Mahavadanasutra
Based on the edition by Takamichi Fukita: The Mahāvadānasūtra, A New Edition Based on Manuscripts Discovered in Northern Turkestan. Göttingen 2003 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 10).


Input by Takamichi Fukita


CAPITAL initial letters for names


BOLD for pagination and headings
ITALIC for emendations


METRICS:
^ = short
_ = long
X = short/long
XX = short-short/long





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(MAV 30)

I. Prologue

evaṃ mayā śrutam ekasmiṃ samaye bhagavāṃ Śrāvastyāṃ viharati Jetavane Athapiṇḍadārāme /

atha saṃbahulānāṃ bhikṣūṇāṃ Karīrikamaṇḍalavāṭe saṃniṣaṇṇānāṃ sanipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ

āścaryam āyuṣmanto yāvac ca bhagavataḥ atīteṣu samyaksaṃbuddheṣu atītāṃśabhāvagateṣu chinnavartmasu chinnapuṭeṣu niṣprapaṃceṣu prapaṃcātīteṣu parinirvṛteṣu kāruṇikeṣu nirāśiṣeṣu evaṃ samyak pratyātmaṃ jñānadarśanaṃ pravartate / evaṃśīlā bata te buddhā bhagavaṃto babhūvur ity api evaṃdharmāṇa evaṃprajñā evamabhijñā evaṃvimuktaya evaṃvihāriṇo bata te buddhā bhagavanto babhūvur ity api /

kiṃ nu bhagavato dharmadhātuḥ supratividdhaḥ āho svid devatā ārocayaṃti yena tathāgatasyātīteṣu samyaksaṃbuddheṣu atītāṃśabhāvagateṣu chinnavartmasu chinnapuṭeṣu niṣprapaṃceṣu prapañcāteṣu (MAV 32) parinirvṛteṣu kāruṇikeṣu nirāśiṣeṣu evaṃ samyak pratyātmaṃānadarśanaṃ pravartate evaṃśīlā bata te buddhā bhagavaṃto babhūvur ity apy evaṃdharmāṇa evaṃprajñā evamabhijñā evaṃvimuktaya evaṃvihāriṇo bata te buddhā bhagavaṃto babhūvur ity api /

iyaṃteṣāṃ saṃbahulānāṃ bhikṣūṇāṃ Karīrikamaṇḍalavāṭe saṃniṣaṇṇānāṃ sannipatitānām antarākathā viprakṛtā /

aśrauṣīd bhagavāṃ divāvihāropagato divyena śrotreṇa viśuddhenātikrāntamānuṣeṇa śrutvā ca punas tasmāt samādher vyutthāya yena Karīrikamaṇḍalaṭas tenopajagāma upetya purastād bhikṣusaṃghasya prajñapt'; evāsanne nyaṣīdat

niṣadya bhaga bhikṣūn āmantrayati kā nu yuṣmākaṃ bhikṣavaḥ saṃbahulānāṃ bhikṣūṇāṃ Karīrikamaṇḍalavāṭe saṃniṣaṇṇānāṃ saṃnipatitānām antarākathā viprakṛtā kayā cāpi kathayaitarhi sanniṣaṇṇāḥ saṃnipatitāḥ

ihāsmākaṃ bhadanta saṃbahulānāṃ bhikṣūā Karīrikamaṇḍalavāṭe saniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ āścaryam āyuṣmato yāvac ca bhagavataḥ atīteṣu samyaksaṃbuddheṣu atītāṃśabhāvagateṣu chinnavartmasu chinnapuṭeṣu niṣprapañceṣu prapañcātīteṣu parinirvṛteṣu kāruṇikeṣu nirāśiṣeṣu evaṃ samyak pratyātmaṃ jñānadarśanaṃ pravartate evaṃśīlā bata te buddhā bhagavanto babhūvur ity api evaṃdharmāṇa evaṃprajñā evamabhijñā evaṃvimuktaya evaṃvihāriṇo bata te buddhā bhagavanto babhūvur ity api / kiṃ nu bhagavato dharmadhātuḥ supratividdha āho svid devatā ārocayaṃti yena (MAV 34) tathāgatasyātīteṣu samyaksaṃbuddheṣu atītāṃśabhāvagateṣu chinnavartmasu chinnapuṭeṣu niṣprapañceṣu prapañcātīteṣu parinirvṛteṣu kāruṇikeṣu nirāśiṣeṣu evaṃ samyak pratyātmaṃ jñānadarśanaṃ pravartate evaṃśīlā bata te buddhā bhagavanto babhūvur ity api evaṃdharmāṇa evaṃprajñā evamabhijñā evaṃvimuktaya evaṃvihāriṇo bata te buddhā bhagavaṃto babhūvur ity api / iyam asmākaṃ bhadaṃta saṃbahulānāṃ bhiksūṇāṃ Karīrikamaṇḍalavāṭe saniṣaṃṇānāṃ saṃnipatitānām antarākathā vipraktā tayā cāpi bhagavan kathayā etarhi saṃniṣaṃṇāḥ saṃnipatitā api me bhikṣavo dharmadhātuḥ supratividdha api me devatā ārocayanti iyam atra dharmatā tasmād idam ucyate ||

pūrvaṃ kathā dhārmikī arthasaṃhitā
udāhṛtā maṇḍalavāṭabhikṣubhiḥ
aśrauṣīd divyena hi śrotradhātunā
divāvihāropagato mahāmuniḥ 1
divyena śrotreṇa niśāmya śāstā
upāgato maṇḍalavāṭabhikṣūn
nyaṣīdat sa hi bhikṣugaṇasya madhye
Śakro yathendras tridaśeṣu madhye 2
pratividdho dharmadhātur buddhenādityabandhunā /
yenābhyatītāṃ jānāti saṃbuddhāṃ dvipadottamaḥ 3
evaṃnāmā evaṃjātyā evaṃgotrāś ca te 'bhavan
yathā yathā ca te āsaṃ sarve vyākṛtavā muniḥ 4
nādīrghāyuṣo devā varṇavanto yaśasvinaḥ
evam ārocayaṃty arthaṃ saṃbuddhānāṃ yaśasvinām 5 ||

(MAV 36)
II. How was the Dharmadhātu Realized?
kathaṃ dharmadhātuḥ supratividdhaḥ

A. The Characteristics of the Seven Buddhas
1. Kalpa

itaḥ sa ekanavataḥ kalpo yasmiṃ kalpe Vipaśyī samyaksaṃbuddho loke utpannaḥ itaḥ sa ekatriṃśattamaḥ kalpo yasmiṃ kalpe Śikhī ca Viśvabhuk ca samyaksaṃbuddhau loka utpannau asminn eva Bhadrakalpe catvāraḥ samyaksaṃbuddhā loke utpannā Krakasundaḥ Kanakamuniḥ Kāśyapo vayaṃ cāpy etarhi Śākyamuniḥ iyam atra dharmatā tasmād idam ucyate ||

X kaś ca kalpo ^ ^ _ ^ _ X
yadā Vipaśyī udapādi _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X 1
Viśvabhujaṃ _ ^ ^ _ ^ _ X
vināyakāḥ Krakasund ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X 2 ||
(MAV 38)
2. Life Span
Vipaśyinaḥ samyaksaṃbuddhasya aśītir varṣasahasrāṇy āyuṣpramāṇam abhūt Śikhinaḥ samyaksaṃbuddhasya saptatiḥ Viśvabhujaḥ samyaksaṃbuddhasya ṣaṣṭiḥ Krakasundasya samyaksaṃbuddhasya catvāriṅśat Kanakamuneḥ samyaksaṃbuddhasya triṅśat Kāśyapasya samyaksaṃbuddhasya viṃśatiḥ asmākam apy etarhi varṣaśatam āyuṣpramāaṃ samyaksukhena paripriyamāṇam iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ sa _ X
X _ ^ _ Viśvabhujo jinasya 1
catvāriṃśat Krakasundasya śāstuḥ
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ Śākyamuni ^ _ X 2 ||

3. Caste
Vipaśyī samyaksaṃbuddhaḥ kṣatriyo jātyābhūt Śikhī samyaksaṃbuddhaḥ kṣatriyo jātyābhūd Viśvabhuk ca / Krakasundaḥ samyaksaṃbuddho brāhmaṇo jātyābhūt Kanakamuniḥ Kāśyapaś ca / asmākam apy etarhi kṣatriyā jātir bhavati iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ babhūva kṣatriyāḥ
X _ ^ _ Kanakamuniś ca Kāśyapa
et'; ekajāty. ^ ^ _ ^ _ ^ X 1
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
X yā ^ _ _ ^ ^ _ ^ kalpāṃ
niṣkrāntavāṃ Cchākyakulāc ca kṣatriyāt 2 ||

(MAV 40)
4. Family Name
Sanskrit text is completely lost

5. Bodhi Trees
Sanskrit text is completely lost

6. The Aśembly of Bhikṣus

Vipaśyinaḥ samyaksaṃbuddhasya śrāvakāṇāṃ trayo mahāsannipātā babhūvuḥ eko mahāsannipāto dvāṣaṣṭabhikṣuśatasahasrāṇi / dvitīyo mahāsannipāto bhikṣuśatasahasram tṛtīyo mahāsannipāto 'śītir bhikṣusahasrāṇi / Śikhinaḥ samyaksaṃbuddhasya śrāvakāṇāṃ trayo mahāsannipātā babhūvuḥ eko mahāsannipāto bhikṣuśatasahasram dvitīyo mahāsannipāto 'śītir bhikṣusahasrāṇi / tṛtīyo mahāsannipātaḥ saptatir bhikṣusahasrāṇi / Viśvabhujaḥ samyaksaṃbuddhasya śrāvakāṇāṃ dvau mahāsannipātau babhūvatu eko mahāsannipātaḥ saptatir bhikṣusahasrāṇi / dvitīyo mahāsannipāta ṣaṣṭir bhikṣusahasrāṇi / Krakasundasya samyaksabuddhasya śrāvakānām eko mahāsannipāto babhūva catvāriṃśad bhikṣusahasrāṇi / Kanakamuneḥ samyaksaṃbuddhasya śrāvakānām eko mahāsaṃnipāto babhūva triṃśad bhikṣusahasrāṇi / Kāśyapasya samyaksaṃbuddhasya śrāvakānām eko mahāsannipāto babhūva viṅśatir bhikṣusahasrāṇi / asmākam apy etarhi (MAV 42) śrāvakānām eko mahāsaṃnipāta ardhatrayodaśa bhikṣuśatāni iyam atra dharmatā tasmād idam ucyate ||

trayo Vipaśyisya trayaḥ Śikhino
X _ ^ _ Viśvabhujo jinasya /
caturṇāṃ buddhānām ekaikaśa
ṛṣisannipātā muninā prakāśitā 1
te saṃnipātā paramārthadarśinān
nāgeṣu nāge ^ ^ _ ^ _ ^ X |
saṃghādikānām akhilānāṃyināṃ
pannadhvajānāṃ virajasām ṛjūnām 2 ||

7. A Pair of Disciples
Vipaśyinaḥ samyaksaṃbuddhasya Khaṇḍaś ca Tiṣyaś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatā dviyo 'grya prajñāvatām Śikhinaḥ samyaksaṃbuddhasya Abhibhūḥ Saṃbhav ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām Viśvabhujaḥ samyaksaṃbuddhasya Śroṇaś ca Uttaraś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'gryaḥ prajñāvatām Krakasundasya samyaksaṃbuddhasya Saṃjīvaś ca Viduraś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'gryaḥ prajñāvatām Kanakamuneḥ samyaksaṃbuddhasya Bhujiṣyaś ca bhikṣur Uttaraś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimaṃ dvitīyo 'grya prajñāvatām Kāśyapasya samyaksaṃbuddhasya Tiṣyaś ca Bharadvājaś ca śrāvakayugam abhūd agrayugaṃ bhadrayugam eko 'grya ṛddhimatā dvitīyo 'grya prajñāvatām asmākam apy etarhi ŚāriputraMaudgalyāyanau bhikṣū agrayugaṃ bhadrayugam eko 'grya ṛddhimatāṃ dvitīyo 'grya prajñāvatām iyam atra dharmatā tasmād idam ucyate ||

(MAV 44)
Khaṇḍaś ca Tiṣyaś ca Vipaśyino 'gryau
Śikhino buddhasyābhibhūḥ Saṃbhavaś ca /
Śroṇottarau Viśvabhujo jinasya
oghātigau kāmabhaveṣv asaktau 1
Saṃjīvabhikṣur Viduraś ca paṇḍitaḥ
agryāv etau Krakasundasya śāstu /
buddhasya ca Kanakamuner ihāgryau
Bhujiṣyo bhikṣur athottaraś ca 2
TiṣyaBharadvājayugaṃ maharṣer
etāv agryau bhagavataḥ Kāśyapasya /
ŚāriputraMaudgalyāyanau bhikṣū
tāv etāv Aṅgiraso 'graśrāvakau 3 ||

8. Attendants
Vipaśyinaḥ samyaksaṃbuddhasya Aśoko nāma bhikṣur upasthāyako 'bhūt Śikhinaḥ samyaksaṃbuddhasya Kṣemakāro nāma bhikṣur upasthāyako 'bhūt Viśvabhujaḥ samyaksaṃbuddhasya Upaśānto nāma bhikṣur upasthāyako 'bhūt Krakasundasya samyaksaṃbuddhasya Bhadriko nāma bhikṣur upasthāyako 'bhūt Kanakamuneḥ samyaksaṃbuddhasya Svastiko nāma bhikṣur upasthāyako 'bhūt Kāśyapasya samyaksaṃbuddhasya Sarvamitro nāma bhikṣur upasthāyako 'bhūt asmākam apy etarhi Ānando bhikṣur upasthāyakaḥ iyam atra dharmatā tasmād idam ucyate ||

Aśoka Kṣemakāraś ca Upaśāntaś ca Bhadrikaḥ
SvastikaḥSarvamitraś ca Ānando bhavati saptamaḥ 1
bhikṣava ete matmānaḥ śarīrāntimadhāriṇaḥ
vaiyyāpatyakarā āsaṃ cittanimitteṣu kovidā 2
sarve kālasya kuśalā nimittaprativedhinaḥ
sarveṣām āsravā kṣīṇā nāsti teṣāṃ punarbhavaḥ 3 ||

(MAV 46)
9. Sons

Vipaśyinaḥ samyaksaṃbuddhasya Susaṃvṛttaskandho nāma putro 'bhūt Śikhinaḥ samyaksaṃbuddhasya Atulo nāma putro 'bhūt Viśvabhujaḥ samyaksaṃbuddhasya Suprabuddho nāma putro 'bhūt Krakasundasya samyaksaṃbuddhasya Pratāpano nāma putro 'bhūt Kanakamuneḥ samyaksaṃbuddhasya Sārthavāho nāma putro 'bhūt Kāśyapasya samyaksaṃbuddhasya Vijitaseno nāma putro 'bhūt asmākam apy etarhi Rāhula putra iyam atra dharmatā tasmād idam ucyate ||

Susaṃvṛttaskandho 'tula Suprabuddha Pratāpanaḥ
Sārthavāho Vijitaseno Rāhulo bhavati saptama 1
ete putrā mahātmānaḥ śarīrāntimadhāriṇaḥ
sarveṣām āsravā kṣīṇā nāsti teṣāṃ punarbhava 2 ||

10. Mother, Father, King and the Capital
Vipaśyinaḥ samyaksaṃbuddhasya pitābhūd Bandhumo nāma rājā kṣatriyo mūrdhābhiṣikto mātābhūd Bandhuvatī nāma Bandhumāvatī nāma nagarī rājadhānī babhūva ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca / Śikhinaḥ samyaksaṃbuddhasya pitābhūd Aruṇo nāma rājā kṣatriyo mūrdhābhiṣikta mātābhūt Prabhāvatī nāma / Aruṇāvatī nāma nagarī rājadhānī babhūva / ṛddhā ca pūrvavat Viśvabhujaḥ samyaksaṃbuddhasya pitābhūt Supradīpo nāma rājā kṣatriyo mūrdhābhiṣiktaḥ mātābhūd Uttarā nāma Anopamā nāma nagarī jadhānī babhūva pūrvavat Krakasundasya samyaksaṃbuddhasya pitābhūd Agnidatto nāma brāhmaṇaḥ purohitaḥ mātābhūd Dhanavatī nāma tena khalu samayena Kṣemo (MAV 48) nāma rājābhūt Kṣemasya khalu rājñaḥ Kṣemāvatī nāma nagarī rājadhānī babhūva pūrvavat Kanakamuneḥ samyaksabuddhasya pitābhūd Yajñadatto nāma brāhmaṇaḥ purohitaḥ mātābhūd Yaśovatī nāma tena khalu samayena Śobho nāma rājābhūc Chobhasya khalu rājñaḥ Śobhavatī nāma nagarī rājadhānī babhūva pūrvavat Kāśyapasya samyaksaṃbuddhasya pitābhūd Brahmadatto nāma brāhmaṇaḥ purohitaḥ mātābhūd Viśākhā nāma tena khalu samayena Kṛkī nāma rājābhūt Kṛkiṇaḥ khalu rājño Bārāṇasī nāma nagarī rājadhānī babhūva pūrvavat asmākam apy etarhi pitā Śuddhodano nāma rājā kṣatriyo mūrdhābhiṣiktaḥ mātā Mahāmāyā nāma nagarī Kapilavastur nāma rājadhānī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca Śākyānāṃ gaṇarājyam iyam atra dharmatā tasmād idam ucyate ||

Vipaśyino buddhavarasya Bandhumā
pitābhavad Bandhuvaca mātā /
nagarī tathā Bandhumatī suramyā
yatra jino dharmam adeśayac chivam 1
buddhasya Śikhinaḥ Aruṇaḥ pitābhūt
Prabhāvatī mātā prabhākarasya /
nagarī tathāruṇavatī suramyā
Aruṇasya rājñaḥ paraśatrumardinaḥ 2
yat Supradīpa udapādi kṣatriyaḥ
pitā abhūd Viśvabhujo jinasya /
mātā tathaivottara satyanāmā
Anopamā nagarī rājadhānī 3
(MAV 50)
yad Agnidatta udapādi brāhmaṇaḥ
pitā abhūt Krakasundasya śāstuḥ
mātāpi ca Dhanavatī satyanāmā
Kṣemo rājā Kṣemāvatī rājadhānī 4
yad Yajñadatta udapādi brāhmaṇaḥ
pitā abhūt Kanakamuner jinasya /
mātāpi ca Yaśovatī satyanāmā
Śobho rājā Śobhāvatī rājadhānī 5
yad Brahmadatta udapādi brāhmaṇaḥ
pitā abhūd bhagavataḥ Kāśyapasya /
mātāpi ca Viśākhā satyanāmā
Kṛkī rārāṇasī rājadhānī 6
Śuddhodano nāma pitā maharṣer
mātā Mahāmāya prabhākarasya /
nagarī tathā ṛddhā sphītā suramyā
Kapilāhvayā yatra jino ^ _ te 7 ||

11. Mnemonic Keywords of This Chapter
uddānam ||

kalpo 'tha āyur jātiś ca gotraṃ vṛkṣāś ca pañcamā /
saṃnipāto yugam upasthāyakā putrā mātā pitā tathā ||

(MAV 52)
B. The Legend of Vipaśyin Buddha
Part One
[The Bodhisattva's Entrance into His Mother's Womb]
1. Descent from Tuṣita Heaven

dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv avakrāmati atyarthaṃ tasmiṃ samaye mahāpṛthivīcālaś cābhūt sarvaś cāyaṃ loka udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhastamā andhākāratamisrā yatremau sūryācandramasāv evaṃmahardhikau mahānubhāvau ābha ābhāṃ nānubhavataḥ tā api tasmiṃ samaye udāreṇāvabhāsena sphuṭā abhūvaṃ tatra ye satvā upapannās te tayā ābhayā anyonyaṃ satvaṃ saṃjānate anye 'pi bhavaṃtaḥ satvā ihopapannā anye 'pi bhavaṃtaḥ satvā ihopapannā iyam atra dharmatā tasmād idam ucyate ||

yathāpi megho vipulaḥ susaṃbhṛto
bahūdako mārutavegamūrcchitaḥ
tathopamaṃ kukṣim avākramaṃ muniḥ
śatahradāṃ sūrya ivābhyupāgataḥ 1
(MAV 54)
avabhāsayaṃ hi janatās samantata
pṛthūś ca lokāntarikās tamovṛtāḥ
yad utkramet kukṣim asahyasannibhas
tathā tad āsīd iyam atra dharmatā 2 ||

[In His Mother's Womb]
2. The Four Devaputras


dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt tato 'sya Śakreṇa devendreṇa catvāro devaputrā mātur ārakṣakā sthāpitā mā etāṃ kaścid viheṭhayiṣyati manuṣyo vā amanuṣyo vā iyam atra dharmatā tasmād idam ucyate ||

te devaputrā sahitāś caturdiśaṃ
mahātmadevānugatā yaśasvinā /
Śakreṇa proktāḥ paramārthadarśino
rakṣāṃ kurudhvaṃ sugatasya mātuḥ 1
(MAV 56)
niṣkṛṣṭaśastrāyudhakhaḍgapāṇayaḥ
sutīkṣṇarūpāṃ vyavalaṃbya śaktim
mā tāṃ manuṣyā atha vāpi rākṣasā
viheṭhayeyuḥ sugatasya mātaram 2
sā devaguptā varabhūtarakṣitā
yaśasvinī devagaṇaiḥ supālitā /
krīḍaty asāv apsarasa iva Nandane
tathā tad āsīd iyam atra dharmatā 3 ||

3. He is as Pure as a Jewel
dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt kośogata evāsthād amrakṣito garbhamalena jubhramalena rudhiramalena anyatamānyatamena vā aśuciprākṛtena tadyathā maṇiratnaṃ Kāśikaratne upanikṣiptaṃ naiva maṇiratnaṃ Kāśikaratnenopalipyate na Kāśikaratnaṃ maṇiratnena iyam atra dharmatā tasmād idam ucyate ||

yathāpi taṃ maṇiratnaṃ prabhāsvaraṃ
na lipyate paramaśucau hi Kāśike /
tathopamaḥ kukṣigato narottamo
na lipyate aśucikṛtena paṇḍitaḥ 1 ||

(MAV 58)
4. He is Like an EightFaceted Gem
dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt sarvam enaṃ mātā paripūrṇaṃ kukṣigataṃ paśyati tadyathā maṇir vaiḍūrya aṣṭāṃśo
jātimāṃ śuddho viprasanna anāvilaḥ pañcaraṅgike sūtre arpita syān nīle pīte lohite avadāte māṃjiṣṭhe taṃ cakṣuṣmāṃ puruṣo dṛṣṭvā jānīyād idaṃ sūtram ayaṃ maṇiḥsūtre maṇir arpita iyam atra dharmatā tasmād idam ucyate ||

yathāpy asau vaiḍūryako mahāmaṇi
prabhāsvaraḥ sūryamarīcisaṃnibhaḥ
tathopamaṃ kukṣigataṃ narottamaṃ
Vipaśyimātā paripūrṇam īkate ||

5. He Does Not Fatigue His Mother
dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuṣitād devanikāyāc cyavitvā mātuḥ kukāv asthān nāsya tasmiṃ samaye mātā śrāntakāyā vābhūt klāntakāyā vā yad uta bodhisatvaṃ dhārayaṃtī iyam atra dharmatā tasmād idam ucyate ||

X _ cāsau kukṣim upe ^ _ ^ X
X _ cyutaḥ karmav. _ ^ _ ^ X |
X _ ^ _ _ ^ ^ _ ^ _ X
te dhārayaṃtī iyam atra dharmatā ||

(MAV 60)

6. His Mother Keeps the Five Precepts
dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuitād devanikāyāc cyavitvā mātuḥ kukṣāv asthāt tato mātrā yāvajjīvaṃ pañca vratapadāni samādattāni yāvajjīvam asya mātā prāṇātipātāt prativiratādattādānād abrahmacaryān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativiratā iyam atra dharmatā tasmād idam ucyate ||

prāṇān ahaṃtī nādattam ādadau
mṛṣā na bhāṣen na ca madyapānam
abrahmacaryād viratā ca maithunād
Vipaśyimātā iyam atra dharmatā ||

7. His Mother Has No Mental Attachment
dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvas Tuṣitād devanikāyāc cyavitvā mātuḥ kukṣāv asthān nāsya mātā tataḥ puruṣeṣu mānasaṃ nibaddhavatī yad uta kāmaguṇopasaṃhitam iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ nāpi ca rajyate tadā
na kāmahetoḥ paridahyate manaḥ
na cāsya mātuḥ puruṣena mānasaṃ
nibadhyate kāmaguṇopasaṃhitam ||

(MAV 62)
[The Bodhisattva's Birth]
8. Birth

dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvo mātuḥ kukṣer niṣkrānto 'tyarthaṃ tasmiṃ samaye mahāpṛthivīcālaś cābhūt sarvaś cāyaṃ loka udāreṇāvabhāsena sphuṭo 'bhūtrvavad yāvad anye 'pi bhavantaḥ satvā ihopapannāḥ iyam atra dharmatā tasmād idam ucyate ||

utpadyamāne pṛthivī prakampitā
pṛthus tathābhā visṛ ^ _ ^ X |

X _ ^ _ _ ^ ^ _ ^ śobhate
tathā tad āsīd iyam atra dharmatā ||

9. The Newborn Bodhisattva is Born Without Stain
dharmatā khalu yasmiṃ samaye Vipaśyī bodhisatvo mātuḥ kukṣer niṣkrāntas kośogata ivāsir niṣkrānto 'mrakṣito garbhamalena jubhramalena rudhiramalenānyatamānyatamena vāśuciprākṛtena iyam atra dharmatā tasmād idam ucyate ||

yathāpi taṃ maṇiratanaṃ prabhāsvaraṃ
na lipyate paramaśucau hi Kāśike /
X _ ^ _ _ ^ ^ _ ^ _ X
X ciḥ sunirdhāntam ivāṃśukāñcanam ||

10. His Mother Gives Birth in the Standing Position
dharmatā khalu yasmi samaye Vipaśyī bodhisatvo mātuḥ kukṣer niṣkrānto nāsya mātā niṣaṇṇā vābhūn nipannā vā sthitaiva sā kṣatriyā kṣatriyaṃ prajātā iyam atra dharmatā tasmād idam ucyate ||

(MAV 64)
na sā niṣaṃṇā na nipanna kṣatriyā
sthitaiva sā .r. pad ^ _ ^ _ ^ X |
X _ ^ _ _ varasatya vikramo
jagrāha taṃ surapatideva utsuka ||

[After the Bodhisattva's Birth]
11. He Takes Seven Steps

dharmatā khalu sāṃpratajāto Vipaśyī bodhisatvaḥ sapta padāni prakrāntaḥ parigṛhīto na kasmiṃścic caturdiśañ ca vyavalokayati vācañ ca bhāṣate iyaṃ me bhavet paścimā jātiḥ

devāḥ śvetaṃ ca chatraṃ maṇidaṇḍakaṃ ca cāmaraṃ ca dhārayanti iyam atra dharmatā tasmād idam ucyate ||

jāto hy eṣa sapta padāni prakramad
di _ ^ _ lokya vācaṃ ca bhāṣate /
śre _ ^ _ _ ^ ^ _ ^ _ ^ X
X _ ^ _ _ ^ ^ _ nti deva ||

12. Warm and Cool Streams Fall from Above
dharmatā khalu sāṃpratajātasya Vipaśyino bodhisatvasya dve vāridhāre 'ntarīkṣāt prapatite ekā śītāsyaikoṣṇāsya ye bodhisatvaṃ snāpitavatyau iyam atra dharmatā tasmād idam ucyate ||


(MAV 66)
jāte kumāre sumahābhiṣaṭke
dve vāridhāre patite antarikṣāt
X _ ^ _ _ ṇa ca anāvilā ca
snātaḥ s ^ _ _ dvipadottamo X ||

13. A Stream Manifests from a Well
dharmatā khalu sāṃpratajātasya Vipaśyino bodhisatvasya mātur janayitryāḥ purastāṃ mahad udapānaṃ prādurbhūtaṃ vāri viṣyandi yato 'sya mātā udakakāryam akārīd iyam atra dharmatā
tasmād idam ucyate ||

kurvaṃti nāgāsya sadaivapūjāṃ
yasmiṃ ^ _ yate bodhisatvaḥ
te hṛṣṭās tuṣṭā muditā udagrā
riṃ sṛjantīha athodapānam ||

14. The Deities Scatter Flowers and Play Music
dharmatā khalu sāṃpratajātasya Vipaśyino bodhisatvasya devatā antarīkṣād divyāny utpalāni padmāni kumudāni puṇḍarīkāṇi agarucūrṇāni tagarucūrṇāni candanacūrṇāni divyāni mandārakāni puṣpāṇi kṣipanti divyāni ca vādyāni saṃpravādayanti cailavikṣepacākārṣur iyam atra dharmatā tasmād idam ucyate ||

(MAV 68)
jāte kumāre sumahābhiṣaṭke
d.e _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X 1
X _ ^ _ _ anubhāvam īkṣya
yāvat sujāto b. ^ _ ^ _ utaḥ
rāj _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X 2
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ āṃ paripūrayiṣyati X
itīha de akaniṣṭhavāsina
ā _ ^ _ _ ^ ṣv aghoṣa _ ^ X 3 ||

15. Mnemonic Keywords of This Chapter
uddānam ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
utpādakośasthiti saptapadaṃ
dve vāridhāre udapāna devatā ||

(MAV 70)

Part Two
[After the Bodhisattva's Birth: Continued]
1. His Wet Nurse

dharmatā khalu sāṃpratajātaṃ Vipaśyinaṃ bodhisatvaṃ mātāpitarau dhātryā anuprayacchataḥ ayaṃ tvayā dhātri kumāraḥ kālena kālam udvartayitavyaḥ kālena kālaṃ snāpayitavyaḥ kālena kālaṃ bhojayitavyaḥ kālena kālaṃ samyak sukhena parihartavyaḥ tam enaṃ dhātry ubhābhyāṃ pāṇibhyāṃ pratigṛhītvā kālena kālam udvartayati kālena kālaṃ snāpayati kālena kālaṃ bhojayati kālena kālaṃ samyak sukhena pariharati / apīdānīṃ ye gandhā loke manojñarūpās tair vilipya sarvālaṃkārair alaṃkṛtaṃ pitur Bandhumato 'nuprayacchati / enaṃ Bandhumā rājā gṛhītvāṅke niṣādya punaḥ punaḥ prekṣate harṣaṃ janayati iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ m adadat sa dhātryāḥ
tato 'pi _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ yati caiva 1
ye gandha loke sumanojñarūpāḥ
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ bhir alaṅkṛ _ X
X _ ^ _ _ ^ ^ _ ^ _ X 2
X bā ^ .ā l. sagataṃ kumāraṃ
punaḥ punaḥ prekṣati harajāta
su _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
abhyudyamo _ kula _ ^ .y . nti 3 ||

(MAV 72)
2. The Seer
[Two Paths: To Be a Universal Monarch or to Become a Buddha]

dharmatā khalu sāṃpratajātaṃ Vipaśyinaṃ bodhisatvaṃ mātāpitarau brāhmaṇānāṃ naimittānāṃ vipañcanānāṃ copadarśayataḥ kaścid bhavantaḥ samanvāgataḥ kumāro dvātriṃśadbhir mahāpuruṣalakṣaṇair yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato 'nanyathā saced gṛhy agāram adhyāvasati rājā bhavati cakravartī cāturantyāṃ vijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ tasyemāṇy evaṃrūpāṇi sapta ratnāni bhavaṃti tadyathā cakraratnaṃ hastiratnam aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ pūrṇaṃ cāsya bhavati sahasraṃ putrāṇāṃ śūrāṇāvīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ sa imām eva samudraparyantāṃ mahāpṛthivīm akhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvasati sacet keśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayāgārād anagārikāṃ pravrajati tathāgato bhavaty arhaṃ samyaksabuddho vighuṣṭaśabdo loke tathyaṃ deva samanvāgataḥ kumāro dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ pūrvavad yāvat tathāgato bhavaty arhan samyaksaṃbuddho vighuṣṭaśabdo loke iyam atra dharmatā tasmād idam ucyate ||

jātaṃ kumāraṃ sumahābhiṣaṭkaṃ
te bodhisatvam ^ ^ _ ^ _ X |
X _ ^ _ _ ^ na pravrajito
rājā bhaviṣyati cakravartī 1
(MAV 74)
X _ ..ṃ tāṃ _ ^ ^ _ ^ _ X
dharmeṇa kṣemeṇa śivāṃ vasundharām
yad _ ^ _ _ ^ ^ _ ^ _ bhaṃtam
X _ ^ _ yaṃ sa k. _ .r. m eva 2
yat sarvasauvarṇa sa ku ^ _ X
X _ ^ _ _ ^ ^ _ ^ nemi /
yad asya pūrve pṛthivīṃ vijeṣyate
tac cakraratnaṃ prathamaṃ niyāsyati 3
sujāta saptāṅgapratiṣṭhitaṃ ṛjum
avadātam _ ^ ^ _ ^ _ ^ X |
X _ ^ _ _ ^ ^ _ ^ kuñjaraṃ
dvitīyaṃ ratnaṃ hi bhṛśaṃ niyāsyati 4
yaḥ prātarāśe samayena medinīṃ
samaṃtataḥ prāpya punar nirvartate /
X _ ^ _ _ ^ ^ _ ^ _ X
aśvaṃ tṛtīyaṃ ratnaṃ niyāsyati 5
maṇiñ ca vaiḍūryam ayaṃ sunirmalaṃ
samaṃtato yojanam āvabhāsate /
yathaiva rātrau ^ ^ _ ^ _ ^ X
X _ ^ _ _ vimalaṃ niyāsyati 6
yā rūpaśabdeṣv atha gandhasparśe
nārī pradhānā pra ^ dottamā ca /
(MAV 76)
yathānta arāḥ sarvataś cāruhāsinī
tat pañcamaṃ strīratnaṃ niyāsyati 7
X _ ^ _ vaiḍūryaṃ mairatnaṃ
śilāpravāḍaṃ ca suvarṇarūpam
dadāti yaḥ śreṣṭhivaro mahā _ ^ X
gṛhapatiṃ ratnaṃ ṣaṭhaṃ niyāsyati 8
ya _ ^ _ _ ^ ^ _ ^ _ X ṃ
senāsu sthānaṃ gamanaṃ nivartanam
yo _ tidakṣaḥ pariṇāyakottamas
tat saptamaṃ ratnavara niyāsyati 9
jana ^ _ _ ^ ^ _ ^ _ ^ X
X _ ^ _ _ ^ ^ _ .garūpiṇām
sacet punaḥ pravrajat'; ānagārikāṃ
niḥsaṃśayaṃ buddhavaro bhaviṣyati 10
evaṃvidha eṣa sutas tavāsti
X _ ^ _ _ ^ ^ _ ^ _ X |
X anyatarānyatarā gatir dhruvā
tathā hy etaṃ mantrapadeṣu dṛśyate 11 ||

[The Thirtytwo Distinguishing Marks of a Great Man]
katamāni tāni bhavaṃti kumārasyadvātriṃśan mahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato (MAV 78) 'nanyathā saced agāram adhyāvasati pūrvavad yāvad vighuṣṭaśabdo loke

supratiṣṭhitapādo deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakaṇam 1

adhas tasya pādayoś cakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 2

dīrghāṅgulir deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 3 āyatapādapārṣṇir deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 4 mṛdutaruṇapāṇipādo deva kumāra mṛdukam asya pāṇipādaṃ tadyathā tūlapicur vā karpāsapicur vā idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 5

jālinīpāṇipādo deva kumāra jālinī asya pāṇipādeṣu tadyathābhijātasya haṃsarājñaḥ idamahāpuruṣasya mahāpuruṣalakṣaṇam 6

(MAV 80)
ucchaṅgacaraṇo deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 7 aiṇeyajaṅgho deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 8 anavanatakāyo deva kumāraḥ anavanatena kāyenobhau jānumaṇḍalāv āmārjati parimārjati idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 9

kośogatavastiguhyo deva kumāraḥ kośogatam asya vastiguhyaṃ tadyathābhijātasya hastyājāneyasyaśvasyājāneyasya vā idaṃ mahāpuruṣasya mapuruṣalakṣaṇam 10

nyagrodhaparimaṇḍalo deva kumāro yāvat kāyena tāvad vyāmena yāvad vyāmena tāvat kāyena idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 11

ūrdhvāṅgaromā deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 12 ekaikaromā deva kumāra ekaikam asya roma kāye jātaṃ nīlaṃ kuṇḍalajātaṃ pradakṣiṇāvartam idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 13

suvarṇavarṇo deva kumāraḥ kāñcanasaṃnibhatvacaḥ idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 14

sūkṣmacchavir deva kumāraḥ (MAV 82) sūkṣmatvāt tvaco rajojalaṃ kāye na saṃtiṣṭhate idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 15

saptotsado deva kumāraḥ saptāsyotsadā kāye jātā dvau hastayo dvau pādayo dvāv aṃsayor eko grīvāyām idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 16

citāntarāṃso deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 17 siṃhapūrvārdhakāyo deva kura idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 18 bṛhadṛjugātro deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 19 susaṃvṛttaskandho deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 20 catvāriṃśaddanto deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 21 samadanto deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 22 aviraḍadaṃto deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 23 suśukladaṃṣṭro deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 24 siṃhahanur deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 25 rasarasāgraprāpto deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 26

prabhūtatanujihvo deva kumāra prabhūtatvāj jihvayā mukhāj jihvāṃ nirṇāmayitvā sarvaṃ mukha maṇḍalaṃ praticchādayati yāvat keśaparyantam upādāya idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 27

(MAV 84)
brahmasvaro deva kumāraḥ kalaviṅkamanojñabhāṣī dundubhisvaranirghoṣaḥ idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 28

abhinīlanetro deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 29 gopakṣmā deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 30 uṣṇīṣaśirā deva kumāra idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 31 ūrṇā cāsya bhruvor madhye śvetā śaṅkhanibhā pradakṣiṇāvartā idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam 32

imāni dvātriṃśan mahāpuruṣalakṣaṇāni yai samanvāgatasya mahāpuruṣasya dve gatī bhavato 'nanyathā pūrvavad yāvad iyam atra dharmatā tasmād idam ucyate ||

hantāhaṃ kīrtayiṣyāmi lakṣaṇāni mahāmuneḥ
kāye'smiṃ bhāvitātmasya śarīrāntimadhāriṇaḥ 1
X X X X ^ _ _ X X X X X ^ _ ^ X |
adhaś ca pādayos tasya cakre jāte susaṃsthite 2
dīrghāṅguliḥ sa bhavati pādapārṣṇī ca āyate /
jālini X ^ _ _ X X X X X ^ _ ^ X 3
X X X X ^ _ _ X X X X X ^ _ ^ X |
X X X ś cāpi kāyena spṛśate jānumaṇḍalam 4
kośogataṃ vastiguhyaṃ X X X X ^ _ ^ X |
X X X X ^ _ _ X X X X X ^ dakṣiṇam 5
X X s. . k. t. . bhā vy X X X X samaṃtataḥ
sūkṣmatvaco 'sau bhavati sapta kāyasya utsadāḥ 6
citāntarāṃso h. _ X siṃhapūrvārdhakāyavān
bṛhadṛjūni gātrāṇi skandhau tasya susaṃskṛtau 7
(MAV 86)
catuṣkā daśa dantānāṃ paripūrṇā anūnakāḥ
samā aviraḍāś caiva śuklāś caiva susaṃsthitāḥ 8
suśukladaṃṣṭro 'sau h _ X X X rasarasāgratām
prabhūtatanujihvaś ca tathā brahmasvaro mu X 9
abhinīlanetro gopakṣmā uṣṇīṣaṃ cāsya mūrdhani /
ūrṇā cāsya bhruvor madhye śvetā bhavati pradakṣiṇā 10
dve ca triṃśat tathaitāni lakṣaṇāni mahāmuneḥ
kāye'smiṃ bhāvitātmasya śarīrāntimadhāriṇa 11
dvātriṃśatiṃ yasya vivardhitāni
bhavaṃti kāye 'smiṃ X _ vidhasya /
rājā vijitya pṛthivīṃ viśāsti
buddho 'tha vā bhavati hitānukampī 12
smṛtimāṃ bahuputraś ca alpābādhaś ca paṇḍita
lābhī annasya pānasya vastraśayyāsanasya ca 13
abhedyaparivāro 'sau manāpaḥ sarvadehinām
anvāvartanti taṃ devā manujāś ca tathāvidham 14
agryo mahādhipatyeṣu bhaven martyas tathāvidhaḥ
asamaś cāpratisama atulyaś ca vināyaka 15

3. His Mother Passes Away
dharmatā khalu saptāhajātasya Vipaśyino bodhisatvasya mātā janetrī kālagatā samanantarakālagatā tridaśe devanikāye upapannā iyam atra dharmatā tasmād idam ucyate ||

vidhṛtya māsāṃ hi daśaiva kukṣyā
Vipaśyimātā asamaṃ prajātā /
(MAV 88)
kāyasya bhedāt tridaśopapannā
devanikāyā bhagavajjanetrī ||

4. The Physical Beauty of the Bodhisattva
dharmatā khalu sāṃpratajāto Vipaśyī bodhisatvo 'bhirūpo darśanīya prāsādiko 'tikrāntaś ca mānuṣyakaṃ varṇam asaṃprāptaś ca divyaṃ varṇaṃ nirīkṣamāṇā narāś ca nāryaś ca tṛptiṃ na gacchaṃti anūnavarṇam tadyathā jāṃbūnadamayī suvarṇaniṣkā dakṣakarmāraputraparimṛṣṭā āhate pāṇḍukambale upanikṣiptā atyarthaṃ bhāsate tapate virocate evam eva sāṃpratajāto Vipaśyī bodhisatvo 'bhirūpo darśanīyo yāvad anūnavarṇam iyam atra dharmatā tasmād idam ucyate ||

śiśu kumāro manaseva nirmitaḥ
yathāpi niṣkā kuśalena niṣṭhitā /
nirīkṣamāṇā hi narāś ca nāryas
tṛptiṃ na gacchaṃti anūnavarṇam ||
5. The Attractiveness of the Bodhisattva
dharmatā khalu sāṃpratajāto Vipaśyī bodhisatvo mahājanakāyasya priyaś cābhūn manāpaś ca apīdānīṃ mahājanakāyā aṃsenāṃsaṃ (MAV 90) parivartayaṃti tadyathā śāradakaṃ padmaṃ mahājanakāyasya priyaṃ ca bhavati manāpaṃ ca apīdānīṃ mahājanakāyaḥ pāṇinā pāṇiṃ saṃvārayati evam eva sāṃpratajāto Vipaśyī bodhisatvo mahājanakāyasya priyaś cābhūn manāpaś ca apīdānīṃ mahājanakāyaḥ aṃsenāṃsa parivartayati iyam atra dharmatā tasmād idam ucyate ||

priyo manāpo mahato janasya
tadā Vipaśyī daharas samānaḥ
aṃsena cāṃsaṃ parivartayaṃti
padmaṃ yathā śāradakaṃ sujātam ||

[The Bodhisattva's Youth]
6. The Bodhisattva's Eyes Do Not Blink
dharmatā khalu Vipaśyī bodhisatvo 'nimiṣo rūpāṇi paśyati na nimiṣati / tadyathā devās tridaśopapannakā iyam atra dharmatā tasmād idam ucyate ||

nāsau kumāro nimiṣaṃ hi paśyati
yathāpi devās tridaśopapannakāḥ
dṛṣṭveha rūpāṇi manoramāṇi
athāpi dṛṣṭvā amanoramāṇi ||

(MAV 92)
7. His Maturation
dharmatā khalu Vipaśyī bodhisatvaḥ karmavipākajena divyena cakṣuṣā samanvāgato yena sa paśyati divā ca rātrau ca samaṃtayojanam iyam atra dharmatā tasmād idam ucyate ||

vipākajaṃ tasya babhūva cakṣur
divyaṃ viśuddhaṃ vimalaṃ prabhāsvaram
yenāsau paśyati bodhisatvo
divā ca rātrau ca samantayojanam ||

8. The Beauty of His Voice
dharmatā khalu Vipaśyī bodhisatvo valgusvaraś cābhūn manojñasvaraś ca kalaviṅkamanojñabhāṣī ca dundubhisvaranirghoṣaś ca tadyathā haimavataḥ śakunto valgusvaraś cābhūn manojñasvaraś ca kalaviṅkamanojñabhāṣī ca dundubhisvaranirghoṣaś ca evam eva Vipaśyī bodhisatvo valgusvaraś cābhūn manojñasvaraś ca kalaviṅkamanojñabhāṣī ca dundubhisvaranirghoṣaś ca iyam atra dharmatā tasmād idam ucyate ||

yathāpy asau haimavataḥ śakunto
nikūjate kusumarasena mattaḥ
(MAV 94)
tathaiva valgukalaviṅkabhāṣī
sa cāpy abhūd apratikūlabhāṣī ||

9. Becoming Sagacious

dharmatā khalu Vipaśyī bodhisatvaḥ paṇḍito 'bhūd vyakto medhāvī tantropamikayā mīmāṃsikayā prajñayā samanvāgataḥ apīdānīṃ pitur Bandhumato 'rthakaraṇe niṣadya gambhīrān arthān nistārayati iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ toyāmbudhara iva sāgaraḥ
anuśiṣṭavān
Bandhumatīnikete
naikāṃ janāṃ jānapadāṃś ca kṣatriyān 1
hitānukampaṃ sam ^ _ ^ _ ^ X
X _ ^ _ _ ^ ^ _ ^ _ daḥ
tataḥ samājñā udapādi bhadrikā
bhūyo Vipaśyīti samaṃtacakṣuḥ 2 ||

10. The Four Excursions
[On Seeing an Old Man]

dharmatā khalu Vipaśyī bodhisatva udyānabhūmiṃ niryātukāmaḥ sārathim āmantrayati

yojaya sārathe kṣipraṃ bhadraṃ yānam udyānabhūmiṃ niryāsyāmi

(MAV 96)
evaṃ deveti sārathir Vipaśyino bodhisatvasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena Vipaśyī bodhisatvas tenopajagāma upetya Vipaśyinaṃ bodhisatvam idam avocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate /

atha Vipaśyī bodhisatvo bhadraṃ yānam abhiruhyodyānabhūmiṃ niryāti adrākṣīd Vipaśyī bodhisatva udyānabhūmiṃ niryāyaṃ puruṣaṃ kubjaṃ gopānasīvaṅgaṃ daṇḍam avaabhya purataḥ pravepamānena kāyena gacchantam dṛṣṭvā ca punaḥ sārathim āmaṃtrayati

kim eṣa sārathe puruṣaḥ kubjo gopānasīvaṅka daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchati keśāś cāsya vivarṇā na tathānyeṣām

eṣa deva puruṣo jīrṇo nāma

kim eṣa sārathe jīrṇo nāma

anena deva puruṣeṇa na cirāṃ martavyaṃ bhaviṣyati sa eṣa deva jīrṇo nāma

aham api sārathe jarādharmā jarādharmatāṃ cānatītaḥ

devo 'pi jarādharmā jarādharmatāṃ cānatītaḥ

tenahi sārathe pratinivartaya ratham aṃtaḥpuram eva gaccha yad aham aṃtaḥpuramadhyagata etam evārthaṃ cintayiṣyāmi jarāṃ kilāham avyativṛttaḥ

pratinivartayati sārathī ratham antaḥpuram eva yāti tatredānīṃ Vipaśyī bodhisatvo 'ntaḥpuramadhyagataḥ

(MAV 98)
athāpratītaḥ karuṇāni dhyāti ja kilāham avyativṛtta iyam atra dharmatā tasmād idam ucyate |
|
puruṣaṃ dṛṣṭveha vyatītayauvanaṃ
jīrṇāturaṃ palitaṃ daṇḍapāṇim
athāpratītaḥ karuṇāni dhyāti
jarāṃ kilāhaṃ nopātivṛttaḥ ||

[The King's Perturbation 1]
atha Bandhumā rājā sārathim āmantrayati

kaccit sārathe kumāra āptamanaska udyānabhūmiṃ gataḥ abhirato vā udyāne

no deva / adrākṣīd deva kumāra udyānabhūmiṃ niryāyaṃ puruṣaṃ kubjaṃ gopānasīvaṅkaṃ daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchantaṃ / dṛṣṭvā ca punar mām āmaṃtrayati kim eṣa sārathe puruṣaḥ kubjo gopānasīvaṅko daṇḍam avaṣṭabhya purataḥ pravepamānena kāyena gacchati keśāś cāsya vivarṇā na tathānyeṣāṃ tam enam (MAV 100) evaṃ vadāmi eṣa deva puruṣo jīrṇo nāma sa evam āha kim eṣa sārathe jīrṇo nāma tam enam evaṃ vadāmi anena deva puruṣeṇa na cirā martavyaṃ bhaviṣyati sa eṣa deva jīrṇo nāma sa evam āha aham apirathe jarādharmā jarādharmatāṃ cānatītaḥ tam enam evaṃ vadāmi devo 'pi jarādharmā jarādharmatāṃ cānatītaḥ sa evam āha tena hi sārathe pratinivartaya ratham antaḥpuram eva gaccha yad aham antaḥpuramadhyagata etam evārthaṃ cintayiṣyāmi jarāṃ kilāham avyativṛttaḥ sa eṣa deva kumāra antaḥpuramadhyagata athāpratītaḥ karuṇāni dhyāti jarāṃ kilāham avyativṛttaḥ

atha Bandhumato rājña etad abhavan mā haiva brāhmaṇānāṃ naimittānāṃ vivañcanānāṃ vacanaṃ bhūtaṃ satyaṃ bhaviṣyati mā haiva kumāraḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati yanv aham asya bhūyasyā mātrayā pañca kāmaguṇān anupradadyām apy eva rato na pravrajeta /

(MAV 102)
atha Bandhumā rājā Vipaśyine bodhisatvāya bhūyasyā mātrayā pañca kāmaguṇān anuprayacchati apy eva rato na pravrajeta iyam atra dharmatā tasmād idam ucyate ||

śrutvā sa saṃgrāhakavākyam evaṃ
pitā Vipaśyisya priyasya Bandhumā /
dadau tataḥ kāmaguṇāṃ hi paṃca
rato hy asau yeṣu na pravrajeta ||

[On Seeing a Sick Man]
dharmatā khalu Vipaśyī bodhisatva udyānabhūmiṃ niryātukāmaḥ sārathim āmaṃtrayati pūrvavad yāvad

adrākṣīd Vipaśyī bodhisatva udyānabhūmiṃ niryāyaṃ puruṣam utpāṇḍūtpāṇḍukaṃ kṛśaṃ rukṣaṃ durvarṇaṃ vyatibhinnendriyaṃ no ca nibandhanīyaṃ bahujanasya cakṣuṣo darśanāya dṛṣṭvā ca punaḥ sārathim āmantrayati


(MAV 104)
kim eṣa sārathe puruṣa utpaṇḍūtpāṇḍukaḥ kṛśa rukṣo durvarṇa vyatibhinnendriya no ca nibandhanīyo bahujanasya cakṣuṣo darśanāya

eṣa deva puruṣo vyādhito nāma

kim eṣa sārathe vyādhito nāma

anena deva puruṣeṇa sthānam etad vidyate yad anenaivābādhena martavyaṃ bhaviṣyati sa eṣa deva vyādhito nāma

aham api sārathe vyādhidharmā vyādhidharmatāṃ cānatītaḥ

devo'pi vyādhidharmā vyādhidharmatāṃ cānatītaḥ

tena hi sārathe pratinivartaya ratham antaḥpuram eva gaccha yad aham antaḥpuramadhyagata etam evārthaṃ cintayiṣyāmi vyādhiṃ kilāham avyativṛttaḥ

pratinivartayati sārathī ratham antaḥpuram eva yāti tatredānīṃ Vipaśyī bodhisatva antaḥpuramadhyagata

athāpratītaḥ karuṇāni dhyāti vyādhiṃ kilāham avyativṛttaḥ iyam atra dharmatā tasmād idam ucyate ||

dṛṣṭveha rogeṇa viṣaktarūpaṃ
pāṇḍuṃ manuṣyaṃ kṛśam asvatantram
athāpratītaḥ karuṇāni dhyāti
vyādhiṃ kilāhaṃ nopātivṛtta ||

(MAV 106)
[The King's Perturbation 2]
atha Bandhumā rājā sārathim āmaṃtrayati

kaccit sārathe kumāra āptamanaska udyānabhūmiṃ gata abhirato vā udyāne

no deva adrākṣīd deva kumāra udyānabhūmiṃ niryāyaṃ puruṣam utpāṇḍūtpāṇḍukaṃ kṛśaṃ rukṣaṃ durvarṇaṃ vyatibhinnendriyaṃ no ca nibandhanīyaṃ bahujanasya cakṣuṣo darśanāya dṛṣṭvā ca punar mām āmaṃtrayati kim eṣa sārathe puruṣa utpāṇḍūtpāṇḍukaḥ kṛśa rukṣa durvarṇa vyatibhinnendriya no ca nibandhanīya bahujanasya cakṣuṣo darśanāya tam enam evaṃ vadāmi eṣa deva puruṣo vyādhito nāma sa evam āha kim eṣa sārathe vyādhito nāma tam enam evaṃ vadāmi anena deva puruṣeṇa sthānam etad vidyate yad anenaivābādhena martavyaṃ bhaviṣyati sa eṣa deva vyādhito nāma sa evam āha aham api sārathe vyādhidharmā vyādhidharmatāṃ cānatītaḥ tam enam evaṃ vadāmi devo 'pi vyādhidharmā vyādhidharmatāṃ cānatītaḥ sa evam āha tena hi sārathe pratinivartaya (MAV 108) ratham antaḥpuram eva gaccha yad aham antaḥpuramadhyagata etam evārthaṃ cintayiṣyāmi vyādhiṃ kilāham avyativṛttaḥ sa eṣa deva kumāra antaḥpuramadhyagataḥ athāpratītaḥ karuṇāni dhyāti vyādhiṃ kilāham avyativṛttaḥ

atha Bandhumato rājña etad abhavaṃ mā haiva brāhmaṇānāṃ naimittānāṃ pūrvavat iyam atra dharmatā tasmād idam ucyate ||


rūpāṇi śabdāṃś ca tathaiva gandhāṃ
rasān atha sparśaguṇopapannāṃ /
dadau tataḥ kāmaguṇāṃ hi pañca
rato hy asau yeṣu na pravrajeta ||

[Seeing a Corpse]
dharmatā khalu Vipaśyī bodhisatva udyānabhūmiṃ niryātukāma sārathim āmaṃtrayati pūrvavad

adrākṣīd Vipyī bodhisatva udyānabhūmiṃ niryāyan nānāraṅgair vastraiś cailavitānaṃ vitataṃ śivikā ca pragṛhītā ulkā ca purato nīyate mahājanakāyaś ca purato gacchati nāryaś ca prakīrṇakeśyo (MAV 110) rudantyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā dṛṣṭvā ca punaḥ sārathim āmaṃtrayati

kim etat sārathe nānāraṅgair vastraiś cailavitānaṃ vitataṃ śivikā ca pūrvavat pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā

eṣa deva puruṣo mṛto nāma

kim eṣa sārathe mṛto nāma

eṣa deva puruṣo na bhūyaḥ priyau mātāpitarau drakṣyati priyam api mātāpitarāv etaṃ puruṣaṃ na drakṣyataḥ sa eṣa deva mṛto nāma

aham api sārathe maraṇadharmā maraṇadharmatāñ cānatītaḥ

devo 'pi maraṇadharmā maraṇadharmatāñ cānatītaḥ

tenahi sārathe pratinivartaya ratham antaḥpuram eva gaccha yad aham antaḥpuramadhyagata etam evārthaṃ cintayiṣyāmi maraṇaṃ kilāham avyativṛttaḥ

pratinivartayati sārathī ratham antaḥpuram eva yāti tatredānī Vipaśyī bodhisatva antaḥpuramadhyagata

athāpratītaḥ karuṇāni dhyāti maraṇaṃ kilāham avyativṛtta iyam atra dharmatā tasmād idam ucyate ||

puruṣaṃ dṛṣṭveha vyatītacetasaṃ
mṛtaṃ visaṃjñaṃ kṛtamāyuṣakṣayam
(MAV 112)
athāpratītaḥ karuṇāni dhyāti
maraṇaṃ kilāhaṃ nopātivṛtta ||

[The King's Perturbation 3]
atha Bandhumā rājā sārathim āmaṃtrayati

kaccit sārathe kumāra āptamanaska udyānabhūmiṃ gata abhirato vā udyane
no deva adrākṣīd deva kumāra udyānabhūmiṃ niryāyaṃ nānāraṅgair vastraiś cailavitānaṃ vitataṃ śivikā ca pūrvavad yāvat pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāḥ dṛṣṭvā ca punar mām āmaṃtrayati kim etat sārathe nānāraṅgair vastraiś cailavitānaṃ vitataṃ śivikā ca pūrvavat pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā tam enam evaṃ vadāmi eṣa deva puruṣo mṛto nāma sa evam āha kim eṣa sārathe mṛto nāma tam enam evaṃ vadāmi eṣa deva puruṣo na bhūyaḥ priyau mātāpitarau drakṣyati priyam api mātāpitarau etaṃ puruṣaṃ na drakṣyata sa eṣa deva mṛto nāma sa evam āha aham api sārathe maraṇadharmā maraṇadharmatāṃ cānatītaḥ tam enam evaṃ (MAV 114) vadāmi devo 'pi maraṇadharmā maraṇadharmatāṃ cānatītaḥ sa evam āha tena hi sārathe pratinivartaya ratham antaḥpuram eva gaccha yad aham antaḥpuramadhyagata etam evārthaṃ cintayiṣyāmi maraṇaṃ kilāham avyativṛttaḥ sa eṣa deva kumāra antaḥpuramadhyagata athāpratītaḥ karuṇāni dhyāti maraṇaṃ kilāham avyativṛttaḥ

atha Bandhumato rājña etad abhavaṃ mā haiva brāhmaṇānāṃ naimittānāṃ pūrvavad yāvad iyam atra dharmatā tasmād idam ucyate ||

purottame nagaravare suramye
tadā Vipaśyī daharaḥ samānaḥ
āmodate kāmaguṇair hi pañcabhiḥ
sahasranetra iva Nandane vane ||

[Seeing an Ascetic]
dharmatā khalu Vipaśyī bodhisatva udyānabhūmiṃ niryātukāmaḥ sārathim āmaṃtrayati pūrvavad yāvad

adrākṣīd Vipaśyī bodhisatva udyānabhūmiṃ niryāyaṃ puruṣaṃ muṇḍaṃ kapālapāṇim anuveśmānuveśma kulāny upasaṃkramantaṃ dṛṣṭvā ca punaḥ sārathim āmaṃtrayati

(MAV 116)
kim eṣa sārathe puruṣa muṇḍaḥ kapālapāṇir anuveśmānuveśma kulāny upasaṃkrāmati vastrāṇi cāsya vivarṇāni na tathānyeṣām

eṣa deva pravrajito nāma

kim eṣa sārathe pravrajito nāma

eṣa deva puruṣaḥ sādhu damaḥ sādhu saṃyamaḥ sādhv arthacaryā sādhu dharmacaryā sādhu kuśalacaryā sādhu kalyāṇacaryeti keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ sa eṣa deva pravrajito nāma /

tena hi sārathe yena sa pravrajitas tena rathaṃ preraya

evaṃ deveti sārathir Vipaśyino bodhisatvasya pratiśrutya yena sa pravrajitas tena rathaṃ prerayati /

atha Vipaśyī bodhisatvas taṃ pravrajitam idam avocat

kaḥ punas tvaṃ bhoḥ puruṣa muṇḍaḥ kapālapāṇi anuveśmānuveśma kulāny upasaṃkrāmasi vastrāṇi ca te vivarṇāni na tathānyeṣām

ahaṃ kumāra pravrajito nāma

yathā kathaṃ tvaṃ bhoḥ puruṣa pravrajito nāma /

ahaṃ kumāra sādhu damaḥ sādhu saṃyamaḥ sādhv arthacaryā sādhu dharmacaryā sādhu kuśalacaryā sādhu kalyāṇacaryeti keśaśmaśrūṇy (MAV 118) avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ so 'haṃ pravrajito nāma /

sādhu tvaṃ bhoḥ puruṣa arthacaryā dharmacaryā kuśalacaryā kalyāṇacaryeti keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ

tena hi tvaṃ sārathe imaṃ ca ratham imāni cābharaṇāni asmākaṃ jñātibhyo 'nuprayaccha aham api ca kāmaguṇāṃ prahāya ihaiva pravrajyām abhyupagamiṣyāmi iyam atra dharmatā tasmād idam ucyate ||

imaṃ rathaṃ cābharaṇāni caiva
anuprayaccha mama jñātikebhyaḥ
kṣipram ahaṃ kāmaguṇāṃ prahāya
ihaiva pravrajyām upāgamiṣye ||

[Renunciation]
tatredānīṃ Vipaśyī bodhisatvo jīrṇaṃ ca dṛṣṭvā vyādhitaṃ ca dṛṣṭvā mṛtaṃ ca dṛṣṭvā kāṣāyadhāriṇaṃ pravrajitaṃ ca dṛṣṭvā pravrajyā tatra samupāgato 'sau iyam atra dharmatā tasmād idam ucyate ||

jīrṇāñ ca dṛṣṭvā duḥkhitaṃ vyādhitaṃ ca
mṛtañ ca dṛṣṭvā samatītacetasam
(MAV 120)
kāṣāyakaṇṭhaṃ pravrajita ca vīkṣya
tatraiva pravrajyām upāgato 'sau ||

11. Mnemonic Keywords of This Chapter
uddānam ||

dhātrī brāhmaṇa mātā ca abhirūpo manāpatā /
animiṣo vipākadharmaś ca
valgusvaraḥ paṇḍitaś ca udyānam ||

(MAV 122)
Part Three
1. The Eightythousand People of Bandhumatī Renounce the World

aśrauṣur Bandhumatyāṃ rājadhānyām aśītiprāṇasahasrāṇi Vipaśyī bodhisatvaḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ śrutvā ca punar eṣām etad abhavan na batāvaro dharmo bhaviṣyati nāvaraṃ dharmākhyānaṃ yatredānīṃ Vipaśyī bodhisatvas tathā sukumāras tathā sukhaiṣi keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitaḥ

atha ca punas te 'pi keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitāḥ iyam atra dharmatā tasmād idam ucyate ||

āścaryarūpaṃ pratibhāti me tad
yāvat susaṃvejakāḥ śuddhasatvā
Vipaśyinaṃ pravrajitaṃ hi śrutvā
tatraiva pravrajyām anuvrajanti ||

2. The Eightythousand Disciples Leave on Peregrination
athāśītir bhikṣusahasrāṇi yena Vipaśyī bodhisatvas tenopajagmur upetya Vipaśyino bodhisatvasya pādau śirasā vanditvā ekānte nyaṣīdaṃn ekāntaniṣaṃṇāny aśītir bhikṣusahasrāṇi Vipaśyī bodhisatvo dhārmyā kathayā sandarśayati sadāpayati samuttejayati saṃpraharṣayati /

atha Vipaśyino bodhisatvasyaitad abhavan na mama pratirūpasd yad aham ananuprāptasvakārtha eva samāna śrāvakair ākīrṇo vihareyaṃ yanv ahaṃ śrāvakān udyojayeyaṃ carata bhikṣavaś caryāṃ (MAV 124) bahujanahitāya bahujanasukhāya lokānukaṃpāya arthāya hitāya sukhāya devamanuṣyāṇāṃ yadā yūyaṃ śṛṇutha Vipaśyī bodhisatva anuttarāṃ samyaksaṃbodhim abhisaṃbuddho deśayati Bandhumatyāṃ rājadhānyāṃ dharmaṃ tadā yūyam āgacchata Bandhumatyāṃ rājadhānīṃ dharmaśravaṇāya

atha Vipaśyī bodhisatva śrāvakān udyojayati carata bhikṣavaś caryāṃ pūrvavad yāvad dharmaśravaṇāya /

atha Vipaśyino bodhisatvasya śrāvakā Vipaśyinā bodhisatvenodyojitā janapadacaryāṃ prakrāntā iyam atra dharmatā tasmād idam ucyate ||

anyena te pravrajitā acārṣur
ucchena bhikṣācaryeṇa jīvikām
anyena śūro dvipadottamas tadā
eṣaty ādīptaśira iva nirvṛtim ||
3. The Bodhisattva Sits under the Bodhi Tree
atha Vipaśyī bodhisatvo yāvasikasya puruṣasya sakāśāt tṛṇāny ādāya yena bodhimūlaṃ tenopajagāma upetya svayam eva tṛṇasaṃstarakaṃ saṃstīrya nyaṣīdat paryaṃgam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpya cittam utpādayati vācaṃ ca bhāṣate tāvan na bhetsyāmi paryaṃkaṃ yāvad aprāptāsravakṣayaḥ

sa tāvan na bhinatti paryaṅgaṃ yāvad aprāptāsravakṣaya iyam atra dharmatā tasmād idam ucyate ||

paryaṅgam ābhujya tato niṣaṇṇo
drumamūle maharer bodhimaṇḍe /
duḥkhaṃ jarāmaraṇam idaṃ viditvā
nirvāṇaśāntatvam ahaṃ prapadye 1
na bhinadmi paryaṃgam ahaṃ hy alabdhvā
anuttarāṃ bodhim anu ^ _ X ḥ
(MAV 126)
ity eva _ _ ^ ^ _ Vipaśyī
na sraṃsayati vīryam alabdhanirvṛtiḥ 2 ||


4. The Realization of Dependent Origination
[The Pravṛtti Process]

atha Vipaśyino bodhisattvasyaikākino rahasigatasya pratisaṃlīnasyaivaṃ cetasi cetaḥparivitarka udapādi kṛchraṃ batāyaṃ loka āpanno yad uta jāyate 'pi jīryate 'pi mriyate 'pi cyavate 'py upapadyate 'pi atha ca punar ime satvā jarāmaraṇasyottare niḥsaraṇaṃ yathābhūtaṃ na prajānanti /

tasyaitad abhavat kasmiṃ nu sati jarāmaraṇaṃ bhavati kiṃpratyayaṃ ca punar jarāmaraṇaṃ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyāṃsatyāṃ jarāmaraṇaṃ bhavati jātipratyayaṃ ca punar jarāmaraṇaṃ

tasyaitad abhavat kasmiṃ nu sati jātir bhavati kiṃpratyayā ca punar jāti tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave sati jātir bhavati bhavapratyayā ca punar jāti

tasyaitad abhavat kasmiṃ nu sati bhavo bhavati kiṃpratyayaś ca punar bhavaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne sati bhavo bhavati upādānapratyayaś ca punar bhavaḥ

(MAV 128)
tasyaitad abhavat kasmiṃ nu sati upādānaṃ bhavati kiṃpratyayaṃ ca punar upādānaṃ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / tṛāyāṃ satyām upādānaṃ bhavati tṛṣṇāpratyayaṃ ca punar upādānaṃ

tasyaitad abhavat kasmiṃ nu sati tṛṣṇā bhavati kiṃpratyayā ca punas tṛā tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / vedanāyāṃ satyātṛṣṇā bhavati vedanāpratyayā ca punas tṛṣṇā

tasyaitad abhavat kasmiṃ nu sati vedanā bhavati kipratyayā ca punar vedanā tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / sparśe sati vedanā bhavati sparśapratyayā ca punar vedanā /

tasyaitad abhavat kasmiṃ nu sati sparśo bhavati kiṃpratyayaś ca puna sparśaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / ṣaḍāyatane sati sparśo bhavati ṣaḍāyatanapratyayaś ca puna sparśaḥ

tasyaitad abhavat kasmiṃ nu sati ṣaḍāyatanaṃ bhavati kiṃpratyayaṃ ca punaḥ ṣaḍāyatanaṃ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / nāmarūpe sati ṣaḍāyatanaṃ bhavati nāmarūpapratyayaṃ ca punaḥ ṣaḍāyatana

tasyaitad abhavat kasmiṃ nu sati nāmarūpaṃ bhavati kiṃpratyayaṃ ca punar nāmarūpaṃ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / vijñāne sati nāmarūpaṃ bhavati vijñānapratyayaṃ ca punar nāmarūpaṃ

tasyaitad abhavat kasmiṃ nu sati vijñānaṃ bhavati kiṃpratyayaṃ ca punar vijñānam tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / nāmarūpe sati vijñānaṃ bhavati nāmarūpapratyayañca punar vijñānaṃ

(MAV 130)
tasya vijñānāt pratyudāvartate mānasaṃ nātaḥ parato vyativartate yad uta nāmarūpapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpamarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upānapratyayo bhavaḥ bhavapratyayā jāti jātipratyayaṃ jarāmaraṇaṃ śokaparidevaduḥkhadaurmanasyopāyāsā saṃbhavaṃty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati /


[The Nivṛtti Process]
tasyaitad abhavat kasmi nv asati jarāmaraṇaṃ na bhavati kasya nirodhāj jarāmaraṇanirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / jātyām asatyāṃ jarāmaraṇaṃ na bhavati jātinirodhāj jarāmaraṇanirodhaḥ

tasyaitad abhavat kasmiṃ nv asati jātir na bhavati kasya nirodhāj jātinirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / bhave asati jātir na bhavati bhavanirodhāj jātinirodhaḥ

tasyaitad abhavat kasmiṃ nv asati bhavo na bhavati kasya nirodhād bhavanirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / upādāne 'sati bhavo na bhavati upādānanirodhād bhavanirodhaḥ

tasyaitadabhavat kasmi nv asati upādānaṃ na bhavati kasya nirodhād upādānanirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / tṛṣṇāyām asatyām upādāna na bhavati tṛṣṇānirodhād upādānanirodhaḥ

tasyaitad abhavat kasmiṃ nv asati tṛṣṇā na bhavati kasya nirodhāt tṛṣṇānirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / vedanāyām asatyāṃ tṛṣṇā na bhavati vedanānirodhāt tṛṣṇānirodhaḥ

(MAV 132)
tasyaitad abhavat kasmiṃ nv asati vedanā na bhavati kasya nirodhād vedanānirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / sparśe 'sati vedanā na bhavati sparśanirodhād vedanānirodhaḥ

tasyaitad abhavat kasmiṃ nv asati sparśo na bhavati kasya nirodhāt sparśanirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / ṣaḍāyatane 'sati sparśo na bhavati ṣaḍāyatananirodhāt sparśanirodhaḥ

tasyaitad abhavat kasmiṃ nv asati ṣaḍāyatanaṃ na bhavati kasya nirodhāt ṣaḍāyatananirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / nāmarūpe 'sati ṣaḍāyatanaṃ na bhavati nāmarūpanirodhāt ṣaḍāyatananirodhaḥ

tasyaitad abhavat kasmiṃ nv asati nāmarūpaṃ na bhavati kasya nirodhān nāmarūpanirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / vijñāne 'sati nāmarūpaṃ na bhavati vijñānanirodhān nāmarūpanirodhaḥ

tasyaitad abhavat kasmiṃ nv asati vijñānaṃ na bhavati kasya nirodhād vijñānanirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / saṃskāreṣv asatsu vijñānaṃ na bhavati saṃskāranirodhād vijñānanirodhaḥ

tasyaitadabhavat kasmiṃ nv asati saṃskārā na bhavanti kasya nirodhāt saṃskāranirodhaḥ tasya yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi / avidyāyām asatyāṃ saskārā na bhavaṃti avidyānirodhāt saṃskāranirodhaḥ

iti avidyānirodhāt saṃskāranirodhaḥ saṃskāraniro
dhād vijñānanirodho: vijñānanirodhān nāmarūpanirodho: nāmarūpanirodhāt ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho: vedanānirodhāt tṛṣṇānirodhaḥ (MAV 134) tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhād bhavanirodho: bhavanirodhāj jātinirodho: jātinirodhāj jarāmaraṇanirodhaḥ śokaparidevaduḥkhadaurmanasyopāyāsā nirudhyaṃty evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati iyam atra dharmatā tasmād idam ucyate ||

imāṃ kathāṃ pariṣadi vartamānāṃ
mahānuśaṃsāṃ vadata śṛṇudhvam
yā bodhisatvasya babhūva pūrve
dharmeṣv avekṣā ananuśruteṣu 1
rahogatasya ^ ^ tasya dhyāyato
Vipaśyino 'bhūn manasābhicintitam
kutonidānaṃ maraṇaṃ jarā ca
saṃbhavati nānāvividhaṃ ca duḥkham 2
tasyaikam ekāgramanasya dhyāyato
X _ ^ _ ry. m udapādi jñānam
jātinidānaṃ maraṇaṃ jarā ca
saṃbhavati nānāvividhaṃ ca duḥkham 3
jātir athaiṣāpi kutonidānā
kiṃpratyayā kaḥ punar asya hetuḥ
bhavanidānā bhavamūlikā ca
jātir bhavapratyayatāṃ pratītya 4
upādadānaḥ punas tatra tatra
punarbhavaṃ v. ^ ^ _ pratītya |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ upādānam idaṃ pratītya 5
(MAV 136)
prabhūtabhakṣasya hi pāvakasya
samīritaṃ vāyuvaśād yathārci /
evam upādānam idaṃ hi bhavati
tṛṣṇānidānaṃ jvalati yathārciḥ 6
tṛṣṇā punar vedayitaṃ pratītya
utpadyate jālinī duḥkhamūlikā /
viṣakti saritā sīvanī ca
sukhena duḥkhena ca saṃprayuktā 7
sparśas tathaivāyatanaṃ pratītya
utpadyate vedayitaṃ narāṇām
sātā asātā atha vāpy upekṣā
tisra imā vedanā sparśasaṃbhavā 8
sparśas tathaivāyatanaṃpratītya
utpadyate so 'pi hitasya hetuḥ
cakṣuś ca śrotraṃ ca tathaiva ghrāṇaṃ
jihvā ca kāyaś ca manaś ca ṣaṣṭham 9
idaṃ hi ṣaḍāyatanaṃ sahetukam
utpadyate nāmarūpaṃ pratītya /
riktaṃ ca tucchañ ca asārakañ ca
anāśvāsikaṃ vipariṇāmadharmam 10
nāma ca rūpaṃ ca kutoninaṃ
kiṃpratyayaṃkaḥ punar asya hetuḥ
ity etam artha paricintayāno
dadarśa vijñānanidānam eva 11
vijñānam etac ca kutonidāna
kipratyayaṃ kaḥ punar asya hetuḥ
ity etam artha pravaṇe vicintya
dadarśa saṃskāranidānam eva 12
kṛtsnaṃ ca saṃskāragataṃ yad etat
kiṃpratyayaṃ kaḥ punar asya hetuḥ
ity etam arthaṃ bhagavāṃ Vipaśyī
dadarśa ajñānanidānam eva 13
(MAV 138)
evam idaṃ bhavati sahetukaṃ bhṛśaṃ
sapratyayam asti nidānam asya /
tasmād duḥkhe vipariṇāmadharme
jñātvā pipāsāṃ vinayanti paṇḍitā 14
tad idaṃ hi devair na kṛtaṃ na mānuṣair
na ceśvarair nirmitaṃ nābhivādyaiḥ
pratyeti vidvāṃ kuśalasmṛtaś ca
duḥkhasya jñātvā prabhavaṃ śamaṃ ca 15
ajñānam etac ca yadā nirudhyate
ime 'pi saṃskāras tadā na santi /
ime 'pi saṃskāra yadā na santi
idaṃ ca vijñānam atho nirudhyate 16
vijñānam etac ca yadā nirudhyate
nāma ca rūpaṃ ca tato nirudhyate /
nāma ca rūpaṃ ca yadā aśeṣaṃ
nirudhyate nāyatanāni santi 17
imāni ced āyatanāny aśeṣaṃ
yadā nirudhyaṃti na santi sparśā /
sparśeṣv asatsu na bhavaṃti vedanā
avedayānasya na saṃti tṛṣṇā 18
tṛṣṇānirodhān nopādadāti
anupādadānasya bhavā na santi /
bhavasya cādhyastagamān nirodhāj
jātiḥ kadācin na kathaṃcid asti 19
(MAV 140)
jāter nirodhān maraṇaṃ jarā ca
śokaś ca duḥkhaṃ paridevitaṃ ca /
sarvasya cādhyastagamo nirodhaś
cakṣuṣmatā evam idaṃ nibuddham 20
gaṃbhīram etaṃ nipuṇaṃ sudurdṛśaṃ
pratītyasamutpādam avaiti śāstā /
asmiṃ satīdaṃ hi sadā pravartate
asati ca tasmiṃ hi sadā na bhavati 21
yadā prajānāti yatonidānaṃ
yāṃ pratyayān āyatanāni santi /
na tasya bhūya ito bahirdhā
paryeṣaṇā bhavati svayaṃ viditvā 22
yadā ca taṃ paśyaty ātmanaiva
na nāma bhavati parivartakaḥ saḥ
prahāya moham udapādi jñānaṃ
duḥkhasya jñātvā prabhavaṃ śamaṃ ca 23
cittaṃ yadā caitasikāś ca dharmā
anityatas suviditā bhavanti /
hīnaṃ praṇītaṃ ca yad asti rūpaṃ
samyagdṛśo vetti pralopadharmam 24
yam āha duḥkhopanayaṃ sukhāvahaṃ
mārgaṃ śivaṃ yātum ananyaneyam
.ai _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X || 25
(MAV 142)
yā vā akopyā atulā anaṅgaṇā
virā ^ _ _ ^ ^ _ ^ _ ^ X |
X kaḥ sa _ _ ^ ^ _ ^ _ ^ X
X _ ^ _ _ ^ ^ _ ^ _ X 26
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ kuleṣu /

vālam iva tiro vitatakṣureṇa
prati ^ _ _ ^ ^ _ ^ _ X 27
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ vigatāsya saṃjñā /
nān ^ _ _ ^ ^ _ ^ _ ṣe
sa rāṣṭṛ _ _ ^ ^ _ ^ _ X 28 ||

5. The Four Noble Truths
tatredānīṃ Vipaśyī bodhisatvo jarāmaraṇam adrākṣīj jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadam adrākṣīt evaṃ jātiṃ bhavam upādānaṃ tṛṣṇāṃ vedanāṃ sparśaṃ ṣaḍāyatanaṃ nāmarūpaṃ
vijñānaṃ saṃskārān adrākṣīt saskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣīt

rūpam adrākṣīd rūpasamudayaṃ rūpanirodhaṃ rūpanirodhagāminīṃ pratipadam adrākṣīt vedanāṃ saṃjñāṃ saṃskārāṃ vijñānam adrākṣīt vijñānasamudayaṃ vijñānanirodhaṃ vijñānanirodhagāminīṃ pratipadam adrākṣīt

jñānaṃ cāsya darśanaṃ cotpannaṃ saṃbodhapakṣikeṣu dharmeṣu kīṇā me jātir uṣitaṃ brahmacaryaṃ kṛta karaṇīyaṃ nāparam asmād bhavaṃ
prajānāmy an
uttarāṃ samyaksaṃbodhim abhisaṃbuddho 'smīty adhyajñāsīd iyam atra dharmatā tasmād idam ucyate ||

(MAV 144)
rūpaṃ ca saṃjñāṃ ca tathaiva vedanāṃ
saṃskāraṃ vijñānam anityam adhya X |
na e ^ _ _ ^ ^ _ ^ _ ^ tis
tatraiva saṃprāptavan āsravakṣayam 1
picur yathā mārutavegapreritaṃ
diśo diśaṃ gacchati preryamāṇaḥ
tathaiva mārasya balaṃ su _ ^ X
X _ ^ _ s tūlapicu ^ _ X 2 ||

6. The Two Questions
acirābhisaṃbuddhasya Vipyinaḥ samyaksaṃbuddhasya dvau vitarkau bahulaṃ samudācāriṣṭām naiṣkramyavitarkaś ca pravivekavitarkaś ca iyam atra dharmatā tasmād idam ucyate ||

tathāgatasyāpratituly. _ X
X _ ^ _ _ ^ ^ _ ^ _ l. |
babhūva _ _ ^ ^ _ katā ^ X
X _ ^ _ _ ^ ^ _ ^ yinaḥ 1
X _ ^ _ dharmavaśimān aśeṣo
viśvottaras tṛṣṇākṣayād virakta
vimuktacitto hy akhilo anāsravo
vya _ ^ _ _ ^ ^ _ ^ _ ^ X 2 ||

7. The Resolution to Preach
atha Vipaśyinaḥ samyaksaṃbuddhasyaitad abhavat kasya nv ahaṃ Bandhumatyāṃ rājadhānyāṃ prathamato dharman deśayeyam

atha Vipaśyinaḥ samyaksaṃbuddhasyaitad abhavat yanv ahaṃ Khaṇḍasya ca rājakumārasya Tiṣyasya ca purohitaputrasya prathamato dharman deśayeyam iyam atra dharmatā tasmād idam ucyate ||

(MAV 146)
śaile yathā parvatamūrdhani sthito
yadvāṃ hi paśyej janatāṃ samantāt
tathā hy asau dharmamayaṃ sumedha
prāsādam āruhya samantacakṣuḥ
śokābhibhūtāṃ janatām aśoko
'drākṣīd imāṃ jātijarābhibhūtām ||

8. The Buddha Goes to Bandhumatī
atha Vipaśyī samyaksaṃbuddho bodhimūlaṃ yathābhiramyaṃ vihṛtya yena Bandhumatī rājadhānī tena caryāṃ prakrāntaḥ Vipaśyī samyaksaṃbuddho Bandhumatīṃ rājadhānīm anuprāptaḥ iyam atra dharmatā tasmād idam ucyate ||

siṃho yathā parvatakuṃjavāsī
viś _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ mo ^ _ X
X bandhumatyāṃ ^ ^ _ ^ _ X ||

9. The First Sermon to the Two Principal Disciples
atha Vipaśyī samyaksaṃbuddho dāvapālaṃ puruṣam āmantrayati
ehi tvaṃ bho dāvapāla yena Khaṇḍaś ca rājakumāras Tiṣyaś ca purohitaputras tenopasaṃkrāma upetya Khaṇḍañ ca rājakumāraṃ Tiṣyañ ca purohitaputram evaṃ vada Vipaśyī yuvāsamyaksaṃbuddho āgataḥ sa vāṃ draṣṭukāmaḥ

evaṃ bhadanteti sa dāvapālo puruṣo Vipaśyinaḥ samyaksaṃbudhasya pratiśrutya yena Khaṇḍaś ca rājakumāras Tiṣyaś ca purohitaputras tenopajagāma upetya Khaṇḍaṃ ca rājakumāraṃ Tiṣyañ ca purohitaputram idam avocat

Vipaśyī yuvāṃ samyaksaṃbuddho āgataḥ sa vāṃ draṣṭukāmaḥ

atha khalu Khaṇḍaś ca rājakumāras Tiṣyaś ca purohitaputras tasya puruṣasya pratiśrutya yena Vipaśyī samyaksaṃbuddhas tenopajagmatuḥ upetya Vipaśyinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā ekāṃte nyaṣīdatām (MAV 148) ekāntaniṣaṇṇau Khaṇḍañ ca rājakumāraṃ Tiṣyaṃ ca purohitaputraṃ Vipaśyī samyaksaṃbuddhas tribhiḥ prātihāryair avavadati ṛddhiprātihāryeṇādeśanāprātihāryeṇa ānuśāsanāprātihāryeṇa

tau tribhiḥ prātihāryaiḥ samyag avavadyamānausamyag anuśiṣyamāṇau tatraiva saṃprāptavantāv āsravakṣayam iyam atra dharmatā tasmād idam ucyate ||

saṃbodhilabdhas tad upāgamaj jinaḥ
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ m amṛtaṃ prakāśitaṃ
pravartitaṃ bhagavatā dharmacakram 1
tau KhaṇḍaTiṣyau sugatasya śrāvakau
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ pratividhyatus tadā
tatraiva prāptavantāv āsravakṣayam 2 ||

10. Another Eightythousand People of Bandhumatī Renounce the World
aśrauṣur Bandhumatyārājadhānyām aśītiprāṇasahasrāṇi Khaṇḍaś ca rājakumāras Tiṣyaś ca purohitaputraḥ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitau

śrutvā ca punar eṣām etad abhavan na batāvaro dharmo bhaviṣyati nāvaraṃ dharmākhyānaṃ yatredānīṃ Khaṇḍaś ca rājakumāras Tiṣyaś ca purohitaputras tathā sukumārau tathā sukhaiṣiṇau keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayā agārād anagārikāṃ pravrajitau
śrutvā ca punas te 'pi keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy āchādya samyag eva śraddhayāgārād anagārikāṃ pravrajitā iyam atra dharmatā tasmād idam ucyate ||

(MAV 150)
āścaryarūpaṃ pratibhāti me tad
yāvat susaṃvejakāḥ śuddhasatvā /
śrutvāhi pravrajitau KhaṇḍaTiṣyau
pravrajyāṃ tatra samupāgatāś ca ||

11. The Display of the Three Attainments
athāśītir bhikṣusahasrāṇi yena Vipaśyī samyaksaṃbuddhastenopajagmur upetya Vipaśyinaḥ samyaksaṃbuddhasya pādau śirasā vanditvā ekānte nyaṣīdan ekāntaniṣaṇṇāny aśītir bhikṣusahasrāṇi Khaṇḍo jakumāra ṛddhiprātihāryeṇāvavadati Tiṣyaḥ purohitaputra ādeśanāprātihāryeṇāvavadati Vipaśyī samyaksaṃbuddha ānuśāsaprātihāryeṇāvavadati

te tribhiḥ prātihāryaiḥ samyag avavadyamānāḥ samyag anuśiṣyamānās tatraiva saṃprāptavanta āsravakṣayam iyam atra dharmatā tasmād idam ucyate ||

Khaṇḍaś ca _ _ ^ ^ _ ^ _ ^ X
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X ||

12. Return of the First Eightythousand Renunciants of Bandhumatī
aśrauṣus tāni pūrvakāṇy aśītir bhikṣusahasrāṇi Vipaśyī samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho deśayati Bandhumatyāṃ rājadhānyāṃ dharmam

śrutvā ca punas te 'pi yena Bandhumatī rājadhānī tena caryāṃ prakrāntā iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ hi yath. ^ _ ^ X |
(MAV 152)
X _ ^ _ _ ^ m asārasaṃjñina
upāgatā Bandhumatyāṃ ^ _ ^ X ||

13. The Display of the Three Attainments to the Eightythousand Renunciants
athāśītir bhikṣusahasrāṇi yena Vipaśyī samyaksaṃbuddhas tenopajagamuḥ upetya Vipaśyinaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdan ekāntaniṣaṇṇāny aśītir bhikṣusahasrāṇi Vipaśyī samyaksaṃbuddhas tribhiḥ prātihāryair avavadati ṛddhiprātihāryeṇādeśanāprātihāryeṇānuśāsanāprātihāryeṇa

te tribhiḥ prātihāryaiḥ samyag avavadyamānāḥ samyag anuśiṣyamāṇās tatraiva saṃprāptāsravakṣayam iyam atra dharmatā tasmād idam ucyate ||

s X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ pākaḥ _ ^ X
X _ ṇa bhavanaśrit. _ ^ _ ^ X ||

14. Six More Years of Peregrination
tena khalu samayena Bandhumatyā rājadhānyāmahān bhikṣusaṃghaḥ prativasati yad uta dvāṣaṣṭabhikṣuśatasahasrāi

atha Vipaśyinaḥ samyaksaṃbuddhasyaitad abhavad etarhi Bandhumatīṃ rājadhānīṃ niḥśṛtya mahān bhikṣusaṃghaḥ prativasati yad uta dvāṣaṣṭabhikṣuśatasahasrāṇi yanv ahaṃ śrāvakān udyojayeyam carata bhikṣavaś caryāṃ bahujanahitāya bahujanasukhāya lokānukampāyārthāya hitāya sukhāya
devamanuṣyāṇām api tu
ṣaṇṇāṃ yūyaṃ varṣāṇām atyayād Bandhumatīṃ rājadhānīm āgacchata prātimokṣasūtroddeśaṃ śrotum

atha devatāḥ Śuddhāvāse sthitās tasya cetasā cittam ājñāya bhagavantam avocan

(MAV 154)
etarhi Bandhumatīṃ rājadhānīn niḥśṛtya mahān bhikṣusaṃghaḥ prativasati yad uta dvāṣaṣṭabhikṣuśatasahasrāṇi bhagavān śrāvakān udyojayet aham api tathā kariṣyāmi yathā bhikṣavaḥ ṣaṇṇāṃ varṣāṇām atyayād Bandhumatīṃ rājadhānīm āgamiṣyanti prātimokṣasūtroddeśaṃ śrotum

atha Vipaśyī samyaksaṃbuddhaḥ śrāvakān āmaṃtrayati

carata bhikṣavaś caryāṃ bahujanahitāya bahujanasukhāya lokānukampāyārthāya hitāya sukhāya devamanuṣyāṇām api tu ṣaṇṇāṃ yūyaṃ varṣāām atyayād Bandhumatīṃ rājadhānīm āgacchata prātimokṣasūtroddeśaṃ śrotum

evaṃ bhadaṃta iti bhikṣavo Vipaśyinaḥ samyaksaṃbuddhasya pratiśrutya janapadacaryāṃ prakrāntāḥ iyam atra dharmatā tasmād idam ucyate ||

yaḥ sārthavāhaḥ sumahāj. _ ^ X
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X 1
X _ ^ _ _ ^ ^ _ ^ _ X
X reṇa śiṣyāsaṅgāt pramu _ ^ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ tā diśo diśam 2 ||

15. The Deities Announce the Years of Peregrination Remaining
nirgate ekasmin varṣe devatā ārocayaṃti nirgataṃ bhadaṃtā ṣaṇṇāvarṣānāṃ ekaṃ varṣam pañcanāṃ varṣāṇām atyayād bhavadbhir Bandhumātīṃ rājadhānīṃ gantavyaṃ prātimokṣasūtroddeśaṃ śrotum

nirgatayor dvayor varṣayor devatā ārocayanti nirgate bhadantāś ṣaṇṇāṃ varṣānāṃ dve varṣe caturṇāṃ varṣāṇām atyayād bhavadbhir Bandhumatīṃ rājadhānīṃ gaṃtavyaṃ prātimokṣasūtroddeśaṃ śrotum

nirgateṣu triṣu varṣeṣu yāvan nirgateṣu ṣaṭsu varṣeṣu devatāḥ Śuddhāvāse sthitā bhikṣugaṇaṃ vadanti varṣāṇi ṣaṣṭhāni nirgatāni bhavadbhir Bandhumatīṃ rājadhānīṃ gantavyaṃ prātimokṣasūtroddeśaṃ śrotum

(MAV 156)
atha te bhikṣava ekatya svānubhāvena ekatya devatānubhāvena tata eva ājagmur Bandhumatīṃ rājadhānīm iyam atra dharmatā tasmād idam ucyate ||

X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ṛṣiṃ praveditām
śikṣāṃ śrotu _ ^ ta bhikṣavaḥ ^ X
X _ ^ _ _ ^ ^ _ ^ _ X 1
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
nāgā yathā _ ^ tṣābhitaptāḥ
saṃ _ ^ _ _ ^ ^ _ ^ _ X 2 ||

16. The Recitation of the Pratimokṣasūtra
yadopajagmur dvāṣaṣṭabhikṣuśatasahasrāi Bandhumatyāṃ tadā nirmāṇaratīnāṃ devatānām evam abhavat Vipaśyī samyaksabuddhas tasya dvāṣaṣṭasya bhikṣuśatasahasrāṇāṃ purataḥ paryaṃge paryaṃgena niṣīdet niṣadya Vipaśyī samyaksaṃbuddhaḥ prātimokṣasūtroddeśam uddiśet

evam eva Vipaśyī samyaksaṃbuddhas tasya dvāṣaṣṭasya bhikṣuśatasahasrāṇāṃ purataḥ paryaṅke paryaṅkena nyaṣīdan niṣadya Vipaśyī samyaksaṃbuddhaḥ prātimokṣasūtroddeśam uddiśati ||

kṣāṃtiḥ paramaṃ tapas titīkṣā
nirvāṇaṃ paramaṃ vadanti buddhāḥ
na hi pravrajitaḥ paropatāpī
śramaṇo bhavati parāṃ viheṭhayānaḥ ||

iyam atra dharmatā tasmād idam ucyate ||

Vipaśyi śikṣāpadasūtram uktavān
X _ ^ _ _ ^ ^ _ ^ _ X |
X _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ .iddhaḥ ||

(MAV 158)

III. How Did the Devatā Preach ?
kathadevatā ārocayaṃti


[Visiting Śuddhāvāsa Heaven]
tasya me etad abhavad a + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + na gatapūrvo vā
tasya me etad abhavan nāham + + + + + + + + + + ti + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + sthāpayitvā + + Śuddhāvāsān devāṃ + + + + + + + viṣyetāhaṃ lo + + + + + + + + + + + + + + + + + + + + yanv ahaṃ devān Śuddhāvāsān darśanāyopasaṃkrameyam

[Abṛha Heaven]
so 'hatadyathā balavān puruṣaḥ saṃmiñjitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃmiñjayed evam evāhaṃ Jambudvīpe 'ntarhito 'bṛhe devanikāye pratyasthām

adarśann Abṛhakāyikā devatā māṃ dūrata eva dṛṣṭvā ca punar evam āhuḥ ehi bhagavaṃ svāgataṃ bhadanta kuto bhagavāṃś ciracirasya paryāyam akārṣīd ihāgamanāya niṣīdatu bhagavān prajñapta evāsane

nyaṣīdam ahaṃ prajñapta evāsane

athābṛhakāyikā devatā mama pādau śirasā vanditvā ekānte nyaṣīdann ekāntaniṣaṇṇā Abṛhakāyikā devatā ahaṃ dhārmyā kathayā saṃdarśayāmi samādāpayāmi samuttejayāmi saṃpraharṣayāmi

athaikatyā Abṛhakāyikā devatā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yenāhaṃ tenājaliṃ praṇamya mām idam avocan

(MAV 160)
vayaṃ bhadanta Vipaśyinaḥ samyaksaṃbuddhasya śrāvakā Vipaśyinaḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caritvehopapannā vayaṃ Śikhinaḥ vayaṃ Viśvabhujaḥ vayaṃ Krakasundasya vayaṃ Kanakamuneḥ vayaṃ Kāśyapasya vayaṃ bhagavataḥ śrāvakā bhagavato 'ntike brahmacaryaṃ caritvehopapannāḥ

[From Atapa Heaven to Sudarśana Heaven]
so 'ham Abṛhakāyikā devatādhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte Abhakāyikābhir devatābhiḥ sārdham Abṛhe devanikāye 'ntarhito 'tape devanikāye yāvat Sudarśane devanikāye pratyasthām pūrvavad yāvad

[Akaniṣṭha Heaven]
yanv ahaṃ devān apy Akaniṣṭhakāyikāṃ darśanāyopasaṃkrameyam

so 'haṃ tadyathā balavān puruṣaḥ saṃmiñjitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃmiñjayed evam evāham Abṛhakāyikābhir devatābhiḥ sārdham Atapakāyikābhir devatābhiḥ sārdhaṃ Sudṛśakāyikābhir devatābhiḥ sārdhaṃ Sudarśanakāyikābhir devatābhiḥ sārdhaṃ Sudarśane devanikāye 'ntarhito 'kaniṣṭhe devanikāye pratyasthām

adarśann Akaniṣṭhakāyikā devatā māṃ dūrata eva dṛṣṭvā ca punar evam āhuḥ ehi bhagavaṃ svāgataṃ bhadanta kuto bhagavāṃ ciracirasya paryāyam akārīd ihāgamanāya niṣīdatu bhagavāṃ prajñapta evāsane

nyaṣīdam ahaṃ prajñapta evāsane

athākaniṣṭhakāyikā devatā mama pādau śirasā vanditvā ekāṃte nyaṣīdann (MAV 162) ekāṃtaniṣaṇṇā Akaniṣṭhakāyikā devatā ahaṃ dhārmyā kathayā saṃdarśayāmi samādāpayāmi samuttejayāmi saṃpraharṣayāmi

athaikatyā Akaniṣṭhakāyikā devatā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yenāhaṃ tenāṃjaliṃ praṇamya mām idam avocan

vayaṃ bhadanta Vipaśyinaḥ samyaksaṃbuddhasya śrāvakā Vipaśyinaḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caritvā ihopapannāḥ vayaṃ Śikhinaḥ vayaṃ Viśvabhujaḥ vayaṃ Krakasundasya vayaṃ Kanakamuneḥ vayaṃ Kāśyapasya vayaṃ bhagavataḥ śrāvakā bhagavato 'ntike brahmacaryaṃ caritvehopapannāḥ

[Return to Jambudvīpa]
so 'ham Akaniṣṭhakāyikā devatā dhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tadrūpaṃ samādhiṃ samāpanno yathā samāhite citte Akaniṣṭhe devanikāye aṃtarhito Jambudvīpe pratyasthām

evaṃ devatā ārocayaṃti iyam atra dharmatā tasmād idam ucyate ||

balan yathā naro ^ _ ^ _ X
praritaṃparisaṃhareta /
tathaiva śūro dvipadottamo munir
Abṛhāṃs tadā devagaṇān upāgamat 1
yā _ ^ _ _ ^ ^ _ ^ _ X
X _ ^ _ _ ^ ^ _ ^ _ X |
(MAV 164)
X _ ^ _ _ ^ ^ _ ^ _ X
Atapāṃs tadā devagaṇān upāgamat 2
vārī yathā _ ^ ^ _ ^ _ sthitaṃ
vivartate na ^ ca tena lipyate /
tathaiva śūro dvipadottamo muniḥ
Sudṛśāṃs tadā devagaṇān upāgamat 3
Abṛhaiś ca sārdham Atapaiś ca sārdhaṃ
parivāritaḥ Sudṛśadevatābhiḥ
anaṃtavarṇo hi śriyā jvalaṃtaṃ
Sudarśanān devagaṇān upāgamat 4
Śuddhādhivāsair anugamyamāna
parivārito devatānāṃ sahasraiḥ
anaṃtavarṇaḥ śatapuṇyalakṣaṇaḥ
Akaniṣṭhabhūmiṃ samupāgato jinaḥ 5
dharmadṛśo dharmaniyāmakovidā
Vipaśyino buddhavarasya śrāvakāḥ
tathāgataṃ prājalayo 'bhyupāgatā
vyabhre dine yathaiva sūryam udgatam 6
buddhasya Śikhinaḥ sametya śrāvakā
ājñātadharmāḥ svayam āgatāḥ phale /
tathāgataṃ prāṃjalayo 'bhyupāgatās
tripañcarātrābhyuditam iva candram 7
te Viśvabhuj _ ^ ^ masya śrāvakāḥ
prahāya pañcāvaraṇāni cetasaḥ
tathāgataṃ prāṃjalayo 'bhyupāgatā
niśi jvalaṃtaṃ pravana iva pāvakam 8
(MAV 166)
te vītarāgāḥ Krakasundaśrāvakāḥ
kāmeṣu cchandaṃ pratighaṃ vinodya /
tathāgataṃ prāṃjalayo 'bhyupāgatāḥ
Śaṃkaraṃ bhūtapatim iva devatāḥ 9
jinasya te Kanakamunes tu śrāvakā
bhāvyeha mārgam amṛtopalabdhaye /
tathāgataṃ prāṃjalayo 'bhyupāgatā
yaśasvinaṃ vaiśravaṇam i _ ^ X 10
X _ ^ _ _ ^ ^ _ ^ _ X
an _ ^ _ _ ^ bahuhetucintakāḥ
tathāgataṃ prāṃjalayo 'bhyupāgatā
X _ ^ _ _ ^ ^ _ ^ _ X m 11
tathāgato vyupaśa ^ _ ^ _ ^ do
devāṃ gato varavipulardhiyuktaḥ
athāgatā dṛḍhasthirabandhan _ X
X _ ^ _ _ ^ ^ śrāvakā vayam 12
āvāsaśreṣṭhā khalu pañca ete
śuddhair ihādhyuṣitās tatvadarśibhiḥ
viśuddhaśīlaṃ sama _ upāgatā
jinam ana _ ^ ^ _ ^ _ vayam 13
eṣo hi saptānyatamo vināyaka
oghaṃjahaḥ kāmabhaveṣv asaktaḥ
(MAV 168)
evaṃ hi devā Akaniṣṭhakāyikāḥ
X _ ^ _ _ ^ ^ _ ^ _ X 14
aratiratisaho hi bhikṣur evam
XX _ _ śayanāsanaṃ bhajeta /
tatra ca vihared ihāpramatto
bhava _ _ ^ ^ _ ^ _ ^ _ _ 15 ||