Manjusrinamasamgiti
Based on the edition by Janardan Shastri Pandey in 'Bauddhastotrasamgraha',
Sarnath 1994, pp. 5-20.
[GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18]

Input by Ian Sinclair, 2003
(This is a work in progress - comments or corrections welcome)


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






a ā i ī u ū e ai Mns_26a
akalaḥ kalanātītaś Mns_145c
akāraḥ sarvavarṇāgryo Mns_28c
acalaikajaṭāṭopo Mns_69c
ajayo 'nupamo 'vyakto Mns_97a
ajñānapaṅkamagnānāṃ Mns_8a
ajñānaripudarpahā Mns_120b
aṭṭahāso mahāhāso Mns_70c
atha vajradharaḥ śrīmān Mns_1a
atha vajradharaḥ śrīmān Mns_*1a
atha śākyamunir bhagavān Mns_17a
atha śākyamunir bhagavān Mns_23a
advayo 'dvayavādī ca Mns_47a
anakṣaro mantrayonir Mns_143c
anaṅgakāyaḥ kāyāgryaḥ Mns_142a
anantair vajrapāṇibhiḥ Mns_3b
anādinidhano buddha Mns_100a
anādir niṣprapañcātmā Mns_46a
anukampāya me vibho Mns_7b
anuttaraphalāptaye Mns_8d
anutpādadharmā viśvārthaḥ Mns_116c
anutpādadharmiṇīṃ gāthāṃ Mns_25c
anumodāmahe nātha Mns_*3a
anyaiś ca bahubhir nāthair Mns_*2a
apāyatrayaśodhanam Mns_18b
apratiṣṭhatanirvāṇo Mns_78c
apradhṛṣyo maheśākhyas Mns_80a
abhavodbhava namas tubhyaṃ Mns_161a
amarendraḥ suraguruḥ Mns_148c
ameyabuddhanirmāṇa- Mns_134a
ameyair mantradhāribhiḥ Mns_13d
amoghajagadarthakṛt Mns_137d
amoghapāśo vijayī Mns_66a
arajo virajo vimalo Mns_98a
arūpo rūpavān agryo Mns_79a
arcanīyatamo mānyo Mns_152c
arhan kṣīṇāsravo bhikṣur Mns_52a
avidyāṇḍakośasaṃbhettā Mns_83c
avaivartiko hy anāgāmī Mns_51a
aśeṣakleśanāśāya Mns_15c
aśeṣapratibimbadhṛk Mns_79d
aśeṣabhāvārtharatiḥ Mns_124a
aśeṣabhaiṣajyataruḥ Mns_103c
aśeṣarūpasandarśī Mns_142c
aśeṣavajraparyaṅko Mns_114c
aśeṣaviśvārthakaro Mns_45c
aśeṣājñānahānaye Mns_15d
aṣṭajñānāvabodhadhṛk Mns_132d
aṣṭāṅgamārganayavit Mns_128c
ahaṃ caināṃ dhārayiṣyāmy Mns_14a
ahaṃ te guhyakādhipa Mns_22b
ākāśadhātuparyanta- Mns_76c
ākāśasamatāṃ gataḥ Mns_85d
ātmavit paravit sarvaḥ Mns_155a
ādibuddho niranvayaḥ Mns_100b
ādimadhyāntakalyāṇīṃ Mns_11c
ā niryāṇāṃ dṛḍhāśayaḥ Mns_14b
idam āha sthito 'grataḥ Mns_6d
indranīlāgrasaccīro Mns_126a
indrayāśayavit paraḥ Mns_9d
imāṃ ṣaṇmantrarājānāṃ Mns_25a
iṣṭārthasādhakaḥ paraḥ Mns_119a
uttīrṇabhavakāntāra Mns_149a
ullālayadbhiḥ svakaraiḥ Mns_4a
ṛddhipādamahākramaḥ Mns_127b
ekakṣaṇamahāprajñaḥ Mns_117a
ekakṣaṇābhisaṃbuddhaḥ Mns_141c
ekapādatalākrānta- Mns_122a
ekayānaphale sthithaḥ Mns_135d
ekavajrī raṇañjahaḥ Mns_72d
ekaḥ śāstā jagadguruḥ Mns_149b
ekārtho 'dvayadharmārthaḥ Mns_123a
evam adhyeṣya guhyendro Mns_16a
o au aṃ aḥ sthito hṛdi Mns_26b
oghodadhisamuttīrṇo Mns_136c
oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye Mns_27/a
karuṇāvarmavarmitaḥ Mns_150b
karmadhātukṣayaṃkaraḥ Mns_136b
kāntas trailokyasundaraḥ Mns_81d
kāyakoṭivibhāvakaḥ Mns_134b
kāyakoṭivibhāvakaḥ Mns_142b
kīrtir lakṣmīr yaśaḥ śubhaḥ Mns_90d
kutīrthyamṛgabhīkaraḥ Mns_47d
kulatrayadharo mantrī Mns_65a
kuliśeśo vajrayonir Mns_69a
kṛtakṛtyaḥ sthalasthitaḥ Mns_54b
kṛtāñjalipuṭo bhūtvā Mns_6c
kṛtāñjalipuṭo bhūtvā Mns_16c
kṛto 'smākaṃ mahān arthaḥ Mns_*3c
kaivalyajñānaniṣṭhyūtaḥ Mns_54c
krodharāṭ ṣaṇmukho bhīmaḥ Mns_67a
krodhavigraharūpibhiḥ Mns_5b
kleśadhātuviśuddhātmā Mns_136a
kleśavyākulacetasām Mns_8b
kleśavyādhir mahāripuḥ Mns_103d
kleśasaṃgrāmaśūraikaḥ Mns_120a
kleśājñānaraṇaṃjahaḥ Mns_150d
kleśopakleśasaṃkleśa- Mns_137a
kṣitigarbho jagaddhṛtiḥ Mns_115b
kṣemaprāpto 'bhayaprāptaḥ Mns_52c
khaḍgaḥ pratyekanāyakaḥ Mns_51b
gaganābhoganarttanaḥ Mns_121d
gaganābhogasaṃbhogaḥ Mns_83a
gaganodbhava namas tubhyaṃ Mns_161c
gaganodbhavaḥ svayambhūḥ Mns_61c
gajacarmapaṭārdradhṛk Mns_69d
gaṇamukhyo gaṇācāryo Mns_49a
gaṇeśo gaṇapatir vaśī Mns_49b
gambhīrārthām udārārthaṃ Mns_11a
gambhīrodāragarjanaḥ Mns_77d
gambhīrodāravaipulyo Mns_*5a
guṇaśekharaśekharaḥ Mns_86d
guṇī guṇajño dharmajñaḥ Mns_90a
guhyarāṭ kuliśeśvaraḥ Mns_1d
guhyendrair vajrapāṇibhiḥ Mns_*2b
ghanaikasāro vajrātmā Mns_61a
ghoṣo ghoṣavatāṃ varaḥ Mns_76d
cakravartī mahābalaḥ Mns_48d
caturthadhyānakoṭidhṛk Mns_145d
caturmārabhayāntakṛt Mns_151b
caturmārāriśāsanam Mns_18d
caturmudrārthadeśakaḥ Mns_156b
catuḥsatyanayākāro Mns_132c
catuḥsatyopadeśakaḥ Mns_50d
catuḥsmṛtisamādhirāṭ Mns_127d
cittavijñānasaṃtatiḥ Mns_123d
jagacchatraikavipulo Mns_105a
jagataś cāpy ānāthasya Mns_*4a
jagatpradīpo jñānolko Mns_62c
jagadarthakaraiḥ paraḥ Mns_4d
jagadarthavibhāvakaḥ Mns_135b
jagadānandalocanaḥ Mns_64b
jaṭī mauṇḍī kirīṭimān Mns_93b
janakaḥ sarvabuddhānāṃ Mns_60a
jinajig vajragāmbhīryo Mns_112c
jino jitārir vijayo Mns_48c
jñānakāya namo 'stu te Mns_162d
jñānakāyavāgiśvarārāpacanāya te namaḥ Mns_27/b
jñānajyotir virocanaḥ Mns_62b
jñān amadvayarūpadhṛk Mns_99b
jñānamūrtir ahaṃ buddho Mns_26c
jñānamūrtis tathāgataḥ Mns_100d
jñānamūrteḥ svayambhuvaḥ Mns_10d
jñānavān sadasajjñānī Mns_57c
jñānaṃ jñānākaraṃ mahat Mns_57b
jñānābhiṣekamukuṭaḥ Mns_84c
jñānārciḥ suprabhāsvaraḥ Mns_118d
jñānaikacakṣur amalo Mns_100c
jñeyo jñānādhipaḥ paraḥ Mns_155d
taccittasamatāṃ gataḥ Mns_139b
tat sādhu deśayāmy eṣaḥ Mns_22a
tat sādhu bhagavann iti Mns_22d
tathatābhūtanairātmya- Mns_77a
tathākārī ananyavāk Mns_46d
tathāgataguṇodadhiḥ Mns_128b
tathāgatamanojavaḥ Mns_48b
tad yathā bhagavān buddhaḥ Mns_28a
tejomālī sudarśanaḥ Mns_102b
triduḥkhaduḥkhaśamanas Mns_85a
triyānottamadeśakaḥ Mns_65d
trilokam āpūrayantyā Mns_19a
trilokavijayī vīro Mns_1c
trilokābhāsakaraṇaṃ Mns_18c
traidhātukamaheśvaraḥ Mns_80b
trailokyatilakaḥ kāntaḥ Mns_104a
trailokyasubhago mahān Mns_157b
trailokyaikakumārāṅgaḥ Mns_81a
trailokyaikakramagatir Mns_153a
trailokyaikaravo mahān Mns_76b
traividyaḥ śrotriyaḥ pūtaḥ Mns_153c
tryadhvasaṃbuddhakāryakṛt Mns_99d
tryadhvānadhvagatiṃ gataḥ Mns_86b
tryanto 'nantas trimuktigaḥ Mns_85b
daśajñānaviśuddhadhṛk Mns_44d
daśajñānaviśuddhātmā Mns_44c
daśadigdharmadundubhiḥ Mns_78d
daśadigviśvanirmāṇo Mns_147c
daśadigvyomaparyyanto Mns_104c
daśapāramitānayaḥ Mns_43d
daśapāramitāprapto Mns_43a
daśapāramitāśuddhir Mns_43c
daśapāramitāśrayaḥ Mns_43b
daśabhūmipratiṣṭhitaḥ Mns_44b
daśabhūmīśvaro nātho Mns_44a
daśākāravaśī mahān Mns_45d
daśākāro daśārthārtho Mns_45a
daṃṣṭrakarālaḥ kaṅkālo Mns_67c
durdāntadamakaḥ paraḥ Mns_1b
durdāntadamakair vīrair Mns_3c
duḥkhacchedamahāyāna- Mns_112a
devātidevo devendraḥ Mns_148a
dvātriṃśallakṣaṇadharaḥ Mns_81c
dvādaśākāraśuddhadhṛk Mns_132b
dvādaśākārasatyārthaḥ Mns_133a
dvādaśāṅgabhavotkhāto Mns_132a
dharmaketur mahodayaḥ Mns_80d
dharmagaṇḍī mahāraṇaḥ Mns_78b
dharmadānapatir mahān Mns_149d
dharmadānapatiḥ śreṣṭhaś Mns_156a
dharmadhātuḥ paro 'vyayaḥ Mns_56d
dharmadhvajamahocchrayaḥ Mns_104d
dharmayonir bhavāntakṛt Mns_60d
dharmaśaṅkhyo mahāśabdo Mns_78a
dharmeśvaro dharmarājaḥ Mns_55c
dhīḥ śṛṅgāradharaḥ śrīmān Mns_120c
dhyānaṃ dhyeyo dhiyāṃ patiḥ Mns_58b
'nanyaneyo mahānayaḥ Mns_49d
namas te jñānasaṃbhava Mns_161d
namas te buddhanāṭaka Mns_162b
namas te buddhasaṃbhava Mns_161b
namas te varadavajrāgrya Mns_158a
namas te śūnyatāgarbha Mns_158c
namas te sarvasarvebhyo Mns_162c
namasyaḥ paramo guruḥ Mns_152d
nāthas trātā trilokāptaḥ Mns_82c
nānarūpo manomayaḥ Mns_79b
nānāniryāṇaniryāto Mns_51c
nānāyānanayopāya- Mns_135a
nānāvijñaptirūpārthaś Mns_123c
nāmasaṃgītim uttamām Mns_11d
nirābhāso nirañjanaḥ Mns_97b
nirṇamayyāyatāṃ sphītaṃ Mns_17c
nirmamo nirahaṃkāraḥ Mns_53c
nirmāṇakāyaḥ kāyāngryo Mns_147a
niryāṇatrayayāyinām Mns_156d
nirvāṇaṃ nirvṛtiḥ śāntiḥ Mns_96a
nirvikalpo 'kṣayo dhātur Mns_56c
nirvikalpo nirābhogas Mns_99c
niṣkalaḥ sarvago vyāpī Mns_97c
niḥśeṣajñānakāyadhṛk Mns_114d
niḥśeṣabhayanāśanaḥ Mns_92d
niḥsaṅgo gaganopamaḥ Mns_129b
niḥsaṃdigdhamatis tryarthaḥ Mns_140c
nairātmyasiṃhanirṇādī Mns_47c
pañcakāyātmako buddhaḥ Mns_59a
pañcacakṣur asaṅgadhṛk Mns_59d
pañcacīrakaśekharaḥ Mns_93d
pañcajñānātmako vibhuḥ Mns_59b
pañcabuddhātmamukuṭaḥ Mns_59c
pañcaskandhaviśuddhadhṛk Mns_130d
pañcaskandhārthatattvajñaḥ Mns_130c
pañcaskandhārthas trikālaḥ Mns_141a
pañcākṣaro mahāśūnyo Mns_144c
pañcānanaḥ pañcaśikhaḥ Mns_93c
padanikṣepanarttanaḥ Mns_121b
padmanṛtyeśvaraḥ śrīmān Mns_105c
paramādyas trikāyadhṛk Mns_58d
paramārthaviśuddhaśrīs Mns_157a
paramārtho 'vinaśvaraḥ Mns_123b
paryupāsyatamo jagatāṃ Mns_156c
pavitrām aghanāśinīm Mns_21b
pādāṅguṣṭhanakhe sthitaḥ Mns_122d
puṇyavān puṇyasaṃbhāro Mns_57a
pūjyo mānyo mahāṛṣiḥ Mns_64d
prakāśayatu saṃbuddho Mns_9a
prakāśayiṣye sattvānāṃ Mns_15a
prakhyātadaśadigloko Mns_149c
prajñākhaḍgadhanurbāṇaḥ Mns_150c
prajñājñānānalo mahān Mns_61d
prajñātattvatvam āgataḥ Mns_154d
prajñāpāramitāniṣṭhaḥ Mns_154c
prajñābhavodbhavo yonir Mns_60c
prajñāśastro vidāraṇaḥ Mns_54d
prajñopāyamahākaruṇā- Mns_4c
prajñopāyamahākaruṇā Mns_137c
praṇamya nāthaṃ saṃbuddhaṃ Mns_6a
praṇamya nāthaṃ saṃbuddhaṃ Mns_*1c
praṇidhir jñanasāgaraḥ Mns_37d
pratyakṣaḥ sarvabuddhānāṃ Mns_118c
pratyabhāṣata guhyendraṃ Mns_19c
pratyātmavedyo hy acalaḥ Mns_58c
pratyutpannāś ca saṃbuddhā Mns_12c
pramathaḥ pramatheśvaraḥ Mns_148d
pramodaḥ śrīr yaśaspatiḥ Mns_91d
praśasto maṅgalodayaḥ Mns_90b
prasphuradvajrakoṭibhiḥ Mns_4b
prahvakāyaḥ sthito 'grataḥ Mns_16d
protphullakamalānanaḥ Mns_2b
prollālayan vajravaraṃ Mns_2c
provācoccair idaṃ vacaḥ Mns_*2d
bālārkamaṇḍalacchāyo Mns_125c
bāhuduṇḍaśatākṣepaḥ Mns_121a
binduśūnyaḥ ṣaḍakṣaraḥ Mns_144d
buddhakāma namo namaḥ Mns_159b
buddhakṛtyakarair nāthaiḥ Mns_5c
buddhanirmāṇavaṃśadhṛk Mns_147b
buddhanirvāṇabhūṣaṇaḥ Mns_126d
buddhapadmodbhavaḥ śrīmān Mns_110c
buddhaputraḥ paro varaḥ Mns_60b
buddhaprīte namas tubhyaṃ Mns_159c
buddhabodhir anuttaraḥ Mns_143b
buddhabodhe namostu te Mns_158d
buddhabhāva namo namaḥ Mns_160d
buddhamoda namo namaḥ Mns_159d
buddharāga namas te 'stu Mns_159a
buddhavāca namas tubhyaṃ Mns_160c
buddhavidyādharo mahān Mns_111b
buddhasaṃgītidharmadhṛk Mns_110b
buddhasmita namas tubhyaṃ Mns_160a
buddhahāsa namo namaḥ Mns_160b
buddhānāṃ tryadhvavartinām Mns_26d
buddhānāṃ viṣayo hy eṣa Mns_*5c
bodhisattvo mahāsattvo Mns_154a
bodhyaṅgakusumāmodas Mns_128a
brahmacārī vratottamaḥ Mns_94b
brahmanirvāṇam āptavān Mns_95b
brahmavid brāhmaṇo brahmā Mns_95a
brahmāṇḍaśikharākrānta- Mns_122c
brāhmyā madhurayā girā Mns_19b
bhagavajjñānakāyasya Mns_10a
bhagavantaṃ tathāgatam Mns_6b
bhagavantaṃ tathāgataṃ Mns_*1d
bhagavāñ śāstā jagadguruḥ Mns_9b
bhavatrayamahāratiḥ Mns_124d
bhavapañjaradāraṇaḥ Mns_83d
bhavarāgādyatītaś ca Mns_124c
bhā bhāsurakaradyutiḥ Mns_102d
bhāṣate sma girāṃ pateḥ Mns_25d
bhāṣiṣyante hy anāgatāḥ Mns_12b
bhūtakoṭir anakṣaraḥ Mns_77b
bhūtakoṭivyavasthitaḥ Mns_47b
bhūtakoṭe namo 'stu te Mns_158b
bhūtavādī yathāvādī Mns_46c
bhūtāntamunir agradhīḥ Mns_117d
bhṛkuṭītaraṅgapramukhair Mns_3a
mañjughoṣo mahānādas Mns_76a
mañjuśrījñānakāyasya Mns_21c
mañjuśrījñānasattvasya Mns_10c
mañjuśrīḥ śrīmatāṃ varaḥ Mns_157d
mattaḥ śrotuṃ samudyataḥ Mns_21d
maddhitāya mamārthāya Mns_7a
mantrarājo mahārthakṛt Mns_63b
mantravidyādharakulaṃ Mns_23c
maharddhiko maheśākhyo Mns_39c
mahāṛddhibalopeto Mns_39a
mahākaruṇayānvitaḥ Mns_20d
mahākalpataruḥ sphīto Mns_88a
mahākāmo mahāsaukhyo Mns_32c
mahākāruṇiko 'gradhīḥ Mns_38b
mahākrūro mahāraudro Mns_40c
mahākrodharipur mahān Mns_31d
mahākleśāṅkuśo 'graṇīḥ Mns_34b
mahākṣāntidharo dhīro Mns_36c
mahācintāmaṇidharaḥ Mns_87c
mahājyotir mahādyutiḥ Mns_34d
mahātapās taponiṣṭhaḥ Mns_94c
mahātejāḥ prabhāsvaraḥ Mns_62d
mahādānapatiḥ śreṣṭho Mns_36a
mahādhyānasamādhistho Mns_37a
mahānando mahāratiḥ Mns_91b
mahānāmā mahodāro Mns_33c
mahānīlakacāgradhṛk Mns_126b
mahānubhāvo dhaureyo Mns_49c
mahāprajñāyudhadharo Mns_34a
mahāprajñāśarīradḥṛk Mns_37b
mahāprajño mahādhīmān Mns_38c
mahāprāṇo hy anutpādo Mns_29a
mahābalaparākramaḥ Mns_39d
mahābalo mahopāyaḥ Mns_37c
mahābindur anakṣaraḥ Mns_144b
mahābhadraghaṭottamaḥ Mns_88b
mahābhayabhayaṃkaraḥ Mns_40d
mahābhayāriḥ pravaro Mns_92c
mahābhavādrīsaṃbhettā Mns_40a
mahābhiṣagvaraḥ śreṣthaḥ Mns_103a
mahābhūtaikakāraṇaḥ Mns_51d
mahāmaṇimayūkhaśrīr Mns_126c
mahāmantrakulatrayaḥ Mns_143d
mahāmantranayātmakaḥ Mns_42d
mahāmantranayodbhūto Mns_42c
mahāmantrottamo guruḥ Mns_41b
mahāmahamahākrodho Mns_31c
mahāmahamahādveṣaḥ Mns_30c
mahāmahamahāmoho Mns_31a
mahāmahamahārāgaḥ Mns_30a
mahāmahamahālobhaḥ Mns_32a
mahāmāyādharo vidvān Mns_35a
mahāmāyāratirato Mns_35c
mahāmāyārthasādhakaḥ Mns_35b
mahāmāyendrajālikaḥ Mns_35d
mahāmudrākulaṃ cāgryaṃ Mns_24c
mahāmaitrīmayo 'meyo Mns_38a
mahāmodo mahāratiḥ Mns_32d
mahāmaunī mahāmuniḥ Mns_42b
mahāyaśā mahākīrtir Mns_34c
mahāyānanayārūḍho Mns_41c
mahāyānanayottamaḥ Mns_41d
mahārāganakhaprabhaḥ Mns_125d
mahārūpo mahākāyo Mns_33a
mahārthaḥ paramākṣaraḥ Mns_28d
mahārthām asamāṃ śivām Mns_11b
mahārthāṃ nāmasaṃgītiṃ Mns_21a
mahārtho jagadarthakṛt Mns_*5b
mahāvajradharair hṛṣṭair Mns_13c
mahāvajradharo ghanaḥ Mns_40b
mahāvarṇo mahāvapuḥ Mns_33b
mahāvidyottamo nātho Mns_41a
mahāvipulamaṇḍalaḥ Mns_33d
mahāvīryaparākramaḥ Mns_36d
mahāvego mahājavaḥ Mns_39b
mahāvairocano buddho Mns_42a
mahāvratadharo mauñjī Mns_94a
mahāśīladharo 'graṇīḥ Mns_36b
mahāsamayatattvajña Mns_9c
mahāsamayamantradhṛk Mns_65b
mahāsmṛtidharas tattvaś Mns_127c
mahīmaṇḍatale sthitaḥ Mns_122b
mahotsavo mahāśvāso Mns_91a
mahopāyo mahākṛtiḥ Mns_38d
mahoṣṇīṣakulaṃ mahat Mns_24d
mahoṣṇīṣasya gīṣpateh Mns_10b
mahoṣṇīṣo 'dbhūtoṣṇīṣo Mns_63c
mānanīyaś ca nityaśaḥ Mns_152b
māyājāla namas tubhyaṃ Mns_162a
māyājālanayoditaḥ Mns_*4d
māyājālamahodyogaḥ Mns_114a
māyājālābhisaṃbodhiṃ Mns_7c
māyājāle mahātantre Mns_13a
māyāvājro mahodaraḥ Mns_68d
mārārir mārajid vīraś Mns_151a
muktir mokṣo vimokṣāṅgo Mns_95c
munīndro daśabalo vibhuḥ Mns_45b
mūḍhadhīmohasūdanaḥ Mns_31b
maitrīkaruṇamaṇḍalaḥ Mns_105b
maitrīsannahasannaddhaḥ Mns_150a
yathā bhavāmy ahaṃ nātha Mns_14c
yathā lābhī bhavāmy aham Mns_7d
yathāvaj jagadarthakṛt Mns_147d
yathāśayaviśeṣataḥ Mns_15b
yamāntako vighnarājo Mns_68a
yas taṃ jagaddhitārthāya Mns_20c
yā cāsmin saṃpragīyate Mns_13b
yātītair bhāṣitā buddhair Mns_12a
yānatritayaniryāta Mns_135c
yāṃ bhāṣante punaḥ punaḥ Mns_12d
yogakāntāraniḥsṛtaḥ Mns_136d
ratnaketur mahāmaṇiḥ Mns_142d
ratnacchatro mahāvibhuḥ Mns_105d
ratnatrayadharaḥ śreṣṭhas Mns_65c
lokajñānaguṇācāryo Mns_82a
lokadhātuśatākampī Mns_127a
lokalokottarakulaṃ Mns_24a
lokācāryo viśāradaḥ Mns_82b
lokātīto maharddhikaḥ Mns_154b
lokālokakaraḥ paraḥ Mns_55b
lokālokakulaṃ mahat Mns_24b
vajrakoṭinakhārambho Mns_74c
vajrakhaḍgo nikṛntanaḥ Mns_72b
vajraghoṣaḥ ṣaḍakṣaraḥ Mns_75d
vajracaṇḍo mahāmodo Mns_71c
vajrajvālākarālākṣo Mns_73a
vajrajvālāśiroruhaḥ Mns_73b
vajratīkṣno mahākhaḍgo Mns_111c
vajradharmamahāyudhaḥ Mns_112b
vajrapāṇis tathāgatam Mns_16b
vajrapāṇiṃ mahābalam Mns_19d
vajrapāśo mahāgrahaḥ Mns_66b
vajrabāṇāyudhadharo Mns_72a
vajrabuddhir yathārthavit Mns_112d
vajrabhairavabhīkaraḥ Mns_66d
vajramaṇḍo nabhopamaḥ Mns_69b
vajramālādharaḥ śrīmān Mns_75a
vajraratnābhiṣekaśrīḥ Mns_107a
vajrarājo mahāsukhaḥ Mns_71b
vajraromāṅkuratanur Mns_74a
vajraromaikavigrahaḥ Mns_74b
vajravego bhayaṃkaraḥ Mns_68b
vajrasattvo mahāsattvo Mns_71a
vajrasāraghanacchaviḥ Mns_74d
vajrasūryo mahāloko Mns_109a
vajrahāso mahāravaḥ Mns_70d
vajrahūṃkārahūṃkṛtiḥ Mns_71d
vajrāṅkuśo mahāpāśaḥ Mns_66c
vajrābharaṇabhūṣitaḥ Mns_75b
vajrāveśo mahāveśaḥ Mns_73c
vajrenduvimalaprabhaḥ Mns_109b
vadatāṃ varo variṣṭho Mns_101c
vandyaḥ pūjyo 'bhivādyaś ca Mns_152a
vareṇyo varadaḥ śreṣṭhaḥ Mns_92a
vāgīśo vākpatir vāgmī Mns_50a
vāgīśvaro mahāvādī Mns_101a
vāgudāhāravarjitaḥ Mns_29b
vācaspatir anantagīḥ Mns_50b
vādirāḍ vādipuṅgavaḥ Mns_101b
vādisiṃho 'parājitaḥ Mns_101d
vāntadoṣo nirāmayaḥ Mns_98b
vighuṣṭavajro hṛdvajro Mns_68c
vijñānadharmatātīto Mns_99a
vijñānārtho nirodhakṛt Mns_138b
vidyācaraṇasaṃpannaḥ Mns_53a
vidyārājo 'gramantreśo Mns_63a
vibuddhapuṇḍarīkākṣaḥ Mns_2a
vibuddhaḥ sarvavit paraḥ Mns_133d
vimuktitrayakovidaḥ Mns_89d
vimuktiphalakāṅkṣiṇaḥ Mns_*4b
vimuktiḥ śāntatā śivaḥ Mns_95d
virāgādimahārāgo Mns_109c
viśuddhadharmanairātmyaḥ Mns_113c
viśuddhaḥ paramākṣaraḥ Mns_111d
viśvadarśī viyatpatiḥ Mns_63d
viśvanirmāṇacakradhṛk Mns_115d
viśvamāyādharo rājā Mns_111a
viśvarūpī vidhātā ca Mns_64c
viśvavajradharo vajrī Mns_72c
viśvavarṇojjvalaprabhaḥ Mns_109d
viṃśatyākārasaṃbodhir Mns_133c
vītarāgo jitendriyaḥ Mns_52b
vīrabībhatsarūpadhṛk Mns_120d
vīrabībhatsarūpibhiḥ Mns_3d
vairāgyam upādhikṣayaḥ Mns_96d
vairocano mahādīptir Mns_62a
vyavalokya kulatrayam Mns_23d
vyomaparyyantavikramaḥ Mns_153b
vyomavartmani susthitaḥ Mns_87b
śatākṣo vajralocanaḥ Mns_73d
śamitāśeṣasaṃkleśaḥ Mns_84a
śaraccandrāṃśusuprabhaḥ Mns_125b
śaraṇaṃ tāyy anuttaraḥ Mns_82d
śaraṇyaḥ śaraṇottamaḥ Mns_92b
śalyahartā niruttaraḥ Mns_103b
śāśvato viśvarāḍ yogī Mns_58a
śikhī śikhaṇḍī jaṭilo Mns_93a
śītībhūto hy anāvilaḥ Mns_52d
śuddhaḥ śubhrābhradhavalaḥ Mns_125a
śuddhātmā tathatātmakaḥ Mns_46b
śubhāśubhajñaḥ kālajñaḥ Mns_89a
śūnyatāratir agradhīḥ Mns_124b
śūnyatāvādivṛṣabho Mns_77c
śṛṇu tvam ekāgramanās Mns_22c
śrīmacchatabhujābhoga- Mns_121c
śrīmān nakṣatramaṇḍalaḥ Mns_104b
śrīvatsaḥ suprabho dīptir Mns_102c
śreyo niryāṇam antagaḥ Mns_96b
śreyomārgopadeśakaḥ Mns_55d
śreyo mārgo viśuddho 'yaṃ Mns_*4c
ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ Mns_153d
ṣaṇnetraḥ ṣaḍbhūjo balī Mns_67b
ṣoḍaśākāratattvavit Mns_133b
ṣoḍaśārdhārdhabindudhṛk Mns_145b
sakalaṃ mantrakulaṃ mahat Mns_23b
satkāraḥ satkṛtir bhūtiḥ Mns_91c
sattvendriyajño velajño Mns_89c
satyadvayanayasthitaḥ Mns_53d
satyavāk satyavādī ca Mns_50c
saddharmo dharmarāḍ bhāsvāṃl Mns_55a
sadyojāto jagatpatiḥ Mns_61b
samantadarśī pramodyas Mns_102a
samantabhadraḥ sumatiḥ Mns_115a
samayajñaḥ samayī vibhuḥ Mns_89b
samādhikāyaḥ kāyāgryaḥ Mns_146c
samādhikulagotravit Mns_146b
samucchritāryamārgastho Mns_80c
samyaksaṃbuddhabodhidhṛk Mns_118b
samyaksaṃbuddhabhāṣitaḥ Mns_*5d
samyaksaṃbuddhabhūṣaṇaḥ Mns_84d
samyaksaṃbuddhamārgavit Mns_128d
samyaksaṃbodhiprāpakaḥ Mns_*3d
samyagjñānenduhṛtprabhaḥ Mns_113d
sarvakleśamalātitas Mns_86a
sarvakleśamahāripuḥ Mns_30d
sarvakṣaṇavibhāvakaḥ Mns_141b
sarvakṣaṇābhisamayaḥ Mns_134c
sarvacittakṣaṇārthavit Mns_134d
sarvajñajñānakoṣadhṛk Mns_110d
sarvajñajñānasāgaraḥ Mns_83b
sarvajñāḥ sarvavit paraḥ Mns_98d
sarvatantrādhipaḥ paraḥ Mns_114b
sarvatrago 'moghagatis Mns_48a
sarvadharmasvabhāvadḥrk Mns_116d
sarvadharmābhisamayo Mns_117c
sarvadharmāvabodhadhṛk Mns_117b
sarvadhyānakalābhijñāḥ Mns_146a
sarvaniryāṇakoṭisthaḥ Mns_131a
sarvaniryāṇakovidaḥ Mns_131b
sarvaniryāṇadeśakaḥ Mns_131d
sarvaniryāṇamārgasthaḥ Mns_131c
sarvapāramitāpūrī Mns_113a
sarvabuddhamanogatiḥ Mns_108b
sarvabuddhamahākāyaḥ Mns_108c
sarvabuddhamahāgarbho Mns_115c
sarvabuddhamahācittaḥ Mns_108a
sarvabuddhamahāyogaḥ Mns_106c
sarvabuddhamahārājaḥ Mns_106a
sarvabuddhasarasvatī Mns_108d
sarvabuddhasvabhāvadhṛk Mns_141d
sarvabuddhātmabhāvadhṛk Mns_106b
sarvabuddhātmabhāvāgryo Mns_64a
sarvabuddhaikaśāsanaḥ Mns_106d
sarvabhāvasvabhāvavadḥrk Mns_116b
sarvabhāvasvabhāvāgryaḥ Mns_116a
sarvabhūmivibhūṣaṇaḥ Mns_113b
sarvabhrāntivivarjitaḥ Mns_140b
sarvamaṅgalamāṅgalyaḥ Mns_90c
sarvamantrārthajanako Mns_144a
sarvamāracamūjetā Mns_151c
sarvaratnādhipeśvaraḥ Mns_107b
sarvaratnottamo vibhuḥ Mns_87d
sarvarūpāvabhāsaśrīr Mns_79c
sarvalokeśvarapatiḥ Mns_107c
sarvalobhaniṣūdanaḥ Mns_32b
sarvavajradharādhipaḥ Mns_107d
sarvavāksuprabhāsvaraḥ Mns_29d
sarvasattvapramocakaḥ Mns_119d
sarvasattvamanogatiḥ Mns_138d
sarvasattvamanojavaḥ Mns_129d
sarvasattvamanojātaḥ Mns_129c
sarvasattvamano'ntasthas Mns_139a
sarvasattvamanoratiḥ Mns_139d
sarvasattvamanoviṣayaḥ Mns_138c
sarvasattvamanoharaḥ Mns_130b
sarvasattvamanohlādī Mns_139c
sarvasattvamahānāgo Mns_86c
sarvasattvamahāsaṅgo Mns_129a
sarvasattvaratiṃkaraḥ Mns_30b
sarvasattvārthakṛt kartā Mns_88c
sarvasattvendriyārthajñaḥ Mns_130a
sarvasattvottamo nāthaḥ Mns_119c
sarvasampatkaraḥ śrīmān Mns_157c
sarvasaṃkalpavarjitah Mns_56b
sarvasaṃjñāprahīṇārtho Mns_138a
sarvasaṃbuddhaguhyadhṛk Mns_14d
sarvasaṃbuddhaboddhavyo Mns_143a
sarvasaṃbhogakāyarāṭ Mns_146d
sarvākāro nirākāraḥ Mns_145a
sarvāpāyaviśodhakaḥ Mns_119b
sarvābhilāpahetvagryaḥ Mns_29c
sarvārthas triguṇātmakaḥ Mns_140d
sarvāvaraṇanirmukta Mns_85c
sarvopamām atikrānto Mns_155c
sarvopādhivinirmukto Mns_87a
savīryo hy agrapudgalaḥ Mns_155b
sa sārddhaṃ krodharājānaiḥ Mns_*2c
saṃbuddhavajraparyaṅko Mns_110a
saṃbuddho 'kārasambhavaḥ Mns_28b
saṃbuddho dvipadottamaḥ Mns_17b
saṃbuddho lokanāyakaḥ Mns_151d
saṃbhāradvayasaṃbhṛtaḥ Mns_57d
saṃyuktām advayodayām Mns_25b
saṃsārapārakoṭisthaḥ Mns_54a
saṃsārārṇavapāragaḥ Mns_84b
sādhu te vajrapāṇaye Mns_20b
sādhu vajradhara śrīman Mns_20a
sādhu sādhu subhāṣitam Mns_*3b
sārddhaṃ praṇatavigrahaiḥ Mns_5d
siddhānto vibhramāpetaḥ Mns_140a
siddhārthaḥ siddhasaṃkalpaḥ Mns_56a
sukhaduḥkhāntakṛn niṣṭhā Mns_96c
sugato lokavit paraḥ Mns_53b
suprabuddho vibuddhātmā Mns_98c
suprahīṇasavāsanaḥ Mns_137b
surendro dānavādhipaḥ Mns_148b
sūkṣmo bījam anāśravaḥ Mns_97d
stimitaḥ suprasannātmā Mns_118a
sthaviro vṛddhaḥ prajāpatiḥ Mns_81b
snātako gautamo 'graṇīḥ Mns_94d
smitaṃ saṃdarśya lokānām Mns_18a
svakareṇa muhurmuhuḥ Mns_2d
svajihvāṃ svamukhāc chubhām Mns_17d
halāhalaḥ śatānanaḥ Mns_67d
hāhākāro mahāghoro Mns_70a
hāhāṭṭahāso nirghoṣo Mns_75c
hitāya sarvasattvānām Mns_8c
hitaiṣī sattvavatsalaḥ Mns_88d
hīhīkāro bhayānakaḥ Mns_70b
hṛṣṭatuṣṭaḥ kṛtāñjaliḥ Mns_*1b
hṛṣṭatuṣṭāśayair muditaiḥ Mns_5a