Mahavadanasutra Based on the edition by Takamichi Fukita: The Mahàvadànasåtra, A New Edition Based on Manuscripts Discovered in Northern Turkestan. G”ttingen 2003 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 10). Input by Takamichi Fukita CAPITAL initial letters for names #<...># = BOLD for pagination and headings %<...>% = ITALIC for emendations METRICS: ^ = short _ = long X = short/long XX = short-short/long ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ (##) ## एवं मया %<÷>%r%% एकस्मिं समये भगवां श्रावस्त्यां विहरति जेतवने A%%थपिण्डदारामे । अथ संबहुलान्%<आं भिक्षूणा>%ü करीरिकमण्डलवाटे संनिषण्णानां s%%ü%%नाम् अयम् एवंरूपो ऽभूद् अन्तराकथ्%<आस>%मुदाहारः आश्चर्यम् आयुष्मन्तो %%वत्%% सम्यक्संबुद्धेषु अतीतांश%%t%%u %%इन्न%%सु छिन्नपुटेषु निष्प्रपंचेषु प्रपंचातीतेषु परिनिर्वृतेषु कारुणिके%<षु निराशिष्>%e%<षु एवं>% s%% प्र्%%y%<à>%त्मं ज्ञानदर्शनं प्रवर्तत्%% / e%%ला बत ते %%द्धा भगवंतो बभूवुर् इत्य् अपि एवंधर्मां%% एवंप्र्%%वंव्%%मुक्तय एवं%%हारिणो बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि । किं नु भ%%व%%र्मधातुः सुप्रतिविद्धः आहो स्विद् देव%%स्यातीतेषु सम्यक्संबुद्धेषु अतीतांशभा%%षु छिन्नव%%टेषु निष्प्रपंचेषु प्रपञ्चा%%तेषु (##) पर्%%निर्वृते%<षु कारुणिकेषु निराशिषेषु एवं सम्यक् प्रत्यात्मं>% ज्ञ्%<à>%नदर्शनं प्रवर्तते एवंशीला bata te bud%%vur ity apy एवंधर्माण एवं%% एवमभिज्%<¤>%à %% बभूवुर् इत्य् अपि । इयं%%k%%मण्डलवाटे संनिषण्णानां सन्निपतितानाम् a%% अश्रौषीद् भगवां दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमा%% पुनस् तस्मात् समाधेर् व्यु%%य येन करीरिकमण्डल%%टस् तेनोपजगाम उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त्' एवासन्ने न्यषीदत् निषद्य भ%%वा%<ü>% भिक्षून् आमन्त्रयति का %% bh%%क्षूणां करीरिकमण्डलवाटे संनिषण्णानां संनिपतिता%%राकथा विप्रकृता कया चाप्%% कथ%%ऐतर्हि %%n%%i%<ष>%ण्णा%<þ संनिप>%t%%ताः इहास्माकं भदन्त %%बहु%%å%<õ>%à%<ü>% करीरिक्%%ण्डलव्%<आटे>% s%%ü%%m अय्%%p%% 'भूद् अन्तराकथासमुदाहारः आश्चर्यम् आयुष्म%<ü>%तो यावच् च भगवतः अतीतेषु सम्यक्संबुद्धेषु अतीतांशभावगतेषु छिन्नव%%सु छिन्नपुटे%<षु निष्प्रपञ्चेषु>% प्रपञ्चातीतेषु परिनिर्वृतेषु कारुणिकेषु निराशिषेषु एवं सम्यक् प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते एवंशीला बत ते बुद्धा bh%%न्त्%%r %%त्य् अपि एवंधर्माण एवंप्रज्ञा एव%%भिज्%<¤>%à एवंविम्%%क्तय एवं%%रिणो बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि । किं नु भगवतो %%m%%धातु%<þ s>%उप्रतिविद्ध आहो स्विद् देवता आरोच%% (##) %%स्यातीतेषु सम्य%%s%%बु%%तांशभावगतेषु छिन्नवर्त्मसु छिन्नपुटेषु निष्प्रपञ्चेषु प्रपञ्चा%% परिनिर्वृतेषु कारुणिके%<षु निराशिषेषु e>%वं सम्यक् प्रत्यात्म्%% प्रवर्तते एवंशीला बत ते बुद्धा भगवन्तो बभूवुर् इत्य् अपि एवंधर्%%प्रज्ञा एवमभिज्%<¤>%à %%भूवुर् इत्य् अपि । इयम् अस्माकं भदंत संबहुलानां भिक्सूणां करीरिकमण्डलवाटे स%<ü>%निषंण्%<आनां संनिपतितानाम् अन्तराकथा विप्>%r%%ç%%थया एतर्हि संनिषंणाः संनिपतिता अपि मे भिक्षवो धर्मधातुः सुप्रतिविद्ध अपि मे देवता आरोच%%मता तस्माद् इदम् u%%y%%ते ॥ %% कथा धार्मिकी अर्थसंहिता उदाहृता मण्डलवाटभिक्षुभिः अश्रौषीद् दिव्येन हि श्रोत्रधातुना %%ओपगतो महामु%% %
%y%% श्र्%%त्रेण निशाम्य शास्ता उपागतो मण्डलव्%<आट>%भि%% न्यषीदत् स हि भिक्षुगणस्य मध्ये शक्रो य%%द्र्%% त्र्%%शेषु मध्ये %<2>% %

%r%%तिवि%% धर्मधातुर् बुद्%%एनादित्यबन्धुना । येनाभ्यतीतां जानाति संबुद्धां द्विपद्%%त्त्%% %%नामा एवंजात्या एवंगोत्राश् च ते ऽभ्%% यथा यथा च ते आसं सर्वे व्याकृतवा%<ü>% मुनि%<þ 4>% %%नादीर्घायुषो देवा वर्णवन्तो यशस्विनः एवम् आरोचयंत्य् अर्थं संबुद्धानां यशस्विनाम् %<5 ॥>% (##) ## %%थं धर्मधातुः सुप्रतिविद्धः ## इतः स e%%ल्प्%%y%<ã>% सम्यक्संबुद्धो लोके उत्पन्नः इतः स एकत्रिंशत्तमः कल्पो %%e %<शिखी च विश्वभुक् च सम्यक्संबुद्धौ लोक उत्पन्नौ अस्मिन्न् एव>% भद्रकल्पे c%%v%<आरः सम्यक्सं>%बुद्धा लोके उत्पन्ना क्रकसुन्दः Kanaka%%i%<þ K>%à÷%%p%% X ka÷ ca kal%

%o ^ ^ _ ^ _ X यदा विपश्यी उदपादि _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<1>% %%भु%%ü _ ^ ^ _ ^ _ X v%%नायकाः क्रकसुन्%% ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<2 ||>% (##) #<2. Life स्पन्># %%द्ध%% a%<शीतिर् वर्षसह>%स्राण्य् आयुष्प्रमाणम् अभूत् शिखिनः स%%d%%y%% चत्वारिङ्शत् कनकमुनेः सम्यक्%%अंबुद्%%अस्य त्रिङ्शत् काश्य%%õ%%म्यक्स्%%खे%% परिप्रि%%मां%%m इयम् अत्र ध%%ता त%%m%<à>%d इदम् उच्य्%% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ स _ X X _ ^ _ %%भुजो जिनस्य 1 चत्वारिंशत् क्रकसुन्दस्य शा%% X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ %<शा>%क्यमु%% ^ _ X %<2 ॥ >% #<3. चस्ते># %% सम्यक्संबुद्धः क्षत्रियो %%कमुनिः %%y%%m अप्य् एतर्हि क्षत्रिया जाति%% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ बभूव क्षत्%%i%% X _ ^ _ कनकमुनिश् च काश्यप एत्' एकजात्य्. ^ ^ _ ^ _ ^ X %<1>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X %%à ^ _ _ ^ ^ _ ^ k%%ल्पां निष्क्%%आन्तवां च्छाक्यकुलाच् च क्ष%% (##) #<4. Family Name Sanskrit text is completely lost 5. Bodhi Trees Sanskrit text is completely lost 6. The A÷embly of भिक्षुस्># %%u एको महासन्निप्%<à>%तः सप्ततिर् bh%%क्षुसहस्राणि । द्वितीयो महासन्निपात षष्टिर् bh%%क्षुसहस्राणि । क्रकसुन्दस्य सम्यक्स%<ü>%बुद्धस्य श्रावकान्%<à>%m एको महासन्निपातो बभूव चत्%%आरिंशद् भिक्षुसहस्राणि । कनकमुनेः सम्यक्संबुद्धस्य श्रावकानाम् एको महासंनिपातो बभूव त्रिंशद् भिक्षुसहस्राणि । काश्यपस्य सम्यक्संबुद्धस्य श्रावकानाम् एको महासन्निपातो बभूव विङ्शतिर् भिक्षुसहस्राणि । अस्माकम् अप्य् एत्%% (##) %<श्रावका>%नाम् एको महासंनिपात अर्धत्रयोदश भिक्षुशतानि इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ त्रयो विपश्यिस्य त्रयः शिख्%% X _ ^ _ विश्वभुजो जिनस्य । चतुर्णां बुद्धानाम् एकैकश ऋषिसन्निपाता मुनिना प्रकाशिता 1 ते संन्%%पाता परमार्थदर्शिनान् नागेषु नागे ^ ^ _ ^ _ ^ X %<|>% संघादिकानाम् अखिला%% ता%%i%%आं पन्नध्वजानां विरजसाम् ऋजूनाम् 2 ॥ #<7. A Pair of Disciples># विपश्%%इनः सम्य%%÷ %% श्रा%%k%%m एको ऽग्र्य ऋद्धिमता%<ü>% द्वि%%y%% 'ग्र्य प्रज्ञावताम् शिखिनः सम्यक्संबुद्धस्य अभिभूः सं%%v%% c%%गम् a%%ग्र्%%यु%% भद्र%%मतां द्वितीयो ऽग्र्य प्रज्ञावताम् विश्वभुजः सम्यक्संबुद्धस्य श्रोणश् च उत्तरश् च श्रावकयुग्%%m %%भूद् अग्रयुगं भद्रयुगम् एको ऽग्र्य ç%%t%<à>%ü द्वि%% प्रज्ञावताम् क्रकसुन्दस्य सम्यक्संबुद्धस्य संजीवश् च विदुरश् च श्रावकयुगम् अभूद् अग्रयुगं भद्रयुगम् एको ऽग्र्य ऋद्धिम्%%ज्ञावताम् कनकमुनेः सम्यक्संबुद्धस्य भुजिष्यश् च भिक्षुर् उत्तरश् च श्रावकयुगम् अभूद् अग्रयुगं भद्रयुगम् एको ऽग्र्य ऋद्धिम्%%ता%<ü d>%v%% 'ग्र्य प्रज्ञावताम् काश्यपस्य सम्यक्संबुद्धस्य तिष्यश् च भरद्वाजश् च श्रावकयुगम् अभूद् अग्रयुगं भद्र्%%युगम् एको ऽग्र्य ऋद्धिमता%<ü>% द्वितीयो ऽग्र्य प्रज्ञावताम् %%आकम् अप्य् एतर्हि शारिपुत्रमौद्गल्यायनौ भिक्षू अग्रयुगं भद्रयुगम् एको ऽग्र्य ऋद्धिमतां द्वितीयो ऽग्र्य प्रज्ञावताम् इयम् अत्र धर्मता तस्माद् इदम् उच्य्%% %<॥>% (##) Kh%%ण्डश् च तिष्यश् च विपश्यिनो ऽग्र्यौ शिखिनो बुद्ध%%भिभूः संभवश् च । श्रोणोत्तरौ विश्वभुजो जिनस्य ओघातिगौ कामभवेष्व् असक्तौ 1 संजीवभिक्षुर् विदुरश् च पण्डितः अग्र्याव् एतौ क्रकसुन्दस्य शास्तु । %%उद्ध्%%स्य च K%%नकमुनेर् इहाग्र्यौ भुजिष्यो भिक्षुर् अथोत्तरश् च 2 तिष्यभरद्वाजयुगं महर्षेर् एत्%<à>%v %%r%%गवतः काश्यपस्य । शारिपुत्रमौद्गल्यायनौ भिक्षू ताव् एताव् अङ्गिरसो ऽग्रश्रावकौ 3 ॥ #<8. Attendants># विपश्यिनः सम्यक्संबुद्धस्य अशोको नाम भिक्षुर् u%%स्थायको ऽभूत् शिखिनः सम्यक्संबुद्धस्य क्षेमकारो नाम भिक्षुर् उपस्थायको ऽभूत् विश्वभुजः सम्यक्संबुद्धस्य उपशान्तो ना%%स्थायको ऽभूत् क्रकसुन्दस्य सम्यक्संबुद्धस्य भद्रिको नाम भिक्षुर् उपस्थायको ऽभूत् कनकमुनेः सम्यक्संबुद्धस्य स्वस्तिको नाम भिक्षुर् उपस्था%% 'भूत् काश्यपस्य सम्यक्संबुद्धस्य %%र्वमित्रो नाम भिक्षुर् उपस्थाय्%%o ऽभूत् अस्माकम् अप्य् एतर्हि %<आनन्द्>%o भि%%r %%पस्%%आयकः इयम् अत्र धर्मता त%%दम् उच्यते ॥ अशोक क्षेमकारश् च उप्%%न्तश् च भद्रिकः स्वस्तिकः%%र्वमित्रश् च आनन्दो भवति %% %%क्षव e%% म%%त्मानः शरीरान्त्%%मधारिणः वैय्यापत्यकरा आसं चित्तनिमित्तेषु कोविदा 2 सर्वे कालस्य कुशला निमित्तप्रतिवेधिनः सर्वेषाम् आस्रवा क्षीणा नास्ति तेषां पुनर्भवः 3 ॥ (##) #<9. Sons># विपश्यिनः सम्यक्संबुद्धस्य सुसंवृत्तस्कन्धो नाम पुत्रो ऽभूत् शिखिनः सम्यक्संबुद्धस्य अतुलो नाम पुत्रो ऽभूत् विश्वभुजः स%%क्संबु%% सुप्रबुद्धो नाम पुत्रो ऽभूत् क्रकसुन्द%%y%% सम्यक्संबुद्धस्य प्रतापनो नाम पुत्रो ऽभूत् कनकमुनेः सम्यक्संबुद्धस्य सा%%हो नाम पुत्रो ऽभूत् काश्यपस्य सम्यक्संबुद्धस्य विजितसेनो नाम पुत्रो ऽभूत् अस्माकम् अप्य् एतर्हि राहुल पुत्र इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ %%संवृत्तस्कन्धो ऽतुल सुप्रबुद्ध प्रतापनः सार्थवाहो विजितसेनो राहुलो भवति सप्तम 1 एते पुत्रा महात्मानः शरीरान्तिमधारिणः %%m %<à>%स्रवा क्षीणा नास्ति तेषां punarbhava 2 ॥ #<10. Mother, Father, King and the Capital># Vi%%y%%नः सम्यक्संबुद्धस्य पिताभूद् बन्धुमो नाम राजा क्षत्रियो मूर्धाभिषिक्तो माताभूद् बन्धुवती नाम बन्धुमावती नाम नगरी राजधानी बभूव ऋद्ध्%<à च स्फी>%ता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च । शिखिनः सम्यक्संबुद्धस्य पिताभूद् अरुणो नाम राजा क्षत्रियो मूर्धाभिषिक्त माताभूत् %

%रभावती नाम । अरुणावती नाम नगरी राजधानी बभू%% ऋद्धा च पूर्व%%t विश्वभुजः सम्यक्संबुद्धस्य पिताभूत् सुप्रदीपो ना%% राजा क्षत्रियो मूर्धाभिषिक्तः माताभूद् उत्तरा ना%% अनोपमा n%<à>%म %%गरी %%जधानी बभूव पूर्ववत् क्रकसुन्दस्य सम्यक्संबुद्धस्य पिताभूद् अग्निदत्तो नाम ब्राह्मणः पुरोहितः माताभूद् धनवती ना%%येन क्षेमो (##) नाम राजाभूत् क्षेमस्य खलु राज्ञः क्षेमावती नाम नगरी राजधानी बभूव पूर्ववत् कनकमुनेः %%y%%ü%%ज्ञदत्तो नाम ब्राह्मणः पुरोहितः माताभूद् यशोवती नाम तेन %%लु समयेन शोभो नाम राजाभूच् Ch%%स्य्%% kh%%लु %%¤%% राजधानी बभूव पूर्ववत् काश्यपस्य सम्यक्संबुद्धस्य पिताभूद् ब्रह्मदत्तो नाम ब्राह्मणः पुरोहितः माताभूद् विशाखा ना%% समयेन कृकी नाम राजाभूत् कृकिणः खलु राज्ञ्%% बाराणसी नाम नगरी राजधानी बभूव पूर्ववत् a%%आक्%%m अप्य् एतर्हि %% शुद्धो%% नाम राजा क्षत्रियो मूर्धाभिषिक्तः माता %%हामाया %%आम नगरी कपिलवस्तुर् नाम राजधानी ऋद्धा च स्फीता %% क्षेमा च सुभि%% आकीर्णबहुजनमनुष्या च शाक्यानां गणराज्%%अम् i%%त्र्%% धर्मता तस्माद् इदम् उच्यते ॥ विपश्यिनो बुद्धवरस्य बन्धुमा पिताभव%% बन्ध्%%ती %% माता । न%%ã %%था बन्ध्%%म%%ã सुरम्या यत्र जिनो धर्म%%d%%÷%%यच् छिव%% बुद्धस्य शिखिनः अरुणः पिताभूत् प्रभावती माता प्रभाकर्%%स्य %% नगरी तथारुणवती सुरम्या अरुणस्य राज्ञः p%%शत्रुमर्दिनः 2 यत् सुप्र%%ईप उद्%%पादि क्षत्रियः पिता अभूद् विश्वभुजो जिनस्य । माता तथैवोत्तर सत्यनामा अनोपमा नगरी राजधानी 3 (##) यद् अग्निदत्त उदपादि ब्राह्मणः पिता अभूत् क्रकसुन्दस्य शास्तुः मातापि च धनवती सत्यनामा क्षेमो राजा क्षेमावती राजधानी 4 यद् यज्ञदत्त उदपादि ब्राह्मणः पिता अभूत् कनकमुनेर् जिनस्य । मातापि च यशोवती सत्यनामा शोभो राज्%<à>% ø%%भा%%ती राजधानी 5 यद् ब्रह्मदत्त उदपादि ब्राह्मणः पिता अभूद् भगवतः काश्यपस्य %% मातापि च विशाखा सत्यनामा कृकी रा%% बा%%सी राजधानी 6 शुद्धोदनो नाम पिता महर्षेर् माता महामाय प्रभाकरस्य । नगरी तथा ऋद्धा स्फीता सुरम्या कपिलाह्वया yatra jino ^ _ te 7 || #<11. Mnemonic Keywords of This Chapter># उद्दानम् ॥ कल्पो ऽथ आयुर् जातिश् च गोत्रं वृक्षाश् च पञ्चमा । संनिपातो युगम् उपस्थायका पुत्रा माता पिता तथा ॥ (##) ## धर्मता खलु %%इं %%e %%श्य्%<ã>% बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्षाव् अवक्रामति अत्यर्थं तस्मिं समये महापृथिव्%<ã>%चालश् चाभूत् सर्वश् चा%% l%%न स्फुटो ऽभूत् या अपि ता लोकस्य लोकान्तरिका अन्धस्तमा अन्धाकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसाव् एवंमहर्धिकौ महानुभावौ आभ%% आभ्%<आं ना>%नुभवतः ता अपि तस्मिं समये उदारेणावभासेन स्फुटा अभूवं तत्र ये सत्वा उपपन्नास् ते तया आभया अन्योन्यं स%%वं संजान्%%न्ये ऽपि भवंतः सत्वा इहोपपन्ना अन्ये ऽपि भवंतः सत्वा इहोपपन्ना इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ यथापि मेघो %%लः सुसंभृतो बहूदको मारुतवेगमूर्च्छितः तथोपमं कुक्षिम् अवाक्रमं मुनिः शतह्रदां सूर्य इवाभ्युपागतः 1 (##) अवभासयं हि जनतास् सम%%þ पृथूश् च लोकान्तरिकास् तमोवृताः यद् उत्क्रमेत् कुक्षिम् असह्यसन्निभस् तथा तद् आसीद् इयम् अत्र धर्मता 2 ॥ #<[In His Mother's Womb] 2. The Four Devaputras># धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्षाव् अस्थात् ततो ऽस्य शक्रेण देवेन्द्रेण चत्वारो देवपुत्रा मातुर् आरक्षका स्थापिता मा एतां कश्चिद् विहेठयिष्यति म%%y%% वा अमनुष्यो वा इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ ते देवपुत्रा सहिताश् चतुर्दिशं महात्मदेवानुगता यशस्विना । शक्रेण प्रो%%ताः परम्%<à>%र्थदर्शिनो रक्षां कुरुध्वं सुगतस्य मातुः 1 (##) निष्कृष्टशस्त्रायुधखड्गपाणयः सुतीक्ष्णरूपां व्यवलंब्य शक्तिम् मा तां म%%à अथ वापि राक्षसा विहेठयेयुः सुगतस्य मातरम् 2 सा देवगुप्ता वरभूतरक्षिता यशस्विनी देवगणैः सुपालि%% %%त्य् असाव् अप्सरस इव नन्दने तथा तद् आसीद् इयम् अत्र धर्मता 3 ॥ #<3. He is as Pure as a Jewel># धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्षाव् अस्थात् कोशोगत एवास्थाद् अम्रक्षितो गर्भमलेन जुभ्रमलेन रुधिरमलेन अन्यतमान्यतमेन वा अशुचिप्राकृते%% तद्यथा मणिरत्नं का%<÷>%इक%%त्ने उपनिक्षिप्तं नैव मणिरत्नं काशिकरत्नेनोपलिप्यते न काशिकरत्नं मणिरत्नेन इयम् अत्र धर्मता तस्माद् इदम् उच्य्%% ॥ यथ्%<à>%पि तं मणिरत्नं प्रभास्वरं न लिप्यते परमशुचौ हि काशिके । तथोपमः कुक्षिगतो नरोत्तमो न लिप्यते अशुचिकृतेन पण्डितः 1 ॥ (##) #<4. He is Like an EightFaceted Gem># धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्षाव् अस्थात् सर्वम् एनं माता परिपूर्णं कुक्षिगतं पश्यति तद्यथा मणिर् वैडूर्य अष्टांशो j%<à>%तिमां शुद्धो विप्रसन्न अनाविलः पञ्चरङ्गिके सूत्रे अर्पित स्यान् नीले पीते लोहिते अवदाते मांजिष्ठे तं चक्षुष्मां पुरुषो दृष्ट्वा जानीयाद् इदं सूत्रम् अयं मणि%<ःस्>%ऊत्रे म%<णिर् a>%र्पित इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ यथाप्य् असौ वैडूर्यको महामणि प्रभास्वरः सूर्यमरीचिसंनिभः तथोपमं कु%%इग्%%ü नरोत्तमं विपश्यिमाता परिपूर्णम् ãk%<ù>%ate ॥ #<5. He Does Not Fatigue His Mother># धर्मता खलु यस्मिं समये विपश्यी बोधिसत्वस् तुषिताद् देवनिकायाच् च्यवित्वा मातुः कुक्%<ù>%आव् अस्%%à%%d उत बोधि%% इयम् अत्र %%m उच्यते ॥ X _ चासौ कुक्षिम् उपे ^ _ ^ X X _ %%युतः कर्मव्. _ ^ _ ^ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X ते धारयंती i%% धर्मता ॥ (##) #<6. His Mother Keeps the Five Precepts># धर्मता खलु यस्मिं स%% बोधिसत्वस् तु%<ù>%i%% मातुः कुक्षाव् अस्थात् ततो %%दत्तानि यावज्जीवम् अस्य माता प्राणातिपातात् प्रति%%d अब्रह्मचर्यान् मृषाव्%<आदात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरता इय>%m अत्र धर्मता तस्माद् इदम् उच्यते ॥ प्रा%<णान् अह>%ंती ना%% %% भाषेन् न च मद्यपानम् अब्र%% %%माता इयम् अत्र धर्मता ॥ #<7. His Mother Has No Mental Attachment># धर्मता ख%%सत्वस् तु%<षिताद् देव>%n%%कायाच् च्यवित्वा मातुः कु%%बद्धवती यद् उत कामग्%%णो%%संहि%% तस्माद् i%% X _ ^ _ नापि च रज्यते तदा %% %%तुः पुरुषेन मानसं निबध्यते का%%संहित्%% (##) #<[The Bodhisattva's Birth] 8. Birth># %% khalu %%ye विपश्यी बोधिसत्व्%%चाल्%%÷ c%<à>%भूत् स%%v%%÷ c%<à>%y%% l%%रेणावभ्%<आसेन s>%फुटो ऽभ्%<ऊत्>% पू%%न्त्%%þ s%%t%%à i%%ते ॥ उत्पद्%%अमाने पृथिवी प्रकम्पित्%<à>% पृ%%s तथाभा विसृ%% ^ _ ^ X %<|>% X _ ^ _ _ ^ ^ _ ^ शोभते %%था तद् %<आसीद् इयम् अत्र धर्मता ॥>% #<9. The Newborn Bodhisattva is Born Without Stain># %%maye विपश्यी बोधिसत्वो मातुः कुक्षेर् निष्क्रान्त्%%bh%%अमलेन रुधिरम%% इयम् अत्र धर्मता तस्माद् इदम् उच्य%% %% %% लिप्%%अते परमशुचौ %% X _ ^ _ _ ^ ^ _ ^ _ X X चिः सुनिर्धान्तम् इवांशुकाञ्चनम् ॥ #<10. His Mother Gives Birth in the Standing Position># धर्मता खलु यस्मि%<ü>% समये विपश्यी बोधिसत्वो मातुः कुक्षे%% निष्क्रा%%तैव सा क्षत्रिया क्षत्रियं प्रजाता %%r%% धर्मता तस्माद् इदम् उच्यते ॥ (##) न सा निषंणा न निपन्न क्षत्रिया s%%i%%व सा .r. पद् ^ _ ^ _ ^ X %<|>% X _ ^ _ _ वरसत्य विक्रमो जग्राह तं surapatide%% u%%uka || #<[After the Bodhisattva's Birth] 11. He Takes Seven Steps># धर्मता खलु सांप्रतजातो विपश्%%ã %%सत्वः सप्त्%%÷%%इच् चतु%%¤ च व्यवलोकयति वाचञ् च भाषते इयं मे भवे%%इमा जा%% %%v%%तं च छत्रं मण्%%t%% धर्%%स्माद् इद%%च्यते ॥ जातो ह्य् %%ष सप्त पदानि प्रक्रमद् दि _ ^ _ लो%%y%% v%<आचं>% च भाष्%%e %% ÷%%e _ ^ _ _ ^ ^ _ ^ _ ^ X X _ ^ _ _ ^ ^ _ nti deva %<||>% #<12. Warm and Cool Streams Fall from Above># dharm%% kh%%ंप्रतजातस्य विपश्यिनो बोधिसत्वस्य %%t%%रीक्षात् प्र्%%पतिते e%%ओष्ण्%<à>%स्य ये %%धिसत्वं %%यौ i%%r%% ध%%m उच्यते ॥ (##) जाते कुमारे सुमहाभिषट्के %%e %% पतिते a%% X _ ^ _ _ ण च अनाविला च स्नातः s ^ _ _ %%dottamo X %<||>% #<13. A Stream Manifests from a Well># %%मता खल्%%प्रतजातस्य विपश्यिनो बोधिसत्वस्य %%r जन्%%y%<à>%þ पुरस्तां महद् u%% प्रादुर्भूतं वारि विष्यन्दि य%%ता उद्%%यम् अकार्%<ù>%ईद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ कुर्वंति नागास्य सदैवपूजां यस्मिं ^ _ %%यते बोधिसत्वः ते हृष्टा%% तुष्टा मुदिता उदग्रा%<þ>% %%रिं सृजन्तीह अथोदपानम् ॥ #<14. The Deities Scatter Flowers and Play Music># धर्मता खलु सांप्रतजातस्य वि%%y%%नो बोधिसत्वस्य %%e%%लानि पद्मानि कुमुदानि पुण्डरीकाणि अगरुचूर्णानि तगरुचूर्णानि चन्दनचूर्णानि दिव्यानि m%%न्दा%%नि पुष्पाणि क्षिप%% चैलविक्षे%%ü %%r%<षु>%r इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ (##) जाते कुमारे सुमहाभिषट्%%e d.e _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<1>% X _ ^ _ _ %%नुभावम् ईक्ष्य यावत् सुजातो b. ^ _ ^ _ उतः राज् _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<2>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ आं परिपूरयिष्यति X इतीह %%e%% अकनिष्ठवासिन à _ ^ _ _ ^ ùv agh%%ùa _ ^ X %<3 ||>% #<15. Mnemonic Keywords of This Chapter># %% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% %%ti सप्तपदं द्वे वारिधारे उदपान देवता ॥ (##) ## धर्म%%तजातं विपश्यि%%या अनुप्रयच्छ%% कालम् उद्वर्तयितव्यः कालेन कालं स्नापयितव्यः कालेन का%%लेन कालं सम्यक् सु%%गृहीत्वा कालेन कालम् उद्वर्तय%%ले%% काल्%% कालं भोजयति का%% गन्धा लोके मनोज्ञरूपास् तैर् विलिप्य स%%t%% एनं बन्धुमा रा%%नयति इयम् अत्र धर्मता तस्माद् इद%% ॥ X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ m अददत् स धात्र्याः ततो ऽपि _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ y%%ति चैव 1 ये गन्ध लोके सुमनोज्ञर्%<ऊपाः>% X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ भिर् अलङ्कृ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<2>% X बा ^ .à l. सगतं कुमारं पुनः पुन%<þ p>%रेक्ष्%%ù%%जात्%%þ su _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X abhyudyamo _ kula _ ^ .y . nti %<3>% || (##) #<2. The Seer [Two Paths: To Be a Universal Monarch or to Become a Buddha]># धर्मता खलु सांप्रतजातं विपश्य्%%तापितरौ ब्र्%<आः>%m%%d%%÷%%य%% कुमारो द्वा%%इं%<श>%द्भिर् महापुरुषलक्षणैर् यैः समन्वा%%पुरुषस्य द्वे गती %%गारम् अध्यावस%%तुरन्त्यां वि%%र्मिको धर्मराजा सप्तरत्नसमन्वागतः तस्येमाण्य् e%% भवंति तद्यथा चक्र्%%r%%त्न्%% h%%t%%त्नं गृहपतिरत्नं परिणायकरत्न%%प्त्%%मं पू%%स्रं पुत्राणां शूरा%<णा>%ü %%ङ्गरूपिणां प%%s%%कानां स इमाम् एव समुद्रपर्यन्तां m%%नाशस्त्रेण धर्मे%<ण समेनाभिनिर्जित्याध्या>%वसति सचेत् केश्%%m%%श्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छा%%था%%तो भवत्य् अर्हं सम्यक्स%<ü>%बुद्%%o %%घुष्टशब्दो लोके तथ्यं देव s%%मन्वागतः कुमारो द्वात्रिंशद्भिर् म%% विघुष्ट%<श>%b%%o लोके %%यम् अत्र %%र्मता तस्म्%<आद् इद>%m उच्यते ॥ जातं कुमारं सुमहाभिषट्कं ते बो%%त्वम् ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ n%% प्र्%%व्रज्%%t%% राजा भविष्यति चक्रवर्ती 1 (##) X _ ..ü तां _ ^ ^ _ ^ _ X धर्मेण क्षेमेण शिवां वसुन्धराम् यद् _ ^ _ _ ^ ^ _ ^ _ भंत%% X _ ^ _ यं स k. _ .r. m एव 2 y%%t सर्वसौव%%ण स कु ^ _ X X _ ^ _ _ ^ ^ _ ^ नेमि । यद् अस्य पूर्वे पृथिवीं विजेष्यते %%यास्यति 3 सुजात सप्ताङ्गप्रतिष्ठितं ऋजुम् अवदात्%% _ ^ ^ _ ^ _ ^ X %<|>% X _ ^ _ _ ^ ^ _ ^ कुञ्जरं द्वितीयं रत्नं हि भृशं निया%% यः प्रात्%%राशे समयेन मेदिनीं समंततः प्राप्य पुन्%%इर्वर्तते । X _ ^ _ _ ^ ^ _ ^ _ X %%श्वं तृतीयं रत्नं नियास्यति 5 मणिञ् च वैडूर्यम् अयं सुनिर्मलं समंततो योजनम् आवभासते । य%% ^ ^ _ ^ _ ^ X X _ ^ _ _ विमलं नियास्यति 6 या रूपशब्%%ष्व् अथ गन्धस्पर्शे नारी प्रधाना प्र ^ दोत्तमा च । (##) यथान्त अराः सर्वतश् चारुहासिनी त%% X _ ^ _ वैडूर्यं म%<õ>%इरत्नं शिलाप्रवाडं च सुवर्णरू%% ददाति यः श्रेष्ठिवरो महा _ ^ X गृ%%ü ù%%ù%<ठं>% निया%% %% _ ^ _ _ ^ ^ _ ^ _ X ü सेनासु स्थानं गमनं %%इवर्तनम् यो _ तिदक्षः परिणायकोत्तमस् तत् सप्तमं रत्न्%%वर%<ü>% n%%y%<à>%स्य%% 9 %% ^ _ _ ^ ^ _ ^ _ ^ X X _ ^ _ _ ^ ^ _ .गरूप्%%णाम् सचेत् पुनः प्रव्रजत्' आनगारिकां निःसंशयं बुद्धवरो भविष्यति 10 एवंविध e%<ष s>%उतस् तवास्त्%% X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X अन्यतरान्यतरा गतिर् ध्रुवा तथा ह्य् एतं मन्त्रपदेषु दृश्यते 11 ॥ #<[The Thirtytwo Distinguishing Marks of a Great Man]># कतमानि तानि भवंत्%%मारस्य%%ंश्%% महाप्%%रुष%% गती भवतो (##) 'नन्यथा सचेद् अगारम् अध्यावसति पूर्ववद् यावद् विघु%<ष्टश>%b%%o %% %%आदो %%व कुमार i%%ù%%णम् %<1>% अधस् तस्य पादयोश् चक्रे जाते सहस्रारे सनाभिके s%%एमिके सर्वाकार%%r%%पूर्णे इदं म%% %%ङ्गुलिर् देव कुमार इदं महापुरुषस्य महापुरु%<ष>%लक्ष्%%णम् 3 आयतपादपार्ष्णिर् देव %%षलक्%<ष>%णम् 4 मृदुतरुणपाणिपादो देव कुमार मृदुकम् as%%y%%th%<à>% तूलपिचुर् वा कर्पासपि%% %%ईपाणिपादो देव कुमार जालिनी अस्य पा%<णिपाद्>%एषु t%%द्य्%%थाभिजातस्य हंसराज्ञः इद्%%ü %% (##) %%चरणो देव कुमार इदं मः%<à>%पु%%y%% महापु%% देव कुमार i%%णम् 8 अनवनतकायो देव कुमा%%e%%र्जति इदं म%%णम् 9 कोशोगतवस्तिगुह्यो दे%%उमारः k%%स्तिगुह्य्%% तद्यथाभिजातस्य हस्त्या%% वा%<÷>%v%%à%%à%%e%% महापुरुषस्य म%%पुरुषलक्षण%% 10 %%यग्रोधपरिमण्डलो देव %%रो यावत् काये%% तावद् व्यामेन यावद् व्यामेन तावत् कायेन इद%<ü महापुरुषस्>%y%%h%<à>%पुरुषलक्ष%<णम्>% 11 ऊर्ध्वाङ्गरोमा देव कुमार इदं महापुरुष%%य महापुरुषल्%%क्षणम् 12 एकैकरोमा देव कुमार एकैकम् अस्य रोम काये जातं नीलं कुण्डलजातं प्रदक्षिणावर्तम् इदं महापुरुषस्%%a महापुरु%<ष>%लक्षणम् 13 सुवर्णवर्णो देव कुमार%<þ k>%आञ्चन%%दं महापुरुषस्य महापुरुषलक्षणम् 14 %%r दे%% कुमारः (##) सूक्ष्मत्वात् त्वचो रजोजलं काये न संतिष्ठते इदं %%लक्षणम् 15 सप्तोत्सदो देव कुमारः सप्तास्योत्सदा काये जाता द्वौ हस्त्%%यो द्वौ पादयो द्वाव् अंसयोर् एको ग्रीवायाम् इदं महापुरु%<षस्य महापुरुषलक्षणम्>% 16 चितान्तरांसो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 17 सिंहपूर्वार्ध्%%यो देव्%% k%%मा%% इदं महापुरुषस्य %%8 बृहदृजुगात्रो देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 19 सु%%षस्%%पुरुषलक्षणम् 20 %% कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 21 समद%%u%%षलक्ष%<ण>%m 22 अविरडदंतो %% इदं महापुरुषस्य महापुरुषलक्षणम् 23 सुशुक्लदं%<ष्ट्>%रो %%षलक्षणम् 24 सिंह%%r देव कुमार इदं महापुरुषस्य महापुरुषलक्षणम् 25 रसरसाग्र्%%क्षणम् 26 प्रभूततनुजिह्वो देव कुमार प्रभूतत्वाज् जिह्वया मुखा%% जिह्वां %%लं प्रतिच्छा%%य इदं महापुरुषस्य महापुरुषलक्षणम् 2%<7>% (##) %%स्वरो देव कुमारः कलवि%<ङ्कमनोज्ञभाषी दुन्दुभिस्वरनिर्घ्>%o%<षः>% इदं %%m 28 अभिनील%% d%%व कुमार इदं महापुरुषस्य महापुरुषलक्षण%%षलक्षणम् 30 उष्णी%<ष>%शिरा देव k%%मार्%%पुरुषलक्षणम् 31 ऊर्णा चास्य %%रुवो%%णा%%ता इदं महापुरुषस्य महापु%% %%हापुरुषलक्षणानि यै%<þ>% सम%%हापुरुषस्य द्वे %%यथा पूर्ववद् y%<आवद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते>% ॥ हन्ताहं कीर्तयिष्यामि ल%%मुनेः काये%<'स्म्>%इं %%रीरान्तिमधारि%<णः 1>% X X X X ^ _ _ X X X X X ^ _ ^ X %<|>% %%योस् तस्य चक्रे जाते सुसंस्थिते 2 दीर्घाङ्गुलिः s%% bh%%v%%t%%यते । जालिनि X ^ _ _ X X X X X ^ _ ^ X %<3>% X X X X ^ _ _ X X X X X ^ _ ^ X %<|>% X X X ÷ चापि कायेन स्पृशते जानुमण्डलम् %<4>% %% वस्तिगुह्यं X X X X ^ _ ^ X %<|>% X X X X ^ _ _ X X X X X ^ %% X X %%. %<ó>%. %%. %%. %<õ>%. %% X X X X समंततः सूक्ष्मत्वचो ऽसौ भवति सप्त काय्%% %%. _ X %% %%संस्कृतौ 7 (##) चतुष्का दश %%तानां परिपूर्णा अनूनकाः समा अविरड्%<आश् चैव शुक्लाश् चैव सुसंस्थिताः 8>% %% _ X X X %%ताम् प्रभू%%नुजि%% तथा ब्रह्मस्वरो मु X %<9>% %%भिनीलनेत्रो गोपक्ष्मा उष्णीषं चा%% %<ऊर्णा चा>%स्य भ्रुवो%% श्वेता भवति प्रद%%णा 10 द्वे च %%इं%<शत् तथैतानि लक्षणानि मः>%à%%नेः काये%<'स्म्>%i%<ü भाविता>%त्मस्य शरीरान्तिमधारिण%<þ>% 11 %% यस्य विव%%तानि भवंति काये ऽस्म्%% X _ v%%धस्य । राजा विजित्य पृथि%% %%2 स्मृतिमां बहुपुत्रश् च अल्पाबाधश् च पण्डि%%þ लाभी अन्नस्य पानस्य वस्त्रशय्यासनस्य च 13 अभेद्यपरिवारो ऽसौ %%p%%v%% %% देवा मनुजाश् च तथाविधम् 14 अग्र्यो महाधिपत्येषु भवेन् मर्त्यस् तथाविधः असमश् चा%%इसम अतु%%y%%÷ च विनायक 1%<5>% #<3. His Mother Passes Away># %%lu सप्ताहजातस्य विपश्यिनो बोधिसत्वस्य माता जनेत्री कालगता %%लगता त्रिदशे देवनिकाये उपपन्ना इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ विधृत्य मासां हि दशैव कुक्ष्या विपश्यिमाता असमं प्रजाता । (##) कायस्य भेदात् त्रिदशोपप%% d%%v%%काया भगवज्जनेत्री ॥ #<4. The Physical Beauty of the Bodhisattva># धर्मता खलु सांप्रतजातो विपश्यी बोधिसत्वो ऽभिरूपो दर्शनीय प्रासादिको ऽतिक्रान्तश् च मानुष्यकं वर्णम् असंप्राप्तश् च दिव्यं वर्णं निरीक्षमाणा नराश् च नार्यश् च तृप्तिं न गच्छंति a%%ऊनवर्ण्%% तद्%%अथा जांबूनदमयी सुवर्णनिष्का दक्षकर्मारपुत्रपरिमृष्टा आहते पाण्डुकम्बले उपनिक्षिप्ता अत्यर्थं भासते तपते विरोचते एवम् एव सां%

%r%%t%%j%<à>%t%% विपश्यी बोधिसत्वो ऽभिरूपो दर्शनीयो यावद् अनूनवर्णम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ शिशु कुमारो मनसेव निर्म्%% यथापि निष्का कुशलेन निष्ठिता %% निरीक्षमाणा हि नराश् च नार्यस् तृप्तिं न गच्छंति अनूनवर्णम् ॥ #<5. The Attractiveness of the Bodhisattva># धर्मता खलु सांप्रतजातो विपश्यी बोधिसत्वो महाजनकायस्य प्रियश् चाभून् मनापश् च अपीदानीं महाजनकाया अंसेनांसं (##) परिवर्तयंति तद्यथा शारदकं पद्मं महाजनकायस्य प्रियं च भवति मनापं च अपीदानीं महाजनकायः पाणिना पाणिं संवारयति एवम् एव सांप्रतजातो विपश्यी बोधि%%v%% m%%हाजनकायस्य प्रियश् चाभून् मनापश् च अपीदानीं महाजनकायः अंसेनांस%<ü>% परिवर्तयति इयम् अत्र धर्मता तस्मा%%m उच्यते ॥ प्रियो मनापो महतो जनस्य तदा विपश्यी दहरस् समानः अंसेन चांसं परिवर्तयंति पद्मं यथा शारदकं सुजातम् ॥ #<[The Bodhisattva's Youth]># #<6. The Bodhisattva's Eyes Do Not Blink># dha%%मता खलु विपश्यी बोधिसत्वो ऽनिमिषो रूपाणि %%i न %%इमिषति । तद्यथा देवास् त्रिदशोपपन्नका इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ नासौ कुमारो निमिषं हि पश्यति यथापि देवास् त्रिदशोपपन्नकाः दृष्ट्वेह रूपाणि मनोरमाणि अथापि दृष्ट्वा अमनोरमाणि ॥ (##) #<7. His Maturation># धर्मता खलु विपश्यी बोधिसत्वः कर्मविपाकजेन दिव्येन चक्षुषा समन्व्%<आग>%तो येन स %%श्यति दिवा च रात्रौ च समंतयोजनम् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ विपाकजं तस्य बभूव चक्षुर् दिव्यं वि%<शुद्धं वि>%मलं प्रभास्वरम् येनासौ पश्य%% बोधिसत्वो दिवा च रात्रौ ca samantayojanam || #<8. The Beauty of His Voice># धर्मता खलु विपश्यी बोधिसत्वो वल्गुस्वरश् चाभून् मनोज्ञस्वरश् च कलविङ्कमनोज्ञ्%%bh%<आषी च>% दुन्दुभिस्वरनिर्घोषश् च तद्यथा हैमवतः शकुन्तो वल्ग्%%स्वर्%%रश् च कल्%%ओज्%<ञभ्>%आषी च d%%रनिर्घोषश् च एवम् एव विपश्यी बोधि%%ल्गुस्वरश् चाभून् मनोज्ञस्वरश् च %%मनोज्ञभा%<षी च दुन्दुभिस्वरनिर्घोषश् च इयम् अत्र धर्मता>% तस्माद् इदम् उच्यते ॥ %%सौ हैमवतः शकुन्तो निकूजते कु%%उमरसेन मत्तः (##) तथैव वल्गुकलविङ्कभाषी %%y %%भूद् अप्रतिकूलभाषी ॥ #<9. Becoming Sagacious># धर्मता खलु विपश्यी बोधिसत्वः पण्डितो ऽभूद् %%यक्तो मेधावी त%%r%% अपीदानीं पितुर् बन्धुम%% 'र्थकरणे निषद्य गम्भीरान् अर्थान् निस्तारयति इयम् अत्र धर्मता तस्माद् इद%% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ तोयाम्बुधर इव सागरः अनुशिष्टवान् बन्धुमतीनिकेते नैकां जनां जानपदांश् च क्षत्रियान् %<1>% हितानुकम्पं सम् ^ _ ^ _ ^ X X _ ^ _ _ ^ ^ _ ^ _ दः ततः समाज्ञा उदपादि भद्रिका भूयो विपश्यीति समंतचक्षुः 2 ॥ #<10. The Four Excursions [On Seeing an Old Man]># धर्मता खलु विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकाम%<þ सारथिम् आमन्त्रयति>% %%r%%थे क्षिप्रं भद्रं यानम् u%%नभूमिं निर्यास्यामि (##) एवं देवेति सारथिर् विपश्यिनो बोधिसत्वस्य प्रतिश्रुत्य्%% क्षिप्रं भद्रं यानं योजयित्वा येन %%p%%श्यी बोधिसत्वस् ते%% विपश्यिनं बोधि%%m इदम् अवोचत् युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यते । अथ विपश्यी बोधिसत्वो भद्रं यानम् a%%d विपश्यी बोधिसत्व उद्यानभूमिं निर्यायं पुरुषं कुब्जं गोपानसीवङ्गं दण्डम् अव%<ù>%ñ%%भ्य पुरतः प्रवेपमानेन कायेन गच्छन्तम् %%ष्ट्वा च पुनः %%मं%% %% सारथे पुरुषः कुब्जो गोपानसीवङ्क दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति केशाश् चास्य वि%%णा न तथ्%<à>%न्य्%% %%व पुरुषो %%o नाम किम् एष सारथे जीर्णो नाम अनेन देव पुरुषेण न चिरां मर्तव्य्%%विष्यति स एष देव जीर्णो नाम %% j%%राधर्मा जराधर्मतां चानतीतः देवो ऽपि जराधर्मा जराधर्मतां चानतीतः तेन%%i सारथे प्रतिनिवर्तय रथम् अंतःपुरम् एव गच्छ यद् अहम् अंतःपुरमध्य%%त एत्%%m %%वार्थं चिन्तयिष्याम्%% जरां k%%लाहम् अव्यतिवृत्तः प्रतिनिवर्तयति सारथी रथ्%%पुरम् एव याति तत्रेदानीं विपश्यी बोधिसत्वो ऽन्तःपु%% (##) अथाप्रतीतः करुणानि ध्याति j%%रा%<ü>% किलाहम् अव्यतिवृत्त इयम् अत्र धर्मता तस्माद् इदम् उच्यते । | पुरुषं दृष्ट्वेह व्यतीतयौवनं जीर्णातुरं पलितं दण्डपाणिम् अथाप्रतीतः करुणानि ध्याति जरां किलाहं नोपा%%इवृत्तः ॥ #<[The King's Perturbation 1]># atha बन्धुमा राजा सारथिम् आमन्त्रयति कच्चित् सारथे कुमार आप्तमनस्क उद्यानभूमिं गतः अभिरतो वा उद्याने नो देव । अद्राक्षीद् देव कुमार उद्यानभूमिं निर्यायं पुरुषं कुब्जं गोपानसीवङ्कं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तं । दृष्ट्वा च पुनर् माम् आमंत्रयति किम् एष सारथे पुरुषः कुब्जो गोपानसीवङ्को दण्ड्%%m अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति केशाश् चास्य विवर्णा न तथान्येषां तम् एनम् (##) एवं वदामि एष %%e%%उरुष्%% जीर्णो नाम स e%%m आः%% k%%m %%ष सारथे जीर्णो नाम तम् एनम् एवं वदामि अनेन देव पुरुषेण न चिरा मर्तव्यं भविष्यति स एष देव जीर्णो नाम स एवम् आह अह%%p%% सा%% जराधर्मतां चानतीतः तम् एनम् एवं वदामि देवो ऽपि जराधर्मा जराधर्मतां चानतीतः स एवम् आह तेन हि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि जरां किलाहम् अव्यतिवृत्तः स एष देव कुमार अन्तःपुरमध्यगत अथाप्रतीतः करुणानि ध्याति जरां किलाहम् अव्यतिवृत्तः अथ बन्धुमतो राज्ञ एतद् अभवन् मा हैव ब्राह्मणानां नैमित्तानां विवञ्चनानां वचनं भूतं सत्यं भविष्यति मा हैव कुमारः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति यन्व् अहम् अस्य भूयस्या मात्रया पञ्च कामगुणान् अनुप्रदद्याम् अप्य् एव रतो न प्रव्रजेत । (##) अथ बन्धुमा राजा विपश्यिन्%% बोधिसत्वाय भूयस्या मात्रया पञ्च कामगुणान् अनुप्रयच्छति अप्य् एव रतो न प्रव्रजेत इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ श्रुत्वा स संग्राहकवाक्यम् एवं पिता विपश्यिस्य प्रियस्य बन्धुमा । ददौ ततः कामगुणां हि पंच रतो ह्य् असौ येषु na pravrajeta ॥ #<[On Seeing a Sick Man]># धर्मता खलु विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकामः सारथिम् आमंत्रयति पूर्ववद् यावद् अद्राक्षीद् विपश्यी बोधिसत्व उद्यानभूमिं निर्यायं पुरुषम् उत्पाण्डूत्पाण्डुकं कृशं रुक्षं दुर्वर्णं व्यतिभिन्नेन्द्रियं नो च निबन्धनीयं बहुजनस्य चक्षुषो दर्शन्%<à>%य दृष्ट्वा च पुनः सारथिम् आमन्त्रयति (##) किम् एष सारथे पुरुष उत्पण्डूत्पाण्डुकः कृश रुक्षो दुर्वर्ण व्यतिभिन्नेन्द्रिय नो च निबन्धनीयो बहुजनस्य चक्षुषो दर्शनाय एष देव पुरुषो व्याधितो नाम किम् एष सारथे व्याधितो नाम अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति स एष देव व्याधितो नाम अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चा%%ईतः देवो%<'p>%i %%आधिध%%धिधर्मतां चानतीतः तेन हि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं %%y%<आमि v>%y%<आधिं>% k%%l%<आह>%m अव्यतिवृत्तः प्रतिनिवर्तयति सारथी रथम् अन्तःपुरम् एव याति तत्रेदानीं विपश्यी बोधिसत्व अन्तःपुरमध्यगत अथाप्रतीतः करुणानि ध्याति व्याध्%% k%%लाहम् अव्यतिवृत्तः इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ दृष्ट्वेह रोगेण विषक्तरूपं पाण्डुं मनुष्यं कृशम् अस्वतन्त्रम् अथाप्रतीतः करुणानि ध्य्%<à>%ति व्याधिं किलाहं नोपातिवृत्त ॥ (##) #<[The King's Perturbation 2]># atha बन्धुमा राजा सारथिम् आमंत्रयति कच्चित् सारथे कुमार आप्तमनस्क उद्यानभूमिं गत अभिरतो वा उद्याने नो देव अद्राक्षीद् देव कुमार उद्यानभूमिं निर्य्%<à>%यं पुरुषम् उत्पाण्डूत्पाण्डुकं कृशं रुक्षं दुर्वर्णं व्य%%इभिन्नेन्द्रियं नो च निबन्धनीयं बहुजनस्य चक्षुषो दर्शनाय दृष्ट्वा च पुनर् माम् आमंत्रयति किम् एष सारथे पुरुष उत्पाण्डूत्पाण्डुकः कृश रुक्ष दुर्वर्ण व्यतिभिन्नेन्द्रिय नो च निबन्धनीय बहुजनस्य चक्षुषो दर्शनाय तम् एनम् एवं वदामि एष देव पुरुषो व्याधितो नाम स एवम् आह किम् एष सारथे व्याधितो नाम तम् एनम् एवं वदामि अनेन देव पुरुषेण स्थान्%%m %%तद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति स एष देव व्याधितो नाम स एवम् आह अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतीतः %%m एनम् एवं वदामि देवो ऽपि व्याधिधर्मा व्याधिधर्मतां चानतीतः स एवम् आह तेन हि सारथे प्रतिनिवर्तय (##) रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि व्याधिं किलाहम् अव्यतिवृत्तः स एष देव कुमार अन्तःपुरम्%%ध्य्%%ग%% अथाप्रतीतः करुणानि ध्याति व्याधिं किलाहम् %%व्यतिवृत्तः अथ बन्धुमतो राज्ञ एतद् अभवं मा हैव ब्राह्मणानां नैमित्तानां पूर्व%% इयम् अत्र धर्%%d इदम् उच्यते ॥ रूपाणि शब्दांश् च तथैव गन्धां रसान् अथ स्पर्शगुणोपपन्नां । ददौ ततः kà%% h%% p%% rato h%% asau ye%<ùu na pravrajeta ||>% #<[Seeing a Corpse]># %% khalu विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकाम सारथिम् आमंत्रयति पूर्ववद् अद्राक्षीद् विप्%%y%<ã बोधिसत्व उद्>%y%<आनभूमिं नि>%र्या%%वितानं विततं शिविका च प्रगृहीता उल्का च पुरतो नीयते महाजनकायश् च पुरतो गच्छति नार्यश् च प्रकीर्णकेश्यो (##) रुदन्त्य्%% पृष्ठतः पृ%<ष्ठतः स>%मनुबद्धा दृष्ट्वा च पुनः सारथिम् आमंत्रयति किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च पूर्ववत् पृष्ठ%% पृष्ठ्%%नुबद्धा एष देव पुरुषो मृतो नाम किम् एष सारथे मृतो नाम एष देव पुरुषो न भूयः प्रियौ मातापितरौ द्रक्ष्यति प्रियम् अपि m%<à>%t%<à>%पि%% पुरुषं न द्रक्ष्यतः स एष देव मृतो नाम अहम् अपि सारथे मरणधर्मा मरणधर्मत्ठचानतीतः देवो ऽपि मरणधर्मा मरणधर्मत्%<à>%¤ चानतीत्%% %%i सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एतम् एवार्थं चिन्तयिष्यामि मरणं किलाहम् अव्यतिवृत्तः प्रतिनिवर्%%ति सारथी रथम् अन्तःपुरम् एव याति तत्रेदानी%<ü>% विपश्यी बोधिसत्व अन्तःपुरमध्यगत अथाप्रतीतः करुणानि ध्याति मरणं किलाहम् अव्यतिवृत्त इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ पुरुषं दृष्ट्वेह व्यतीतचेतसं मृतं विसंज्ञं कृतमायुषक्षयम् (##) अथाप्रतीतः करुणानि ध्याति m%%रणं कि%% नोपातिवृत्त ॥ #<[The King's Perturbation 3]># atha बन्धुमा राजा सारथिम् आमंत्रयति कच्चित् सारथे कुमार आप्तमनस्क उद्यानभूमिं गत अभिरतो वा उद्%%अने नो %% अद्राक्षीद् देव कुमार उद्यानभूमिं निर्यायं नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च पूर्ववद् यावत् पृष्ठतः पृष्ठतः सम्%%नुब%% पुनर् माम् आमंत्रयति किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततं शिविका च पूर्ववत् पृष्ठतः पृष्ठतः समनुबद्%%à %%m एनम् एवं व%%व पुरुषो मृतो नाम स एवम् आह किम् एष सारथे मृतो नाम तम् एनम् एवं वदामि एष देव पुरुषो न भूयः प्रियौ मातापितरौ द्रक्ष्यति प्रियम् अपि मातापितरौ एतं पुरुषं न द्रक्ष्यत स एष देव मृतो नाम स एवम् आह अहम् अपि सारथे मरणधर्मा मरणधर्मतां चानतीतः तम् एनम् एवं (##) व%% देवो ऽपि मरणधर्मा मरणधर्मतां चानतीतः स एवम् आह तेन हि सारथे प्रतिनिवर्तय रथम् अन्तःपुरम् एव गच्छ यद् अहम् अन्तःपुरमध्यगत एत्%%m एवार्थं चिन्तयिष्यामि मरणं किलाहम् अव्यतिवृत्तः स एष देव कुमार अन्तःपुरमध्यगत अथाप्रतीतः करुणानि ध्याति मरणं किलाहम् अव्यतिवृत्तः अथ बन्धुमतो राज्ञ एतद् अभवं मा हैव ब्राह्मणानां नैमित्तानां पूर्ववद् यावद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ पुरोत्तमे नगरवरे सुरम्ये तदा विपश्यी दहरः समानः आमोदते कामगुणैर् हि पञ्चभिः sahasranetra iva Nandane vane || #<[Seeing an Ascetic]># धर्मता खलु विपश्यी बोधिसत्व उद्यानभूमिं निर्यातुकामः सारथिम् आमंत्रयति पूर्ववद् यावद् अद्राक्षीद् विपश्यी बोधिसत्व उद्यानभूमिं निर्यायं पुरुषं मुण्डं कपालपाणिम् अनुवेश्मानुवेश्म कुलान्य् उपसंक्रमन्तं दृष्ट्वा च पुनः सारथिम् आमंत्रयति (##) किम् एष सारथे पुरुष मुण्डः कपालपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसंक्रामति वस्त्राणि चास्य विवर्णानि न तथान्येषाम् एष देव प्रव्रजितो नाम किम् एष सारथे प्रव्रजितो नाम एष देव पुरुषः साधु दमः साधु संयमः साध्व् अर्थचर्या साधु धर्मचर्या साधु कुशलचर्या साधु कल्याणचर्येति केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः स एष देव प्रव्रजितो नाम । तेन हि सारथे येन स प्रव्रजितस् तेन रथं प्रेरय एवं देवेति सारथिर् विपश्यिनो बोधिसत्वस्य प्रतिश्रुत्य येन स प्रव्रजितस् तेन रथं प्रेरयति । अथ विपश्यी बोधिसत्वस् तं प्रव्रजितम् इदम् अवोचत् कः पुनस् त्वं भोः पुरुष मुण्डः कपालपाणि अनुवेश्मानुवेश्म कुलान्य् उपसंक्रामसि वस्त्राणि च ते विवर्णानि न तथान्येषाम् अहं कुमार प्रव्रजितो नाम यथा कथं त्वं भोः पुरुष प्रव्रजितो नाम । अहं कुमार साधु दमः साधु संयमः साध्व् अर्थचर्या साधु धर्मचर्या साधु कुशलचर्या साधु कल्याणचर्येति केशश्मश्रूण्य् (##) अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः सो ऽहं प्रव्रजितो नाम । साधु त्वं भोः पुरुष अर्थ्%%र्मच्%%र्या कुशलचर्या कल्याणचर्येति केशश्मश्रूण्य् a%%तार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारि%% pr%%vr%%j%% tena hi त्वं सारथे इमं च रथम् इमानि चाभरणानि अस्माकं ज्ञातिभ्यो ऽनुप्रयच्छ अहम् अपि च कामगुणां प्रहाय इहैव प्रव्रज्याम् अभ्युपगमिष्यामि इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ इमं रथं चाभरणानि चैव अनुप्रयच्छ मम ज्ञातिकेभ्यः क्षिप्रम् अहं काम%%णां प्रहाय इहैव प्रव्रज्याम् उपाग%%इष्ये ॥ #<[Renunciation]># तत्रेदानीं विपश्यी बोधिसत्वो जीर्णं च दृष्ट्वा व्याधितं च दृष्ट्वा मृतं च दृष्ट्वा काषायधारिणं प्रव्रजितं च दृष्ट्वा p%%r%%ज्या%<ü>% तत्र समुपागतो ऽसौ इयम् अत्र धर्म्%%ता तस्माद् इदम् उच्यते ॥ जीर्ण्ठच दृष्ट्वा दुःखितं व्याधितं च मृतञ् च दृष्ट्वा समतीतचेतसम् (##) काषा%%कण्ठं प्रव्रजित च वीक्ष्य तत्रैव प्रव्रज्याम् उपागतो 'sau ॥ #<11. Mnemonic Keywords of This Chapter># उद्दानम् ॥ धात्री ब्राह्मण माता च अभिरूपो मनापता । अनिमिषो विपाकधर्मश् च वल्गुस्व%%þ प%<ण्डित>%÷ च उद्यानम् ॥ (##) ## अश्रौषुर् बन्धुमत्यां राजधान्याम् अशीतिप्राणसहस्राणि विपश्यी बोधिसत्वः केशश्मश्रूण्य् अवतार्य काषायाणि vast%%àõ%%dya samyag eva श्रद्धया अगाराद् अनगारिकां प्रव्रजि%% श्रुत्वा च पुनर् एषाम् एतद् अभवन् न बतावरो धर्मो भविष्यति नावरं धर्माख्यानं %% विपश्यी बोधिसत्वस् तथा सुकुमारस् तथा सुखैषि केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्र%%r%% %% c%% पुनस् ते ऽपि केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आछाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां p%%अव्%%a%% इयम् a%% धर्म%%à%% i%% %<आश्>%चर्यरूपं प्रतिभाति मे तद् यावत् सुसंवेजकाः शुद्धसत्वा विपश्यिनं प्रव्रजितं हि श्रुत्वा tatraiva pravra%% #<2. The Eightythousand Disciples Leave on Peregrination># %%th%<à÷ã>%t%%r bh%% bodhisatvas tenopajagmur upetya विपश्यिनो बोधिसत्वस्य पादौ शिरसा वन्दित्वा एकान्ते न्यषीदंन् एकान्तनिषंणान्य् अशीतिर् भिक्षुसहस्राणि विपश्यी बोध्%%र्म्या कथया सन्दर्शयति स%%दापयति समुत्तेजयति संप्रहर्षयति । अथ विपश्यिनो बोधिसत्वस्यैतद् अभवन् न मम प्रतिरू%%ü %%या%%हम् अननुप्राप्तस्वकार्थ एव समान श्रावकैर् आकीर्णो विहरेयं यन्व् अहं श्रावकान् उद्योजयेयं चरत भिक्षवश् चर्यां (##) बहुज%%हि%% बः%%जनसुखाय लोकानुकंपाय अर्थाय हिताय सुखाय देवमनुष्याणां यदा यूयं शृणुथ विपश्यी बोधिसत्व अनुत्तरां सम्यक्संबोधिम् अभि%%u%%÷%%यति बन्धुमत्यां राजधान्यां धर्मं तदा यूयम् आगच्छत बन्धुमत्यां राजधानीं धर्मश्रवणाय अथ विपश्यी बोधिसत्व श्रावकान् उद्योजयति चरत भिक्षवश् चर्यां पूर्ववद् यावद् धर्मश्रवणाय । अथ विपश्यिनो बोधिसत्वस्य श्रावका विपश्यिना बोधिसत्वेनोद्योजिता जनपदचर्यां प्रक्रान्ता इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ अन्येन ते प्रव्रजिता अचार्षुर् उच्छेन भिक्षाचर्येण जीविकाम् अन्येन शूरो द्विपदोत्तमस् तदा एषत्य् आदीप्तशिर इव निर्वृतिम् ॥ #<3. The Bodhisattva Sits under the Bodhi Tree># atha विपश्यी बोधिसत्वो यावसिकस्य पुरुषस्य सकाशात् तृणान्य् आदाय येन बोधिमूलं तेनोपजगाम उपेत्य स्वयम् एव तृणसंस्तरकं संस्तीर्य न्यषीदत् पर्यं%%m आभ्%%y%% ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य चित्तम् उत्पादयति वाचं च भाषते तावन् न भेत्स्यामि पर्यंकं यावद् अप्राप्ता%%r%%v%%क्ष्%% %% तावन् न भिनत्ति पर्यङ्गं यावद् अप्राप्तास्रवक्षय इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ पर्यङ्गम् आभुज्य ततो निषण्णो द्रुममूले महर्%<ù>%e%%ण्डे । दुःखं जरामरणम् इदं विदित्वा निर्वाणशान्तत्वम् अहं प्रपद्ये 1 न भिनद्मि पर्यंगम् अहं ह्य् अलब्ध्%%à %%ü बो%%m अनु ^ _ X þ (##) इत्य् e%% _ _ ^ ^ _ %%श्यी न स्रंसयति वीर्यम् अलब्धनिर्वृतिः %<2>% ॥ #<4. The Realization of Dependent Origination [The Pravçtti Process]># atha Vi%%syai%%पादि कृछ्रं बतायं लोक आपन्नो %%d %%t%% j%<à>%यत्%% 'पि %% यथाभूतं न प्रजानन्ति । तस्यैत्%%d %%भवत् k%% यथाभूतस्याभिसमय उदपादि । जा%%आं%% %%r भवति किंप्%%अत्यया च पुनर् जाति तस्य योनिशो मनसिकुर्वत एवं यथ्%<आभू>%तस्य्%<à>%भिसमय उदपादि । भवे सति जाति%% भ%%या च p%%नर् जाति तस्यैतद् अभवत् कस्मिं नु सति भवो भवति किंप्रत्ययश् c%% पुनर् भवः तस्य योनिशो मनसिकुर्वत एवं यथ्%<आभूतस्याभिसम>%य उदपादि । उपादाने सति भवो भवति उपादानप्रत्ययश् च पुनर् भवः (##) तस्यैतद् अभवत् कस्मिं नु सति उपादानं भवति किंप्रत्ययं च पुनर् उपादान्%%ü तस्%% योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि । तृ%<ù>%õ%<आयां स>%त्याम् उपादा%%ü भवति तृष्णाप्रत्ययं च p%%नर् उपादानं तस्यैतद् अभवत् कस्म्%%ü नु सति तृष्णा भवति किंप्रत्यया च पुनस् तृ%<ù>%õ%<à तस्य यो>%निशो मनसिकुर्वत एवं यथाभ्%<å>%तस्%%à%%दपादि %% वेदनायां सत्य्%<à>%ü %%ष्णा भवति वेदनाप्रत्यया च पुनस् तृष्णा tasyaitad abhavat kasm%%ü nu sa%%ti %%ü%

%r%%त्य्%%y%<à>% च पुनर् वेदन्%<à>% तस्य यो%%÷%% मन्%%र्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शे सति वेद्%%ना bh%%पर्शप्रत्यया च पुनर् वेदना । तस्यैतद् अभवत् क%% स्पर्शो भव%% किंप्रत्ययश् च पुन स्पर्शः तस्य योन्%%शो मनसिकुर्वत एवं यथाभूतस्याभिसमय %%ति स्पर्शो भवति षडायतनप्रत्ययश् च पुन स्पर्शः तस्यैतद् अभवत् कस्मिं नु सति षडायतनं %% पुनः षडायतनं तस्य योनिशो मन्%%s%%कु%%त एवं यथाभूतस्याभिसमय उदपादि । नामरूपे सति षडायतनं भवति नामरूपप्रत्ययं च पुनः षडा%%ü तस्यैतद् अभवत् कस्मिं नु सति नामरूपं भवति किंप्रत्ययं च पुनर् नामरूपं तस्य योनिशो मनस्%%कु%%वं यथा%%t%%य u%%i । विज्%<¤>%à%%e s%%i %%रूपं %% वि%%नप्रत्ययं च पुनर् नामरूपं तस्यैतद् अभवत् क%%मिं %% सति विज्ञानं bh%%वति किंप्रत्य%%ü च पुन%%¤%<आनम्>% तस्य y%%n%%÷%% m%%n%%त एव्%% यथाभूतस्याभिसमय उदपादि । नामरू%

%e सति विज्ञानं भ%% नामरूपप्रत्ययञ्%%a पुनर् विज्ञा%%अं (##) तस्य विज्ञानात् %

%रत्यु%% m%<आनसं>% नातः परतो व्यतिवर्तते यद् उत नामरूपप्रत्ययं विज्ञानं विज्ञानप्र%%यं नामरूप्%%ü %%मरू%%त्ययं षडायतनं षडायतनप्रत्यय्%%þ स्प्%%र्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् u%

%à%%नप्रत्ययो bh%%वप्रत्यया जाति जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखद्%%नस्योपायासा संभवंत्य् एवम् अस्य केवल्%%स्य महतो दुःखस्क%%स्य समुदयो भवति । #<[थे निवृत्ति Process]># tasyaitad abhavat kasmi%<ü>% nv asati जरामरणं न भवति कस्य निरोधाज् जरामरणनिरोधः तस्य योनिशो मनसिकुर्व%%वं यथाभूत%%याभिसमय उदपादि । जात्याम् असत्यां जरामरणं न भ%%ति जातिनिरोधाज् जरामरणनिरोधः तस्यैतद् अभवत् कस्मिं न्व् असति %% n%% भवति क%% n%%रोधाज् जातिनिरोधः %%स्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि । भवे असति जातिर् न भवति भवनिरो%%धः तस्यैतद् अभ्%%व%%s%%i%<ü न्व् a>%सति भवो %% भव%% कस्य निरोधाद् भ%%निरोधः तस्य योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय u%%वनि%%धः तस्यैतद्%%t कस्मि%<ü>% न्व् असति उपाद्%<à>%नं न भवति कस्य निरोधाद् उपादाननिरोध्%%पादि %% तृष्णाया%%सत्याम् उपादान%<ü>% न भव्%%i %%आदा%%नि%% %%स्यैतद् a%% यो%%r%%वं %% (##) %% %% %% %% %%रो%%d विज्ञान्%%n%%r%%धः तस्यैतद्%%bh%%वत् क%%v%%भूतस्याभिसमय उदपादि %% अविद्य्%<à>%याम् अस%%y%<à>%ü स%<ü>%स्कारा न %%ति अविद्य्%<à>%नि%%आत् स%<ंस्कारनिरोधः इति अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरो>%dh%<à>%d विज्ञाननिरोधो: विज्ञाननिरोधान् नामरूपनिरोधो: नामरूपनिरोधात् षडायतननिरोधः षडायतनन्%%धात् स्पर्शनिरो%% स्प्%%÷%%रोधाद् वे%%नानिरो%%दनानिरोधात् तृष्णानिरोधः (##) तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधो: भवनिरोधाज् जातिनिरोधो: जातिनिरोधाज् जरामरणनिरोधः शोक%%रिदेवदुःखदौर्मनस्योपायासा निरुध्यंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति इयम् अत्र धर्मता तस्माद् इद%%च्य%%e ॥ इमां कथां परिषदि वर्तमानां महानुशंसां वदत शृणुध्वम् या बोधिसत्वस्य बभूव पूर्वे धर्मेष्व् अवेक्षा अननुश्रुतेषु 1 %%हो%% ^ ^ तस्य ध्यायतो विपश्यिनो ऽभून् मनसाभिचिन्तितम् कुतोनिदानं मरणं जरा च संभवति नानाविविधं च दुःखम् 2 तस्यैकम् एकाग्रमनस्य ध्या%% X _ ^ _ र्य्. m %%दपादि ज्ञानम् जातिनिदानं मरणं जरा च संभवति नानाविविधं च दुःखम् 3 जातिर् अथैषा%% k%%तोनिदा%%à %%इंप्रत्%%e%% %%n%<à>% भवमूलिका च जातिर् भ%%प्रत्ययतां प्रतीत्य 4 उपाददानः पुनस् तत्र तत्र पुनर्भवं v. ^ ^ _ प्र्%%t%% X _ ^ _ _ ^ ^ _ ^ _ X X _ %%नम् इदं प्रतीत्य 5 (##) प्रभूतभक्षस्य हि पावकस्य समीरितं वायुवशाद् यथार्चि । एवम् उपादा%%m इदं हि भवति तृष्णानिदानं ज्वल्%%ति यथा%% 6 %%r वेदयितं प्रतीत्य उत्पद्यते जालिनी दुःखमूलिका । विषक्ति%% सरिता सीवनी च सुखेन दुःखेन च संप्रयुक्ता 7 स्पर्शस् तथ्%% प्रतीत्य उत्पद्यते वेदयितं नराणाम् साता असाता अथ वाप्य् उपेक्षा तिस्र इमा वेदना स्पर्शसंभवा 8 स्पर्शस् तथैवायत्%%नं%

%r%%ईत्य उत्पद्यते सो ऽपि हितस्य हेतुः चक्षुश् च श्रोत्रं च तथैव घ्राणं जिह्वा च कायश् च मनश् च षष्ठम् 9 इदं हि षडायतनं सहे%%कम् उत्पद्यते नाम्%%रूपं प्रतीत्य । रिक्तं च तुच्छञ् च असारकञ् च अनाश्वासिकं विपरिणामधर्मम् 10 नाम च %%ऊपं च कुतोनि%%नं किंप्रत्ययं%%þ p%%नर् %%स्य हेतुः इत्%% e%%m अर्थ%<ü>% परिचिन्तयानो ददर्श विज्ञाननिदानम् एव 11 विज्ञानम् एत%% c%% कुत्%%निदान%<ü>% कि%<ü>%p%%अत्ययं कः पुनर् अस्य हेतुः इत्य् एतम् अर्थ%<ü>% प्रवणे विचिन्त्य ददर्श संस्कारनिदानम् एव 12 कृत्स्नं च संस्कारगतं यद् एतत् किंप्रत्ययं कः पुनर् अस्य हेतुः इत्य् एतम् अर्थं भगवां विपश्यी ददर्श अज्ञाननिदानम् एव 13 (##) एवम् इदं भवति सहेतुकं भृशं सप्रत्ययम् अस्ति निदानम् अस्य । तस्माद् दुःखे विपरिणामधर्मे ज्ञात्वा पिपासां विनयन्ति पण्डिता 14 तद् इदं हि देवैर् न कृतं न मानुषैर् न चेश्वरैर् निर्मितं नाभिवाद्यैः प्रत्येति विद्वां कुशलस्मृतश् च दुःखस्य ज्ञात्वा प्रभवं शमं च 15 अज्ञानम् एतच् च यदा निरुध्यते इमे ऽपि संस्कारस् तदा न सन्ति । इमे ऽपि संस्कार यदा न सन्ति इदं च विज्ञानम् अथो निरुध्यते 16 विज्ञानम् एतच् च यदा निरुध्यते नाम च रूपं च ततो निरुध्यते । नाम च रूपं च यदा अशेषं निरुध्यते नायतनानि सन्ति 17 इमानि चेद् आयतनान्य् अशेषं यदा निरुध्यंति न सन्ति स्पर्शा । स्पर्शेष्व् असत्सु न भवंति वेदना अवेदयानस्य न संति तृष्णा 18 तृष्णानिरोधान् नोपाददाति अनुपाददानस्य भवा न सन्ति । भवस्य चाध्यस्तगमान् निरोधाज् जातिः कदाचिन् न कथंचिद् अस्ति 19 (##) जातेर् निरोधान् मरणं जरा च शोकश् च दुःखं परिदेवितं च । सर्वस्य चाध्यस्तगमो निरोधश् चक्षुष्मता एवम् इदं निबुद्धम् 20 गंभीरम् एतं निपुणं सुदुर्दृशं प्रतीत्यसमुत्पादम् अवैति शास्ता । अस्मिं सतीदं हि सदा प्रवर्तते असति च तस्मिं हि सदा न भवति 21 यदा प्रजानाति यतोनिदानं यां प्रत्ययान् आयतनानि सन्ति । न तस्य भूय इतो बहिर्धा पर्येषणा भवति स्वयं विदित्वा 22 यदा च तं पश्यत्य् आत्मनैव न नाम भवति परिव%%तकः सः प्रहाय मोहम् उदपादि ज्ञानं दुःखस्य ज्ञात्वा प्रभवं शमं च 23 चित्तं यदा चैतसिकाश् च धर्मा अनित्यतस् सुविदिता भवन्ति । हीनं प्रणीतं च यद् अस्ति रूपं सम्यग्दृशो वेत्ति प्रलोपधर्मम् 24 यम् आह दुःखोपनयं सुखावहं मार्गं शिवं यातुम् अनन्यनेय%% .ऐ _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|| 2>%5 (##) या वा अकोप्या अतुला अनङ्गणा विरा ^ _ _ ^ ^ _ ^ _ ^ X %<|>% X कः स _ _ ^ ^ _ ^ _ ^ X X _ ^ _ _ ^ ^ _ ^ _ X %<26>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ कुलेषु %% वालम् इव तिरो विततक्षुरेण प्रति ^ _ _ ^ ^ _ ^ _ X %<27>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ विगतास्य संज्ञा । nà%%àn ^ _ _ ^ ^ _ ^ _ ùe sa ràùñç _ _ ^ ^ _ ^ _ X %<2>%8 || #<5. The Four Noble Truths># तत्रेदानीं विपश्यी बोधिस%%वो जरामरण%%आक्षीज् जरामरणस%%रोधं जरा%%व%% वेदनां स्पर्शं षडायतनं नामरूपं विज्ञानं संस्कारा%%द्राक्षीत् स%<ü>%स्कारसमु%%यं संस्कारनिरोधं संस्कार%%n%<ã>%ü प्रतिप%%द्राक्षीत् रूपम् अद्राक्षीद् रूपसमुदयं रूपनिरो%% रूपनि%%ओधगामिनीं प्रतिपदम् अद्राक्षीत् वेदनां संज्ञां संस्कारां विज्ञा%%द्राक्षीत् विज्ञानसमुदयं विज्ञाननिरोधं विज्ञ्%<आननिरोधगामिनीं प्रतिप>%d%%m %%द्राक्षीत् ज्ञानं चास्य दर्शनं चोत्पन्नं संबोधपक्षिकेष्%% धर्मेषु k%<ù>%ईणा मे जातिर् उषितं ब्रह्मचर्यं कृत%<ü>% क%%णी%% नाप%%u%%रां %%म्य्%%बोधिम् अभि%%बुद्धो ऽस्मीत्य् अध्यज्ञासीद् इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ (##) रूपं च सं%%ü च तथैव वेदनां सं%%m अनित्यम् अध्य X %<|>% न ए ^ _ _ ^ ^ _ ^ _ ^ तिस् तत्रैव संप्राप्तव%%क्षयम् %<1>% पिचुर् यथा मारुतवेगप्रेरितं दिशो दिशं ग%%i %

%र्यमां%%
तथैव मारस्य बलं सु _ ^ X
X _ ^ _ s तूलपिचु ^ _ X 2 ॥

#<6. The Two Questions>#
अचिराभिसंबुद्धस्य विप्%%y%%नः सम्यक्संबुद्धस्य %%औ वि%%औ बहुलं समुदाचा%%र्कश् च प्रवि%%k%%त्र धर्मता %%m उच्यत्%% ॥

तथागतस्याप्रतितुल्य्. _ X
X _ ^ _ _ ^ ^ _ ^ _ l. %<|>%
बभू%% _ _ ^ ^ _ कता ^ X
X _ ^ _ _ ^ ^ _ ^ %%यिनः 1
X _ ^ _ %%र्मवशिमान् अशेषो
विश्%%ओत्तरस् तृष्णाक्षयाद् विरक्त%<þ>%
वि%%उक्त्%%चित्तो ह्य् %%खिलो अनास्रव्%%
vy%% _ ^ _ _ ^ ^ _ ^ _ ^ X %<2 ||>%

#<7. The Resolution to Preach>#
%%स्यैतद् अभवत् कस्य न्व् अहं बन्धुमत्यां राजधान्यां प्रथमतो धर्मन् देशयेयम्

अथ विपश्%%i%%स्य तिष्यस्य च पुरोहितपुत्रस्य प्रथमतो धर्मन् दे%<श>%येयम् इयम् अत्र धर्मता %%

(##)
%<शैले यथा पर्वतमूर्धनि स्थितो>%
%%द्वां हि पश्येज् जनतां समन्तात्
तथ्%<à ह्य् a>%s%% धर्मम्%%यं %%उम्%%ध
प्रासादम् आरुह्य समन्त%%
%<शोकाभि>%भू%%
%<'द्राक्षीद् इमां जातिज>%राभिभूताम् ॥

#<8. The Buddha Goes to Bandhumatã>#
अथ विपश्यी सम्य्%%धिमूलं यथाभिरम्यं %%इहृत्य येन बन्धुमती राजधानी ते%%r%%न्धुमती%<ü राजधान्>%ईम् %%प्राप्तः i%%आद् इदम् उच्यते ॥

सिंहो यथा पर्वतकुंजवासी
विश् _ ^ _ _ ^ ^ _ ^ _ X %<|>%
X _ ^ _ _ ^ ^ मो ^ _ X
X %%त्यां ^ ^ _ ^ _ X %<॥>%

#<9. The First Sermon to the Two Principal Disciples>#
%%th%%pa÷yã सम्यक्संबुद्धो दावपालं p%%u%<ष>%m %<à>%m%%r%%ति
e%%मारस् तिष्यश् c%% पु%%पस%<ंक्>%r%<आम उपेत्>%y%% खण्डञ् च राजकुमारं तिष्यञ् च पुरोहितपुत्रम् एव्%%पश्यी y%%v%<à>%ü %%

%%वपाल्%%u%<षो विप>%श्य्%%नः सम्यक्संबुधस्य प्रतिश्रुत्य येन खण्ड%<÷ च राजकुमारस् तिष्यश् च पुरोहितपुत्रस् तेनोपजगाम उपेत्य खण्डं च राजकुमारं ति>%ष्यञ् च पुरोहितपुत्रम् इदम् अवोचत्

विपश्%%ã y%%म्यक्संबुद्%% à%%

%%तपुत्रस् तस्य पुरुषस्य प्रतिश्रुत्य येन विपश्यी सम्य%%न्दित्वा एकांते न्यषीदताम् (##) एकान्तनिषण्णौ खण्डञ् च राजकुमारं %%भिः प्रातिहार्यैर् अववदति ऋद्धिप्र्%<à>%t%%तिहार्येण आनुशासनाप्रातिहार्येण

तौ त्रिभ्%%þ प्रातिहार्यैः सम्य%%वद्यमानौ%%प्र्%<à>%प्तवन्ताव् à%%r%% धर्मता तस्माद् इदम् उच्यते ॥

संबोधिलब्धस् तद् उपागम%%
X _ ^ _ _ ^ ^ _ ^ _ X %<|>%
X _ ^ _ _ m अमृतं प्रकाशितं
%

%r%%तं भगवता धर्मचक्रम् %<1>% तौ खण्डतिष्यौ सुगतस्य श्रा%%औ X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ प्रतिविध्यतुस् तदा त%%रै%% प्राप्तवन्ताव् आस्रवक्षयम् 2 ॥ #<10. Another Eightythousand People of Bandhumatã Renounce the World># a÷rauùur Bandhum%%ü %%ti%

%r%<आणसहस्राणि खण्डश्>% c%% राजकुम्%<à>%r%%s तिष्यश् च पुरोहितपु%%वतार्य काषायाणि वस्त्राण्य् आछा%%द्धया अग्%<à>%राद् %%नगारिकां प्रव्रज्%% %<श्रुत्वा>% c%% पुनर् %%m एतद् अभवन् न बतावरो %%वरं धर्माख्यानं यत्रेदानीं खण्डश् %%÷ च पुरोहितपुत्रस् त%% सुकुमारौ %%था s%%णौ केशश्मश्रूण्य् अवतार्%%ण्य् आछाद्य सम्यग् एव श्रद्धया अगार्%<आद् अनगारिकां प्रव्रजितौ>% %<श्रु>%त्वा च पुनस् ते ऽपि केशश्मश्रूण्य् अवता%% वस्त्राण्य् आछाद्य सम्यग् e%%d %%नगारिकां प्रव्रजिता इयम् अत्र %%स्माद् इदम् उच्यते ॥ (##) आश्चर्यरूपं प्रति%% %%जकाः शुद्धसत्वा । श्रुत्वा%%व्रजितौ खण्डतिष्यौ प्रव्रज्यां tatra samup%<à>%g%% || #<11. The Display of the Three Attainments># अथाशीतिर् भिक्षुसहस्राणि येन %%नोपजग्मुर् उपेत्य %%नः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते %%निषण्णान्य् अशीतिर् भिक्षु%%हस्राणि खण्%<डो>% %%जक्%%मार ç%%दति तिष्यः पुरोहितपुत्र आदेशनाप्रातिहार्येणा%%b%%d%%a आनुशास%%p%%आतिहार्येणा%%ति ते %%म्यग् अववद्यमानाः सम्यग् अनुशिष्यमानास् तत्रैव सं%

%r%<àptavanta àsravakùayam iyam atra dharma>%tà t%%sm%<à>%d %%d%%m ucy%% || Kh%%õó%%÷ c%% _ _ ^ ^ _ ^ _ ^ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<||>% #<12. Return of the First Eightythousand Renunciants of बन्धुमती># %%श्रौषुस् तानि पूर्वकाण्य् अशीतिर् भिक्षुसह%%r%<आणि विपश्यी सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो देशयति बन्धुमत्यां राजधान्यां धर्मम्>% %<श्रु>%त्वा च पु%%ती राजधानी तेन चर्यां प्रक्रान्ता इय%% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ हि यथ्. ^ _ ^ X %<|>% (##) X _ ^ _ _ ^ m असारसंज्ञिन उपागता बन्धुमत्यां ^ _ ^ X %<॥>% #<13. The Display of the Three Attainments to the Eightythousand Renunciants># %%यक्संबुद्ध%% सम्यक्संबुद्धस्य पादौ शिरसा वन्%%i%% सम्यक्संब्%%दति ऋद्धिप्रातिहार्येणादेशनाप्रा%%n%<à>%प्राति%% %%द्यमानाः %%प्राप्तास्रवक्%<ष>%यम् इयम् अत्र्%%च्यते ॥ s X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ पाकः _ ^ X X _ ण भवनश्रित्. _ ^ _ ^ X %<॥>% #<14. Six More Years of Peregrination># %% khalu samayen%% बन्धुमत्या%<ü>% राजधान्य्%<à>%ü %% प्रतिवसति %%स्र्%<à>%õ%% अथ्%%श्य्%%नः %%म्यक्स%<ंबुद्धस्यैतद् a>%भ%%d एतर्हि बन्धुमतीं रा%% भिक्षुसंघ्%% यन्व् अहं श्रावकान् उद्योजये%%m %%त भिक्%<ष>%वश् चर्यां बहुजनहित्%<आय ब>%हुजनसुख्%<आय लोकानुकम्पायार्थाय हिताय सुखाय देवमनुष्याणाम् अपि तु>% षण्णां यूयं वर्षाणाम् a%%न्धुमतीं राजधानीम् आगच्छत प्राति%%o%%o%% %% (##) %%तर्हि बन्धुमतीं राजधानीन् निःशृत्य %%तिव%%i यद् उत %% तथा करिष्यामि यथा भिक्षवः षण्णां %%r%<आतिमोक्षस्>%ऊत्र्%% %% श्रावका%%मंत्रयति चरत भिक्षव%<÷ चर्यां बहुजनहि>%ताय्%%हुज्%%कानुकम्पायार्था%% यूयं वर्षा%<õ>%à%%त्ययाद् बन्धुमतीं रा%%मोक्षसूत्रोद्देशं श्रोतुम् एवं भदंत इति %%c%%र्यां p%%यम् अत्%% धर्म%% ॥ यः सार्थवाहः सुमहाज्. _ ^ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<1>% X _ ^ _ _ ^ ^ _ ^ _ X X रेण शिष्यासङ्गात् प्रमु _ ^ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ ता दिशो दि%<शम् 2 ॥>% #<15. The Deities Announce the Years of Peregrination Remaining># %%rgate ekasmin वर्षे d%%चयंति निर्गतं भदंता%<þ>% षण्%<णा>%ü %% राजधानीं गन्तव्यं प्रातिमोक्षसूत्रोद्देशं श्रो%% %% भवद्भि%%न्धुमतीं राजधानीं गंतव्य%<ü प्रातिमोक्षसूत्रोद्देशं श्रोतुम्>% %% स्थिता भिक्षुगणं वदन्ति वर्षाणि षष्ठा%% (##) %%वेन एकत्य देवतानुभावे%% तत एव à%% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ऋषिं प्रवेदिताम् शिक्षां श्रोतु _ ^ त भिक्ष%% ^ X X _ ^ _ _ ^ ^ _ ^ _ X %<1>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% नागा यथा _ ^ t%<ç>%षाभितप्ताः s%%ü _ ^ _ _ ^ ^ _ ^ _ X %<2 ||>% #<16. The Recitation of the प्रतिमोक्षसूत्र># %%õ%% B%%न्धुम्%%त्यां तदा नि%%m%<आणरतीनां देवतानाम् एवम् अभवत् विपश्यी सम्>%y%%क्स%<ü>%बुद्धस् तस्य %%वाषष्टस्य भिक्षुश्%%t%% पर्यंगे पर्यंगेन निषी%%e%%दिशे%% एवम् एव विपश्यी सम्यक्संबुद्धस् तस्%%षीदन् निषद्य विपश्यी %% ॥ क्षांतिः परमं तपस् तितीक्षा निर्वाणं प%% %% %<श्रमणो भ>%वति परां विहेठय्%<आनः ॥>% %% विपश्यि शिक्षापदसूत्रम् उक्तवान् X _ ^ _ _ ^ ^ _ ^ _ X %<|>% X _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ .इद्धः ॥ (##) ## %%ü %% आरोचयंति #<[Visiting øuddhàvàsa Heaven]># tasya me etad abhavad a + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + na गतपूर्वो वा तस्य मे एतद् अभवन् ना%% + + + + + + + + + + ति + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + स्थापयि%% + + शुद्धावासान् देवां + + + + + + + %%इष्येताहं लो + + + + + + + + + + + + + + + + + + + + %%o%% #<[अबृह Heaven]># %% 'h%%ü %%था ब%%ü वा बाहुं प्रसा%%काये प्रत्यस्थाम् a%%बृहकाय्%%व दृष्ट्वा च पुन%%स्य्%% पर्यायम् अकार्षीद् इहा%%m%%नाय निषीदतु भ%% न्यषीदम् अहं %

%r%% %%दौ शिरसा वन्दित्वा एकान्ते न्यषीदन्न् एकान्तनिषण्णा अबृह%%र्म्या कथ%% %%थैकत्%%à अबृहकायिका देवता उत्थाया%% तेना%<ü>%जल्%% प्रण्%% (##) %% विपश्यिनः सम्यक्संबुद्धस्य श्रावका %%होपपन्ना%<þ>% वयं शि%% वयं क्रकसुन्दस्य वयं कनकमुने%<þ वयं काश्यपस्य वयं भगवतः श्रावका>% bhagavato 'ntike brahmaca%% #<[From Atapa Heaven to Sudar÷ana Heaven]># %% %<'ha>%m अबृहकायिका देवता%%र्म्या कथया %% समुत्तेजयित्वा संप्र%%e चित्ते अब्%<ç>%हकायिकाभिर् देवता%%i%<þ सार्धम् अबृहे>% d%%वनिकाये ऽन्तर्हितो %<'तपे देवनिकाये यावत् सुदर्शने देवनिकाये प्रत्यस्थाम् पूर्ववद् या>%v%%d #<[अकनिष्ठ Heaven]># y%%nv अहं देवान् अप्य् अकनिष्ठकायिकां दर्शनायोपसंक्रमेयम् सो ऽहं t%%येद् एवम् एवाहम् अबृहकायिकाभिर् दे%%आभिः सार्%%m अतपक्%<आयिकाभिर् देवताभिः सार्धं सुदृशकायिकाभिर् देवताभिः सार्धं>% सुदर्शनकायिकाभिर् देवताभिः सार्धं सुदर्शने दे%% 'न्तर्ह्%%तो ऽकनिष्ठे %% %%यिका देवता मां दूर%% च पुनर् एवम् आहुः एहि भगवं स्वा%%द%%त कुतो भगवां %% पर्याय%%ù%<ईद् i>%h%<à>%g%%m%% निषीद्%%तु bh%%गवां praj¤%%pt%% evàs%%n%% ny%%षीदम् अहं प्रज्ञप्त एवासने अथाकनिष्ठकायिका देवता मम्%%सा वन्दित्वा एकांते न्यषीदन्न् (##) एकांतनिषण्णा अकनिष्ठकायिका देवता अहं धार्म्या कथया संदर्शयामि समादापयामि समुत्तेजयामि संप्रह%%षयामि अथैकत्या अकनिष्ठकायिका देवता उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनाहं तेनांजलिं प्रणम्य माम् इदम् अवोचन् वयं भदन्%% विपश्यिनः सम्यक्संबुद्धस्य श्रावका विपश्यिनः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरित्वा इहोपपन्नाः वयं शिखिनः वयं वि%<श्व>%भुजः वयं क्रकसुन्दस्य वयं कनकमुनेः वयं काश्यपस्य वयं भगवतः श्रावका भगवतो ऽन्तिके ब्रह्मचर्यं चरित्वेहोपप%%नाः #<[Return to जम्बुद्वीप]># सो ऽहम् अकन्%%ष्ठकायिका देवता धार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तद्रूपं समाधिं समापन्नो यथा समाहिते %%त्ते अक्%%निष्ठे देवनिकाये अंतर्हितो जम्बुद्वीपे प्रत्यस्थाम् एवं देवता आरोचयंति इयम् अत्र धर्मता तस्माद् इदम् उच्यते ॥ %%ल%%n y%%था नरो ^ _ ^ _ X %%सा%%i%% वा %%इसंहरेत %% त%%ऐव्%% ÷%<å>%रो d%%इपदोत्त्%%मो %%नि%% %%हांस् तदा देवगणान् उपागमत् %<1>% या _ ^ _ _ ^ ^ _ ^ _ X X _ ^ _ _ ^ ^ _ ^ _ X %<|>% (##) X _ ^ _ _ ^ ^ _ ^ _ X %%s तदा देवगणान् उपागमत् 2 वारी य%% _ ^ ^ _ ^ _ स्थितं वि%%र्तते न ^ च तेन लिप्यते । तथैव शूर्%%पदोत्तमो मुनिः सुदृशांस् तदा देवगणान् उपागमत् 3 अबृहैश् च सार्धम् अतपैश् च सार्धं पर्%%रितः सुदृशदेवताभिः अनंतवर्णो हि श्रिया ज्वलंतं सुदर्शनान् देवगणान् उपागमत् 4 शुद्धाधिवासैर् अनुगम्यमान%<þ>% परिवारितो देवतानां सहस्रैः अनंतवर्णः शतपुण्यलक्षणः अकनिष्ठभूमिं समुपागतो जिनः 5 धर्मदृशो धर्मनियामकोविदा विपश्यिनो बुद्धवरस्य श्र्%<à>%वकाः तथाग%% प्रा%<ü>%जलयो ऽभ्युपागता व्यभ्रे दिने यथैव सूर्यम् उद्गतम् 6 बुद्ध्%%स्य शिखिनः समेत्य श्रावका आज्ञातधर्माः स्वयम् आगताः फले %% तथागतं प्रांजलयो ऽभ्युपागतास् त्रिपञ्चरात्राभ्युदितम् इव चन्द्रम् 7 ते विश्वभु%% _ ^ ^ मस्य श्रावकाः प्रहाय पञ्चावरणानि चेतसः तथागतं प्रांजलयो ऽभ्युपागता निशि ज्वलंतं प्रवन इव पावकम् 8 (##) ते वीतरागाः क्रकसुन्दश्रावकाः कामेषु च्छन्दं प्रतिघं विनोद्य । तथागतं प्रांजलयो ऽभ्युपागताः %<श>%ंकरं भूतपतिम् इव देवता%<þ 9>% जिनस्%% ते कनकम्%%ने%% श्रावका भाव्येह मार्गम् अमृतोपलब्धये %% %%गतं प्रांजलयो ऽभ्युपागता यशस्विनं वैश्रवणम् इ _ ^ X %<10>% X _ ^ _ _ ^ ^ _ ^ _ X अन् _ ^ _ _ ^ %%हुहेतुचिन्त्%%काः तथागतं प्रांजलयो ऽभ्युपागता%<þ >% X _ ^ _ _ ^ ^ _ ^ _ X m 11 तथागतो व्युपश ^ _ ^ _ ^ दो देवां गतो वरविपुलर्धियुक्तः अथागता दृढस्थिरबन्ध%% _ X X _ ^ _ _ ^ ^ %<÷>%राव%%à वयम् 12 आवासश्रेष्ठा खलु पञ्च एते शुद्धैर् इहाध्युषितास् तत्वदर्शिभिः विशुद्धशीलं सम _ %%आगता जिनम् अन्%% _ ^ ^ _ ^ _ वयम् %<13>% %%षो हि सप्तान्यतमो विना%%क%<þ>% ओघंजहः कामभवेष्व् असक्तः (##) एवं हि देवा अकनिष्%<ठकायिकाः>% X _ ^ _ _ ^ ^ _ ^ _ X %<14>% अरतिर%%सहो हि भिक्षुर् e%% XX _ _ शयनासनं भजेत । तत्र च विहरेद् इहाप्रमत्तो भव _ _ ^ ^ _ ^ _ ^ _ _ %<15 ||>%