Matrceta: Prasadapratibhodhava (= Satapancasatka) Data input by Jens-Uwe Hartmann (August 2002), based on the edition of D. R. Shackleton Bailey, The Áatapa¤cÃÓatka of MÃt­ceÂa, Cambridge 1951. प्रसादप्रतिभोधव (= शतपञ्चाशत्क) of मातृचेट सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह । सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः ॥ 1 तम् एव शरणं गन्तुं तं स्तोतुं तम् उपासितुम् । तस्यैव शासने स्थातुं न्याय्यं यद्य् अस्ति चेतना ॥ 2 सवासनाश् च ते दोषा न सन्त्य् एकस्य तायिनः । सर्वे सर्वविदः सन्ति गुणास् ते चानपायिनः ॥ 3 न हि प्रतिनिविष्टो ऽपि मनोवाक्कायकर्मसु । सह धर्मेण लभते कश् चिद् भगवतो ऽन्तरम् ॥ 4 सो ऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् । महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥ 5 अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् । आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् ॥ 6 इत्य् असंख्येयविषयान् अवेत्यापि गुणान् मुनेः । तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् ॥ 7 स्वयंभुवे नमस् ते ऽस्तु प्रभूताद्भुतकर्मणे । यस्य संख्याप्रभावाभ्यां न गुणेष्व् अस्ति निश्चयः ॥ 8 इयन्त इति नास्त्य् अन्त ईदृशा इति का कथा । पुण्या इत्य् एव तु गुणान् प्रति ते मुखरा वयम् ॥ 9 विषह्यम् अविषह्यं वेत्य् अवधूय विचारणाम् । स्वयम् अभ्युपपन्नं ते निराक्रन्दम् इदं जगत् ॥ 10 अव्यापारितसाधुस् त्वं त्वम् अकारणवत्सलः । असंस्तुतसखश् च त्वम् अनवस्कृतबान्धवः ॥ 11 स्वमांसान्य् अपि दत्तानि वस्तुष्व् अन्येषु का कथा । प्राणैर् अपि त्वया साधो मानितः प्रणयी जनः ॥ 12 स्वैः शरीरैः शरीराणि प्राणैः प्राणाः शरीरिणाम् । जिघांसुभिर् उपात्तानां क्रीतानि शतशस् त्वया ॥ 13 न दुर्गतिभयान् नेष्टाम् अभिप्रार्थयता गतिम् । केवलाशयशुद्ध्यैव शीलं सात्मीकृतं त्वया ॥ 14 जिह्मानां नित्यविक्षेपाद् ऋजूनां नित्यसेवनात् । कर्मणां परिशुधानां त्वम् एकायनतां गतः ॥ 15 pŬyamÃnena बहुशस् त्वया कल्याणचेतसा । क्लेशेषु विवृतं तेजो जनः क्लिष्टो ऽनुकम्पितः ॥ 16 परार्थे त्यजतः प्राणान् या प्रीतिर् अभवत् तव । न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् ॥ 17 यद् रुजानिरपेक्षस्य च्छिद्यमानस्य ते ऽसकृत् । वधकेष्व् अपि सत्त्वेष्व् कारुण्यम् अभवत् प्रभो ॥ 18 सम्यक्संबोधिबीजस्य चित्तरत्नस्य तस्य ते । त्वम् एव वीर सारज्ञो दूरे तस्येतरो जनः ॥ 19 नाकृत्वा दुष्करं कर्म दुर्लभम् लभ्यते पदम् । इत्य् आत्मनिरपेक्षेण वीर्यं संवर्धितं त्वया ॥ 20 विशेषोत्कर्षनियमो न कदा चिद् अभूत् तव । अतस् त्वयि विशेषाणां छिन्नस् तरतमक्रमः ॥ 21 सुसुखेष्व् अपि सङ्गो ऽभूत् सफलेषु समाधिषु । न ते नित्यानुबद्धस्य महाकरुणया हृदि ॥ 22 त्वादृशान् pŬayaty एव नानुगृह्णाति तत् सुखम् । प्रणीतम् अपि सद्वृत्त यद् असाधारणं परैः ॥ 23 विमिश्रात् सारम् आदत्तं सर्वं पीतम् अकल्मषम् । त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम् ॥ 24 क्रीणता रत्नसारज्ञ प्राणैर् अपि subhëitam । पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु ॥ 25 इति त्रिभिर् असंख्येयैर् एवम् उद्यच्छता त्वया । व्यवसायद्वितीयेन प्राप्तं पदम् अनुत्तरम् ॥ 26 अकृत्वेर्ष्यां विशिष्टेषु हीनान् अनवमत्य च । अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः ॥ 27 हेतुष्व् अभिनिवेशो ऽभूद् गुणानां न फलेषु ते । तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः ॥ 28 तथात्मा प्रचयं नीतस् त्वया सुचरितैर् यथा । पुण्यायतनतां प्राप्तान्य् अपि पादरजांसि ते ॥ 29 कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः । गुणास् तेन सुनीतेन परां सिद्धिं त्वम् अध्यगाः ॥ 30 तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया । यथैषाम् आत्मसंताने वासनापि न शेषिता ॥ 31 तथा संभृत्य संभृत्य त्वयात्मन्य् आहिता गुणाः । प्रतिरूपकम् अप्य् एषां यथा नान्यत्र दृश्यते ॥ 32 उपघातावरणवन् मितकालं प्रदेशि च । सुलभातिशयं सर्वम् उपमावस्तु लौकिकम् ॥ 33 अद्वंद्विनाम् अगम्यानां ध्रुवाणाम् अनिवर्तिनाम् । अनुत्तराणां का तर्हि गुणानाम् उपमास्तु ते ॥ 34 गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः । यदा ते बुद्धिगाम्भीर्यम् अगाधापारम् ईक्षते ॥ 35 शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् । अकम्प्ये सर्वधर्माणां त्वत्स्थैर्ये ऽभिमुखीकृते ॥ 36 अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने । न रविर् विषये भूमिं खाद्योतीम् अपि विन्दति ॥ 37 मलिनत्वम् इवायान्ति शरच्चन्द्राम्बराम्भसाम् । तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः ॥ 38 अनेन सर्वं व्याख्यातं यत् किं चित् साधु लौकिकम् । दूरे हि बुद्धधर्माणां लोकधर्मास् तपस्विनः ॥ 39 यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस् त्वम् अग्रताम् । तेनैव केवलं साधो साम्यं ते तस्य च त्वया ॥ 40 आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किं चन । यत्रोपक्षिप्य कथ्येत सा वक्तुर् अतिलोलता ॥ 41 प्रतन्व् इव हि पश्यामि धर्मताम् अनुचिन्तयन् । सर्वं चावर्जितं मारविजयं प्रति ते जगत् ॥ 42 महतो ऽपि हि संरम्भात् प्रतिहन्तुं समुद्यतः । क्षमाया नातिभारो ऽस्ति पात्रस्थाया विशेषतः ॥ 43 यत् तु मारजयान्वक्षं सुमहत् क्लेशवैशसम् । तस्याम् एव कृतं रात्रौ तद् एव परमाद्भुतम् ॥ 44 तमोविधमने भानोर् यः सहस्रांशुमालिनः । वीर विस्मयम् आगच्छेत् स तीर्थ्यविजये तव ॥ 45 सरागो वीतरागेण जितरोषेण रोषणः । mƬho विगतमोहेन त्रिभिर् नित्यं जितास् त्रयः ॥ 46 प्रशंससि च सद्धर्मान् असद्धर्मान् विगर्हसि । अनुरोधविरोधौ च न स्तः सदसतोस् तव ॥ 47 नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति । यस्य ते चेतसो ऽन्यत्वं तस्य ते का स्तुतिर् भवेत् ॥ 48 गुणेष्व् अपि न सङ्गो ऽभूत् तृष्णा न गुणवत्स्व् अपि । अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता ॥ 49 इन्द्रियाणां प्रसादेन नित्यकालानपायिना । मनो नित्यप्रसन्नं ते प्रत्यक्षम् इव दृश्यते ॥ 50 आ बालेभ्यः प्रसिद्धास् ते मतिस्मृतिविशुद्धयः । गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः ॥ 51 उपशान्तं च कान्तं च दीप्तम् अप्रतिघाति च । निभृतं चोर्जितं चेदं रूपं कम् इव नाक्षिपेत् ॥ 52 येनापि शतशो दृष्टं यो ऽपि तत्पूर्वम् ईक्षते । रूपं प्रीणाति ते चक्षुः समं तद् उभयोर् अपि ॥ 53 असेचनकभावाद् धि सौम्यभावाच् च ते वपुः । दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् ॥ 54 अधिष्ठानगुणैर् गात्रम् अधिष्ठातृगुणैर् गुणाः । परया संपदोपेतास् तवान्योन्यानुरूपया ॥ 55 क्वान्यत्र सुनिविष्टाः स्युर् इमे ताथागता गुणाः । ऋते रूपात् तवैवास्माल् लक्षणव्यञ्जनोज्ज्वलात् ॥ 56 धन्यम् अस्मीति ते रूपं वदतीवाश्रितान् गुणान् । सुनिक्षिप्ता वयम् इति प्रत्याहुर् इव तद् गुणाः ॥ 57 सर्वम् एवाविशेषेण क्लेशैर् बद्धम् इदं जगत् । त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् ॥ 58 कं नु प्रथमतो वन्दे त्वां महाकरुणाम् उत । ययैवम् अपि दोषज्ञस् त्वं संसारे धृतश् चिरम् ॥ 59 विवेकसुखसात्म्यस्य यद् आकीर्णस्य ते गताः । काला लब्धप्रसरया तत् ते करुणया कृतम् ॥ 60 शान्ताद् अरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात् । विनेयार्थं करुणया विद्ययेवावकृष्यसे ॥ 61 परमोपशमस्थो ऽपि करुणापरवत्तया । कारितस् त्वं पदन्यासं कुशीलवकलास्व् अपि ॥ 62 ऋद्धिर् या सिंहनादा ये स्वगुणोद्भावनाश् च याः । वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते ॥ 63 परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा । त्वय्य् एव केवलं नाथ करुणाकरुणाभवत् ॥ 64 तथा हि कृत्वा शतधा धीरा बलिम् इव क्व चित् । परेषाम् अर्थसिद्ध्यर्थं त्वां विक्षिप्तवती दिशः ॥ 65 त्वदिच्छयैव तु व्यक्तम् अनुकूला प्रवर्तते । तथा हि बाधमानापि त्वां सती नापराध्यते ॥ 66 सुपदानि महार्थानि तथ्यानि मधुराणि च । gƬhottÃnobhayÃrthÃni समासव्यासवन्ति च ॥ 67 कस्य न स्याद् उपश्रुत्य वाक्यान्य् एवंविधानि ते । त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः ॥ 68 प्रायेण मधुरं सर्वम् अगत्या किं चिद् अन्यथा । वाक्यं तवार्थसिद्ध्या तु सर्वम् एव subhëitam ॥ 69 यच् छ्लक्ष्णं यच् च परुषं यद् वा तदुभयान्वितम् । सर्वम् एवैकरसतां विमर्दे याति ते वचः ॥ 70 अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् । यैर् इदं वाक्यरत्नानाम् ईदृशं भाजनं कृतम् ॥ 71 अस्माद् धि नेत्रसुभगाद् इदं श्रुतिमनोहरम् । मुखात् क्षरति ते वाक्यं चन्द्राद् द्रवम् इवामृतम् ॥ 72 रागरेणुं प्रशमयद् वाक्यं ते जलदायते । वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति ॥ 73 दिवाकरायते भूयो ऽप्य् अज्ञानतिमिरं नुदत् । शक्रायुधायते मानगिरीन् अभिविदारयत् ॥ 74 दृष्टार्थत्वाद् अवितथं निष्क्लेशत्वाद् अनाकुलम् । गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः ॥ 75 मनांसि तावच् छ्रोतॄणां हरन्त्य् आदौ वचांसि ते । ततो विमृश्यमानानि रजांसि च तमांसि च ॥ 76 आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् । संवेजनं च सुखिनां योगवाहि वचस् तव ॥ 77 विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् । तिमिरघ्नं च मन्दानां सार्वजन्यम् इदं वचः ॥ 78 अपकर्षति दृष्टिभ्यो निर्वाणम् उपकर्षति । दोषान् निष्कर्षति गुणान् वाक्यं ते ऽभिप्रवर्षति ॥ 79 सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः । अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव ॥ 80 यन् नादेशे न चाकाले नैवापात्रे प्रवर्तसे । वीर्यं सम्यग् इवारब्धं तेनामोघं वचस् तव ॥ 81 एकायनं सुखोपायं स्वनुबन्धि निरत्ययम् । आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् ॥ 82 एवम् एकान्तकान्तं ते दृष्टिरागेण बालिशाः । मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः ॥ 83 अन्वभुङ्क्था यद् अस्यार्थे जगतो व्यसनं बहु । तत् संस्मृत्य विरूपे ऽपि स्थेयं ते शासने भवेत् ॥ 84 प्राग् एव हितकर्तुश् च हितवक्तुश् च शासनम् । कथं न नाम कार्यं स्याद् आदीप्तशिरसापि ते ॥ 85 भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः । प्राप्यते त्वन्मतात् सर्वम् इदं भद्रचतुष्टयम् ॥ 86 त्रासनं सर्वतीर्थ्यानां नमुचेर् उपतापनम् । आश्वासनं नृदेवानां तवेदं वीर शासनम् ॥ 87 त्रैधातुकमहाभौमम् असङ्गम् अनवग्रहम् । शासनेन तवाक्रान्तम् अन्तकस्यापि शासनम् ॥ 88 त्वच्छासननयज्ञो हि तिष्ठेत् कल्पम् अपीच्छया । प्रयाति तत्र तु स्वैरी यत्र मृत्योर् अगोचरः ॥ 89 आगमस्यार्थचिन्ताया भावनोपासनस्य च । कालत्रयविभागो ऽस्ति नान्यत्र तव शासनात् ॥ 90 एवं कल्याणकलिलं तवेदम् ऋषिपुङ्गव । शासनं नाद्रियन्ते यत् किं वैशसतरं ततः ॥ 91 श्रवणं तर्पयति ते प्रसादयति दर्शनम् । वचनं ह्लादयति ते विमोचयति शासनम् ॥ 92 प्रसूतिर् हर्षयति ते वृद्धिर् नन्दयति प्रजाः । प्रवृत्तिर् अनुगृह्णाति निवृत्तिर् उपहन्ति च ॥ 93 कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् । अन्वेषणं मतिकरं परिज्ञानं विशोधनम् ॥ 94 श्रीकरं ते ऽभिगमनं सेवनम् धीकरं परम् । भजनं निर्भयकरं शंकरं पर्युपासनम् ॥ 95 शीलोपसंपदा शुद्धः प्रसन्नो ध्यानसंपदा । त्वं प्रज्ञासंपदाक्षोभ्यो ह्रदः पुण्यमयो महान् ॥ 96 रूपं द्रष्टव्यरत्नं ते श्रव्यरत्नं subhëitam । धर्मो विचारणारत्नं गुणरत्नाकरो ह्य् असि ॥ 97 त्वम् ओघैर् उह्यमानानां द्वीपस् त्राणं क्षतात्मनाम् । शरणं भवभीरूणां मुमुक्षूणां परायणम् ॥ 98 सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसंपदा । सन्मित्रं हितकारित्वात् सर्वप्राणभृताम् असि ॥ 99 प्रियस् त्वम् उपकारित्वात् सुरतत्वान् मनोहरः । एकान्तकान्तः सौम्यत्वात् सर्वैर् बहुमतो गुणैः ॥ 100 हृद्यो ऽसि निरवद्यत्वाद् रम्यो वाग्रूपसौष्ठवात् । धन्यः सर्वार्थसिद्धत्वान् मङ्गल्यो गुणसंश्रयात् ॥ 101 स्थायिनां त्वं परिक्षेप्ता विनियन्तापहारिणाम् । समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् ॥ 102 नियोक्ता धुरि दान्तानां खटुङ्कानाम् उपेक्षकः । अतो ऽसि नरदम्यानां सत्सारथिर् अनुत्तरः ॥ 103 आपन्नेष्व् अनुकम्पा ते प्रस्वस्थेष्व् अर्थकामता । व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता ॥ 104 विरुद्धेष्व् अपि वात्सल्यं प्रवृत्तिः पतितेष्व् अपि । रौद्रेष्व् अपि कृपालुत्वं का नामेयं तवार्यता ॥ 105 गुरुत्वम् उपकारित्वान् मातापित्रोर् यदीष्यते । केदानीम् अस्तु गुरुता त्वय्य् अत्यन्तोपकारिणि ॥ 106 स्वकार्यनिरपेक्षाणां विरुद्धानाम् इवात्मनाम् । त्वं प्रपाततटस्थानां प्राकारत्वम् उपागतः ॥ 107 लोकद्वयोपकाराय लोकातिक्रमणाय च । तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस् त्वया ॥ 108 भिन्ना देवमनुष्याणाम् उपभोगेषु वृत्तयः । धर्मसंभोगसामान्यात् त्वय्य् असंभेदम् आगताः ॥ 109 उपपत्तिवयोवर्णदेशकालनिरत्ययम् । त्वया हि भगवन् धर्मसर्वातिथ्यम् इदम् कृतम् ॥ 110 अविस्मितान् विस्मितवत् स्पृहयन्तो गतस्पृहान् । उपासते präjalaya÷ श्रावकान् अपि ते सुराः ॥ 111 अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता । मानुष्यं यत्र देवानां स्पृहणीयत्वम् आगतम् ॥ 112 खेदः शमसुखज्यानिर् असज्जनसमागमः । द्वंद्वान्य् आकीर्णता चेति दोषान् गुणवद् उद्वहन् ॥ 113 जगद्धितार्थं घटसे यद् असङ्गेन चेतसा । का नामासौ भगवती बुद्धानां बुद्धधर्मता ॥ 114 कदन्नान्य् अपि भुक्तानि क्व चित् क्षुद् अधिवासिता । पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्व् अपि ॥ 115 प्राप्ताः क्षेपावृताः सेवा ve«abhëÃntaraæ कृतम् । नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया ॥ 116 प्रभुत्वम् अपि ते नाथ सदा नात्मनि विद्यते । वक्तव्य इव सर्वैर् हि स्वैरं स्वार्थे नियुज्यसे ॥ 117 येन केन चिद् एव त्वं यत्र तत्र यथा तथा । चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे ॥ 118 नोपकारपरे ऽप्य् एवम् उपकारपरो जनः । अपकारपरे ऽपि त्वम् उपकारपरो यथा ॥ 119 अहितावहिते शत्रौ त्वं हितावहितः सुहृत् । दोषान्वेषणनित्ये ऽपि गुणान्वेषणतत्परः ॥ 120 यतो निमन्त्रणं ते ऽभूत् सविषं सहुताशनम् । तत्राभूद् अभिसंयानं सदयं सामृतं च ते ॥ 121 आक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च । सत्येन चापवक्तारश् त्वया मैत्र्या जिघांसवः ॥ 122 अनादिकालप्रहता बह्व्यः प्रकृतयो नृणाम् । त्वया विभावितापायाः क्षणेन परिवर्तिताः ॥ 123 यत् सौरत्यं गतास् तीक्ष्णाः कदर्याश् च वदान्यताम् । क्रूराः पेशलतां यातास् तत् तवोपायकौशलम् ॥ 124 इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः । क्षमित्वं चाङ्गुलीमाले कं न विस्मयम् आनयेत् ॥ 125 बहवस् तृणशय्यासु हित्वा शय्यां हिरण्मयीम् । अशेरत सुखं धीरास् तृप्ता धर्मरसस्य ते ॥ 126 पृष्टेनापि क्व चिन् नोक्तम् उपेत्यापि कथा कृता । तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया ॥ 127 पूर्वं दानकथाद्याभिश् चेतस्य् उत्पाद्य सौष्ठवम् । ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः ॥ 128 न सो ऽस्त्य् उपायः शक्तिर् वा येन न व्यायतं तव । घोरात् संसारपातालाद् उद्धर्तुं कृपणं जगत् ॥ 129 बहूनि बहुरूपाणि वचांसि चरितानि च । विनेयाशयभेदेन तत्र तत्र गतानि ते ॥ 130 विशुद्धान्य् अविरुद्धानि पूजितान्य् अर्चितानि च । सर्वाण्य् एव नृदेवानां हितानि महितानि च ॥ 131 न हि वक्तुं च कर्तुं च बहु साधु च शक्यते । अन्यथानन्यथावादिन् दृष्टं तद् उभयं त्वयि ॥ 132 केवलात्मविशुद्ध्यैव त्वया पूतं जगद् भवेत् । यस्मान् नैवंविधं क्षेत्रं त्रिषु लोकेषे विद्यते ॥ 133 प्राग् एवात्यन्तनष्टानाम् अनादौ भवसंकटे । हिताय सर्वसत्त्वानां यस् त्वम् एवं समुद्यतः ॥ 134 न तां प्रतिपदं वेद्मि स्याद् ययापचितिस् तव । अपि ये परिनिर्वान्ति ते ऽपि ते नानृणा जनाः ॥ 135 तव ते ऽवस्थिता धर्मे स्वार्थम् एव तु कुर्वते । यः श्रमस् तन्निमित्तं तु तव का तस्य निष्कृतिः ॥ 136 त्वं हि जागर्षि सुप्तानां संतानान्य् अवलोकयन् । अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः ॥ 137 क्लेशानां वध आख्यातो मारमाया विघाटिता । उक्तं संसारदौरात्म्यम् अभया दिग् विदर्शिता ॥ 138 किम् अन्यद् अर्थकामेन सत्त्वानां करुणायता । करणीयं भवेद् यत्र न दत्तानुनयो भवान् ॥ 139 यदि संचारिणो धर्माः स्युर् इमे नियतं त्वया । देवदत्तम् उपादाय सर्वत्र स्युर् निवेशिताः ॥ 140 अत एव जगन्नाथ नेहान्यो ऽन्यस्य कारकः । इति त्वम् उक्तवान् भूतं जगत् संज्ञपयन्न् इव ॥ 141 चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया । बहून् उत्पाद्य सच्छिष्यांस् त्रैलोक्यानुग्रहक्षमान् ॥ 142 साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च । ऋणशेषं किम् अद्यापि सत्त्वेषु यद् अभूत् तव ॥ 143 यस् त्वं समाधिवज्रेण तिलशो ऽस्थीनि चूर्णयन् । अतिदुष्करकारित्वम् अन्ते ऽपि न विमुक्तवान् ॥ 144 परार्थाव् एव मे धर्मरूपकायाव् इति त्वया । दुष्कुहस्यास्य लोकस्य निर्वाणे ऽपि विदर्शितम् ॥ 145 तथा हि सत्सु संक्राम्य धर्मकायम् अशेषतः । तिलशो रूपकायं च भित्त्वासि परिनिर्वृतः ॥ 146 अहो स्थितिर् अहो वृत्तम् अहो रूपम् अहो गुणाः । न नाम बुद्धधर्माणाम् अस्ति किं चिद् अनद्भुतम् ॥ 147 उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि । त्वय्य् अपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् ॥ 148 पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् । ये त्वां सत्त्वा नमस्यन्ति तेभ्यो ऽपि सुकृतं नमः ॥ 149 अक्षयास् ते गुणा नाथ शक्तिस् तु क्षयिणी मम । अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः ॥ 150 अप्रमेयम् असंख्येयम् अचिन्त्यम् अनिदर्शनम् । स्वयम् एवात्मनात्मानं त्वम् एव ज्ञातुम् अर्हसि ॥ 151 न ते गुणांशावयवो ऽपि कीर्तितः परा च नस् तुष्टिर् अवस्थिता हृदि । अकर्शनेनैव महाह्रदाम्भसां जनस्य तर्षाः प्रशमं व्रजन्ति ह ॥ 152 फलोदयेनास्य शुभस्य कर्मणो मुनिप्रसादप्रतिभोद्भवस्य मे । असद्वितर्काकुलमारुतेरितं प्रयातु चित्तं जगतां विधेयताम् ॥ 153