Manjusrinamasamgiti
Based on the edition by Janardan Shastri Pandey in 'Bauddhastotrasamgraha',
Sarnath 1994, pp. 5-20.
[GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18]

Input by Ian Sinclair, 2003
(This is a work in progress - comments or corrections welcome)


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








advayaparamārthā nāmasaṃgīti

oṃ namaḥ śrīmahāmañjunāthāya
atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ /
trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // Mns_1 //
vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ /
prollālayan vajravaraṃ svakareṇa muhurmuhuḥ // Mns_2 //
bhṛkuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ /
durdāntadamakair vīrair vīrabībhatsarūpibhiḥ // Mns_3 //
ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ /
prajñopāyamahākaruṇā- jagadarthakaraiḥ paraḥ // Mns_4 //
hṛṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ /
buddhakṛtyakarair nāthaiḥ sārddhaṃ praṇatavigrahaiḥ // Mns_5 //
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam /
kṛtāñjalipuṭo bhūtvā idam āha sthito 'grataḥ // Mns_6 //
maddhitāya mamārthāya anukampāya me vibho /
māyājālābhisaṃbodhiṃ yathā lābhī bhavāmy aham // Mns_7 //
ajñānapaṅkamagnānāṃ kleśavyākulacetasām /
hitāya sarvasattvānām anuttaraphalāptaye // Mns_8 //
prakāśayatu saṃbuddho bhagavāñ śāstā jagadguruḥ /
mahāsamayatattvajña indrayāśayavit paraḥ // Mns_9 //
bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateh /
mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ // Mns_10 //
gambhīrārthām udārārthaṃ mahārthām asamāṃ śivām /
ādimadhyāntakalyāṇīṃ nāmasaṃgītim uttamām // Mns_11 //
yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ /
pratyutpannāś ca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // Mns_12 //
māyājāle mahātantre yā cāsmin saṃpragīyate /
mahāvajradharair hṛṣṭair ameyair mantradhāribhiḥ // Mns_13 //
ahaṃ caināṃ dhārayiṣyāmy ā niryāṇāṃ dṛḍhāśayaḥ /
yathā bhavāmy ahaṃ nātha sarvasaṃbuddhaguhyadhṛk // Mns_14 //
prakāśayiṣye sattvānāṃ yathāśayaviśeṣataḥ /
aśeṣakleśanāśāya aśeṣājñānahānaye // Mns_15 //
evam adhyeṣya guhyendro vajrapāṇis tathāgatam /
kṛtāñjalipuṭo bhūtvā prahvakāyaḥ sthito 'grataḥ // Mns_16 //
iti adhyeṣaṇajñānagāthāḥ ṣoḍaśa |

atha śākyamunir bhagavān saṃbuddho dvipadottamaḥ /
nirṇamayyāyatāṃ sphītaṃ svajihvāṃ svamukhāc chubhām // Mns_17 //
smitaṃ saṃdarśya lokānām apāyatrayaśodhanam /
trilokābhāsakaraṇaṃ caturmārāriśāsanam // Mns_18 //
trilokam āpūrayantyā brāhmyā madhurayā girā /
pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalam // Mns_19 //
sādhu vajradhara śrīman sādhu te vajrapāṇaye /
yas taṃ jagaddhitārthāya mahākaruṇayānvitaḥ // Mns_20 //
mahārthāṃ nāmasaṃgītiṃ pavitrām aghanāśinīm /
mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // Mns_21 //
tat sādhu deśayāmy eṣaḥ ahaṃ te guhyakādhipa /
śṛṇu tvam ekāgramanās tat sādhu bhagavann iti // Mns_22 //
iti prativacanajñānagāthāḥ ṣaṭ |

atha śākyamunir bhagavān sakalaṃ mantrakulaṃ mahat /
mantravidyādharakulaṃ vyavalokya kulatrayam // Mns_23 //
lokalokottarakulaṃ lokālokakulaṃ mahat /
mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // Mns_24 //
iti ṣaṭkulāvalokanajñānagāthe dve |

imāṃ ṣaṇmantrarājānāṃ saṃyuktām advayodayām /
anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃ pateḥ // Mns_25 //
a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi /
jñānamūrtir ahaṃ buddho buddhānāṃ tryadhvavartinām // Mns_26 //
oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye /*
jñānakāyavāgiśvarārāpacanāya te namaḥ // Mns_27 //*
iti māyājālābhisaṃbodhikramagāthās tisraḥ |

tad yathā bhagavān buddhaḥ saṃbuddho 'kārasambhavaḥ /
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // Mns_28 //
mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ /
sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // Mns_29 //
mahāmahamahārāgaḥ sarvasattvaratiṃkaraḥ /
mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // Mns_30 //
mahāmahamahāmoho mūḍhadhīmohasūdanaḥ /
mahāmahamahākrodho mahākrodharipur mahān // Mns_31 //
mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ /
mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // Mns_32 //
mahārūpo mahākāyo mahāvarṇo mahāvapuḥ /
mahānāmā mahodāro mahāvipulamaṇḍalaḥ // Mns_33 //
mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ /
mahāyaśā mahākīrtir mahājyotir mahādyutiḥ // Mns_34 //
mahāmāyādharo vidvān mahāmāyārthasādhakaḥ /
mahāmāyāratirato mahāmāyendrajālikaḥ // Mns_35 //
mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ /
mahākṣāntidharo dhīro mahāvīryaparākramaḥ // Mns_36 //
mahādhyānasamādhistho mahāprajñāśarīradḥṛk /
mahābalo mahopāyaḥ praṇidhir jñanasāgaraḥ // Mns_37 //
mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ /
mahāprajño mahādhīmān mahopāyo mahākṛtiḥ // Mns_38 //
mahāṛddhibalopeto mahāvego mahājavaḥ /
maharddhiko maheśākhyo mahābalaparākramaḥ // Mns_39 //
mahābhavādrīsaṃbhettā mahāvajradharo ghanaḥ /
mahākrūro mahāraudro mahābhayabhayaṃkaraḥ // Mns_40 //
mahāvidyottamo nātho mahāmantrottamo guruḥ /
mahāyānanayārūḍho mahāyānanayottamaḥ // Mns_41 //
iti vajradhātumaṇḍalajñānagāthāś caturdaśa |

mahāvairocano buddho mahāmaunī mahāmuniḥ /
mahāmantranayodbhūto mahāmantranayātmakaḥ // Mns_42 //
daśapāramitāprapto daśapāramitāśrayaḥ /
daśapāramitāśuddhir daśapāramitānayaḥ // Mns_43 //
daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ /
daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // Mns_44 //
daśākāro daśārthārtho munīndro daśabalo vibhuḥ /
aśeṣaviśvārthakaro daśākāravaśī mahān // Mns_45 //
anādir niṣprapañcātmā śuddhātmā tathatātmakaḥ /
bhūtavādī yathāvādī tathākārī ananyavāk // Mns_46 //
advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ /
nairātmyasiṃhanirṇādī kutīrthyamṛgabhīkaraḥ // Mns_47 //
sarvatrago 'moghagatis tathāgatamanojavaḥ /
jino jitārir vijayo cakravartī mahābalaḥ // Mns_48 //
gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī /
mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // Mns_49 //
vāgīśo vākpatir vāgmī vācaspatir anantagīḥ /
satyavāk satyavādī ca catuḥsatyopadeśakaḥ // Mns_50 //
avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ /
nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // Mns_51 //
arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ /
kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ // Mns_52 //
vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ /
nirmamo nirahaṃkāraḥ satyadvayanayasthitaḥ // Mns_53 //
saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ /
kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ // Mns_54 //
saddharmo dharmarāḍ bhāsvāṃl lokālokakaraḥ paraḥ /
dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ // Mns_55 //
siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitah /
nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ // Mns_56 //
puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat /
jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // Mns_57 //
śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃ patiḥ /
pratyātmavedyo hy acalaḥ paramādyas trikāyadhṛk // Mns_58 //
pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ /
pañcabuddhātmamukuṭaḥ pañcacakṣur asaṅgadhṛk // Mns_59 //
janakaḥ sarvabuddhānāṃ buddhaputraḥ paro varaḥ /
prajñābhavodbhavo yonir dharmayonir bhavāntakṛt // Mns_60 //
ghanaikasāro vajrātmā sadyojāto jagatpatiḥ /
gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān // Mns_61 //
vairocano mahādīptir jñānajyotir virocanaḥ /
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // Mns_62 //
vidyārājo 'gramantreśo mantrarājo mahārthakṛt /
mahoṣṇīṣo 'dbhūtoṣṇīṣo viśvadarśī viyatpatiḥ // Mns_63 //
sarvabuddhātmabhāvāgryo jagadānandalocanaḥ /
viśvarūpī vidhātā ca pūjyo mānyo mahāṛṣiḥ // Mns_64 //
kulatrayadharo mantrī mahāsamayamantradhṛk /
ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ // Mns_65 //
amoghapāśo vijayī vajrapāśo mahāgrahaḥ /
vajrāṅkuśo mahāpāśaḥ vajrabhairavabhīkaraḥ // Mns_66 //
iti suciśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ |

krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇnetraḥ ṣaḍbhūjo balī /
daṃṣṭrakarālaḥ kaṅkālo halāhalaḥ śatānanaḥ // Mns_67 //
yamāntako vighnarājo vajravego bhayaṃkaraḥ /
vighuṣṭavajro hṛdvajro māyāvājro mahodaraḥ // Mns_68 //
kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ /
acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // Mns_69 //
hāhākāro mahāghoro hīhīkāro bhayānakaḥ /
aṭṭahāso mahāhāso vajrahāso mahāravaḥ // Mns_70 //
vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ /
vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // Mns_71 //
vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ /
viśvavajradharo vajrī ekavajrī raṇañjahaḥ // Mns_72 //
vajrajvālākarālākṣo vajrajvālāśiroruhaḥ /
vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // Mns_73 //
vajraromāṅkuratanur vajraromaikavigrahaḥ /
vajrakoṭinakhārambho vajrasāraghanacchaviḥ // Mns_74 //
vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ /
hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75 //
mañjughoṣo mahānādas trailokyaikaravo mahān /
ākāśadhātuparyanta- ghoṣo ghoṣavatāṃ varaḥ // Mns_76 //
ity ādarśajñānagāthāḥ pādena sārdhaṃ daśa |

tathatābhūtanairātmya- bhūtakoṭir anakṣaraḥ /
śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // Mns_77 //
dharmaśaṅkhyo mahāśabdo dharmagaṇḍī mahāraṇaḥ /
apratiṣṭhatanirvāṇo daśadigdharmadundubhiḥ // Mns_78 //
arūpo rūpavān agryo nānarūpo manomayaḥ /
sarvarūpāvabhāsaśrīr aśeṣapratibimbadhṛk // Mns_79 //
apradhṛṣyo maheśākhyas traidhātukamaheśvaraḥ /
samucchritāryamārgastho dharmaketur mahodayaḥ // Mns_80 //
trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpatiḥ /
dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ // Mns_81 //
lokajñānaguṇācāryo lokācāryo viśāradaḥ /
nāthas trātā trilokāptaḥ śaraṇaṃ tāyy anuttaraḥ // Mns_82 //
gaganābhogasaṃbhogaḥ sarvajñajñānasāgaraḥ /
avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // Mns_83 //
śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ /
jñānābhiṣekamukuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // Mns_84 //
triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ /
sarvāvaraṇanirmukta ākāśasamatāṃ gataḥ // Mns_85 //
sarvakleśamalātitas tryadhvānadhvagatiṃ gataḥ /
sarvasattvamahānāgo guṇaśekharaśekharaḥ // Mns_86 //
sarvopādhivinirmukto vyomavartmani susthitaḥ /
mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // Mns_87 //
mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ /
sarvasattvārthakṛt kartā hitaiṣī sattvavatsalaḥ // Mns_88 //
śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ /
sattvendriyajño velajño vimuktitrayakovidaḥ // Mns_89 //
guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ /
sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90 //
mahotsavo mahāśvāso mahānando mahāratiḥ /
satkāraḥ satkṛtir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ // Mns_91 //
vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ /
mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // Mns_92 //
śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān /
pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // Mns_93 //
mahāvratadharo mauñjī brahmacārī vratottamaḥ /
mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ // Mns_94 //
brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān /
muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // Mns_95 //
nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇam antagaḥ /
sukhaduḥkhāntakṛn niṣṭhā vairāgyam upādhikṣayaḥ // Mns_96 //
ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ /
niṣkalaḥ sarvago vyāpī sūkṣmo bījam anāśravaḥ // Mns_97 //
arajo virajo vimalo vāntadoṣo nirāmayaḥ /
suprabuddho vibuddhātmā sarvajñāḥ sarvavit paraḥ // Mns_98 //
vijñānadharmatātīto jñān amadvayarūpadhṛk /
nirvikalpo nirābhogas tryadhvasaṃbuddhakāryakṛt // Mns_99 //
anādinidhano buddha ādibuddho niranvayaḥ /
jñānaikacakṣur amalo jñānamūrtis tathāgataḥ // Mns_100 //
vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ /
vadatāṃ varo variṣṭho vādisiṃho 'parājitaḥ // Mns_101 //
samantadarśī pramodyas tejomālī sudarśanaḥ /
śrīvatsaḥ suprabho dīptir bhā bhāsurakaradyutiḥ // Mns_102 //
mahābhiṣagvaraḥ śreṣthaḥ śalyahartā niruttaraḥ /
aśeṣabhaiṣajyataruḥ kleśavyādhir mahāripuḥ // Mns_103 //
trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ /
daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ // Mns_104 //
jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ /
padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ // Mns_105 //
sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk /
sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // Mns_106 //
vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ /
sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // Mns_107 //
sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ /
sarvabuddhamahākāyaḥ sarvabuddhasarasvatī // Mns_108 //
vajrasūryo mahāloko vajrenduvimalaprabhaḥ /
virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // Mns_109 //
saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk /
buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk // Mns_110 //
viśvamāyādharo rājā buddhavidyādharo mahān /
vajratīkṣno mahākhaḍgo viśuddhaḥ paramākṣaraḥ // Mns_111 //
duḥkhacchedamahāyāna- vajradharmamahāyudhaḥ /
jinajig vajragāmbhīryo vajrabuddhir yathārthavit // Mns_112 //
sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ /
viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ // Mns_113 //
māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ /
aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // Mns_114 //
samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ /
sarvabuddhamahāgarbho viśvanirmāṇacakradhṛk // Mns_115 //
sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvavadḥrk /
anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadḥrk // Mns_116 //
ekakṣaṇamahāprajñaḥ sarvadharmāvabodhadhṛk /
sarvadharmābhisamayo bhūtāntamunir agradhīḥ // Mns_117 //
stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk /
pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // Mns_118 //
iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat |

iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ /
sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ // Mns_119 //
kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā /
dhīḥ śṛṅgāradharaḥ śrīmān vīrabībhatsarūpadhṛk // Mns_120 //
bāhuduṇḍaśatākṣepaḥ padanikṣepanarttanaḥ /
śrīmacchatabhujābhoga- gaganābhoganarttanaḥ // Mns_121 //
ekapādatalākrānta- mahīmaṇḍatale sthitaḥ /
brahmāṇḍaśikharākrānta- pādāṅguṣṭhanakhe sthitaḥ // Mns_122 //
ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ /
nānāvijñaptirūpārthaś cittavijñānasaṃtatiḥ // Mns_123 //
aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ /
bhavarāgādyatītaś ca bhavatrayamahāratiḥ // Mns_124 //
śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ /
bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // Mns_125 //
indranīlāgrasaccīro mahānīlakacāgradhṛk /
mahāmaṇimayūkhaśrīr buddhanirvāṇabhūṣaṇaḥ // Mns_126 //
lokadhātuśatākampī ṛddhipādamahākramaḥ /
mahāsmṛtidharas tattvaś catuḥsmṛtisamādhirāṭ // Mns_127 //
bodhyaṅgakusumāmodas tathāgataguṇodadhiḥ /
aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // Mns_128 //
sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ /
sarvasattvamanojātaḥ sarvasattvamanojavaḥ // Mns_129 //
sarvasattvendriyārthajñaḥ sarvasattvamanoharaḥ /
pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk // Mns_130 //
sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ /
sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // Mns_131 //
dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk /
catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // Mns_132 //
dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit /
viṃśatyākārasaṃbodhir vibuddhaḥ sarvavit paraḥ // Mns_133 //
ameyabuddhanirmāṇa- kāyakoṭivibhāvakaḥ /
sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // Mns_134 //
nānāyānanayopāya- jagadarthavibhāvakaḥ /
yānatritayaniryāta ekayānaphale sthithaḥ // Mns_135 //
kleśadhātuviśuddhātmā karmadhātukṣayaṃkaraḥ /
oghodadhisamuttīrṇo yogakāntāraniḥsṛtaḥ // Mns_136 //
kleśopakleśasaṃkleśa- suprahīṇasavāsanaḥ /
prajñopāyamahākaruṇā amoghajagadarthakṛt // Mns_137 //
sarvasaṃjñāprahīṇārtho vijñānārtho nirodhakṛt /
sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ // Mns_138 //
sarvasattvamano'ntasthas taccittasamatāṃ gataḥ /
sarvasattvamanohlādī sarvasattvamanoratiḥ // Mns_139 //
siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ /
niḥsaṃdigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ // Mns_140 //
pañcaskandhārthas trikālaḥ sarvakṣaṇavibhāvakaḥ /
ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // Mns_141 //
anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ /
aśeṣarūpasandarśī ratnaketur mahāmaṇiḥ // Mns_142 //
iti samatājñānatathāścaturviṃśatiḥ |

sarvasaṃbuddhaboddhavyo buddhabodhir anuttaraḥ /
anakṣaro mantrayonir mahāmantrakulatrayaḥ // Mns_143 //
sarvamantrārthajanako mahābindur anakṣaraḥ /
pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ // Mns_144 //
sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk /
akalaḥ kalanātītaś caturthadhyānakoṭidhṛk // Mns_145 //
sarvadhyānakalābhijñāḥ samādhikulagotravit /
samādhikāyaḥ kāyāgryaḥ sarvasaṃbhogakāyarāṭ // Mns_146 //
nirmāṇakāyaḥ kāyāngryo buddhanirmāṇavaṃśadhṛk /
daśadigviśvanirmāṇo yathāvaj jagadarthakṛt // Mns_147 //
devātidevo devendraḥ surendro dānavādhipaḥ /
amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // Mns_148 //
uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ /
prakhyātadaśadigloko dharmadānapatir mahān // Mns_149 //
maitrīsannahasannaddhaḥ karuṇāvarmavarmitaḥ /
prajñākhaḍgadhanurbāṇaḥ kleśājñānaraṇaṃjahaḥ // Mns_150 //
mārārir mārajid vīraś caturmārabhayāntakṛt /
sarvamāracamūjetā saṃbuddho lokanāyakaḥ // Mns_151 //
vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ /
arcanīyatamo mānyo namasyaḥ paramo guruḥ // Mns_152 //
trailokyaikakramagatir vyomaparyyantavikramaḥ /
traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ // Mns_153 //
bodhisattvo mahāsattvo lokātīto maharddhikaḥ /
prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ // Mns_154 //
ātmavit paravit sarvaḥ savīryo hy agrapudgalaḥ /
sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ // Mns_155 //
dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ /
paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // Mns_156 //
paramārthaviśuddhaśrīs trailokyasubhago mahān /
sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157 //
iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśaḥ |

namas te varadavajrāgrya bhūtakoṭe namo 'stu te /
namas te śūnyatāgarbha buddhabodhe namostu te // Mns_158 //
buddharāga namas te 'stu buddhakāma namo namaḥ /
buddhaprīte namas tubhyaṃ buddhamoda namo namaḥ // Mns_159 //
buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ /
buddhavāca namas tubhyaṃ buddhabhāva namo namaḥ // Mns_160 //
abhavodbhava namas tubhyaṃ namas te buddhasaṃbhava /
gaganodbhava namas tubhyaṃ namas te jñānasaṃbhava // Mns_161 //
māyājāla namas tubhyaṃ namas te buddhanāṭaka /
namas te sarvasarvebhyo jñānakāya namo 'stu te // Mns_162 //

[...]
iyamasau vajrapāṇeḥ vajradharabhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasattvasyāveṇikapariśuddhā nāmasaṃgitistavānuttaraprītiprāsādamahodvilya saṅjananārthahṃ, kāyavāṅmanoguhyapariśuddhyai, aparipūrṇapariśuddhabhūmiparimitāpuṇyajñānasaṃbhāraparipūripariśuddhyai, anadhigatānuttarārthasyādhigamāya, aprāptasya prāptyai, yāvatsarvatathāgatasarvadharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā, saṃprakāśitā, vivṛtā, vibhajitottānikṛtā, adhiṣṭhatā cayaṃ mayā vajrapāṇe vajradhara tava santāne citte sarvamantradharmatādhiṣṭhāneneti || Mns_163 ||
iti prathamacakrasyeyamanuśaṃsā ekādaśa padāni

[...]
atha vajradharaḥ śrīmān hṛṣṭatuṣṭaḥ kṛtāñjaliḥ /
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ // Mns_*1 //
anyaiś ca bahubhir nāthair guhyendrair vajrapāṇibhiḥ /
sa sārddhaṃ krodharājānaiḥ provācoccair idaṃ vacaḥ // Mns_*2 //
anumodāmahe nātha sādhu sādhu subhāṣitam /
kṛto 'smākaṃ mahān arthaḥ samyaksaṃbodhiprāpakaḥ // Mns_*3 //
jagataś cāpy ānāthasya vimuktiphalakāṅkṣiṇaḥ /
śreyo mārgo viśuddho 'yaṃ māyājālanayoditaḥ // Mns_*4 //
gambhīrodāravaipulyo mahārtho jagadarthakṛt /
buddhānāṃ viṣayo hy eṣa samyaksaṃbuddhabhāṣitaḥ // Mns_*5 //
ity upasaṃhāragāthāḥ pañca |

ārthamāyājālaṣoḍaśasāhāsrikān mahāyogatantrāntaḥ pātisamādhijālapaṭalād bhagavatā śrīśākyamuninā bhāṣitā bhagavato mañjuśrījñānasattvasyādvayaparamārtha nāmasaṃgītiḥ parisamāptā |


# paṇḍita ratnakāji vajrācāryasya bauddhastotrasaṃgrahoddhṛta
# saṃgrahakartā sampādakaśca janārdanaśāstrī pāṇḍeyaḥ
# ī. siṅ. likhyata, jayakarta, yavadvīpa, saṃ. 1423