Manjusrinamasamgiti Based on the edition by Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18] Input by Ian Sinclair, 2003 (This is a work in progress - comments or corrections welcome) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ a à i ã u å e ai Mns_26a अकलः कलनातीतश् Mns_145c अकारः सर्ववर्णाग्र्यो Mns_28c अचलैकजटाटोपो Mns_69c अजयो ऽनुपमो ऽव्यक्तो Mns_97a अज्ञानपङ्कमग्नानां Mns_8a अज्ञानरिपुदर्पहा Mns_120b अट्टहासो महाहासो Mns_70c अथ वज्रधरः श्रीमान् Mns_1a अथ वज्रधरः श्रीमान् Mns_*1a अथ शाक्यमुनिर् भगवान् Mns_17a अथ शाक्यमुनिर् भगवान् Mns_23a अद्वयो ऽद्वयवादी च Mns_47a अनक्षरो मन्त्रयोनिर् Mns_143c अनङ्गकायः कायाग्र्यः Mns_142a अनन्तैर् वज्रपाणिभिः Mns_3b अनादिनिधनो बुद्ध Mns_100a अनादिर् निष्प्रपञ्चात्मा Mns_46a अनुकम्पाय मे विभो Mns_7b अनुत्तरफलाप्तये Mns_8d अनुत्पादधर्मा विश्वार्थः Mns_116c अनुत्पादधर्मिणीं गाथां Mns_25c अनुमोदामहे नाथ Mns_*3a अन्यैश् च बहुभिर् नाथैर् Mns_*2a अपायत्रयशोधनम् Mns_18b अप्रतिष्ठतनिर्वाणो Mns_78c अप्रधृष्यो महेशाख्यस् Mns_80a अभवोद्भव नमस् तुभ्यं Mns_161a अमरेन्द्रः सुरगुरुः Mns_148c अमेयबुद्धनिर्माण- Mns_134a अमेयैर् मन्त्रधारिभिः Mns_13d अमोघजगदर्थकृत् Mns_137d अमोघपाशो विजयी Mns_66a अरजो विरजो विमलो Mns_98a अरूपो रूपवान् अग्र्यो Mns_79a अर्चनीयतमो मान्यो Mns_152c अर्हन् क्षीणास्रवो भिक्षुर् Mns_52a अविद्याण्डकोशसंभेत्ता Mns_83c अवैवर्तिको ह्य् अनागामी Mns_51a अशेषक्लेशनाशाय Mns_15c अशेषप्रतिबिम्बधृक् Mns_79d अशेषभावार्थरतिः Mns_124a अशेषभैषज्यतरुः Mns_103c अशेषरूपसन्दर्शी Mns_142c अशेषवज्रपर्यङ्को Mns_114c अशेषविश्वार्थकरो Mns_45c अशेषाज्ञानहानये Mns_15d अष्टज्ञानावबोधधृक् Mns_132d अष्टाङ्गमार्गनयवित् Mns_128c अहं चैनां धारयिष्याम्य् Mns_14a अहं ते गुह्यकाधिप Mns_22b आकाशधातुपर्यन्त- Mns_76c आकाशसमतां गतः Mns_85d आत्मवित् परवित् सर्वः Mns_155a आदिबुद्धो निरन्वयः Mns_100b आदिमध्यान्तकल्याणीं Mns_11c आ निर्याणां दृढाशयः Mns_14b इदम् आह स्थितो ऽग्रतः Mns_6d इन्द्रनीलाग्रसच्चीरो Mns_126a इन्द्रयाशयवित् परः Mns_9d इमां षण्मन्त्रराजानां Mns_25a इष्टार्थसाधकः परः Mns_119a उत्तीर्णभवकान्तार Mns_149a उल्लालयद्भिः स्वकरैः Mns_4a ऋद्धिपादमहाक्रमः Mns_127b एकक्षणमहाप्रज्ञः Mns_117a एकक्षणाभिसंबुद्धः Mns_141c एकपादतलाक्रान्त- Mns_122a एकयानफले स्थिथः Mns_135d एकवज्री रणञ्जहः Mns_72d एकः शास्ता जगद्गुरुः Mns_149b एकार्थो ऽद्वयधर्मार्थः Mns_123a एवम् अध्येष्य गुह्येन्द्रो Mns_16a ओ औ अं अः स्थितो हृदि Mns_26b ओघोदधिसमुत्तीर्णो Mns_136c ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये Mns_27/a करुणावर्मवर्मितः Mns_150b कर्मधातुक्षयंकरः Mns_136b कान्तस् त्रैलोक्यसुन्दरः Mns_81d कायकोटिविभावकः Mns_134b कायकोटिविभावकः Mns_142b कीर्तिर् लक्ष्मीर् यशः शुभः Mns_90d कुतीर्थ्यमृगभीकरः Mns_47d कुलत्रयधरो मन्त्री Mns_65a कुलिशेशो वज्रयोनिर् Mns_69a कृतकृत्यः स्थलस्थितः Mns_54b कृताञ्जलिपुटो भूत्वा Mns_6c कृताञ्जलिपुटो भूत्वा Mns_16c कृतो ऽस्माकं महान् अर्थः Mns_*3c कैवल्यज्ञाननिष्ठ्यूतः Mns_54c क्रोधराट् षण्मुखो भीमः Mns_67a क्रोधविग्रहरूपिभिः Mns_5b क्लेशधातुविशुद्धात्मा Mns_136a क्लेशव्याकुलचेतसाम् Mns_8b क्लेशव्याधिर् महारिपुः Mns_103d क्लेशसंग्रामशूरैकः Mns_120a क्लेशाज्ञानरणंजहः Mns_150d क्लेशोपक्लेशसंक्लेश- Mns_137a क्षितिगर्भो जगद्धृतिः Mns_115b क्षेमप्राप्तो ऽभयप्राप्तः Mns_52c खड्गः प्रत्येकनायकः Mns_51b गगनाभोगनर्त्तनः Mns_121d गगनाभोगसंभोगः Mns_83a गगनोद्भव नमस् तुभ्यं Mns_161c गगनोद्भवः स्वयम्भूः Mns_61c गजचर्मपटार्द्रधृक् Mns_69d गणमुख्यो गणाचार्यो Mns_49a गणेशो गणपतिर् वशी Mns_49b गम्भीरार्थाम् उदारार्थं Mns_11a गम्भीरोदारगर्जनः Mns_77d गम्भीरोदारवैपुल्यो Mns_*5a गुणशेखरशेखरः Mns_86d गुणी गुणज्ञो धर्मज्ञः Mns_90a गुह्यराट् कुलिशेश्वरः Mns_1d गुह्येन्द्रैर् वज्रपाणिभिः Mns_*2b घनैकसारो वज्रात्मा Mns_61a घोषो घोषवतां वरः Mns_76d चक्रवर्ती महाबलः Mns_48d चतुर्थध्यानकोटिधृक् Mns_145d चतुर्मारभयान्तकृत् Mns_151b चतुर्मारारिशासनम् Mns_18d चतुर्मुद्रार्थदेशकः Mns_156b चतुःसत्यनयाकारो Mns_132c चतुःसत्योपदेशकः Mns_50d चतुःस्मृतिसमाधिराट् Mns_127d चित्तविज्ञानसंततिः Mns_123d जगच्छत्रैकविपुलो Mns_105a जगतश् चाप्य् आनाथस्य Mns_*4a जगत्प्रदीपो ज्ञानोल्को Mns_62c जगदर्थकरैः परः Mns_4d जगदर्थविभावकः Mns_135b जगदानन्दलोचनः Mns_64b जटी मौण्डी किरीटिमान् Mns_93b जनकः सर्वबुद्धानां Mns_60a जिनजिग् वज्रगाम्भीर्यो Mns_112c जिनो जितारिर् विजयो Mns_48c ज्ञानकाय नमो ऽस्तु ते Mns_162d ज्ञानकायवागिश्वरारापचनाय ते नमः Mns_27/b ज्ञानज्योतिर् विरोचनः Mns_62b ज्ञान् अमद्वयरूपधृक् Mns_99b ज्ञानमूर्तिर् अहं बुद्धो Mns_26c ज्ञानमूर्तिस् तथागतः Mns_100d ज्ञानमूर्तेः स्वयम्भुवः Mns_10d ज्ञानवान् सदसज्ज्ञानी Mns_57c ज्ञानं ज्ञानाकरं महत् Mns_57b ज्ञानाभिषेकमुकुटः Mns_84c ज्ञानार्चिः सुप्रभास्वरः Mns_118d ज्ञानैकचक्षुर् अमलो Mns_100c ज्ञेयो ज्ञानाधिपः परः Mns_155d तच्चित्तसमतां गतः Mns_139b तत् साधु देशयाम्य् एषः Mns_22a तत् साधु भगवन्न् इति Mns_22d तथताभूतनैरात्म्य- Mns_77a तथाकारी अनन्यवाक् Mns_46d तथागतगुणोदधिः Mns_128b तथागतमनोजवः Mns_48b तद् यथा भगवान् बुद्धः Mns_28a तेजोमाली सुदर्शनः Mns_102b त्रिदुःखदुःखशमनस् Mns_85a त्रियानोत्तमदेशकः Mns_65d त्रिलोकम् आपूरयन्त्या Mns_19a त्रिलोकविजयी वीरो Mns_1c त्रिलोकाभासकरणं Mns_18c त्रैधातुकमहेश्वरः Mns_80b त्रैलोक्यतिलकः कान्तः Mns_104a त्रैलोक्यसुभगो महान् Mns_157b त्रैलोक्यैककुमाराङ्गः Mns_81a त्रैलोक्यैकक्रमगतिर् Mns_153a त्रैलोक्यैकरवो महान् Mns_76b त्रैविद्यः श्रोत्रियः पूतः Mns_153c त्र्यध्वसंबुद्धकार्यकृत् Mns_99d त्र्यध्वानध्वगतिं गतः Mns_86b त्र्यन्तो ऽनन्तस् त्रिमुक्तिगः Mns_85b दशज्ञानविशुद्धधृक् Mns_44d दशज्ञानविशुद्धात्मा Mns_44c दशदिग्धर्मदुन्दुभिः Mns_78d दशदिग्विश्वनिर्माणो Mns_147c दशदिग्व्योमपर्य्यन्तो Mns_104c दशपारमितानयः Mns_43d दशपारमिताप्रप्तो Mns_43a दशपारमिताशुद्धिर् Mns_43c दशपारमिताश्रयः Mns_43b दशभूमिप्रतिष्ठितः Mns_44b दशभूमीश्वरो नाथो Mns_44a दशाकारवशी महान् Mns_45d दशाकारो दशार्थार्थो Mns_45a दंष्ट्रकरालः कङ्कालो Mns_67c दुर्दान्तदमकः परः Mns_1b दुर्दान्तदमकैर् वीरैर् Mns_3c दुःखच्छेदमहायान- Mns_112a देवातिदेवो देवेन्द्रः Mns_148a द्वात्रिंशल्लक्षणधरः Mns_81c द्वादशाकारशुद्धधृक् Mns_132b द्वादशाकारसत्यार्थः Mns_133a द्वादशाङ्गभवोत्खातो Mns_132a धर्मकेतुर् महोदयः Mns_80d धर्मगण्डी महारणः Mns_78b धर्मदानपतिर् महान् Mns_149d धर्मदानपतिः श्रेष्ठश् Mns_156a धर्मधातुः परो ऽव्ययः Mns_56d धर्मध्वजमहोच्छ्रयः Mns_104d धर्मयोनिर् भवान्तकृत् Mns_60d धर्मशङ्ख्यो महाशब्दो Mns_78a धर्मेश्वरो धर्मराजः Mns_55c धीः शृङ्गारधरः श्रीमान् Mns_120c ध्यानं ध्येयो धियां पतिः Mns_58b 'नन्यनेयो महानयः Mns_49d नमस् ते ज्ञानसंभव Mns_161d नमस् ते बुद्धनाटक Mns_162b नमस् ते बुद्धसंभव Mns_161b नमस् ते वरदवज्राग्र्य Mns_158a नमस् ते शून्यतागर्भ Mns_158c नमस् ते सर्वसर्वेभ्यो Mns_162c नमस्यः परमो गुरुः Mns_152d नाथस् त्राता त्रिलोकाप्तः Mns_82c नानरूपो मनोमयः Mns_79b नानानिर्याणनिर्यातो Mns_51c नानायाननयोपाय- Mns_135a नानाविज्ञप्तिरूपार्थश् Mns_123c नामसंगीतिम् उत्तमाम् Mns_11d निराभासो निरञ्जनः Mns_97b निर्णमय्यायतां स्फीतं Mns_17c निर्ममो निरहंकारः Mns_53c निर्माणकायः कायान्ग्र्यो Mns_147a निर्याणत्रययायिनाम् Mns_156d निर्वाणं निर्वृतिः शान्तिः Mns_96a निर्विकल्पो ऽक्षयो धातुर् Mns_56c निर्विकल्पो निराभोगस् Mns_99c निष्कलः सर्वगो व्यापी Mns_97c निःशेषज्ञानकायधृक् Mns_114d निःशेषभयनाशनः Mns_92d निःसङ्गो गगनोपमः Mns_129b निःसंदिग्धमतिस् त्र्यर्थः Mns_140c नैरात्म्यसिंहनिर्णादी Mns_47c पञ्चकायात्मको बुद्धः Mns_59a पञ्चचक्षुर् असङ्गधृक् Mns_59d पञ्चचीरकशेखरः Mns_93d पञ्चज्ञानात्मको विभुः Mns_59b पञ्चबुद्धात्ममुकुटः Mns_59c पञ्चस्कन्धविशुद्धधृक् Mns_130d पञ्चस्कन्धार्थतत्त्वज्ञः Mns_130c पञ्चस्कन्धार्थस् त्रिकालः Mns_141a पञ्चाक्षरो महाशून्यो Mns_144c पञ्चाननः पञ्चशिखः Mns_93c पदनिक्षेपनर्त्तनः Mns_121b पद्मनृत्येश्वरः श्रीमान् Mns_105c परमाद्यस् त्रिकायधृक् Mns_58d परमार्थविशुद्धश्रीस् Mns_157a परमार्थो ऽविनश्वरः Mns_123b पर्युपास्यतमो जगतां Mns_156c पवित्राम् अघनाशिनीम् Mns_21b पादाङ्गुष्ठनखे स्थितः Mns_122d पुण्यवान् पुण्यसंभारो Mns_57a पूज्यो मान्यो महाऋषिः Mns_64d प्रकाशयतु संबुद्धो Mns_9a प्रकाशयिष्ये सत्त्वानां Mns_15a प्रख्यातदशदिग्लोको Mns_149c प्रज्ञाखड्गधनुर्बाणः Mns_150c प्रज्ञाज्ञानानलो महान् Mns_61d प्रज्ञातत्त्वत्वम् आगतः Mns_154d प्रज्ञापारमितानिष्ठः Mns_154c प्रज्ञाभवोद्भवो योनिर् Mns_60c प्रज्ञाशस्त्रो विदारणः Mns_54d प्रज्ञोपायमहाकरुणा- Mns_4c प्रज्ञोपायमहाकरुणा Mns_137c प्रणम्य नाथं संबुद्धं Mns_6a प्रणम्य नाथं संबुद्धं Mns_*1c प्रणिधिर् ज्ञनसागरः Mns_37d प्रत्यक्षः सर्वबुद्धानां Mns_118c प्रत्यभाषत गुह्येन्द्रं Mns_19c प्रत्यात्मवेद्यो ह्य् अचलः Mns_58c प्रत्युत्पन्नाश् च संबुद्धा Mns_12c प्रमथः प्रमथेश्वरः Mns_148d प्रमोदः श्रीर् यशस्पतिः Mns_91d प्रशस्तो मङ्गलोदयः Mns_90b प्रस्फुरद्वज्रकोटिभिः Mns_4b प्रह्वकायः स्थितो ऽग्रतः Mns_16d प्रोत्फुल्लकमलाननः Mns_2b प्रोल्लालयन् वज्रवरं Mns_2c प्रोवाचोच्चैर् इदं वचः Mns_*2d बालार्कमण्डलच्छायो Mns_125c बाहुदुण्डशताक्षेपः Mns_121a बिन्दुशून्यः षडक्षरः Mns_144d बुद्धकाम नमो नमः Mns_159b बुद्धकृत्यकरैर् नाथैः Mns_5c बुद्धनिर्माणवंशधृक् Mns_147b बुद्धनिर्वाणभूषणः Mns_126d बुद्धपद्मोद्भवः श्रीमान् Mns_110c बुद्धपुत्रः परो वरः Mns_60b बुद्धप्रीते नमस् तुभ्यं Mns_159c बुद्धबोधिर् अनुत्तरः Mns_143b बुद्धबोधे नमोस्तु ते Mns_158d बुद्धभाव नमो नमः Mns_160d बुद्धमोद नमो नमः Mns_159d बुद्धराग नमस् ते ऽस्तु Mns_159a बुद्धवाच नमस् तुभ्यं Mns_160c बुद्धविद्याधरो महान् Mns_111b बुद्धसंगीतिधर्मधृक् Mns_110b बुद्धस्मित नमस् तुभ्यं Mns_160a बुद्धहास नमो नमः Mns_160b बुद्धानां त्र्यध्ववर्तिनाम् Mns_26d बुद्धानां विषयो ह्य् एष Mns_*5c बोधिसत्त्वो महासत्त्वो Mns_154a बोध्यङ्गकुसुमामोदस् Mns_128a ब्रह्मचारी व्रतोत्तमः Mns_94b ब्रह्मनिर्वाणम् आप्तवान् Mns_95b ब्रह्मविद् ब्राह्मणो ब्रह्मा Mns_95a ब्रह्माण्डशिखराक्रान्त- Mns_122c ब्राह्म्या मधुरया गिरा Mns_19b भगवज्ज्ञानकायस्य Mns_10a भगवन्तं तथागतम् Mns_6b भगवन्तं तथागतं Mns_*1d भगव्ठशास्ता जगद्गुरुः Mns_9b भवत्रयमहारतिः Mns_124d भवपञ्जरदारणः Mns_83d भवरागाद्यतीतश् च Mns_124c भा भासुरकरद्युतिः Mns_102d भाषते स्म गिरां पतेः Mns_25d भाषिष्यन्ते ह्य् अनागताः Mns_12b भूतकोटिर् अनक्षरः Mns_77b भूतकोटिव्यवस्थितः Mns_47b भूतकोटे नमो ऽस्तु ते Mns_158b भूतवादी यथावादी Mns_46c भूतान्तमुनिर् अग्रधीः Mns_117d भृकुटीतरङ्गप्रमुखैर् Mns_3a मञ्जुघोषो महानादस् Mns_76a मञ्जुश्रीज्ञानकायस्य Mns_21c मञ्जुश्रीज्ञानसत्त्वस्य Mns_10c मञ्जुश्रीः श्रीमतां वरः Mns_157d मत्तः श्रोतुं समुद्यतः Mns_21d मद्धिताय ममार्थाय Mns_7a मन्त्रराजो महार्थकृत् Mns_63b मन्त्रविद्याधरकुलं Mns_23c महर्द्धिको महेशाख्यो Mns_39c महाऋद्धिबलोपेतो Mns_39a महाकरुणयान्वितः Mns_20d महाकल्पतरुः स्फीतो Mns_88a महाकामो महासौख्यो Mns_32c महाकारुणिको ऽग्रधीः Mns_38b महाक्रूरो महारौद्रो Mns_40c महाक्रोधरिपुर् महान् Mns_31d महाक्लेशाङ्कुशो ऽग्रणीः Mns_34b महाक्षान्तिधरो धीरो Mns_36c महाचिन्तामणिधरः Mns_87c महाज्योतिर् महाद्युतिः Mns_34d महातपास् तपोनिष्ठः Mns_94c महातेजाः प्रभास्वरः Mns_62d महादानपतिः श्रेष्ठो Mns_36a महाध्यानसमाधिस्थो Mns_37a महानन्दो महारतिः Mns_91b महानामा महोदारो Mns_33c महानीलकचाग्रधृक् Mns_126b महानुभावो धौरेयो Mns_49c महाप्रज्ञायुधधरो Mns_34a महाप्रज्ञाशरीरद्ःऋक् Mns_37b महाप्रज्ञो महाधीमान् Mns_38c महाप्राणो ह्य् अनुत्पादो Mns_29a महाबलपराक्रमः Mns_39d महाबलो महोपायः Mns_37c महाबिन्दुर् अनक्षरः Mns_144b महाभद्रघटोत्तमः Mns_88b महाभयभयंकरः Mns_40d महाभयारिः प्रवरो Mns_92c महाभवाद्रीसंभेत्ता Mns_40a महाभिषग्वरः श्रेष्थः Mns_103a महाभूतैककारणः Mns_51d महामणिमयूखश्रीर् Mns_126c महामन्त्रकुलत्रयः Mns_143d महामन्त्रनयात्मकः Mns_42d महामन्त्रनयोद्भूतो Mns_42c महामन्त्रोत्तमो गुरुः Mns_41b महामहमहाक्रोधो Mns_31c महामहमहाद्वेषः Mns_30c महामहमहामोहो Mns_31a महामहमहारागः Mns_30a महामहमहालोभः Mns_32a महामायाधरो विद्वान् Mns_35a महामायारतिरतो Mns_35c महामायार्थसाधकः Mns_35b महामायेन्द्रजालिकः Mns_35d महामुद्राकुलं चाग्र्यं Mns_24c महामैत्रीमयो ऽमेयो Mns_38a महामोदो महारतिः Mns_32d महामौनी महामुनिः Mns_42b महायशा महाकीर्तिर् Mns_34c महायाननयारूढो Mns_41c महायाननयोत्तमः Mns_41d महारागनखप्रभः Mns_125d महारूपो महाकायो Mns_33a महार्थः परमाक्षरः Mns_28d महार्थाम् असमां शिवाम् Mns_11b महार्थां नामसंगीतिं Mns_21a महार्थो जगदर्थकृत् Mns_*5b महावज्रधरैर् हृष्टैर् Mns_13c महावज्रधरो घनः Mns_40b महावर्णो महावपुः Mns_33b महाविद्योत्तमो नाथो Mns_41a महाविपुलमण्डलः Mns_33d महावीर्यपराक्रमः Mns_36d महावेगो महाजवः Mns_39b महावैरोचनो बुद्धो Mns_42a महाव्रतधरो मौञ्जी Mns_94a महाशीलधरो ऽग्रणीः Mns_36b महासमयतत्त्वज्ञ Mns_9c महासमयमन्त्रधृक् Mns_65b महास्मृतिधरस् तत्त्वश् Mns_127c महीमण्डतले स्थितः Mns_122b महोत्सवो महाश्वासो Mns_91a महोपायो महाकृतिः Mns_38d महोष्णीषकुलं महत् Mns_24d महोष्णीषस्य गीष्पतेः Mns_10b महोष्णीषो ऽद्भूतोष्णीषो Mns_63c माननीयश् च नित्यशः Mns_152b मायाजाल नमस् तुभ्यं Mns_162a मायाजालनयोदितः Mns_*4d मायाजालमहोद्योगः Mns_114a मायाजालाभिसंबोधिं Mns_7c मायाजाले महातन्त्रे Mns_13a मायावाज्रो महोदरः Mns_68d मारारिर् मारजिद् वीरश् Mns_151a मुक्तिर् मोक्षो विमोक्षाङ्गो Mns_95c मुनीन्द्रो दशबलो विभुः Mns_45b मूढधीमोहसूदनः Mns_31b मैत्रीकरुणमण्डलः Mns_105b मैत्रीसन्नहसन्नद्धः Mns_150a यथा भवाम्य् अहं नाथ Mns_14c यथा लाभी भवाम्य् अहम् Mns_7d यथावज् जगदर्थकृत् Mns_147d यथाशयविशेषतः Mns_15b यमान्तको विघ्नराजो Mns_68a यस् तं जगद्धितार्थाय Mns_20c या चास्मिन् संप्रगीयते Mns_13b यातीतैर् भाषिता बुद्धैर् Mns_12a यानत्रितयनिर्यात Mns_135c यां भाषन्ते पुनः पुनः Mns_12d योगकान्तारनिःसृतः Mns_136d रत्नकेतुर् महामणिः Mns_142d रत्नच्छत्रो महाविभुः Mns_105d रत्नत्रयधरः श्रेष्ठस् Mns_65c लोकज्ञानगुणाचार्यो Mns_82a लोकधातुशताकम्पी Mns_127a लोकलोकोत्तरकुलं Mns_24a लोकाचार्यो विशारदः Mns_82b लोकातीतो महर्द्धिकः Mns_154b लोकालोककरः परः Mns_55b लोकालोककुलं महत् Mns_24b वज्रकोटिनखारम्भो Mns_74c वज्रखड्गो निकृन्तनः Mns_72b वज्रघोषः षडक्षरः Mns_75d वज्रचण्डो महामोदो Mns_71c वज्रज्वालाकरालाक्षो Mns_73a वज्रज्वालाशिरोरुहः Mns_73b वज्रतीक्ष्नो महाखड्गो Mns_111c वज्रधर्ममहायुधः Mns_112b वज्रपाणिस् तथागतम् Mns_16b वज्रपाणिं महाबलम् Mns_19d वज्रपाशो महाग्रहः Mns_66b वज्रबाणायुधधरो Mns_72a वज्रबुद्धिर् यथार्थवित् Mns_112d वज्रभैरवभीकरः Mns_66d वज्रमण्डो नभोपमः Mns_69b वज्रमालाधरः श्रीमान् Mns_75a वज्ररत्नाभिषेकश्रीः Mns_107a वज्रराजो महासुखः Mns_71b वज्ररोमाङ्कुरतनुर् Mns_74a वज्ररोमैकविग्रहः Mns_74b वज्रवेगो भयंकरः Mns_68b वज्रसत्त्वो महासत्त्वो Mns_71a वज्रसारघनच्छविः Mns_74d वज्रसूर्यो महालोको Mns_109a वज्रहासो महारवः Mns_70d वज्रहूंकारहूंकृतिः Mns_71d वज्राङ्कुशो महापाशः Mns_66c वज्राभरणभूषितः Mns_75b वज्रावेशो महावेशः Mns_73c वज्रेन्दुविमलप्रभः Mns_109b वदतां वरो वरिष्ठो Mns_101c वन्द्यः पूज्यो ऽभिवाद्यश् च Mns_152a वरेण्यो वरदः श्रेष्ठः Mns_92a वागीशो वाक्पतिर् वाग्मी Mns_50a वागीश्वरो महावादी Mns_101a वागुदाहारवर्जितः Mns_29b वाचस्पतिर् अनन्तगीः Mns_50b वादिराड् वादिपुङ्गवः Mns_101b वादिसिंहो ऽपराजितः Mns_101d वान्तदोषो निरामयः Mns_98b विघुष्टवज्रो हृद्वज्रो Mns_68c विज्ञानधर्मतातीतो Mns_99a विज्ञानार्थो निरोधकृत् Mns_138b विद्याचरणसंपन्नः Mns_53a विद्याराजो ऽग्रमन्त्रेशो Mns_63a विबुद्धपुण्डरीकाक्षः Mns_2a विबुद्धः सर्ववित् परः Mns_133d विमुक्तित्रयकोविदः Mns_89d विमुक्तिफलकाङ्क्षिणः Mns_*4b विमुक्तिः शान्तता शिवः Mns_95d विरागादिमहारागो Mns_109c विशुद्धधर्मनैरात्म्यः Mns_113c विशुद्धः परमाक्षरः Mns_111d विश्वदर्शी वियत्पतिः Mns_63d विश्वनिर्माणचक्रधृक् Mns_115d विश्वमायाधरो राजा Mns_111a विश्वरूपी विधाता च Mns_64c विश्ववज्रधरो वज्री Mns_72c विश्ववर्णोज्ज्वलप्रभः Mns_109d विंशत्याकारसंबोधिर् Mns_133c वीतरागो जितेन्द्रियः Mns_52b वीरबीभत्सरूपधृक् Mns_120d वीरबीभत्सरूपिभिः Mns_3d वैराग्यम् उपाधिक्षयः Mns_96d वैरोचनो महादीप्तिर् Mns_62a व्यवलोक्य कुलत्रयम् Mns_23d व्योमपर्य्यन्तविक्रमः Mns_153b व्योमवर्त्मनि सुस्थितः Mns_87b शताक्षो वज्रलोचनः Mns_73d शमिताशेषसंक्लेशः Mns_84a शरच्चन्द्रांशुसुप्रभः Mns_125b शरणं ताय्य् अनुत्तरः Mns_82d शरण्यः शरणोत्तमः Mns_92b शल्यहर्ता निरुत्तरः Mns_103b शाश्वतो विश्वराड् योगी Mns_58a शिखी शिखण्डी जटिलो Mns_93a शीतीभूतो ह्य् अनाविलः Mns_52d शुद्धः शुभ्राभ्रधवलः Mns_125a शुद्धात्मा तथतात्मकः Mns_46b शुभाशुभज्ञः कालज्ञः Mns_89a शून्यतारतिर् अग्रधीः Mns_124b शून्यतावादिवृषभो Mns_77c शृणु त्वम् एकाग्रमनास् Mns_22c श्रीमच्छतभुजाभोग- Mns_121c श्रीमान् नक्षत्रमण्डलः Mns_104b श्रीवत्सः सुप्रभो दीप्तिर् Mns_102c श्रेयो निर्याणम् अन्तगः Mns_96b श्रेयोमार्गोपदेशकः Mns_55d श्रेयो मार्गो विशुद्धो ऽयं Mns_*4c षडभिज्ञः षडनुस्मृतिः Mns_153d षण्नेत्रः षड्भूजो बली Mns_67b षोडशाकारतत्त्ववित् Mns_133b षोडशार्धार्धबिन्दुधृक् Mns_145b सकलं मन्त्रकुलं महत् Mns_23b सत्कारः सत्कृतिर् भूतिः Mns_91c सत्त्वेन्द्रियज्ञो वेलज्ञो Mns_89c सत्यद्वयनयस्थितः Mns_53d सत्यवाक् सत्यवादी च Mns_50c सद्धर्मो धर्मराड् भास्वांल् Mns_55a सद्योजातो जगत्पतिः Mns_61b समन्तदर्शी प्रमोद्यस् Mns_102a समन्तभद्रः सुमतिः Mns_115a समयज्ञः समयी विभुः Mns_89b समाधिकायः कायाग्र्यः Mns_146c समाधिकुलगोत्रवित् Mns_146b समुच्छ्रितार्यमार्गस्थो Mns_80c सम्यक्संबुद्धबोधिधृक् Mns_118b सम्यक्संबुद्धभाषितः Mns_*5d सम्यक्संबुद्धभूषणः Mns_84d सम्यक्संबुद्धमार्गवित् Mns_128d सम्यक्संबोधिप्रापकः Mns_*3d सम्यग्ज्ञानेन्दुहृत्प्रभः Mns_113d सर्वक्लेशमलातितस् Mns_86a सर्वक्लेशमहारिपुः Mns_30d सर्वक्षणविभावकः Mns_141b सर्वक्षणाभिसमयः Mns_134c सर्वचित्तक्षणार्थवित् Mns_134d सर्वज्ञज्ञानकोषधृक् Mns_110d सर्वज्ञज्ञानसागरः Mns_83b सर्वज्ञाः सर्ववित् परः Mns_98d सर्वतन्त्राधिपः परः Mns_114b सर्वत्रगो ऽमोघगतिस् Mns_48a सर्वधर्मस्वभावद्ःर्क् Mns_116d सर्वधर्माभिसमयो Mns_117c सर्वधर्मावबोधधृक् Mns_117b सर्वध्यानकलाभिज्ञाः Mns_146a सर्वनिर्याणकोटिस्थः Mns_131a सर्वनिर्याणकोविदः Mns_131b सर्वनिर्याणदेशकः Mns_131d सर्वनिर्याणमार्गस्थः Mns_131c सर्वपारमितापूरी Mns_113a सर्वबुद्धमनोगतिः Mns_108b सर्वबुद्धमहाकायः Mns_108c सर्वबुद्धमहागर्भो Mns_115c सर्वबुद्धमहाचित्तः Mns_108a सर्वबुद्धमहायोगः Mns_106c सर्वबुद्धमहाराजः Mns_106a सर्वबुद्धसरस्वती Mns_108d सर्वबुद्धस्वभावधृक् Mns_141d सर्वबुद्धात्मभावधृक् Mns_106b सर्वबुद्धात्मभावाग्र्यो Mns_64a सर्वबुद्धैकशासनः Mns_106d सर्वभावस्वभाववद्ःर्क् Mns_116b सर्वभावस्वभावाग्र्यः Mns_116a सर्वभूमिविभूषणः Mns_113b सर्वभ्रान्तिविवर्जितः Mns_140b सर्वमङ्गलमाङ्गल्यः Mns_90c सर्वमन्त्रार्थजनको Mns_144a सर्वमारचमूजेता Mns_151c सर्वरत्नाधिपेश्वरः Mns_107b सर्वरत्नोत्तमो विभुः Mns_87d सर्वरूपावभासश्रीर् Mns_79c सर्वलोकेश्वरपतिः Mns_107c सर्वलोभनिषूदनः Mns_32b सर्ववज्रधराधिपः Mns_107d सर्ववाक्सुप्रभास्वरः Mns_29d सर्वसत्त्वप्रमोचकः Mns_119d सर्वसत्त्वमनोगतिः Mns_138d सर्वसत्त्वमनोजवः Mns_129d सर्वसत्त्वमनोजातः Mns_129c सर्वसत्त्वमनोऽन्तस्थस् Mns_139a सर्वसत्त्वमनोरतिः Mns_139d सर्वसत्त्वमनोविषयः Mns_138c सर्वसत्त्वमनोहरः Mns_130b सर्वसत्त्वमनोह्लादी Mns_139c सर्वसत्त्वमहानागो Mns_86c सर्वसत्त्वमहासङ्गो Mns_129a सर्वसत्त्वरतिंकरः Mns_30b सर्वसत्त्वार्थकृत् कर्ता Mns_88c सर्वसत्त्वेन्द्रियार्थज्ञः Mns_130a सर्वसत्त्वोत्तमो नाथः Mns_119c सर्वसम्पत्करः श्रीमान् Mns_157c सर्वसंकल्पवर्जितः Mns_56b सर्वसंज्ञाप्रहीणार्थो Mns_138a सर्वसंबुद्धगुह्यधृक् Mns_14d सर्वसंबुद्धबोद्धव्यो Mns_143a सर्वसंभोगकायराट् Mns_146d सर्वाकारो निराकारः Mns_145a सर्वापायविशोधकः Mns_119b सर्वाभिलापहेत्वग्र्यः Mns_29c सर्वार्थस् त्रिगुणात्मकः Mns_140d सर्वावरणनिर्मुक्त Mns_85c सर्वोपमाम् अतिक्रान्तो Mns_155c सर्वोपाधिविनिर्मुक्तो Mns_87a सवीर्यो ह्य् अग्रपुद्गलः Mns_155b स सार्द्धं क्रोधराजानैः Mns_*2c संबुद्धवज्रपर्यङ्को Mns_110a संबुद्धो ऽकारसम्भवः Mns_28b संबुद्धो द्विपदोत्तमः Mns_17b संबुद्धो लोकनायकः Mns_151d संभारद्वयसंभृतः Mns_57d संयुक्ताम् अद्वयोदयाम् Mns_25b संसारपारकोटिस्थः Mns_54a संसारार्णवपारगः Mns_84b साधु ते वज्रपाणये Mns_20b साधु वज्रधर श्रीमन् Mns_20a साधु साधु सुभाषितम् Mns_*3b सार्द्धं प्रणतविग्रहैः Mns_5d सिद्धान्तो विभ्रमापेतः Mns_140a सिद्धार्थः सिद्धसंकल्पः Mns_56a सुखदुःखान्तकृन् निष्ठा Mns_96c सुगतो लोकवित् परः Mns_53b सुप्रबुद्धो विबुद्धात्मा Mns_98c सुप्रहीणसवासनः Mns_137b सुरेन्द्रो दानवाधिपः Mns_148b सूक्ष्मो बीजम् अनाश्रवः Mns_97d स्तिमितः सुप्रसन्नात्मा Mns_118a स्थविरो वृद्धः प्रजापतिः Mns_81b स्नातको गौतमो ऽग्रणीः Mns_94d स्मितं संदर्श्य लोकानाम् Mns_18a स्वकरेण मुहुर्मुहुः Mns_2d स्वजिह्वां स्वमुखाच् छुभाम् Mns_17d हलाहलः शताननः Mns_67d हाहाकारो महाघोरो Mns_70a हाहाट्टहासो निर्घोषो Mns_75c हिताय सर्वसत्त्वानाम् Mns_8c हितैषी सत्त्ववत्सलः Mns_88d हीहीकारो भयानकः Mns_70b हृष्टतुष्टः कृताञ्जलिः Mns_*1b हृष्टतुष्टाशयैर् मुदितैः Mns_5a