klena samayena draka prajyati // tena i d tasyaitad abhƫi / kuto imasy tiricchnagatye mgye mnuo apatyo ti // samanvharitv jna pravartati / so dni i samanvharati / amuka kla maye adhimtra kudrapkni phalni parimuktni bahutaraka ca me pnya pta tato me abhiyaehi dhthi apalakuake saukra prasrva kta / etye mgye titye pnyasajye pta tumatye tato ca tye kuki pratilabdha / mamaivaio aganisrvo ti / tena dni garbharpa ajinakena ghya ta ramapada praveito // ___s dni mg phato anveti / tena tasya garbharpasya phalakena nbhi cchinn tailena ca abhyagito sukhodakena ta garbhamala paridhauta // so i ta garbharpa tasy mgye stane allpeti spi mg pyeti / ipi tasy mgye stana tasya drakasya mukhe prakipyati // ya kla so drako sito bhavati tata s mg tasya ramasya parisamantena caritv pnya ca pibitv puna garbharpa stana pyeti jihvgrea na parilehati // ya kla so garbharpo pdehi pi avita tato svayan tasy mgye stana ghitv pibati // ekacara ӭgaka jtanti tena i ekaӭgo ti nma kta // so dni yath se mt mgehi srdham avati tath so pi ekaӭgako ikumro avati mgehi ca mgapotakehi ca srdha krŬamno / yato yata s mt mgagaehi srdha avati tata tato pi ekaӭgo ikumro [_Mvu_3.145_] avati / mgapotakehi srdha krŬanto aviya aviya mgehi mgapotakehi ca srdha punas ta isya ramapada gacchati / tato na i kudrakudri phalni varagandharasopetni deti // yad so ikumro ramapade ayito bhavati tato bah mg ca mgapotak ca tam ikumram anuparivretv ayanti // ya vela te mg ca mgapotak ca caritukm bhavanti tata tam ikumra ayamna mukhatuakena pratibodhayanti // evan te mg ca mgapotak ca nnprakr ca pak tena ikumrea srdha tatra ramapade abhiramanti // ya kla so ekaӭgako ikumro vijaprpta sajto tasya isya ta rama sicati samrjati mlni nnprakri neti patri neti udaka neti këhni neti tam i parimardati snpeti agnihotra pratijgareti / tam i parivisati nnprakrhi mlavikthi patravikthi pupavikthi phalavikthi pnya upanmeti / prathama ta i parivisitv t ca mg mtara pact svayam hra karoti // tena i tasya ikumrasya dhynn ca abhijn ca mrgam upadia // tena dni ikumrea prvartrparartra jgarikyogam anuyuktena viharantena ghaantena vyyamantena catvri dhynny utpditni paca cbhij skkt // so dni ikumro caturdhynalbh pacbhijo kaumrabrahmacr maharddhiko mahnubhvo sajto abhijto devamanuy // ___ekaӭgako ikumro anuhimavante gagye nadye kle shajan-ramapade prativasati / vrasya ca nagare kirjo putro na bhavati // tena dni bah iiprakriysthnni ktni putrrthya yath me putro bhaveya na csya putro sabhavati [_Mvu_3.146_] vistre antapure dhtaro va asti // tena dni kirj ruta / gagya kle shajan nma ramapada tatra kyapo nma i prativasati tasya rja-isya tatra ramapade prativasantasya mgye sakto ekaӭgako nma ikumro utpanno ti / yan nnha nalindhtar rjakulakumr ekaӭgasya ikumrasya dadeya so me putro bhaviyati jmtiko ca // atha khalu bhikavo sa kirj brahmaapurohitam ha // tatra kyapi nma i prativasati /tasya rjarisya tatra ramapade prativasantasya mgye sakto ekaӭgako nma ikumro utpanno ti / ya nnha nalindht rjakumr ekaӭgasya ikumrasya dadeya so me putro bhaviyati jmtiko ca // ___atha khalu bhikava sa kirj brhmaa purohita rjcrya mantrayati / gacchatha purohita im nalin rjakany ekaӭgasya ikumrasya detha / so me putro bhaviyati jmtiko ca // ___atha khalu bhikavo brhmaapurohito rjcrya nalin rjakumr saparivr avarathe rƬhayitv prabhta cnnapna modakni ca nnprakri khdanyabhojanyni dya shajan ramapada game // te ca dni shajanm ramapada gatv ramasya ntidrepi sampe gat // tatra nalin rjakumr sakhhi srdha krŬati hasati tni ca krŬamnni dv tni mgapakigani santrasanti diodia paridhvanti // atha khalu bhikava ekaӭgasya ikumrasya etad abhƫi // ki nu khalv ime dya mgapaki santrasanti diodia ca paridhvanti // atha khalu bhikava ekaӭgo ikumra yena nalin rjakany tengami // adrkd bhikava ekaӭgako ikumro nalin rkakumr sakhhi srdha krŬant [_Mvu_3.147_] svalakt subhƫit mahrahehi vastrehi / dv ca puna tasyaitad abhƫi // obhan khalv ime ikumr udri ts ajinni jani ca ajinamekhalni ca // nidhyyati rjakanyn / so dni rjakanyn ajinamekhalni atiriva kye vibhsantni payati // so dni ekaӭgako nalin pcchati // obhanni yumka ajinni jani mekhalni ca kahstri ca // s dni nilan rjakumr ekaӭga ikumra haste ghya ha // etni edni asmka ajinni ca mekhalni ca kahastri ca hastastri ca // s dni tasya ikumrasya modakni pna ca anupradsi idam asmka haste modaka paribhujhti // tena dni tni modakni paribhuktni pnaka pi ca pta // tasya tahi ramapade kaukayehi phalaphalehi jihvendriyapratyhatasya tehi modakehi paribhujamnasya atiriva raseu svdo nughto // tni ca pnakapibanni ptv so dni ha // obhanni yumkam imni phalphalni pnya ca ajinamekhalni ca kahastri ca hastastri ca udri na bhojanni asmka rame edni // ___atha khalu bhikavo nalin rjakumr ekaӭga ikumra etad uvca // gaccha ikumra idam asmka uajni sacrimni yena icchma tena etni uajni dya gacchma gaccha asmka uaja pravia rama te ca upadarayiymi // s dni nalin tatra yna abhiruhitv ekaӭgasya hasta prami gaccha pravihi idam asmka uaja rama pravekyma tti // so dni tatra yne avni yuktni dv ha // mama mg mt ima ca uaja mg [_Mvu_3.148_] vahanti nha atra pravimi // s dni nalin ekaӭgasya ikumrasya haste lagnati kahe lagnati ligati cumbati pralobheti ca ikumro ca tye nalinye mrdhto updya yvat pdeu nimitta payati / anyd svakni jani anydni nalinye anyda rpa payati anyda nalinye anyda svaka mujamekhala anyda nalinye anydni svakni hastaputri payati anyadni nalinye // s dni ikumrea srdha lpasamlpa ktv vivsa ca sabhvayitv premna ca sajanayitv yathokta bhagavat // prvevsanivsena pratyutpannahitena v / evan ta sajyate premna utpala v yathodake // yatra mana nivasati citta vpi prasdati / nih paito gacchey satu me pure saha // te sasre sansarantn drghartra janmasahasrakobhi paraspare samgamo si bhrypati tasmt te saha daranena paraspara premna nipatati // s dni nalin ekaӭgasya ikumrasya pralobhanbhipry rjrhi modakni khdanyabhojanyni ca paribhujpetv pratni ca pnakni pyetv lambitv ca cubayitv ca kahasamlagnato ca ktv avayna abhiruhitv vras pratygat // et prakti vistarerocayati // ekaӭgako ikumro pi rama gatv t nalin rjadht mrdhnto samupdya yvat pdeu rajanyni nimittni manasikaronto sati naiva mlaphalni neti na udaka na këhni na ramapada samrjati agnihotra paijgareti // [_Mvu_3.149_]___so dni i ta kumra cintpara dv pcchati // na te këhni bhinnni na te udaka hta agnihotra na juhita kin tuva dhyna dhyyasi // ikumro ha // iha anyto ramto ikumro sabahulehi ikumrehi srdha gato prsdiko daranyo obhanehi jaehi ajinehi obhanehi kahastrehi hastastrehi obhanehi mujamekhalehi mni ca sna phalaphalni pnya ca na eda yathsmka mgayukte pi uaje avanti te may ramasya amukasmi pradee d tena ca me ikumrea srdha prti sajt kahe ca so ghya mama praka vaktrea vaktra praidhya abda karoti ta me janaye prahara tam aha smaranto paridnavaktro tena vin na rammi rame // io dni ikumrasya rutv tad abhƫi // yda aya ikumro te varasasthna cikati na te ikumr strhi thi bhavitavya // so dni i ta ekaӭgaka ikumra ha // putra na te ikumr striys tyo n lobhenti tapto vrayanti / ibhis tyo drto parivarjayitavy antaryakaryo brahmacri / m tehi srdha sama karohi iviasam tyo viapatrasam tyo agrakarpam tyo // ___so dni kirj ta purohita ha // nvsu aokavanikni ropetv pupaphalopetehi vkehi gagye pratirotena ta ramapada gacchhi nalinye saparivrye srdha tato tam ikumra nvyam rpitv nehi // so dni purohito kirja pratirutv nalin rjakany purimtgikacetihhi nvhi vitatavitnhi citraduyaparikipthi osaktapaadmakalphi dhpanadhpithi [_Mvu_3.150_] muktapupvakrhi saparivr rpitv gagye pratirotena ta shajani ramapada gato // tena dni tasya ramapadasya sampe nvni sthpetv s nalin rjakany ekaӭgasya ikumrasya saka visarjit gaccha tva ikumram nehi // s dni nalin rjakumr nvto oruhitv saparivr tatrramapade nnprakri vanakusumni ca vanakisalayni ca pralvent sati / t pi ca dv tato ramto mgapakiga svakasvakni rutni mucantni diodia pradhvanti // ikumro pi tni mgapakigani santrasantni dv ta pradea gata / tato t payati nalin rjakumr saparivr vanakusumni ca vaanakisalni ca pralvent // dv ca punar yena nalin rjakumr tenopasakrnto // nalinye ikumro bhyo abhinandito kahe ca lagn bhyo ca ligito cubito ca modakni ca khajjakaprakri ca paribhujitv rjrhi ca pnakni pibitv nalinye srdha tn nv rƬho // nalin ha // ime asmka rame udake sacaranti // so tye pralobhetv nvynena vrasm nto / purohitena ikumrasya nalin pigraha ktv dinn // so tye nalinye srdha sati krŬati na pana sayoga gacchati / jnti vayasyo me ikumro ti // ___so dni tye nalinye srdha tasy nvy shajanim ramapada gata tye ca mtare mgye ekaӭgako ikumro nalinye rjakumrye srdha gacchanto da // s dni putra pcchati / putra kahi si gato ti // so dni ha // imasya me vayasyasya rama gato ti // eo me vayasya agni pradakiktv udakena pin ghto ti // tasy dni mgye etad abhƫi // na khalu [_Mvu_3.151_] punar ayam ikumro vayasya jnti bhry v iya ca kany aya ca ikumro puruottamo etena tu e bhry agni pradakiktv udakena pight bhry labdh ti // tatra ko se ikumrasya etam artha sabodhaye yath na ea ikumro kirjo e dht nalin nma tava bhry dinn ti // tatra ca shajanisya ramapadasya he gagkle prativratn tpasn ramapada pravianto ikumro tpashi vriyati // m tuva atra ramapade pravihi tva puruo eo ca str prativratn brahmacri ramo ti na labhya atra puruea praviitu // so dni ikumro t tpas pcchati // ko v str puruo v ti // tasya tye tpasye strdharm ca cikit na ea tava vayasyo na ea ikumro e str nalin nma rjakumr kirjo dht tva puruo mgto utpanno tato tva na jnsi e tava udakena bhry dinn tva ca etasy pati no labhy yumbhi anyamanya tyajitu // ___so dni ikumro tsn tpasn rutv nalinye srdha shajani ramapada pitu kyapasya isya saka gato pitu pd vanditv srdha nalinye et prakti sarv rocayati // isya etad abhƫi // na akyati ikumro nalinye vin iha ramapade prativasitu parasparasya ete baddhasajt snehasajt // so dni ta putra ekaӭga ikumra ha // putra e tava nalin rjakumr agnideva skktv udakena pight dinn / e te bhry tva ca etasy pati / na labhy yumbhi parasparasya tyajitu / gaccha etya srdha vras nagara // te dni isya pd vanditv pradakin ca ktv [_Mvu_3.152_] mtara ca abhivdetv vras gat gatv kirjo upasakrnt // rj ikumrasya anurpa gha dinna parivra ca upastaraapratystaraa ca sarvi ca upabhogaparibhogni ca yuvarjyenbhiikto // sarve kaynt nicay patannt samucchray / sayog viprayognt maranta pi jvita // so dni kirj kladharmea sayukto klagato ekaӭgea vrasy rjya pratilabdha // ___tena dni nalinye mlto yamajt dvtriatputr jt / apar pi devn mlto stireka putraata jta // dharmea rjyam anusayitv cira drghartra jyehaputra rjye bhiicitv puna ipravrajy pravrajito // tena dni prvartrparartra jgarikyogasamanuyuktena yujyantena ghaantena vyyamantena bhitakena mrgea catvri dhynny utpditni pacbhij sktkt // so dni kmadhtu samatikramitv kyasya bhedt* brahmadevanikye utpanno // ___bhagavn ha // yas tena klena kyapo ir eu sa uddhodano abhƫi / y s mg e s bhikavo mahprajpat abhƫi / ya ca kirjo bhd eaiva mahnmo kyo bht* / ya caikaӭgako ikumras tadha eva babhva / y ca nalin nma rjakany eaiva yaodhar abhƫi // tadpi e tmna alaktv mama pralobheti / etarahi pi etmna alaktv mama pralobheti // _____nalinye rjakumrye jtaka sampta // [_Mvu_3.153_] bhik bhagavantam hansu // paya bhagavan katham iya yaodhar rj uddhodanena ananuyujyitv aparyavaghitv anapardh vadhy ti os / bhagavn ha // na bhikava etarahim eva e yaodhar rj uddhodanena ananuyujyitv anapardh vadhy os / anyadpi e yaodhar imin rj uddhodanena ananuyujyitv aparyavaghitv anapardh vadhy os // bhik hansu // anyadpi bhagava // bhagavn ha // anyadpi bhikavo // ___attamadhvne anuhimavante mahvanakhaa tatra mavyasya isya ramapada caturdhynalbhina pacbhijasya mahbhgasya mlopeta phalopeta pupopeta patropeta pnyopeta mgapakiatasahasrehi nievita // atha khalu bhikavo mavyena i grūm pacime mse kudrapkehi phalehi paribhuktehi bahutarea ca pnyena ptena abhiyaehi dhthi upalakuake saukra prasrva kta // atha khalu bhikavo anyatar mg tumat ty bhrnt pnyasajya tato upalakuakto tam isya saukra prasrva pta / aucimrakitena ca mukhatuakena svaka yonimukha parilehasi / acintyo satvn karmavipka / tye mgye ta ukra rudhira ca samrchitv kuki pratilabdha // s dni tasyaiva ramapadasya parismantena carati paribhramati ca // s dni klena ca samayena ca drik darany akudrvak paramay ubhavarapukalatay samanvgat gaur navantapiasanibh prast // s dni mg t drik prast ca tena ca i ta dravya da // tasyaitad abhƫi // kuto imasyntiracchnagatye mgye mnua apatyanti // samanvharitv i pacbhijn jna pravartati // so dni i mavyo [_Mvu_3.154_] pacbhijo mahbhgo samanvharati // iha mama atra ramapade anyasya puruasya pracro nsti / e ca mg imahi eva mama ramapade jt savtt tathnynyapi mgapakiatni iha vanakhae savttni naiva mama kvacit* mgo v pak v anyavanakhaa gacchati na cnyto vanakhato kocit* mgapak ihgacchati / iha ete vanakhae mgapakiga jt ca savtt ca savddh ca abhirat ca amanuyacarita ca vanakhaa / amukakle may grūm pacime mse pakvasupakvni ca phalaphalni paribhuktni sutala ca bahutara pnya pta / tata me bhiyaehi dhthi upalakuake saukra prasrva kta etye mgye titye ta saukra prasrva pnyasajye pta / tato etye mgye kuki pratilabdha / mama ea aganisrvo // tasya isya mavyasya tatra drikye atipremna sajta // tena s drik ajinakena ghya ramam nt / spy asya mg phato nveti // tena dni i tye drikye ta nbhi phalaastrakena cchinna mnuikye ca na kelyanya kelyant tye vanamgye stancƫaa sati / so pi na i kudrapkni phalni mukhe pŬeti klena kla tailenbhyageti sukhodakena snapeti // savardhayamn ca s drik tye mgye tena ca i atva ta vana obheti s ca n mt jihvye parilihati // yatra kle s drik vivardhamn pdehi pi avati tato yatra pd nikipati tatra tatra tye drikye prvopacitena ubhasya karmasya vipkena padmni prdurbhavanti // [_Mvu_3.155_] samantena ca ramapade tasya isya tye drikye paryhiantiye padmapakt utthpit padmavanam iva obhati tehi ca padmehi s drik krŬati hastenpi ghya avati // tasya dni isya tasy drikye taubhakarmavipkato krameu padmni prdurbhtni d vismaya sajta aho drikye ddhti yatra yatra kram nikipati tatra tatra prsdikni daranyni padmni prdurbhavanti ktapuyye imye drikye bhavitavya prva dakiyeu oruptakualeu kualamlye yasy ima eda anubhva // tena dni i tye drikye padumvatti nma kta // ___s dni savardhamn tye mtare srdha tasyramasya parisamantena avati / yato yato s mg caram avati tato tato spi drik tye mtare srdha avati mgehi ca mgapotakehi ca saparivr krŬant avati // yad ca bubhukit bhavati tato tye mtare srdha tam rama gacchati aparehi mgehi mghi ca mgapotakehi ca saparivrit / tato so i ramagatye mgye mamni phalni deti mamni ca pnakni deti // s dni phalaphalni svaya pi khdati apare mgapotakn deti // yad s drik tatrrame ayit bhavati tato te mgapotak ca mgapotik ca crik anuparicaritv ayanti yad ca caritukm bhavanti tato t drik mukhatuakena pratibodhayanti // yato yato mg caranto avanti tato tato s drik tehi mgehi mgapotakehi mgapotikhi ca srdha krŬant avati / yato yato s avati [_Mvu_3.156_] tato tato samanteu kramakeu padmni prdurbhavanti / spi drik tata evan tni padmni ghya svaya ca bandhati te ca mgapotakn padmni bandhati // eva s tehi srdha krŬant tahi ramapade savardhate paraspara vinpi na ramanti // yatra kle s drik vijaprpt tato tam isya rama sicati odheti nnprakri mlaviktni neti patraviktni nnprakri neti pupaviktni nnprakri neti phalaviktni nnprakri neti udakam nehi këha v samidhni v neti / ta ca i tailenbhyageti snpeti / agnihotra se paijgareti ta ca i nnprakrehi mlehi ca patrehi ca pupehi ca phalehi ca parivisati / nnprakri ca phalapnni nayati / yato yato ca tatrramapade avati yato yato gacchati mlahrik v patrahrik v pupahrik v phalahrik v tato tehi mgapakhi parivrit gacchati // ___kadcit s padumvat tehi mgapakhi parivrit udakahrika gat kmpillako ca rj brahmadatto balgrea srdha mgavya avanta ta pradea ujjhito vtajavasamena turagena mgam anujavanto / tena mgena so rj brahmadatto vanakhaam upanta // yathokta bhagavat dharmapadeu // gatir mg plavana ka paki gati / dharmo gatir dvijtn nirva mahat gatti // so mgo tatra vanakhae nao // tena rj brahmadattena vanakhae ta mga mrgantena [_Mvu_3.157_] tahi udakakle padumvat d kjinena nivast uttarsagik ca udakakumbhena ghtena padmena ca obhanena hastagatena prsdik darany paramay varapukalatay samanvgat / yatra yatra ca krami nikipati tatra tatra padmni prdurbhavanti manorami sudaranyni / dv ca punar bhikavo rjo brahmadattasya padumvat ikumr etad abhƫi // aho kanyy rpavanta ddhyanubhva yatra yatra krami nikipati tatra tatra padumni prdurbhavanti atva cakuramayni prsdikni daranyni k nu khalv iya bhaviyati devakany v ngakany v kinnarakany v mnu v iya bhaviyati amnu v / ya nnha upasakramya paripccheya // ___atha khalu bhikavo rj brahmadatto yena padumvat ikumr tenopasakramitv padumvat ikumrm etad avocat* // bhadre k tva kasya vsi // evam ukte bhikava padmvat ikumr rjna brahmadattam etad avocat* // aha khalu i padmvat nma ikumr mavya-isya dht mlaphalabhogikasya vanavsisya brahmacrisya // evam ukte bhikava rj brahmadatto padmvat ikumrm etad avocat* // kevarp te bhadre njojanavidhnni upavane nivasantye yenpi eva upacitaarr kdni te vastravidhnni yena te caiva sukumravaranibh // evam ukte bhikavo padumvat ikumr rjna brahmadattam etad avocat* rjo vastri parmant // mlaphalni asmkam hra ajinni prvarani eva skmi ydni imni na ca ajinni // evam ukte bhikava [_Mvu_3.158_] rjo brahmadattasya etad abhƫi // avidhij iya ikumr rjo rjrh v vastr naiva isya viea abhijnti na rjnasya naiva ajinn viea jnti npi rjrh vastr viea jnti npi mama turagasya / e ca ikumr rjakany mamai bhry anurp bhavey na aky may mavyena i anabhyanujt pinpi prau kuto punar ito ramto kampilla nagara nayitu / mavyo i mahbhgo pena me saparivra bhasmkareya / ya nnha padumvatm ikumrm upyena pralobhayeya // paurn ca bhikavo rj mgavyena gacchantn madhusarpisayuktni saktni rjrhi ca modakni ca ukkrikni ca yamalaka pretv avaphe pallasya phato bandhyanti m rj avena eko advityo vaneu hto samno bubhukya mareya // tena khalu punar bhikavo samayena rjo bramadattasya madhusarpisayuktni saktni modakni ca ukkrikni ca yamalaka pretv avaphe phato pallavadhrea baddham abhƫi // atha khalu bhikava rj brahmadatto yamalakto modaka ukkahetv padumvatye adsi // hanta bhadre imni asmka phalni // s dni ha // jne katamni obhanatari phalni yumka v asmka v // s dni ta modaka paribhujitv ha // bhagava obhanni imni yumka phalni mni rasavantni asmka puna phalni kaukayi // rj ha // edni asmka rame vkeu phalni yadcchasi dni paribhujitu tato ta mama ramapada gacchhi // evam ukte bhikava padumvat ikumr rjna brahmadattam etad uvca // [_Mvu_3.159_] icchmi aha edni phalni paribhoktu game muhrta idam asmka rama na dra yvad ima udaka harmi ttasya mantremi tata tava rama gamiymi // atha khalu bhikavo rj brahmadatto padumvatye apari modakni adsi // imni pitur upanmehi eva vadehi / yasya isya rame edni phalni tasyha bhry bhaviymti / lahu tva ca gacchehi ea aha iha nadtre smi // ___atha khalu bhikava padumvat ikumr yena mavyasya ramapada tenopasakramitv pnyabha nikipitv tni modakni pitur mavyasya anupradsi / imni tta phalni khdhi yasya isya rame edni phalni tasyha bhry bhaviymi // atha khalu bhikavo mavyasya isya etad abhƫi // nna paclarj brahmadatto mgavyena avanta imasyramasya sampa anuprpto tena imni modakni dinnni paribhuktni padumvatye rjrhi modakni na e akyati bhyo ihrame kaukayehi phalphalehi ypayitu padumvat ca rjakany / yan nnha asya rjo brahmadattasya bhry prayaccheya // atha khalu bhikavo mavyo ri padumvat ikumrm etad uvca // na khalu padumvati evarpi phalni bhavanti ko te jvalanasamehi kmehi pralobheti // atha khalu bhikavo padumvatye etad abhƫi // bhavitavya km nma te vk ye imni edni phalni // atha padumvat eva pitaram etad avocat* // yadi tta kmaphalnm edo svdo tny aha paribhujiymi na me imni mahatphalni rocanti // atha mavyo i padumvatm etad uvca // ko te padumvati imni phalni adsi kevarpo v so ikumro katarasmi v pradee tihati // [_Mvu_3.160_] evam ukte padumvat mavya im etad uvca // skmjino tta ikumro dakatre sthti mgam abhiruhya tena me imni phalni dinnni tasya ca tta rame edni phalni // atha mavyo i padumvatye srdha yena rj bramadattas tenopasakramitv rjna brahmadatta pratisamodetv padumvat rjo brahmadattasya udakena adsi // e te mahrja bhry bhavatu mahrjasya ca e anurp m ca parasya vacanena ananuyujitv vipriya kurysi // ___atha rj brahmadatto padumvat avapham rpetv mavyasya isybhivdana ktv tatraiva avaphe abhiruhitv yena kapilla nagara tena prakrame // adrkd rjo brahmadattasya balgra drata evgacchanta dv ca punar yena rj brahmadatto tenopasakrame // atha rj brahmadatto tato avaphato otaritv padumvatye ikumrye srdha hastipham abhiruhitv yena kapille nagare svakam udyna tena praysi // arot padmvat kapille nagare mahato janakyasya nirghoa nagara ca kapillam adrkt* udviddhaprkra alagolakatoraa ramaya ca // dv ca puna rjna brahmadattam mantrayasi / kasya eta vata vanavivare nirghoo ruyati i eta vanamg ca uajni etni udviddhni dyantti // atha rj brahmadatto padmvatm etad uvca // etam i vanamg ca nirghoo etni csmka uajni udviddhni dyantti // atha rj brahmadatto yena svakam udyna tenopasakramitv hastiphto pratyoruhitv padumvatye udyna pravee // atha khalu rj brahmadatto amtyapriadyn mantrayasi // ho bhae grmaik kipra purohitam netha [_Mvu_3.161_] padumvatye vastri cbharani ca yva ca rjakula yva ca udyna tam atrntara sarva alakrpetha vitatavitna citrapupaparikipta osaktapaadmakalpa dhpanadhpita siktasama muktapupvakra deedeehi naanartaka-llamallakapisvaryaobhikadvistvalakavelambakanaadhari upasthapetha // manas devn vacas prthivn nacireìhyn karma daridrm iti vacanamtrea rjo amtyehi yathatta sarva paijgta // atha padumvat rjna brahmadattam etad avocat* // kahi te bhagava araa samidh v uhodaka kamaalu v samayo v me agnihotra juhanya // atha rj brahmadatto padumvatm ha // gamehi muhrta srdha te skmi ajinni nyanti tata gagy sntv sahit agni juhiyma // atha rjo amtyapriady tatkaa tatmuhrta antapura tam udyna nayensu padumvatye vastri cbharani cnayensu brhmaa ca purohita rjcrya nayensu rehipramukho ca nigamo pi nirysi srthavhapramukho vaijagrmo nirysi sarvi cëdaa re nirynsu // ___adrkd rjo amty priady naigamamahattarak ca brhma ca purohito ca rjcryo brahmadattasya dev padumvat sarvlakravibhƫit prsdik darany paramavarapukalatay samanvgat / rj brahmadattena srdha agnipradaki karoti / yatra yatra ca krami nikipati tatra tatra padmni prdurbhavanti prsdikni daranyni / dv ca h tu harasajt rjna brahmadattam mantrayensu // nsmbhi mahrja kadcit kasyacid ed ddh d v rut v [_Mvu_3.162_] yath imasy padumvatye devye / sdhu mahrja padumvat dev pdehi rjakula praveiyatu tato mahjanakyo devye im evarp ddhi dv prt bhavensu // atha rj brahmadatto sntapura padumvatye devye srdha amtyapriadyapuraskto mahat janakyena srdha mahat rja-ddhye mahat rjnubhvena udynto rjakula pravei // adrkt so janakyo yvac ca udyna yvac ca rjakula padumvatye padavtihr ubhayato padumni prsdikni daranyni // dv puna mahjanakyo udna udnesi // ktapuyo mahrj brahmadatto yasya imam evarpa strratna prdurbhta // atha rj padumvatye srdha upariprsdavaragato pacahi kmaguehi samarpito samagbhta krŬati ramati pravicrayati padumvat ca dev madehi akehi ca gtavdyehi ca ekheti tvad any devyo na samanvharati padumvatye pramatto / padumvat ca rj brahmadattena srdha savasant pannasatv sajt // ___yatra kle devprajananavel tata rj brahmadattena y antapurikyo kualyo strdharma t att padumvatm unnetha / rj ca hirayasuvara agrato ktv nnprakri ca vastri niao ye me nivedayiyanti kemea padumvat prajt ti te chda dsymi // ts pi devnm etad abhƫi // yad updya padumvat nt tad updya asmka rj na samanvharati / atra e prajyamn asmbhi anayavyasanam pdayitavya // t dni t padumvat [_Mvu_3.163_] pcchanti // jnasi katha striyo prajyantti // s dni ha // na jnmti // t dni antaourik hasu // strye prajyamnye aki paakena badhyanti // s dni ha // mahya pi prajyamnye aki paakena bandhetha // tasy dni ya vela prajyiyatti tato asy aki paakena baddhni // s dni svau drakau prajt prsdik darany // ts dni etad abhƫi // aputr tveya dev rjo brahmadattasya i ca bahumat ca si ki puna saputr aputrasmi rjakulasmi / imye dvau drak jt tato adhimtra rjo brahmadattasya priy bhaviyatti vaya ca na samanvhariyati // thi dni antapurikhi te drak tapanasmi cailaka upastaritv tatra prakipt // ta tapana svapihita subaddha ktv rjakyena tpanyena tpayitv nadye gagye prakipt / padumvatye ca svakena garbhamalena mukha mrakita // s dni padumvat antapurik pcchati ki me jtan ti // thi pi antapurikhi duve ulbakni karbhamalena pramrakayitv padumvatye allpitni // imni prajtsi // s dni ha // mucatha etni ki ete kariymti // rj dni brahmadatto pcchati // ki dev prajt ti // t hasu // mahrja duve drak prajt prsdik darany te ca na jtamtr tye khdit / kuto mahrja brahmacrisya isya apatyanti pic e tvay nt tva diy jvanto mukto // tye picinye mlto gaccha payhi t yadi asmka na raddadhsi // so dni t dev payanya pravio payati ca padumvat [_Mvu_3.164_] rudhiramrakitena yd rkas // so dni tn dv bhto sajto // amtynm ha // gacchatha t ghtyetha mnuik ti ktv e maynt yadi e picin v rkas v na me tye krya // s dni tato rjakulto niksit // ___s dni tem amtyn pcchati // kahi me nayiyatha // te hansu // rjsi brahmadattena vadhy os // s dni te amtyn pcchati // ki maye rjo brahmadattasya aparddha yenha vadhy os // te amty hansu // tvay duve drak janitv khdit tato rj picinti ktv vadhy os // s ha // na me drak jt pcchmi antapurik t hansu duve te ulbak jt te pi tatraiva mellit naiva drakni paymi naiva khdmi // te dni amty pait strmyn hyn cbhij // tem etad abhƫi // iya padumvat brahmadattasya i ca bahumat ca sthna vidyati ya ethi antapurikhi e padumvat ajnamn khalkt bhaveya vipralabdh v // te dni amty t padumvat pcchanti // katha si prajt ti // s dni te amtyn t prakti vistarea cikati // thi me antapurikhi prajyamnye aki paakena baddhni naiva drakn paymi naiva khdmi / ya kla ca prajt tato pcchmi tni antapurikni ki me jta ti thi dni mama duve ulbak allpit te jt ti // te dni amtynm etad abhƫi // iya dev antapurikhi rypraktena vipralabdh iya ca dev brahmadattasya i ca bahumat ca m pacd rj brahmadatto [_Mvu_3.165_] davye padmvatye vipratisr bhaveya okena ca gailnya pateya // tehi dni amtyehi s dev padumvat svake ghe gopit rjo brahmadattasya nivedita ghtit devti // t dni devyo ghtit padumvatti rutv tasya rjo brahmadattasya caulyanti ghta ca parikipanti sarapi ca agnau prakipanti caturdia ca bali niksayanti nti ca karonti diysi mahrja jvanto mukto rkashastto // ta muhrta rj snto vilipto nipuruea nakena prakrŬito / tvad antapurikyo kcid v pravdit kcit sughoaka kcit mdaga kcid veu kcit pratyanti kcid gyanti // ___atha khalu bhikavo anyatar devat mavyasya isya abhiprasann vaihyasam antarke sthihitv rjna brahmadattam etad uvca // durutan te mahrja aparijta te mahrja avijtan te mahrja yo tvam ananuyujitv aparyavaghetv anapardh padumvat vadhym avasirasi tdasya mahbhgasya isya vacana na samanusmarasi // atha rjo brahmadattasyntapurik devatye antarkagatye ta ghoa rutv suhutara gyanti vdenti ca yath rj brahmadatto etye devatye jalpantye na rueyti // atha rj brahmadatto antapurik nisthapeti gametha tvad yvaj jnma kim e devat antarkagat jalpatti // t dni antapurik rjo vacanena tƫbht sajt devat rjo brahmadattasyha // durutan te mahrja yo tvam ananuyujitv aparyavaghitv anapardh padumvat vadhy osiresi tìasya mahbhgasya isya sadea na samanusmarasi // rj dni [_Mvu_3.166_] brahmadatto tye devatye rutv antapurikyo pcchati // satya jalpatha kin te dni drak ye padumvatye jt // t dni antapurikyo rjo brahmadattena pcchiyamnyo v payanti // padumvat rjattye ghtit prabhavati rj asmka pi parityajitu cikma na satya yathbhta ti // t dni antapurik hansu // mahrja padumvatye duve drak jt te csmbhi tapanye prakipitv rjakyye mudrye mudretv satapan nadye gagye pravhit npi taypi d npi khyit pi // tasya dni rjo brahmadattasya daurmanasya utpanna // anapardh td strratna may ghtpita tdasya ca mahbhgasya isya may sadea na kta putr labhyant ca paribhra ti // ___spi dni majƫ nadye gagye vuhyant kaivartakehi matsyn bandhantehi utkipt // te dni keva t majƫ payanti rjakyye mudrye mudrit // te kevanm etad abhƫi // m haiva corehi rjakule aparddha tato im majƫ pra bhaviyati sarva ca guhya prakbhavati gacchma im majƫ rjo brahmadattasya upanmema m vaya caur ti ktv jyehena daena syema // te dni t majƫm dya rjo brahmadattasya upasakrnt mahrja asmbhir nady gagy matsyn bandhantehi iya maju udakena vuhyant utkipt rjamudrye mudrit t devo pratyavekatu // atha khalu bhikavo rj brahmadatto amtyapriadyn mantrayati // ho bhae [_Mvu_3.167_] jnatha kim atra majƫya ti // s dni majƫ amtyehi mukt payanti ca tni padumvatye duve drak prsdik darany // te hasu // mahrja imahi majƫy duve drak prsdik darany padumvatye putri mahrjasya sadni / anapardh mahrja padumvat dev devena ananuyujitv aparyavaghitv vadhy os // atha rj brahmadatto tni drakni dv padumvatye ca bahni guagani samanusmaranto mrchitv bhmy patito ha strratnto bhrao // atha tem amtynm etad abhƫi // m haiva rjo devye utkahantasya kicid eva arrasybdha bhaveya // te dni hansu // mahrja m padumvatye kraena utkahehi asmbhir eva devrtha upalabhitv shasa na kta dev sthpit na ghtit angata arthapada jtv // so dni rj brahmadatto etam amtyn vacana rutv prahldito sajta // amtyn ha // kahi padumvatti // amty hasu // amutra gehe ti // rj dni tatra devye padumvatye saka gato // gatv rj padumvat dev bahuprakra sajpeti diysi devi tdto vyasanto dya mukt diysi may ca putrehi ca samagbht / sapatnhi si ca na ghtpit kin te abhiprya kin te tava amitr dpaymi kda v vyasana nigacchantu reya bhave yadi rjatty sarvvant nigaabaddh aakanivast aana paricarantu // atha khalu bhikavo padumvat dev rudamn rjna brahmadattam etad uvca // m mahrja ts devn kicid vipriya karohi // et jyehyo aha kanyas y ca eta [_Mvu_3.168_] kalpit vtt t sna abhivardhehi m parihpehi sarvi ca anuvarthi // yathktnm karma satv vipkam anubhavanti kla klam sdya yath drum pupaphal // may eva mahrja tni karmi ktni yad aha tvay satkt ca mnit ca may evan tni karmi ktni yad aha tvay vadhy os // atha rj brahmadatto padumvat devm etad uvca // m devi ari praptehi sarvan te rëra nisjmi putrehi samagbht abhiramhi kamhi ca me eta apardha // atha padmvat dev rja brahmadattam etad uvca // ki me mahrja vijnantye rjyena putrea v dhanena v gasmi aha pravrajitv puna ttasya saka // uktha ttana ko te padumvati jvalanasamehi kmehi pralobheti te me ttasya vacan idn paridahanti yathha ttena ramapade ukt ya tava mahrja mgva ramto pitu sakto anapardh vadhy // ___atha padumvat dev punas tpas pravrajitv dhturaktni vastri prvaritv mavyasya isya rama game // mavyo ca klagato abhƫi / takuparakuni virni abhsu // atha padumvatye devye etad abhƫi // tdena me nirbandhena vinvetau rj brahmadatto pratykhyta pitto me klagatto aya paribhra // ya nnha bhikcra carmi janapadni ca rjadhnyo ca avant // atha padumvat dev grmanigamarjadhnūu avant vras rjo kkisya nagara gat // adrkd vrasyako kirj [_Mvu_3.169_] padumvat dev purntare dv ca puna kirj padumvat dev bahuprakra pralobheti ki tava bhadre pravrajyya taruye jtarpye abhirpye imni pdapni pupitni phullni prsdikni prasdanyni manoramakari ehi amukaknan ntare abhiramiyma // evam ukte padumvat tpas kirjnam etad uvca // agni mahrja icchasi praveu ya pravrajitye srdha icchasi ramitu dharmasthitya nha mahrja kmeu arthik ti // kirj ha // yadi bhadre na icchasi tato balas te grahiymi // padumvat ha // yadi balas me ghasi tato te tapas agnva ukata dahiymi // so dni rj ta rutv bhto pratygato ca s ca iha rëre yathsukha yathphsu // aha te nimantremi sarvahitopasthnena // ___atha brahmadatto rj brhmaaveea kirjo gha praviitv aha pi mahrja akehi kualo ti / so pi rjo devhi srdha krŬantasya krŬate padumvat ca sambhëati / kena krodhena ihgat // padumvat ha // tava eva mahrja apardhena ihgat // tato kirj saayito rjna brahmadatta pcchati // na me kadcid apadasya etd nti rutaprv kas tva k te e ti // rj brahmadatto ha // aha brahmadatto paclarj e me padumvat bhry ihgat // evam ukte kirj brahmadatta rjnam etad uvca // svgatan te mahrja anurgatan te mahrja nehi dev aha balgrea savibhajya nemi // atha rj brahmadatto paclarj padumvat dev vrasto caturagena balakyena srdha hastiphe rpayitv mahat rjnubhvena mahat rja-ddhiye puna kapilla nagara nesi // padumvatye ca devye rj brahmadattena osavadhyye va [_Mvu_3.170_] krameu tni padumni antarhitni abhnsu / puna ca rj brahmadattena vrasto kapilla ntye bhyo krameu padmni prdurbhtni // ___bhagavn ha // na khalu bhikavo nyo sa mavyo ir aham eva tad mavyo ir abhva // na khalu bhikavo ny padumvat dev / eaiva yaodhar tad padumvat dev abhƫi // na khalu bhikavo nya sa rj brahmadatto bh / ea rj uddhodanas tad rj brahmadatto abht* // tadpi etena rj uddhodanena e yaodhar ananuyujitv aparyavaghitv vadhy os / etarahi pi e etena rj uddhodanena ananuyujitv aparyavaghitv anapardh vadhy os // _____padumvatye parikalpo sampto // bhik bhagavantam hansu // kasya bhagava karmasya vipkena padumvatye krameu padmni prdurbhavanti yad ca rj brahmadattena vadhy nis tato sy tni padumni antarahitni bhyo ca rj brahmadattena vrasto kapilla ntye santye punar asy krameu padmni prdurbhtni // bhagavn ha // etasy eveda bhikavo padumvatye karmao vipka abhƫi yensy krameu padmni prdurbhtni abhnsu rj ca brahmadattena vadhyye nisye antarahitni bhyo ca rj brahmadattena vrasto kapilla ntye santye prdurbhtni // ___bhtaprva bhikavo attamadhvne nagare vrasya aparasya ghapatisya preaakar padminto udakaghaam dya padmena ca hastagatena vahirnagarto antonagara praviati // [_Mvu_3.171_] aparo ca pratyekabuddho vrasye nagare piya caritv vahirnagara nirdhvati prsdikena ryyathena abhikrntena pratikrntena prsdiko abhiprasann ca devamanuy // tasy drikye pratyekabuddha dv cittaprasdam uptanna / prasannacittya ta padma tasya pratyekabuddhasya dinna / pratyekabuddhenpi anugrahrtha pratighta // s dni drik ta padma tasya pratyekabuddhasya haste atva obhamna payati svaka ca hasta kita payati // tye dni bhyo tasya pratyekabuddhasya sakto ta paduma ycita bhagava dehi me ta bhyo paduma ti // pratyekabuddhena ta paduma bhyo tasy drikye dinna hanta bhadre ti // tye paduma bhyo pratyekabuddhasya hastto ghta // s dni svaka ca hasta padmena obhamna payati pratyekabuddhasya hasta kita payati / tye vipratisra sajta / na obhana may kta ya me prasannacittye etasya isya ima paduma dattv puna cchinna // tye dni ta paduma bhyo tasya pratyekabuddhasya dinna // pratighhi me bhagavan bhya ima paduma anukapm updya // so dni padumo tasy drikye tena pratyekabuddhena punar ghta // ___bhagavn ha // syt khalu punar bhikavo yumkam evam asyd any s tena klena tena samayena vrasya drik abhƫi / na khalv etad eva draavya / tat kasya heto / e s bhikavo padumvat vrsya drik abhƫi // ya se ta prasannacittye pratyekabuddhasya padma dinna tasya karmasya vipkena padumvatye krameu padmni prdurbhavansu / ya se tasya pratyekabuddhasya hastto tat paduma bhyo cchinna tasya karmasya vipkena rj brahmadattena vadhyye attye tni padumni krameu antarhitni / [_Mvu_3.172_] ya se ta paduma bhyo tasya pratyekabuddhasya dinna tasya karmasya vipkena bhyo rj brahmadattena vrasto kapillam ntye puna krameu padmni prdurbhtni // _____sampta padumvatye prvayoga // bhik bhagavantam hansu // kasya bhagavan karmasya vipkena rhulasya kumrasya avari garbhvso abhƫi // bhagavn ha // etasya vaio bhiksavo rhulasya kumrasya paura karmavipka // ___bhtaprva bhikavo ttam adhvna vaidehajanapade mithily rjadhny brhmao rj abhƫi // tasya dve putr abhnsu bhadro ca nma kumro sryo ca nma kumro jyeho sryo kanyaso candro // atha khalu bhikavo so vaidehako brhmaarj yukayc ca karmakayc ca klam akr // candro sryam ha // tva jyeho tuva rjya prpuehi / aha ipravrajy pravrajiymi // atha sryo kumro candra kumram etad uvca / ki rj kartavyanti // candro kumro ha // rj janasya att dtavy // atha khalu sryo candram etad avocat* // aha kumra rj tava apemi tva rj bhavhi aha ca ipravrajy pravrajiymi // atha khalu bhikava sryo kumro candra kumra mithily rjyenbhiicitv ipravrajy pravrajesi // tena dni prvartrparartra jgarikyogam anuyuktena viharantena catvri dhynni nipditni paca cbhij skkt maharddhiko mahnubhvo i sajto // [_Mvu_3.173_] ye pi sryasya kumrasybhyantare parivr abhƫi te pi sryea srdha ipravrajy pravrajit sarve ca caturdhynalbh pacbhij maharddhik mahnubhv sajt // atha sryasya isya etad abhƫi // aha khalu caturdhynalbh pacbhijo aya ca me parivro sarvo caturdhynalbh pacbhijo ya nnha uttariviea rabheya // tena dni samdna kta na may adinna udaka dantakëha pi paribhoktavya // ___atha khalu bhikavo sryo ir aparaklena smtisamohena aparasya isya udakabhjanto adinna udaka pibe // tena ptena asya smtir utpadye mama vratasamdna na may adinna udaka dantakëha pi paribhoktavya iti / ima ca may imasya isya udakabhjanto smtisammohena udakam adinna pta / cauro ahanti tasya kauktyam utpanna caurya may kta ti ya me parasya udakabhjanto adinna udaka ptanti // so dni dukhadaurmanasyajto santo utthya pthivy niao // atha khalu te mavak yena sryo is tenopasakramitv srya im abhivdensu // atha khalu bhiksavo sryo t mavakn etad avocat* // m yya mavak mama abhivdetha // atha khalu bhikavas te mavak sryam im etad avocat* // bho updhyya kisya vaya updhyya nbhivdeyma // sryo i ha // aha khalu mavak cauro ti // mavak hansu // ki v katha v updhyya // sryo i ha // amukasya mavakasya udakabhjanto adinnam udaka pta // te dni mavak etam hansu // m bhavan updhyya eva vadehi // na bhav cauro yam asmka udaka updhyyasya svaka te udaka pta m kauktya janehti // sryo i ha // jnanti mavak mama vratasamdna na may kadcid adinna udaka dantakëha pi bhukta prva may adinnaprva udaka pi pta / [_Mvu_3.174_] so ha cauro savtto daakarma karotha yath caurasya kriyati tasya me // mavak hansu // bho updhyya na vaya utsahma updhyyasya daakarma kartu / eo ca te candro rj bhrt tasya saka gacchhi // so te daakarma dsyati // ___atha khalu sryo ir yena mithil rjadhn tena praysi rjo candrasya saka // arod rj candro bhrt me sryo i mithily gacchatti // atha candro rj caturagena balakyena srdha sryasya isya pratyudgamanya niryti // atha khalu candro rj yena sryo is tenopasakramitv ynto oruhya srya im abhivdayati // atha khalu sryo i candra rjnam etad uvca // m khalu punas tva mahrja mama abhivdehi // evam ukte bhikava candro rj srya im etad uvca // kisyha bhagava jyeha bhrtara srya i dv nbhivdayiymi // evam ukte bhikava sryo i candra rjnam etad avocat* // aha cauro mahrja adinna udaka pibe / tasya karohi me daa yath caurasya kriyati // atha khalu bhikava candro rj sryam im etad uvca // anujnmy aha bhagava ya tvay udaka pta svavijitto tam udaka pta ya mama rjya tava pi ta rjya gaccha yena icchasi m bhagava kauktya karohi // atha sryo i candra rjna gthye adhyabhëe // nha akto mahrja kauktya prativinoditu / sdhu me kriyatu dao yath caurasya kriyati // [_Mvu_3.175_]___atha khalu candrasya vaidehasya rjo putro ca bhgineyo ca candra vaideharjam etad uvca // kriyatu deva isya daakarma kauktyasya prativinodanrtha m i kauktyena kilamyatu // atha candrasya rjo etad abhƫi // kdam aha sryasya isya daakarma kuryeya yena i nikauktyo bhaveya // atha khalu candro rj aokavanik siktasam krpetv prata ca sana prajapta khdyabhojya ca praveayitv rjrhi modakni vkakheu bandhpetv srya im etad uvca // gaccha bhagava atra aokavaniky shi ya ctra khdyabhojya ayyvidhna ca tato yathsukha paribhoga anujnmi // atha khalu candro rj srya im aokavaniky artra vresi // atha candrasya rjo artrtyayena etad abhƫi // katham aha sryam i nikauktya ktv visarjeya ti // tasyaitad abhƫi // ya nnha sarvabandhanapramoka krpeya // krpesi khalu bhikava candro rj saptame divase sarvabandhapramoka / sryo ca i amtyehi ukto // gacchatha bhagav uddhtadao ti / rj candrea sarvabandhanamoka krpita // so dni nikauktyo puna ramapada gata // ___bhagavn ha // syt khalu bhiksava yumkam evam asyd anya sa tena klena tena samayena candro rj / ea tad rhulabhadrakumro abhƫi // ya sryo is tad aham evbhva // yat sryo i aokavaniky artra uparuddha tasya karmasya vipkena rhulo kumro avari garbhvsasthito abhƫi // _____rhulabhadrasya prvayoga // [_Mvu_3.176_]___rj dni uddhodana ky saniptayitv ha // bhavanto yadi na kumro sarvrthasiddho agrto anagriya pravrajito ta rj cakravart bhaveya bahn rjnasahasr varo bhavanto pi sarve anuyt bhavetha sace cakravartirjyam apahya katriyakulto agrto anagra pravrajito anuttar samyaksabodhim abhisabuddho so ca katriyo brhmaaparivro va ta no anurpa bhavet* // te dni ky hansu // apetu deva ki kriyatti // rj uddhodano ha // kulto kulto eka katriyakumro pravrajatu / yatra eka so ekaputrako m pravrajatu / yatra duve bhrtaro tato eko pravrajatu / yatrpi sabahul bhrtaro tato pi eko pravrajatu // alkni cretha katha yobhyena kyagaasya utpadyatu pravrajitu kyakumr // kulapuruakea tatra alkni cryanti yobhyena kyagaasya utpadyati // yad rj uddhodanena atta pravrajantu kyakumr kulapuruakea yo ca ekaputrako so mucyatu tatra dni tena kulapuruakea paca kumraat abhinikramanti pravrajyya // rjo uddhodanasya bhagav ca putro sudaranando ca / bhagavat pravrajitena sundaranado muccati // uklodanasya putr nado ca upadhno ca devadatto ca / te devadatto abhinikramati // nando pi icchati pravrajitu mtye mgye kyakanyye nnujnyati // so vaideha janapada gatvna maunavratena [_Mvu_3.177_] sati // ukrodanasya putr nandano ca nandiko ca ete abhinikramanti / apare ca duve putr ghe sthit // amtodanasya putr anuruddho ca mahnmo ca bhaiko ca // anuruddho ca mahnmena pcchyati / ki tva pravrajiyasi ghakrya v cintayiyasti // so anuruddho puyavanto na pcchati ki gham adhyvasantena karaya ki v pravrajitena karaya puyavanto nipuruea nakena krŬanto sati pacahi kmaguehi samarpito samagbhto / tasya astamite ditye sahasra dpavki nii pradpyanti / mohanasya jijsanrtha ekna dpavkasahasra pradppita / tasya dni tva viuddha mnsacaku ya ta ekna dpavkasahasra tasya citte nsti sapra dpavkasahasran ti / tasya dsaparivro sarvo vismito / aho pariuddha kumrasya caku ti / yatra nma dpavkasahasrto ekena dpena na aviuddhni dpni sajnti // ___so dni ta jyehabhrtara mahnma pcchati // ki gham adhyvasantena karaya ki v pravrajitv karayan ti // so na ha // gham adhyvasantena kalyato evotthitena rjo sukhartr dtavy kyamahattaraknm api sukhartr dtavy ye pi knt te pi avaloketavy klagatn pi mtakarayehi sthtavya ghajan veetavy dsdsakarmakarapauruey veetavy bhojancchdanena sarvehi ca utsavehi samanvharitavy vyayakarmena utsavikena privyayikena ca hastyava-ajagaveakni [_Mvu_3.178_] vepayitavyni rathayugyaynni vepayitavyni grmi ca bhogni ca pariplayitavyni karmntni klnukla pratyavekitavyni phalni vhayitavyni nnprakri dhnyajtni ropayitavyni niveitavyni pratyavekitavyni ca / klnukla ca yathpakvni ca dhnyajtni lavpayitavyni khaladhneu sahrpayitavyni opunpayitavyni / yat kicid ghakrya abhyantaravhira sarva kartavya // anuruddho ha // pravrajitena puna ki kartavya // mahnmo ha // pravrajitena prvhne bhik avitavy lkha v prata v hrea hra krya ktv eka tmna dametavya ametavya parinirvpayitavya // anuruddho ha // ala me ghakryea yya karetha aha pravrajiymi // ___te dni pacamtr kiyakumraat mahat rjnubhvena mahat rja-ddhye svakasvakehi vibhavehi abhinikramensu / kecid* hastiphehi suvaracchattrehi sakhurapravrehi kecit suvaraivikhi nnratnasachannhi kecit sauvarehi rathehi caturghoehi nnratnajlasachannehi savaijayantikehi sanandighoehi ucchritacchattradhvajapatkehi / kecid avaphehi sarvlakravibhƫitehi hemajlasachannehi / devadatto ca hastinaphe svalaktena hemajlasachannena uccasihsane niao nirdhvito / tasya nirdhvantasya toragre karkaakasmi makua lagna / tena karkaakena ta makua devadattasya rto utkipta mahjanakyena aaprahsa kipta naimittikena ca horaphakena ca vykto yena kryea devadatto kumro abhinikramati ta krya na prpayiyatti / uttamrthe parihpayiyatti yam eta uttamgato makua toragrto karkaakena utkipta // [_Mvu_3.179_]___atha khalu te paca kyakumraatni mahat rjnubhvena mahat rja-ddhye sarvanttehi sarvagtehi sarvatryatìvacarehi kapilavastuto nagarto nirytv yena nyagrodhrma tena praysi // atha khalu te paca kyakumraat yvad eva ynn bhmis tvad eva ynehi ytv yneu pratyoruhya yena bhagavns tenopasakramitv anekajanasahasraparivrit bhagavata pdau iras vanditv eknte asthnsu // ___te dni kyakumr uplir nma npitadrako upasthnakaro ktakualamlo purimakehi samyaksabuddhehi vsitavsano chinnabandhano navutpattiko ryadharm caramabhaviko lbh dhynn cbhijn ca // so dni mtare bhagavato upanmito aya bhagavato keni otreyati / bhagavatpi 'dhivsita // so dni upli bhagavato keni otreti // s dni uplisya mt bhagavanta pcchati // sukha bhagava upli keni otreti // bhagavn ha // sukha keni otreti api ca tathgata abhysdeti // s dni ha // m draka bhagavanta abhysdehi // so dni prathama dhyna sampanno // s tva na punar bhagavanta pcchati // sukha bhagava uplidrako keni otreti // bhagavn ha // sukha drako keni avatrayati api tu khura pilipalipyeti // s dni ha // m draka kura pilipalipyehi // so dni dvitya dhyna sampanno // s puna uplisya mt bhagavanta pcchati // sukha bhagavan* uplidrako keny avatrayatti // bhagavn ha // sukha uplidrako keny avatrayati api tu vsapravsehi tathgata upahanati // s dni ha // m draka vsapravsehi bhagavanta upahana // so tny atikramitv [_Mvu_3.180_] ttya dhyna caturtha dhyna sampanno // bhagavn bhikm ha // ghatha eta bhikava uplihastto kura m bhmi prapatiyati // so dni kuro uplisya hastto bhikubhir ghto // ___te dni kyakumr svakasvakni vastrbharani ujjhitv uplisya purato nikipensu / iman te upli dhana bhavatu / asmka pravrajitn naitena krya ti / bhagavato santike vaya pravrajiyma // ___uplisypi etad abhƫi // ime ky kumr rjyam avajahiya imni ca vastrbharani mama dattv agrto anagriya pravrajanti ki punar asmbhi kuravtthi na pravrajitavya bhaveya / aham api pravrajiymi / na ete vntn {Senart: vntanta} paribhujiymi // atha khalpli kalpako yena bhagavs tenopasakramitv bhagavata pdau iras vaditv bhagavantam etad avocat* // pravrjetu me bhagav upasapdetu me sugato // atha khalu bhagav uplikalpaka ehibhikuke bhëe / ehi bhiku upli cara tathgate brahmacarya // tasya dni bhagavato ehibhikukye sahoktena yat kicid ghiliga ghigupti ghidhvaja ghikalpa sarvam antarhita tricvara csya prdurbhave subhaka ca ptra praktisvabhvasasthit ca ke rypatho csya sasthihe sayyathpi nma varaatopasapannasya bhikusya yumato uplisya pravrajy upasapad bhikubhvo // yenntarea paca kyakumraat mtpit mitrajtislohitn ca pratisamodenti tenntarea upli prathamatara pravrajito // [_Mvu_3.181_]___atha khalu paca kyakumraat yena bhagavns tenopasakramitv bhagavata pdau iras vanditv bhagavantam etad uvca // pravrajetu me bhagav upasapdetu me sugato // atha khalu bhagav tni paca kumraatni sthpayitv devadatta ehibhikukye bhëe // etha bhikava kyakumr caratha tathgate brahmacarya // te dni bhagavat ehibhikukye bhën yat kici ghiliga ghigupti ghidhvaja ghikalpaka tat sarvam antarahye tricvari ca sna prdurbhavensu subhakni ca ptri praktisvabhvasasthit ke rypatho ca sna sasthihe sayyathpi nma varaatopasapannn bhik ea yumantn kyakumraatn pravrajy upasapad bhikubhvo // ___te dni bhagavat vuccanti // upli bhiku yumka vddhatarako etasya pd vanditv sarve paipikye tihata / yo ca prathamatara tathgatasya uplisya ca pd vanditv paipikye sthsyati so vddhatarako bhaviyati // te dni bhagavato uplisya ca pd vanditv sarve bhikuat paipikye sthit // api hi jita mahjanakyo evam ha // jitamnakrodh ky nihatamnadarp ky ti // rjpi uddhodanena saparivrea kyehi ca uplisya bhikusya pd vanditv / yum ca upli evam ha // svgata rjo uddhodanasya anurgata rjo uddhodanasya // atha khalu rjo uddhodanasya amtyapriady yumanta upli ta rjna uddhodana tman bhëanta dv ta vibhvayensu // katha nma uplikalpako hnajtyo rj uddhodanena bhëati // [_Mvu_3.182_] rjpi uddhodano te priadymtynm ha // m bhavanto ryasya uplisya hnajtyena samudcaratha / anysya purim jti any etarahi ramaasya rja-ddhi na ea bhyo hnajtyo ti vaktavya // ___bhik bhagavantam hansu // payatha bhagava katham yumato uplisya hnajtyasya bhagavantam gamya sarjikya pariya pd vandit // bhagavn ha // na bhikava etarahim eva etasya uplisya hnajtyasya mamgamya sarjikya pariya pd vandit anyadpi etasya uplisya hnajtyasya mamgamya sarjikya pariya pd vandit // bhika bhagavantam hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo atte dhvani nagare vrasy kijanapade dve daridr drak kulmëapuakni bhakta ghya këhahrak gacchanti pratyekabuddho ca vras piya praviati prsdikena rypathena abhikrntapratikrntena lokitavilokitena samijitaprasritasagh ptracvaradhraena ngo pi viya kritakrao antargatehi indriyehi antargatena mnasena sthitena dharmatprptena smta saprajno samhito ekgracitto savtendriyo avikiptad // te khu ta dv prasdam upasakramanti // te dni prasannacitt anyonya evam hansu // ye kecid drak rucchavttik aanavasanaviprahn manuyadurgat manuyakpa manuyavark yath vaya cnye ca sarve edeu dvipdakeu puyaketreu kualamlni na ktv ye kecit punar [_Mvu_3.183_] ìhy mahdhan mahbhog katriyamahl v brhmaamahl v anye v kecit sukhit sarve te evarpeu dvipdeu puyaketreu kualni ktv / ya nna vaya im kulmë imasya isya ptreu pratihpayema // tehi dni te kulmë tasya pratyekabuddhasya ptreu pratihpit // pratyekabuddho pi te drakn t bhik pratighya hasarj viya vaihyasena prakramito // te drak ta pratyekabuddha vaihyasena gacchanta dv prtisajt mahbhgo asmbhi i piaptrea pratimnito // te dni prtisaumanasyajt praidhna utpdenti // eko ha // aha anena kualamlena rj bhaveya katriyo mrdhnbhiikto // dvityo ha // anena kualamlena brhmaamahlakule upapadyeya ìhyo mahdhano mahbhogo // na hi cittaprasannena svalpik bhavati daki / tathgate ca sabuddhe ye ca buddhna rvak // sarve kaynt nicay patannt samucchray / sayog viprayognt maranta hi jvita // te dni drak yukayc ca karmakayc ca klagat samgat tatraiva vrasya nagare / eko pi rjakule rjo agramahiye upapanno dvityo pi purohitakule purohitasya bhryye kukismi upapanno // klena samayena rjabhry purohitabhry ca prajt / ubhaye drak jt // ubhaye saptha ramayni jtakarmi ktni sapthasytyayena rjaputrasypi brahmadatto ti [_Mvu_3.184_] nma kta purohitaputrasypi upako ti nma kta // anurp dhtr upasthpit rjaputro ca purohitaputro ca yath utpala v paduma v kumuda v puarka v tath savardhanti // yathokta bhagavat // ktapuy hi vardhanti nyagrodh viya subhmiya jt / anupanthake viya drum alpapuy vihn tti // te dni yatra kle vivddh vijaprpt sajt tato lipya pi sekhiyanti lekhilpagaan dhraamudr // rjaputro pi brahmadatto hastismi avasmi dhanusmi tsarusmi dhvitasmi laghite javite ivastrajneu sarvatra gatigato sajto // pitare ca klagatena brahmadatto kumro amtyehi vrasy rjyenbhiikto // upako ca mavako anyatarye mavikye srdha pratibaddhacitto abhƫi // so dni tye mavikye kasmicid eva sthne kicit kla avasdito abhƫi na ta oloketi / vrasya ca kaumud cturms upasthpit spi mavik upakasya mavakasya bhvnurakt pratygat // mava kaumud cturms upasthit gandhamlya me upasthpehi yath kaumud cturms ramaya kareyma // so dni mavako tasy mavikye rutv tuo ttamano abhƫi / diy me mavik pratygat ti // tasya dni upakasya mavakasya gagkle mëa aparasya puruasya sakto ycanaka labdha / so ca na mëo tatraiva gagkle gopitako abhƫi // so dni tasya mëasya arthye vighane [_Mvu_3.185_] madhyhne vartamne harea madhuri kinnarya gtni gyanto gagkle [tasya mëasya arthye] gacchati // ___adrkd bhikava rj brahmadatto upariprsdavaragata upaka mavaka madhyhne vighane madhurea svarea gyanta antonagarto vahirnagara gacchanta dv ca punarmasya upake mavake premna nipatita // yathokta bhagavat // prve vsanivsena pratyutpanne hitena v / evan ta jyate premna utpala v yathodake // yatra mano niviati citta vpi prasdati / nih pait gaccheyu savutth me pur bhave // eva tasya rjo brahmadattasya tatra upake mavake saha daranena premna nipatita // tana rj brahmadattena upakasya mavakasya dto preito // gacchatha yo eo mavako gyanto antarnagarto vahirnagara gacchati eta netha // so tehi gatv uccati // gaccha mavaka rj te abdpetti // so dni tehi rjapuruehi rjo sakam upanto // deva aya so mavako nto // atha khalu rj brahmadatto upaka mavaka gthye adhyabhëe // madhyantike vtinate kukkulavattato mah / atha gyasi vaktri na tpayati tapo // upari tapati dityo he tapati vlik / udagracitto sumano atha vaktri gyasi // [_Mvu_3.186_] atha khalu bhikava upako mavako rjna brahmadatta gthye pratyabhëe // na tapo tpayati antak tpayanti m / antak ca vight ca te tpenti na tapo // itvara khu aya tpo yo khu kya pratpaye / kry nma vivd ca te tpenti na tapo // rj dni brahmadatto upaka mavaka gthye pratyabhëati // kin te janeti sakobha aya kena pratapyati / tpena pŬito kyo ta tva khyhi pcchito // atha khalu bhikavo upako mavako rjna brahmadatta gthye pratyabhëati // val deva knt me kubhads aridama / tasy upasthito sarvo taysmi upatpito // atha bhiksavo rj brahmadatto upaka mavaka mantrayati // kahi mavaka gamiyasti // atha khalu bhikava upako mavako rjna brahmadatta gthye pratyabhëati // mëo me ycanlabdho gagtrasmi gopito / purastime nagarasya tadarthya vrajmy aha // atha khalu bhikavo rj brahmadatto upaka mavaka mantrayati // gamehi [_Mvu_3.187_] tvat* mavaka muhrta talake gamiyasi // atha khalu upako mavako rjna brahmadatta gthye pratyabhëe // yehi artho aynasya rdhva tihanti tihato / yne tu vahyamnasya purato dhvanti dhvato / gasmy aha mahrja tasya mëasya kra // (atha khalu rj brahmadatto upaka mavaka gthye pratyabhëe) sace te artho mëea aha mëa dadmi te / karohi ktya mëea ue mava m vraja // upako mavako ha // yadi vedo mëa dsyati eta dvitya mëa etehi mëehi tu bhave pi val kaumudya ca avighna bhaviyati // atha khalu upako mavako rjna brahmadatta gthye adhyabhëe // ya ca mëa devo dadyt ta dvitya bhaviyati / etehi dvhi mëehi tu s val bhave // rj ha // ahan te mava duve mëi dsymi m ca uena pacyanto gacchhi // rj brahmadatto upaka mavaka gthye adhyabhëe // sace te artho mëehi duve më dadmi te / karohi ktya mëehi ue mava m vraja // [_Mvu_3.188_] upako ha // ete ca dve më ta ca ttya bhaviyati mantraa ca bhaviyati / eva valye ramaya kaumudika bhaviyati // bhavata ca duve më ta ttya bhaviyati / etehi trhi mëehi tu s val bhave // rj brahmadatto upaka mavaka evam ha // mavaka ue m gacchhi aha te trayo më dsymti / sace te artho mëehi bhyo më dadmi te / karohi ktya mëehi ue mava m vraja // mavako ha // deva etni va trayo më ta caturtha bhaviyati mantraa tatra bhyo bhaviyati / eva valikye srdha rama kaumudya bhaviyati // bhavata ca trayo më ta caturtha bhaviyati / caturhi deva mëehi udagr val bhave // etena kramea rj brahmadatto atasahasra upakasya mvakasya deti ta ca mëa na mucati / yvad aparrdhena tato mëto na nivartito // tena dni rj brahmadattena ardharjya tasya upakasya mavakasya dinna / antapurto ardha dinna / koakohgr pi dinnam ardham amtyabhaabalgr pi ardha dinna // ___te dni ubhaye rjya krayanti / ubhau arthni samanusanti // so dni mavako pacahi kmaguehi samarpito krŬati ramati paricrayati // so dni [_Mvu_3.189_] rj brahmadatto atyartha atva upakasya mavakasya santike vivasto yadi kahici pi gacchati tata upakasya mavakasya utsage ra dattv ayati // tasya dni upakasya rj ayitena etad abhƫi // katha ekarjyena duve rjno ya nnha ima rjna brahmadatta ghtetv aham eva eko rj bhaveyan ti // tasya dni bhyo etad abhƫi / na etad mama sdhu bhaveya na pratirpa yam aha rjo brahmadattasya ktajasya aktajo bhaveya // dvitya ttyaka pi etad abhƫi / na eta sdhu bhaveya na pratirpa ya eke rjye duve rjno ya nnha rjna brahmadatta jvitto vyavaropayitv aham eva eko kirj bhaveya ti // tasya dni dvityaka ttyaka pi etad abhƫi / na eta mama sdhu bhaveya na pratirpa ya aha rjo brahmadattasya ktajasya aktajo bhaveyanm ti // so dni avidhvidhan ti pravrajito tena rj brahmadatto pratibuddho // so ta ha // upaka avidhvidhan ti vaki // so dni ha // evarpo me deva citto abhƫi / ya nnha brahmadatta jvitto vyavaropayitv aham eva eko kirj bhaveya ti // tasya so brahmadatto rj na pattyati // so dni upako ha // evam eta deva yath ta jalpmti // atha khalu rj brahmadatto upaka mavaka gthye adhyabhëe // dinno me ardharjya te stokastokena mava / eka mucasi na mëa katha anto bhaviyati // atha khalu upako mavako rjna brahmadatta gthye pratyabhëe // na hi anto anantye tye iha vidyati / pravrajiymy aha rjan na rjyena rato smi ca // [_Mvu_3.190_] bahhi kmehi ala me yehi blo na tpyati / ala me sarvakmehi pravrajiymi nagriya // kma jnmi te mla sakalpt kma jyase / na kma kalpayiymi tato me na bhaviyasi // alpeu blo kmeu bahƫv api na tpyati / apahya sarvakmni pratibuddho va payati // icchmi dna prabhavanti ca te icch prant ca na bhonti eva / eta va icchya phala viditv na prrthaye putrapau dhana ca // atha khalu upako mavako brahmadatta rjnam etad uvca // anujnhi me deva pravrajiymi // rj ha // m pravrajhti sahit rjya krayiyma // upako ha // na mahrja rjyena artho anujnhi me pravrajiymi // so dni rj brahmadattena anujto yadi eva abhipryo pravrajhti // ___tahi dni kiu uttarea kumbhakrasya pravrajitasya isya pacbhijasya ramapada // so dni upako mavako tam ramapada gatv tasya kumbhakrasya pravrajitasya isya sakto pravrajito // tena dni prvartrparartrea jgarikyogam anuyuktena viharantena yujyantena ghaantena vyyamantena catvri dhynni utpditni maharddhiko mahnubhvo sajto candramaala sryamaala rame paryakena niao pin parimrjati parmati yvad brahmaloka kyena vae [_Mvu_3.191_] varteti // atha khalu rj brahmadatto upakasya mavakasya sphayanto abhka im gth bhëati // alpasya ima mahvipko upako adhyagame mahntam artha / sulabdha lbh khalu mavasya yo pravraje kmarati prahya // rjo brahmadattasya antapurik punarpuna im gth rjo brahmadattasya sakto ӭvanti na csyrtha vijnanti // tasya dni rjo brahmadattasya gagaplo nma kalpako / rjo brahmadattasya sa vivasto yathsukha antapura praviati upasthnakaro // so dni rj brahmadattena ukta // gagaplaka keamaru me karohti // eva vaditv osupto // tena tasya ayitasya keamaru kta rjpi vibuddhitv ha // gagapla gaccha karohi me keakarma // gagaplo ha // kta te deva keamaru ayitasya // so dni gagaplo daraka ghya rjo brahmadattasya allno nidhyyatu devo ti / rj darakena keamaru nidhyyanto gagaplasya kalpakasya prto savtto // rj ha // gagapla tuo smi tava etena ilpena abhirddho grmavarea pravarea pravremi gha grma sayadi icchasi // so dni ha // yvat samantremi tato devasya sakto grmavara graheymti // so dni gagaplo rjo brahmadattasya antapurikn cikati // adya may rj brahmadatto ilpena rdhito grmavarea cha pravrito ghmi grmavaran ti // [_Mvu_3.192_] antapurik hansu // marehi grmavara eo rj abhkam im gth bhëati // alpasya ima mahvipko upako adhyagame mahntam artha / sulabdha lbh khalu mavasya yo pravraje kmarati prahya // vaya ca etye gthye artha na vijnmatha / tato gaccha rjna brahmadatta jalphti ala me deva grmavarea ya devo abhka im gth bhëati // alpasya ima mahvipko upako adhyagame mahntam artha / sulabdha lbh khalu mavasya yo pravrajet kmarati prahya // etasya me mahrja artha cikhti // so dni gagaplo rjo brahmadattasya upasakramitv ha // deva ala me grmavarea ya devo abhka im gth bhëati // alpasya ima mahvipko upako adhyagame mahntam artha / sulabdha lbh khalu mavasya yo pravrajet kmarati prahya // imasy deva gthye artham khyhi // eta me vara bhavatu // rj ha // [_Mvu_3.193_] upako mavako ardharjyam apahya kmeu dnava dv ipravrajy pravrajito so ca pachijo mahbhgo i savtto aha ca kmeu pramatto / so ha tasya upakasya mavakasya sphayanto abhka et gth bhëmi // so dni gagaplo rjo rutv antapura praviitv antapurikn vseti // tasya m utkahatha na rj pravrajiyati / tasya upakasya mavakasya sphayanto rj abhka et gth bhëati // idn antapurik h tu ttaman hirayasya suvarasya ca vastrbharan ca mahnta ri ktv gagaplam hansu // gagapla idan te abhicchda bhavatti // tasya dni gagaplasya etad abhƫi // so ca nma upako mavako ìhyo gham apahya pravrajita ki punar may na pravrajitavya bhaveya / ya nnha pi pravrajeya ki me pare cittena krya // so dni antapurik ha // ala me tena hariyasuvarena aha pi pravrajiymi // so dni brahmadattasya upasakramitv ha // deva anujnhi me pravrajiymi iti // rj ha // kasya santike pravrajiyasi // so ha // upakasya isya santike pravrajiymi // rj ha // anujnmi pravrajhti // ___so dni gagaplo upakasyrama gatv pravrajito // tenpi prvartrparartra jgarikyogam anuyuktena viharantena yujyantena ghaantena vyyamantena catvri dhynni nipditni pacbhij skkt candramaalasryamaalaparimrjako i savtto // arod bhikavo rj brahmadatto sarve te trayo ayo pacbhij savtt te maharddhik mahnubhv / tasya dni te daranakmat [_Mvu_3.194_] udapsi // so dni amtyapriadyn mantrayati // gacchma te daranya kumbhakrasya pravrajitasya ca upakasya ca gagaplasya crama sarve te trayo ayo caturdhynalbh pacbhij maharddhik mahnubhv ti / so klo tathrp dakieynm daranyopasakramaya paryupsanya // amtyapriady hansu // m devo te saka gacchatu te nma iha nayitavy // [so dni gagaplo rjo brahmadattasya mravana gato npitabha olabayitv pravrajito // atha khalu anyataro rjmtyo rjna brahmadatta gthye adhyabhëe // ayam eva so mravano brahmadattasya rmato / yatra kura ca bha ca olabitv pravrajito //] na devena hnajtyn saka gantavya ti / tehi nma devasya sakam gantavya // rj ha // na ea dharmo ya dakiey vuccensu iha gacchatha rjna daranyeti / asmbhi tatra gantavya ayo daranya // atha khalu rj brahmadatto kumrmtyasaparivto yena te ayas tenopasakrame // atha khalu gagaplo ir yena rj brahmadattas tenopasakramitv rjna brahmadattam etad uvca // svgata rjo brahmadattasya nidatu rj brahmadatto // atha khalu rjo brahmadattasya amtyapriady gagapla i vcye santarjayensu sacchambita karensu // ki [_Mvu_3.195_] vadesi tva gagapla hnajtyo samno rjna brahmadatta nmena samudcarasi // atha khalu rj brahmadatto t amtyapriady gthye adhyabhëe // m kici vadatha gagapla munin maunapadehi ikama / eo atare tam aravogha ya taritvna bhavanti vtarg // tapas prajahanti ppakni tapas vidhamanti andhakra / bhvan tapas abhibhya gagaplo nmena abhibhëe brahmadatta // sdika payatha yvad eva kntisaurabhyasyida vipka / lokasya sadevakasya pravrajya devna manujna vandanya // atha khalu rj brahmadatto srdha amtyapriadyehi te pdau iras vanditv eknte nide // ___tasya dni gagaplasya y ghasthabhtasya bhry abhƫi spi pativrat anya purua manaspi na prrthayati // tasy gagaplo jijsanrtha divyena rpea nirmitena suvarabhjanam dya upasakramya pralobhayati ima sauvara bhjana ghhi may srdha paricrehi // s dni ha // na hi pativrat ahan ti // [_Mvu_3.196_] so dni devaputro ta divasa pratycikito apara divasa rpyabhjanam dya upasakrnto ima rpyabhjana pratighhi may ca srdha paricrehi // s dni ha // na hi pativrat ahan ti // ta pi divasa pratycikito apara divasa ksabhjanam dya upasakrame ima ksabhjana pratighhi maypi srdha pravicrehi // atha khalu s nr ta devaputra gthye dhyabhëe // nr naro jihmaye vraena utkaraye yatra karoti cchanda / vipratyanka khalu devatn pratykhyto alpatarea ea // atha khalu devaputro t nr gthye pratyabhëe // yu ca vara ca manuyaloke prahyate manujn sugtr / tenaiva varena dhana pi arjya parihyase jratarsi adya // bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena upako nma i abhƫi / na khalv etad eva draavya / tat kasya heto / aha sa upako nma tad i abh // nnya sa brahmadattarj / ea uddhodanas tad brahmadatto kirj abhƫi // nnyo bhikavas tad gagaplo nma npito [_Mvu_3.197_] ipravrajito bhd ea uplis tadpi etasya hnajtyasya mama gamya sarjikya pariya pd vandit etarahi pi etasya hnajtyasya mamgamya sarjikya pariya pd vandit // _____sampta upligagapln jtaka // ___bhik bhagavantam hasu // paya bhagavan katha bhagavat pravrajitena mahnto janakyo anupravrajito // bhagavn ha // na bhikavo etarahim eva may pravrajantena mahjanakyo anupravrajito // bhik hasu // anyadpi bhagava // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikavo atmadhvne rj dipat nma abhƫi mahgovindya stra vistarea vykaroti // ___bhagvn samyaksabuddho yad artha samudgato tam artham abhisabhvayitv rjaghe viharati gddhake parvate st devn ca manuy ca satkto gurukto mnito pjito apacito vistarea kartavya nidna yva cetovaiprpt ca buddh bhagavanto yehi yehi vihrehi kkanti tehi tehi vihrehi viharanti // atha khalu pacaikho gandharvaputro abhikrntavaro abhikrntakyo rtrya kevalakalpa gddhaka parvata varena obhsayitv yena bhagavns tenopasakramitv bhagavata pdau iras vanditv eknte asthsi ekam antasthito bhagavantam etad uvca // rocem aha bhadanta [_Mvu_3.198_] bhagavato prativedem aha bhadanta bhagavato ya may trayastrin devn akrasya ca devnm indrasya mahbrahmao ca sudharmy devasabhy sannian samukhc chruta samukht pratighta bhëamn // evam ukte pacaikha gadharvaputra bhagavn etad uvca // rocehi me tva pacaikha prativedehi me tva pacaikha ya tvay trayastrin devn akrasya ca devnm indrasya mahbrahmao ca samukhc chruta samukht pratighta bhëamn // evam ukte pacaikho gadharvaputro bhagavatam etad avocat* // ekam ida bhagavan samaya trayastri dev akro ca devnm indro mahbrahm ca sudharmy devasabhy sannia abhnsu sanipatit kenacid eva devn kariyena // tatra ca bhagava eke devaputr pacd upapann samn any prvopapanna devaputr divyehi pacahi sthnehi abhibhavanti yupi balenpi yaenpi riypi parivrepi // eke devaputr evam hasu // ima tvat* mria payatha pacd upapann any prvopapann devaputr divyehi pacahi sthnehi abhibhavanti yupi balenpi yaenpi riypi parivrepi // tatra bhagava eke devaputr evam hansu // ete khalu mria bhagavato rvak bhavanti / brahmacarya caritv kyasya bhedt para marat sugati svarga tryastrie devanikye upapanns te / ete pacd upapann any prvopapann devaputr divyehi pacahi sthnehi atva obhanti yupi [varenpi] balenpi yaenpi riypi parivrepi // tatra bhagavan* eketrdevapu evam hansu // aho puna mria catvras tathgat arhanta samyaksabuddh loke [_Mvu_3.199_] utpadyensu sardha ca deayensu hitam asyd devn hita manuy hyensu sur ky divy ky abhivardhayensu // tatra ca bhagava eke devaputr evam hansu // dullabho mria catur tathgatnm arhat samyaksabuddhn loke prdurbhva / aho punar mra trayas tathgat arhanta samyaksabuddh loke utpadyensu dharma ca deayensu hitam asyd devn hita manuy ca hyensu sur ky divy ky abhivardhayensu // tatra bhagavan* eke devaputr evam hansu // dullabho mria tray tathgatn arhat samyaksabuddhn loke prdurbhva / aho punar mra duve tathgat arhanta samyaksabuddh loke utpadyensu dharma ca deayensu hitam eva syd devn hita manuy hyensu sur ky divy ky abhivardhensu // evam ukte bhagava akro devnm indras trayastriak devn mantrayati // asthna khalv eta mria anavaka yad ekakle dvau tathgat arhanta samyaksabuddh loke utpadyensu dharma deayensu // evam ukte trayastri dev tu h abhnsu ttaman pramudit prtisaumanasyajt // ___atha khalu bhagava akro devnm indras tryastriak dev tu h ttaman pramudit prtisaumanasyajt viditv mantrayati // saced dhi yya mria tasya [_Mvu_3.200_] bhagavato rhata samyaksabuddhasya av carydbhut dharm ruetha atha yya pi bhavetha bhyasy mtray tu h ttaman pramudit prtisaumanasyajt // evam ukte bhagavas tryastri ca devs ta akra devnm indram etad avocat* // tena hi mria kauika pratibhtu te tasya bhagavato arhata samyaksabuddhasyëv carydbhut dharmn udhara // atha khalu akro devnm indro bhagavato av carydbhut dharm bhëe // yad khalu mria bhagavn arha samyaksabuddho loke utpanno hyanti sur ky divy ky abhivardhanti // eva ca bahujanahitya pratipanna punar mria stra loke utpanna naivtta v samanupaymi naitarahi v pratyutpanna anyatraiva bhagavat arhat samyaksabuddhena // svkhyto khalu punar mria tathgatasyrhata samyaksabuddhasya dharmavinaya sdika kliko ehipayika aupanayika pratytmavedayitavya vijai yam ida madanirmadana pipsprativinayo layasamudghto dharmopacchedo tkayo virgo nirodho nirva eva svkhyta dharmavinaya / na puna mria stra loke utpanna naivtta samanupaymi naitarahi pratyutpanna anyatraiva tena bhagavatrhat samyaksabuddhena // lbh khalu punar mria bhagav arha samyaksabuddho rvakn aik pratipada arhat ca akopyadharm // tem api ca sa bhagav arha samyaksabuddho pranudya rayakni ayysanny adhyvasati prntni viviktni gatajanapadni manuyarahaseyyakni pratisalayanasropyni eko gad vyapako [_Mvu_3.201_] pako eko nma ekanmanmatm anuyukto / evam ekanmatm anuyukta punar mr stra loke utpanna naivtta samanupaymi naitarahi pratyutpanna anyatraiva tena bhagavatrhat samyaksabuddhena // lbh khalu punar mr bhagav arh samyaksabuddho pratn khdanyabhojanyn jurasn pratyagrarasn / tem api ca sa bhagavn arha samyaksabuddho hram hareti / anadhyavasito anadhimrcchito dnavadarv nisaraapraja kmeu vigatamado hram harati / eva vigatamada hram haranta ca puna mr stra loke utpanna naivtta samanupaymi naitarahi pratyutpanna anyatraiva tena bhagavatrhat samyaksabuddhena // abhijya khalu punar mr sa bhagavn arh samyaksabuddho rvak dharma deayati nnabhijya / evam abhijya / evam abhijya dharmadeanpratipadsapanna ca puna mr stra loke utpanna naivtta samanupaymi naitarahi pratyutpanna anyatraiva tena bhagavatrhat samyaksabuddhena // travicikitsa khalu punar mr sa bhagavn arh samyaksabuddho vigatakathakatho vairadyaprpta kualeu dharmeu / eva travicikitsa ca puna mr stra loke utpanna naivtta samanupaymi npy etarahi pratyutpanna anyatraiva tena bhagavat tathgatenrhat samyaksabuddhena // sasyandati khalu puna mr tasya bhagavata arhata sayaksabuddhasya nirva nirvagmin ca pratipad sayyathpi nma mr gagodaka ca jamunodaka ca sasyandamna sasyandati mahsamudre evam eva mr tasya bhagavata samyaksabuddhasya sasyandati nirva ca nirvagmin ca pratipad / eva sudeitasuprajaptanirvagminpratipadsapanna [_Mvu_3.202_] ca punar mr stra loke utpanna naivtta samanupaymi npy etarahi pratyutpanna anyatraiva tena bhagavat tathgatenrhat samyaksabuddhena // ___evam ukte bhagava bhyas tryastri dev bhyasy mtray tuah ttaman pramudit prtisaumanasyajt akra devnm indram mantrayanti // tena hi mr kauika punar eva pratibhtu te tasya bhagavato 'rhata samyaksabuddhasya punar evëv carydbhut dharm // abhyudhare khalu akro devnm indro bhagavata punar evëv carydbhut dharm // yad khalu punar mr sa bhagavn arh samyaksabuddho loke utpanna hyanti sur ky divy ky abhivardhanti / eva bahujanahitya pratipanna eva bahujanasukhya pratipanna ca punar mr stra loke utpanna naivtta samanupaymi npy etarahi pratyutpanna anyatraiva tena bhagavat arhat samyaksabuddhena / eva peyla yvat sasyandati khalu punar mr tasya bhagavata samyaksabuddhasya nirva ca nirvagmin ca pratipad / sayyathpi nma mr gagodaka ca jamunodaka ca sasyandamna sasyandati mahsamudre evam eva mr tasya bhagavato rhato samyaksabuddhasya nirva ca nirvagmin ca pratipad / eva sudeitasuprajaptanirvadharmadeanpratipanna ca punar mr stra loke utpanna naivtta samanupaymi npy etarahi pratyutpanna anyatraiva tena bhagavatrhat samyaksabuddhena // evam ukte trayastri dev bhyasy mtray h ttaman pramudit prtisaumanasyajt // ___atha khalu bhagavan mahbrahm trayastri dev bhyasy mtray h ttaman prtisaumanasyajt viditv akra devnm indram etad avocat* // tena hi mra kauika [_Mvu_3.203_] pratibhtu te etasya bhagavato rhata samyaksabuddhasya punar evëv carydbhut dharm // abhyudhare khalu akro devnm indro bhagavata punar evëv carydbhut dharm // yad khalu puna mr sa bhagavs tathgato rha samyaksabuddho loke utpanno hyanti sur ky divy ky abhivardhanti // eva bahujanahitasukhya pratipanna ca mr stra loke utpanna naivtta samanupaymi npy etarahi pratyutpanna anyatraiva tena tathgatenrhat samyaksabuddhena / eva peyla yvat sasyandati khalu punar mr tasya bhagavato rhata samyaksabuddhasya nirva ca nirvagmin ca pratipad / sayyathpi nma mr gagodaka ca yamunodaka ca sasyandamna sasyandati mahsamudre evam eva mr tasya bhagavato rhata samyaksabuddhasya nirva ca nirvagmin ca pratipad / eva sudeitasuprajaptanirvadharmadeanpratipanna ca punar mr stra loke utpanna naivtta samanupaymi npy etarahi pratyutpanna anyatraiva tena bhagavatrhat samyaksabuddhena // evam ukte trayastri dev bhyasy mtray h ttaman prtisaumanasyajt abhnsu // ___atha bhagavan mahbrahm trayastri dev bhyasy mtray h ttaman pramudit prtisaumanasyajt viditv gthbhir adhyabhëi // modati bho punar dev trayastri saakrak / tathgata namasyant dharmasya sukhadharmat // tata ca devat pramudit prtisaumanasyajt // [_Mvu_3.204_]___atha khalu bhagava mahbrahm trayastrin dev bhyasy mtray h pramudit prtisaumanasyajt viditvmantrayesi // saced dhi yya mrs tasya bhagavato 'rhata samyaksabuddhasya drghartra mahprajapti ӭotha uddh yya bhavetha bhyasy mtray h ttaman pramudit prtisaumanasyajt // evam ukte bhagava trayastri dev mahbrahmam etad avocat* // tena hi mra mahbrahma pratibhtu te tasya bhagavato rhata samyaksabuddhasya drghartra mahprajapti / abhyudhare khalu mahbrahm bhagavato drghartra mahprajapti // ___bhtaprva bhavanto ttam adhvna rj dipat nma abhƫi // rja khalu punar bhavanto dipatisya govindo nma brhmao abhƫi purohita rjcryo paito nipuo medhv teu tev artheu // rja khalu punar bhavanto dipate putro reur nma abhƫi priyo manpo paito nipuo medhv teu tev artheu // govindasya khalu punar bhavanto brhmaasya jyotiplo nma mavako abhƫi ekaputrako priyo manpa paita nipua medhv teu tev artheu // atha khalu punar bhavanto drghasydhvano tyayena govindo brhmaa klam akrt* // atha khalu punar bhavanto rj dipati govinde brhmae klagate ocati klmyati paridevati urastìa krandati sammmoham padyati // habho yasmi dni vaya samaye govindasya arthrthni samyag nirytayitv pacahi kmaguehi samarpit samagbht krŬma ramma paricrema tasmi samaye govindo brhmaa klagato ti // arot khalu bhavanto [_Mvu_3.205_] reukumro rj kila dipatir govinde brhmae klagate ocate klmyati paridevati urastìa krandati samoham padyati // atha khalu bhavanto reukumro yena rj dipatis tenopasakramitv rjna dipatim etad avocat* // m mahrja oca m klmya m parideva m urastìa kranda m samodam padya / tat kasya heto / asti mahrja govindasya brhmaasya jyotiplo nma mavako putro priyo manpa paito nipuo medhv teu tev artheu pitu paitataro nipuataro vyaktatara ca / ya pi ca pit kicit sajnti sarva jyotiplena mavakena raho nvabhyasta // ta mahrj svake paitke sthne sthpayatu yad ida paurohitye govindiye // ___atha khalu bhavanto rj dipatir anyatara puruam mantrayati // ehi tva purua yena jyotiplo mavakas tenopasakramitv jyotipla mavakam eva vadehi // rj dipatir bhavanta jyotiplam mantrayati / upasakramatu bhav jyotiplo yena rj dipati // sdhu mahrja tti sa puruo dipatirjasya rutv yena jyotiplo mavakas tenopasakramitv ta jyotiplam etad avocat* // rj dipatir bhavanta jyotiplam mantrayati upasakramatu bhav jyotiplo yena rj dipati govinde brhmae klagate // sdhu bhavan ti jyotiplo mavo tasya puruasya pratirutv yena rj dipatis tenopasakramitv rj dipatin srdha [_Mvu_3.206_] samodany kath samodayitv sryay kath vyatisrayitv eknte nidi // eknte niaa jyotipla mava rj dipatir etad avocat* // ovadatu me bhav jyotiplo anusatu me bhav jyotiplo m ca bhav ciryatu asmka ovdnusanye / ete ca vaya bhavanta jyotipla svake paitke sthne sthpema yad ida paurohitye gauvindye // atha khalu bhavanto jyotiplo mava svake paitke sthne sthpito paurohitye govindye yad apy asya pit karma krpayati tad api karma krpayati yad apy asya pit karmntni abhisabhuoti t pi jyotiplo mavo karmnt abhisabhuoti yad apy asya pit arthrtha samanusati ta jyotiplo mavo arthrtha samanusati yad apy asya pit arthrtha abhisabhoti tad api jyotiplo mavo arthrtham abhisabhuoti // api hi jita brhmaaghapatino naigamajnapad evam hansu // govindo punar bhavanto jyotiplo mavo mahgovindo jyotiplo iti // api hi jita jyotiplasya mavakasya govindo mahgovindo ti evam akaram agninya upanipate // ___atha khalu bhavanto mahgovindo brhmao yena te katriys tenopasakramitv te katriym etad uvca // entu bhavanto entu bhavanto yena reukumras tenopasakramitv reu kumram eva vadetha // yasukh bhav reu tasukh vayam api yadukh bhavn reu tadukh vayam api / aya bho reu rj dipati jro vddho mahallako adhvagato vayam anuprpto durjaya khalu puna ta bho reu yam ida jvita maranta // [_Mvu_3.207_] saced dhi bho reu rjo dipater atyayana rjakartro bhavanta reu rjyenbhiiciyanti akyati bhav reu asmkam api rjyena sabhajitu // evam ukte bhagav reukumro a katriyn etad avocat* // sacet* m bhavanto rjo dipater atyayena rjakartro rjyenbhiiciyanti savibhajiymy aha bhavanto rjyena // atha koci dni asmka rjye anyo npy eva sukham edhiyati anyatraiva bhavadbhi // ___atha khalu bhavanto drghasydhvano tyayena rj dipati klam akrt* // atha khalu bhavanto rjakartro yena reukumras tenopasakramitv reukumram etad uvca // rjya si kumra prpto rjyena tvm abhiicma // evam ukte bhavanto reu kumro t rjakartr etad avocat* // tena hi bhavanto sukh bhavatha yasyedni kla manyatha // atha khalu sa reurj rjyenbhiikto pacahi kmaguehi samarpita samagbhta krŬati ramati paricrayati // atha khalu bhavanto mahgovindo brhmao yena te a katriy tenopasakramitv tn a katriyn etad avocat* // entu bhavanto aya hi bhavanto reurj rjyenbhiikto pacahi kmaguehi samarpito samagbhto krŬati ramati paricrayati km ca nma ete bhavanto madany // entu bhavanto yena reurj tenopasakramitv reu rjnam eva vadetha / smarati bhav reu ta vacana // sdhu bhavanti ete a katriy mahgovindasya brhmaasya pratirutv yena reurj tenopasakramitv reu rjnam etad avocat* // [_Mvu_3.208_] smarati bhav reu ta vacana // evam ukta bhavanto reurj t a katriyn etad avocat* // smarmy aha bhavanto ta vacana / atha ko pi dnim im mahpthiv saptadh bhjayiyati // evam ukte bhavanto a katriy reu rjnam etad uvca // atha ko hi dni bho reu tena bhagavat mahgovindena anyo paitataro v vyaktataro v ya im mahpthiv saptadh bhjayiyati // atha khalu bhavanto reurj anyatara puruam mantrayati // ehi tva bho purua yena mahgovindo brhmaas tenopasakramitv mahgovinda brhmaa eva vadehi / rj reur bhagavanta mahgovindam mantrayati // sdhu mahrjeti sa puruo reusya rja pratirutv yena mahgovindo brhmaas tenopasakramitv mahgovinda brhmaam etad uvca // rj reur bhagavanta mahgovinda mantrayati / upasakramatu bhav mahgovindo yena rj reu // sdhti mahgovindo brhmaa tasya puruasya pratirutv yena reurj tenopasakramitv reun rj saha samodany kath samodayitv sryay kath vyatisrayitv eknte nidi // eknte niao mahgovindo brhmao reu rjnam etad uvca // im bhavanto mahpthiv saptarjyavistr // dakiena sakipt akaamukhasasthita / aamadhyama reusya rja si ata pura // kalign ca asmakn yo . . . . . . . / mhimat ca . . . . . sauvr ca roruka // [_Mvu_3.209_] mithil ca videhn . . . ageu mpaye / vras ca kiu eta govindampita // atha khalu bhavanto govindo brhmaas t aa katriy svakasvakeu rjyeu pratihpaye // ___acirbhiikt ca a rjna kipram eva sanipatit yena mahgovindo brhmaas tenopasakramitv mahgovinda brhmaam etad avocat* // ovadatu mo bhav mahgovindo anusatu mo bhav mahgovindo yath ca bhav mahgovindo reusya rja arthrthni samanusati tath imeu asu rjyeu arthrthni samanusatu // tena khalu punas samayena mahgovindo brhmaa saptn rj arthrthni samanusati / sapta ca brhmaaatasahasri mantr vceti sapta ca sntakaatni mantr vceti / vadato me nuvadatha // ___api hi jita brhmaaghapatino naigamajnapad ca mahbhga govinda brhmaa eva sajnanti // payati ryo mahgovindo skn mahbrahma mahbrahma ca puna srdha vijeya mantriya mantriya arthrthni samanusati // arot khalu bhavanto mahgovindo brhmao / mama kila brhmaaghapatino naigamajnapad eva sajnanti ryo mahbhgo govindo skt payati brahma mahbrahma ca puna srdha cintayati yny arthrthni samanusati / na khalu punar aha paymi skta [_Mvu_3.210_] mahbrahma na punar aha mahbrahma srdha vijeya mantriya mantriya arthrthni samanusmi // na khalu punar me tat sdhu na pratirpa yam aha abhta asanta vara adhivsayeya // ruta khalu punar me ta paurnm cry pravayn jrn vddhn mahallakn adhvagatavayam anuprptn samukhdbhëamn / yo catvri vrik ms pratisalno karua dhyna dhyyati ta skt* mahbrahm upasakramati ya csyrtho abhipreto bhavati ta vsya pcchitena visarjiyati / ya nnha catvri vrikni msni pratisalna karua dhyna dhyyeya sace ta bhagav reu anujnti // evam ukte bhavanto reurj mahgovinda brhmaam etad uvca // tena hi bho mahgovinda sukhbhava yasya va kla manyasti // ___atha khalu bhavanto mahgovindo catvri vrik ms pratisalna karua dhyna dhyye // atha khalu bhavanto mahgovindo brhmao catur vrikn msn atyayena tadaho poadheya caturday pauramsy rasnto hatavastraucivastranivasto antar ca vedi antar cgni sntaarro paaily jynulepany anantarahity agni prajvletv rddhn ghe nide uttarmukho // atha khalu bhavanto nacirasyaiva uttarto dito mahato lokasya prdurbhvo abhƫi // adrkt khalu bhavanto mahgovindo uttarto dito mahato lokasya prdurbhva dv ca punar carydbhuta savignaromahajto abhƫi yathpda adaprva dyate // atha khalu bhavanto mahbrahm nacirasyaiva uttarto dito vaihyasam gatv mahgovindasya brhmaasyoparivaihyasam antarke asthsi // adrkt khalu mahgovindo brhmao rdhva ullokento mahbrahma uparivaihyasam [_Mvu_3.211_] antarke sthita dv ca punar yena mahbrahm tenjali prametv mahbrahma gthye dhyabhëati // bala v yaa v dyuti v kin tuvam asi mria / ajnanto te pcchmi katha jnema te vaya // evam ukte bhavanto mahbrahm mahgovinda brhmaa gthye pratyabhëati // ya kumro ti sajnanti brahmaloke santana / dev pi sajnati eva eva govinda jnatha // evam ukte bhavanto mahgovindo brhmao mahbrahma gthye bhëati // sana udaka pdya madhurakalpa ca pyasa / pratighehi me brahma agra abhiharmi te // atha khalu bhavanto mahbrahm mahbrhmaa mahgovinda gthya pratyabhëati // sana udaka pdya madhurakalpa ca pyasa / pratighmi govida agra abhiharhi me // evam ukte bhavato mahgivido brhmao mahbrahma gthye bhëati // de dharme hitrtha v saparyasukhya v / ktvako pccheya ya me manasi prrthita // [_Mvu_3.212_] evam ukte bhavanto mahbrahm mahgovinda brhmaa gthye pratyabhëati // dadharme hitrtha v saparyasukhya v / ktvaka pcchhi ya bhavaty abhiprrthita // aha khalu puna bhavanto mahgovindasya brhmaasyaitad abhƫi // pravrita me khalu mahbrahma pranavykaraena ki dni mahbrahma pccheya dadhrmika artham rabhya utho sparyika // atha khalu bhavanto mahgovindasya brhmaasyaitad abhƫi // asti tvad aya dadhrmiko artho yam ida paca kmagun rabhya // ya nnha mahbrahma sparyike arthe prana pccheya // atha khalu mahgovindo brhmao mahbrahma sparyike arthe prana pcche // pcchmi brahma sanatkumra kk akka paricriyeu / kathakaro kintikaro kimcara prpnoti manujo 'mta brahmaloka // evam ukte bhavanto mahbrahm govinda brhmaa gthye pratyabhëati // hitv mamatva manujeu brahma ekotibhto karuo vivikto / nirmagandho virato maithunto prpnoti manujo 'mta brahmaloka // [_Mvu_3.213_]___evam ukte bhavanto mahgovindo brhmao mahbrahmam etad avocat* // hitv mamatva ti vaya bhavanto mahbrahmao bhëamasya etam artham jnma yadaikatyo agrasynagriya pravraje alpa bhogaskandha prahya mahnta v bhogaskandha prahya alpa v jtivarga prahya mahnta v jtivarga prahya / uccakuld v ncakuld v sabhavati apahtaghivyajano saghptracvaram dya ikati ikpadeu kyakarmavckarma samanvgato pariuddhena pariuddhjvo hitv mamatva ti vaya bhavanto mahbrahmao bhëamasya etam artha jnma // ekotbhva bhavanto mahbrahmao etam artham jnma // yad ihaikatyo vitarkavicr vyupaamd adhytmasaprasdc cetasa ekotbhvd avitarkam avicra vivekaja prtisukha prathama dhynam upasapadya viharati ekotbhto ti vaya bhavanto mahbrahmao bhëamasya etam artham jnma // karuo vivikto ti vaya bhavanto mahbrahmao bhëamasya etam artham jnma // yad ihaikatyo karuparea cetas ekn di spharitvopasapadya viharati vipulenamudgatena advayenpramenvairevybdhena tath dvitya tath ttya tath caturtham iti rdhvam adho tiryak sarvehi sarvatratye sarvvanta loka spharitvopasapadya viharati karuo vivikto ti vaya bhavanto mahbrahmao [_Mvu_3.214_] bhëamasya etam artham jnma // nirmagandha vaya bhavanto mahbrahmao bhëamasyrtha na jnma // ke magadh manujeu brahma eta na vinde tadvra brhi / yenvt vrivah kukla pyik nirvt brahmaloka // evam ukte mahbrahm mahgovinda brhmaa gthye pratyabhëati // krodho mvda kathakath ca . . . . . atimno . . . . . . . / ry ca his paravdaroa te magandh manujeu brahma / yenvt vrivah kukla pyik nirvt brahmaloka // evam ukte bhagavn mahgovindo mahbrahmam etad uvca // mgandho ti vaya bhavanto mahbrahmao bhëamasya etam artha jnma // ta na me akyam agram adhyvasat ekntasalikhita ekntnavadya ekntapariuddha paryavadta ca brahmacarya caritu / alpaka jvita gamanyo sparya nsti jtasymaraa tasmj jtavya mantavya boddhavya kartavya kuala kartavya brahmacarya na kicil loke ppa karma karaya // [_Mvu_3.215_] pravrajiymi dni habho mahbrahma agrasynagriya sacet* me bhagav mahbrahm anuseya // evam ukte bhavanto mahbrahm mahgovinda brhmaam etad avocat* // tena hi bho mahgovinda sukhbhava yasyedni kla manyasi // ___ruta ca me ta bhagav kila tena samayena mahgovindo nma brhmao abhƫi smarati bhagav // evam ukte bhagav pacaikha gandharvaputram etad avocat* // evam eta pacaikha aha tena samayena mahgovido nma brhmao abhƫi smarmi cha na ca te puna pacaikha ruta yath so mahgovindo brhmao agrasynagriya pravrajito // aha khalu so pacaikha mahgovinda brhmao yena reurj tenopasakramitv reu rjna gthye adhyabhëi // mantremi mahrja reu bhmipate tava / pravrajmi prajahitv rjya paurohitya ca me // evam ukte pacaikha reurj mahgovinda brhmaa gthya pratyabhëati // saced asti na kmehi vayan te praymatha / ko v bhavanta heheti vayan te dhraymatha / bhav pit vaya putro m govinda pravrajhi // evam ukte pacaikha mahgovindo brhmao yena reurj tenopasakramitv reu rjna gthye adhyabhëati // na asti na kmehi hehayit na vidyati / amanuyavacana rutv katha vartema anyath // [_Mvu_3.216_] evam ukte pacaikha reurj mahgovinda brhmaa gthye pratyabhëati // amanuyo katha varo ki v abhëata / yasya vca rutv jahsi asmka gha ca kevala // evam ukte pacaikha mahgovido brhmao reurjna gthaydhyabhëati // sarvato yaukmasya upavustasya me sata / agni prajvlito si kuacraparicchado // tato hami prdurahu brahm loke santano / yasya vca rutv jahmi yumka gha ca kevala // evam ukte pacaikha reurj mahgovinda brhmaa gthye pratyabhëati // raddadhma vaya bhavato yath govindo bhëati / amanuyavacana rutv katha vartema anyath // anypi vacan bhav mahgovindo kualni yeva cikati / y ca bhavato govindasya gatir bhaviyati s asmka api gatir bhaviyati // yath ke vimalo uddho veruliyo mai / eva uddho cariymi govindasynusane // evam ukte pacaikha mahgovindo brhmao reurjna gthbhir adhyabhëati // sacej jahatha kmni yatra rakt pthagjan / asta bhyaved dhbhavatha kntbalasamhit // [_Mvu_3.217_] ea mrgo brahmapure ea mrga santana / saddharmavidbhir khyto brahmalokopapattaye // arot khalu pacaikha te a rjno mahgovindo brhmao agrasynagriya pravrajiyatti / te kipram eva sanipatensu // atha khalu pacaikha mahgovindo brhmao yena te a rjnas tenopasakramitv t a rj etad avocat* // pentu bhavanto entu bhavanto anya dni crya paryeatha yo vo svakasvakeu rjyeu arthrthni samanusiyati // tat kasya heto // pravrajiymy aha agrasynagriya // ruta hi may mahbrahmao samukhd magandha bhëamasya / ta na akya agram adhyvasat ekntasalikhitam ekntnavadya pariuddha paryavadta brahmacarya caritu alpa jvitavya gamanyo saparyo nsti jtasymaraa tasmd* jtavya prptavya boddhavya kuala caritavya brahmacarya na ca kicil loke ppa karma kartavya // ___atha khalu pacaikha te a rjm etad abhƫi // brhma hi nmaite bhogalubdh bhavanti / ya nna vaya mahgovinda brhmaa bhogehi upanimantrayema // atha khalu pacaikha te a rjno mahgovinda brhmaa bhogehi upanimantrensu // savidyanti mo mahgovinda imeu asu rjyeu prabht mnuyak bhog dhrmik dharmalabdh dhrmikena balena abhisht abhisamƬh tato bhav mahgovindo dhanam diyatu m bhav mahgovinda agrasynagriya pravrajatu // evam ukte pacaikha [_Mvu_3.218_] mahgovindo brhmao a rj etad avocat* // savidyanti khalu bhavanto asmkam api prabht mnuyak bhog dhrmik dharmalabdh dhrmikena balenbhisht abhisamƬh tn api cha apahygrasynagriya pravrajiya // tat kasya heto // ruta hi mahbrahmaa samukhd magandha bhëamasya / ta na akya agram adhyvasat ekntasalikhita ekntnavadya pariuddha paryavadta brahmacarya caritu alpaka jvitavya gamanya sparya nsti jtasymaraa tasmj jtavya prptavya boddhavya kartavya kuala caritavya brahmacarya na kicil loke ppa karaya // atha khalu pacaikha te a rjm etad abhƫi // brhma hi nma ete strlubdh bhavanti / ya nna vaya mahgovinda brhmaa strbhir upanimantrayema // atha khalu pacaikha a rjno mahgovinda brhmaa strbhir upanimantrensu // savidyanti bho mahgovinda imeu asu rjyeu prabht striya prsdik darany akudrvak paramay ubhavarapukalatay samanvgat tata bhav mahgovindo striya diyatu m bhav govinda agrasynagriya pravrajatu // evam ukte pacaikha mahgovindo brhmao t a rj etad avocat* // savidyanti khalu bhavanto asmkam api catvriat sadyo bhry prsdik darany akudrvak paramay ubhavarapukalatay samanvgat t pi cham apahya agrasynagriya pravrajiya // tat kasya heto // ruta hi brahmao samukhd magandha bhëamasya / ta na akyam agram adhyvasat ekntasalikhita ekntnavadya pariuddha paryavadta brahmacarya caritu alpaka [_Mvu_3.219_] jvitavya gamanya saparyo nsti jtasymaraa tasmj jtavya prptavya boddhavya kartavya kuala caritavya brahmacarya na ca kicil loke ppa karaya // evam ukte pacaikha te a rjno mahgovinda brhmaam etad uvcat* // tena hi mahgovinda pratiplehi sapta vari yvad vaya svakasvakehi rjyehi putrabhrtk sthpayitv gamiyma y ca bhavato mahgovindasya gatir bhaviyati s csmkam api gatir bhaviyati // evam ukte pacaikha mahgovindo brhmaas t a rj etad avocat* // aticira khalv eta bhavat yam ida sapta vari pravrajiymy aha agrasthnagriya // tat kasya heto // ruta hi may mahbrahmaa samukhd magandha bhëamasya ta na akya . . . . . ppa karma karaya // evam ukte pacaikha te a rjno mahgovinda brhmaam etad avocat* // tena hi tva mahgovinda pratiplehi a vari / eva peyla paca vari catvri vari tri vari dvivari ekavara / saptamsni pratiplehi yvad vaya mahgovinda svakasvakehi rjyehi putrabhrtk sthpayitv gamiyma y ca bhavato govindasya gatir bhaviyati s csmka pi gatir bhaviyati // evam ukte pacaikha mahgovinda brhmaas t a rj etad avocat* // aticira khalv eta bhavanto yam ida sapta ms pravrajiymy aha agrasynagriya // tat kasya heto // ruta may mahbrahmaa samukhd magandh bhëamasya ta na akya . . . . ppa karaya // evam ukte pacaikha te a rjno mahgovinda brhmaa etad avocat* // tena [_Mvu_3.220_] hi mahgovinda pratiplehi a ms yvad vaya svakasvakehi rjyehi putrabhrtk sthpayitv gamiyma / eva sarvatra kartavya peyla paca ms catvri ms tri ms dve ms ekamsa yva vaya svakasvakehi rjyehi putrabhrtk sthpayitv gamiyma y ca bhavato mahgovindasya gatir bhaviyati s csmka pi gatir bhaviyati // evam ukte pacaikha mahbrhmao mahgovindas t a rja etad avocat* // aticira khalv ida bhavanto yam ida ardhamsa pravrajiymi aha agrasynagriya // tat kasya heto // ruta hi . . . . . ppa karma karaya // evam ukte pacaikha te a rjno mahgovinda brhmaam etad avocat* // tena hi bho mahgovida pratiplehi sapta divasni yvad vaya svakasvakehi rjyehi putrabhrtk sthpayitv gamiyma y ca bhavato govindasya gatir bhaviyati s asmkam api gatir bhaviyati // evam ukte pacaikha mahgovindo brhmaas t a* katriyn etad avocat* // alpaka khalv ida bhavanto yam ida sapta divasni tena hi bhavanto sukhbhavatha yasyedni kla manyatha // ___atha khalu pacaikha mahgovindo brhmao yena tni sapta brhmaamahlasahasri sapta ca sntakaatni tenopasakramitv etad avocat* // entu bhavanto entu bhavanta anya dni updhyya paryeatha yo vo mantri vcayiyati / pravrajiymy aha agrasynagriya // tat kasya heto // ruta hi may mahbrahmao samukhd magandha bhëamasya . . . . . ppa karma karaya // evam ukte pacaikha ___[_Mvu_3.221_] tni ca sapta brhmaamahslasahasri sapta ca sntakaatni mahgovinda brhmaam etad avocat* // m bhav govindo agrasynagriya pravrajatu pravrajy hi nmai te mahgovinda alprthik ca alpabhog ca alpekhy ca alpnuas ca brhmaya pi nmaita bho mahgovinda mahrthiya ca mahla ca mahekhya ca mahnuasa ca // evam ukte pacaikha mahgovindo tni ca sapta brhmaasahasri sapta ca sntakaatni etad avocat* // m bhavanto eva vadittha pravrajy hi nmai bhavanto maharddhiy ca mahlbh ca mahekhy ca mahnuas ca brhmaya pi nmaita bhavanto alprthiya ca alpalbha ca alpekhya clpnuasa ca ya pi tva bhavanta kicit sajnanti sarvanta asmkam eva nidna // evam ukte pacaikha sapta brhmaasahasri sapta ca sntakaatni mahgovinda brhmaam etad avocat* // evam eta bho updhyya evam eta pravrajy nmai maharddhiy ca mahlbh ca mahekhy ca mahnuas ca brhmaya pi nmaita bho updhyya alprthiya clpalbha clpnuasa ca ya pi tvad vaya kicid jnma sarvanta tavopadhyya nidna y ca bhavato updhyyasya gatir bhaviyati s asmkam api gatir bhaviyati // evam ukte pacaikha mahgovindo brhmao tni ca sapta brhmaamahlasahasri sapta ca sntakaatni etad avocat* // tena hi bhavanto sukhbhavatha yasyedni kla manyatha // [_Mvu_3.222_]___atha khalu pacaikha mahgovindo brhmao yena t catvriat sad bhry tenopasakramitv catvriat sadyo bhryyo etad avocat* // entu bhotyo y icchanti svakasvakni jtikulni gacchantu y icchanti anya bhartra paryeantu y icchanti t imasmin* eva brhmaakule vasantu // savidyanti imasmi brhmaakule prabht mnuyak bhog dhrmik dharmalabdh dhrmikena balenbhisht abhisamƬh / pravrajiymy aha agrasynagriya // tat kasya heto // ruta hi may mahbrahmaa samukhd magandha bhëamasya ta na akya agram adhyvasat ekntasalikhita ekntnavadya pariuddha paryavadta brahmacarya caritu // tat kasya heto // alpaka jvita gamanya sparya nsti jtasymaraa tasmt* jtavya prptavya boddhavya kartavya kuala caritavya brahmacarya na kicil loke ppa karma karaya // evam ukte pacaikha t catvriat sadyo bhryyo mahgovinda brhmaam etad avocat* // ryo khalv asmka govindo bhart bhartkle sakh sakhkle y ca ryasya mahgovindasya gatir bhaviyati s asmkam api gatir bhaviyati // evam ukte pacaikha mahgovindo brhmao t catvriat sadyo bhryyo etad avocat* // tena hi bhotyo sukhbhavatha yasya dni kla manyatha // ___atha khalu pacaikha mahgovindo brhmao tadaho saptame divase keamary avatrayitv këyi vastri cchdayitv agrasynagriya pravrajita // tath pravrajita puna samna sapta ca rjno anupravrajensu sapta ca [_Mvu_3.223_] brhmaamahlasahasri sapta ca sntakaatni anupravrajensu t catvriat sadyo bhryyo anupravrajensu ka punar vdo anyye velsikye janatye // s abhƫi pari anekaat anekasahasr // ___mahgovindo khalu puna pacaikha brhmao bhirako kmeu vtargo so bahmalokasahavratye rvak dharma deayati // ye khalu puna pacaikha mahgovindasya brhmaasya rvak sarvea sarva dharma deitam jnanti te brahmalokasahavratye upasapadyanti // ye khalu puna pacaikha mahgovindasya brhmaasya rvak na sarvea sarva dharma deitam jnanti te kmvacareu devepapadyanti // apy ekaty caturmahrjakyikn sahavratye upapadyanti apy ekaty trayatrin devn apy ekaty ymn apy ekaty tuitn apy ekaty nirmaratn apy ekaty paranirmitavaavartn devn sahavratye upasapadyanti // ye khalu puna pacaikha striyo v puru v mahgovinde brhmae paruacittni rvakeu csya te kyasya bhedt para marad apyadurgativinipta narakepapadyanti // ye khalu puna pacaikha striyo v puru v mahgovinde brhmae . . . . cittni rvakehi csya te kyasya bhedt para marat sugati svarga kya devepapadyanti // ya khalu puna pacaikha mahgovindo brhmao grma v nigama v upanirya viharati tatrpi bhavati rj v rërasya devo v ghapatikye brahm v brhman // yatrpi nirhamrga pratipadyati tatrpi bhavati rj v rërasya devo v ghapatikye brahm v brhman // api hi jita brhmaaghapatik nigamajnapad utkhalit ima udnam udnayanti // namas tasya ryasya mahgovindasya namo ryasya saptapurohitasya // [_Mvu_3.224_]___idam avocad bhagavn rjaghe viharanto gddhake parvate imasmi ca punar vykarae bhëyame pacaikhasya gandharvaputrasya viraja vigatamala dharmeu dharmacakurviuddha ttamana pacaikho gandharvaputro bhagavato bhëitam abhyanande // ___bhagavn ha // syt khalu punar bhikavo yumkam evam asyd anya sa tad mahgovinda nma brhmao abhƫi / na khalv etad eva draavya / tat kasya heto / aha sa bhikava tena klena tena samayena mahgovindo nma brmao abhƫi / tadpi may pravrajitena mahjanakyo anupravrajito / etarahi pi may pravrajitena mahjanakyo anupravrajito // _____sampta govindya bhagavato prvenivsasaprayukta stra // bhagav samyaksabuddho yad artha samudgatas tam artham abhisabhvayitv rvasty viharati jetavane anthapiasyrme st devn ca manuy ca satkto gurukto mnito pjito apacito vistarea nidna ktv yvac cetovaiprpt ca punar buddh bhagavanto yehi vihrehi kkanti viharitu tehi vihrehi [_Mvu_3.225_] viharanti ujjucitt mducitt karmayasamhitacitt maitracitt dntacitt ntacitt muktacitt uddhacitt vimalacitt pucitt prabhsvaracitt vinvaraacitt jucitt sthitacitt supratihitacitt asagacitt asaktacitt aduacitt amƬhacitt pthivsamacitt posamacitt tejosamacitt vyusamacitt kcilidikamdusparopamacitt indraklopamacitt suvimuktacitt suvimuktapraj utkiptaparikh vehitaprkr nirarga ryadharmadhvajgramaottam brhmaottam katriy sntak vedaprag satyavdino arthavdino nyyavdino avipartavdino avitathavdino ananyathvdino (tasmt tathgato ananyathvdti vuccati) // ___tatra khalu bhagavn yumantam nandam mantrayati // ekapiaptreha nanda traimsa nidiya purimakn tathgatn arhat samyaksabuddhn vihrehi vihariya m me kathacid upasakramitavya anyena // sdhu bhagavann iti yumn nando bhagavata pratyarot* // atha khalu bhagavn traimsa nidet* ekapiaptrea purimaknn tathgatnm arhat samyaksabuddhn vihrehi viharanto // ___atha khalu bhagav traimsasytyayena syhnasamaye pratisalayan vyutthya vihrto nirgamya paryake nidet* // adrkt khalu yumn nando kupracchadany paryake niaa bhagavanta dv ca puna yena bhagavns tenopasakramitv bhagavata pdau iras vanditv eknte nidi / eknte niao bhagavantam etad avocat* // upantapratni bhagavata indriyi pariuddho chavivaro ubhajto mukhavaro / atha khalu bhagav pratehi vihrehi viharanto // evam ukte bhagavn nandam etad avocat* // evameta nanda kkamo nanda tathgata ekapiaptrea kalpa [_Mvu_3.226_] v nide kalpvaea v // tat kasya heto // evam eta nanda bhavati purimakn tathgatnm arhat samyaksabuddhn vihrehi viharantn yath dnapramitprptn lapramitprptn kntipramitprptn vryapramitprptn dhynapramitprptn prajpramitprptn // tad nanda asakhyeyakalpe aprameye asakhyeye kalpe indradhvajo nma tathgato rha samyaksabuddho abhƫi // indradhvajasya khalu punar nanda tathgatasyrhata samyaksabuddhasya indratapan nma rjadhn abhƫt* // dvdaa yojanni ymena purastimena pacimena ca sapta yojanni vistrea saptahi prkrehi parikipt abhƫi sauvarehi sauvaracchannehi / indratapan khalu puna nanda rjadhn saptahi tlapakthi parikipt abhƫi vicitrhi daranyhi saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitikye / sauvarasya tlaskadhasya rpyamay putr ca phal ca abhƫi rpyamayasya tlaskandhasya muktmay putr ca phal ca abhƫi muktmayasya tlaskadhasya vairikmay patr ca phal ca abhƫi vairyamayasya tlaskadhasya musragalvamay patr ca phal ca musgalvamayasya lohitikmay patr ca phal ca abhƫi lohitikmayasya tlaskadhasya suvaramay patr ca phal ca abhƫi // te khalu punar nanda tlaskadhn vteritn vtasaghaitn ghoo nicarati valgu manoja asecanaka apratikla ravaya / sayyathpi nma pacgikasya tryasya kualehi vdakehi samyaksapravditasya ghoo nicarati valgu manojo asecanako apratikla ravaye evam evnanda te tlaskandhn [_Mvu_3.227_]___vteritn vtasaghaitn ghoo nicarati valgu manojo asecanako apratiklo ravaye // tena khalu punar nanda samayena indratapany rjadhny somanuypey te tena tlapatranirghoea pacahi kmaguehi samarpit samagbht krŬensu ramensu paricrayensu // ___indratapan khalu punar nanda rjadhn saptahi vedikjlehi parikipt abhƫi citrhi daranyhi saptn varn suvarasya rpyasya muktye vairyasya sphaikasya musgalvasya lohitikye / sauvarasya pdasya rpyamay scik lambana adhihnaka ca / rpyamayasya pdakasya muktmay scik lambanam adhihnaka cbhƫi / muktmayasya vairyamay scik lambanakam adhihnaka ca / vairyamayasya sphaikmay scik labanakam adhihnaka cbhƫi / sphaikamayasya pdakasya musgalvamay scik labanakam adhihnakam abhƫi / musgalvamayasya pdakasya lohitikmay scik labanakam adhihnaka cbhƫi / lohitikmayasya pdakasya sauvarik scik labanakam adhihnaka cbhƫi // te khalu punar nanda vedikjl dvihi dvihi hemajlehi praticchann abhnsu / sauvarakasya hemajlasya rpyamay kikik abhnsu / rpyamayasya hemajlasya sauvarik kikik abhnsu // ___indratapan khalu puna nanda rjadhn samantena tri dvri abhƫi citri [_Mvu_3.228_] daranyni saptn suvarasya rpyamayasya muktye vairyasya sphaikasya musgalvasya lohitikye // te khalu punar nanda dvr dvinn varn iak abhƫi suvarasya rpyasya ca // te khalu punar nanda dvr dvinn varn sopn abhƫi suvarasya ca rpyasya ca // te khalu punar nanda dvr dvinn varn dharayo abhƫi suvarasya ca rpyasya ca // te khalu punar nanda dvr dvinn varn tul abhƫi suvarasya ca rpyasya ca // te dvr dvinn varn pratimodak abhƫi suvarasya ca rpyasya ca // te dvr dvinn varn pratikla abhƫi suvarasya ca rpyasya ca // te khalu punar nanda dvr catur varn phalikaphalakni abhnsu suvarasya ca rpyasya ca muktye ca vairyasya ca // te dvr dvinn varn phalakastr abhnsu suvarasya ca rpyasya ca // te khalu punar nanda dvr dvinn varn elk abhƫi suvarasya ca rpyasya ca // te dvr purato ikni mpitni abhnsu tripauruanaikhanyni tripauruoccni dvdaapurua-udvedhena citri daranyani saptn varn suvarasya rpyasya muktye vairyasya sphaikasya musgalvasya lohitikye ca // tni khalu punar nanda dvri dvihi dvihi hemajlehi praticchann abhnsu sauvaramayena ca rpyamayena ca hemajlena / sauvarasya hemajlasya rpyamay-o [_Mvu_3.229_] kikik abhnsu rupyamayasya hemajlasya sauvarik kikik abhnsu // te khalu punar nanda hemajln vteritn vtasaghaitn ghoo nicarita valgu manojo asecanako apratikla ravaya // tadyathpi nma pacgikasya tryasya kualehi vdakehi samyakpravditasya ghoo nicarati valgu manojo asecanako apratikla ravaya evam evnanda saghaitn nicarati valgu manojo asecanako apratikla ravaya // indratapan khalu puna nanda rjadhn aviny abhƫi imehi evarpehi abdehi sayyathda hastiabdehi avaabdehi rathaabdehi pattiabdehi bherabdehi paavaabdehi akhaabdehi veuabdehi vabdehi gtaabdehi vditaabdehi [gtavditaabdehi] anatha khdatha pibatha detha dnni dharma caratha ramaabrhmaeu bhadram astu vo ti abdehi // ___indratapany punar nanda rjadhny valay nma ya abhƫi citr darany saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musgalvasya lohitiky dvdaa yojanni udvedhena catvri yojanni abhiniveena // ida avocad bhagavn ida vaditv hy athpara etad uvca st / indradhvajo nma abhƫi st suvaravaro atapuyalakao // mahnubhvo i saghanyako vineti so koiatni sapta / [_Mvu_3.230_] puraskto ramaagaasya nyako so prvie indratapan sunirmit // indradhvajo nanda tathgato 'rha samyaksabuddho mahdhvaja tathgatam arhanta samyaksabuddha vykrt* // mahdhvajo nanda tathgato rha samyaksabuddha dhvajottama tathgatam arhanta samyaksabuddha vykrt* // dhvajottamo nanda tathgato rha samyaksabuddho dhvajarucira tathgata vykrt* // dhvajaruciro nanda tathgato rha samyaksabuddho dhvajaketu tathgata vykrt* // dhvajaketur nanda tathgato ketudhvaja tathgata vykrt* // ketudhvajo nanda tathgato rha samyaksabuddha dhvajadhvaja tathgata vykrt* // dhvajadhvaja nanda tathgata dhvajamaparjita tathgata vykrt* // dhvajamaparjita nanda tathgato aparjita tathgata vykrt* // aparjito nanda tathgato supratpa tathgata vykrt* // supratpa nanda tathgata pradpa tathgata vykrt* // pradpo nanda tathgato supratihita tathgata vykrt* // supratihito nanda tathgato ngamuni tathgata vykrt* // ngamunir nada tathgato mahmuni tathgata vykrt* // mahmunir nada tathgato munipravara tathgata vykrt* // munipravara nanda tathgata savtaskandha tathgata vykrt* // savtaskandha nanda tathgato badhuma tathgata [_Mvu_3.231_] vykrt* // bandhumas tathgata nandria tathgata vykrt* // arias tathgata nanda vijitvi tathgata vykrt* // vijitv tathgata nanda krakucchanda tathgata vykrt* // krakucchandas tathgato nandsamasama tathgata vykrt* // asamasamas tathgata nanda prabhakara tathgata vykrt* // prabhakaras tathgata nanda oghaja tathgata vykrt* // oghajas tathgato nanda mahbala tathgata vykrt* // mahbalas tathgata nanda sujta tathgata vykrt* // sujtas tathgata nanda pragata tathgata vykrt* // pragatas tathgata nanda mahprasda tathgata vykrt* // mahprasdas tathgata nanda sukhendriya tathgata vykrt* // sukhendriyas tathgata nanda nakatrarja tathgata vykrt* // nakatrarjas tathgata nanda atapupa tathgata vykrt* // atapupas tathgata nanda viraja tathgata vykrt* // virajas tathgata nanda brahmasvara tathgata vykrt* // brahmasvaras tathgata nanda irashvaya tathgata vykrt* // ___irashvaye khu nanda tathgate pupvat nma rjadhn abhƫ dvdaa yojanni ymena purastimena pacimena ca sapta yojanni vistrea dakienottarea ca saptahi prkrehi parikipt sauvarehi sauvaracchadanehi saptahi tlapakthi parikipt citr darany saptahi varehi prvavad yvat suvarasya tlaskandhasya rpyamay patr phal ca // te khalu punar nanda tlaskandhn vteritn vtasaghaitn valgu manoja ghoo nicarati // ye punar nanda [_Mvu_3.232_] tatra pupvaty rjadhny umanuypey te tena tlapatraphalanirghoea pacahi kmaguehi samarpit samanvagbht krŬensu pravicrayensu // pupvat khalu punar nanda rjadhn saptahi vedikjlehi parikipt citr darany saptn varn indratapanrjadhnvat* // tatra pupvaty rjadhny any abhƫi imehi evarpehi abdehi sayyathda hastiabdehi avaabdehi rathaabdehi pattiabdehi bherabdehi paavaabdehi akhaabdehi veuabdehi vabdehi gtaabdehi vditaabdehi anatha khdatha pibatha detha dnni dharma caratha ramaabrhmaeu bhadram astu vo ti abdehi pr // tasy rjadhny valay nma ya abhƫi citr darany saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musragalvasya lohitikye / dvdaa yojanni udvedhena catvri yojanni abhinivea // ida avocad bhagavn ida vaditv hy athpara etad uvca st / ete buddhna paraparye irashvayo pacchimako abhƫi // mahnubhvo i saghanyako vineti so koiatni sapta / puraskto ramaagaasya nyako so prviat pupavat sunirmit // irashvayo nanda tathgato ngakulottama tathgata vykrt* // ngakulottamas [_Mvu_3.233_] tathgata nanda kamottara tathgata vykrt* // kamottaras tathgata nanda ngottama tathgata vykrt* // ngottamas tathgata nandgottama tathgata vykrt* // agottamas tathgato vsava tathgata vykrt* // vsavas tathgata candrima tathgata vykrt* // candrimas tathgata nanda hetumanta tathgata vykrt* // hetumantas tathgato jinendra tathgata vykrt* // jinendras tathgato nanda jbunada tathgata vykrt* // jmbunado nanda tathgatas tagaraikhi tathgata vykrt* // tagaraikhir nanda tathgata paduma tathgata vykrt* // padumas tathgata kauiyagotra tathgata vykrt* // kauinyagotro nanda tathgato kauinyagotram eva tathgata vykrt // ida avocad bhagavn ida vaditv hy athpara etad uvca st / ete buddhn paraparye kauinyagotro pacimako abhƫ // trayo ime buddhaat udr kauinyagotr nma abhƫi sarve // mahnubhv isaghanyak ekatra kalpe upalhvayasmi / trayo trayo koiatni te mahsanipto abhƫi rvak // [_Mvu_3.234_] trayo trayo varaat ca te yuprama abhu rvak / treviad varasahasri te saddharmo asthsi parinirvtn // pacimako nanda kauinyasagotro tathgata candana tathgata vykrt* // candano nanda tathgato viraja tathgata vykrt // viraja nanda tathgato hitei tathgata vykrt* // hite nanda tathgata suptra tathgata vykrt* // suptre khalu punar nanda tathgate abhayapur nma rjadhn abhƫ dvdaa yojanni ymena sapta yojanni vistarea dakienottarea saptahi sauvaraprkrehi parikipt saptahi tlapakthi citrhi daranyhi saptavarehi / pupvatrjadhnvat sarvaprakrehi varany // tatrpi valay nma ya citr darany saptavarehi // suptra nanda tathgata samyaksabuddho dharmanetrm avalokayanto pariprakalpaata asthsi // sa varua tathgata vykrt* // ida avocad bhagavn ida vaditv hy athpara etad uvca st / suptrast paramahitnukampako saddharmanetrm avalokayanto / asthsi so kalpaata annaka dvtriat konayut vinesi // abhayapurasmi kemavaistrika prvacana karitv varuottama vykrt* // varuottamo [_Mvu_3.235_]___ nanda tathgato dhtarëra tathgata vykrt* // dhtarëro nanda tathgato veturëra tathgata vykrt* // veturëra nanda tathgata ikhi tathgata vykrt* // ikh nanda tathgata ikhi eva tathgata vykrt* // ete buddhn paraparye dvëai buddh ikhinmashvay / sarve abhƫi padumasmi kalpe mahnubhv arisaghasdan vinesi te rvak satpath pth // pacimaka nanda tathgato virƬhaka tathgata vykrt* // virƬhakas tathgata sunetra tathgata vykrt* // sunetras tathgata sujta tathgata vykrt* // sujta nanda tathgata ekin divasavrea caturati sahasranayutni rvak vinetv tam eva divasa parinirvto // tasya khalu punar nanda tathgatasya triad varasahari saddharmo asthsi // ida avocad bhagavn ida vaditv hy athpara etad uvca st / sujto nanda tathgato utpala tathgata vykrt* // utpalas tathgato brahmottama tathgata vykrt* // brahmottamo nanda tathgato sudarana tathgata vykrt* // sudarane nanda khalu puna tathgate devapur nma rjadhn abhƫi dvdaa yojanny ymena sapta yojanni vistrea saptahi sauvaraprkrehi [_Mvu_3.236_] saptahi tlapakthi parikipt abhƫi citrhi daranyhi saptavarehi abhayapur iva varany // ete buddhn paraparye sudarano pacimako abhƫi / mahnubhvo narasaghanyako vinesi so koisatni tri / puraskto ramaagaasya nyako so prvie devapur sunirmit // sudarano nanda tathgato arthadara tathgata vykrt* // arthadar nanda tathgato mla tathgata vykrt* // mlo nanda tathgato auahi tathgata vykrt* // auaho tathgato nanda hitaiin tathgata vykrt* // hitai nanda tathgato jmbnada tathgata vykrt* // jmbnada nanda tathgata sla tathgata vykrt* // sla nanda tathgata abhijita tathgata vykrt* // abhiji nanda tathgato jinavaruttama tathgata vykrt* // jinavaruttama nanda tathgata samatabhadra tathgata vykrt* // samatabhadra nada tathgata aivimala tathgata vykrt* // aivimalas tathgata paurka tathgata vykrt* // pauarkas tathgata candrima tathgata vykrt* // candrimo nanda tathgato bhvittma tathgata vykrt* // bhvittm tathgato [_Mvu_3.237_] oghaja tathgata vykrt* // oghajas tathgato nandbhaya tathgata vykrt* // abhayas tathgata nanda svayaprabha tathgata vykrt* // svayaprabha nanda tathgato mahbala tathgata vykrt* // mahbalas tathgata ditya tathgata vykrt* // dityas tathgata pratpavanta tathgata vykrt* // pratpavantas tathgato hite tathgata vykrt* // hite nanda tathgato dhvajottama tathgata vykrt* // dhavjottamas tathgato dhvajadhvaja tathgata vykrt* // dhvajadhvajas tathgata ketu tathgata vykrt* // ketus tathgata ketttama tathgata vykrt* // ketttamas tathgato asahya tathgata vykrt* // asahyas tathgato jmbnada tathgata vykrt* // jmbnadas tathgata slarja tathgata vykrt* // slarjas tathgato nandkutobhaya tathgata vykrt* // akutobhaya tathgata nirmita tathgata vykrt* // nirmitas tathgato upanta tathgata vykrt* // upantas tathgato jinendra tathgata vykrt* // jinendra nanda tathgato jinendram eva tathgata vykrt* // ete buddhn paraparye jinendranma pacimako abhƫi / trayo ime buddhaat udr jinendr nmena abhƫi sarve // mahnubhv isaghanyak ekasmi kalpasmi mahyaasmi / trayastrayo koiatni te mahsannipto abhu nyakn // [_Mvu_3.238_] trayastrayo varasahasri te yuprama abhu nyakn / trayastriad varasahasri te saddharmo asthsi parinirvtn // pacimako jinendras tathgata sarvrthadarinan tathgata vykrt* // sarvrthadar tathgata nanda dharmanetrm avalokayanto kalpasahasra loke asth aoka ca tathgata vykrt* // aoko tathgato dhvajottama tathgata vykrt* // dhvajottamas tathgato nyagrodharja tathgata vykrt* // nyagrodharjas tathgato vipulayaa tathgata vykrt* // vipulayao nanda tathgato jayanta tathgata vykrt* // jayanta nanda tathgata kyamuni tathgata vykrt* // kyamunismi khalu punar nanda tathgate samyaksabuddhe sihapur nma rjadhn abhƫi dvdaa yojanny ymena sapta yojanni vistrea saptahi suvaraprkrehi parikipt saptahi tlapakthi citrhi daranyhi saptavarehi // prvavad indratapan iva varany / tatra sihapury valay nma yair abhƫi / prvavad varany // ete buddhn paraparye kyamuni pacimako abhƫi / mahnubhvo isaghanyako vinesi so koiatni tri / puraskto ramaagaasya nyako so prvie sihapur sunirmit // [_Mvu_3.239_] kyamunir nanda tathgata sarvadayan tathgata vykrt* // sarvadayas tathgata nandtyuttama tathgata vykrt* // atyuttamas tathgata uttara tathgata vykrt* // uttaras tathgata samitvina tathgata vykrt* // samitv tathgato dharmanetrm avalokayanto paripra kalpasahasra loke asthsi baladatta ca tathgata vykrt* // baladattas tathgato bhgratha tathgata vykrt* // bhgrathas tathgato agrasa tathgata vykrt* // agrasas tathgato ngottama tathgata vykrt* // ngottamas tathgato ngabala tathgata vykrt* // ngabalas tathgata pupa tathgata vykrt* // pupas tathgata puputtara tathgata vykrt* // puputtaras tathgato meru tathgata vykrt* // merus tathgato ratngni tathgata vykrt* // ratangnis tathgata pupakta tathgata vykrt* // pupaktas tathgata dpakara tathgata vykrt* // dpakara nanda tathgate dpavat rjadhn abhƫ dvdaa yojanny ymena sapta yojanni vistrea saptahi sauvaraprkrehi saptahi tlapakthi citrhi daranyhi saptavarehi parikipt / sarva prvavad varanya // ete buddhn paraparye dpakaro pacimako abhƫi / mahnubhvo isaghanyako vinesi so rvakasahasri ati / puraskto ramaagaasya nyako so prvied dpavat sunirmit // [_Mvu_3.240_] dpakara nanda tathgato sarvbhibhu tathgata vykrt* // sarvbhibhs tathgata padumuttara tathgata vykrt* // padumuttaras tathgato atyuccagmi tathgata vykrt* // atyuccagm tathgato yaottara tathgata vykrt* // yaottaras tathgata kyamuni tathgata vykrt* // kyamunis tathgata arthadari tathgata vykrt* // arthadaris tathgatas tiya tathgata vykrt* // tiyas tathgato puya tathgata vykrt* // puyas tathgato vipayi tathgata vykrt* // vipay tathgata ikhina tathgata vykrt* // ikh tathgato vivabhuva tathgata vykrt* // vivabhs tathgata krakucchanda tathgata vykrt* // krakucchandas tathgata konkamuni tathgata vykrt* // konkamunis tathgata kyapa tathgata vykrt* // kyapas tathgata kyamuni tathgata vykrt* // kyamunir aha tathgata maitreya tathgata vykrt* // maitreye khalu punar nanda tathgate ketumat nma rjadhn abhƫi dvdaa yojanni ymena sapta yojanni vistrea saptahi sauvaraprkrehi saptahi tlapakthi citrhi daranyhi saptavarehi parikipt / sarva prvavad varanya // ete buddhn paaraparye maitreyo pacimako bhaviyati / mahnubhvo isaghanyako vineyati koiatni saptati / puraskto ramaagaasya nyako pravekyati ketumat sunirmit // [_Mvu_3.241_] vanditabuddhn khyt puruadamyasrathin / indradhvajto yva angato vpi maitreyo // st dityavat tapati pratapanta tejas puruasiha / pcchati aokrme nando jina jitaklea // adbhuta krti bhagavata . . . yao cdbhuto daadisu / ki karma kari bhagav yena tapasi loke sadevake // rutv ca so mahari saayaalynantakanirght / pratibhaati satvasro nandam asagavacanye // nanda ryatu me ydam ropita kualamla / buddhehi rvakehi ca tahi tahi sasarantena // bodhi abhiprrthayat prrthayamnena acyuta sthna // sumahant adhikr may kt hacittena // dpakare ca buddhe sarvbhibhusmi buddhe nanda / padumottare ca buddhe atyuccashvaye . . . . . // yaottarasmi ca kyasihe ca arthadarismi tiye / puye cpi naruttame vipayismi cpi sabuddhe // ikhismi pi krakucchande mahpraje konkamuni kyape / sumahant adhikr kt may hacittena // [_Mvu_3.242_] ete mahnubhv anant . . . . . lokavirut / udr satkt may tena prabhavmi nanda // tena yao atuliy ca krt abhyudgat daadisu / tena aha virocmi sadevake sabrahmake loke // rutvna ca so vacana avitathavacanasya lokanthasya / nandito hacitto nando uttara pcchet* // kevaciram att te sabuddh enti lokasmi ucyat / kevacira asthsu hitya sarvasya lokasya // eva kanakaprako ho sabuddho muditamnaso / ciraklam atyattn krtayati mahario buddhn* // ea paramrthadar samatulyo samasamo ca buddhehi / darayati prtihrya buddho tatha sarvabuddhehi // buddhnm ea viayo acintiyo atuliyo asakhyeyo / saho smi bhagava rutv vacana amtakalpa // ananto adhigato artho sadevakabrahmakasya lokasya / buddhn ea viayo acintiyo ea anyehi // eko kyakumro kyasuto kiyottamakulno / kyakulanadijanano buddho tatha bodhayati loka // dpakarasya atyaye paripra kalpako nanda / [_Mvu_3.243_] sarvbhibh daabalo dploke samutpadye // astagate ca tasmi sarvbhibhunyake . . . . . / padumottaro daabalo kalpaatasahasre utpadye // tasya parinirvtasya padumuttarasya sugatasya . . . . . / atyuccagmi bhagav kalpaatasahasre utpadye // atyuccagminthe parinirvte lokavirute pur vai / pacahi kalpaatehi yaottaro buddha utpadye // nirvte yaottarasmi namondhakre pranae lokasmi / kyamuni buddhavro kalpaatena samutpadye // nirvte kyamunismi sabuddhe arthadari upapadye / navanavate kalpasmi nanda imasmi upapadye // pacanavate ca kalpe tiyo upapadye lokapradyoto / dvnavate ca puyo nararabha loka utpadye // eknanavate ca kalpe vipay . . . loke upapadye / trie ca kalpe ikh vivabh caiva utpadye // krakucchando mahloko konkamun ca kyapair ca / aham eva cnanda utpanno bhadrakalpasmi // vykto may mahtm bhaviyati buddho angate dhvne / maitreyo mahnubhvo nanda imasmi kalpasmi // kalpam aea bhagav dpakaro buddho loke asthsi / sarvbhibhu ca kalpa asthsi hitya lokasya // pratipr varakoi padumottaro pi loke asthsi / [_Mvu_3.244_] atyuccagmi bhagav varaatasahasram asthsi // yaottaro navati varasahasri arthadar asthsi / pacanavati ca tiyo dvnavati puya asthsi // ati varasahari buddhasya vipasyino pur yu / saptati varasahasri ikhsya yus tad si // ai ca vivabhuvasya pacat krakucchandasya puryu / triat konkamuner viat puna kyapairisya // asmkam api nanda etarahi parttaka asmi loke / varaatamtram eva yu kydhirjasya // [eke asthsu ddhye eke asthnsu karma / ddhikarma sthapetvna antar parinirvt //] dityo va tapanto aradasmi udgato yathke / yojanaata prabhye dpakaro spharitvsthsi // prabhsayanto daadia dharma deayato dullabhotpda / lokn dpeti tena dpakaro ti se s saj // sarvbhibh daabalo abhibhya prikoisahasri / amtapadasmi vinesi tena se saj anabhibht // padumottaro puravare udynagato sare abhiramanto / [_Mvu_3.245_] adari rathacakramtra sarasmi abhyudgata paduma // so tatra abhiruhitva nidi paryaka bhujitv / sparesi pacbhij milyamne mahpadume // pacbhijo bhtva ddhiye vaihyasam abhyudgamya / uparitya bodhimla daabalo sarvajat prapta // udgamya tlamtra asthsi atyuccagm bhagav / tena . . . . . . . atyuccashvayo ti saj // vaistrika abhƫi prvacana . . . adntadamakasya / aparimitayao bhagavato tena yaottaro ti abhu saj // ddhasphtapuravar nikramya kiyo gautamagotro / apahya ratn sapta so kyamunti abhu saj // arthasmi arthadar arahatve vinesi rvakaatni / tena samaj loke abhƫi jina arthadarti // tiyamahe vartante tiyo utpadye lokapradyota / tena samaj loke timirpanudasya tiyo ti // puyamahe vartate puyo utpadye lokapradyoto / tena samaj loke nakatrashvayo sa puyo ti // animiasamantacakurvipay rpi payati anryo / vipayti viuddhanayano tena vipay abht saj // [_Mvu_3.246_] artha pi arthakari vidhni anusate pthivplo / tena . . . . bhagavato vipayti abhu samaj // abhisabudhyitva jino oloketi vipay ya loka / kearidharma dv tena vipayti abhu saj // yasyutpd loke hutsano va prajvalito samruto / atiriva ikh pradpyate tena ikhti abhu se saj // utpanne ca jinendre devo tad pravarati acchinna / dhrhi tenudgamsi ghoo vivabhusya si saj // krakucchandasya bhagavato konkamunisya kyapairisya / kulavat prabhtni mtpitnmadheyni // dityagotro tejasv ikvkukulasabhavo / jtta katriyo agro bhagav agrapudgalo // ajite brhmaakule anekaratnasacaye / apahya vipul km pravrajiyati brhmao // ddhisphte kule caiva sumatipratimaite / pthivmae maitreyo bhaviyati angate // prathamasmi sannipte aavati koiyo bhaviyanti sarvem eva arhantn vaibhtn dhutarajn / dvitye pi sannipte caturnavati koiyo bhaviyanti [_Mvu_3.247_] sarvem arhantn vaibhtn dhutarajn / ttyasmi sanipte dvnavati koiyo bhaviyanti sarvem arhat vaibhtn dhutarajn // dpakaro mahprjo jtye si katriyo / sarvbhibh daabalo so jtye si brhmao // padumuttaro daabalo jtye si katriyo / atyuccagm bhagav jtye si brhmao // yaottaro kyamunir jtye si katriyo / arthadar ca tiyo ca puyo cpi naruttamo / jtye brhma ete bhvittm mahario // vipay ca ikh caiva vivabh caiva katriy / krakutsando konkamuni kyapa cpi brhma // uddhodanasya rjo ikvkujasya putro myya / kyakulanandijanano kyo bht kyasukumro // koataparivro spharitva sasurevaraloka virajo / vimukto vimuktacitto maitreyo bhaviyati samaj // dvihim eva te kulehi utpadyanti narottam / ktriyakule ca prathama athavpi brhmaakule // yad hi agr khyt lokasmi bhonti katriy / tad katriyakule buddh utpadyanti narottam // [_Mvu_3.248_] yad tu guasakhyt lokasmi bhonti brhma / tad brhmaakule buddh utpadyanti maharia // caturmahpathe dv lokajyeha dpakara / jaila prastave ho bodhi prarthento anuttar // suvarapupa . . . . grahetvna ktjali / sarvbhibhu okiresi bodhi prrthento anuttar // hemapiasak pup grahetv pupa ajali / padumuttara cokire ha bodhi prrthento anuttar // atyuccagm bhagav lokasya anukampako / hirayena okire ha bodhi prrthento anuttar // yaottara mahbhga bhikusaghapuraskta / upsanena pratimne bodhi prrthento anuttar // gadh grahetv . . . surabhigadh mahrah / kyamuni okire ha bodhi prrthento 'nuttar // suvararpyavairya grahetvna ktajali / arthadari okire ha bodhi prrthento anuttar // tiya cha lokantha samukh ha abhistave / pratyutpannaprayogena bodhi prrthento nuttar // puya cha sampanno saho prjalkto / namasyamno asthsi bodhi prrthento nuttar // [_Mvu_3.249_] vipayi dv gata prams va candrama / ajina prastare mrge bodhi prrthento nuttar // ikhina lokrthecara bhikusaghapuraskta / tarpesi khdyabhojyena bodhi prrthento nuttar // vivabhuva ca mahrhehi cvarehi sarvaka / cchdaye sapraho bodhi prrthento anuttar // trihi ca lokanthehi brahmacarya care aha / kyapo m viykr bodhi prpsyasi anuttar // pacahi kt yeva trhi prrthaymi nirvti / trhi ca vsito loke triako ca vivartita // ekanavatismi kalpe yad loke vivartito / atha anye bodhisatvo nava kalpni sasare // vryakyena sampanno prajpthusamhito / nava kalpni sthyesi vryea puruottama // vryantu yantreti bodhi ananyabhëita bala / na ca vrya na praasta bodhyagabalam indriya // prahnadnada[masaya]mena samudgacchanti narottam / vivartamne lokasmi bhavanti puna pugav // te bodhi kalpaatena samudnenti narottam / atha ekanavate kalpe sabuddho kyapugavo // [_Mvu_3.250_] dnala parighya bodhisatv mahya / dna la ca praj ca varayanti mahari // buddhna dna sugatena deita anomanyyena anomabuddhin / tda sugatam anusmaranto nirmi ko na labheta prti // idam avocad bhagav sadevamanuysuraloko bhagavato bhëitam abhyanandat* // _____sampta bahubuddhastra // mahnta dharmasabhra mahjanahitvaha / mahvastu mahjna bhadantasugatena hi / sarvasatvn hitya sabuddhena prakita // ye ca deenti saddharma ӭonti ye ca deita / sarve te adhigacchanti nirvapadam acyuta // sarvadadasya pura jtir abhƫi siddh cradnadamathair jagathite / savighnarpacarito tad abhƫi akro m cyvayiyati mamea ito grasthnta // so nirmiitva naraka sarvadasya tasya ye dnaraguav prapatanti atra / [_Mvu_3.251_] sahtya vra vata ta dukham evarpa dna nidna sarvasatva sukh bhavantu // akro bravt praamadnadamena vra ki prrthayet* bhagavatsukhat paratra / so hy abravt bhagavatpure nsti kya prg eva kho bhagavatpura-arthikeu // yatra na jnati jar na ca mtyu vydhi na ca . . . priyajana priyaviprayoga / nta nirlaya nirantaradukhamoka prrthaymi padam acyuta nirvti ca // so hy abravt paramadukaram etat sthna bodhvibodhanaka kmaratipraha / nivartaya mata svaka janayhi chanda kmasukhe viamabhogasukhe ca ramye // akrsana yadi bhave mama nityakla sarvai ca kmaratibhi na ca viprayoga / na tv eva kmaguasaukhyanibaddha buddhi sarvajatya praidhi na nivartayeya // divyni mnuasukhni ca yni loke ya ceha janmani sukhsti sukha yam rdhva / te kalpakoinayut sukhito bhaveya [_Mvu_3.252_] sarvajatye praidhi na nivartayeya // dukhni yni ca ihsti ca ryate ca ye kalpakoinayuteu bahuprakra / te dukha kalpanayut dukhito bhaveya sarvajatya praidhi na nivartayeya // yvantarea paramrthavid bhaveya tvantara yadi avcigato vaseya / vrya ca me na pratisaharaya akya sarvajatya praidhi na nivartayeya // . . . . . . . . . . . . . . . . . . . . . . yac ca bla / bhujeya ayogua pibeya vilnaloha sarvajatya praidhi na nivartayeya // ptlamadhye nivase vadhakehi srdha khajje arra ca puna puna sajaneya / tad dukha tdakam udvahitu samartho sarvajatya praidhi na nivartayeya // araaktivara yadi varayi tkadhra sarva arra yadi chijjati ta aea / tad dukha tdakam udvahitu samartha sarvajatya praidhi na nivartayeya // [_Mvu_3.253_] yadi gagavlukasameu karitva pj buddheu pacaha labheyam imam agrabodhi / ta tvad drgha bhava sasritu samartha sarvajatya praidhi na nivartayeya // garbhsaye yadi bhave mahakalpako jta ca jtiata khijjeya aga me so / tad dukha tda arragata saheya sarvajatya praidhi na nivartayeya // yni ca dukh narake tatha tiryagyony pretamanuyakabhaveu bahuprakra / ta dukha sarva nipate yadi me arra sarvajatya pranidhi na nivartayeya // yvanti pranayut vinayeya loke tvanti kalpanayut narake vaseya / ta dukha tvaciram udvahitu samartha sarvajatya praidhi na nivartayeya // nha puna ito nivartayitu samartha eo so nicaya kto jagato hitrtha / yvan na prptam amta pariprams sarvajatya praidhi na nivartayeya // sanha ea dha vajramayo sanaddho dne dame vratatape na me asti khedo / [_Mvu_3.254_] satvna mocayitu ha apunabhavya sarvajatye praidhi na nivartayeya // eva nicitamat suvinicitrth bodhnibaddhahday vicaranti loke / laghitabahubhir iva pragat samudra prptonti bodhi sabala namuci nihatv // atha khalu rj uddhodano yad bhagav nyagrodhrme pauruamtra vaihyasam antarke vividhavicitri yamakaprtihryi karoti yad rhur asurendro vemacitr asurendro mucilindo asurendro anye ca air asuranayutni anuttar samyaksabodhi vykaritv bahni ca prakoisahasri rye dharme pratihpayitv tman ca rotpattiphala sktktv dasatyo avipartaparyayo stu sane utthysanto yena bhagavs tenjali pramayitv bhagavato purato ima udna udnayati // labdh me putra sulabdh lbh yasya me edo putro dvipadnm uttama sarvaguair upeta / amohanto putra saphala cakravartirjyam apahya mahnta ca jtivarga vijahitv abhinikramaa / amoha te saphala avari dukara cra aho amoha te saphalaktena bodhi prpt / amohante saphala ca dharmo prakita yasya te sado nsti sadevake loke samrake sabrahmake saramaabrhmaavapake prajy sadevamnusury // mampi putra amoha saphala ca jvita [_Mvu_3.255_] yasya mama viaye edo putro utpanno asado sarvaloke devamanuym agro // sdhu putra sarvaloke arthasamahitai anukapako anukapm updya mampi putra anukampm updya yvataka kapilavastu vsa vasitukma ta devasika rjakule bhujeti // adhivsaye khalu bhagav tubhvena // ___atha khalu rj uddhodano bhagavato tubhvendhivsan viditv ho prto saumanasyajto savtto bhagavata pdau iras vanditv triktva pradakiktv yena bhikusagha tenjali pramayitv prakrmi // atha khalu rj uddhodano tasyaiva rtrytyayena prabhta khdanya bhojanya pratijgaritv kapilavastunagara siktasama ktv apagataraja apagatapëaarkarakahalla muktapupvakra gandhaghikvidhpita citraduyaparikipta vitatavitna osaktapaadmakalpa yva ca kapilavastu yva ca nyagrodhrma atrntare naanartaka-llamallapisvarik kumbhatik veuvaasvaradvistvalaobhikakhelukabhakagyanakapacavauk dee dee sthpit tath bhagavato mahat rjnubhvena mahat rj-ddhyena nagarapraveo bhavey // ___bhagav dni aparejjukto na ctikle na ctivikle mgadhake prtare vinsayitv ca prvaritv ca bhikusaghapuraskta bhikusaghaparivto dakiena riputro vmena maudgalyyano nuphato nandabhiku / dvayoparjika gacchanti / hasaprana buddh bhagavanto gacchanti // dharmat khalu punar buddhn bhagavat nagarapravee [_Mvu_3.256_] yad bhagavn nagara praviati av heanti hastina kraucanda mucanti mor ntyanti kokil tuatuyati aghaitni vdyni vdyanti pegatny bharani rasanti / andh caku tanmuhrta pratilabhanti / vadhirs tamuhrta rota pratilabhante / unmattaks tamuhrta smti pratilabhante / viaptak nirvi bhavanti / ye jan arddh mandaprasds te dni pratisavidit bhavanti // ___atha bhagav nagara praviati // samanantara bhagavat kapilavastunagaradvre pdatal upakipt tad iya mahpthiv avikra kampe saprakampe sapracale sapravedhe purastima unnamati pacimaka onamati pacimam unnamati purastima onamati dakia unnamati uttar onamati uttar unnamati daki onamati // bhagav dni kapilavastu nagara pravia anuprvea pitur niveanam anuprpta // tehi dni kapilavstavyehi kyehi ky saniptetv ghoa krpit bhavanto na kenacid rhulasycikitavya tva bhagavata putro ti yo cikiyati tasya vadho dao // ___bhagav dni nityaka rjakule bhujati // atha khalu mahprajpat gautam rjna uddhodana vijpayati // mahrja yadi eva anukla bhavey tata bhagav mama kule bhujey // rj ha // gautam eva karohi // atha khalu mahprajpat gautam yena bhagavns tenopasakramitv bhagavata pdau iras vanditv [_Mvu_3.257_] yena bhagavs tenjali pramayitv bhagavantam etad avocat* // adhivsayatu bhagav uvetanye bhaktena svake niveane // adhivsayati bhagav tƫbhvena // atha khalu mahprajpat gautam bhagavata tubhvendhivsan viditv prabhta khdanyabhojanya pratijgaritv tasyaiva rtry atyayena svaka niveana suktasama krpita osaktapaadmakalpa muktapupvakra dhpitadhpana / bhagavato mahrha sana prajapita yathopaka ca bhikusaghasya // atha khalu bhagav klyam eva nivsayitv ptracvaram dya bhikusaghapuraskto yena prajpatye gautamye niveana pravio / nidi bhagavn prajapta evsane yathsana ca bhikusagha // atha khalu mahprajpat gautam svahastameva prabhtena khdanyabhojanyena buddhapramukha bhikusagha satarpayi sapravrayi // bhagav dni ya kla bhuktadhautapir apantaptro bhikusagho ca tato bhagav mahprajpatgautamye antapurikn ca anuprvyadharmadea prameti / yat tad buddhn bhagavat anuprvyadharmadean / tadyath dnakath lakath svargakath puyakath puyavipkakath // prasdi mahprajpat gautam prasannacittya puna bhagav catvry ryasatyni prakayati / dukha dukhasamudaya dukhanirodha mrga // mahprajpatye dni gautamye tatrsane niaya viraja vigatamala dharmeu dharmacakurviuddha // ___rhulo dni bhagavato chyye spa / tasya dni sarvaromi hni sarvagtri praklinnni sarvaarra ca prita / bhagavata chyye niditv [_Mvu_3.258_] bhagavantam animia nidhyyati // rhulo dni mtara pcchati // ambe kahi pit gato // yaodhar ha // putra dakipatha gata // rhula ha // ambe kenrthena dakipatha gata // yaodhar ha // vijyena gato // rhula ha // kisya dni so mama tto na kicit obhana preayati // yaodhar ha // putra katriyehi mrgo viruddha // tad yadi gacchyati tad svaya gamiyati // rhulo ha // ambe ki ea ramaako mahya jtiko bhavati / na kahicit* mama edo mano nipatati yathya ramao / manym aha idn me sarvahdaya harati / ta nhetuka yan mama imasya ramaasya saha daranena da prema atiriva (utpdita) yath nnye kyn / tan manym aha pit va so mama // s dni yaodhar ha // putra na eo tava pit // rhulo dni mtkaruakahikya ycati // ambe anyavaya me cikhi ko mama ea ramaako bhavati // tasy yaodharye premnasnehena hdaya paripŬita / payati ki se kariymi / yadi tva cikiya vadho dao / atha dni ncikiya svako me putro parivacito bhaviyati / jne ki bhavatu cikiya aha // kma khalu me ky tkena strea agam agni cchindensu sapradlensu na tv eva rhulairisya svakasya putrasya ncikiya // kma khalu me ky kya tkena strea vaddhapaikya payensu na tv evha rhulairisya svakasya putrasya ncikiya // kma khalu me ky kya tkena astrea kahpaamsika pi cchindensu na tv evha [_Mvu_3.259_] rhulairisya svakasya putrasya ncikiya // kma khalu me ky kye api bilaatni pensu na tv evha rhulairikasya svakasya putrasya ncikiya // atha dv gata ta gaavaraparivrita puruasiha / mlitavigata abhimano nidhyyati rhulo sugata // vracakoranayan ajanaprehi muditanayanehi / mtaram avalokayanto nidhyyati rhulo sugata // ta dv upaniaa gaavaraparivrita puruasiha / vatso iva krapako upgame yena sabuddho // so ca mudito narottamo niao . . . . sugatacchyy / mantrayati janan sukha ramaasyeya chy // bahuk kyakumr d may gat daasu disu / bharaabhrabharit no mahya mana prasdeti // yathema këyadhara dv tra pryati me gtra / bhëanta madhuravacana rutvna prita me gtra // jlamduhastapdo samantaprsdiko pradaraniyo / prekanto pi nadmy aham asecanakadarano khu aya // tuo bhavmi dvgacchanta drato kanakavara / pratigacchante tu aha dukhito bhavmi abhvena // payanto nhetuka mahya yamasastava kanakavara / [_Mvu_3.260_] sahadarand* . . . .atiriva mana prasdiyati // manym aha pit mama bhrt tata tahi tahi jtūu / sd mama ramaako tath hy aya prayati gtra // cike mahya janani yadi te da ruta pi v prva / kasyrthye mama so atiriva citta prasdeti // tasya vacana ruitv svakasya putrasya bhëamasya / uam iva vivasanto rhulamt ato abravt* // paridahyate me hdaya paripcchati vcya madhurya so / na akya rhulairisya svakasya putrasya nkhytu // kma khu mahya kya chindensu suniitena astrea / na akya rhulairisya svakasya putrasya nkhytu // kma khu mahya kya ky vaddhapaikya pensu / na akya rhulairisya svakasya putrasya nkhytu // kma khu mahya kya kahpaamsika pi cchindensu / na akya rhulairisya svakasya putrasya nkhytu // kma khu mahya kye ky api bilaatni pensu / na akya rhulairisya svakasya putrasya nkhytu // eo te putra pit ya payasi drato kanakavara / karikra va sakusumita suvaravara prasdaniya // [_Mvu_3.261_] yasyai akhaval bhamukntara r dakiavart / eo te putra pit yasyai prabh ca nicarati // eo te putra pit ya payasi drato kanakavara / klnusrisada pravyata lagadhena // eo te putra pit ya payasi drato kanakavara / himav va ailarj pratihita dhyna catvri // eo te putra pit ya payasi drato kanakavara / nga iva hemavanto abhyudgata ryasaghasya // eo te putra pit ya payasi drato kanakavara / siha iva dhi bal vilokayanta daadisu // eo te putra pit ya payasi drato kanakavara / abho iva gogaasya parivritam ryasaghena // eo te putra pit ya payasi drato kanakavara / candro va prams prabhya loka virocayati // eo te putra pit ya payasi drato kanakavara / sryo va udayanto andhna janeti obhsa // eo te putra pit ya payasi drato kanakavara / akro va devarj puraskto devatgaehi // eo te putra pit ya payasi drato kanakavara / brahm va brahmaloke udrayati adbhuta ghoa // eo te putra pit ya payasi drato kanakavara / [_Mvu_3.262_] slavana va sakusumita dvtrialakaarucirga // eo te putra pit yo nagaravara tv cpi mama ca / avahya nikrnto anapek jtisaghasya // eo te putra pit ya payasi drato kanakavara / ayane sukhaprasupt kahakam abhiruhya niryto // etasya devat hi dvra vivarensu lokanyakasya / abda cntarahye m koci jano rue abda // so tatra mallaviaye mantresi cchandakam sno / cƬ s paright hara uddhodanasaka // bhara kahaka ca . . . upanmaya pthivple / abhivdana ca brhi mtu ca mama narapati ca // anivartita gamiya ktasvakrtha ca gamiymi / ohitabhravialyo puyaketro bhave loke // ohitabhravialyo ktasvakrtho jitakleo jti / gaa anukampamno iha gato va kapilavastu // rhulo dni mtu sakto rutv eo me pit ti tata bhagavato cvarakoake lia ha // ambe yadi ea mama pit bhavati agrasynagriya pravrajiye paitka mrga anveya // samanantara rhulo bhagavata cvarakoake salia / thi dni antapurikhi rvo so // rj dni uddhodano [_Mvu_3.263_] ta rava rutv bhto pcchati // kasyaia ppako abda mahato janakyasya nirgho ydo sarvrthasiddhe abhinikrnte // tata aparehi khyta // deva rhulakumro bhagavata cvarakoake salio aham api pravrajiymti // rj dni uddhodano utkahito utkaha utsjati rjavae // rj dni uddhodano praruo yad rj praruo tad sarva kyamaala prarua / eva dni abhyantarato vhyato ca ekorodana vartati // rj uddhodano roditv ari parimrjayanto yena bhagavns tenopasakramitv bhagavata pdau vanditv eksam uttarsaga ktv dakia jnumaala pthivy pratihpayitv yena bhagavns tenjali pramayitv bhagavantam etad avocat* // parypta ya bhagav cakravartirjyam avahya mahnta ca . . . . eko abhinikrnto tat sdhu bhagava rhulakumra anujnhi ya na pravrajiyati m aya rjavao udviddhiyati // bhagavn ha // caramabhaviko mahrja eo satvo ktdhikro vsitavsano anyehi buddhehi abhavyo eo ghakalatramadhyvasitu / etehi eva skadhehi parinirvpayitavya // rjpi uddhodano rddhaprasano raddadhti bhagavato ha ca // yato bhagavn abhinikrnto tato ekehi asmbhi na akita kicid rhulasya adhikra kartu na jtakarmpi na jakaraakarmpi na kualavardhana / yad bhagava rhulena atyavaya pravrajitavya tat sdhu bhagav gametu sapta divasni saptame divase abhinikramaa kariyati tam eva se bhaviyati jtikarma tam eva cƬkaraa tam eva kualavardhana tam eva abhinikramaa // [_Mvu_3.264_] atha khalu bhagav rhulam mantrayati // nivarthi rhula yath te ayyako apeti tath karohi // rhula dni bhagavato cvarakoak oso // ___yaodharye dni rhula haste ghtv antapura praveito utsagena ghtv nia ha // putra rhula m pravrajhi durabhisabhua nma dni putra manyasi / edni kikaskmi vastri dhretavyni yath iha rjakule edhi mahrhhi ayyhi ayitavya yatheha rjakule edni mni bhojanni bhoktavyni yatheha rjakule / api tu putra rhula pravrjikena bhmy tasastarike ayitavya vkamle eyysana calapukkasakulni piya gantavya kruhaprasannn mukha nirkitavya api vasamna pi ucchia bhojana bhoktavya / api kumbhavsye man ujjhitacoak shartavy arayyatanehi vihartavya / tatra bhairavi abdni ryanti sayyathda sihaabd pi vyghraabd pi bheruakaabd pi / tva ca putra rhula sukumro sukhocito rjakule savddho tva ca putra samarjitako vvaapaavamadhur abd ruamo katha te ratir bhaviyati ta kuha nma sabhuiyasi // tatra sdhu putra rhula iha antapure pacahi kmaguehi krŬhi pravicrayhi ki cnena prvrjyena // rhula ha // ambe na so mama pit mahrjakule savddho // yaodhar ha // evam ida // rhula ha // ambe yo kocit samyagvadamno vade so sukumro paramasukumro ti tat so yo me pit [_Mvu_3.265_] na so bhmy tasastarike ayati vkamle ayysana kalpayati kulkuleu piya carati ucchini bhojanni bhujati arayyatane viharati na so pi nma eva sukumro eva sukhocito tenpi abhisabhuita tad vaya nbhibhuiyma // api ca ambe kmn avahya agrasynagriya pravrajiya atyavaya nirva prpayiymo / api ca ambe yady atra koci dhtim smtim mama eva tatra gaayhi aham eva pravrajiya anveya paitka mrga // yaodhar ha // putrvaya pravrajiyasi // rhula ha // bìha atyavaya // yaodhar ha // nsti moko // rhula ha // nsti // yaodhar ha // parityajasi mama ca ryyaka ca jtivarga ca // rhulo ha // bìha parityajiye // yaodhar ha // ӭu putra yadi tvad atyavaya agrasynagriya pravrajasi tato aindriyehi susavtaguptadvrea viharitavya bhojane ca te mtrajatye bhavitavya / prvartrparartra jgarikyogam anuyuktena bhavitavya / rabdhavryea te bhavitavya / sthnacakramaniadyyogam anuyuktena te viharitavya / api mnsaoita te putra parityajitavya / na caiva buddhaprajaptiikpada atikramitavya / prajapta ca te putra bhagavato ikpada paripra dhrayitavya / api jvitahetor api te putra avetavya / aprptasya nirvasya prptaye susavtena ca te putra bhavitavya // tat kasya heto // gacchanti hi putra strmahallik prsdik darany bhagavato pdavandyo te te putra mtsaj upasthpayitavy / gacchanti putra strkumryo prsdik darany bharaabharit tatra te putra cchando na karayo api tu te [_Mvu_3.266_] putra tasmi samaye dukhnupayin viharitavya anitynupayin viharitavya // yadi aknosi putra rhula pravrajyto citta vinivartayitu tata saprasdo bhavhi // ___atha khalu rj uddhodanena kapilavastunagare attik dinn / yattaka kapilavastusmi nagare smanta dvdaa yojanni yat kicid gandha ca mlya ca pupa ca cra ca ta sarva samudnayatha / yattak naanartaka-llamallapisvarik saniptetha // manas devn vacas prthivn acireìhyn karma daridrm iti // rjo vacanamtrea ta nagaram alakta odhita apagataarkarakahalla dhpaghaikvidhpita avasaktapaadmakalpa citraduyaparikipta vitatavitna muktapupvakra // . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . kikra vividhamlyabhƫa prathamayauvanadharyo / ӭgake sthitni bahni pramadsahasri // prsdagarbhanilay kumrik . . . . tad si / mgik va tvaritatvarit olokanak nidhvanti // uddhodana-tmajasya putro buddhasya rhulo nma / vijahiya . . . . bhagav rjya cavahya pravrajati // [_Mvu_3.267_] paahni ca vyo vdenti varasvar pramucati / hanyanti mdag na cira nirysyati kumro // vallakiparivdinyo madhura gumugumunti koaparighait / . . . . . . . . . na cira nirysyati kumro // dvpi-ajinehi vicitro sanandighoo ratho paricchanna / abhiruhya ratha . . . . abhimano kumro bhinikramati // kmasvastyayanni pighaasahasr amitayaasya / ninadisu agrato rhulasya abhinikramantasya // ete aukaikharjt akakambalakanivast / hastiskadhavaragat kumra niryntam anuynti // ete aukaikharjt akakambalakanivast / vicitrasumadhurabhait kumra niryntam anuynti // rathayugyaynayojana samcita iriye viya payanti / puna arupranayan rjo antapurik dukhit // vraacakoranayano saprati nagaradvram anuprpta / indro va maruhi parivto antapurikhi lalithi // nyagrodhrma gata naruttama nyaka puruasiha / upagamya kanakavara naruttama rhulo pitara // [_Mvu_3.268_] vandati ca uttamayaa yaaprpto mdutalehi jlehi / ra parimrjate ca nararabho kujaraputrasya // ki rhulabhadra phalit niyamaprek tva sakaruarpa / vijahiya bhavntako bhava sparehi nirva // bhagav dni yumanta riputram mantrayati // pravrjehi ariputra rhula sakuiko te bhaviyati // sthaviro dni bhagavanta pcchati // katha bhagava pravrjayiya // bhagavn ha // yath riputra rye dharmavinaye pravrajya kumrabhtasya // bhati aha rhulo buddha araa gacchmi dharma araa gacchmi sagha araa gacchmi / dvitya pi aha rhulo buddho me arao ananyaarao dharmo me arao ananyaarao sagho me arao ananyaarao // aha rhulo yvajjva prtiptt prativiramiya yvajjvam adattdnt prativiramiya yvajjva kmehi mithycrt prativiramiya yvajjva mvdt prativiramiya yvajjva surmaireyamadyapramdasthnt prativiramiya upsaka me dhrehi imehi pacahi ikpadehi // aha rhulo buddha bhagavanta pravrajitam anupravrajmi dvityaka pi buddha bhagavanta pravrajitam anupravrajmi ttya pi rhulo buddha bhagavanta pravrajitam anupravrajito ham asmi // aha rhulo yvajjva prtiptt prativirato vairamaa rmaerasya ikpada yvajjtarparajatapratigraaikpada dhraymi / ime hi daa ikpadni // sthaviro dni rhulasya keny otretv pravrjetv dakiena hastena [_Mvu_3.269_] riputro ghtv vmato maudgalyyano tasastaraka upaviensu // eva dni bhagav kartavya . . . . . divi bhuvi ca virutayaa vintagaarvaka vipulapraja / rvakayuga daabalo mantraye karakandikaro // tk hi indriyi jsyati rhulo ima dharma / pravrajatu kumro so ktnukr bhavatu mahya // klajo risuto . . . . . lokanyaka avaci / pravrjemi katham aha rhulairi mnsaja jinasya // lokam anukampamno brahmasvaro nyako samkhyti / yatha ryadharmavinaye pravrajy kumrabhtasya // vmena grahetv maudgalyyano dakiena upatiyo / pravrjetv eta tasastaraka upaviensu // so valayakni suvarastra ca yasya kye oharati / na bhyo care dukhrtto rtt smaranti daabalasya // vraacakoranayana mt putra vilatmrka / utsage sthpayitv imhi gthhi adhyabhëi // uttamaprvradharo anulepanargavsitaarra / ducaraka srmaya atyantasukhocitena tvay // tyn pramuditavya colakakha varce khanitvna / [_Mvu_3.270_] ucchia bhoktavya api rhula kumbhadsye // tuva suvaranpuro . . . . . . . . . . . / uttaptakcanasabalo jt tuhya abhiramenti // kin tava putra arayena rutv ts ghoa vn / madhuramajgho . . . . . . nakulakn // na dhresi imasmi prvacane . . . . . . ehi putra / pratigaccha parmukhyo na hi sulabha acyuta sthna // rhula ha // yadi mta kecid udghaitaj mampi tatra gaayhi / aham api hi kleamathano anugasa paitka mrga // niiti npito khura rhulo ca maicƬa muceti / tad abhimano . . . . . anusmaranto dvipadareha // dv ca na abhimana udyukta sane daabalasya / ta prpuhi kipra spha nirva sukha nta // ye te putraka dharm jti ca jar ca vtivartenti / t prpuhi kipra iti rhula api so avaca // t irasijasallekh vallitanlakahasahavar / [_Mvu_3.271_] utsagena grahetvna mtsya praticchupati ke // s arupranayan yaodhar dharmavegasajta / putra sva rhulairi apagatakeaira dvna // ta apagataghiliga drumarakta këyaprvtaka / maudgalynupatiy pravrjayi rhulakumra // sa pravrajito tato vai putro dvtriallakadharasya / viharati ikkmo upatiya nirya sthavira // eva tvayi pratirpa yo tva raddhya pravrajitvna / kmaguev anapeko carase aliptamano . . . // lnamodana uci anekasparasavyajanopeta / bhujitva kiyakule piye rhulo carati // tamatimirapaalamathana putra buddhasya rhula nma / sarvravaprahna vandatha iras ca manas ca // atha khalu yaodhar rhulamt yad bhagavn antapurikn mle bhujitv tata yaodhar rhulamt ts jyehikn gauravea pacimake divase yena bhagavns tenjali pramayitv bhagavanta sarvakasagha uvetanya bhaktena nimantreti / adhivsaye bhagav tƫbhvena // atha khalu yaodhar bhagavatas tƫbhvendhivsan viditv h prtisaumanasyajt savtt // tasy eva rtry [_Mvu_3.272_] atyayena prabhta khdanyabhojanya pratijgaritv bahni pratyagrapratni modakni varagandharasopetni pratijgaritv tasyaiva rtrytyayena svaka niveana siktasama krpita osaktapaadmakalpa muktapupvakra vitatavitna bhagavato mahrhsanaprajapti kt yathopaka ca bhikusaghasya // ___atha khalu bhagav klyasyaiva nivsayitv ptracvaram dya bhikusaghaparivrito ntapura praviati // atha khalu yaodhar rhulamt nnprakrehi vastrehi cbharaehi ctmnam alaktv bhagavanta pariviati modakena ca bhagavanta pralobhayati apy eva nma ryaputra agram adhyvasey na ca bhagavato cittasynyathtva // atha bhagav ya kla bhukto dhautapir apantaptro bhikusagho ca tata bhagavat rj uddhodano mahprajpat gautam yaodhar ca rhulamt saparivr dharmay kathay . . . . sadarayitv samdpayitv samuttejayitv sapraharayitv utthysanto prakrmi // ___bhik dni bhagavantam hansu // paya bhagava katha yaodhar sarvlakravibhƫit tmnam alaktv bhagavanta pariviati modakena ca bhagavanta pralobhayati na ca cittasynyathbhvo // bhagavn ha // na hi bhikava etarahim eva anyadpi e yaodhar sarvlakravibhƫit tmna alaktv pariviati modakena ca pralobhayati atrntare ekaӭgajtaka puna kartavya // ___bhagavn anuttara samyaksabodhim abhisabuddhitv tatraiva bodhimle tasastarake niao paryakam abhidyanto prtisukhena saptha sati // iha may bodhidrume agrat prpt [_Mvu_3.273_] saptha pro sabodhi buddhitv jtijarmaraagahanakntrasya paryanta kta / iha may kleamro bhagno devaputramro bhagno iha mama aparimitam asakhyeyapraihit praidhi samddh / ihha bodhidrume anavargrasya . . . . . . . . [sapthapra sabuddho bodhi buddhitv] uttam / santo na utthesi sarvalokasya cetiyo // devakosahasri gagaasmi samgat / pupavara pravarensu saptartram annaka // utpal padum divy puark manoram / sahasrapatr rucir tatra dev pravarati // mra ca durman si kena likhate mah / jito smi devadevena kyasihena tyin // trayastri ca ym ca tuit ye ca nirmit / paranirmit dev ca kmadhtupratihit // lohita candana divya aguru tatha campaka / divy ca pupavari antarkto okire // divya ca ratanacra antarkto osire / akamtrhi dhrhi buddhaketra sphar ima // brahmakosahasri gaganasmi samgat / varati skma cra hi divya lohitacadana // bhmy dev updya uddhvs svayaprabh / [_Mvu_3.274_] e parapar si devathi parisphu // chattradhvajapatkhi antarka parisphua / karonti pjan reh sabuddhasya irmato // bh ca vipul mukt buddhaketra parisphua / bhavgralokadhtyo agniubhr va tihati // prant niray si buddharamibhi sarvao / tbht ca agni sarve ca sukhit abht* // ye nairayika dukha parika tad anantara / nirayeu cyavitvna deveu upapadyiu // sajve klastre ca tapane ca pratpane / pranto raurave agnir lokanthasya ramibhi // avcym atha saghte pratyekanirayeu ca / pranto sarvao agnir lokanthasya ramibhi // yvant lokadhtƫu pratyekaniray abht* / pranto sarvao agnir lokanthasya ramibhi // ye ca tiracchnayonya mnsarudhirabhojan / maitrya sphua buddhena na hisanti paraspara // chattradhvajapatkbhi bodhivko alakto / kgrehi sachanno devaputrehi nirmito // khaakntrak pi ca arkarasikat pi ca / samant bodhimato he bhmau pratihit // [_Mvu_3.275_] ratnmayye bhmye bodhimaa parisphuo / y nbhi buddhaketrasya devaputrehi nirmit // devaputrasahasri dharaye pratihit / dhpanetr grahetvna pjayanti lokanyaka // he ca dhara sarv padmehi ca parisphu / jmbunadasuvarasya buddhatejena udgat // ye cpi vydhidukhrtt alen aparya / arog sukhit bht buddharamiparisphu // jtyandh rp payensu labdhv caku virada / paraspara clapensu bodhiprptasya tyino // rga cpy api ca doo moha ca antakkta / ya kla kyasihena prpt bodhi mahari // prsd ca vimn ca kgr manoram / sarve tatomukh si bodhisatvasya tyino // yvanto buddhaketrasmi naranr ca kinnar / sarve tatomukh si yena bodhi maharia // devat devaputr ca devakany ca obhan / sarve tatomukh si yena so puruottama // ng cpy atha gandharv yak kumbharkas / sarve tatomukh si yena bodhi mahario // drak drik caiva ayyya avaropit / [_Mvu_3.276_] tatomukh sasthihasu yena bodhi mahario // ye cpy bhara divy vii ratanmay / baddh si devn sarve tatomukh abh // ngn atha yak picarkasna ca / abh bhara sarve yena bodhi nirigit // devnm atha ngn yak rkasna ca / tatomukh vimnbh yena bodhi mahario // npur valay caiva atha v prihrak / bodhiprptasya buddhasya yena bodhi nirigit // valajit ca nikni kahe hr ca obhan / baddhak manuy yena bodhi nirigit // mukthr ca baddh citr ca maikual / oguhik mudrik ca yena bodhi nirigit // yvanti buddhaketrasmi satvadht acintiy / jnant ca ajnant yena bodhi nirigit // vt ca tal vye majugandh manoram / samant bodhiketrasmi bodhiprptasya tyino // ekaputrasmi ya premna urƫ ca pratihit / mtpit iasmi eva st tad anantara // yvanti buddhaketrasmi dev ng ca mnu / asur ca kinnar yak sarve payanti nyaka // [_Mvu_3.277_] dhpanetr grahetvna sarve tena sukhasthit / pjenti lokapradyota [bodhimae pratihita] // ajalhi namasyanti gthhi ca stavanti te / pj karonti buddhasya bodhimae pratihit // sarve sanna payanti lokantha prabhakara / na kacid dre sajne vymamtre yath sthita // na kacit phato buddha lokadhtya payati / sarvadi hi buddhasya samant payati mukha // vmadakiaprvena na kacil lokanyaka / sajnati mahvra sarve payanti samukha // dhpana buddhaketrasmi dhpita ca tad anantara / samant buddhaketr gandhena koiyo sphu // na akya gaan kartu ettiy satvakoiyo / payitv iri buddhasya ye bodhim abhiprasthit // t ca ye kecid asti auadhyo vanaspati / sarve tatomukh si yena bodhi mahario // ko im ed dharma lokanthena deit / ruitv na siy tuo anyatra mrapakikt* // na aky sarvam khytu vcya ddhibhëata / y ir si buddhasya bodhiprptasya tyino // [_Mvu_3.278_] yehi ca do sabuddho bodhimae pratihita / pjita ca mahvro te rutv tua pait // laskandhena acchidr ye ca bhik pratihit / te rutv ida stra mahhara janeyati // bhadrakakntisaurabhyasapann adnamnas / arthik buddhajnena te tuir bhaviyati // ye hi vsit satv moceymi upadrut / buddhitvam uttam bodhi ten tuir bhaviyati // yehi te purim buddh satkt dvipadottam / te ida stra rutvna ten tuir bhaviyati // harit yehi te satv annapnena tarpit / te pda stra rutvna buddhe khinti gaurava // yehi te adhan satv dhanena abhicchdit / te ida rutvna stra buddhe khinti gaurava // yehi ca prvabuddhn cetiy mpit ubh / udviddh varaprsd te khu bhaviyanti prit // yehi pralujyanto saddharmo lokanthna dhrito / tyajitv lbhasatkra te khu bheyanti prit // ye te asasktyu ca daakarmehi varjit / uras lokanthasya te khu bheyanti harit // ye te maitreya sabuddha payitvo bhaviyatio bhaviyati // [_Mvu_3.279_] ye te maitreya sabuddha payitv dvipadottama / khinti vipul pj te har bhaviyati // ye te siha mahnga payitv lokacetiya / khinti vipul pj te haro bhaviyati // ketusya lokanthasya ye kariyanti pjan / arthik buddhajnena te haro bhaviyati // pradyotasya ca buddhasya ye kariyanti pjan / arthik buddhajnena te haro bhaviyati // jyotvara ca ye buddha payitv aparjita / mahat pj khinti te haro bhaviyati // sunetra lokapradyota dv ye satkariyati / arcamnya pjya te haro bhaviyati // dvau buddhau kusumanmau lokanthau tathgatau / ye dv satkariyanti te haro bhaviyati // meru ca dvipadareha sabuddha vadat vara / ye dv satkariyanti te haro bhaviyati // pupa ye cgrasabuddha payitv dvipadottama / khinti param pj te haro bhaviyati // catur ca narendr ye sagha satkariyati / imasmi bhadrakalpasmi te udagr bhaviyati // ye gddh lbhasatkre jihmavijnanirit / bahvicch ta ruitvna te trso bhaviyati // [_Mvu_3.280_] ye ca sagaikrm gaavse pratihit / viveka rutv buddhena te ca saumanasyat // ye ca dula rutvna eva buddhena bhëita / nat lokapradpasmi tvra khinti gaurava // ye te vykt buddhena bodhisatv angat / srat sukhasavs te tuir bhaviyati // ye vivartan nsti buddhajnto sarvaa / te ida stra rutvna bhaviyanti sukhit nar // ye hi purimabuddha satvasr gurukt satkt pjit narendr / praataman ia buddhajne naravaravara ruitva tua bhonti // yem avikal samanta raddh varaguakoiatehi ye upet / ye ca dhrayi dharma lujjamna muditaman sugatasya sanasmi // ye ca acapal anuddhat ca amukhar abh akravc / susakhilavc na mnupet jinavaravara ruitva tua bhonti // yem aparityakta buddhajna [_Mvu_3.281_] eva viraj anantatulyabodhi / ye ca vrata caranti apramatta jinavarajna ruitv tua bhonti // atha khalu bhagav sapthasytyayena sihsanto utthya bodhidruma ngavilokitena vilokayanto animiye dye prtisukhena dvitya saptha anhro asthsi bodhidruma animiye dye nirkanto iha mama bodhidrume anavargrasya jtijarmaraasasragahanakntrasya paryanta kta iha mama kleamro bhagno mtyumro bhagno skandhamro bhagno devaputramro bhagno iha mamparimitamasakhyeyapraihit praidhi samuddh ihha bodhidrume loke agrat prpta loke rehat prpto satvasrat prpta // ___bhagav saptha prtisukhena bodhidruma animiye dye nidhyyitv ttya saptha prtisukhena drgha cakrama cakrame // tena khalu puna samayena mro ppm bhagavato avidre saniao abhƫi dukh durmano vipratisr kena bhmi vilikhanto ramao me gautamo viayto uptivtto ramao me gautamo viayto uptivtto ti // atha khalu tantr ca mradht arat ca mradht yena mro ppms tenopasakramitv mra ppma gthye adhyabhëati // kma tva durmano tta purua naymy aha / rgapehi badhitv araydiva kujara // prabandhitvna nemi vaiko te bhaviyati // [_Mvu_3.282_] atha khalu mro ppm dhtaro gthye pratyabhëati // arah sugato loke na rgea suvnayo / viayo me atikrnto tasmc chocmy aha bha // atha khalu t mradhtaro pitur mrasya vacana akaritv yena bhagavs tenopasakramitv bhagavanta cakramantam anucakramensu / pdn te bhagavan paricaremha pdn te sugata paricaremha // bhagav t na cittkraye yathpda anuttare upadhisakaye samyak suvimuktacitto // atha t mradhtaro ekntam upasakramya mantr mantrayensu uccvaca puru chando uccvaca puru chanda ya nna vaya sayyathpi nma pacadaavaradeik v oaavaradeik v evarp evarp ekaata ekaata ddhy abhinirmiitv yena ramao gautamas tenopasakramitv ramaa gautama cakramantam anucakramensu / pdn te bhagava paricaremha pd te sugata paricaremha / na ca sna bhagav cittkraye yathpda anuttare upadhisakaye samyak suvimuktacitto // atha khalu t mradhtaro ekamantam upasakramya mantr mantrayensu uccvaca puru chando uccvaca puru chado ya nna vaya sayyathpi nma ekaprast v dviprast v evarp evarp ekaata ekaata nirmiitv yena ramao gautamas [_Mvu_3.283_] tenopasakramitv ramaa gautama cakramantam anucakramensu / pdn te bhagavan paricaremha pdn te sugata paricaremha / na ca sna bhagav cittkraye yathpda anuttara upadhisakaye samyak suvimuktacitto // atha khalu t mradhtaro ekntam upasakramya mantr mantrayensu uccvaca puru chando uccvaca puru chando ya nna vaya sayyathpi nma madhyastryyo evarp evarp ekaata ekaata ddhy abhinirmiitv yena bhagavns tenopasakramitv bhagavanta cakramantam anucakramensu / pdn te bhagavan paricaremha pdn te sugata paricaremha / na ca sna bhagav cittkraye sayyathpda anuttare upadhisakaye samyak suvimuktacitto // atha khalu t mradhtaro ekntam upasakramya mantr mantrayensu aho paramavayovaranibha abhinirmiant abhinirmieya / ya nna vaya jr bhavitv vddhik bhavitv sthavirik bhavitv palitik bhavitv kubjagopnasvak daam avalabya yena ramao gautamas tenopasakramitv ramaasya gautamasya pdau iras vanditv ramaa gautama pratyek prana pcchema // atha khalu t mradhtaro jrik vddhik sthavirik palitik kubjagopnasvak bhavitv daam avaabhya yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte asthnsu // eknte sthit tantr mradht bhagavanta gthye adhyabhëati // kathavihr bahulha bhiku pacoghatro taratha aa / [_Mvu_3.284_] kathadhyy bahul kmasaj paribhito bhavati alabdhagìh // atha khalu bhagav tantr mradhtar gthye pratyabhëati // aya dharma avitarkadhyy no rajyate no saratha thna / evavihr bahulha bhiku pacoghatro taratha aa // prarabdhakyo suvimuktacitto smtimnakopyo apantamno / avadhyy bahul kmasaj paribhito bhavati alabdhagìh // atha khalu arat mradht bhagavanta gthye adhyabhëati // sokbhitunno va vanasmi dhyyasi citya jva abhiprrthayanto / sdya grmy na karoi skhya kasmj jane na karoi skhya // atha khalu bhagav arat mradhtra gthye adhyabhëe // okasya mla parikhanya sarva sarva prahya bhavalobham psye / [_Mvu_3.285_] arthasya prpti hdayasya nti dhynnuyukto sukhasrabuddhi / tasmj jane na karomi skhya skhya na savidyate tena asme // atha khalu arat mradev bhagavanta gthye adhyabhëe // cchetva t guasapracr bahv atra rakt kariyanti cchanda / bahu vatya janat suvedha cchetva . . . . . . mtyurjo nayiyati acyutapadam aoka // atha khalu bhagav t mradhtaro gthye pratyabhëati // giri nakhehi khanatha ayo dantehi khdatha / parvata iras hanatha agìhe gìham eatha / kimu anvetha ppyo api buddhsy sad // atha khalu t mradhtaro jnti m ramao gautamo ti dukh durman vipratisr yena pit mras tenopasakramitv pitara mra gthye adhyabhëe // adya me vadha pi tta na rgea sa niye / viaya me atikrnta tasmc chocmy aha bha // anyo va tta puruo avtasago asmka tena rpea samanvgatn payitva [_Mvu_3.286_] so jita mrchitv prapatiyad v ua vsya oita mukhato gacche tenaiva ca bdhena kla akariyat* cittakaya v prpue ramao punar* tta gautamo araho vigatargo vigatadoo vigatamoho abhibhya bhto // ___atha mro ppm yena bhagavs tenopasakramitv eknte asthsi / ekntasthito mro ppm bhagavanta gthye adhyabhëe // ihgat harayant tantr ca arat rat / t praude mahvro tla bhrnta va mruta // ittham uktv ca mro ppm dukh durman vipratisr tatraivntarahye // ___yad bhagav pravttapravaradharmacakro bhik bhagavantam hansu // katha bhagava mradhtaro bhagavantam upasakrnt avatrrth avatra gave alabhat ca avatra nirvidya pratyavakrnt // bhagavn ha // na bhikava etarahim eva et mradhtaro mama upasakrnt avatrrth avatra gave alabhat ca avatra nirvidya pratyavakrnt / anyadpi ete upasakrnt mama avatrrth avatra gave alabhat ca avatra nirvidya pratyavakrnt // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikava attam adhvna nagare vras kijanapade dharmalabdho nma vijo abhƫi // sa samudrajtiko srthavho mahsamudram avatarati siddhaynaptro ca gacchati // tasya tato vrasto pacamtr vijaat upasakrnt [_Mvu_3.287_] vaya pi tvayaiva srdha mahsamudram avatariyma // dharmalabdho ha // na yya akts tena mrgea gantu yenha gacchmi // aha rkasdvpasya madhyena gacchmi / tyo ca rkasyo vijni upyaatehi lobhenti / tatra bahni vijaatni rkashi lobhit anayavyasanam padyanti / na akya yumbhi may samna gantu // so dni dharmalabdho srthavho te pacn vijaatn na karoty avaka / m tatra rkashi lobhit anayavyasanam padyatha // te dni paca vijaatni sanipatitv hansu // aya dharmalabdho vijako obhanena mrgea mahsamudra gacchati kemena gacchati kemengacchati laghu cgacchati siddhaptro ca gacchati / asmka ca na kicid avaka karoti gamanya / bhavanto ydako eo dharmalabdho vijako puyavanto puya saghti tdaka yya pi saghatha ya vela ea ito vrasto pratihati ta vela vaya pi prasthsyma // tehi sarvehi yda dharmalabdho puya saghti tda tehi pi pacahi vijaatehi puya saghta yatra kle ca dharmalabdho vijako samudra prasthito tatra kle te pi paca vijaat saprasthit dharmalabdhena srthavhena srdha gacchanti // ya kla tatra dea prpt yatra tyo rkasyo tato dharmalabdhena srthavhena sarve te paca vijaat abdviyna budhyanti // bhavanto ime sarve paca vijakaat may srdha vrasto saprasthit ima ca ta rkasbhavana asmbhir anuprpuitavya / tyo ca yumka rkasyo bahuprakra pralobhayiyanti any rpehi pralobhayiyanti [_Mvu_3.288_] any abdehi any gandhehi any rasehi any sparehi tatra mrge vividhni nnprakri kmakalyni abhinirmiiyanti paa ca mrgeu prasrita abhinirmiiyanti / yatra tu so kocit kmakalya tatra na payiyatha / tatra yumbir na kenacil lobha kartavya na kenacit kicid ghtavya na kenacit kicit pritavya / vkasahasri nnprakri pupaphalopetni abhinirmiiyanti madanapupehi ca madanaphalehi ca bharitni mlato updya yvat pupa patralabhrabharitni pupa v phala v na nayitavya / pukiriyo ca nnprakri acchni ubhni talajalni suvaravliksasttni utpalapadumakumudapuarkasaugandhikasachannni sukhopatrthni abhinirmiiyanti / tatra bhavantehi na kenacid allpitavya na ca tato kenacit pukirihi udaka v padma v utpala v puarka v bisamla v svdayitavya // anyni ca nnprakri ratnaratanni abhinirmiiyanti / tatra ca yumbhir na kenacit kahicil lobho utpdayitavya / yo yumka tatra lobham utpdayiyati so na bhyo jabudvpa gamiyati / tatraiva anayto vyasanam padyiyati / yo ca tato rkasbhavanto sarvato nirapeko abhinikramiyati so siddhaptro svastin puna gato svadea gamiyati // puya samudnetvna jambudvpto vij / mahsamudra prasthihensu ya dhanaratankara // [_Mvu_3.289_] tena cbhiruhitvna oghetvna sgara / dvpeu ratana ghya svastin punar gat // tem si srthavho paito arthacintako / dharmalabdho ti nmena so te anusati // imasmi vij mrge rkasyo bhaynik / ddhye vait prpt mycre ca ikit // yas tsu khiti cchanda blo duprajajtiko / na so punar jambudvpa gamiyati tmano ghara // yo ca khu tsu anapeko bhaviyati iha vijo / svastin so jabudvpa gamiyati tmano ghara // te mrga pratipadyensu yatra rkasiyo abh / t ca tn upalabhensu yathdhimuktavij // rpehi atha abdehi sparagandharasehi ca / suvicitreu kmeu upalabhensu vij // tatra ye rpdhimukt vij te rpehi lobhit ye abddhimukt vij te manojagtavditaabdehi lobhit ye gandhdhimukt vij te nnprakrehi sumanojagandhehi lobhit ye rasdhimukt vij te pi nnprakrehi rasgrehi lobhit ye spardhimukt vij te nnprakrehi sparehi lobhit // sarve paca vijaat hansu // yasyrthya vaya rtri v div v [_Mvu_3.290_] parikliyamn nnprakr karmnt anutihiyema tny asmbhir ihnuprpt rpaabdagandharasaspraavya / imahim eva vaya krŬiyma abhiramiyma na bhyo jabudvpa gamiyma // dharmalabdha srthavha sadianti // asmka vacanena jambudvpe mitrajtislohitn [rogya] pcchasi ete imahim eva vaya abhiramiyma // srthavho tn ha // bhavanto na et mnuik rkasyo et / ta may yumka dita evokta / ete vaya uve ta rkasbhavanam atikramiyma te ca yumka rkasyo bahuprakra lobhayiyanti / tatra bhavantehi lobha na kartavya / yadi icchatha kemena svadea gantu m bhavanto rkashi mnuik ti citta utpdetha m sarve anayto vyasanam padyiyatha // te dni dharmalabdhena srthavhena bahuprakra vuccat na ӭonti mohena mohit // ___tata dharmalabdho srthavha svakena parivretikrnto ca ta sarva rkasnirmitni bhavanni antarahitni svapna va pratibhyensu // tato paca vijaatni pacahi rkasatehi sarve khdit asthny avaeitni // paca vijakaatni bhakayitv sarva ta rkasgaa sannipatita / sanipatitv hansu // aya dharmalabdho srthavho punarpuna imena mrgea mahsamudram avatarati labdhalbho ca punapunar kemea svadea gacchati anyn api vijak vigrheti m etena mrgegacchatha m rkashi khajjiyatha / k utsahati eta dharmalabdha lobhetv bhakayitu // tatra ek rkas bahumy pravi yye bahni vijaatni [_Mvu_3.291_] upalobhitv bhakit / s thi rkashi utshit / dharmalabdha lobhehi tava bhako bhaviyati // s tarubhirp strm tmna abhinirmiitv dharmalabdhasya gacchatasya phato anubaddh tasya srthavhasya daranapathena punapuno abhikrmati na ca srthavhasya tatra strya mana gacchati // srthavha ta puya samudrapattanam avataritv nnprakri ratanni ghya samudrto kemea jabudvpa pratyuttro / s rkas tena strrpea tarubhirpea srthavhasya dharmalabdhasya bahuprakra pralobhent phimena phima anugacchati // ___ya vela dharmalabdho kemena vrasy jnapada prpta tatra rkas dharmalabdhasya srthavhasya sada draka abhinirmiitv srthavhasya upanmeti / yadi tva mama ujjhitv gacchasi ima putraka ghhi ko eta tvay gatena unneyati // srthavho ha // na eo mama putro npi me tva bhry aha ca mnuo tva ca rkas bahni vijakaatni ye yumbhi lobhit anayto vyasanam pdi // s grmehi ca nagarehi ca nigamehi ca jnapadehi ca mahjanasya garhati // eo me dharmalabdho amukto pattanto priyaabdehi netv iha me chaeti / ima pi putra na ghti mampi na unneti // so dni srthavho mahjanena striyhi ca puruehi ca upalabhyati / m srthavha et striya samudrapattanto netv imahi mellehi eo te putro tava sado // srthavha ha // na eo mama putro npy e bhry mama rkas e bahni vijakaatni ethi rkashi lobhetv khdit // spi rkas tasya janasyha // ed ete arthalabdh puru ya vela striya anurakt bhavanti tato guaatni bhëanti ya [_Mvu_3.292_] vela virakt bhavanti ta vela picanyo ca kriymo rkas ca avaraatena ckruyma // eva rkas ta janakya pattpayati // eva srthavho dharmalabdho kemea vras svagham anuprpto // tato ca vij hu srthavha nirantara / yasyrthya vaya ghama rtridivam atandrit / katha rpn adhigacchema te no dydhigat iha // rogya vrya vadesi jambudvpasmi jtayo / iha eva ramiyma nsti gamana tahi // srthavha ha // na khalu smtir vo asti viparyastho mria / rkasn tatha bhak nacirea bhaviyatha // tvaca vas ca msa ca ptvna rudhira ca vo / tu rkas bhaviyanti hrea samarpit // yo me na khiti vacana pacttp bhaviyati / apare vij hu srthavha tad anantara // yasyrthya vaya ghama rtridivam atadrit / katha abdn adhigacchema te no py adhigat iha // rogya vrya vadesi jambudvpasmi jtayo / ihaiva vaya ramiymo nsti gamana tahi // [_Mvu_3.293_] apare khu vij hu srthavha tad anantara / yasyrthya vaya ghama rtridivam atadrit / katha gandhn adhigacchema te ma adhigat iha // rogya vrya vadesi jabudvpasmi jtayo / ihaiva vaya ramiyma nsti gamana tahi // apare khalu vijhu srthavha tad anantara / yasyrthya vaya ghama rtridivam atadrit / katha rasn adhigacchema te no py adhigat iha // rogya vrya vadesi jabudvpasmi jtayo / iha eva ramiymo nsti gamana tahi // srthavha ha // ta khalu vo na smaratha viparyastho mria / rkasn tatha bhak nacirea bhaviyatha // tvaca ca vas ca msa ca ptvna rudhira ca vo / tu rkas bhaviyanti hrea samarpit // ya me na kurvatha vacana pacttp bhaviyatha / apare khu vij hu srthavha tad anantara // yasyrthya vaya ghama rtridivam atandrit / katha sparn adhigacchema te ma adhigat iha // [_Mvu_3.294_] rogya vrya vadesi jabudvpasmi jtayo / iham eva ramiymo nsti no gamana tahi // srthavha ha // ta khu na smtir vo asti viparyastho mria / rkasn tatha bhak nacirea bhaviyatha // tvaca ca vas ca mnsa ca ptvna rudhiva ca vo / tu rkas bheyanti hrea samarpit / ya me na kurvatha vacana pacttp bhaviyatha // tato ca vijak sarv rkasyo bhaynik / yase nagare ghore pratitihe tad anantara // t rkasyo samgatv mati kurvansu tvat / aya vijako eko gatvna punarpuna / svastin tarata pra na ta akyati khditu // tato ca rkas ek pait arthacintik / bahavo vij tya upalobhetvna khdit // s ca t avaca sarv msabhak sudru / aha ta lobhayiymi mama bhako bhaviyati // vijako sgara tro spi uttra rkas / phato anubandheti anubaddh padapada // aya te daharo putro tava okena mariyati / gha tva kisya ujjhyati oraso tmano tava // [_Mvu_3.295_] dharmalabdho ha // appehi yasya se bhry aputre putra bhëasi / mnu na tuva rak na m akyasi khditu // s ca grmeu nigameu rëre janapadeu ca / janajanasya khyti aya ujjhati me pati // mahjano samgamya striya ca puru pi ca / purua paribhëanti kasmd ujjhesi bhryar // katriy brhma vaiy dr ctra samgat / parua paribhëanti kasya ujjhesi bhryar // dharmalabdho ha // na me e mria bhry rkasy e bhaynik / manuyakhdik raudr eva jnethanattave // yatra kla mahjanena upalabhyamno dharmalabdho na icchati naiva me ea putro naiva me e bhry rkas e nicar rkas ta janakya sajpayati / ed ete arthalabdh puru tatraiva srajyanti tatraiva virajyanti / yatra kla arthik bhavanti strbhi satata priyaatni mantrenti yatra kla virakt bhavanti tata rkasyo ca kriyma picinyo ca dukuln ca kriyma apriyaatena kruyma // s dni str dharmalabdhena anicchiyati // amtyehi rjo brahmadattasya [_Mvu_3.296_] nivedita // mahrja dharmalabdhena mahsrthavhena samudrapattanto str nt prsdik darany paramea rpea samanvgat samnarp na jyati // dharmalabdho kenaci kraena naiva bhry icchati naiva ta putra // rj amty att // abdpayatha dharmalabdha srthavha // so dni amtyai rjo saka abdpito abdpit api s str // rjo brahmadattasya t striya payitv abhirp darany uttamena rpea samanvgat rjo tatra striya atyartha anurgo utpanno // so dni ta srthavha ha // yadi tava etye striye nrtho mama t dehi // m mahrja pramda karohi na e mama bhry na mamaia putro / e samudrto upalobhent mama phena phima samanubaddh pralobhanrtha / na e str rkas e m mahrja atra mana karohi // so dni rj tatra striya anurakto truyena rpea ca dharmalabdhasya na ӭoti / yathokta bhagavat // rakto hy artha na jnti rakto dharma na payati / andhatamas tad bhavati ya rgo sahate nara // tena rkas antapura praveit // tye srdha rj brahmadatto krŬitv ramitv pravicrayitv ayito // tye rkasye sarvasya rjakulasya osvpana kta / saputrikye rj khdito // rjna bhakayitv so putra tatra rkasn mla preito / gacchatha ghra ima rjakula bhakayitavya // muhrtasya so ta rkasgaa ghygato // thi tye rtriye sarva ta rjakula sbhyantarabhira [_Mvu_3.297_] sastrpurua sakumrka sahasti sva tye rtriye sarva khdita asthikarakni avaektni // ___prabhtye rtrye amty rjakula gat payanti dvri baddhakni / purohit pi gat bhaabalgr gat rehinaigam dharmalabdhasrthavhapramukho vijagrmo gato sarve sukhartrpcchik yath anyadpi / payanti tni rjakuladvri baddhakni // te amty paraspara pcchanti // kim evdya rjakuladvr na mucanti / anyakla rjakuladvri muktni bhavanti rjakula siktasama bhavati sanaprajpt ca kt bhavati / na kasyacic chabda ruyati strabda v puruaabda v hastiabda vvaabda v eva vistre rjakule eva mahjanakye na kasyacic chabdo ryati // dharmalabdho srthavho ha // bhavanto yya na rjakulto abda ruiyatha / s rkas atra dru mnsaoitabhojan praveit / tye atra mahdnava utpdita / mucpetha etni dvri yvaj jnma rjakulasya vartamna // amtyehi nirei nayitv puru ropit gacchatha dvri mucatha tti // puru rjakula crƬh payanti ca atra hastikarakni cvakarakni ca / ete ca nivedayanti janakyasya // sarva ima rjakula khdita karakny evvaeitni // te dni vucyanti otaritv mucatha etni dvri // tato otaritv dvri muktni amty ca bhaabalgr ca naigam [_Mvu_3.298_] ca bhirarjakuladvra pravi payanti ca hastibhirye asthikarakni avabhirye pi karakny avaeitni te hastimehn avamehn pi asthny avaeitni / yath mana evan ta bhyato rjakula bhayabhairavadurgandha // abhyantarato pi rjakuladvri mucitv dvra pravi tatraiva rjo pi devn pi asthny avaeitni / evan ta rjakula abhyantarabhyato manabhta bhayabhairavadurgandha // ___tato tehi amtyehi ca naigamehi ca mahjanakya saniptetv ta rjakula sbhyantarabhira odhpita siktasama krpita dhpanadhpita tasya rjo devn ca sarve arre pj kt samantato nagarasya gulm sthpit caturagabalakya niveita hastikya avakya rathakya pattikya // evan ta nagara sajanapada rakyati m koci rj apardhyeyti // te dni amty ca naigam ca jnapad ca sanipatitv mantra dhrenti paraspara samantrenti // bhavanto ko iha asmka vrasye rj bhaviyati yo akyeya ima rjya dharmea pariplayitu // te sarve rjmtyn naigamajanapadn ca etad abhƫi // nnyo rj yogyo vrasy sthpayitv dharmalabdha srthavha / eo puyavanto cpramatto ca / yakarkas api na aknuvanti avatram adhigantu / tatra trikutta mahsamudra avatra siddhaptro ca sarvakla kemea pratygato // tehi so dharmalabdho srthavho sarvasauvaramahsihsane nidpetv rjye bhiikto // ___bhagavn ha // syt khalu puna bhikava yumkam evam asyd anya sa tena klena [_Mvu_3.299_] tena samayena dharmalabdho nma srthavha abhƫi / na etad eva draavya / tat kasya heto / aha sa bhikava tena klena tena samayena dharmalabdho nma srthavha abhƫi // y s rkmahattarik et s mradht / (tad rkasn mahattarik abhnsu) tadpi et mamvatrrth avatragave upasakrnt na ca mama akt avatram adhigantu etarahi py et mamvatrrth avatragave upasakrnt no tatra nma me akt avatram adhigantu // arot khalu yad rj mahmtram antike / mahsamudrapr str dharmalabdho na icchati // apesi tad rj mahmty tad anantara / sace ea necchati str praveethntapura mama // antarya vijnitv na sna khyi rkas / s tatra putra preeti rkas nivedaka / bhakito khu may rj kipra gacchathattave // rkasn gat paca raudr rudhirabhojan / sarve rjakula gatv parkramensu yathgata // prve nivsa bhagavn prvejtim anusmara / jtakam idam khysi st bhikam antike / te skandh te ca dhtava tni yatanni ca // [_Mvu_3.300_] tmnam adhiktya bhagav etam artha viykaret* / anavargrasmi sasre yatra me uita pur // dharmalabdho aha si vijako arthacintako / mradhtaro rkas eva dhretha jtaka // evam aparimita bahudukha uccanca carita pura / vigatajvaro vigataoko bhagav bhëati bhikusaghamadhye // _____dharmalabdhasya srthavhasya jtaka sampta // ___klo ngarj tahi khu mahcakrame bhagavanta upasakrnto // so dni bhagavata pdau iras vanditv ekkto prjalkto bhagavantam etad uvca // mama bhagava bhavano purimakehi samyaksabuddhehi paribhukto krakucchandena bhagavat konkamunin kyapena sdhu bhagavn api mama bhavana paribhujatu anukapm updya // tatrpi bhagav klasya ngarjasya bhavane caturtha saptha prtisukhena vtinmeti / tato pi bhagav klasya ngarjasya bhavanto caturthasya sapthasytyayena utthito // ___mucilido ngarja purimabuddhadarv bhagavata upasakrnto // so pi bhagavata pdau iras vaditv eknte prjalkto bhagavanta ycati // mama bhagava bhavano purimakehi samyaksabuddhehi paribhukto bhagavat krakucchandena konkamunin kyapena sdhu bhagav pi mama bhavana paribhujatu anukapm updya // bhagav mucilidasypi ngarjasya bhavane pacama saptha sunirhra prtisukhena [_Mvu_3.301_] vtinmesi // tato pi tahi sapthika aklavrdala utpanna saptha rtridiva devena varita mucilidenpi ngarj bhagavatar ardhayojanakaparikepena saptakutta bhagavanta bhogena parikipitv upari vipuri vipulena phaencchdesi / yath ca bhagavanta viagadhena kilviagandhena v na vybdheya tti mucilindo nma ngarj svakto bhavanto uttaritvna bhogena chyesi irighanasuktena phaena saptha vipulapuya prasta / viniptena ngarjena ca puya prasta parikipi hi mahat paribhogena saptha // ___yad bhagavn samyaksabuddha dukara carati nadye nairajanye tre tatra bhagav dukara caranto ajaplakena do // tasya bhagavanta ugratapa tapyanta dv prasdam utpanna // tena dni prasannacittena bhagavantam uddiya nyagrodhapoto ropito // so ta nyagrodhapota ropitv bhagavantam upasakramya prjalkto ha // bhagava imo may nyagrodhapoto bhagavantam uddiya ropito yad eo nyagrodhapoto savddho bhavey bhagav saprakalpo bhavey ti / tato me eta nyagrodha anugrahrtha paribhujasi // bhagavat tasyjaplasya tƫbhvendhivsita / so dni tƫbhvendhivsan viditv tuo ttaman pramudito prtisaumanasyajto savtto // so dni ta nyagrodhapota klena kla anukhaneti parikhaneti parikleti parikuleti klena ca kla talena vri abhiyadeti pariyadeti paryrdreti parighreti // so dni ajaplena nyagrodhapoto kipra prakho savtto prsdiko daranyo bhagavato [_Mvu_3.302_] tejnubhvena // tasya dni ajaplasya nyagrodhapota okhaprakha prsdika prasdanya dv atiriva citta prasdati // so dni tena cittaprasdena ca kualamlena ca kyasya bhedt trayastriadevanikye upapanno nyagrodho nma devaputro maharddhiko mahnubhvo / so pacd upapano samno any prvotpanns trayastriakyik devaputr divyehi pacahi sthnehi abhibhavati divyenyu divyena varena divyena sukhena divyenaivaryea divyena parivrea // tasya samanantaropapannasya etad abhƫi / ki may manuyabhtena kuala karma kta upacita kasya karmasya vipkena iha tryastriabhavane upapanno ha // so dni nyagrodho devaputro kualamla samanvharanto payati bhagavantam uddiya nyagrodha nadye nairajanye tre ropita // so dni nyagrodho devaputro anekadevaputrasahasrehi parivta abhikrntavaro abhikrntavarena kevalakalpa mucilidasya ngarjo bhavana udrea varena obhsetv yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte asthsi // ekkto prjalkto bhagavantam etad uvca // may bhagavan manuyabhtena ajaplenjni plentena eo nyagrodho ropita bhagavantam uddiya tenha kualamlena manuyeu cyavitv bhagavan tryastrie devanikye upapanno / sdhu bhagavn eta nyagrodha paribhujatu anukapm updya yath me mahphalatara bhavey // adhivsate bhagav tasya devaputrasya tƫbhvena // atha khalu so devaputro tƫbhvendhivsan viditv tuo ho ttamano prtisaumanasyajto bhagavata pdau iras vanditvna tktyo pradakia ktv tatraiva antarahye // ___bhagavn mucilidasya ngarjo bhavanto utthihitv aha saptha nirhro prtisukhenjaplanyagrodhamle vtinmesi // tato ajaplasya nyagrodhamlto [_Mvu_3.303_] ahasya sapthasytyayena krikvanaae bahudevatake cetiye nirhro prtisukhena saptama saptha vtinmesi // eva bhagav saptasaptha eknapacad divas nirhro // ___uttarpathe ukkala nmdhihna / tato ukkalto adhihnto trapuso ca bhalliko ca nma srthavh ìhy mahdhan mahbhog puyavanto mahparivr dakipathto pacahi dhuraatehi tena mrgea gacchanti // te magalyn balvardn pugav eko sujtye nakatre jtako aparo krtike / te eva nakatr nmena sujtakrtikanmena jyanti // sarvasya srthavhasya purato srthavhasya ynaka vahanti / yatra mrge kicid bhayo bhavati sihabhayo vyghrabhayo dvpibhaya v gaakabhaya v hastibhaya v vanadevabhaya v udakavhabhaya v caurabhaya v tatra te na gacchanti tata te vijak jnanti bhaya bhaviyatti tath saharitv caturdia pradhvanti samantena avaloketv // te dni balvard sujtakrtik tahi krikvanakhaa cnuprpt / atra trapuabhalliyn ca vijn prvajtislohitehi devabhtehi tahi krikvanakhae ddhiye night na aknonti gantu // tehi sthitehi sarve te puru srthto bht tatra sanaddh // ten te devat prvajtislohit antarkagat ghoam udrayensu abdam anurvayensu // m bhyatha vij tti na bhavati vo upadrava / ea buddho bhagavn iha vanaae prativasati saptahi asakhyeyakalpehi prdurbhta bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca [_Mvu_3.304_] manuy ca tasydya saptasaptha eknapacad divas anhrasya / tam hrea pratimnetha tato va aprameya kualamla bhaviyati // tehi dni trapuabhallikehi vijehi tna devatn vacana rutv madhusarpisayukta tarpaa ghta / te devat te vijakn purato gacchanti / ito gacchatha // te dni vij tehi devatehi bhagavato sakam upant // te ta madhutarpaa ghya bhagavantam upasakrnt / ima bhagavan madhutarpaa paribhujatu asmkam anugrahrtha // atha khalu bhagavato etad abhƫi // ki nu khalu purimak samyaksabuddh bhjanapratigrhak utho pipratigrhak bhjanapratigrhak samyaksabuddh ti // saha cittotpdenaiva bhagavata catvri mahlokapl catvri suvaraptry dya bhagavantam upasakrnt ratanaptr ti ktv na pravrajitasrpyni bhagav na pratighti // te dni rpymayni ptry dya bhagavantam upasakrnt / tn api bhagav ratanaptrti ktv na pratighti // eva muktmayni vairymayni sphaikamayni musragalvamayni lohitikmayni tn api bhagav ratnaptrti ktv na pravrajitasrpyti ktv na pratighti // te dni catvro ailaptri dya bhagavantam upasakrnt // atha khalu bhagavata etad abhƫi / yad aham ekasya lokaplasya ptra pratighūymi tray bhaviyati cittasynyathtva // bhagavat sarve catur lokapln catvri ptri pratighitv aguhena krnt ekaptro ca adhihito / te dni catvro ptr eka ptra sajt sarve catur ptr catvri ptrakoni dyanti / tatra bhagavat trapusabhallikn vijn madhutarpaa paribhukta // [_Mvu_3.305_]___bhagav dni trapusamallikn vijn madhutarpaa ptv pratyagrapratavaragandharasopeta dakim diati // anekkrasapanna tarpaanti pravuccati / varena caiva sapanna gandhena ca rasena ca // pratyagra ca prata ca eaya ca kalpiya / tarpaa prathama stu adensu trapusabhalliy // madhusarpisayukta ta pibe ca puruottama / tehi satarpito vro pratisalna-utthito / tarpaye dharmavye devagandharvamnu // die sovatthika divya magalya crthasdhaka / ya rutv suman sarve sarvrth sdhayiyati // svasti vo dvipade bhotu svasti vo stu catupade / svasty astu vrajat mrge svasti pratygateu ca // svasti rtrau div svasti svasti madhyadine sthite / sarvatra svasti vo bhotu m ca ppa samgamat* // ir vo dakie skandhe ir vme pratihit / ir vo agamageu mleva supratihit // bhadra vo bhadrair vo vij bhadram astu vo / yena kenacit kryea gacchatha purim di // nakatri vo plentu ye t diam adhihit / kttik rohi caiva mgrdr ca punarvasu // puya ca varanakatra ale bhoti saptam // [_Mvu_3.306_] ity ete sapta nakatr lokapl yaasvina / di purime bhge ete purim di // ete vo adhiplentu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam game / labdhrth ca nivartetha tehi nakatrehi rakit // purastime diobhge aa devakumrik / nandottar nandisen nandin nandirakit // jayant vijayant ca siddhrth aparjit / tem adhipat rj dhtarëro ti nmata // gadharvdhipat rj devehi sa ca rakita / so pi vo abhipletu bhmye bhavanena ca // kem ca vo dio bhontu m ca vo ppam gam / labdhrth ca nivartetha sarvadevehi rakit // purimasmi diobhge cpala va nma cetiya / nitya jvalati tejena nitya satyopaycana / so pi vo abhipletu bhmye bhavanena ca // kem ca vo dio bhontu m ca vo ppam gam / labdhrth ca nivartetha sarvacetiyasurakit // yena kenacid arthena gacchatha daki dia / nakatry abhiplentu ye t dim adhihit // magh cobhe ca phlguyau hast citr ca pacam / [_Mvu_3.307_] svt caiva vikh ca ete daki di // ity ete sapta nakatr lokapl yaasvina / di dakie bhge ete daki di // te pi vo abhiplentu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha tehi nakatrehi rakit // dakiasmi diobhge aa devakumriyo / lakmmat irmat yaomat yaodhar // ubhehit suprabht suviuddh suvykt / t pi vo abhiplentu bhmye bhavanena ca // kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha devakanyhi rakit // tsm adhipat rj virƬhako ti nmata / kumbhdhipat rj yamena saha rakatu // kem ca vo dio bhontu m ca vo ppam gam / labdhrth ca nivartetha kumbhehi surakit // dakiasmi diobhge abhipaya nma cetiya / nitya jvalati tejena nitya satyopaycana // so pi vo abhipletu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha cetiyena surakit // yena kenacid arthena gacchatha pacim dia / [_Mvu_3.308_] nakatr vo bhiplentu ye t diam adhihit // anurdh ca jyeh ca mla ca dhavryavn* / ubhe ëìhe bhijic ca rava bhavati saptam // te pi vo abhiplentu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha tehi nakatrehi rakit // pacimasmi diobhge aau devakumriyo / alabu mirake ari suprabhyak // . . . . . . . k ukr ca draupad / t pi vo abhiplentu rogyena ivena ca // kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha devakanyhi rakit // tsm adhipat rj virpko ti nmata / sa vo ngdhipo rj varuena saha rakatu // so pi vo abhipletu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha sarvangehi rakit // pacimasmi diobhge asto nmena parvato / varto candrasry asto artha dadtu vo // so pi vo abhipletu bhmye bhavanena ca // kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha sarve astena rakit // yena kenacid arthena gacchatha uttar di / [_Mvu_3.309_] nakatr vo bhiplentu ye t diam adhihit // dhanih atabhi caiva ubhau prohapad pi ca / revaty athvin caiva bhara bhavati saptam // t pi vo anuplentu bhmye bhavanena ca / kem ca vo dio bhontu m ca vo ppam gam / labdhrth ca nivartetha tehi nakatrehi rakit // uttarasmi diobhge aau devakumriyo / il dev sur dev pthiv padumvat // raddh hir ca r . . . . . samgat / t pi vo abhiplentu bhmye bhavanena ca // kem ca vo di bhontu m ca vo ppam gam / labdhrtha ca nivartetha devakanyhi rakit // tsm adhipat rj kuvera iti nmata / sarvayakdhipo rj rkashi saha rakatu // so pi vo abhipletu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha yakarkasarakit // uttarasmi diobhge kailso nma parvata / vso yakasaghn rkasn niveana // so pi vo abhipletu bhmye bhavanena ca / kem ca vo di bhontu m ca vo ppam gam / labdhrth ca nivartetha yakarkasarakit // aviati nakatr saptasapta caturdia / [_Mvu_3.310_] saha candramasryehi triad bhonti annaka // dvtriad devakanyvo aa aa caturdia / catvra ca mahrj lokapl yaasvina / prajvalamnavarena rakanti caturdia // aa rama brhma aa janapadeu katriy / aa sa-indrak dev sad rak karontu va // te dni bhagavat tri araagamanni dinnni / gacchatha buddhaaraa gacchatha dharmaaraa gacchatha angata ca bhagavato rvakasaghaaraa // te dni buddhaaraa gat dharmaaraa gat saghaaraa gat // te dni hansu // vaya bhagava vijak deadeni ca rjyni ca avma / sdhu ma bhagav kacid dadeya dhtu ya vaya pjayema // bhagavat dni te rto pin keni otritv dinnni ima keastpa krayetha nakhni ca otritv dinnni ima nakhastpa krpetha il ca gamiyanti t ca il pratihpetha // tehi dni yatra keasthl nma adhisthno tahi keastpa krpita / vluko nma nagara tahi nakhastpa krpita / iluka nmdhihna tatrpi il pratihpit s bhagavat ddhye pin kipt // ___bhagavat dni saptasapthehi eknapacad divasni nirhrea traubhallikn [_Mvu_3.311_] vijakn madhutarpaa pta ptena bhagavato te ca abhiyandit // tato akrea devnm indrea bhagavato hartak upanmit / dhtn mukha bhaviyati // bhagavat dni s hartak paribhkt ta ca hartakvntaka bhagavat tatraivoddee ropita s ca ta divasam eva jtvakhaprakh mahnta hartakvka pupaphalopeta savtta / ima bhagavato prathama ddhvka / y ca tato vkto hartakyo tni adya cetaky hartakprabl ti budhyanti // ___tato bhagavat uruvilvy avari dukara tapa cra // tad uruvilvy senpatigrmto nagarvalabikye apsukla bhagavato dukaracrik carantasya prasannacittya upanmita / yad bhagava pariprasakalpo bhavesi tad ima apsuklam anugrahrthya paribhujesi // bhagavato tƫbhvendhivsan viditv tu ttamav psukla vkakhye olabitv bhagavata pdau iras vanditv trikutta pradakiktv prakrami // s dni nacirasyaiva klagat bhagavato santik prasannacitt ta psukladna samanusmarant samanantaraklagat trayastrie devanikye upapann anyatarasya maharddhikasya mahnubhvasya devaputrasya vimna apsaras atasahasrapravar // s dni apsar samanvharati / ki may manuyabhtye kualamla kta kevarp ca daki pratihpit yenha trayastrie devanikye upapann // s dni samanvharat payati uruvilvy senpatigrmake gav nma nagarvalabik si dukhit / ta may maraakle bodhisatvasya dukara carantasya prasannacittye apsukla dinna tenha kualamlena [_Mvu_3.312_] manuyeu cyavitv iha trayastrie devanikye upapann / na ca me ta deyadharma bhagavatm adypi paribhukta / yad imam eva deyadharma bhagavn anugrahrth paribhujey tat* mama mahatphalatara bhavey // s dni apsaraatasahasraparivt mahat devnubhvena mahat deva-ddhye trayastriabhavanto vkakhto ta apsukla ghya bhagavantam upasakrnt // ima may bhagavanta apsukla manuyabhtye bhagavato dukara carantasya prasannacittye dinna yad bhagava pariprasakalpo bhavesi tato bhagavan mamnugrahrtha paribhujesi tenha kualamlena manuyeu cyvitv trayastrieu devanikyeu upapann / sdhu ma bhagav ima apsukla paribhujatu anukapm updya yath me mahatphalataro bhavey // dev antarkagat bhagavantam hansu // m bhagavn ima apukla parightu / vaya bhagavato divy vikalpadƫyi dsyma // bhagavn te devatn vikalpadƫyapradnni ndhivsayati / ta gavye nagarvalabikye apukla pratighta devatatasahasrehi ca antarkto celakepi ca bhagavata ktni hakkrakilikilni ca akarensu // cakravartirjya parityakta ki no pukleu citta ramati // ___bhagav dni apukla dhovitukmo / udakena krya // atha khalu akrea devnm indrea phi nad khat adypi ca pikht nma nad vuccati // ilpaena krya yatra ta apukla dhoviyati // caturhi mahrjehi catvri ilpa upanmit / bhagavat ekatra ilpae ta apukla dhauta // [_Mvu_3.313_] dvitye ilpae ta pukla oita // ttya ilpaa bhagavat trapusabhallikn ilukanmanigama vsitn tatra ddhye purato utkipta // tehi ta ilpaa tatraiva cetiye pratihpita / adypi gandhrarjye adhihna ilnmena jyati // caturthe ilpae bhagavat niditv ta apukla svita / yad api tatra ilpaa bhagavato anusvananmpadye // sarve catvro ilpa bhagavat paribhukt tni ca jambudvpe sadevamnuasya lokasya cetiyabht // ___bhagav dni ta apukla dhovitv svitv ca pikhtanadsnyako okasto / snyitv bhagav pikhtto nadto uttariyatti akilantaky buddh bhagavanto akilantacitt tahi tre kakubho nma vko okhaprakho prsdiko daranyo yanmo ca vko tanm ca vkasya devat kakubho nma devaputro prativasati / so devaputro bhagavat tato nadto uttarantena bhëo // hara kakubha hasta // varavimalakualadharea kakubhena devaputrea bhagavato bh pramit / bhagav kakubhasya devaputrasya bh ghya pikhtto nadto uttro sama ca bhagavat tato kakubhasya devaputrasya bhto hasta svaka apanta tatra ca vkakhy bhagavato pacgulasya karatalasya padma dyati // (ya dni aha bodhi hatahasto ca sudaro kakubho nadk ca pikht il ca devehi nikipt // ) ___tato bhagav ajaplanyagrodha gato // bhagavn ajaplasya nyagrodhamle viharanto [_Mvu_3.314_] loka mmseti // gabhro aya mama dharma abhisabuddho nipuo sukhumo duranubodho atarkvacaro paitavedanyo sarvalokavipratyanko / layrmo khalu punar aya layarato layasamudito layrmy ca prajy layaraty layasamudity durdam ima sthna yad idahetu idapratyaya prattyasamutpda sarvopadhipratinisargo prvasaskrasamathadharmopaccheda tkayo vigatargo nirodho nirva aha ca na pare deayeya pare khu me na vibhvayensu so me sy vighta // ya nnha eko arayaparvate tƫbhto vihareya / im ca gthvo bhagavato tye velye pratibhyensu // pratirotagmina mrga gambhra durda [mama] / na rgarakt drakyanti ala dni prakitu // kcchrea me adhigato ala dni prakitu / anurota hi vahyanti kmeu grasit nar // bhagav uruvilvy vihare nairajanys tre ajaplanyagrodhamle acirbhisabuddho // atha khalu bhagavato ekasya rahogatasya pratisalnasya ayam evarpa cetasa parivitarko udapdi // adhigato yad aya may dharmo gambhro nipuo skmo duranubodho atarkito atarkvacaro paitavedanyo sarvalokavipratyanko aha ce pare deayeya pare khu ca jnensu so me sy parama vighta / ya nnha [_Mvu_3.315_] eko arayyatane tƫ vihareya // atha khalu mahbrahm bhagavata idam evarpa cetaso parivitarkam jya yena akro devnm indro tenopasakramitv akra devnm indram etad avocat* // etan mria kauika bhagavat alpotsukatye citta nameti na dharmacakrapravartane / ki punar vaya mria kauika yena bhagavns tenopasakramitv bhagavanta ycema dharmacakrapravartanya // sdhu mrieti akro devnm indro mahbrahmao pratyarot* // atha khalu mahbrahm akro devnm indro suymo devaputro sunirmito ca devaputro vasavart ca devaputro catvra ca mahrjno ity ete daa yakdhipatayo daa yakamahattarak anekayakaataparivr atikrntye rtrye kevalakalpa nyagrodhamla varenobhsayitv yena bhagavns tenopasakrnt bhagavata pdau iras vanditv ekamante asthnsu // eknte sthito mahbrahm akra devnm indram etad avocat* // yca mria kauika bhagavanta dharmacakrapravartanya // ___atha khalu akro devnm indro eksam uttarsaga ktv yena bhagavs tenopasakramitv bhagavanta gthye adhyabhëe // utthehi vijitasagrma prabharo tva ana vicara loke / citta hi te viuddha yatha candro pacadaartre // atha khalu bhagav tƫ abhƫi ndhivseti akrasya devnm indrasya dharmacakrapravartane // atha khalu mahbrahm akra devnm indram etad avocat* // na khalu mria kauika bhagavato arhanta samyaksabuddh eva ycyanti dharmakrapravartanye na ca punas tathgat arhanta samyaksabuddh eva ycit dharmacakra pravartayante // evam ukte akro devnm indro mahbrahmam etad avocat* // tva mria mahbrahma te purimakn [_Mvu_3.316_] samyaksabuddhn darv tena hi mria mahbrahma yca bhagavanta svayam eva dharmacakrapravartanye // atha khalu mahbrahm eksam uttarsaga ktv yena bhagav tenjali pramayitv bhagavanta gthye dhyabhëe // utthehi vijitasagrma prabharo tva ana vicara loke / deehi sugata dharma jtro bhaviyanti // atha bhagav tƫ abhƫi // atha khalu mahbrahm akro devnm indro suymo ca devaputro satuito ca devaputro nirmito ca devaputro vaavart ca devaputro catvro mahrj anekayakaat anekayakaataparivr bhagavato anadhivsan viditv dharmacakrapravartanya dukhadaurmanasyajt bhagavata pdau iras vanditv bhagavata pradakiktv tatraivntarahyensu // ___ettham eta ryati // ___bhagav uruvilvy viharati tady nairajanya tre ajaplanyagrodhamle acirbhisabuddho // atha khalu mahbrahm atikrntavaro atikrnty rtry kevalakalpa ajaplanyagrodhamla varenobhsayitv yena bhagavs tenopasakramitv bhagavata pdau iras vanditv bhagavanta pradakiktv ekntasthito mahbrahm bhagavanta gthye adhyabhëe // utthehi vijitasagrma prabharo tva ana vicara loke / deehi sugata dharma jtro bhaviyanti // atha khalu bhagavn mahbrahma gthye pratyabhëe // pratirotagmiko mrgo gambhro durdo [mama] / rgarakt na drakyanti ala brahme prakitu // [_Mvu_3.317_] atha khalu mahbrahm bhagavatar ajaplasya nyagrodhamle pratikepa viditv dharmacakrapravartanye dukhadaurmanasyajto bhagavata pdau iras vanditv bhagavanta pradakiktv tatraivntarahye // ___ettham eta ryati // ___bhagav uruvilvy viharati nady nairajanyas tre ajaplasya nyagrodhamle acirbhisabuddho // tena khalu puna samayena mgadhakn brhmaaghapatikn imni evarpi ppakni akualni digatny utpannni // vto na vyey sarito na syandinsu garbhiyo na prajyensu pakio na vtipatanti agrir na jvaley candramasry udgaman na prajyensu adhakraghaita lokasanivea bhaveya // atha khalu mahbrahm mgadhakn brhmaaghapatikn imny evarpi ppakny akualni digatni utpannni viditv atikrntavaro atikrnty rtry kevalakalpa ajaplasya nyagrodhamla varenobhsayitv yena bhagav tenopasakramitv bhagavata pdau iras vanditv ekntasthito im gth pratyabhëat* // prdurahosi samalehi cintito dharmo auddho magadheu prva / apvta te amtasya dvra ӭontu dharma vimalnubuddha // atha khalu bhagav mahbrahmao ycan viditv sma ca pratytma bodhye jnena [_Mvu_3.318_] sarvvanta lokam anuttarea buddhacakubhivilokayanto adrkt satv uccvac hnaprat adrkt satv durkr durviney durviodhey adrkt satv svkr suviney suviodhey adrkt satv udghaitj vipacitjney padaparam adrkt satv tkendriy ddhndriy / satvn trayo rya samyaktvaniyata ri mithytvaniyata ri aniyata ri // sayyathpi nma cakum puruo padmintre sthitv alpakiarea payeya utpalni padumni v puark v anyni antodakni anyni samodakni anyni udakto abhyudgatni evam eva bhagav anuttarea buddhacaku sarvvanta lokam abhivilokayanto adrkt* // atha khalu bhagavato etad abhƫi // deeya vha dharma na v deeya mithytvaniyato ri abhavyo eta dharma jnitu / deeya vha na v deeya samyaktvaniyato ri jsyaty eva eta ya deeya / aniyato ri sacsya dharma deeya jsyati no ce deeya na jniyati // atha khalu bhagav aniyata rim rabhya mgadhn ca brhmaaghapatikn ity evarpi ppny akualni dgatni utpannni viditv mahbrahmao cbhiycan viditv saptsakhyeyakalpasamudntasamutpanna ctmana praidhna viditv satveu ca mahkaru okrmetv ime ca me mahekhy devdhipatayo lokevar upasakrnt ryadharmacakrapravartana [_Mvu_3.319_] ycanti atha khalu bhagav mahbrahmao avakam akrt* ryadharmacakrapravartanya // tye velye bhagavn mahbrahmaa gthye dhyabhëe // apvta me amtasya dvra brahmeti bhagavanta ye rotukm raddh pramucantu vihehasaj / vihehasajo praguo abhƫi dharmo auddho magadheu prva // atha khalu bhagavat mahbrahmae avake kte anuttaradharmacakrapravartanya bhmy dev ghoam udrayensu // eva mria brahmae bhagavatvako kto anuttaradharmacakrapravartanya / ta bhaviyati bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca hyiyanti sur ky divy ky abhivardhiyanti // bhmyn devn ghoa rutv caturmahrjakyik dev trayastri dev ym tuit nirmarat paranirmitavaavart dev ghoam udrayensu abdam anurvayensu // eva mria bhagavat mahbrahmao avako kto dharmacakrapravartanya / ta bhaviyati bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca hyiyanti sur ky divy ky abhivardhiyanti // iti hi tena klena tena samayena yvad brahmaloka ghoa abhyudgato // ___ettham eta ryati // [_Mvu_3.320_]___atha khalu bhagav pravartanasya samaye kevarp satv ryadharmacakra pravartayantti // ye te satv prvayogasapann bhavanti te ryadharmacakra pravartenti / aha khalu prvayogasapanno tenrahmy aha ryadharmacakra pravartayitu / ye te satv anuttarcrasapann bhavanti evarp satv ryadharmacakra pravartenti / aha khalu puna anuttarcrasapanno arahmy aha ryadharmacakra pravartayitu / ye te satv nivsnuttaryasapann bhavanti evarp satvrryadharmacakra pravartenti / ye te satv veik bhavanti evarp satv ryadharmacakra pravartenti / ye te satv cyutisapann bhavanti evarp satv ryadharmacakra pravartenti / ye te satv garbhvakrntisampann bhavanti evarp satv ryadharmacakra pravartenti / ye te satv garbhasthitisampann bhavanti ye te satv jtisampann bhavanti ye te satv lakaasapann bhavanti ye anuvyajanasampann bhavanti ye kualasapann bhavanti ye dhtisapann smtisapann ye pratyupasthitadharmasapann ye duyadharmasampann ye loke agr bhavanti ye loke lokapravicayasampann satvasrasapann bhavanti ye sthna ca sthnato asthna csthnato samyakprajay prajnanti ye sarvatragminpratipadn tatratatragminpratipad yathbhta samyakprajay prajnanti ye nndhtuk ca loke anekadhtuk ca loke yathbhta samyakprajay prajnanti ye parasatvn parapudgaln indriyavryavaimtrat yathbhta [_Mvu_3.321_] samyakprajnanti te eva dharmacakra pravartenti / ye nndhimuktik ca loke anekdhimuktik ca loke yathbhta samyakprajay prajnanti te eva dharmacakra pravartenti / ye te satv sarve karma karmasamdnn attngatn pratyutpannn ktnm upacitnm avipakvn vipkapratyupasthitn yativipkavaimtrat yathbhta samyakprajnanti te eva dharmacakra pravartenti / ye te sarve dhynasamdhivimokasampattn ca sakleavyavadna yathbhta saprajnanti ye divyena caku viuddhentikrntamnuyakena satv payanti cyavant upapadyant suvar durvar sugat durgat hn prat yathkarmopag satv saprajnanti evarp satv ryadharmacakra pravartenti / ye anekavidha prvanivsa samanusmaranti ye crav kayd anrav cetovimukti prajvimukti ca yathbhta saprajnanti ye cpi drghyuk bhavanti jvasapann bhavanti lasapann samdhisapann vimuktisapann vimuktijnasapann naikramyasapann mahkarupratilbhasampann bodhisapann cetaparyyasapann ddhiprtihryasapann deanprtihryasapann anusanprtihryasapann sarvakualadharmasamanvgat ye crthapratisavidaprpt dharmapratisavidaprpt niruktipratisavidaprpt pratibhnapratisavidaprpt ye cryapacgikasamdhisapann pacajnikasamdhisapann ryamahpacgikasamyaksamdhisapann [_Mvu_3.322_] ye cpy ryamahpacajnikasamyaksamdhiprpt balasapann ca indriyasapann ca ddhisapann ca ye cpi pauriye vcye samanvgat vispaye anelakye arthasya vijpanye samanvgat pranavykaraena sampann ye pratibal pare vairadye pi ccheda vikartu pratibal pare ahitei saha dharmea nigrahetu ye pratibal pare sukhnupradna pradtu evarp ryadharmacakra pravartenti / ye te satv sarvabuddhadharmehi samanvgat bhavanti evarp satv ryadharmacakra pravartenti // aha khalu puna sarvabuddhadharmehi samanvgato arahmy aha dharmacakra pravartayitu // ___atha khalu bhagav imam evarpam tmano guasamdna viditv etad abhƫi // ya nnham ryam anuttara dharmacakra pravartayeya / ko nu khalu me pratibalo prathama dharma deita jnitu na ca me vihisaye yam ida dharmadeanye // atha khalu bhagavato etad abhƫi // udrako rmaputro uddho alparajo aparokajtyo so ca dragato atikrntagato naivasajnsajyatanasahavratye dharma deayati / adya saptha klagato udrako rmaputro mahhnirudrako rmaputro // katamo pi khalv anyo pi satvo uddho alparajo aparokajtyo yo me pratibalo prathama dharma deitam jnitu na ca me vihehey yam ida dharmaravaya // rìo klmo uddho alparajo alparajaskajtyo yo me pratibalo prathama deitam jnitu na ca me vihehaye yam ida dharmaravaya / mahhnirrìasya adya try-aha klagato rìo klmo // katamo punar anyo pi satvo uddho alparajaskajtyo yo me pratibalo prathama dharma deitam jnitu na ca me vihehaye yam ida dharmaravaya // atha khalu bhagavato etad abhƫi // pacak bhadravargiy uddh alparaj alparajaskajtys [_Mvu_3.323_] te me pratibal prathama dharma deita jnitu na ca me vihehayensu yam ida dharmaravaya / prvam eva dukara carantasya anubadhensu / te ca vrasy viharanti ipatane mgadve // ya nnha vras gatv vrasym ipatane mgadve pacn bhadravargiyn prathama dharma deayeya // ___atha khalu sabahul mahekhy uddhvsakyik dev yena bhagavns tenopasakramitv bhagavata pdau iras vanditv eknte asthnsu / ekntasthits te bhagavantam etad uvca // ya bhagavato antevsin abhijta parijta pratibal ca punar vaya bhagavato vividhni vicitri ddhiprtihryi kartu / yena bhagavn mrgea bodhito vrasy gamiyati ipatana mgadva anuttara dharmacakra pravartayitu tato vaya bhagavato yvac ca bodhi yvac ca vras mrga pratijgariyma sama asamaviama pitalajta vitatavitna citradƫyaparikipta osaktapaadmakalpa siktasamma dhpitadhpana muktapupvakra suvaravliksastta divyamuktcrasastta divyasphaikacrasastta divyamusragalvacrasastta divyalohitikcrasastta / tatra ca vaya bhagava mrge yvac ca bodhir yvac ca vras divy tlapaktiyo abhinirminiyma acch sam saikat sukhopant citri daranyni saptn varn suvarasya rpyasya mukty vairyasya sphaikasya musgalvasya lohitaky / tatra ca vaya bhagava mrge vmadakiato divyyo nadyo [_Mvu_3.324_] abhinirminiyma acch sam saikat sukhopant suvaravluksastt utpalapadmakumudapuarkanalinsaugandhika-mrajambukalakucapanasanrikelaplevatakabhavyadìimavddhikapracchann / tatra ca vaya bhagavan mrge yva ca bodhir yva ca vras divyni cchattri abhinirminitv divyni dhvajni abhinirminiyma / divyni kgri abhinirminiyma citri daranyni saptn ratnn suvarasya rpyasya mukty vairyasya sphaikasya musgalvasya lohitiky // bhagavato gacchantasya gamiyanti tihantasya tihanti purato ca varavalhak devaputr divyni pupi prkiriyanti manda manda ca dev prasrayiyanti // ___bhagavati bodhito vrasm ipatana mgadva prasthite anuttara dharmacakra pravartayitu uddhvsehi devehi mrgo pratijgto / mahat caturaginsenm abhinirmiitv mahnta hastikya mahntam avakya rathakya pattikya bhagavanta vras gacchanta puraskarensu // yvat suvarnm adhipatayo suvararjno aaj v jaryuj v aupapduk v sasvedaj v te mahnta caturaginsen ddhye abhinirmiitv bhagavanta gacchanta puraskarensu / yva ngn ngdhipatayo ngarjno aaj v jaryuj v sasvedaj v aupapduk v te mahat caturaginsenm ddhye abhinirmiitv bhagavanta vras gacchanta puraskarensu / caturmahrjik dev trayastri yms tuit nirmarati paranirmitavaavarti brahmakyik dev mahnta caturaginsen mddhye abhinirmiitv bhagavanta ki gacchanta puraskarensu // atha khalu bhagav mahatye pariye anekaatye anekasahasrye anekaatasahasrye puraskto parivrito uruvilvto gay gacchati gayto aparagay gacchati // aparagayy sudarano nma ngrj / tena bhagav [_Mvu_3.325_] aparagayy vsena bhaktena ca nimantrito // tahi bhagav sudaranasya ngarjo bhavane vasitv kthro val gacchati // valy nad nma brhmaa huhukajtiko vuccati / so bhagavanta gacchanta apasavykaroti ca huhun ti ca karoti // bhagav etasmi vastusmi etasmi nidne etasmi prakarae tye velye ima udnam udnaye // yo brhmao bhitappadharmo nihuhuko nikayo yattm / kravo antimadehadhr dharmea so brahmao brahmavda vadeya // valym anyatamo ghapati bhagavanta vsena ca bhaktena ca nimantreti / tahi bhagav vusto ktabhaktaktyo valto cundadvla nma adhihna gacchati // ___adrkt* upako jvako bhagavanta drato yevgacchanta dv ca punar yena bhagavs tenopasakramitv bhagavata srdha samodany kath samodayitv sryay kath vyatisrayitv eknte sthd ekntasthita upako jvako bhagavantam etad uvcat* // pariuddho bhagavato gautamasya cchavivaro pariuddho paryavadto viprasanna ca mukhavara / sayyathpi nma tlasya pakvasya saprati vntacyutasya bandhanrayo pariuddho bhavati paryavadto saptanirbhso ca evam eva bhagavato gautamasya cchavivaro pariuddho paryavadto viprasanno ca mukhavaro adya bhagavat gautamenmta [_Mvu_3.326_] adhigata amtagm ca mrgo // evam ukte bhagavn upaka jvaka etad uvca // amta me upaka adhigata amtagm ca mrgo // evam ukte upako bhagavantam etad uvca // kahi vo bho gautama brahmacaryam uyate // evam ukte bhagavn upaka jvaka gthye adhyabhëe // sarvbhibh sarvavido ham asmi sarvehi dharmehi anopalipto / sarvajo ha tkaye vimukto aha abhijya kim uddieya // evam ukta upako jvako bhagavantam etad uvca // ancryo bhagav gautamo prajnsi // atha khalu bhagavn upaka jvaka gthye adhyabhëe // na me cryo asti kacit sado me na vidyate / eko smi loke sabuddho prpto sabodhim uttam // evam ukte upako jvako bhagavantam etad uvca // arhann iti bhagav gautamo prajnsi // atha khalu bhagavn upaka jvaka gthye adhyabhëe // aha hi arah loke aha loke anuttara / sadevakasmi lokasmi sado me na vidyate // evam ukte upako jvako bhagavantam etad uvca // jino ti bhagav gautamo prajnsi // atha khalu bhagavn upaka jvaka gthye dhyabhëe // jin hi md bhonti ye prpt ravakaya / jit me ppak dharm tasmd aha upaka jino // pauarka yath vara anope na pralipyate / [_Mvu_3.327_] eva loke na lipymi tasmd aha upaka jina // abhijeya abhijta sadvaktavya ca bhëyati / prahtavya prahna me tasmd aha upaka jino // evam ukte upako jvako bhagavantam etad uvca // kahi bhagav gautamo gamiyasi // atha khalu bhagav upaka jvaka gthye dhyabhëaye // vras gamiymi haniya amtadundubhi / dharmacakra pravartayiya loke aprativartiya // yo me dharma adhigato virgopasamo ivo / tam aha pravartayiymi hitya sarvaprin // ye cbhyatt sabuddh ye ca buddh angat / ye caitarahi sabuddh bahn okanak / dharma deenti satvn buddhn e dharmat // devat antarke gth bhëanti // yo evarpa naradamyasrathi dv mahari parivarjayeya / hastehi pdehi ca so mahiri pramaye ea atvamtra // cundadvly cundo nma yako // tena bhagav svake bhavane vsena ca bhaktena ca nimantrito // bhagav cundasya yakasya bhavane ekartroito ktabhaktaktyo srathipure lohitavastuka gacchati // lohitavastuke kamaaluko nma ngarjo // tena [_Mvu_3.328_] bhagav svake bhavane vsena ca bhaktena ca nimantrito // tatrpi bhagav ekartroito ktabhaktaktyo lohitakto gandhapura gacchati // gandhapure kandho nma yako prativasati / tena bhagav svake ca bhavane vsena ca bhaktena ca nimantrito // tatrpi bhagavn ekartroito ktabhaktaktyo srathipura gacchati // srathipure bhagav anyatarea ghapatin vsena ca bhaktena ca nimantrito // tatrpi bhagav ekartroito ktabhaktaktyo srathipurto gagtram anuprpto // nviko dni ha // dehi tarapaya // bhagavn ha // kuto mama samaleukcanasya vyapagatajtarparajatasya tarapaya // nviko ha // yadi me desi tarapayantarhasi atha na dadsi na tarhasti // bhagavn ha // no haso narmadtre nvika paripcchati / svakena bhuvryea haso tarati narmad // iti vaditvna sabuddho hasarjeva prakrame / gagy tre asthsi oghatro mahmuni // bhagv dni gagm uttro vrasm anuprpta / sakhamedhya asthsi bhagav kla gameti vrasy piya caritu / na hi vikle viharanti buddh kle tu piya caranti grme / viklacrhi vasanti sag tasmd vikle na caranti buddh // ipatane pacak bhadravargiy viharanti jtakauinyo avak bhadrako [_Mvu_3.329_] vëpo mahnmo // bhagav vrasto piya caritv ktabhaktaktyo ipatana gacchati // pacakehi bhadravargyehi bhagavn do / drato evgacchanta dv bhagavanta kriykra karonti // aya ramao gautamo gacchati aithiliko bhuliko prahavikrnto na kenacit pratyutthtavya // bhagav cgacchati te ca svakeu sthneu na ramanti / sayyathpi nma akunt nŬagat v vkakhgat v heato agnin satpiyamn utpatensu evam eva pacak bhadravargy drato evgacchantasya svakasvakev saneu rati avindant bhagavanta pratyutsthyensu pratyudgamensu / ehi yuma gautama svgata yumato gautamasynurgata yumato gautamasya // bhagavn ha // bhagn vo bhikava bhadravargy pratij m bhikavo bhadravargy tathgata yumavdena samcaratha // te dni bhagavat ikvdenbhën yat kicit trthikaliga trthikagupti trthikakalpa sarva samantarahita tricvar ca prdurbhavensu sumbhak ca ptr praktisvabhvasasthit ca ke rypatho ca sna sasthihe sayyathpi nma varaatopasampannn bhik / ea yumantn pacn bhadravargyn pravrajyopasapad bhikubhvo // te dni pakvatailena bhagavanta nimantrayensu // ___buddhavicr nma pukiri tahi bhagav snto jnant ca buddh bhagavanto // atha khalu bhagavata etad abhƫi // katamasmi pthivpradee purimak samyaksabuddh dharmacakra pravartayensu // saha cittotpdena bhagavato ta pthivpradea onasati [_Mvu_3.330_] ca // atha khalu bhagavata etad abhƫi // ki nu khalu purimak samyaksabuddh gacchantak dharmacakra pravartenti tihanto v nia v ayantak v // saha cittotpdena bhagavato ivadane paca san prdurbhtni // paca bhadravargy bhagavanta pcchanti // kisya imni bhagavan* sanni // . . . . . . . . . . . . bhagavn ha // pupiko nmya bhikavo bhadrakalpo bhadrakalpe ca buddhasahasrea utpadyitavya // tri prattni aha caturtho // krakutsando navayojanaprabho konkamunir dviyojanaprabho kyapo caturyojanaprabho / aha sarvasiddhrtho vymaprabho ajito dvdaayojanaprabho siddhrtho viadyojanaprabho maitreyo dvdaayojanaprabho maitryao adaayojanaprabho sarvaprabho daayojanaprabho pthivplo dvdaayojanaprabho pthivvijayo caturyojanaprabho pthivpay triyojanaprabho jayamitro caturyojanaprabho sugrvo dvdaayojanaprabho sudarano daayojanaprabho supay daayojanaprabho sarvajayo aayojanaprabho sarvbhibh kroayojanaprabho sarvbhibh aayojanaprabho sarvamitro dviyojanaprabho abhinnbho dvdaayojanaprabho atisryo caturyojanaprabho abhibhyao yojanaprabho sudayo yojanaprabho sudarano yojanaprabho sarvbhibh aiyojanaprabho vairocano saptayojanaprabho sarvapay . . . . . vairocanaprabho nma daayojanaprabho // ___eva may ruta ekasmi samaye bhagav vrasy viharati ivadane mgadve / [_Mvu_3.331_] tatra bhagav yumant pacak bhadravargy mantresi bhikava iti bhagavan* iti bhik bhagavanta pratyarot* // bhagav snam etad uvca // dvv imau bhikava pravrajitasya antau / katam dvau / ya cya kmeu kmasukhallikyogo grmyo prthujjaniko nlamryo nrthasahito nyaty brahmacaryye na nirvidye na virgye na nirodhye na rmayye na sabodhye na nirvye savartati ya cya tmakilamathnuyogo dukho anryo anarthasahito // imau bhikava dvau pravrajitasya antau ete ca bhikavo ubhau antv anupagamya tathgatasyryasmi dharmavinaye madhyam pratimad anusabuddh cakukaray upasamye savartanik nirvidye virgye nirodhye rmayye sabodhye nirvye savartati // katam s bhikava tathgatenryasmi dharmavinaye madhyam pratipad abhisabuddh cakukaray jnakaray upasamasavartanik nirvidye virgye nirodhye rmayye sabodhye nirvye savartati // yam idam ryëgik sayyathda samyagdi samyaksakalpa samyagvyyma samyakkarmanto samyagjva samyagvk samyaksmti samyaksamdhir iya s bhikava tathgatenrysmi dharmavinaye madhyam pratipad abhisabuddh cakukaray upasamasavartanik nirvidye virgye nirodhye rmayye sabodhye nirvye savartati // ___catvri khalu punar imni bhikavo ryasatyni / katamni catvri / sayyathda dukham ryasatya dukhasamudayo ryasatya dukhanirodho ryasatya dukhanirodhagmin [_Mvu_3.332_] pratipadryasatya // tatra bhikava katama dukha ryasatya // tadyath // jti dukha jar dukha vydhi dukha maraa dukha apriyasaprayoga dukha priyaviprayoga dukha ya pcchanto paryeanto na labhati ta pi dukha rpa dukha vedan dukha saj dukh saskr dukh vijna dukha sakiptena pacopdnaskadh dukh / ida bhikava dukham ryasatya // tatra katamo dukhasamudayo ryasatya / yya t paunarbhavik nandrgasahagat tatratatrbhinandin aya bhikavo dukhasamudayo ryasatya // tatra katamo dukhanirodho ryasatyo / yo etasyaiva tye nandrgasahagatye tatratatrbhinandinye aeakayo virgo nirodho tygo praho pratinisargo aya bhikavo dukhanirodho ryasatya // tatra katam dukhanirodhagmin pratipadryasaty / eaiva ryëgo mrgo / tadyath samyagdi samyaksakalpa samyagvc samyakkarmnta samyagjva samyagvyyma samyaksmti samyaksamdhi iya bhikava dukhanirodhagmin pratipadryasatya // ___ida dukham iti bhikava prve ananurutehi dharmehi yoniso manasikr jna udapsi cakur udapsi vidy udapsi buddhi udapsi bhrir udapsi praj udapsi loka prdurabhƫi // aya dukhasamudayo ti ida bhikavo prve ananurutehi dharmehi yonio manasikrt* jnam udapsi cakur udapsi vidy udapsi buddhir udapsi bhrir udapsi medh udapsi praj udapsi loka pdurabhƫi // aya dukhanirodho ti me bhikava prva ananurutehi dharmehi yonio manasikrt* jnam udapsi cakur udapsi vidy udapsi buddhir udapsi bhrir udapsi medh udapsi [_Mvu_3.333_] praj udapsi loko prdurabhƫi // iya ca dukhanirodhagmin pratipad iti me bhikavo prve ananurutehi dharmehi yonio manasikrt* jna udapsi yvad loko prdurabhƫi // ta khalu punar ima dukham ryasatya parijeya ti me bhikava prve ananurutehi dharmehi yonio manasikrt* jnam udapsi yvad loko prdurabhƫi // tena khalu punar aya dukhasamudayo ryasatyo prahtavyo ti me bhikava prve ananurutehi dharmehi yonio manasikrt* jnam udapsi yvad loka prdurabhƫi // atha khalu punar aya dukhanirodho ryasatyo skkto bhikava prve ananurutehi dharmehi yonio manasikr jnam udapsi yvad loko prdurabhƫi // s khalu punar iya dukhanirodhagmin pratipadryasaty bhvit me bhikava prve ananurutehi dharmehi yonio manasikr jnam udapsi yvad loka prdurabhƫi // yvac cha bhikava imni catvry ryasatyni eva triparivarta dvdakra yathbhta samyakprajay nbhyajsia na tvad aha anuttar samyaksabodhim abhisabuddho pratijneha npi tva me jna udapsi akopy na me cetomukti skkt / yato aha bhikava imni catvry ryasatyni eva triparivarta dvdakra tathbhta samyakprajay abhyajsia athha anuttar samyaksabodhim abhisabuddho ti prajnmi jna ca me udapsi akopy ca me cetovimukti prajvimukti skkt // ___idam avocad bhagav vrasy viharanto ivadano ggadve imasmi ca puna vykarae yumato jtakauinyasya viraja vigatamala dharmeu dharmacakurviuddha [_Mvu_3.334_] adan ca devakon virajo vigatamala dharmeu dharmacakurviuddha / iya ca mahpthiv atiriva avikra kape chinnam iva patra vedhe sapravedhe purastima ca anto unnamati pacimo ca anto oname pacimo ca anto unname purastimo ca anto oname dakio ca anto unname uttaro cnto oname uttaro cnto unname dakio cnto oname madhyo ca oname anto unname anto oname madhyo unname / aprameya ca loke obhsam abhƫi atikramyaiva devn devnubhva ngn ngnubhva yak yaknubhva y pi t lokntarik andhakrrpit tamisr tamisrrpit agh asavidit asaviditaprv yatreme candramasry eva maharddhik eva mahnubhv bhay bh nbhisabhuanti lokena vloka sphuranti npi ca te obhsena sphu abhƫi / anye pi ye tatra satv upapann te pi tenobhsena anyamanya sajnensu / anye pi kila bho satv upapann / anye pi kila bho satv upapan / ekntasukhasamarpit ca punas tatkaa tanmuhrta sarvasatv abhnsu ye pi avcimahniraye upapann / bhmy ca dev ghoam udrayensu abdam anurvayensu / eta mria bhagavat vrasy ivadane mgadve triparivarta dvdakra anuttara dharmacakra pravartita apravartya kenacic chramaena v brhmaena v devena v mrea v kenacid v punar loke saha dharmea / bhaviyati bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca hyiyanti sur ky divy ky abhivardhiyanti // [_Mvu_3.335_] bhmyn devn ghoa rutv caturmahrjik dev ghoam udrayensu abdam anurvayensu / trayastri dev yms tuit dev nirmaratayo dev brahmakyik dev ghoam udrayensu abdam anurvayensu // eva mria bhagavat vrasy ivadane mgadve triparivarta dvdakram anuttara dharmacakra pravartita apravartya kenacic chamaena v brhmaena v devena v mrea v anyena v puna loke saha dharmea / ta bhaviyati bahujanahitya bahujanasukhya loknukapya mahato janakyasyrthya hitya sukhya devn ca manuy ca / hyiyanti sur ky divy ky abhivardhiyanti // ttaman yumanto pacak bhadravargy bhagavato bhëitam abhinande // ___bhagavn samyaksabuddho yad artha samudgato tam artha abhisabhvayitv vrasy viharati st devn ca manuy ca // tatra khalu bhagav yumant pacak bhadravargyn mantrayasi // rpa bhikavo antm vedan antm saj antm saskr antm vijna antma / ida rpa ce bhikava tm abhaviyat* na va rpa bdhya dukhya savarteta dhyc ca rpe kmakrikat eva me rpa bhavatu eva m bhavatu yasmc ca bhikavo rpa antm tasmd rpa bdhya dukhya savartati na ctra dhyati kmakrikat eva me rpa bhavatu eva m bhavatu // iya vedan ce bhikavo tm abhaviyat* na ca vedan bdhya dukhya savartati dhy eva vedany kmakrikat evam me vedan bhavatu eva m bhavatu / yasmd bhikava [_Mvu_3.336_] vedan antm tasmd vedan bdhya dukhasamudayya savartati na ctra dhyati kmakrikat eva me vedan bhavatu eva m bhavatu // iya saj cet* bhikavo tm abhaviyan na bhavati saj bdhya dukhya dhyati ca kmakrikat eva me saj bhavatu eva m bhavatu / yasmd bhikava saj antm tasmt saj bdhya dukhya savartati na ctra dhyati sajy kmakrikat evam eva saj bhavatu // saskr bhikava bdhya saskr ced bhikava tm abhaviyan na caite saskr bdhya dukhya savartanti dhy ca saskr kmakrikat eva me saskro bhavatu eva me m bhavatu / yasmd bhikava saskr antm tasmt saskr bdhya dukhya savartanti na ctra dhyati kmakrikat eva me saskr bhavantu eva m bhavantu // vijna ced bhikavo tm abhaviyat* neda vijnam bdhya dukhya savartati dhyec ca vijnasya kmakrikat eva me vijna bhavatu eva m bhavatu / yasmd bhikavo vijnam antm tasmd vijnna bdhya dukhya savartati na ctra dhyati kmakrikat eva me vijna bhavatu eva m bhavatu // tasmd iha bhikavo eva ikitavya // yat kicid rpa adhytm v bahirdh v audrika v skma v hna v prata v ya dre antike v attngatapratyutpanna v sarva rpa naita mama naio ham asmi na etad tmeti evam eta yathbhta samyakprajay draavya / y kcid vedan y kcit saj ye kecit saskr ya kicid vijna adhytma v bahirdh v audrika v skma v [_Mvu_3.337_] hna v prata v ya dre antike v attngatapratyutpanna v sarva vijna naita mama naio ham asmi na etam tmeti / evam eta yathbhta samyakprajay draavya // idam avocad bhagav vrasy viharanto ivadane mgadve imasmi ca punar vykarae bhëyame yumata jtakauinyasynupdyravebhya citta vimukta catur ca bhik viraja vigatamala dharmeu dharmacaku viuddha yumato avakisya bhadrikasya vëpasya mahnmasya triatn ca devakon viraja vigatamala dharmeu dharmacaku viuddha // ttaman yumanto pacak bhadravargik bhagavato bhëitam abhyanande // ___bhagavn samyaksabuddho yad artha samudgato tam artham abhisabhvayitv vrasy viharati ivadane mgadve // tatra khalu bhagav yumant pacak bhadravargik mantrayasi // saced manyatha bhikava kimlik utpadyanti okaparidevadukhadaurmanasya-upys sabhavanti kijtik kiprabhtik // evam ukte yumant pacak bhadravargy bhagavatam etad uvcat* // bhavamlak khalu bhagavandharm bhavanetrik bhagavanbhavaprabhav bhagavanbhavapratiara sdhu bhagav bhikm etam artha bhëe / bhik bhagavato samukhc chrutv samukht pratightv tathatvya dhrayiyanti // evam ukte bhagav pacak bhadravargik etad avocat* // rpamlak bhikava utpadyanti okaparidevadukhadaurmanasyopyss sabhavanti rpajtik rpaprabhtik / vedanmlak sajmlak saskramlak vijnamlak bhikava utpadyanti okaparidevadukhadaurmanasyopys sabhavanti vijnajtik vijprabhtik // ___sacen manyatha bhikavo rpa nitya v anitya v // anitya hi ta bhagava // rpasya [_Mvu_3.338_] khalu punar bhikava anityat viditv calat prabhaguat viparimavirganirodhat viditv ye rpapratyay utpadyensu rav vight paridgh sajvar skleik punarbhavik yaty jtijarmarays te virudhyante / te nirodhn na utpadye rav vight paridgh sajvar skleik paunarbhavik yaty jtijarmaray // sacet* manyatha bhikavo vedan saj saskr vijna nitya v anitya v // anitya hi ta bhagavan* // bhagavn ha // sdhu bhikavo vijnasya khalu punar bhikava anityat viditv calat prabhaguat viparimavirganirodhat viditv ye vijnapratyay utpadyensu rav vight paridgh sajvar skleik paunarbhavik jtijarmarays te nirudhyanti vyupamyanti praham astagacchanti / te nirodhn notpadyanti vijnamlak rav vight paridgh sajvar skleik paunarbhavik yaty jtijarmaray vijnajtik vijnaprabhtik / tasmd iha vo bhikava eva ikitavya // yat kicid rpa adhytma v bahirdh v audrika v kma v hna v prata v ya dre ntike attam angata pratyutpanna sarva rpa na eta mama na eo ham asmi na eo tm ti eva vo bhikava ikitavya // y kcid vedan y kcit saj ye kecit saskr yat kicid vijna adhytma v bahirdh v audrika v kma v hna v prata v ya dre antike v attngatapratyutpanna naite mama naio ham asmi naia tm ti / evam eta yathbhta samyakprajay draavya // idam avocad bhagavn vrasy viharanto ivadane mgadve imasmi ca puna vykarae bhëyame yumn jtakauinyo balavabhva prpuesi / catur bhik anupdyravebhya [_Mvu_3.339_] cittni vimuktni yumato avakisya bhadrikasya vëpasya mahnmasya pacgikn ca devakon viraja vigatamala dharmeu dharmacaki viuddhni / ttaman yumant pacak bhadravargik bhagavato bhëitam abhinande // ___bhagav samyaksabuddho yad artha samudgato tam artham abhisabhvayitv vrasy viharati ivadane mgadve / tena khalu puna samayena trayo bhik vras piya prakrame / te bhik bhagav cetas cittni adhihya ovade anusana anuse // eva bhikava manas karotha eva manaskarotha im vitark vitarkayatha tmadvp bhikavo viharatha ananyadvp tmaara ananyaara dharmadvp dharmaara ananyaara / tehi tato bhikavo tmadvpehi viharantehi ananyadvpehi dharmadvpehi dharmaaraehi ananyaaraehi yonio upaparkitavya kimlak utpadyanti okaparidevadukhadaurmanasyopys sabhavanti kijtik kiprabhtik // evam ukte bhik bhagavantam etad avocat* // bhavamlak bhagavandharm bhavanetrik bhagavanbhavaprabhav bhavapratiara / sdhu bhagav bhikm etam artha bhëe bhik bhagavata samukhc chrutv samukht pratightv tathatvya dhrayiyanti // evam ukte t bhik bhagavn etad avocat* // rpamlak bhikavo utpadyanti okaparidevadukhadaurmanasyopys sabhavanti rpajtik v rpaprabhtik v / sacet* manyatha bhikava rpa nitya v anitya v // rpa anitya hda bhagavan* // sdhu bhikava rpasya khalu punar bhikava anityat viditv durbalat prabhguat viparimavirganirodhat [_Mvu_3.340_] viditv ye rpapratyay utpadyanti rav vight paridgh sajvar skleik paunarbhavik yaty jtijarmaray te nirudhyante // sacet* manyatha bhikava vedan saj saskr vijna nitya v anitya v // anitya hda bhagavan* // bhagavn ha // sdhu bhikavo vijnasya khalu punar bhikavo anityat v durbalat prabhaguat viditv te nirudhyanti vyumyanti praham astagacchanti / te nirodhto na utpadyanti rav vight paridgh sajvar skleik paunarbhavik yaty jtijarmaray nirudhyanti / vijnamlak rav vight paridgh sajvar skleik paunarbhavik yaty jtijarmaray vijnajtik vijnaprabhtik / tasmd iha vo bhikavo eva ikitavya / yat kicid rpa adhytma v bahirdh v audrika v kma v hna v prata v yaddre antike v attngatapratyutpanna sarva rpa naita mama naio ham asmi naia tmeti evam eva ta yathbhta samyakprajay draavya // idam avocad bhagav vrasy viharanto ivadane mgadve imasmi ca punar vykarae bhëyame trayo bhik balavabhva prpuensu atn ca devakon viraj vigatamal dharmeu dharmacaki viuddhni / ttaman te bhik bhagavato bhëitam abhinande // ___atha khalu bhagav ëìhamsasya uttarapake dvdaya pacbhakta purastt samukho niao dhyardhapauruy chyy anurdhe nakatre vijaye muhrte anuttara dharmacakra pravartita // na khalu punar buddh bhagavanto suvaramaya v dharmacakra pravartenti rpyamaya v muktmaya v vairyamaya v sphaikamaya v musragalvamaya v lohitikmaya [_Mvu_3.341_] v rtikmaya v tmramaya v lohamaya v ailamaya v drumaya v mttikmaya v / atha khalv imny eva catvry ryasatyni triparivarta dvdakra dharmacakra // pravartite prathama dharmacakrapravartanastre yumato jtakauinyasya virajo vigatamala dharmeu dharmacakur viuddha adan devakon ca / iya ca mahpthiv atiriva avikra kampe prakape saprakampe vedhe pravedhe sapravedhe dakiato abhidhyyati vmato pi abhidhyyati vmadakiato pi abhidhyyati saharaya ca kampayati daranya ca kampayati toaya ca kampayati premaya ca pralhdanya ca nirvpanya ca ullokanya csecanaka cpratikla ca prsdika ca prasadanya ca nirudvega ca niruttrsa ca kampati kampamn ca punar mahpthiv na kacit satva vybdhati yad ida trasa v sthvara v bhagavato 'nubhvenprameya ca loke obhsam abhƫi atikramya devn devnubhva ngn ngnubhva yak yaknubhva / y pi t lokntarik andhakrrpit v tamas tamasrpit agh asabht asabhtaprv yatreme candramasry eva maharddhik mahnubhv bhye bh nbhisabhuanti lokena vloka na sphuranti t pi tenvabhsena sphu abhnsu / ye pi tatra satv upapann te py anyamanya sajnensu anye pi kila bho iha satv upapann anye pi kila bho iha satv upapann ekntasukhasamarpit ca punas tatkaa tatmuhrta sarvasatv abhnsu ye pi cvcismi mahnarake upapann // ___bhagavm dharmacakra pravartento ekaai trishasramahshasralokadht bhëamasvarebhivijpeti [_Mvu_3.342_] tato ca parea buddhaketri / ye ca tasmi samaye buddh bhagavanto te te ca paralokadhtuu pariadi dharma deenti te bhagavato dharmacakra pravartentasya tƫ abhnsu // duprasaho samyaksabuddho pariadi dharma deayati / bhagav duprasaho tƫ abhƫi buddhaghoo ca nicarati / vismit pari bhagavanta duprasaha pcchati // bhagava buddhaghoo nicarati / tasmi nicarante tƫ abhl lokantho duprasaho vismit pariatkalavikamajughoo meghastanitadundubhisvarbhigamo nicarati buddhaghoo na jalpati vdn pravaro bhagavn* // duprasaho ha // lokadhtu mahnma tatra kyamunir jina / dharmacakra pravarteti yasya ghoo nicarati // lokadhtusahasri asakhyeyni ghoaye / ryati varabuddhisya yath dre tha santike // eva mahnubhvo ya paripramanoratho / savibhga pravarteti sabuddho bodhiyarthin ti // yena svarea samanvgatas tathgato rha samyaksabuddho vrasy ivadane mgadve triparivarta dvdakra anuttara dharmacakra pravartayati so svaro aibhir krai samanvgata / katamai aibhi / gambhra ca tathgatasvaro bhmarpa ca jeya ca hdayagama ca [_Mvu_3.343_] premaya ca asecanaka ca aprativya ca visa ca apratikla ca avara ca acchidra ca aprgbhra ca akalmëa ca rathanemighoa ca meghastanitameghagarjitasvara ca vtavistanitasamagarjitasvara ca devasvara ca brahmasvara ca anuklasvara ca aduasvara ca amƬhasvara ca anutsanna ca anutsada ca akubhita ca arthasvara ca satyasvara ca rmatsvara ca pugavasvara ca sihasvara ca ngasvara ca jneyasvara ca kraucasvara ca kalavikasvara ca kokilasvara ca varasvara ca majusvara ca vijnasvara ca akarasapanna ca vijnasapanna ca mdusapanna ca vistrasapanna ca kualajtasapanna ca satyavistarasapanna ca kualamlajtasapanna ca susvarasampanna ca harayasapanna ca tantrsvara ca gtasvara ca vditasvara ca kumbhasvara ca puruasvara ca atisvara ca dundubhisvara ca anuttarasvara ca tathgatasvara // sarvadi punas tathgatasvara sphurati na kahicit pratihanyate / yena svarea samanvgata tathgato arhan samyaksabuddho vrasy ivadane mgadve triparivarta dvdakra dharmacakra pravarteti so svaro ebhi aibhi krai samanvgata // ___atha khalu mahbrahm tye velye bhagavanta samukhbhi srpyagthbhir abhistave // satvasravargrea ikvkukulasabhave / dharmacakra pravartentena medin saprakampit // utpt ca nma bhūm ati samapadyatha / dharmacakrasya tejena ati punar bhmij // oghapupavicitrg utpatanti valhak / khitakara ntha okirensur narottama // [_Mvu_3.344_] jat iva pramuktg utpatanti valhak / hemakabudhar bhm megh kusumasacay // rutvna narasihasya dharmakyam upasthita / sanatkumro cinteti sastavmi tathgata // so ca bhtena varena prabhye suvijnita / sastave gagane sthne brahm sarvrthadarina // buddhasgaraparyant niao ratanvat / kapeti yo trishasr vajira kipasi gautama // lokamtrasavign di daa samantato / tvay yudharehasmi kiptasmi puruottama // utkipayanto viparys digahananirit / ngarjo narendrgro rje sihagatir jina // siho yath asantrasto parvatntaranirito / trsayanto ar sarv rje sihagatir jina // mrapaka abhyhatya mrasengrasdana / dakiena va vyhanto ucchrayesi jinadhvaja // mahratananirgho kapate s na sdati / svarea vadatotthpynusmt vasundhar // hemakcanavarbha dhtum uttamamuttam / muni samant abhikirensu merugagaam rit // [_Mvu_3.345_] prasannacitto sumano prjalipraatendriya / dharmacakra aha rutv tena asmi ihgato // bhagavat prathame dharmacakrapravartanastre jtakauinya ada ca devakoyo vint te dev devabhavaneu rocent svakasvakni bhavanni gacchanti // sarve aara skandh adhitapt mahadbhay / anist asr ca iti bhëati gautamo // ala bhav prasdya . . . tatvrthadarim / buddha vairabhaytta abhikramatha vandan // triad devatkoyo ivadanam gat / te dvitye dharmacakrapravartanastre bhëyame vints te pi bhavaneu rocent svakasvakni bhavanni gacchanti / te rutv paca devatkoyo gat te pi bhagavat ttye dharmacakrapravartanastre vints te pi devabhavaneu rocent svakasvakni bhavanni gacchanti / te rutv ati devatkoyo gat te pi bhagavat caturthe dharmacakrapravartanastre vintas te pi devabhavaneu rocent svakasvakni bhavanni gacchanti // ___atha khalu ikharadharo nma tuitakyiko devaputro bhagavanta ivadana gata samukhbhir gthbhir abhistave // sagravo sapratso brahm ktvnam ajali // sdhu te sdhurpasya vymaprabh pratipadyate / sdhu arthnvita sdhya vacana te manorama // [_Mvu_3.346_] sdhu aratisayoga sarvasandhigunvita / sdhu catvri satyni satya pravadase mune // sdhu te devagandharv pibanti madhur gir / sdhu apratima cakra pravartesi apravartiya // tuhya loke samo nsti rpe vare kule tath / rypathe ca vrye ca dhyne jne tathaiva ca // adya ada vra koyo prathame phale / vint devaputr sane prathame muni // triac ca koyo punar vint prathame phale / dvitya sane vra devaputra mria // paca koyo bhyo sane ttye puna / vint devaputr apyeu vimocit // ati koyo bhyo rotpattiphale vibhu / caturthe sane nt durgatūu vimocit // tasmt te sado nsti maitryya puruottama / karuya ca kruiko akutobhaya nararabha // diy puruardla utpanno lokasundaro / hitya sarvasatvn ciran tiha mahmune // acirasya rjasuta utpanno si nararabha / praet vipraan andhn nayana dad // nsmsu kadcid bhtv gurur antarahyatu / [_Mvu_3.347_] aparyanta tava sthna bhavatu lokanyaka // apy tatrntbht svayabh tava tejas / nirko kto svargo tv prpya puruottama // yo mithyatvaniyato ri puruapugavottama / ea aniyata ri tv prpya prayiyati // ya cpy aniyato rai tv prpya suravandita / prayiyati samyaktvari rjakulodita // adbhutn ca dharm vivddhir upalabhyate / tv prpya puruditya tamontakaram acyuta // tasya te bhëamasya bht dharm janapriya / abhinandati te vkya sendro loko mahmune // iti stuvanti devaga varada prtimnasa / anantaguasapanna srthavhanarottamam iti // bhik bhagavantam hasu // kasya bhagavan karmasya vipkena yumat jtakauinyena sarvaprathama dharma jta // bhagavn ha // etasyaivaia bhikava prvapraidhna // bhtaprva bhikavo attam adhvna rjaghe nagare kumbhakraly pratyekabuddhena pittavydhikena pratirayo ycito / so tena kumbhakrea upasthito ca pittbdhto mocito // tena dni pratyekabuddhena ye paricrit pratyekbuddh te tahi bhrgaval tasya pratyekabuddhasya pittavydhikasya kemayapcch gat // bhrgavo pratyekabuddh tato pittbdhto mocetv pcchati / kena vo prathama dharma jta // [_Mvu_3.348_] so pratyekabuddho ha // may sarvaprathama dharmo jto pacd etehi // so dni bhrgavo praidhnam utpdeti / ya may kualamlam upacit tava upasasthnaparicary ktv tena kualamlena aham api sarvaprathama buddhasya bhagavato dharma deitam jneya / na ca lbhasatkra sphayeya prntni ca ayysanni sphayeya itaretarea ca piaptrea santuo bhaveya nirjhareu ca vanakhaeu ekasya mtabhtasya arranikepana bhaveya // bhagavn ha // syt khalu punar bhikava yumkam evam asyd anya sa tena klena tena samayena rjaghe nagare bhrgavo abhƫi na khalv etad eva draavya / tat kasya heto / ea sa bhikava jtakauinyasthaviras tena klena tena samayena rjaghe bhrgavo abhƫi / ya se tsya pratyekabuddhasya pittbdhikasya pratiraya dinna ca pricary kt praidhna ca utpdita yath tava sarvaprathama dharmo jto pacd anyehi evam aha pi sarvaprathama buddhasya bhagavato dharma deitam jneya tasya karmasya vipkena tenjtakauinyena sarvaprathama dharma jta pacd anyehi // ya kualamlam upacitam aanavasanabhakyapricariyye / tena kualamlen puruavarasamgamo bhavatu // yath tvay sarvaprathama dharmo jto pacnyehi / evam aha sarvaprathama deitam jneya jinasya // alpeccha satua itaretarapiakena ypento / praamasukhavhitamano na lbhasatkra sphayeya // prntraya mhaythaparyait parvatni . . . . . / tatra mama nidhanasamaye arranikepao bhavey // [_Mvu_3.349_] satkta asatkt v yur vijna umagat va / kasya janeti prtir dharairajasame mtaarre // _____jtakauinyasya jtaka sampta // bhik bhagavantam hansu // bhagavat tmaparitygni ktv putraparitygni ktv drparitygni ktv arthaparitygni ktv rjyaparitygni ca ktv anuttar samyaksabodhim abhisabuddhitv yumn jtakauinya mahat arthena sayojita // bhagavn ha // na bhikava etarahim eva may ea jtakauinyo mahat arthena sayojito / anyadpi eo may tmatyga ktv mahat arthena sayojita // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva attamadhvne koalarj abhƫi ktapuyo mahekhyo mahbalo mahkoo mahvhano / tasya ca rjya ddha abhƫi sphto ca kemo ca subhiko ca krajanamanuyo ca sukhitamanuyo ca prantadaaimbaamara sunightataskaro vyavahrasapanno dharmea paripliyanto / tasya ca rjo dee dee kalyakrtiabdaloko dyakadnapatisatkta parnugrahapravtto paralokadar // tasya dhrmiko ti ktv aparalokadar kirj tasya ta koalarjya atikrmitukmo caturaga balakya sanhayitv hastikyam avakya rathakya pattikya ta koalaviaya gato // tasya koalarjasya amtyehi bhaabalgrea ca kirjo [_Mvu_3.350_] bhagno ekena palno sarvo balgro bhinno // so aparaklena bhyo caturagena balakyena gato punar api bhagno gato // eva so kirj punarpuna caturagena balakyena ta koalaviaya gacchati // tatra bahni prisahasri ubhayato anyamanyasya asiaraaktitomari kye upaniptent anayavyasanam padyanti // tasya koalarjo dhrmikasya sakpasya paralokadarisya tni prasahasri anayavyasanam padyantni dv cittasya savegam utpanna adhigata rjya rjyalobhena jananidhana ima evarpa adharma kriyati // so savigno ta rjya ujjhitv eka advityo ajtaveena dakipatha gacchati tatra yena kenacid vyavahrea tmano vtti kalpayiymi // ___so dni gacchanto adhvnakilto vttapasatapto nyagrodhasya heh taly chyy viramanto sati aparo ca samudraytriko srthavho vipannaynaptro sarvea arthena samudre vinaena dakito samudrto koala gacchati // ӭoti koalarj dhrmiko sakpo ca parnugrahapravtto ca bahni prasahasri patantni dhanakn abhyuddharati arthamtrye parigraha karoti iti so me arthamtra dsyati yena punar vyavahra kariymi tmna ca patita uddhariymi // so dni ta koalarja ktv dakipathto anuprvea koalarjo viayam anuprpta // so tahi nyagrodhe koalarjo sakam gato // rj ta srthavha pcchati / dharmabhrte m rnto si klnto vsi virama im tal nyagrodhacchy tva cdhvklnto // so dni ha // dharmabhrt sukhan te bhavatu gamiymti // rj dni ha // dharmabhrt te kahi tvarita gamanaprayojana ya necchasi viramitu pi // so dni ha // aha bhadramukha amukto adhihnto [_Mvu_3.351_] srthavho samudraytriko / so ahan tato svakto adhihnto prabhtenrthena nnprakra payam dya samudrapattaneu yuktena ynaptrea mahnta samudram otro / tatra me mahsamudre ta ynaptra arthabharita vipanna phalakenha samudrto jvanto pratyuttro arramtrea / so ha gacchmi koalarjo saka arthamtrasya arthye yena puna vyavahra kareya patita ctmna uddhareya / etye ye eva drato smi caranto gato // ___so dni koalarj tasya srthavhasya vacana rutv prrodd ari ca pravarteti // srthavho ta ha // bhadramukha ki rodasi // rj ha // rodaymi ya tva vipannaynaptro bhto drato mama uddiya gato koalarj mama arthamtrye sagraha kariyati yena punar vyavahra ca kariymi patita ctmnam uddhariymi / mama ca ta rjya kirj krnta arramtrea dakipatha prayto yena kenacid vyavahrea tmano vtti kalpayiymi / eva rodmi yat tva mama abdena eva dra gato im ca mama ed vipatt rjyato smi paribhrao // so dni srthavho ta koalarjna gthye adhybhëe // tava pravdena hi tygara drato rutv iha gato smi / manorathbalavhit me nir kta daranena // rj ha // manorathaatna aha pradt sadevamanuje sado na me sti / [_Mvu_3.352_] pr tyajiya tava kraya m me pravdo vitatho bhavey // so dni rj ta srthavha nira mrchitv bhmy patita samvsayati tva drato mambhto uddiya ihgato aha tatra tath kariymi yath tava niphala gamana na bhaviyati / tava kraentmna parityajiymi // mama pacd bhu badhitv kirjo upanmehi / tato te kirj tuo prabhta artha dsyati / kma aha tmna parityajmi m punas tava niphal mamoddiya bhavatu // so dni srthavho ha // na utsahmi puruarabhasya pracartu ppa dhanakrartha / yathravo tda daranan te sudukara kriyati lokapaita // rj ha // ki jvitaphala ye loke ravo na mahbhago / arthrtho na upagato bhagnapraayo nivarteya // kma atrubhir vadhiya sudukara kma atru chetsyati mahya gtra / kma hi prpsya vedanm atitvr dukha sahiya m ca te syn nir // so ca kirj koalarjo jvitena nandati pratyaha caiva ghoayati ya koalarjo ram nayati tasya mahnta dna dadmti // yvat tena koalarj [_Mvu_3.353_] punarpunar ucyamnena sa koalarj srthavhena pacd bhubandhana ktv kirjo upanmita // ___kirj ha // aho aya rj ra ca ktayogya ca katha tvay badhv nta // yvat tena sarvam tmana gamanakraa kathita kirj ca vismayajta ha // na yuktam asmka eva dhrmikasya rjo rjyam apahartum iti // punar api koalarjna svake rjye abhiicya kirjya gata / yvat tena koalarj srthavhasya mahnta dhanaskadha dattam iti // ___syt khalu puna bhikavo yumkam evam asyd anya sa koalarj / nnyas tad aha sa bhikavas tad koalarj abhƫi // nnyo draavya jtakauinya tadsrthavho abhƫi // tadpi may tmaparityga ktv eo mahat arthena sayojita etarahi pi may bahni dukhaparitygaatni parityajitv anuttar samyaksabodhim abhisabuddhitv mahatrthena sayojita // _____sampta jtakauinyasya jtaka // bhik bhagavantam hansu // bhagavat paca bhadravrgy anyatrthikasarit druena di-oghena vuhyamn tato digatiu vinivartiyitv bhayabhairavto sasrasgarto uddharitv kemasthale ive ame abhaye nirve pratihpit // bhagavn ha // na bhikava etarahim eva pacak bhadravargik may sasrasgarto trit anyadpi may ete mahsamudrto bhagnaynaptr alen atr aara aparya kcchraprpt vyasanam gat tmaparityga ktv mahsamudrto svastin pratihpit // bhik hansu // anyadpi bhagava // bhagavn ha // anyadpi bhikava // [_Mvu_3.354_]___bhtaprva bhikavo attamadhvne jambudvpe vijak dhanahetun ynaptrea mahsamudram avatrs te ta ynaptra makarea matsyajtena bhinna tahi tahi ye kecid vij . . . . . . . . . . . . . . . . . . bhhi plavanti srthavhenpi kicit prva pratipanna so pi bhhi samudre plavati // tasya dni srthavhasya sampe paca vijak bhhi srthavhena srdha mahsamudre plavanti // srthavhasyaitad abhƫi // nsmbhi akya bhhi ima mahsamudra taritu ihsmbhi sarvehi maritavya ruta ca me mahsamudr mtakuapena srdha rtri na prativasati / ya nnha dehaparityga ktv im paca vij ito mahsamudrto svastin sthala prpayeya // srthavhasya ca astra va hastagata s / so te pacn vijakn ha // mama sarve lagnatha aha vo svastin mahsamudrto sthale pratihpayiymi // te dni tatra udake apratihe anlambe sarve pacak vijak srthavhasya lagn tato srthavhena astrea svagalaka vikartita na mahsamudro mtakuapena srdha rtri prativasati // atha khalu bhikavo kipram eva mahsamudrea ta kuapa sthale vsthpita // te dni sarve paca vijak sgaravegena kuapena srdha sthala kipt / iya ja mahpthiv atiriva sapracalit mahato ca bhtn nindo abhƫi / dev ng yak asur mahsamudre kim ida ti udrinsu // mahsamudradevat ha // eo bodhisatvo vijakehi srdha ynaptrea mahsamudram avatra te ta ynaptra makarea matsyajtena bhinna yehi ca vijakehi prva pratipanna te bodhisatventmaparitygena mahsamudrto sthala prpit / [_Mvu_3.355_] maya pramattavihr yehi na samanvhta eva dukarakrak bodhisatv sarvasatvn anugrahapravtt // bhtaprvam atta bodhya caranto vdipravaro / otro lavaajala timimakaranisevita ramya // atha matsyena makarea bhagna ptra jale samudrasmi / so vijo visrtho pariplavati sgare dhro // atr anabhisar dukhrdit vj viditvna / sacintayati upya katha dukhit sukhaye satv // tasysi parivitarko ruta may sgaro mtakuapena / na savasati lavaasalilo timimakaranievito rajan // tyajeyam tmna m vijak sgare vinasyante / iti dhamatisya buddh cittacaritapramigatasya // y ea mahkaru . . . . hite sarvasatveu / samupacit drghartra ssya bhajahe cittasatna // so avaca vijagaa tma tyajiymi liyatha mamge / na hi lavaasaliladevat dhareti rajan mtaarra // tka grahetva astra nivartaye tmano . . . arra / kipra samudratra vijak sarve upant // atipracalit giridhar sanagaranigam saailavanaa / [_Mvu_3.356_] sgara sadnavapur sabhujagabhavan ca sakubhit // kim ida ti jano parvatavanadevat bhujag kathayensu / . . . . . pratibhae lavaasaliladevat dukhit // eo gajasatvasro bodhya caranto vdipravaro / uttro lavaasalila mameda na vidita pramattye // so bhinnaynaptro pariprati sgare narapravaro / tma priya parityaji parajanaparimocanrthya // tasyaiva anubhv pracalit vasudhar sasgarameru / guhyaka sadnavapur sabhujagabhavan ca sakubhit // katha nma sarvasatv akt pratikartu satvasr / bodhya carantn prg eva sarvajabhtn // yas tu jinasanasmi pratipanno bhavati sarvabhvena / etvat pratikta bhavati hi gajasatvasrasya // bhagavn ha // syt khalu punar bhikavo yumkam evam asyd anya sa tena klena tena samayena srthavho abhƫi / naitad eva draavya / tat kasya hetor aha sa bhikava srthavho abhƫi // nnye te paca vijak / ete te pacak bhadravargikstadpi te ete may tmaparityga ktv mahsamudrto svastin sthale pratihpit etarahi pi may tmaparityga ktv sasrto trit nirve pratihpit // _____sampta pacakn bhadravargikn jtaka // bhik bhagavantam hansu // bhagavat sadevamnuye pariye dharma deita // [_Mvu_3.357_] bhagavn ha // na bhikava etarahi eva anyadpi may bhikavo sadevamnuye pariye dharma deita // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikava attamadhvne nagare vrasye kijanapade kalabho nma rj rjya krayati raudro nikpo shasiko // so dni antapure udynabhmi nirdhvite antapurikhi srdha pukariy udakakrŬ krŬati // utpalapadumapuarkasaugandhikni bhajitv krŬitv ramitv pravicretv antapurea srdha ratiklnto // osuptena rj antapuro t udynabhmi pravicro // kntivdo i uttarakurudvpto ddhye gatv tahi udynabhmya sati // so dni antapurikhi tahi udynabhmiya avanthi do // t dni i mahbhga dv prasannacitt paryupsanti bhagava deehi no dharma // so dni tsm antapurikn dharma deayati / dnakath lakath svargakath puyakath puyavipkakath kmeu bhaya okra sakilea naikramynuasvyavadna saprakayati / daa kual karmapath sukhoday loke devamanujn ukl sukhavipk ts ipravaro prakayati // t dni antapurik ekgracitt i paryupsanti // rj ca prativibuddho antapura na payati / so dni ruito asi nikoa ktv antapura padena anveati / payati ca tvo antapurikvo i agrato ktv nia // ___so dni tam i dv bhyo atiriva ruito imena mama sarvam antapura dta / so dni ruito praduacitto tam i pcchati / ko tva // i ha // kntivd [_Mvu_3.358_] smi nandat // so dni bhyasy mtray duo ha // yadi kntivd pramehi aguli // i agul pramit // rj asipaena isya s aguli cchinn tato mtye putrapremnena staneu kra pravaheya eva tasya isya tato agulito kra pravahati // tatra satvamaitracittasya tena tasya ekamekye hastye sarvapacgulyo chinyo sarvato ca kra sravati // rj bhyo pcchati // kivd bhavn* // i kntm eva vykaroti / kntivd smi nandat // tena tasya isya hasto chinno tato pi kra sravati // rj i pcchati // kivd bhavn* // i kntim eva vykaroti / kntivd smi nandat // tasya dni evam eva dvityo pi hasto chinno agulto updya yvat kaphoiko chinno tato pi sarvato kra sravati cchinnechinnehi // rj pcchati / kivd bhavn* // i kntim eva vykaroti / kntivd smi nandat // eva pd pi agulūu updya yvaj jnukaparyant chinn // rj pcchati / kivd bhavn* // i kntim eva vykaroti / kntivd smi nandat // tasya dni eko karo chinno tata chinnto kra sravati // rj i pcchati / kivd bhav // i kntim eva vykaroti / [_Mvu_3.359_] kntivd smi nandat // tena tasya dvityo karo chinno tato pi kra prasravati apraduacittasya // bhyo rj i pcchati / kivd bhav // i kntim eva vykaroti / kntivd smi nandat // tena tasya isya ns chinn tato pi apraduasya kra sravati // bhyo rj i pcchati / kivd bhav // i kntim eva vykaroti / kntivd smi nandat / yadi me ima arra paaata nikipesi pluata chittv praduacitto tadpi knti na vijaheya // ___i khaakhaaktena devangayak kubhit bht nindam akarensu satv ca mahbhaya uttrsa janayensu / naigamajnapad bhtn mahbhaya dv ninda nadant rutv i praipatitv kampenti // yo te hast ca pd ca karans ca cchindati / tasya kupya mahbrahme svasty astu itar praj // i ha // yo me hast ca pd ca karans ca cchindati / tasypy aha na kupymi prg eva itar praj // devangayakagandharv hansu // i kntivdi uttejema ima kalabhasya rjo rjya sarëra sajanapada ddhkartu na labhyati / uddahyatu janapado sphto rëra vinasyatu / i yatra vihehensu kntivdim ahisaka // [_Mvu_3.360_] uddahyatu ima nagara klavastu karyatu // i yatra vihehensu kntivdim adƫaka // uddahyatu aya rj smtyo sapariado / i yatra vahehensu kntivdim adƫaka // nigamajanapad ta bhtn mahsakobha dv bht i praipatya ycanti // yo te hast ca pd ca karans ca cchindati / tasya kupya mahbrahme svasty astu itr praj // i ha // m bhyatha yumka na kicit pŬ bhaviyati / yo me hast ca pd ca karans ca cchindati // tasypy aha na kupymi prg eva itar praj / rj svayaktakarmasya vipkam anubhaviyati // i devangayakagandharv ha // kle na varati devo bj vutt na rohati / tpadagdh vtahat . . . . . . . . . . . // eva abh attasmi i kntya dpako / ta kntye sthita santa kirj aghtaye // tasya karmasya paruasya vipko kauko phalo / ya kirj vedesi nirayasmi samarpito // [_Mvu_3.361_] eva khu adhiv . . . . kntivd yath / ageu cchidyamneu na so kupyati kasya cit* // so dni kirj kalabho agnin dagdho avcismi mahnarake upapanno // ___hastinpure arjuno nma rj so sdhurp viditv pran pcchati yo akyo cittam rdhayitu so svastin jvanto mucyati yo na aknoti rjo arjunasya pranavykaraena cittam rdhayitu so rj arjunena svaya aktin hanyati // himavantaprvto gautamo nma i hastinpuram gato pacbhijo caturdhynalbh maharddhiko mahnubhvo kmeu vtargo // so dni rj arjunena prana pcchito i ta prana atra saviama vykta rj ca na vijnti / tena so i gautamo mahbhgo svaya aktin hato so pi rj arjuno agnin dagdho aktile mahnarake upapanno // ___kaligeu dantapura nma nagara / tatra nrkelo nma rj rjya krayati duo vivaro raudro druo shasiko // so ramaabrhma nimantrayitv unakhehi khdayati / tehi ca khdyatehi hasati // so pi agnin dagdho mahnarake upapanno ymaavalehi ahortri khdyati // ___kapille nagare brahmadatto nma rj rjya krayati / tasya rjo brahmadattasya putraata kumr purohitasypi yajadatto nma putro mavako purohitakumro // dakipathto ivastrcryo ӭvati / kapille nagare rjo brahmadattasya [_Mvu_3.362_] kumraato sti / tatra gacchmi kapilla nagara ta kumraata ivastrajna ikpayiymi tato me vttir bhaviyati // so dni kapillam gato purohitasyllno purohitenpi rjo brahmadattasya allpito // brahmadatto tam ha // ida mama kumraata ivastrajne ikpehi / aha te vipula vitta dsymi // so dni ivastrcryo ivastrajna ikpeti purohitaputro pi yajadatto tatraiva ivastrajna ikati tehi kumrehi srdha // te dni sarvvanta ivastrajna ikit sarve ca ivastrajnena yajadatto viiyate // te dni ikit sarjikye pariye purato mahato janakyasya darana denti / kumraata yajadattasya iu kipati yajadatto pi maalgrea tni ii kumraatena kipiyatni asaprptni arre sarvi cchindati // sarv s sarjik pari yajadattasya vismit / tasya dni arabhaga iti nma nirvtta abhƫi // ___vrasy uttarea anuhimavante shajan ramapada mlopeta patropeta pupopeta phalopeta kodravaymkabhagaprsdikakalkasapanna anekehi vkasahasrehi pupaphalopetehi obhita pnyasapanna // tahi kyapo nma i prativasati pacaataparivro sarve pacbhij caturdhynalbhino maharddhik mahnubhv // arabhago purohitaputro tahi shajanm ramapada gatv kyapasya isya sake ipravrajy pravrajito // tenpi prvartrparartra jgarikyogam anuyuktena viharantena yujyantena ghaantena vyyamantena catvri dhynni utpditni paca cbhij skkt caturdhynalbh pacbhijo mahnubhvo arabhago i savtto sadevake loke abhijtaparijtakaumrabrahmacr ugratapasyrito [_Mvu_3.363_] mahngo // so dni dakipathagato // asmakeu godvar nad / tasy kle kapitthaka nma rama sdhetv prativasati // ___kyapasya isya iyo vatso nma pacaataparivro anuhimavante gagkle rame prativasati sarve pacbhij caturdhynalbhino kmeu vtarg uchavttik mahnubhv / tatra dni vatsa-isya vtavydhi utpanno // so anuhimavante tam asahanto dakipatha gato govardhana nma nagara // tatra dni daak nma rj rjya krayati adhrmiko adharmarj divipanno viayalola mƬho vipartadar amtjo apitjo armayo abrhmayo druo nikpo shasiko // tena so vatso i dv pun krampito aheheko adƫako anapardh // tasya dni rjye vighuo nmgrmtyo / tena so tato purito ghram eva jvanto utkhanpito praipatitv ca anukampito / bhagava na me priya ya rj shasa kta / sdhu bhagava kntum arhasi // i ha // amtya gacchhi ito rjyato ghranti / aha saptama divasa kla kariymi may klagate iha rjye mahdruabhaya bhaviyati // so dni amtyo vatsasya isya rutv saputradro saparivro sarvea jtigaena srdha daakisya rjyato anya rjya sakramati // saptartrasytyayena vatso i klagato samanantaraklagatasya isya bhtn mahsakobha abhƫi tehi sarjya rtrye bhasmkta nagara // ___gagya ca yamuny ca antar kyapo i yaja yajati / tatra anavati [_Mvu_3.364_] tpasasahasriyo sanipatitvo pacbhij caturdhynalbhino sarve maharddhik mahnubhv // ___kaligeu dantapura nma nagara tatra uggato nma rj so te rj dru im mahbhay mahvipatti dv sajayantm adhyagt* ayo daranya // sajayantya bhmaratho nma rj / so pi te rj vipatti dv savigno so ta kaligarja pcchati / kahi gamiyasi // so tam ha // gamiymi ayo daranya // hastinpure aamako nma rj rjya krayati / so pi te catur rj dru vipatti dv trasto savigno so pi prasthito ayo daranya // akro pi devnm indro te catur adhrmikn adharmarj duivipannn nikpn drun shasikn vipatti dv gata mahat devatnubhvena ayo daranya // paca atni himavantaprve mlaphalhr aya payensu / ucharat tpas uddhalkh susayat ugratap udr // eko atra s i vatsagotro vtehi bdhehi ko abhƫi / himavantaprve asahanto ta vanto so osare rjadhn // tatra abhd daak nma rj adharmacr . . . . nivio / di grahetv vipartasakhyo [_Mvu_3.365_] so ta i pun krameti // tasyaiva rjo abhu agramtyo nmena vighuo abhƫi rjye / so ta i uddhariya avocat* na me priya sdhu kamhi brahme // vatso ta avaca amtya gaccha ito m te siy anartha / saptartryena ito tyayena mahad bhaya bhaviyati ghorarpa // isya ca klagatasya tatra bhtn sakobho mah abhƫi / tantasya rjya sadhana sarëra ekya rtrya karensu bhasma // athbravc charabhago tapasv samgat ayo . . . . / na sdhurpa kta daakn gacchma vatsasya karoma pj // athëamako bhmaratho ca rj kaligarj atha udgato ca / savign sah ida uvca gacchmatha ayo daranya pcchmatha yena hi ta bhaveya // te dni alln trayo narendr satu savign sampa / [_Mvu_3.366_] alakt kualino suvastr vairyamuktstarakhagap // ayo hansu // rj i bhëatha ke va yya katha vo jnanti manuyaloke // rjno hansu // aamako bhmaratho ca rj kaligarj punar udgato ya / susayat ayo daranya ihgat pcchatukm pran // ayo akra antarkagata pcchanti // vaihyasa tihasi antarke obhsaya pacadava candro / pcchma te deva mahnubhva katha ti jnanti manuyaloke // akro ha // dev me jnanti acpatti maghavanti me hu manuyaloke /// so gato deva mahnubhva susayat ayo daranye // [_Mvu_3.367_] ayo hansu // puradaro bhtapat punar yo devnm indro tridanam varo / so gato asuragaapramardako okam kkati prana prau // dr rut mo ayo samgat susayat vo ayo sma gat / pdavandak ryaprasannacitt aya sarvaloke manuyareho // i hansu // gandho cirabhvitn upavyati erito mrutena / ito apakramya nida akra na ea gandho susaho devatehi // akro ha // gandho cirabhvitn upavyati erito mrutena / uci sugandho cirabhvitn na ea gandho pratikla mahya // ayo hansu // aya i sarabhago udro yato jto virato maithunto / [_Mvu_3.368_] crya buddho suvintarpo so viha pranni viykarotu // [ayo hasu // ] viha pranni viykarohi ycanti tv ayo sdhurp / eo hi dharmo manujehi paite ya vkam kkati tasya bhro // [arabhaga ha // ] yat kici prana manasbhikkatha ktvakni vadetha yya / aha vo pranni viykariya da hi me tatvam ida para ca // rj dni pcchati // yath abhd daaki nlikero arjuno ca kalabho ca rj / te gati brhi suppakarma kutropapann ayo vihehiya // arabhago ha // yath abhd daaki nlikero arjuno ca kalabho ca rj / te gati budhya suppakarma [_Mvu_3.369_] yatropapann vahehak // punkrami yena daak ucchinnamlo sadhano sarëro / kukkula nma naraka prapanno sphuligajl va tato samucchray // arjuno naraka aktila adhoiro rdhapdo prapanno / grasa gautama hehayitv i tapasvi cirabrahmacri // yo sayat pravrajit vihise annena pnena nimantrayitv / ta nlikera unakh paratra prasahya khdanti viceamna // yo khaaso pravrajita praghtayed* i kntvdi ramana adƫaka / kalabho avci naraka prapanno mahbhitpa kauka bhaynaka // etdni narakni rutv dv ca rëri samhatni / dharma care ramaabrhmaeu evakaro svargam upeya sthna // rjno hansu // yan te apcche ham abhibhavesi anyan te pcchmi tad iha brhi / [_Mvu_3.370_] ki so vadhitv na kadci socati kasya prahi ayo varayanti // arabhago ha // krodha vadhitv na kadci socati ryprahi ayo varayanti / sarvasya ukta parua kamey eta bala durjayam hu santo // rjno hansu // akya hi dvinn vacana kametu rehasya v atha v sadasya / katha hi hnasya vaca kamey khyhi me kauinya etam artha // sarabhago ha // bhay hi rehasya vaca kamenti sarabhaheto pana sadasya / yo ceha hnasya vaca kamey etad bala uttamam hu santo // katha jnetha catuchannarpa sada ca reha atha v ca hna / virparpea caranti santo [_Mvu_3.371_] tasmd dhi sarvasya vaca kamey // na etam artha mahat pi sen sarjik yudhyamn karey / ya kntim satpuruo karoti kntmat vopasamanti vr // rjno hansu // subhëitan te anumodaymo anyan te pcchmi tad iha brhi / katividha lavanta vadesi katividha prajvanta vadesi / katividha satpurua vadesi katividha ca iri na jahti // sarabhago ha // kyena vcya susavto ya manas ca no kici karoti ppa / na cpi loke ahita karoti tathvidha lavanta vadmi // sarvi arthni punar vinayanti klgata ca na prayti artha / na ctmaheto . . vidha carey tathvidha prajvanta vademi // yo ve ktajo ktavedi poso kalyamitro dhabhaktirpo / [_Mvu_3.372_] vyasanasmi satktya karoti krya tathvidha satpurua vademi // etehi dharmehi trihi yo upeto samodako sakhilo lakavco / sagravo saprato hirm tathvidha va iri na jahti // rjno hansu // subhëitan te anumodayma anyan te pcchmi tad iha brhi / laprajiriktajatn ki va nu reha kual vadanti // sarabhago ha // praj khu reh kual vadanti nakatrarj iva trakn / la iri caiva ktajat ca prajopak tu pravar bhavanti // rjno hansu // subhëitan te anumodayma anyan te pcchmi tad iha brhi // kim caranto kim sevamno kathakaro prajv bhoti manye // [_Mvu_3.373_] sarabhago ha // sevanto vddh nipuo bahuruto ogrhako ca paripcchamno / ruanto satktya subhëitni evakaro prajv bhoti manye // so prajn kmagua vipayati dukha anitya viparimadharma / eva vipaya prajahti cchanda mahadbhayeu vadhakopameu // so vtargo suvintadoo maitrbhvan bhvaye apramatto / maitrea cittena hitnukamp evakaro svargam upeti sthna // subhëitrtha idam evarp gth im satpuruea bhëit / yo pi im samma samcarey adarana mtyurjasya gacche // subhëitan ta anumodamn brahm ca indro trida ca devs* / te vegajt mudit ktjal gacchensu tad devapura yaasvino // mahrthiya gamana abhƫi aamakasya bhmarathasya caiva / [_Mvu_3.374_] kaligarjasya ca udgatasya sarve v kmargo praho // rjno hansu // eva hi eta paracittavedi sarve no kmargo praho / karohi okam anugrahye yath gantin te abhisabhuema // sarabhago ha // karomi okam anugrahye sarve vo kmargo praho / pharetha kya vipulya prtaye yath gati me abhisabhuetha // rjno hansu // sarva kariyma taveda vkya ya ya ca mo vakyasi bhripraja / pharema kya vipulya prtiy yath gatin te abhisabhuema // kt ca vatsasya isya pj gacchantu te ayo sdhurp / dhyne rat rame vasetha eta dhana pravrajitasya reha // [_Mvu_3.375_] prvenivsa bhagav prvejtim anusmaran* / jtakam idam khysi st bhikam antike // te ca skandhs te ca dhtavo tni yatanni ca / tmnam adhiktya bhagavn etam artha viykaret* // anavargrasmi sasre yatra me uita pur / anthapiiko akro devarj acpati / kaligarj nando riputro ca aako // atha bhmaratho rj maudgalyyano maharddhiko / sarabhago aha abhƫi eva dhretha jtaka // tadpi may sadevamnuye pariye dharma deita etarahi pi may sadevamnuye pariye dharma deita // _____sarabhajtaka sampta // vrasy triagohik udynabhmi nirgat e ekasya mt klagat s devhi upapann / tye dharmacakrapravartane dharmo abhigamito // s ta putra smarati / tasya dni sarvehi tehi gohikehi putrasya premnakena putrapremna // vrasy kik ca nma gaik upalabdh / kik ca kena kraena s gaik kik tti vuccati // tda sukarmavipkbhinirvtta ubha rpagata / s sarv kibhmi kamati tasmt s kik ti vuccati // uprdhakik tasy eva kikye bhagin tasy pi prvakarmbhinirvtta ubha rpagata yathaiva kikye [_Mvu_3.376_] pigalo punar asy eko aki / tena s kraena uprdhaki kamati // tehi gohikehi s kik vuccati / gaccha asmka upasthnakr / s ca tye devatye adhihit na gacchati asti me kicid ghakrya na akya gantu // te dni uprdhakik dya tm udynabhmi gat // spi devat kikye veea te gohikn daranapathena abhikramati // te t dv yena kik tena pradhvit / devat aparimitye gatye gacchati gacchant dyati / s dni devat t gohikn tato udynabhmto ivadana praveitv bhagavato sampe antarhit // te dni gohik bhagavata pdavand upasakrnt // ___bhagavn ha // k nu kŬ k nu rat eva prajvalite sad / andhakrasmi prakipt pradpa na gaveatha // ko nu haro ko nu nando eva prajvalite sad / andhakrasmi prakipt loka na prakatha // te dni bhagavata sarve balavabhve vint ehibhikukye ca pravrjit upasapdit // e yumat triadgohikn pravrajy ca upasapad bhikubhvo // _____sampta triagohikn pravrajy // [_Mvu_3.377_]___bhagav vrasy viharati st devn ca manuy ca vistarea nidna ktv apare dni tria jan ivadanasya ntidrea mrgea gacchanti / bhagav dni tem anugrahrthya mrgasya sampe niao / te dni bhagavanta dv bhagavata pdavand upasakrnt bhagavat ca sarve balavabhvena vint ehibhikukye ca pravrjit upasapdit / e yumat trin jann pravrajy upasapad bhikubhvo // ___bhagav vrasy viharati ivadane mgadve st devn ca manuy ca vistarea nidna ktv koaleu droavastuka nma grma tahi aparo brhmaamahlo ìhyo mahdhano mahbhogo prabhtabhogo prabhtasvpateyo prabhtadhanadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtadsdsakarmakarapaurueyo prabhtahastyavjagaveako / tasya dni brhmaamahlasya maitrya nma brhma bhry prsdik darany akudrvak paramye ubhavarapukalatay samanvgat // tasy dni maitryaye pro nma mavo putro prsdiko daranyo tarubhirpo ktapuyo mahekhyo ktdhikro purimakehi samyaksabuddhehi cchinnabandhano jtabhto ryadharm caramabhaviko // so ӭoti / rjo uddhodanasya sarvrthasiddho nma kumro dvtriathi mahpurualakaehi samanvgato yehi dvtriathi mahpurualakaehi mahpuruasya dve gatyo bhavanti na tty / saced agram adhyvasati rj bhavati cakravart caturdvpevaro vijitv dhrmiko dharmarj saptaratnasamanvgato / tasya imni sapta ratnni bhavanti tadyath cakraratna hastiratna avaratna mairatna ghapatiratna strratna pariyakaratna saptama pra csya bhavati sahasra putr r vr vargarpa [_Mvu_3.378_] parasainyaprarmadakn / so imni catvri mahdvpni adhyvasati tadyath jabudvpa prvavideha aparagodnika uttarakuru im mahpthiv sgaragiriparyantm akhilm akaakm adaenastrenutpŬena dharmeaivbhinirjitv adhyvasati / sacet puna agrato anagriya pravrajati tathgato bhavati arha samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca vighuaabdo vighuakrtirekho ananyaneyo abhibh anabhibhto jrthadar va vaavart so ca i maharddhikena mahnubhvena caturhi kraehi ekena vykto buddho loke bhaviyatti athnyehi pi naimittikehi // yad bhagavn abhinikrnto so pi tadaho yeva abhinikrnto anuhimavanta rama gatv ipravrajy pravrajito caturdhynalbh pacbhijo maharddhiko mahnubhvo i savtto // ___tasya dni eknatria ikumr iy sarve aagavedaprag caturdhynalbhina pacbhij maharddhik mahnubhv // so te iym ha // buddho loke samutpanno vrasy viharati ivadane mgadve manuy dharma deayati dau kalya madhye kalya paryavasne kalya svartha suvyajana kevalaparipra pariuddha paryavadta brahmacarya saprakayati // sarve aara skadh abhitapt mahbhay / avivsik ca asr ca iti bhëati gautamo // ya nna vaya mavakho yena vrasm ivadana mgadva tenopasakrameyma [_Mvu_3.379_] ta bhagavanta gautama daranya / sdhu khalu punar bhavati tathrp tathgatn arhantn samyaksabuddhn daranya upasakramaa paryupsan ca // sdhpdhyya tti te mavak prasya . . . . . . . . . . . brahmacarya saprakayanta dvtriathi mahpurualakaehi samanvgata atihi anuvyajanehi upaobhitaarra adaehi veikehi buddhadharmehi samanvgata daahi tathgatabalehi balav caturhi vairadyehi suvirado ntendriyo ntamnaso uttamadamaamathapramiprpto paramadamaamathapramiprpta antargatehi indriyehi avahirgatena mnasena sthitena dharmatprptena hradam ivccho anvilo viprasanno ratanaypam ivbhyudgato suvaraypa v prabhsamna tejas riyye jvalamna asecanaka apratikla daranye / dv ca punar asya atiriva mana prasde // prasannacitto ca punar yena bhagavs tenopasakramitv bhagavata pdau iras vaditv bhagavantam etad uvca // pravrajehi m bhagava upasapdehi m sugata // atha khalu bhagav pra i maitryaputra tmatria ehibhikukye abhibhëe // etha bhikava caratha tathgate brahmacarya // te dni bhagavat ehibhikukye bhën yat kicid iliga igupti idhvaja ikalpa sarva samantarahita tricvara ca prdurbhta subhak ca ptr praktisvabhvasasthit ke rypatho ca sna sasthihe sayyathpi nma varaatopasapannn bhik / e yumata prasya maitryaputrasya tmatriasya pravrajy upasapad bhikubhvo // ___so dni tmatrio bhagavat balavabhve vinto / so dni balavabhvaprpto bhagavanta sammukha imhi srpyhi gthhi abhistave // [_Mvu_3.380_] ya tuitabhavane santo himaikharanibho gajo bhavitvna / antimam upesi garbha daaatarasmisagotra ta priya me // ya ca ubhayato upetarp tava janan ca pit loke / mahipatikulasabhavo abh daaatarasmisagotra ta priya me // ya pratimukhasanto paricyavasi jaga na kasya ci spyanto / pittarudhiralema alipto daaatarasmisagotra ta priya me // ya ca kanakavara payamn paramaprta mano anujanenti / phaik anugat va raktastra daaatarasmisagotra ta priya me // ya ca prakampayanto vasudh jyesi bahujanahitya / jto pdni sapta kramesi daaatarasmisagotra ta priya me // ya pi ca jtasya mune chatra dhrayensu guhyakdhipat / ubhayato ca vjanyo daaatarasmisagotra ta priya me // ya pi ca te jtamtra udupn udgame udakadhr / u ca tal ca daaatarasmisagotra ta priya me // ya pravrajesi prahya kmagu yeva sapta ca ratan / caturo ca mahdvp daaatarasmisagotra ta priya me // avahya mah ca jtayo atha ratnni mahya sapta var / jtmaraasya ksi anta daaatarasmisagotra ta priya me // [_Mvu_3.381_] vra mah-bh udgamsi bhagavato citte tad vimucyamne / ekntasukho bhavensu daaatarasmisagotra ta priya me // adya suvint jinena st paramaprtaman ry pari / atrudamane upesi kla daaatarasmisagotra ta priya me // yath tava praidh abht purastd yatha samudgato asi lokantha / praidh gamo ca te samddho daaatarasmisagotra ta priya me // tava daadiat gato prado janaviayeu ca nsti koci tulyo / paramagatigato si dharmatye daaatarasagotra ta priya me // diy bhagavn sukh arog diy krya ida tava samddha / diy namuci hato tvay sasainyo diy te viditam ima ca para ca // diy te sahapati ycesi diy csya pratiӭoi vra / diy dharmea dharmacakra diy pravartaye dvdagupeta // diy nadito te sihando diy te prativdo nsti kvacit* / diy ya jinena dharme prpte diy te mtsarya nsti vara // diy me abhƫi divyacaku diy rotram amnuam abhƫi me // dv himavante mtyu v diy te samit d // [_Mvu_3.382_] iha me abhƫi pacbhij diy iya vidheyat abh / diy mo na ppasagat sma diy anubhomo dharmarjna // diy araa upagat sma diy abhisamita catasro saty / diy suvisrad te dharme diy sma vabhvam anuprpt // eva khu tad jinasya purato yum pro kathitamrgo / vrasy mgadvasmi ttamano anumode dharmaprpto // _____yumato prasya maitryaputrasya vastu sampta // ___bhagavn samyaksabuddho yad artha samudgato tam artha abhisabhvayitv vrasy viharati ivadane mgadve st devn ca manuy ca vistarea nidna ktv avantūu markaa nma nigama tatra brhmaamahlo rjo ujjhebhakasya toehrakasya purohita rjcryo mahdhano mahbhogo prabhtabhogo prabhtasvpateyo prabhtadhanadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtadsdsakarmakarapaurueyo prabhtahastyavjagaveako ktyyanasagotro / tasya dni dve putr eko nlako nmena dvityo ca uttaro / uttaro jyeha nlako kanyaso paito nipuo medhv uddhaitjo tkabuddhiko // te mtulo asito nma avantūu vidhyaparvate ramapade prativasati pacaiyaataparivro mlaphalamaka-uchavttiko paca mavakaatni mantraved vcayati // [_Mvu_3.383_] uttarea tahi gatv ved adht / so dni sagti ktv pitu sakam gato // so dni pitu purato pare ca brhman vedaprag anuyoga deti / tasynuyoga dentasya tni vedni nlakena sarvi oghtni // tenpi pitu ca te brhman vedaprag purato tasya bhrtu sakto vedni rutv anuyogo dinno / tasya so pit te ca brhma vedaprag vismit aho mavakasya buddhti // so dni mtpithi vuccati buddho loke utpanno gaccha pravrajhti // so vindhyaparvata gatv mtulasya asitasya isyrame ipravrajy pravrajito / tena yujyantena ghaantena vyyamantena prvartrparartra jgarikyogam anuyuktena viharantena catvri dhynny utpditni pacbhij skkt // ___yad bhagavn anuttar samyaksabodhim abhisabuddho pravttapravaradharmacakro vrasy viharati ivadane mgadve devamanuy arthacary caramo praatasahasri amta prpayanto tadntevsiko asitena i vuccati / buddho loka utpanno gaccha prcna pravrajhi // so dni isyramto anuprvea vrasm gato // vrasy a* strapratij prativasensu kyapo prao maskar goslikputro ajito keakambal kakudo ktyyano sajay veraikputro nirgrantho ca jtiputro // te nlako a strapratijn upasakrnto na csya cittam rdhyati // catvro mahnidhayo sakho vrasy mithily padumo kaligeu pigalo takaily elapatro // vrasy sakhasya msiko samjo vartati / tahi nidhndhipatayo ngarjno nimantritak gat // [_Mvu_3.384_] tatra ca elapatrea ngarj pran sthpit et yo pran visarjeti tasya dht ca dyati suvarasahasra ca // ki sva adhipat rj katha bhoti rajasvaro / katha sva virajo bhoti katha blo ti vuccati // bhagavn ha // aho adhipat rj rjye bhoti rajasvaro / arakto virajo bhavati rakto blo ti vuccati // elapatro ha // kena so vuhyati blo ki su nudati paito / yogakem katha bhoti ta me khyhi pcchato // bhagavn ha // yogehi vuhyati blo yoga nudati paita / sarvayoga-asayukto yogakemti vuccati // elapatro ha // buddhabuddhehi vuccasi svapna atha darana / nirkya bhëesi tatva udraya cchinda saaya // devat ha // ska do mahvro mgadvntarrito / dharmareha prakento siho va girikandare // [_Mvu_3.385_] cirasya vata drakyma trakair iva lakaai / vicitragtra . . . . buddhasya varabuddhino // cirasya tava royma vi brahmasvaropam / anitya dukham antmeti sarvakleapradra // et rutv navagho vi brahmasvaropam / moka prpsyma trthebhya sdetva nararabha // dvna lokrthacara mahari mahyaa kyapa arthadari / . . . . . sarvasya ubhasya mla la rakymo camarva bla // chittvna pantha kuvanntarasmi yath stra muni no ca ktv / khaitva ik paramrthadarino mrg cyuto vcim upeti kcchra // patanti gtreu giriprak . . . . . vir anantaviddhi / eti gtri dukhrditasya tato pramocehi vilakrte // ӭomi dharma na ca addami netroddhta sryam ivodayanta / vsaydityamarciteja [_Mvu_3.386_] moko kad bheyati tiryagyoniu // ima viktasadehi dv dulasabhava / arukaho rudanto pi ko la na samcaret* // sa vai pramodeu rato na . . . . bhave sulev acalo 'calopamo / vykara tva arthado matm maitreyagotro bhavargasdano // nlako ktyyano bhagavata pdau iras vanditv bhagavantam etad uvca // purohito mahya pit toehrasya rjino / utpdeu vidyyukto nikatreu gatigato // tan me pit avacsi arthakmnukampako / buddho khu putra utpanno gaccha prcna pravraja // so ha bhagavan* anuprpto sdhu tva pravrjehi m / vairadyehi sapann vc bhëe tathgato // ktyyana brhmaa ca ehi bhikti lape / s etasya pravrajy hi abh ca upasapad // yum ktyyano ha // ajsi eta vacana asitasya yathtatha / tv tu gautama pcchmi sarvadharma praga // [_Mvu_3.387_] anagra upetasya bhikjva cikrato / muni pravyhara dharma mauneya uttama pada // bhagavn ha // mauneya ca pcchasi nla dukara durabhisabhua / hanta te ta ca vakymi sastambhasva dho bhava // samnabhga kurysi grme kruavandita / manopradoa rakesi knto cnumato bhava // uccvac nicaranti dve agniikh iva / nr munipralobhye tva ta m pralobhaye // virato maithun dharm hitv kma parovara / aviruddho asaruddho ye satv trasasthvar // yathtmano tathnye yathnye tathtmano / tmna upam ktv naiva hise na ghtaye // hitvm iha alpicch pi aniccho bhohi nirvto / tyaja icch ca lobha ca yatra sakt pthagjan / paito pratipajjeya so tare naraka ima // tato rtrivivsto grma piya otare / hvaya nbhinandeya abhihra ca grmato // na muni grmam sdya kuleu sahas care / [_Mvu_3.388_] ghse na cchinnakatho na vc prepsut bhae // sa ptrap vicarey amgo mgsamato / ta ta dna na nidey dtra nvajniy // adsi iti te sdhu ndsi bhadram astu te / ubhayenaiva sado rukatva vinivartaye // so piacra caritv navnta abhirakaye / nodaro mithro alpeccho syd alolupa // so vkamlopagato sanopagato muni / dhypayati ato bhavya tmna ntitoaye // yasytra sarit nsti cchinnarotasya bhikava / ktyktyaprahasya paridgho na vijjati // eva layanam khyta sabuddhena prajnat / eko va abhiramiyasi eva gamiyasi dio daa // eva mauneya upeyasi kuradhropamo bhava / jihvya tlum sdya tdo sayato bhava // nirmagandho asito vkamlaparyao / eksanasya iksi ramaopsanasya ca // rutv juraha dhyna dhyyin kmacgin / [_Mvu_3.389_] tato hiri ca raddh ca bhyo ikeya mmako // na pra dviguyati npi caiva guyati / uccvac pratipad rmayena prakit // ta nadūu vijnti randhreu pradareu ca / sanndayati khu ogho ntaiva mahodadhi // ya naka ta svanati ya pra ntam eva ta / nakumbhopamo blo hradapro va paita // yo mun bahu bhëati upeta arthasahita / nirva sktkuryya jnanto bahu bhëati // yo ca dhro mitabh jnanto na bahu bhëati / sa mun maunam arhati sa mun maunam adhyagtti // _____nlakaprana sampta // ___bhagav samyaksabuddho yad artha samudgato tam artha abhisabhvayitv vrasy viharati ivadane mgadve st devn ca manuy ca vistarea nidna ktv mathury rehi ìhyo mahdhano mahbhogo prabhtasvpadeyo prabhtadhanadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtahastyavjagaveako prabhtadsdsakarmakarapaurueyo / tasya dni rehisya triyantar drik jt // s dni amagal ti ktv parivrjikye dinn / yad savddh bhavati tato [_Mvu_3.390_] t pravrjehi va vttik te bheyati / dhtr ca dinn y t drik savardheti ya ca kicid vyayakarma ta rehin niyandita // s dni yath utpala v paduma v puarka v tath savardhyati yatra kle vijaprpt tato tye parivrjikye pravrjit isekhit sarvi parivrjakastri prabodhit // ___s dni anyamanyhi parivrjikhi srdha samullpa karoti na csy kocit* aknoti uttara sadhitu / s eva agram khyyati vdipravd sarvastravirad // aparo ca brhmao vedaprago sarvaastravirado vaiykarao gatigato vdipravd dakipathto mathur gato tmraptrea prva vehayitv mahant ulk prajvletv mathur praviati / madhyena antarpaavthye ceta pradisi / asti sa varakualo yo asmehi srdha kathayeya // so dni mthurakehi vuccati // nirvpehi etm ulkn ti ihsmka pravrjik astti bl dahar s tvay srdha saptama divasa kathayiyati yadi aknosi tye srdha kathayitu tata // so dni ha // evam astu aha tye parivrjikye srdha saptama divasa kathayiymi / tatrabhavan tehi madhyehi bhavitavya // tehi mthurakehi naigamajnapadehi s parivrjik abdvitv vuccati // dakipathto brhmao gato vd vedaprago vykarae vdbhipryo akyasi tena brhmaena srdha saptama divasa kathayitu // s dni ha // vìha akymi tena v anyena v srdha kathayitu / aham api vdbhipry // naigamehi parivrjikya rutv mathury catvaraӭgakavthmukharavamukheu ghah ghopit / [_Mvu_3.391_] saptama divasa amukye parivrjikye dakipathikena brhmaena vdin srdha kathsalpa bhaviyati // yo rotukmo so sanipatatu // tatra ragena samantena mac baddh / mahjanakyo janapadto rutv mathur gacchati // ___tasya brhmaasya etad abhƫi / kd s parivrjik y may srdha kathayiyati / ya nnam aha t parivrjik payeya // so dni kauthalena pcchaparipcchikye tan ta parivrjikn vasatha gato gatv pcchati // katam s parivrjik y s tena dakipathikena brhmaena srdha mahatye pariye madhye kathayiyati // tena ye pcchit tehi s parivrjik upadarit svake parivee visena svarebhisaskrea svdhyya karont // so brhmao t parivrjikm upasakramya pcchati // bhavanti tva may srdha parimadhye kathayasi // s dni ha // vìha ka sadeha aha tvay srdha parimadhye kathayiymi anyena v raddhvdin // so dani brhmao taruo abhirpo spi taru parivrjik abhirp te parasparasya mle saha daranento premna nipatita // so dni brhmao t parivrjikm ha // bhavati aha tvay arthiko // s parivrjik ha // aha tvay arthik // brhmao ha // bhavati yady eva tath karoma yathsmka parasparasya samgama ca bhave paro ca na jneya / vaya tatra parimadhye abhisamaya ktv sallapiyma / yo asmka nighyeya tena tasya iyatva upagantavya / ntrcarya eta puruehi str night / atha punar bhavat mama nigheya tata aha sarvalokasya kutsito ca paribhto ca bhaveya dvyagulaprajye strmtrye tva nighto ti / bhavati tath karohi yathha bhavati nigheya tato tva mama iy [_Mvu_3.392_] bhaviyasi / tad evam asmka parasparasamgama bhaviyati / na ca na koci jniyati // s dni parivrjik ha // eva bhavatu // so dni brhmao eva tye parivrjikye srdha samantretv nirdhvito // ___tato saptame ca divase tatra caturage bahni prisahasri samgatni rj mthuro samgato kumrmty samgat rehipramukha naigama samgata srthavhapramukho vijagrmo samgato purohitapramukh brhmaapari samgat adaa reyo samgatvo ramaabrhmaatrthikagaik samgatni // so pi brhmao samgato spi parivrjik anekhi parivrjikhi srdha samgat / samgatv parimadhye svakasvakeu saneu niani // brhmao utthitv sarjik pari vijapeti // bhavanto 'smbhir vaukacpalya kta yam asmbhi strbhi srdha salpam abhyupgata / ancarya ca bhaveya yad aham et parivrjik nigheya vadensu kim atrcarya ya puruea str night ti / atha khalu ya e parivrjik mama nighey tato ha sarvalokasya kutsito ca paribhto ca bhaveya dvyagulaprajye strmtrye tva nighto tti / tata mama e sarjik pari vijapt / yadi e parivrjik parimadhye mama akyeya nightu tato may etasy parivrjikye iyea bhavitavya athha et parivrjik parimadhye nigheya tato etye mama iyatvam upagantavya // s dni parivrjik tye pariye pcchyati // [_Mvu_3.393_] ea brhmaa eva jalpati katha tava utpadyati // s dni ha // eva bhavatti // ___brhmaena eva samaya ktv parivrjikye daaka praakta parivrjikpi ta brhmaa samajypratyanubhvrtha uttara pratyuddhreti / evan tehi vkyaprativkyehi ta divasa kapita naiva eko ekasya aknoti nigrahtu naiva aparo aparasya // eva yath eka divasa tath saptartra gacchati / ca na eko ekasya aknoti nighitu npi aparo aparasya // te manuy tato parito vikle vikle gha gat santo strbhi pcchyanti kuto yya adya saptartra updya vikle vikle gacchatha // te hansu // na jnatha kasyrthya vaya vikle gacchma / dakipathto brhmao gato aagavedaprago sarvastreu gatigato vaiykarao adya saptama divasa tye parivrjikye srdha salapati na ca aknoti nighitu // t dni te svmikn hasu // eva paityo stryo ko puruo striye agrato buddhye ca mmsye // te manuy bhavati // yadi kenacid upyena so brhmao tye parivrjikye parighyeya tato im asmka striya sarvakla paribhavensu tasaj pi t utpdayensu // evan ta nagara sarva yobhyena tasya parivrjakasya yobhyena tasy parivrjikye anuklaka savtta // apara divasa pariye samgatye brhmaena parivrjikye uttara dinna tye ca icchantiye tam uttara na pratyanubhëa tata janena hakkr kipt brhmaasya jayo parivrjik night // tena dni brhmaena s parivrjik tridaa rpayitv chattropnah ca ghpetv tato parimadhyto iyadharmea niksit // brhmao pi parivrjikye [_Mvu_3.394_] vasatha gacchati paropara ca yathbhiprya samgacchanti // abhkasaniptena s parivrjik pannasatvasapann savtt // ___te dni mathury nirgamya dakipathe janapadacrik caram navn v dan v msnm atyayena vetavalkm anuprpt tahi vetavalky rtri vsit // tatra sabhy s parivrjik prajt / drako jto prsdiko daranyo paramye ubhavarapukalatay samanvgato // tehi tasya mavakasya sabhye jto ti sabhiko tti nma kta // tehi dni mtpithi so mavako savardhiyati // yatra kle so mavako vijaprpto savtto tato pi lipi ikpito gaan dhraa nikepaa sarvi ca parivrjakastri adhypito vdipravd // so dni samudrukuki pravio abuddhe buddha mrgati / so dni oaa mahjanapadni avanto vras gato ivadana mgadva bhagavantam upasakrnto // ___atha khalu sabhiko parivrjako bhagavat srdha samodany kath samodayitv sryay kath vyatisrayitv eknte niao / sabhiko parivrjako bhagavanta prana pcche // kakvicikitso gato smi prana pcchitu abhikkamo / tasya sabhikasya pranam eva pa bhagava anuprvam anulomam anusandhim anudharma vykarohi // bhagavn ha // [_Mvu_3.395_] dr sabhik tuvam gato si prana praum ihbhikkamo / pranntakaro bhavmi te ha anuprvam anulomam anusadhim anudharma vykariymi // evam ukte sabhiyo parivrjiko bhagavanta gthye pratyabhëi // kiprptam hu bhikua suvrata ki katha ca dntam hu / buddho ti katha pravuccati po me bhagava anuprvam anuloma anusadhim anudharma vykarohi // evam ukte bhagav sabhika parivrjakam etad uvca // padyena ktana tman abhinirvagato vitrakko / vibhava ca bhava ca jtva loke uitav kapunarbhavo sa bhiku // sarvatra-upeko smtim na ca so hisati kaci loke / tro ramao anvilo utsanno yo na karoti rava // yasyendriyi bhvitni [_Mvu_3.396_] adhytma vahirdh ca loke / nirvidhya ima para ca loka kla rakati bhvito dnto // kalpni vikrya kevalni sasradukhni catpapta / vigatamala viraja anagaa prpta jtikayantam hu bhiku // atha khalu sabhiko parivrjako bhagavato bhëitam abhinanditv bhagavantam eva uttari prana pcche // kiprptinam hu brhmaa ramao ki su katha susntako tti / viuddho ngo katha pravuccati prana me bhagava po anuprvam anuloma anusandhim anudharma vykarohi // evam ukte bhagav sabhika parivrjakam etad uvca // bhetva sarvappakni vimalo sdhusamhito sthittm / sasram avetya kevala uitav kapunarbhavo sa brahm // samitvi prahya puyavipka virato jtva ima para ca loka // [_Mvu_3.397_] jtmaraa uptivtto ramao tdi pravuccati tathatv // visnpiya sarvappakni adhytma vahirdh ca sarvaloke / devamanuyehi kalpitni kalpa neti punar* sntako me // agu na karoti kici loke sarvayogehi visjya bandhanni / sarvatra anirito vimukto ngo tyi pravuccati tathatv / atha khalu sabhiko parivrjako bhagavantam etad uvca // kiprptinam hu vedako ti anuvidita kin ti kathanti vryav ti / jneyo kahin ti nma bhoti prana me bhagava po anuprvam anulomam anusadhim anudharma vykarohi // evam ukte bhagav sabhika parivrjakam etad uvca // vedni vicrya kevalni raman . . . . . . // so sarvavedansu vtargo sarvavedanm attya vedako ti // [_Mvu_3.398_] abhvetva prapacanmarpa adhytma vahirdh ca rgabhta / yo samno rgamle badhanapramukto anuvidito tyi pravuccati tathatv // ya prahabandhano prahav sarvadukhakaya janetv / nnyn sarvatra na rakati virajo vryavn pravuccati tathatv // yasya bandhanni saskttni adhytma vahirdh ca sarvaloke / sarvargabandhanapramukto jneyo ti tam hu bhripraj // atha khalu sabhiko parivrjako bhagavanta prana pcchati // ketrajo khalu punar nma bhavati iti sabhiko prana pcchet* muni / tat te mun nma katha pravuccati prana me bhagava po anuprvam anuloma anusadhim anudharma vykarohi // evam ukte bhagavn sabhika parivrjakam etad uvca // ketri sayama kevalni divya mnua ya ca brhma ketra / [_Mvu_3.399_] sa sarvamlaketrabandhant pramukto ketrajo tyi pravuccati tathatv // koni vicrya kevalni divya mnua ya ca brahmakoa / sa sarvakoabandhant pramukto kualo tyi pravuccati tathtv // vicrya ubhayni prahni adhytma vahirdh ca uklamla / kamlam uptivtto paito tyi pravuccati tathtv // sat ca asat ca jtva dharma adhytma vahirdh ca muktacitto / devamanuyehi pjiyo so sagamalam attya so muni // atha khalu sabhiko parivrjako bhagavantam etad uvca // rotriyo . . . . . . . . . . . . . . . . . . . . // . . . . . ki su nma bhoti prana me bhagava po anuprvam anulomam anusandhim anudharma vykarohi // evam ukte bhagav sabhika parivrjakam etad uvca // rutv sarvadharmam abhijya svadyam anavadya ca sadevake loke / [_Mvu_3.400_] asamo aparigraho viuddho anigho tyi tam hu rotriyan ti // hitv layni sayni bandhanni ativtto neti / garbhaayya arato sarvappakehi ryo tyi pravuccati tathatv // yo me caraehi prptiprpto samyagjtva upetya sarvadharm / vidycaraena so upeto caraav tyi pravuccati tathtv // dukhavipka yad asti kicid dharma rdhva adho tiryaksadevakasmi / parivarjayitv parijcr mya mna ca atho pi krodhalobha / paryantam aksi nmarpa ta parivrjakam hu prptiprpta // atha khalu sabhiko bhagavato subhëitam abhinanditv anumoditv bhagavantam imhi srpyhi gthbhir abhistave // yni ca tri yni ca ai ramaapravdaniritni bhripraja / sajkarasajniritni [_Mvu_3.401_] osarani vra osaresi mrg // antako si dukhasya prago si dharm samyaksabuddho si anravo si / dyutim dhtim prabhtaprajo dukhasyntakaro khu vtargo // muni mauneyapadeu prptiprpto akapiyo / atulya dityabandhu vimuktido ubhavrato // tasya te ngangasya mahvrasya bhëato / sarvadevatnumodanti ubhau nradaparvat // aha kkitam anvee ta me vykri cakum / upays ca te sarve vidhvast vinalkt // addh muni si sabuddho nsti nvarani ca / eva puye ca ppe ca ubhayatra na lipyase // tbhto damaprpto dyutim satyavikram / pd vra prasrehi sabhiko vandi stuno // so dni bhagavat balavabhve vinto ehibhikukye ca pravrjito upasapdito / e yumato sabhikasya pravrajy upasapad bhikubhvo // _____sabhikasya vastu pran ca ravakay pravrajy sampta // ___bhagav vrasy vihare varaye nadye pre st devn ca manuy ca vistarea nidna ktv tasy dni varaye nadye kle mahnyagrodhavko mlavanto ca skandhavanto ca khpatrapalavanto ca prsdiko prasdanyo nlo [_Mvu_3.402_] ajanameghasako // tatra nyagrodhe yadcchay puruea upaycita tasya ca upaycana samddha / tena tasya nyagrodhasya mahpjsatkra kta / tasya dni puruasya dvnuktim padyant aparpare ca striyo ca tatra nyagrdhe satyopaycana ti ktv upaycanti sarvye vrasye ta nyagrodha satyopaycanto abhijto yo ca tatra nyagrodhe upaycati ta tasya upaycana samdhyati / ubhye prvacarito sti kocid* aya ca devapraiptam eti / yadcchay ta padam upaneti evam evam enti kudaranni // vrasy ca nagare rehi ìhyo mahdhano mahbhogo prabhtabhogo prabhtasvpadeyo prabhtadhnyakoakohgro prabhtajtarparajatavittopakarao prabhtahastyavjagaveako prabhtadsdsakarmakarapaurueyo aputro / tena dni putrya bahni yaopaycitaatni yath me putro bhaveyti na ca bhavati // tye dni rehibhryye ruta varaye nadye kle nyagrodho satyopaycana tatra yo ya ycati tasya ta upaycana samdhyati // tye dni rehibhryye tasya rehisya rocita / ryaputra ruta me varaye nadye kle mahnyagrodho satyopaycano tatra yo ya ycati tasya ta samdhyati / gacchma tatra nyagrodhe putram upaycema // ___rehi saparivro maharddhiye samddhiye tahi nyagrodha gato tahi gatv tasya nyagrodhasya mahpjsatkra ktv tye bhryye srdha rehin tatra nyagrodha upaycita / [_Mvu_3.403_] icchma tava mlto putra yadi me putro jto bhaviyati tato iha devakula pratihpayiya mahta ca te pjsatkra kariymti / striya samarth puru niyoktu yo tatra bhadro striyaiva mla / ye cpi sagrmahat narendr te py anayo striyaiva mla // tye pi rehibhryye upaycita // tva nyagrodha satyaycano ryasi / yath yath te rehin devakula pratiruta pjsatkra ca tath kariymi atha me putra na dsyasi tato te mlni samlaka chindpayiymi // yan nm vko tan nm vkadevat tatra prativasati / tatra nyagrodhe nyagrodho nma devaputro prativasati // so dni devaputro tye rehibhryye tath upaycito samno bhto / aha na kasya cid eminpi cchindmi e ca me rehibhry eva ycati / yadi etasy putro na bhaviyati parau me ima bhavana chedpayiyati // tena nyagrodhena devaputrea akro devnm indro adhūo / aha kauika naiva kasyacid eminpi cchindmi mama rehin bhavane pjsatkra ktv eva copaycita tad icchmi tath kriyama yath tasya vrasyasya rehisya putro bhaveya m me ta bhavana chidyey // so dni devaputro akrea devnm indrevsito / m bhhi tath kariymi yath tasya putro bhaviyati tava bhavana na cchindiyati // [_Mvu_3.404_]___tahi dni trayastriabhavane aparo devaputro ktapuyo mahekhyo maharddhiko mahnubhvo ktdhikr purimakehi samyaksabuddhehi paripakvakualamlo sanabhto nirvasya ekajanmapratibaddho cyavanadharmo trayastrieu devanikyeu / so akrea devnm indrea vucyati / tva cyavanadharmo ya ca te cyavanadharmanimittni prdurbhtni cyaviyasi upapadyiyasi tato tra vrasy rehisya bhryye kukismi upapadyhi // so dni devaputro akra devnm indram ha // mambhipryo manuyepapadyitv buddhasya bhagavato sane pravrajiymi pravrajitv ca dukhasynta kariymi / tato na akya tatra rehikule upapadyitu yat kraa rehikulo v pramodakaro antaryakaro kualn dharm anyatrha atra madhyame upapadymi / tad aha yathsukha avighnena bhagavato sane pravrajitv dukhasynta kariymi // akro tam ha // praidhehi tuva tatra rehikule citta upapattye aha tath kariya yath tuva tata rehikulto abhinikramitv bhagavato sane pravrajiyasi // tena devaputrea akrasya devnm indrasya vacanena tatra vrasya okasya rehisya kule citta praihita / so dni trayastrieu devanikyeu cyavitv vrasya rehibhryye kukismi upapanno klena samayena navn v dan v msnm atyayena s rehibhry prajt // ___tye drako jto prsdiko daranyo akudrvako paramye varapukalatye samanvgato jtamtrasya ca rehin ramayni jtakarmi kriyanti [_Mvu_3.405_] ramaabrhmaeu kpaavanpakeu anyasya ca janakyasya annapnakhajjabhojyagandhamlyavilepana viryati tailapralyo ca pravhyanti ghtapralyo ca pnapralyo ca // sapthasytyayena daivajabrhmaapari abdpit drakasya nma karotha // tehi tasya drakasya nma karontehi tasya drakasya yaodo ti nma kta // te dni brhma tena khdanyabhojanyena satarpayitv sapravrayitv hirayasuvarasya utsagaatni dattv visarjit // yaodasya catvri dhtryo upasthpit / ek udvarteti ca snpeti cpar stana pyeti apar uccraprasrvam apakarati apar akena dhreti // eva yaodo kumro yath utpala v paduma v puarka v eva savardhyati // yathokta bhagavat // ktapuy hi vardhanti nyagrodho va subhmiya / anupanthako viya drumo na alpapuyo viruhyati // yad kumro vijaprpto sajto tad lipi ikito nikepaa dhraa vyavahra ca / tri csya pitarea prsdni krpitni hemantiko grūmiko vriko ai ca strsahasri antapura upasthpita // tehi ca prsdehi yantramantrayuktni sopnni krpitni pacahi puruaatehi allpiyanti ca apanyanti ca tehi sopnehi allpiyantehi ca apanyantehi ca ardhayojana abda gacchati // ___dvityakuliko vyavahrea prvadea gatv gato / tasya dni rehin dta [_Mvu_3.406_] preita // gaccha mama putrasynubhva payahti // so dni kuliko rehisya saka gato // rehin so dvityakuliko ekaparyake upavipito / kumro pi yaodo abdvito / so pitu ca dvityakulikasya cbhivandana ktv tatraiva paryake upavipito / ime sarve trayo ekaparyake upavi // rj rehisya dto preito / asti rjakryo satvaro ighram gacchesi // rehi dvityakulikasyha // sa tva kumrea saha aha yva rjakulto gacchmi // rehi rjakula gato dvityakuliko ca ghapati yaodena kumrea srdha sati // ___so dni tasya yaodasya rehiputrasya t sampatti dv etad abhƫi / na khalv aya gharvso v icchitavyo yasyedo upabhogaparibhogo / nisaaya aya kumro buddhapratyekabuddheu rvakamahekhyeu ca ktdhikro icchitavyo dinnasarvkro vsitavsano ktaprvayogo asdhrao avaruptakualamlo / sacet so kumro buddha bhagavanta devtideva payeya atha mahatrthena sayujyeya // mhapati ha // kumra sarva khalu yauvana jarparyavasna sarva rogya vydhiparyavasna sarva jvita maraaparyavasna sarv sapatti vipattiparyavasn sarvehi priyehi manpehi nnbhva vinbhva viprayoga cird vcird v pitu pi eta v jahiyasi eta v bhava jahiyasi / ki nu khalu te kumra bhagav do // kumro ha // kdo bhagav // ghapati ha // kumra devtidevo bhagav tathgato rha samyaksabuddho [_Mvu_3.407_] vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devn ca manuy ca dvtriathi mahpurualakaehi samanvgato atihi anuvyajanehi upaobhitaarro adaehi veikehi buddhadharmehi samanvgato daahi tathgatabalehi balav caturvairadyehi suvirado prsdiko prasdanyo ntendriyo ntamnaso uttamadamaamathapramiprpta ngo yath kritakrao antargatehi indriyehi avahirgatena manasthitena dharmatprptena gupto ngo jitendriyo hradam ivccho anvilo viprasanno ratnaypa v samudgato suvaraypa v prabhsati tejori v iry dedpyamno asecanako apratiklo daranye ihaiva vrasy viharati ca nady varaya prime tre mukto muktaparivro nto ntaparivro dnto dntaparivro brhmao brhmaaparivro rotriyo rotriyaparivro sntako sntakaparivro vedako vedakaparivro prago pragaparivro sthalagato sthalagataparivro sarvkualadharmapraho sarvakualadharmasamanvgato abhibh anabhibhto jtrthadar va vaavart devamanuy arthacary carati // ___eva ghapatin dvityakulikena yaodasya kumrasya purato buddhasya vara bhëita / kumro ca yaodo prvayogasapanno caramabhaviko // tasya dni bhagavato daranakmat udapsi kmeu csya jugupsan utpann yonio manasikro nikramye caiva citta prasyandati santihati prasdati // so dni rtrye ardhartrsamaye pratibuddho payati tam antapura osupta kcid vm upaguhya kci ta kcit sughoak kcit* nakula kcid veu kcit* mahat kcid vdia kcid vikuaka kcid bhramarik kcid ekdaik kcit* mdaga kcid ligik kcit paava kci dardura kcit parasparasya ae bh ktv kcid* hanuk ghya [_Mvu_3.408_] kscil ll gharati // kumrasya ta dv viktam antapura manasaj utpann abhinikramitukmo ca bhagavanto santike agrd anagriya pravrajiymti // ___akro devnm indro anantakehi devaatasahasrehi parivto gandhamlyam dya gato / devaputrehi sopn allpit yaode ca pacime sopnake pdatal nikipitv devehi divija kusumavara osa rehikule divyn kusumn jnumtra ogha savtta // kumro devaatasahasrea savto vrasto nagarto nirgamya yena bhagavs tenopasakrame // bhagavat prabh pramukt // adrkd yaodo kulaputro bhagavanta varaye nadye pre asecanaka apratikla daranye dv bhagavanta maipdukeu uttaritv bhagavanta gthye dhyabhëe // upadruto smi ramaa upadruto smi mria // bhagavn ha // ehi kumra m bhyhi idan tam anupadruta imasmi dharme svkhyte vtargo bhaviyasi // ___atha khalu yaodo rehiputro yena bhagavs tenopasakramitv bhagavata pdau iras vanditv ekntaniaa // tasya yaodasya rehiputrasya bhagav prasdany kath kathe / tadyath dnakath lakath svargakath puyavipkakath // abhiprasdesi yaodo rehiputro bhagavato santike cittam abhiprasanna // tasya punar yaodasya rehiputrasya bhagav catvry ryasatyni prakayati / dukha ryasatyam cikati deayati prajpayati vivarati vibhajati uttnkaroti prakayati / dukhasamudayam ryasatya / dukhanirodha dukhanirodhagminpratipadryasatya cikati [_Mvu_3.409_] yvat* prakayati // atha khalu yaodo rehiputro tatraivsane niao tisro bhij aabhij balavabhva skkaroti anekavidh ddhi pratyanubhavati // ___atha khalu yaodasya rehiputrasya mtpitarau tasyaiva rtry atyayena yaoda rehiputra apayantau arukah rudanmukh mahjtiskandhasya parivt bahhi prasahasrehi srdha vrasto nirytv yena bhagavs tenopasakrame yaoda rehiputra anveant / adrkt* yaodasya rehiputrasya mtpitarau nadye varaye tre yaodasya maipdukni dv ca puna yaodasya mapdukni ghya mukhena paricumbensu rodensu krandensu ocensu paridevensu // roditv kranditv ocitv paridevitv yena bhagavs tenopasakramitv bhagavata pdau iras vanditv bhagavantam etad uvca // adrkd bhagav yaoda rehiputra // yaodo rehiputro tathrp cetosamdhi sampadye yath na tatraiva niaasya mtpitarau ndensu na ca anyo janakya // atha khalu bhagav yaodasya rehiputrasya mtpitara mantrayati // nidatha ghapate / sthnam eta vidyati yaoda rehiputra payatha dv ca puna yaode rehiputre citta prasdetha // atha khalu yaodasya rehiputrasya mtpitarau bhagavato pdau iras vanditv ekamante nidensu anyo ca janakyo // atha khalu bhagav yaoda rehiputra manasdhyabhëe / ddhiprtihrya vidarehi // ___atha khalu yaodo rehiputro tlamtra vaihyase sasthito anekavidha ddhiprtihrya vidarayanto so eko pi bhtv bahavo bhavati bahudhpi bhtv eko bhavati [_Mvu_3.410_] virbhva tirokuya tiroaila tiroparvateu asajjamno gacchati / imasmi ca pthivya unmajjananimajjana karoti / sayyathpi nma udake pi abhidyamno gacchati tadyathpi nma pthivya / imv api candrasry evamaharddhik evamahnubhvau paryakena niaa pin parimrjati parmati yvad brahmaloka kyena vae varteti / vividhni ca yamakni prtihryi karoti heima kya prajvalati uparimto kyto tasya vrisya paca dhratni ravanti uparimo kyo prajvalati heimto kyto tasya vrisya paca dhratni sravanti vmo prvo jvalati dakito prvto tasya vrisya paca dhratni ravanti dakio prvo jvalati vmto prvto tasya vrisya paca dhratni ravanti // ___atha khalu yaodo rehiputro nljanavara abham tmna ddhye abhinirmiitv purastimy diym antarahyati pacimy diy prdurbhavati pacimy diy antarahyati purastimy diy prdurbhavati dakiy diy antarahyati uttary diy prdurbhavati uttary diy antarahyati dakiy diy prdurbhavati // atha khalu yaodo rehiputro sihamgarjam tmnam ddhiye abhinirmiitv dh balav kear trikhutta sihanda naditv purastimy diy antarahyati pacimy prdurbhavati pacimy diym antarhyati purastimy diy prdurbhavati dakito [_Mvu_3.411_] antarhito uttarto prdurbhavati uttarto antarhito dakiy prdurbhavati bhmym antarhito antarke prdurbhavati antarke antarhito dharay prdurbhavati // atha khalu yaodo rehiputro sarvaveta hastingam tmna ddhiye abhinirmiitv aanta indragopara saptgasupratihita kumudavara purastimy diym antarhito pacimy prdurbhavati pacimy antarhito purastimy prdurbhta dakito antarhito uttary prdurbhta uttarym antarhito dakiy prdurbhta bhmym antarhito antarke prdurbhta antarke antarhito bhmy prdurbhavati // atha khalu yaodo kulaputro cakravartiveam tmnam abhinirmiitv saptaratnasamanvgata caturagena balakyena saparivto purastimy diy antarhito pacimy prdurbhta pacimym antarhito purastimy prdurbhto dakiym antahita uttary prdurbhto uttary antarhita dakiy prdurbhto bhmym antarhito antarke prdurbhta antarke antarhito bhmy prdurbhta // ___atha khalu yaodo kulaputro tlamtra antarke gacchati pi tihati pi nidati pi eyyam api kalpayati paritapati pi paribhramati pi / tadyathpi grūm pacime mse saghaak nma vt vyanti evam eva yaodo rehiputro tlamtra vaihyasam antarke gacchati pi tihati pi nidati pi eyyam api kalpayati paritapati paribhramati pi / ekatlto dvitlto sthito eko bhtv bahudh bhavati bahudh bhtv eko bhavati / yath prathame parivartake tath kartavya yvat saptatla [_Mvu_3.412_] saptatlto atla atlto pacatle sthito pacatlto catustle catustlto tritle sthito tritlto dvitle sthito dvitlto ekatle sthito ekatlto dharay sthito eko pi bhtv bahudh bhavati bahudhpi bhtv eko bhavati // iti virbhva tirokuya tiroaila tiroparvateu asajjamno gacchati imasmi pthivya unmajjati nimajjati / dharato abhyudgamya gacchati pi tihati pi nidati pi ayym api kalpayati paritapati paribhramati pi // ___atha khalu anyatrthikacarakaparivrjak traidaikam nandikaguruputrakagautamadharmacintikavddharvakatty ulkapakikabhagin rama yaodasya rehiputrasya imni evarpi vividhni vicitri ddhiprtihryi dvcarydbhutasavignasaharomajt abhnsu yvat svkhyto bhagavato gautamasya dharmavinayo vivto daacchinnapilotiko ala alakrya ala prasdya yatra hi nma ghto avadtavasano kikaucivastradharo candannuliptakagtro agad kual evam evarpa dharma skkaroti // ___atha khalu bhagav tye velye yaoda rehiputra rabhya imam udnam udnaye // na muabhvo na ja na pako nnsana thailayik v / rajojala votkuukapraha dukhapramoka na hi tena bhoti // alakto vpi careya dharma knto dnto niyato brahmacr / sarvehi bhtehi nivrya daa so brhmao so ramao sa bhiku // [_Mvu_3.413_]___atha khalu bhagav yaodasya mtpit tasya ca janakyasya prasdany kath kathaye / tadyath dnakath lakath svargakath puyakath puyavipkakath / abhiprasdayanti yaodasya mtpitarau bhagavato santike citta ta ca mahjanakya abhiprasannacitto // bhagav yaodasya mtpit tasya ca mahato janakyasya catvry ryasatyni prakayati dukha dukhasamudaya dukhanirodha dukhanirodhamrga // atha khalu yaodasya rehiputrasya mtpit tev evsaneu nian viraja vigatamala dharmeu dharmacakurviuddha bahn ca prisahasr adhigat ca dharm // te punar yaodasya rehiputrasya mtpitarau bhagavantam etad avocat* // pravrjehi bhagava yaoda rehiputra upasapdehi sugata yaoda rehiputra // atha khalu bhagav ehibhikukye bhëe / ehi bhiku cara tathgate brahmacarya // ___atha khalu yaodasya rehiputrasya bhagavat ehibhikukye bhëasya yat kicid ghiliga ghigupta ghidhvaja ghikalpa sarvam antarahye tricvara csya prdurbhavet subhaka ca kasaptra praktisvabhvasasthit ca ke rypatho csya sasthihe tadyath nma varaatopasapannasya bhikusya / e yumato yaodasya rehiputrasya pravrajy upasapad bhikubhvo // _____sampta yaodasya rehiputrasya vastu // ___bhik bhagavantam hansu // kasya bhagavan karmasya vipkena yaodo rehiputro ìhyo mahdhano mahbhogo rehikule upapanno kiprdhigamo ca ghasthabhtenaiva balavabhva prpta // bhagavn ha // etasyaiva bhikavo yaodasya rehiputrasya prvapraidhna // [_Mvu_3.414_]___bhtaprva bhikavo ihaiva vrasy nagare kakulaputro abhƫi kcchravttiko daridro parakarmea vtti kalpayati buddhn cnutpdya pratyekabuddh loke utpadyanti buddhnm antar dakiey tƫkaobhan ekacar khagaviakalp ekam tmna damenti parinirvpayanti dakiy puyaketr // tato bhadriko nma pratyekabuddho ivadanto kalpasyaiva nivsayitv ptracvaram dya ntikle ntivikle samaye prtarse vartamne vrasy nagare piya pravio susavto kyena susavto vcya susavto manena spasthitikya smtiye samhito ekgracitto susavtendriyo // ___so dni vrasnagare piya caranto tena kakulaputrea puruea do / prsdikbhiprasann devamanuy tasya kakulaputrasya puruasya / bhadrika pratyekabuddha dv atva mana prasanna prasannacittena gha praveetv ghe hrea pratimnito eva cnena pridhnam utpdita ya edo dakieye adhikra ktv kualamla m kcid durgati v vinipta v gaccheya m v kadcid daridreu kulepapadyeya ìhyeu mahdhaneu mahbhogeu kulepapadyeya // so dni bhadriko pratyekabuddho imam evarpa praidhna viditv hasarj viya vaihyasena prakrnto // so dni puruo ta bhadrika pratyekabuddha vaihyasena hasarj viya vikramanta dv ca tasya pratyekabuddhasya sphayanto bhyo prasannacitto praidhnam utpdeti / ete dharm lbh bhaveya yem ea pravrajito dharm lbh // ___bhagavn ha // ea bhikava yaodo rehiputro tena klena tena samayena iha vrasy [_Mvu_3.415_] nagare kakulaputro abhƫi / ya so tatra pratyekabuddhe adhikra ktv praidhnam utpdita tasya karmasya vipkena tad updya na kadcid durgativiniptepapanno manuyeu cyuto deveu devamahekhyo upapanno deveu cyuto manuyamahekhyo upapanno ihaiva ca na pacime janme tathgata rgetv balavabhva prpto // _____yaodajtaka sampta // ___bhagavn samyaksabuddho yad artha samudgato tam artha abhisabhvayitv vrasy viharati ivadane mgadve / tatra khalu bhagav yumant pacak bhadravargyn mantrayati // mukto ha bhikava sarvapehi ye divy ye ca mnu / caratha bhikava crik m ca duve ekena agamittha // santi hi bhikava satv uddh alparaj aparokajtik te ca aravaatvd dharm parihyanti / aha pi gase yena uruvilvy senpatigrmaka jailnm anukapya // ___atha khalu mrasya papihasyaitad abhƫi // aya khu ramao gautamo vrasy viharati ivadane mgadve so pacak bhadravargik bhikn mantrayati mukto ha bhikava sarvapehi ye divy ye ca mnu yyam api bhikava mukt sarvapehi ye divy ye ca mnu caratha bhikava crik m ca ekena duve agamittha santi bhikava satv alparaj aparokajtik aravaatvd dharm parihyanti aha pi gase yena uruvilvy senapatigrmaka jailnm anukapya ya nnha upasakrameya [_Mvu_3.416_] vicakukarmya // atha khalu mro ppm bhagavanta gthye dhyabhëe // amukto manyase mukto ki tu mukto ti manyasi / gìhabadhanabaddho si na me ramaa mokyasi // atha khalu bhagav mra ppma gthye pratyabhëe // mukto ha sarvapehi ye divy ye mnu / eva jnhi ppma nihato tvam asi antaka // atha khalu mro ppm jnti khalu me ramao gautamo tti dukh dumano vipratisr tatraiva antarahye / ittham eta ryati // ___bhagavn samyaksabuddho yad artha samudgato tam artha abhisabhvayitv vrasym viharati ivadane mgadve st devn ca manuy ca / atha khalu bhagavato ekasya rahogatasya pratisalnasya ayam evarpo cetasa parivitarko udapsi / km anityadukhaviparimadharm // atha khalu mrasya ppyasa etad abhƫi // aya ramao gautamo vrasy viharati ivadane mgadve tasyaikasya rahogatasya pratisalnasya ayam eva cetasa parivitarko udapsi km anityadukhaviparimadharm ya nnha upasakrameya vicakukarmya // atha khalu mro ppm yena bhagavns tenopasakramitv bhagavanta gthye dhyabhëe // dho nma may po carati mnasa tava / tena tv bandhayiymi na me ramaa mokyasi // [_Mvu_3.417_] atha khalu bhagav mra ppma gthye pratyabhëe // pacakmague loke mana aha pravedita / tatra me vigato chando vindo vidhvasto vinalkto / eva jnhi ppma nihato tvam asi antaka // atha khalu mrasya ppyasa etad abhƫi / jnti khalu me ramao gautamo ti / dukh durmano vipratisr tatraivntarahyi / ettha eta ryati // ___bhagavn samyaksabuddho yad artha samudgato tam artham abhisabhvayitv vrasy viharati ivadane mgadve // atha khalu bhagavato ekasya rahogatasya pratisalnasya ayam eva cetaso parivitarko udapsi upadhir anityo dukho viparimadharmo ti // atha khalu mrasya ppyasa etad abhƫi // ramao gautamo vrasy viharati ivadane mgadve ekasya rahogatasya pratisalnasya ayam evarpo cetasa parivitarko udapsi upadhir anityo dukho viparimadharmo ti ya nnha upasakrameya vicakukarmya // atha khalu mro ppm yena bhagavs tenopasakramitv bhagavanta gthye dhyabhëe // nandati putrehi putrim gomiko gohi tathaiva nandati / upadhhi nandati jano na hi so nandati yo nirupadhi // [_Mvu_3.418_] atha khalu bhagav mra ppma gthye pratyabhëe // socati putrehi putrim gomiko gohi tathaiva socati / upadhhi jano prabdhito na hi ocati yo nirudhi // atha khalu mro ppm jnti m ramao gautamo ti dukh durmano vipratisr tatraivntarahye / ittham eta ryati // suvimalavimalasya nirmalasya ucisya bhagavato 'malavaro krtito gautamasya / tam arahita pradea sarvasatvna deti sarvajagata kriybhirnirvti prpueti // bhik bhagavantam hansu // katha bhagavn udna bhëati // yasmi na my vasati na mna yo vtargo anigho nirso / pranunnakrodho abhinirvttm so brhmao sa ramao sa bhiku // asmbhir api bhagavan katha piya caritavya bhavati bhik dehti // bhagavn ha // na hoti tƫbhtena uddeena sthtavya / evam ry ycana // ___bhtaprva bhikavo attamadhvne ihaiva vrasy nagare rjaputrasya asthiseno nma purohitaputro vayasyo / so kmeu dnava dv parivrjakapravrajy pravrajito [_Mvu_3.419_] kaumrabrahmacr daakualapathasamdyavart devaprago parivrjakastreu gatigato // so dni rjaputro rjyaprpto so na asthisena purohitaputra gthye adhyabhëe // naiva dvianti sapraj asthisena vanpaka / brahmacri priyo me si yce brahme yad icchasi // atha khalu bhikavo asthiseno vanpako gthye pratyabhëe // ycento apriyo bhavati adento bhavati apriyo / tasmd bhavanta na ycmi m me vidvea bhavet* // atha khalu bhikava sa kirj asthisena vanpaka gthye pratyabhëe // yo hi ycanako santo ycitavya na ycati / para ca puya tyjeti tman ca vihanyati // atha khalu bhikava asthiseno vanpako ta kirja pratyabhëe // ycan rodanam hu adna pratirodana / tasmd bhavanta na ycmi m me rodana bhavet* // na vai ycati saprajo nryo veditum arhati / uddea ry tihanti e rya ycan // atha khalu bhikava sa kirj asthisena vanpaka gthye pratyabhëe // dadmi te brhmaa rohin pra sahasra saha pugavena / [_Mvu_3.420_] ryo hi ryasya katha na dady rutvna gth kathitm subhëit // bhagavn ha // nnyo bhikavas tad sa kirjo asthiseno nma purohitaputro parivrjako vayasyo abhƫi / aha sa tad asthiseno parivrjako abhƫi // _____asthisenasya jtaka sampta // ___bhagavn ha // na vai ycati saprajo nryo vedayitum arhati / uddee rys tihante e rya ycan // eva bhikava piacra caritavya // te dni bhik bhagavantam hansu // kim asmbhir bhagava bhikye labdhye vaktavya svasti svastti // bhagavn ha // na bhikavo yumbhir diitavya bhiky labdhy // sarvappasykaraa kualasyopasapad / svacittaparydpana etad buddhnusana // te dni bhik ivadane mgadve varoit diodia crik prakrnt // ivadane devat te bhik sthnni cakrami niadyni ayyni nyni nirabhiramyi dv rati avindant yena bhagavs tenopasakramitv bhagavanta gthye pratyabhëe // arati me viaye dya khyyati nya dva viviktamnua / [_Mvu_3.421_] te citrakath bahurut kahi te gautama rvak gat // bhagavn ha // magadh gat koal gat vajjibhmi ca athpare gat / mgak va asagacrio pravivikt viharanti bhikava // bhagav prasthito / nvikena bhagavanta dv gagtram upasakramanta nv allpit // bhagav nvam ruhya nvikam ha // sica bhiku im nv maitrye sikt te laghu bheyati / chittv rga ca doa ca tato nirvam eyasi // sica bhiku im nv karuya sikt te laghu bheyati / chittv rga ca doa ca tato nirvam eyasi // sica bhiku im nv muditya sikt te laghu bheyati / chittv rga ca doa ca tato nirvam eyasi // sica bhiku im nv upekye sikt te laghu bheyati / chittv rga ca doa ca tato nirvam eyasi // maitrvihr yo bhiku prasanno buddhasane / adhigacchati pada nta asecana ca mocana // karuvihr yo bhiku prasanno buddhasane / adhigacchati pada nta apthagjanasevita // muditvihr yo bhiku prasanno buddhasane / [_Mvu_3.422_] adhigacchati pada nta akpuruasevita // upekvihr yo bhiku prasanno buddhaasane / adhigacchati pada nta nirva padam acyuta // dharmrmo dharmarato dharmam anuvicintaya / dharma samanusmara bhiku saddharmn na parihyati // udagracitto suman abhibhya priypriya / tato prmodyabahulo bhiku nirvasantike // na lavratamtrea bhurutyena v puna / atha v samdhilbhena prntaayysanena ca // sphaya naikramyasukha apthagjanasevita / bhiku vivsam padye aprpte ravakaye // bhiku na tvat bhavati yvat bhikate par / viam dharm samdya bhiku bhoti na tvat // yo ca km ca pp cdhiktv brahmacaryav / nirebhto saprajo sa vai bhikti vuccati // yato care yato tihe yato se yato aye / yato samijaye kya yato kya prasraye // yatayy yataseyyo asy yatasakalpa dhyyi apramatto / [_Mvu_3.423_] adhyyarato samhito eko satuito tam hu bhiku // caku savaro sdhu sdhu rotrea savara / ghrena savaro sdhu sdhu jihvya savaro // kyena savaro sdhu manas sdhu savara / sarvatra savto bhiku sarvadukh pramucyate // so dni bhagavat vabhvena vinto / sica bhiku im nv ti bhëasya yat kicid ghiliga ghigupta ghidhvaja ghikalpa sarva samantarhita tricvara csya prdurbhavet subhaka ca ptra praktisvabhvasasthit ca ke rypatha csya sasthihe tadyathpi nma varaatopasapannasya bhikusya // eva yumato gageyakasya nvikasya pravrajy upasapad bhikubhvo // ___ta tahi bhagav visarjayati // so dni bhagavanta ha // yadi bhagava kenacit pcchiyeya ko tva ti ki may bhagava vaktavya // bhagavn ha // ramao pi tva brhmao pi tva vedako pi tva trako pi tva prago pi tva // ___akro devnm indro mavakavaram tmna ddhye abhinirmiitv prsdiko daranyo obhanehi jaehi nlehi nlamayragrvasanikehi sauvarena yaikamaalun bhagavato ptracvarakuikam dya phato gacchati // jano ha // ko svya mavako prsdiko daranyo // so dni ha // yo vro dhtisapanno dhyy apratipudgalo / arhanto sugato loke tasyha paricrako // [_Mvu_3.424_] yo vuhyamna treti dharmanvya gautamo / uttro prago buddho tasyha paricrako // bhagav pi akra devnm indra visarjayati // atha khalu bhagavato etad abhƫi // kim adhimukt jail jail khalu jaildhimukt ti bhagav jailasahasra abhinirmiitv prsdik prasdany mahekhy tehi saparivrito vaihyasena ddhye uruvilvkyapasya jailasya upasakrnto // uruvilvkyapa saparivro srdha pacahi jailaatehi jailasahasra dv prsdik ca darany ca sakocam panno / ima vsmkam rama sarvo upasthito mahjanakyo gamiyati te csmka abhiprasann uruvilvkyapasya isya saparivrasya loke samasamo nsti aya ca i jailasahasraparivro maharddhiko mahnubhvo adyaivam ihrama prpto sarvajanakyo etasya isya sahasraparivrasya maharddhikasya mahnubhvasybhiprasdiyati / abhiprasann ca prasanndhikra kariyanti satkariyanti gurukariyanti mnayiyanti pjayiyanti apacyiyanti mama saparivrasya na tath samanvhariyanti // atha khalu bhagav uruvilvkyapasya isya imam evarpa cetaso parivitarkam jya svaya jailaveam antarahyita ca nirmita ca jailasahasra // atha khalu uruvilvkyapo jailo tasmi jailasahasre antarhite svakena rpea ca bhagavanta dv tathgatam arhanta samyaksabuddha vidycaraasapanna sugata lokavida anuttara puruadamyasrathi [_Mvu_3.425_] stra devn ca manuy ca dvtriathi mahpurualakaehi samanvgata atiha anuvyajanehi upaobhitaarra adaehi veikehi buddhadharmehi samanvgata daahi tathgatabalehi balavanta caturhi vairadyehi virada prsdika prasdanya ca ntendriya ntamnasa uttamadamasamathaprpta paramadamaamathaprpta ngo viya kritakrao avahirgatehi indriyehi avahirgatena mnasena sthitena dharmatprptena gupto ngo jitendriyo hradam ivccho anvilo viprasanno ratanaypa va abhyudgata suvarabimbam iva prabhsayanta tejori irye dpyamna dvityam iva ditya udayanta asecanaka apratikla daranya / dv ca punar uruvilvkyapo saparivro vismito abhƫi / maharddhiko ramao gautamo mahnubhvo 'ya aha punar maharddhikataro // ___atha khalu so janakyo gatgato bhagavantam upasakramensu bhagavata pdau iras vanditv bhagavantam eva puraskarensu bhagavato daranena na tpyensu // atha uruvilvkyapasya isya etad abhƫi // aho punar me ramto ramao gautamo anyena prakramey // atha bhagavn uruvilvkyapasya isya imam evarpa cetaso parivitarkam jya tadyathpi nma balav puruo samijit v bh prasraye prasrit v bh samijaye ettakena kaavtihrea uruvilvkyapasya isyramto vaihyasam abhyudgamya uruvilvy senpatigrmake pratyasthsi nady nairajanys tre ajaplasya nyagrodhamle // atha khalu uruvilvkyapasya jailavtte apagatena janakyena etad abhƫi // aho puna ramao gautamo ihgacche ihgato khdanya bhojanya paribhujey // atha khalu bhagav uruvilvkyapasya jailasya ima evarpa cetasa parivitarkam jya tadyathpi nma balav puruo sammijit v bh prasraye prasrit v bh samijaye ettakena kaavtihrea ajaplasya nyagrodhamlto vaihyasam abhyudgamya uruvilvkyapasya [_Mvu_3.426_] jailasyrame pratyasthsi // atha khalu uruvilvkyapasya jailasya saparivrasya etad abhƫi // maharddhiko ramao gautamo mahnubhvo parasatvn parapudgaln cittena citta jnti maharddhikatar ca vaya // atha khalu uruvilvkyapo jailo bhagavanta svahastena pratena khdanyabhojanyena santarpayati // atha khalu bhagav bhuktv dhautaptra apantapir uruvilvkyapasya isya jailasya ta deyadharma imynumodanynumodaye // agnihotramukh yaj svitr chandas mukha / rj mukha manuy nadn sgaro mukha // nakatr candro mukha . . . . . . . . . / dityo tapas rdhva tiryag adhas tapasvat / sadevakasya lokasya sabuddho vadat varo // atha khalu uruvilvkyapo saparivro vaihyasam antarke sthito agni juhvati te tam agni na jvalati tem etad abhƫi // kasyyam anubhvo yengnir na prajvalati / nna ramaasya gautamasynubhvena // so dni agni prajvalito tem etad abhƫi // maharddhiko ramao gautamo mahnubhvo vaya puna maharddhikatar // tahi agnismi huti prakipati na ca patati tem etad abhƫi // kasyyam anubhvo yengnismi hun na patati / nna ramaasya gautamasynubhvena / yato sna eva bhavati ramaasya gautamasynubhvo ti tata s hutir agnihotrasmi patati // agni juhutvntarkto [_Mvu_3.427_] otariymo ti na aknonti otaritu // tem etad abhƫi // kasyyam anubhvo yenntarkto na aknoma rama otaritu / nna ramaasya gautamasynubhvena // yata sna etad abhƫi ramaasyya gautamasynubhvo ti atha tato antarkto rame pratihit ivikeu svakasvakeu nidiymo ti na ca tni ivikni addaensu // tem etad abhƫi // kasyyam anubhvo yena vaya ivik na dema / nna ramaasya gautamasynubhvena // yato sna eva bhavati ramaasya gautamasynubhvo ti atha tni sivikni addasensu // tem etad abhƫi // maharddhiko ramao gautamo mahnubhvo vaya punar maharddhikatar / pniyakarakni dya udakahr gamiymo ti na ca tni karakni addensu // tem etad abhƫi // kasyyam anubhvo nna ramaasya gautamasya / yato sna eva bhavati ramaasya gautamasynubho ti atha tni svakasvakni karakni addaensu // tem etad abhƫi // maharddhiko ramao gautamo mahnubhvo vaya punar maharddhikatar // karakni dya nairajan nad udakahri gat na ca aknonti tni karakni bharayitu // te etad abhƫi // kasyyam anubhvo nna ramaasya gautamasya // yato sna eva bhavati ramaasyya gautamasynubhvo ti atha tni karakni udakena bharensu // tem etad abhƫi // maharddhiko ya ramao gautamo mahnubhvo vaya punar maharddhikatar // hra kariyanti na ca aknonti hra kartu // tem etad abhƫi // [_Mvu_3.428_] kasyyam anubhvo nna ramaasya gautamasya // yato sna eva bhavati ramaasyya gautamasynubhvo tti tata aknonti hra kartu // tem etad abhƫi // maharddhiko ramao gautama mahnubhvo vaya punar maharddhikatar // kthr këhni ptayiymo ti utkipitni kuhri na aknonti nikipitu // tem etad abhƫi // kasyyam anubhvo nna ramaasya gautamasya // yato sna eva bhavati ramaasya gautamasyyam anubhvo ti atha tni kuhri utkiptni nikepensu tni ca këhni ptayensu // te etad abhƫi // maharddhiko ya ramao gautamo mahnubhvo vaya punar maharddhikatar // ___eva bhagav uruvilvkyapasya samukh trayo bhrtar saparivr pacahi prtihryaatehi vinayesi / pacima prtihrya // bhagav pratisalyitukmo uruvilvkyapam ha // kyapa atra agniaraamhi te salayiymti // uruvilvkyapo ha // so gautama agniarao apraveyo kenacit* manuyea v amanuyea v atra sarae duango prativasati / vaya pi tvad eta agniaraa dre parivarjema tasya duangasya bhayena // bhagavn ha // anujnhi tva kyapa pratisalayiymi aham atrgniarae // uruvilvkyapo ha // na te bho gauatama agniaraa anujnmi / atra doa eva khyyati eta agniaraa imni ca bahni takuikparakuikatni yatra bhav gautamo nandati tatra pratilyatu // atha khalu bhagav utthysanto uruvilvkyapasygniaraa [_Mvu_3.429_] praviitv nide pratisalayanya // bhagavn dni agniarae tejodhtu sampanno / so dni bhagavata teja asahanto yato bhagavato ptra caturhi mahrjehi dinna tatra okasto / bhagavat ca maitry sphuo damito ca nirvio savtto na ca bhyo krodha vyvahati // agniarao bhagavato tejena ekajvlbhto dyati // te jailnm etad abhƫi // duangena gautamo ramao dagdho agniarao ca sarva dpta // te dni udakam dya pradhvit agniaraa nirvpayiymo tti ramaa ca gautama parimocayiymo tti // bhagav ta nga dametv nirvia ktv ptredya uruvilvkyapasyopanmayati // uruvilvkyapo bhagavato ptragata tan nga saparivro vismito / maharddhiko ramao gautamo mahnubhvo yatra hi nma paya bhagavan manuyea v amanuyea v na akya praveu ti so ramaasya gautamasya tejena parydinno // atha khalu uruvilvkyapasya samukh te trayo bhrtaro saparivr bhagavat imena pacimena prtihryea sarve abhiprasdit // damayitv uragarja uruvilvkyapa-agniaraasmi / ptrea nharitv kyapairio upanaysi // eo sya paya kyapa parydinno svatejas tejo / yasya bhavana na akya praveum iha kenacil loke // saharomakpo uruvilvkyapo saparivro / narangena hi ngo dnto upaamayito do // so ngo yasyrtha maharibhavana sd dupraveo / so dnto nirvia ca kto ya buddhnubhvena // [_Mvu_3.430_] bhagavn ha // may vinte na santi do atrniyato kyapa na vidyate / nabha pateya pthiv phaleya ca na buddhadnto savio caret* // visarjito bhagavat sa savartanga ti pannago bhaito / mnuakyo bhtv praipate caraeu sugatasya // araa bhavhi naravara aya na me atyayo mahpraja / yasya mama si citta praduam apaviddha pratyaka // bhya kta narottama apardho mama anatyayo yam aha / ta khalu vinyakavara puna te araa aha gacche // vaditva vandanya bahuo ca pradakikaritvna / gurugravea mahat namasya ngo apakrnto // bhagavat uruvilvkyapo pacaataparivro nadkyapo ca triataparivro gaykyapo ca dviataparivro sarve trayo bhrtaro pacahi prtihryaatehi balavabhve vint ehibhikukye sarve pravrjit upasapdit / etha bhikava caratha tathgate brahmacarya // te dni bhagavat ehibhikukye bhën yat kicid iliga igupti idhvaja ikalpa sarva samantarahita tricvar ca sna prdurbhavensu sumbhak ca ptr praktisvabhvasasthit ca ke rypatho sna sasthihe tadyath varaatopasapannn bhik / evam yumantnm uruvilvkyapanadkyapagaykyapn tray bhrt saparivr upasapad bhikubhvo // [_Mvu_3.431_]___te dni upaseno nma bhgineyo tasyaiva nady nairajanys tre rama mpayitv patropeta pupopeta phalopeta tatrsau prativasati triataparivro caturdhynalbh pacbhijo maharddhiko mahnubhvo // tehi dni uruvilvkyapapramukhehi bhikhi sarvanta ibha ajinopnahacvar ca kahnak ca kamaalu ca nady nairajany pravhit / so asmka bhgineyo upaseno etena ibhena saparivro krya kariyati // tehi ta bha nairajany vuhyanta dv tehi ta bha sarva utkahita // tasya dni upasenasya isya etad abhƫi / m haiva me mtulak kenacid vihehit bhaviyanti // so dni ghraghra tvaramarpo saparivro uruvilvkyapanadkyapagaykyapn rama gato bhagav ca saparivro ktabhaktaktyo / bhikusagho nady nairajany ptri nimajjetv odhenti parimrjanti // ___atha khalu upaseno ir yena uruvilvkyapo tenopasakramitv yumanta uruvilvkyapa gthye adhyabhëe // moha te juhito agni mohan te so tapo kto / ya jahe pacime kle jr va urago tvaca // atha khalv yum uruvilvkyapo upasena i gthye pratyabhëe // moha me juhito agni moha me so tapo kto / ya jahe pacime kle jr va urago tvaca // so pi ca bhagavat saparivro balavabhve vinto ehibhikukye pravrjito [_Mvu_3.432_] upasapdito / etha bhikavo caratha tathgate brahmacarya // te bhagavat ehibhikukye bhën yat kicid iliga igupti idhvaja ikalpa sarva samantarahita tricvara sna ca prdurbhta sumbhaka ca ptra praktisvabhvasasthit ca ke ry ca sasthihe tadyathpi nma varaatopasapannn bhik / eo yumato upasenasya ardhatriataparivrasya pravrajy upasapad bhikubhvo // ida bhagavato prathama rvakasanipta ardhatrayodaa bhikuatni // ___bhik bhagavantam hansu // kasya bhagava karmasya vipkena yumant uruvilvkyapanadkyapagaykyap trayo bhrtaro maharddhik mahnubhv kiprdhigam ca // bhagavn ha // etem eva bhikava prvapraidhna buddhe oruptasya kualamlasya vipko yat te maharddhik ca mahnubhv ca kiprdhigam ca // bhtaprva bhikavo ttamadhvne hastinpure rj mahendro nmbhƫi ktapuyo mahekhyo dhrmiko dharmarj susaghtaparivro dnasavibhgalo / tasya dni rjo pupo nma tathgato rhan samyaksabuddho sarvakasagho hastinpure ycitako vasati // kaligeu sihapura nma nagara tatra trayo bhrtaro ekamtk rjya krayati / te dni tatra rjye ratana utpanna te ta ratanam dya tata sihapurto hastinpuram gat / tehi ta ratana rjo mahendrakasya upanmita // so dni rj mahendrako tena prbhtena te bhrt prto sajto // so ha // ki vo kariymi // te dni hansu // icchmo bhagav pupo asmka nagare varvsa vasetha asmkam anukampya / adyaiva tena prptena mahantam prta kartukm // so dni rj mahendrako ha // puno pi bhagav pupo asmka nagare vasiyati // [_Mvu_3.433_] yyam apmena puyena saght bhavatha // tehi dni bhrthi bhagav pupo sarvakasagho tahi svake nagare ycito / bhagav tatraiva vassa vusto parinirvto / tehi bhagavato pupasya nirvtasya arrapj ca stpo ca krito // rjo mahendrasya mahi prasato dharmea jna ca samdyavartino / trayo bhrtaro si samnacrio putr ca dr ca tadnuvartak // te ekad susamnacrio dharmea vai aivariya aksi / prabhtabhog ratannubaddh tva bahni vari toaye // te ekarjyasamnabhojan buddha addaensu dvipadnam uttama / nakatranmo . . . pram gato svaaktito devamanuyapjito // parinirvte kruikasmi stuni stpa akarimha vaya sapraj / saputradr saha jtibndhavai ry ca reh nagarasmi tmano // hasthi avehi rathehi pattihi ntyena gtena ca vditena ca / [_Mvu_3.434_] gandhena mlyena vilepanena ca pj akarimha vaya mahario // te stpapjya phalena saprati kalp na ema dvnavati durg / tenaiva karmea mahmune . . . . sarve sma dnt tava dhra sane // _____sampta yumantn uruvilvkyapanadkyapagaykyapn jtaka // ___bhagav uruvilvkyapasya ramto mahat bhikusaghena srdha ardhatrayodaabhir bhikuatair maharim ramapada dharmraya gato // tahi dni sapta jailaatni prativasanti sarvi caturdhynalbhni pacbhijni saviaatavarikni jtye sarvi ca paripakvakualamlni caramabhavikni / bhagavn te anugrahrtha tahi ramapada gato / te bhagav jailn dharmapadeu sahasravarga bhëati // sahasram api vcn anarthapadasahit / ek arthavat rey y rutv upamyati // sahasram api gthnm anarthapadasahit / ek arthavat rey y rutv upamyati // yo atni sahasr sagrme manuj jaye / yo caika jaye tmna sa vai sagrmajit* vara // yo jayeta sahasr mse mse ata ata / na so buddhe prasdasya kalm arghati oa // [_Mvu_3.435_] yo jayeta sahasr mse mse ata ata / na so dharme prasdasya kalm arghati oa // yo jayeta sahasr mse mse ata ata / na so saghe prasdasya kalm arghati oa // yo jayeta sahasr mse mse ata ata / so va sapannaln kal nrghati oa // yo jayeta sahasr mse mse ata ata / na so svkhytadharm kalm arghati oa // mse mse kugrea blo bhujeya bhojana / na so buddhe prasdasya kalm arghati oa // mse mse kugrea blo bhujeya bhojana / na so dharme prasdasya kalm arghati oa // mse mse kugrea blo bhujeya bhojana / na so saghe prasdasya kalm arghati oa // mse mse kugrea blo bhmjeya bhojana / na so dhynaprasdn kalm arghati oa // mse mse kugrea blo bhujeya bhojana / na so sampannaln kalm arghati oa // mse mse kugrea blo bhujeya bhojana / na so svkhytadharm kalm arghati oa // yo ca varaata jve agniparicara caret* / patrhro chavvs karonto vividha tapa // yo caika bhvittmna muhrtam api pjayet / s ekapjan reyo na ca varaata huta // yat kicid ia ca huta ca loke [_Mvu_3.436_] savatsara yajati puyaprek / sarva pi ta na caturbhgam eti abhivdana ujjugateu reya // yo ca varaata jve dulo asamhita / ekha jvita reya lavantasya dhyyato // yo ca varaata jve kuido hnavryavn* / ekha jvita reyo vryam rabhato dha // yo ca varaata jve apaya buddhasana / ekha jvita reyo payato buddhasana // yo ca varaata jve apaya dharmam uttama / ekha jvita reyo payato dharmam uttama // yo ca varaata jve apaya udayavyaya / ekha jvita reyo payato udayavyaya // yo ca varaata jve apaya acyuta pada / ekha jvita reyo payato acyuta pada // yo ca varaata jve apaya amta pada / ekha jvita reya payato amta pada // te ca dni bhagavat balavabhve vint sarve ca te parinirvt / te bhagav arrapj ca ktv stp ca dharmrayto ajaplasya nyagrodhamgato // ___bhagav samyaksabuddho yad artha samudgato tad artha abhisabhvayitv uruvilvy viharati nady nairajanys tre ajaplasya nyagrodhamle acirbhisabuddho // tena [_Mvu_3.437_] khalu puna samayena rjo reiyasya bimbisrasya brhmao purohito rjcryo upariprsdavaragato rtry pratyƫaklasamaye dvtrianmahpurualakan vcvistarea svdhyya karoti // arot khalu rj reiyo bibisro brhmaasya purohitasya rjcryasya upariprsdavaragatasya rtry pratyƫaklasamaye dvtrianmahpurualakan vcvistarea svdhyya karontasya rutv ca punar asya bhagavato smti udapsi // aho punar me vijite buddho bhagav utpadye ta cha bhagavanta payeya dv ca punar me pravtte prasdeya prasannacitto ca na paryupseya so ca m bhagav dharma deeya tasya cha dharma rutv jneya // ___atha khalu rj reyo bibisro tasyaiva rtrytyayena anyatara puruam matrayati // ehi tva purua kipram eva bhadri ynni yojpehi yuktni ca me prativedehi // sdhu mahrja tti sa puruo rjo reiyasya bibisrasya pratirutv kipram eva bhadri ynni yojayati yuktni ca ta prativedayati / yuktni te mahrja bhadri ynni yasyedni kla manyase // atha khalu rj reyo bimbisro anyatara bhadra ynam abhiruhitv mahat rjarddhy mahat rjnubhvena mahato janakyasya hakkrahikkrabhermdagapaavaakhasannindena rjaghto nagarto nirytv yennyatar udynabhm prysi // atha khalu rj reyo bimbisro yvatik ynasya bhmi tvataka ynena ytv ynto pratyoruhya padas yeva t udynabhmi anucakramanto anuvicaranto nide suvaramaye paryake prcnbhimukho strygraparivto amtyapriadyapuraskto // atha khalu rjo [_Mvu_3.438_] bimbisrasya rjagha nagaram abhivilokayantasya rjagheyakni ca parvatni pukiri ca paur cryak mt pret samanusmarantasya kmeu jugutsuno utpadye yoniso manasikro // udynabhmito nirytv agn rëravardhano / paryakasmi nidesi avadtasuvaramaale // tatrighobhindit samyakklaprabodhan / pupit sl tasmi kle sapannakusumit var // vylamgnuvicr golgulanievit / parvat sa savkanto pthusihanievit // nidet prmukho rj pauarni anusmaran* / aruprehi netrehi im gthm abhëitha // tihe ya paro giri kailsavat tathaiva vipulo / atha me pitaro pitmah pret klagat avtat // var ramy van vicitr pukiriyo iloccayo / ynmni gampensu k nu te diat gat // tathaivemni rëri im pthusravantiyo / ynmni gampensu k nu te diatm gat // tathaivemni vastri im nik sakual / ynmni gampensu k nu te diat gat // im pukiri ramy nndvijanikjit / [_Mvu_3.439_] puarkehi sachann kumudasaugandhikehi ca / ye ca te atra snyensu k nu te diat gat // tathaivam san ramy divy haritadval / sannodakasachann tacchy manoram / yni te ctra gampensu k nu te diat gat // tny eva priatn niveanni parvat / ime ca me pracrit adya janmam apayato // nyat va me khyyanti di pi me nucrit / eva martyajvita kisya partta ca dukhasayuta // anantara jvitasya maraa marana dhruva / jtasymaraa nsti etad dharm hi prino // gacchati khedena pr pratipanno kvacij jano / rtridiva ca yntha yamadt asanhar // atha khalu anyatarasya rjmtyasya etad abhƫi // rjo kila reyasya bibisrasya daurmanasyam utpanna ko nu khalv asyt paryyo yenha rjo reyasya bimbisrasya daurmanasya prativinodayeya // atha khalu tasya rjmtyasyaitad abhƫi // rjo kila reyasya bibisrasya rjagha nagara priya ca manpa ca // [_Mvu_3.440_] yannna asyha purato rjaghasya nagarasya vara bhëeya // atha khalu so rjmtyo rja reya bibisra gthye adhyabhëe // parvat ime sall ime ramy iloccay / ye ime rjaghasmi sikt divijena vri // bhinnakaak ca ravanti . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . atha khalu rj reyo bimbisro ta rjmtya apasdaye // asti nma tva mohapuruo ya yad eva vaya vigarhma tad eva tva praasitavya manyasi // atha khalu rjo reyasya bimbisrasya bhyasy mtray kmeu vykutsan utpadye cittasya dukhadaurmanasya yoniso manasikro // atha khalu brhmaasya purohitasya rjcryasyaitad abhƫi // rjo reyasya bibisrasya dukhadaurmanasyam utpanna ko nu khalv asyt paryyo yenha rjo reyasya bimbisrasya dukhadaurmanasya prativinodayeya // atha khalu brhmaasya purohitasya rjcryasya etad abhƫi // rjo khalu reyasya bimbisrasya buddho bhagavn priyo manpo ca ya nnha tasya purato buddhasya vara bhëeya // atha khalu brhmao purohito rjcryo rjna reiya bimbisra gthye adhyabhëa // lbho sti rërdhipate irmato gasya rjo magadhdhipasya / yasyodapsi vijite tathgato vighuaabdo himav va parvato // [_Mvu_3.441_] lena knty tapas upeto lokntako uitabrahmacaryo // samgamya sahasri atni nayutni ca / saprpnoti amta nta yogakemam anuttara // ___atha khalu rj reiyo bimbisro brhmaa purohita rjcrya gthye pratyabhëe // priya me krtaye rjye priya me krtaye priya / priyasya buddhasya loka-arthacarasya brhmaa // dadmi te grmavari oaa yuktni jnyarathni ca daa / dsata ca gav ata ca priyasya buddhasya yao prakrtaye // ___atha khalu bhagav magadheu crik caramo mahat bhikusaghena srdham ardhatrayodaabhir bhikuatai yena magadhn rjagha nagara tad anusri tad anuprpto tatraiva viharati antagirismi yavane udyne // arod rj reiyo bimbisro brhmaasya purohitasya rjcryasya / bhagav kila magadheu crik caramo mahat bhikusaghena srdha trayodaabhikuatair yena magadhn rjagha nagara tad anusri tad anuprptas tatraiva viharati antagirismi udyne yavane / rutv puna anyatara rjmtyam mantrayasi / bho bhae amtya bhagavato buddhasya pratyudgamana gamiymi rjagha alakrpehi bhadri ca ynni yojpehi sarvehi ca rjaghakehi brhmaaghapatikehi sarvehi ca ilpyatanehi sarvehi ca rehi may saha bhagavato [_Mvu_3.442_] buddhasya pratyudgamana gantavyan ti // sdhu mahrja tti sa rjmtyo reyasya bibisrasya pratirutv kipram eva bhadri ynni yojpesi rjaghe ghoa krpesi catvaraӭgaka-antarpaamukheu // buddho bhagav rjaghe antagirismi yavana udyna samanuprpto tatra sarvehi bhavantehi rj reyena bimbisrea srdha bhagavato pratyudgamana gantavya // ___te dni ghoa rutv kiprameva rjakuladvre sannipatit kumrmtyapriady purohitapramukh brhma rehipramukho nigamo srthavhapramukho vaijagrmo sarv ca rjaghak adaa reyo / tadyath cakrikatlikagandharvik naanartaka-llamallapisvarik obhik laghak kubhatik velabak dvistvalabhak pacavauk gyanak guavart tavik cetayik gaik hsyakrak bheriakhamdagapahik tapaavavvallak-ekdayellavdyak anye ca bahuvdyakar rjakuladvre sannipatensu sarvyo ca reyo / tadyath sauvarikahairayikaprvrik maiprastrak gandhik kovik tailik ghtakuik golik dadhyik krpsik khaakrak modakakrak kauk samitakrak aktukrak phalavij mlavij craku gandhatailak aavij viddhak guapcak madhukrak arkaravij ye ca anye pi vyavahrik sarv ca ilpyatan / tadyath lohakrak tmraku suvarakr taddhukr praccopak [_Mvu_3.443_] roya trapukrak ssapiccaakr yantrakrak mlkr purimakrak kubhakrak carmakr kandukrak varthatantravyak raktajak scak tlavy citrakr vardhakirpakrak klaptrik pealak pustakakrak npit kalpik chedak lepak sthapatistradhrak uttakohakrak kpakhnak mttikvhak këhavhak valkalavij stabavij vaavij nvik oumpik suvaradhovak moik ete cnye ca uccvac janat hnotkamadhyam sarve rjakule sanipatensu // ___atha khalu sa rjmtyo sanipatita janakya viditv bhadri ynni yojpayitv yena rj reyo bimbisras tenopasakramitv rjna reiya bimbisram etad avocat* // yuktni mahrja bhadri ynni mahjanakya ca sannipatita / yasyedni deva kla manyasi // atha khalu rj reyo bimbisra bhadra ynam abhiruhitv mgadhakehi brhmaaghapatikehi srdha dvdaehi nayutehi saparivto mahat rja-ddhye mahato janakyasya hakkrahikkrabhermdagamarupaahaakhasanindena rjaghto nagarto nirytv yena antagirismi yavanam udyna tena praysi // ___atha khalu rj reyo bimbisro yvad eva ynabhmis tvad eva ynena ytv ynto pratyoruhya padas yeva yena bhagavs tenopasakramitv bhagavata pdau iras vanditv eknte nidet* // apy ekaty bhagavat srdha samodany kath samodayitv sryay kath vyatisrayitv eknte nidensu / apy ekaty bhagavato svakasvakni mtpitkni nmagotri anurvayitv ekamante nidensu / apy ekaty yena bhagavs tenjali pramayitv [_Mvu_3.444_] eknte nidensu / apy ekaty mgadhak brhmaaghapatik tƫbht eknte nidensu // tena khalu puna samayena uruvilvkyapo bhagavato avidre saniao abhƫi // atha khalu te mgadhakn brhmaaghapatiknm etad abhƫi / ki nu khalruvilvkyapo ramae gautame brahmacarya carati utho mahramao gautamo uruvilvkyapo brahmacarya carati // atha khalu bhagavn te brhmaaghapatiknm idam evarpa cetasa parivitarkam jya yumanta uruvilvkyapa gthye adhyabhëe // kim eva dv uruvilvavsi prahya agni kako vadno / pcchmi te kyapa etam artha katha prahna tava agnihotra // evam ukte yumn uruvilvkyapo bhagavanta gthye pratyabhëe // annni pnni atho rasni km striyo cbhivadati yaje / eta malan ti upadhūu jtv tasmn na yaje na hute rammi // atha khalu bhagavn yumantam uruvilvkyapa gthye pratyabhëe // eteu tva na mano aksi anneu pneu tath raseu / apara nu ta devamanuyareha yahi rata kyapa tuhya citta // [_Mvu_3.445_] atha khalv yumn uruvilvkyapo bhagavanta gthye pratyabhëe // dv muni ntam anupadhka akicana sarvabhavev asakta / ananyathbhvam ananyaneya tasmn na yae na hute rammi // atha khalu bhagavn yumantam uruvilvkyapa gthye pratyabhëe // mohan te juhito agni mohan te so tapo kto // ya jahe pacime kle jr va urago tvaca / atha khalv yumn uruvilvkyapo bhagavanta gthye pratyabhëe // moha no juhito agni moha me so tapo kto / ya jahe pacime kle jr va urago tvaca // agnhi yajeu ca vipramuccati iti sma me si pure ajnato / andhasya jtmaranusrio apayato uttamam acyuta pada // so dni paymi anvila pada sudeita ngavarea tyin / atyantanihpadam spe aha sasrajtmaraa prahya // bah satv vihanyanti karont vividh tap / nih anadhigacchant avitrakathakath // [_Mvu_3.446_] drghartra kilio smi disadnasadito / sarvagrantheu me bhagav parimocesi cakum // st me bhagav rvako ha asmi sugate // ___atha khalv yumn uruvilvkyapo utthysanto ekam uttarsaga ktv dakia jnumaala pthivy pratihpya bhagavata pdau iras vanditv bhagavanta trikhutta pradakiktv bhagavato phato asthsi bhagavanta morahastena vjayamno // atha khalu te mgadhakn brhmaaghapatikn etad abhƫi / uruvilvkyapo ramae gautame brahmacarya carati // ___atha khalu bhagav te mgadhakn brhmaaghapatikn dhrmy kath pramaye // rpa brhmaaghapataye utpadyati pi nirudhyati pi vedan utpadyati pi nirudhyati pi saj utpadyati pi nirudhyati pi saskr utpadyanti pi nirudhyanti pi vijna utpadyati pi nirudhyati pi // ryarvako ca brhmaaghapatayo rpa utpdavyayadharmo ti samanupayanto vedan saj saskr vijnam anityan ti samanupayati / rpam anityanti samanupayanto vedan saj saskr vijnam anityan ti samanupayanto rpa dukha ti samanupayanto vedan saj saskr vijna dukha ti samanupayanto rpam antmeti samanupayati vedan saj saskr vijna antmeti samanupayati / so rpa antmeti samanupayanto vedan saj saskr vijna antmeti samanupayanto [_Mvu_3.447_] rpam udayavyaya ti prajnti / rpam udayavyaya prajnanto vedan saj saskr vijnam udayavyayan ti prajnti / prajnanto rpam anityan ti prajnti / prajnanto vedan saj saskr vijnam anityan ti prajnti / prajnanto rpa dukhan ti prajnti / prajnanto vedan saj saskr vijna dukha ti prajnti / prajnanto rpam antmeti prajnti / prajnanto vedan saj saskr vijna antmeti prajnti / prajnanto kicil loke na updyati / anupdyanto pratytmam eva parinirvyati / k me jtir uita brahmacarya kta karaya noparim itthatvam iti prajnti // ___atha khalu te mgadhakn brhmaaghapatikn etad abhƫi // yato kila bho rpam antm vedan saj saskr vijnam antm atha ko tarhi krako v krpako v utthpako v samutthpako v nikepako v yo im saskr dyati v nikipati v yasyime saskr ny antmany tmena v tmanyena v // atha khalu bhagav te mgadhakn brhmaaghapatikn imam evarpa cetaso parivitarkam jya bhikn mantrayati // prajapeti bhikavo blo abhyupagato antm vedan saj saskr vijno me tm na ca punar aha eva vademi / aha so atra krako v krpako v utthpako v dyako v nikepako v yo im ca saskrn nikipati any ca updyati anyatra // atha khalu saskr eva utpadyanti saskr eva nirudhyanti te ca sahetuk utpadyanti sahetuk eva nirudhyanti // sahetuk saskrapratisadhir bhikavas tathgato tm ti [_Mvu_3.448_] dyako ti // satvn cyutopapda prajapaymi // paymy aha bhikava divyena caku viuddhentikrntamnuyakena satv cyavant upapadyant suvar durvavar sugat durgat hn prat yathkarmopag satv prajnmi na ca puna aha eva vadmi / aha so atra krako v krpako v utthpako v samutthpako v dyako v nikepako v yo im ca saskr nikipati any ca updyati anyatra / atha khalu saskr eva utpadyanti saskr eva nirudhyanti // te ca sahetupratyay utpadyanti sahetupratyay nirudhyanti // sahetud bhavbhavad // sahetusaskrasamudaya bhikavo yathbhta samyakprajay payato y bhavadi vatadi s na bhavati / sahetusaskranirodha ca bhikava yathbhta samyakprajay payato y vibhavadi ucchedadi spi na bhavati / tena bhikavo ubhau antau anugamya madhyena tathgato dharma deayati // ___avidypratyay saskr saskrapratyaya vijna vijnapratyaya nmarpa nmarpapratyaya ayatana ayatanapratyaya spara sparapratyay vedan vedanpratyay t tpratyayam updna updnapratyayo bhavo bhavapratyay jtir jtipratyay jarmaraaokaparidevadukhadaurmanasyopays / evam asya mahato dukhaskadhasya samudayo bhavati // iti pi avidynirodht saskranirodha saskranirodhd vijnanirodho vijnanirodhn nmarpanirodho nmarpanirodht* ayatananirodha ayatananirodht sparanirodha sparanirodhd vedannirodho vedannirodht [_Mvu_3.449_] tnirodha tnirodhd updnanirodha updnanirodha bhavanirodhj jtinirodho jtinirodhj jarmaraanirodho jarmaraanirodh okaparidevadukhadaurmanasyopays nirodhyante / evam asya kevalasya mahato dukhaskandhasya nirodho bhavadi // ___idam avocad bhgavn rjaghe viharanto antagirismi yavane imasmi ca punar vykarae bhëyame rjo reyasya bimbisrasya tatraivsane niaasya viraja vigatamala dharmeu dharmacakurviuddha ekdan ca nayutn viraja vigatamala dharmeu dharmacaku viuddha // ye pi te dvdaanayut yugyapl ynapl te pi tato pacd buddha araa gat dharma araa gat sagha araa gat // ttaman te bhik rj reyo bimbisro mgadhak ca brhmaaghapatik bhagavato bhëitam abhinande // ___bhik bhagavantam hansu // kisya bhagava katha imena rj reiyena bimbisrea imasya purohitasya sakto bhagavato ravaagatena vipulo cchyo dinno // bhagavn ha // na bhikavo etarahim eva etena rj reyena bibisrea purohitasya sakto mama ravaagatena vipulo cchyo dinno anyadpi dinno // bhik hansu // anyadpi bhagavan* // bhagavn ha // anyadpi bhikavo // ___bhtaprva bhikava attam adhvna nagare mithily videhajanapade mahrjadhny rj arindamo rjya kresi dhrmiko dharmarj susaghtaparijano dnasavibhgalo mahbalo mahvhano / tasya ai ngasahasri sarvlakravibhƫitni ai avasahasri sarvlakravibhƫitni ai rathasahasri dvpicarmaparivri sihacarmaparivri savaijayantikni sanandighoi [_Mvu_3.450_] mahpravri ucchritadhvajapatkni ai dhenusahasri vatsadohin / tasya ai kanysahasri ai paryakasahasri sauvaramayni rpyamayni dantamayni // arindamasya khalu punar bhikavo rjo ai suvaraprisahasri ai rpyaprisahasri abhnsu // aridamasya khalu punar bhikavo rjo pitpitmahni ai nidhisahasri ai nagarasahasri ddhisphtni akaakni // aridamasya rjo roo nma purohitaputro abhƫi tray vedn prago akaraprabhedn itihsapacamn sanighaukaiabhn anupadakavykaraakualo brhmaavedeu daa kual karmapath samdyavart kmeu dnava dv anuhimavanta gatv ipravrajy pravrajito // tena dni bhirakea mrgea yujyantena ghaantena vyyamantena catvri dhynny utpditni pacbhij ca skkt maharddhiko mahnubhvo savtto // ___atha khalu bhikavo roasya isya drghasydhvano tyayena etad abhƫi // rj arindamo mama drakavayasyo sahapukrŬito tasya cdya caturti varasahasri mahrjya krayantasya samayo khalu rjo arindamasya pravrajyye ya nnam asyha sacodayeya // atha khalu bhikavo roako is tadyathpi nma balav puruo samijit v bh prasraye prasrit v bh samijaye ettakena kaavtihrenuhimavatto ramto vaihyasam abhyudgamya mahdevmravane pratyasthsi // adrkd bhikavo arindamasya brhmaapurohito rjcrya roaka i mahdevmravane anyatamasmi mramle niaa dv ca punar yena roako tenopasakramitv roakam i sdhu ca suhu ca pratisamoditv roaka i abhivdetv yena [_Mvu_3.451_] mithil tena prakrame rjo arindamasya vedanya // tadaho eva ca bhikava rjo arindamasya kmeu vykutsan utpadye yonio manasikro roakasya isya daranakmat udapsi // atha khalu bhikavo rj arindamas tye velye im gthm adhyabhëet* // tasya grmavara demi nriyo ca alakt / yo me roakam khysi sahya pnsukrŬaka // tasya ca brhmao si kulno adhypako / sudukhidurmana dv ida vacanam abravt* // mahya grmavara dehi nryo ca svalakt / aha roakam khysya sahya pnsukrŬaka // tuhya hi tva vijite tuhya udynabhmiye / pupit phalit mr tatra so sate // tato sa rj tvaramno amtyam adhyabhëati // kipram asmka yojaya ktsn ng alakt / bherpaah vdyantu eko akho ca madhyama // vayasya draum icchmi roaka paryupsitu / nnvkaphalopeta praysi . . . vana // rj . . . . . . . . . . . . . . / . . . . . . . . roako yatra dhyyate // ta ca so i addari sahya pnsukrŬaka / dv ca roaka tasmi ida vacanam abravt* // [_Mvu_3.452_] kpao va katha bhiko muasaghiko dhano / samtpitko dhyya vkamle pi tihasi // atha khalu bhikavo roako i rjnam arindama gthye pratyabhëe // na rja kpao bhavati dharmakyasya riypi ca / yo ca dharma samupakramya taddharme na rato naro / sa rja kpao bhavati jyotiomaparyao // atha khalu bhikavo rj arindamo roaka i gthye pratyabhëe // katha bhav sukha ayati vanaprntasmi roaka / katha araye viharanto ekk ramase katha // katha bhagava kyasya paritpo na vidyate / rak va te savidhemi atha nagara naymi te // atha khalu bhikava roako i rjnam arindama gthye pratyabhëe // ekasya carato rja ki me rëra kariyati / prathama khu bhadram adhanasya angrasya bhikuo // yo ha grmto prakrammi rëri nigam tath / anapeko va prakrammi na kocid uparudhyati / dvitya khu bhadram adhanasya angrasya bhikuo // panthena gacchamnasya ye bhonti paripanthak / ptracvaram dya sukha gacchati sarvato / ttya khu bhadram adhanasya angrasya bhikuo // [_Mvu_3.453_] mithily dahyamny nsya dahyati kicana / caturtha khu bhadram adhanasya angrasya bhikuo // nate kohasmi osaranti na kubhena kulopaka / paritihati eo tena yyanti suvrat / pacama bhadram adhanasya angrasya bhikuo // nnkule pravrajit nnjanapadrit / anyamanya priyyanti paya dharmasya dharmat // atha khalu bhikava rj arindamo roaka i gthye pratyabhëe // nitya khalu te bhadra ye krtesi roaka / vayan tu gddh kmeu ki kariymi roaka // atha khalu bhikava roako rjna arindama gthye pratyabhëe // upamn te mahrja kariyan ta ӭohi me / upamye ihaikaty artha jnanti pait // bhtaprva mahrja kujaro aihyano / patito giridurgeu gagvegena vuhyate // tatra klo vicinteti alpaprajo acetaso / yna ima labdha bhadra bhadro vyyma alpako // tasya rtri diva vpi tatrsi niyato mano / khdanto ngamnsni pibanto bhgrathjala / payanto varacitri upayti vihagamo / [_Mvu_3.454_] s ta bhgrath gag pramatta kuaprita / samudra abhisreti agat yatra paki // makar (timi)timigil bla na vadhitvna khdati / kmpek evam eva rja prapadyanti pudgal // ta te rja aha brmi m rja dharme pramdaya / atha ghorarpa naraka prapatiye avkiro // sajva klastra ca saghta dvau ca rauravau / athpara mahvci tapana sapratpana // ity ete aa mahnarak khyt duratikram / kr raudrasatvehi pratyeka oaotsad // catukar caturdvr vibhakt bhgao mit / udgat yojanaata samant yojanaata // atha ye narakaprakipt ayas pratikubjit / tem ayomay bhmi prajvalit tejasayut // kadaryatapan ghor arcimanto dursad / romaharaarp ca bhūmapratibhay dukh // mahadbhayakar sarve arciatasamkul / ekaika yojanaata bhye saprabhsati // yatra satv bah raudr mahkilviakrak / cira kla pratapyati api varaatny api // ayomayehi daehi sthlehi narakaplak / hananti pratyamitri ye bhonti katakilvi // [_Mvu_3.455_] tan te ha krtayiymi gthye anuprvaa / rotra mo dattv sakttya ӭohi mama bhëato // sajvasmi ca niraye rdhapd adhoir / pralabayitv takanti vshi parahi ca // tato nakhehi tkehi yasehi svayabhuhi / anyamanya pi penti kruddh krodhavasnug // asino cyas te tk hasteu jyith / yehi cchindanti anyonya praduamnas nar // te sachinnagtr to vyu pravyati / sarvgajanito te prvakarmavipkaa // eva tem abhijya roako tasya rjino / sajvakan ti khysi vsa ppakarma // sajvata ca nirmukt kukkulam avaghatha / anyamanya samgamya drghyatanavistar // sarve te khu pradhvanti yojanni anekaa / dahyamn kukkuleu dukh vedanti vedan // kukkulto ca nirmukt kuapa avaghitha / drgha mahanta vistra udviddha atapaurua // tam ena kpay tatra tkaaktimukh khar / chavi bhittvna khdanti mnsaoitabhojan // kuapto samuttr drum payanti obhan / haritapatrasachannn te upenti sukhrthina // [_Mvu_3.456_] tam ena kulal gddh kkolk ayomukh / rdhavke va n dv khdanti rudhiramrakit // yad ca khdit bhonti asthni avaeit / atha te chavimnsa rudhira copajyate // te ca bhtv utpattitvna alen lenasajino / asipatravana ghora kayamn upgami // tato kat ca rtt ca bahurudhiramrakit / asipatravan mukt ynti vaitara nad // te t ca avaghanti tatra krodak nad / te ca agamagni vardhit pratividhyati // tato akuehi vijjhitv yasehi yamapauru / utkipitv nadtre bhujventi ayogu // tmraloha ca satapta pyyanti vilnaka / tan te antram dya adhobhgena gacchati // eva ppyakarmnt niraya pratipadyatha / aktv kuala karma kmamrgnusria // ye ca ppni karmi parivarjenti mnu / ekntakualkr na te gacchanti durgati // tasm durpam gamya karma kalyappaka / ppni parivarjetv kalya care ubha // atha v punar bhveya rya agika ubha / sarvadukhaprahya jtv dharma niropadhi // [_Mvu_3.457_] evarp mahrja satv vedanti vedan / narakeu ppakarmnt pramatt blabuddhino // tan te rja aha brmi m rja dharme pramdaya / m ghorarpa naraka prapatiye avkaro // savignamanaso rj roakasya subhëita / rutv savegam padye adbhutaromaharaa // tato rj tvaramo amtya adhyabhëata / kipra kumram netha drghyu rëravardhana // asti me dahara putro drghyu rëravardhana / ta rjye sthpayiymi so vo rj bhaviyati // tato ca rjadt ca amty cnukapak / kipra kumram nenti drghyu rëravardhana // atha khalu bhikavo rj arindamo drghyu kumra gthye dhyabhëe // mantremi bhavan tava pravrajy mama rocati / aha kko va durmedho m kmn vaam anvag // ai nagarasahasri sphta rjyam akaaka / tat putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / na hi na sagaman tena mahsainyena mtyun / mha kko va durmedho kmn vaam anvag // ai ngasahasri atra sarve svalakt / [_Mvu_3.458_] dantino balasapann hemakalpitavsaso // rƬh prsalayatomaranigayudh / t putra pratipadyasva rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / na hi na sagata tena mahsainyena mtyun / mha kko va durmedho kmn vaam anvagt* // aim avasahasri saindhav ghravhino / sarvlakrabhƫitni rrƬh ca sarvao // . . . . . . . . . . . . . . . . . mha kko v surmedho kmn vaam anvag // ai dhenusahasri sarve vatsopadohin / t putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / mha kko va durmedho kmn vaam anvag // ai kanysahasri muktamaikual / t putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / mha kko va durmedho kmn vaam anvag // ai paryakasahasri sauvararpyamayni ca / t putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / [_Mvu_3.459_] na hi na sagata tena mahsainyena mtyun / mha kko va durmedho kmn vasam anvag // ai prisahasri sauvararpyamayni ca / t putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / na hi na sagata tena mahsainyena mtyun / mha kko va durmedho kmn vaam anvag // ai nidhnasahasri jtarpamanalpaka / t putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / na hi na sagata tena mahsainyena mtyun / mha kko va durmedho kmn vaam anvag // ai nidhisahasri saptaratnam analpaka / t putra pratipadyhi rjya nirytaymi te // adyaiva pravrajiymi ko jne maraa uve / na hi na sagata tena mahsainyena mtyun / mha kko va durmedho kmn vasam anvag // atha khalu drghyu kumro rjna gthye pratyabhëe // pure ruta may eta mt klagat mama / naivha akto bheymi devena vin jvitu // yath rayaka nga phato nveti pyako / eva te anvayiymi dya tava subhaka // [_Mvu_3.460_] atha khalu bhikavo rj arindamo amtyapriady gthye adhyabhëe // yath smudrik nv vijna dhanrthin / makaro tatra peya vij vyasana gat // m vaya antarya karoma . . . . . . mama / . . . . . . . . . . . . . . . . . // ima kumra ghtv drghyu rëravardhana / kipram antapura netha prsda rativardhana / tatra ta ca rameyanti devakanyopam ubh // tato kumra ghitv mahmtr yaasvina / mahat rjnubhvena praviensu mithil pur // tato khu ek utthya rjakany alakt / muktamlybhara rjnam etam abravt* // ta no bravhi gandharvo akro vsi puradara / rjatt te pcchmi . . . . . . . . // katha tvam asmä jahsi rjya sphtam akaaka / drghyu kumra tath smtya sadhanadhnyaka // atha rj t rjakany ha // devo na ngo na gandharvo na akro na purandara / mnuo ha utrasto kmeu rutv er anusan // mha kko va durmedho kmn vaam anvag / [_Mvu_3.461_] adyaiva ca kuryd ita ko jne maraa uve / na hi na sagata tena bahusainyena mtyun // ity uktv sa ca rj tasyaiva roakasya er antikt pravrajita // ___bhagavn ha // tat ki manyadhva bhikavo anyo so tena klena tena samayena roako nma ir abhƫi na khalv etad eva draavya / tat kasya heto / aha sa tena klena tena samayena roako nma ri abhui / nnyo rj arindamo draavyo / aya so rj reiyo bimbisro // tadpi eo yo asya roaka kathesi tasya vipulo dyo dinno / idn pi etena purohitaputrasya vipulo dyo dinno mama buddhasya vara kathesi iti // _____arindamarjajtaka sampta // ___idam avocad bhagavn ttaman ca devsuragaruakinnaramahorag s ca sarvvat varat te ca bhikavo bhagavato bhëitam abhyanandan // ___iti ryamahsghikn lokottaravdin phena iti rmahvastu-avadna sampta // ye dharm hetuprabhv hetun te tathgato / hy avadat te ca yo nirodho evavd mahramaa // *************************** ___[_Mvu_3.462_] (les manuscrits ajoutent le colophona suivant:) ya ӭoti muner dharma rutv cbhiniveati / sarvappavinirmukto sa gacchati sukhvat // raddhay rotavya tasmt sugatsyya subhëita / nnvidaranai tais tai jinena bhëita pur // so ya subhëita bhakty sugatasynubhvata / may sapralikhita kaivalyavartmadeaka // ato ya mama puya syt sarvakilvianana / apyadvranrha bodhimrgopadeaka // tena puynubhvena sarvabhtni sarvaa / sarvakleavinirmukt prayntu hi sukhvat // ye satv andh k ca tath kubj vicitrak / anye pipsit kuddh sarvadukhanipŬit // tena puyena te sarve sarvasukhasamanvit / vividh bhog sabhukt labhantu mokam avyaya // asu gatūu ye satv magn jtijarkul / te sarve mama puyena bhavantu bodhimrgag // ye satv blajty saddharmea vivarjit / ppeu satata sakt rgadoea mohit // te sarve mama puyena bhyo jtismars tad / dnaldisayukt carantu bodhicrik // rj bhavatu kemvn* carantu mantrio naye / vr bhavantu satata sagrme jitaatrava // [_Mvu_3.463_] kle varantu megh ca asyapr mah sad / etan me praidhnena yat puya jyate ubha // tena puynubhvena bhaveya bodhipraga / sasrravatrya dehin kualya ca // __ubhamastu sarvad // rman naiplike vare vindus tanagrahagate / mse ëìhe uklapake primtithisagame // uttarëìhasayukte yoge indrasamgame / rave vsarasayoge tasmi eva ubhe dine // rnandcryea svrtha likhito ya subhëita / rmat mahmune bhakty sapram agamac chubha // _____granthaprama loka 25000 // savat* 842 ëìhamse uklapake pramsy tithau uttarëìhnakatre indrayoge dityavsare thvakuhnusidhayakjuro // lalitapattanamahnagare jaodharamahvihrvsitavajrcryakulisarnandavedena svahastena likhita ubha // sakoyvajcrya rgajendravajrayta cosyaviy // __ubham astu sarvad // yd pustaka dv td likhita may / yadi uddham auddha v odhanya mahadbudhai // _____ubham astu sarvadkla //