Manjusrinamasamgiti
Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri.
Text and Translation of the Manjusrinamasamgiti",
Tantric and Taoist Studies in Honour of R. A. Stein,
Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69.


Input by Klaus Wille (Göttingen) 2001


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








CONVENTIONS:
"tv" for "ttv" (as in "satva" etc.)
"nv" for "nnv" (as in "yanv ahaṃ" etc.)



Mañjuśrījñānasatvasya Paramārthā Nāmasaṃgītiḥ


namo mañjuśrīkumārabhūtāya

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ /
trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ // Mns_1 //
vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ /
prollālayan vajravaraṃ svakareṇa muhur muhuḥ // Mns_2 //
bhṛkuṭītaraṅgapramukhair anantair vajrapāṇibhiḥ /
durdāntadamakair vīrair vīrabībhatsarūpibhiḥ // Mns_3 //
ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ /
prajñopāyamahākaruṇā- jagadarthakaraiḥ paraiḥ // Mns_4 //
hṛṣṭatuṣṭāśayair muditaiḥ krodhavigraharūpibhiḥ /
buddhakṛtyakarair nāthaiḥ sārdhaṃ praṇatavigrahaiḥ // Mns_5 //
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam /
kṛtāñjalipuṭo bhūtvā idam āha sthito 'grataḥ // Mns_6 //
maddhitāya mamārthāya anukampāya me vibho /
māyājālābhisaṃbodher yathā lābhī bhavāmy ahaṃ // Mns_7 //
ajñānapaṅkamagnānāṃ kleśavyākulacetasāṃ /
hitāya sarvasatvānām anuttaraphalāptaye // Mns_8 //
prakāśayatu saṃbuddho bhagavāṃ śāstā jagadguruḥ /
mahāsamayatatvajña indriyāśayavit paraḥ // Mns_9 //
bhagavajjñānakāyasya mahoṣṇīṣasya gīṣpateḥ /
mañjuśrījñānasatvasya jñānamūrteḥ svayaṃbhuvaḥ // Mns_10 //
gambhīrārthām udārārthāṃ mahārthām asamāṃ śivāṃ /
ādimadhyāntakalyāṇīṃ nāmasaṃgītim uttamāṃ // Mns_11 //
yātītair bhāṣitā buddhair bhāṣiṣyante hy anāgatāḥ /
pratyutpannāś ca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ // Mns_12 //
māyājālamahātantre yā cāsmiṃ saṃpragīyate /
mahāvajradharair hṛṣṭair ameyair mantradhāribhiḥ // Mns_13 //
ahaṃ caināṃ dhārayiṣyāmy ā niryāṇād dṛḍhāśayaḥ /
yathā bhavāmy ahaṃ nātha sarvasaṃbuddhaguhyadhṛk // Mns_14 //
prakāśayiṣye satvānāṃ yathāśayaviśeṣataḥ /
aśeṣakleśanāśāya aśeṣājñānahānaye // Mns_15 //
evam adhyeṣya guhyendro vajrapāṇis tathāgataṃ /
kṛtāñjalipuṭo bhūtvā prahvakāyasthito 'grataḥ // Mns_16 //

adhyeṣaṇāgāthāḥ ṣoḍaśa

atha śākyamunir bhagavāṃ saṃbuddho dvipadottamaḥ /
nirṇamayyāyatāṃ sphītāṃ svajihvāṃ svamukhāc chubhāṃ // Mns_17 //
smitaṃ saṃdarśya lokānām apāyatrayaśodhanaṃ /
trailokyābhāsakaraṇaṃ caturmārāriśāsanaṃ // Mns_18 //
trilokam āpūrayantyā brāhmyā madhurayā girā /
pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalaṃ // Mns_19 //
sādhu vajradharaḥ śrīmāṃ sādhu te vajrapāṇaye /
yas tvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ // Mns_20 //
mahārthāṃ nāmasaṃgītiṃ pavitrām aghanāśanīṃ /
mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ // Mns_21 //
tat sādhu deśayāmy eṣa ahaṃ te guhyakādhipaḥ /
śṛṇu tvam ekāgramanās tat sādhu bhagavann iti // Mns_22 //

prativacanagāthāḥ ṣaṭ

atha śākyamunir bhagavāṃ savakalaṃ mantrakulaṃ mahat /
mantravidyādharakulaṃ vyavalokya kulatrayaṃ // Mns_23 //
lokalokottarakulaṃ lokālokakulaṃ mahat /
mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat // Mns_24 //

ṣaṭkulāvalokanagāthe dve

imāṃ ṣaḍmantrarājānaṃ saṃyuktām advayodayāṃ /
anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃ pateḥ // Mns_25 //
a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi /
jñānamūrtir ahaṃ buddho buddhānāṃ tryadhvavartināṃ // Mns_26 //

oṃ vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye |
jñānakāyavāgīśvaraarapacanāye te namaḥ || Mns_27 ||

māyājālābhisaṃbodhikramagāthās tisraḥ ||

tadyathā bhagavāṃ buddhaḥ saṃbuddho 'kārasaṃbhavaḥ /
akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ // Mns_28 //
mahāprāṇo hy anutpādo vāgudāhāravarjitaḥ /
sarvābhilāpahetvagryaḥ sarvavāksuprabhāsvaraḥ // Mns_29 //
mahāmahamahārāgaḥ sarvasatvaratiṃkaraḥ /
mahāmahamahādveṣaḥ sarvakleśamahāripuḥ // Mns_30 //
mahāmahamahāmoho mūḍhadhīmohasūdanaḥ /
mahāmahamahākrodho mahākrodharipur mahān // Mns_31 //
mahāmahamahālobhaḥ sarvalobhanisūdanaḥ /
mahākāmo mahāsaukhyo mahāmodo mahāratiḥ // Mns_32 //
mahārūpo mahākāyo mahāvarṇo mahāvapuḥ /
mahānāma mahodāro mahāvipulamaṇḍalaḥ // Mns_33 //
mahāprajñāyudhadharo mahākleśāṅkuśo 'graṇīḥ /
mahāyaśā mahākīrtir mahājyotir mahādyutiḥ // Mns_34 //
mahāmāyādharo vidvān mahāmāyārthasādhakaḥ /
mahāmāyāratirato mahāmāyendrajālikaḥ // Mns_35 //
mahādānapatiḥ śreṣṭho mahāśīladharo 'graṇīḥ /
mahākṣāntidharo dhīro mahāvīryaparākramaḥ // Mns_36 //
mahādhyānasamādhistho mahāprajñāśarīradhṛk /
mahābalo mahopāyaḥ praṇidhijñānasāgaraḥ // Mns_37 //
mahāmaitrīmayo 'meyo mahākāruṇiko 'gradhīḥ /
mahāprajño mahādhīmāṃ mahopāyo mahākṛtiḥ // Mns_38 //
mahāṛddhibalopeto mahāvego mahājavaḥ /
maharddhiko maheśākhyo mahābalaparākramaḥ // Mns_39 //
mahābhavādrisaṃbhettā mahāvajradharo ghanaḥ /
mahākrūro mahāraudro mahābhayabhayaṃkaraḥ // Mns_40 //
mahāvidyottamo nātho mahāmantrottamo guruḥ /
mahāyānanayārūḍho mahāyānanayottamaḥ // Mns_41 //

vajradhātumahāmaṇḍalagāthāś caturdaśa ||

mahāvairocano buddho mahāmaunī mahāmuniḥ /
mahāmantranayodbhūto mahāmantranayātmakaḥ // Mns_42 //
daśapāramitāprāpto daśapāramitāśrayaḥ /
daśapāramitāśuddhir daśapāramitānayaḥ // Mns_43 //
daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ /
daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk // Mns_44 //
daśākāro daśārthārtho munīndro daśabalo vibhuḥ /
aśeṣaviśvārthakaro daśākāravaśī mahān // Mns_45 //
anādhir niṣprapañcātmā śuddhātmā tathatātmakaḥ /
bhūtavādī yathāvādī tathākārī ananyavāk // Mns_46 //
advayo 'dvayavādī ca bhūtakoṭivyavasthitaḥ /
nairātmyasiṃhanirnāda kutīrthyamṛgabhīkaraḥ // Mns_47 //
sarvatrago 'moghagatis tathāgatamanojavaḥ /
jino jitārir vijayī cakravartī mahābalaḥ // Mns_48 //
gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatir vaśī /
mahānubhāvo dhaureyo 'nanyaneyo mahānayaḥ // Mns_49 //
vāgīśo vākpatir vāgmī vācaspatir anantagīḥ /
satyavāk satyavādī ca catuḥsatyopadeśakaḥ // Mns_50 //
avaivartiko hy anāgāmī khaḍgaḥ pratyekanāyakaḥ /
nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ // Mns_51 //
arhan kṣīṇāsravo bhikṣur vītarāgo jitendriyaḥ /
kṣemaprāpto 'bhayaprāptaḥ śītībhūto hy anāvilaḥ // Mns_52 //
vidyācaraṇasaṃpannaḥ sugato lokavit paraḥ /
nirmamo nirahaṃkāraḥ satyadvayanaye sthitaḥ // Mns_53 //
saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthale sthitaḥ /
kaivalyajñānaniṣṭhyūtaḥ prajñāśastro vidāraṇaḥ // Mns_54 //
saddharmo dharmarāḍ bhāsvāṃ lokālokakaraḥ paraḥ /
dharmeśvaro dharmarājā śreyomārgopadeśakaḥ // Mns_55 //
siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitaḥ /
nirvikalpo 'kṣayo dhātur dharmadhātuḥ paro 'vyayaḥ // Mns_56 //
puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat /
jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ // Mns_57 //
śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃ patiḥ /
pratyātmavedyo hy acalaḥ paramādyas trikāyadhṛk // Mns_58 //
pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ /
pañcabuddhātmamakuṭaḥ pañcacakṣur asaṅgadhṛk // Mns_59 //
janakaḥ sarvabuddhānāṃ buddhaputraḥ paro varaḥ /
prajñābhavodbhavo 'yonir dharmayonir bhavāntakṛt // Mns_60 //
ghanaikasāro vajrātmā sadyojāto jagatpatiḥ /
gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān // Mns_61 //
vairocano mahādīptir jñānajyotir virocanaḥ /
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ // Mns_62 //
vidyārājo 'gramantreśo mantrarājā mahārthakṛt /
mahoṣṇīṣo 'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ // Mns_63 //
sarvabuddhātmabhāvāgryo jagadānandalocanaḥ /
viśvarūpī vidhātā ca pūjyo mānyo mahāṛṣiḥ // Mns_64 //
kulatrayadharo mantrī mahāsamayamantradhṛk /
ratnatrayadharaḥ śreṣṭhas triyānottamadeśakaḥ // Mns_65 //
amoghapāśo vijayī vajrapāśo mahāgrahaḥ /
vajrāṅkuśo mahāpāśo vajrabhairavabhīkaraḥ // Mns_66 //

suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ ||

krodharāṭ ṣaṇmukho bhīmaḥ ṣaḍnetraḥ ṣaḍbhujo balī /
daṃṣṭrākarālakaṅkālo halāhalaśatānanaḥ // Mns_67 //
yamāntako vighnarāḍ vajravego bhayaṃkaraḥ /
vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ // Mns_68 //
kuliśeśo vajrayonir vajramaṇḍo nabhopamaḥ /
acalaikajaṭāṭopo gajacarmapaṭārdradhṛk // Mns_69 //
hāhākāro mahāghoro hīhīkāro bhayānakaḥ /
aṭṭahāso mahāhāso vajrahāso mahāravaḥ // Mns_70 //
vajrasatvo mahāsatvo vajrarājo mahāsukhaḥ /
vajracaṇḍo mahāmodo vajrahūṃkārahūṃkṛtiḥ // Mns_71 //
vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ /
viśvavajradharo vajrī ekavajrī raṇaṃjahaḥ // Mns_72 //
vajrajvālākarālākṣo vajrajvālāśiroruhaḥ /
vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ // Mns_73 //
vajraromāṅkuratanur vajraromaikavigrahaḥ /
vajrakoṭinakhārambho vajrasāraghanacchaviḥ // Mns_74 //
vajramālādharaḥ śrīmāṃ vajrābharaṇabhūṣitaḥ /
hāhāṭṭahāsa nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ // Mns_75 //
mañjughoṣo mahānādas trailokyaikavaro mahān /
ākāśadhātuparyanto ghoṣo ghoṣavatāṃ varaḥ // Mns_76 //

ādarśajñānagāthāḥ pādonasārdhadaśa ||

tathātābhūtanairātmyaṃ bhūtakoṭir anakṣaraḥ /
śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ // Mns_77 //
dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ /
apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ // Mns_78 //
arūpo rūpavān agryo nānārūpo manomayaḥ /
sarvarūpāvabhāsaśrīr aśeṣapratibimbadhṛk // Mns_79 //
apradhṛṣyo maheśākhyas traidhātukamaheśvaraḥ /
samucchritāryamārgastho dharmaketur mahodayaḥ // Mns_80 //
trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpatiḥ /
dvātriṃśallakṣaṇadharaḥ kāntas trailokyasundaraḥ // Mns_81 //
lokajñānaguṇācāryo lokācāryo viśāradaḥ /
nāthas trātā trilokāptaḥ śaraṇaṃ tāyī niruttaraḥ // Mns_82 //
gaganābhogasaṃbhogaḥ sarvajñajñānasāgaraḥ /
avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ // Mns_83 //
śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ /
jñānābhiṣekamakuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ // Mns_84 //
triduḥkhaduḥkhaśamanas tryanto 'nantas trimuktigaḥ /
sarvāvaraṇanirmukta ākāśasamatāṃgataḥ // Mns_85 //
sarvakleśamalātītas tryadhvānadhvagatiṃgataḥ /
sarvasatvamahānāgo guṇaśekharaśekharaḥ // Mns_86 //
sarvopadhivinirmukto vyomavartmani susthitaḥ /
mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ // Mns_87 //
mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ /
sarvasatvārthakṛt kartā hitaiṣī satvavatsalaḥ // Mns_88 //
śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayī vibhuḥ /
satvendriyajño velajño vimuktitrayakovidaḥ // Mns_89 //
guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ /
sarvamaṅgalamāṅgalyaḥ kīrtir lakṣmīr yaśaḥ śubhaḥ // Mns_90 //
mahotsavo mahāśvāso mahānando mahāratiḥ /
satkāraḥ satkṛtir bhūtiḥ pramodaḥ śrīr yaśaspatiḥ // Mns_91 //
vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ /
mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ // Mns_92 //
śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān /
pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ // Mns_93 //
mahāvratadharo mauñjī brahmacārī vratottamaḥ /
mahātapās taponiṣṭhaḥ snātako gautamo 'graṇīḥ // Mns_94 //
brahmavid brāhmaṇo brahmā brahmanirvāṇam āptavān /
muktir mokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ // Mns_95 //
nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇam antakaḥ /
sukhaduḥkhāntakṛn niṣṭhā vairāgyam upadhikṣayaḥ // Mns_96 //
ajayo 'nupamo 'vyakto nirābhāso nirañjanaḥ /
niṣkalaḥ sarvago vyāpī sūkṣmo bījam anāsravaḥ // Mns_97 //
arajo virajo vimalo vāntadoṣo nirāmayaḥ /
suprabuddho vibuddhātmā sarvajñaḥ sarvavit paraḥ // Mns_98 //
vijñānadharmatātīto jñānam advayarūpadhṛk /
nirvikalpo nirābhogas tryadhvasaṃbuddhakāryakṛt // Mns_99 //
anādinidhano buddha ādibuddho niranyvayaḥ /
jñānaikacakṣur amalo jñānamūrtis tathāgataḥ // Mns_100 //
vāgīśvaro mahāvādī vādirāḍ vādipuṃgavaḥ /
vadatāṃ varo variṣṭho vādisiṃho 'parājitaḥ // Mns_101 //
samantadarśī prāmodyas tejomālī sudarśanaḥ /
śrīvatsaḥ suprabho dīptir bhā bhāsurakaradyutiḥ // Mns_102 //
mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ /
aśeṣabhaiṣajyataruḥ kleśavyādhimahāripuḥ // Mns_103 //
trailokyatilakaḥ kāntaḥ śrīmāṃ nakṣatramaṇḍalaḥ /
daśadigvyomaparyanto dharmadhvajamahocchrayaḥ // Mns_104 //
jagacchatraikavipulo maitrīkaruṇāmaṇḍalaḥ /
padmanarteśvaraḥ śrīmāṃ ratnacchatro mahāvibhuḥ // Mns_105 //
sarvabuddhamahārājā sarvabuddhātmabhāvadhṛk /
sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ // Mns_106 //
vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ /
sarvalokeśvarapatiḥ sarvavajradharādhipaḥ // Mns_107 //
sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ /
sarvabuddhamahākāyaḥ sarvabuddhasarasvatiḥ // Mns_108 //
vajrasūryo mahāloko vajrendruvimalaprabhaḥ /
virāgādimahārāgo viśvavarṇojjvalaprabhaḥ // Mns_109 //
saṃbuddhavajraparyaṅko buddhasaṃgītidharmadhṛk /
buddhapadmodbhavaḥ śrīmāṃ sarvajñajñānakośadhṛk // Mns_110 //
viśvamāyādharo rājā buddhavidyādharo mahān /
vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ // Mns_111 //
duḥkhacchedamahāyāno vajradharmamahāyudhaḥ /
jinajig vajragāmbhīryo vajrabuddhir yathārthavit // Mns_112 //
sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ /
viśuddhadharmanairātmyaṃ samyagjñānenduhṛtprabhaḥ // Mns_113 //
māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ /
aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk // Mns_114 //
samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ /
sarvabuddhamahāgarbho viśvanirmāṇacakradhṛk // Mns_115 //
sarvabhāvasvabhāvāgryaḥ sarvabhāvasvabhāvadhṛk /
anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk // Mns_116 //
ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk /
sarvadharmābhisamayo bhūtāntamunir agradhīḥ // Mns_117 //
stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk /
pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ // Mns_118 //

pratyavekṣaṇājñānagāthā dvācatvāriṃśat

iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ /
sarvasatvottamo nāthaḥ sarvasatvapramocakaḥ // Mns_119 //
kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā /
dhīḥ śṛṅgāradharaḥ śrīmān vīrabībhatsarūpadhṛk // Mns_120 //
bāhudaṇḍaśatākṣepaḥ padanikṣepanartanaḥ /
śrīmacchatabhujābhogo gaganābhoganartanaḥ // Mns_121 //
ekapādatalākrānta- mahīmaṇḍatale sthitaḥ /
brahmāṇḍaśikharākrānta- pādāṅguṣṭhanakhe sthitaḥ // Mns_122 //
ekārtho 'dvayadharmārthaḥ paramārtho 'vinaśvaraḥ /
nānāvijñaptirūpārthaś cittavijñānasantati // Mns_123 //
aśeṣabhāvārtharatiḥ śūnyatāratir agradhīḥ /
bhavarāgādyatītaś ca bhavatrayamahāratiḥ // Mns_124 //
śuddhaśubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ /
bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ // Mns_125 //
indranīlāgrasaccīro mahānīlakacāgradhṛk /
mahāmaṇimayūkhaśrīr buddhanirmāṇabhūṣaṇaḥ // Mns_126 //
lokadhātuśatākampī ṛddhipādamahākramaḥ /
mahāsmṛtidharas tattvaś catuḥsmṛtisamādhirāṭ // Mns_127 //
bodhyaṃgakusumāmodas tathāgataguṇodadhiḥ /
aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit // Mns_128 //
sarvasatvamahāsaṅgo niḥsaṅgo gaganopamaḥ /
sarvasatvamanojātaḥ sarvasatvamanojavaḥ // Mns_129 //
sarvasatvendriyārthajñaḥ sarvasatvamanoharaḥ /
pañcaskandhārthatatvajñaḥ pañcaskandhaviśuddhadhṛk // Mns_130 //
sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ /
sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ // Mns_131 //
dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk /
catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // Mns_132 //
dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit /
viṃśatyākārasaṃbodhir vibuddhaḥ sarvavit paraḥ // Mns_133 //
ameyabuddhanirmāṇa- kāyakoṭivibhāvakaḥ /
sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit // Mns_134 //
nānāyānanayopāya- jagadarthavibhāvakaḥ /
yānatritayaniryāta ekayānaphale sthitaḥ // Mns_135 //
kleśadhātuviśuddhātmā karmadhātukṣayaṃkaraḥ /
oghodadhisamuttīrṇo yogakāntāraniḥsṛtaḥ // Mns_136 //
kleśopakleśasaṃkleśa- suprahīṇasavāsanaḥ /
prajñopāyamahākaruṇā amoghajagadarthakṛt // Mns_137 //
sarvasaṃjñāprahīṇārtho vijñānārtho nirodhadhṛk /
sarvasatvamanoviṣayaḥ sarvasatvamanogatiḥ // Mns_138 //
sarvasatvamano 'ntasthas taccittasamatāṃgataḥ /
sarvasatvamanohlādī sarvasatvamanoratiḥ // Mns_139 //
siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ /
niḥsandigdhamatis tryarthaḥ sarvārthas triguṇātmakaḥ // Mns_140 //
pañcaskandhārthas triṣkālaḥ sarvakṣaṇavibhāvakaḥ /
ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk // Mns_141 //
anaṅgakāyaḥ kāyāgryaḥ kāyakoṭivibhāvakaḥ /
aśeṣarūpasaṃdarśī ratnaketur mahāmaṇiḥ // Mns_142 //

samatājñānagāthāś caturviṃśatiḥ

sarvasaṃbuddhaboddhavyo buddhabodhir anuttaraḥ /
anakṣaro mantrayonir mahāmantrakulatrayaḥ // Mns_143 //
sarvamantrārthajanako mahābindur anakṣaraḥ /
pañcākṣaro mahāśūnyo binduśūnyaḥ śatākṣaraḥ // Mns_144 //
sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk /
akalaḥ kalanātītaś caturthadhyānakoṭidhṛk // Mns_145 //
sarvadhyānakalābhijñaḥ samādhikulagotravit /
samādhikāyo kāyāgryaḥ sarvasaṃbhogakāyarāṭ // Mns_146 //
nirmāṇakāyo kāyāgryo buddhanirmāṇavaṃśadhṛk /
daśadigviśvanirmāṇo yathāvajjagadarthakṛt // Mns_147 //
devātidevo devendraḥ surendro dānavādhipaḥ /
amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ // Mns_148 //
uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ /
prakhyāto daśadigloka- dharmadānapatir mahān // Mns_149 //
maitrīsaṃnāhasaṃnaddhaḥ karuṇāvarmavarmitaḥ /
prajñākhaḍgadhanurbāṇaḥ kleśājñānaraṇaṃjahaḥ // Mns_150 //
mārārir mārajid vīraś caturmārabhayāntakṛt /
sarvamāracamūjetā saṃbuddho lokanāyakaḥ // Mns_151 //
vandyaḥ pūjyo 'bhivādyaś ca mānanīyaś ca nityaśaḥ /
arcanīyatamo mānyo namasyaḥ paramo guruḥ // Mns_152 //
trailokyaikakramagatir vyomaparyantavikramaḥ /
traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmrtiḥ // Mns_153 //
bodhisatvo mahāsatvo lokātīto maharddhikaḥ /
prajñāpāramitāniṣṭhaḥ prajñātattvatvam āgataḥ // Mns_154 //
ātmavit paravit sarvaḥ sarvīyo hy agrapudgalaḥ /
sarvopamām atikrānto jñeyo jñānādhipaḥ paraḥ // Mns_155 //
dharmadānapatiḥ śreṣṭhaś caturmudrārthadeśakaḥ /
paryupāsyatamo jagatāṃ niryāṇatrayayāyinām // Mns_156 //
paramārthaviśuddhaśrīś trailokyasubhago mahān /
sarvasaṃpatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃ varaḥ // Mns_157 //

kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa

namas te varada vajrāgrya bhūtakoṭi namo 'stu te /
namas te śūnyatāgarbha buddhabodhi namo 'stu te // Mns_158 //
buddharāga namas te 'stu buddhakāma namo namaḥ /
buddhaprīti namas tubhyaṃ buddhamoda namo namaḥ // Mns_159 //
buddhasmita namas tubhyaṃ buddhahāsa namo namaḥ /
buddhavāca namas te 'stu buddhabhāva namo namaḥ // Mns_160 //
abhavodbhava namas te ḥstu namas te buddhasaṃbhava /
gaganodbhava namas tubhyaṃ namas te jñānasaṃbhava // Mns_161 //
māyājāla namas tubhyaṃ namas te buddhanāṭaka /
namas te sarva sarvebhyo jñānakāya namo 'stu te // Mns_162 //

iti pañcatathāgatajñānastutigāthāḥ pañca |

iyam asau vajrapāṇe vajradhara bhagavato jñānamūrteḥ sarvatathāgatajñānakāyasya mañjuśrījñānasatvasyāveṇikapariśuddhā nāmasaṃgītiḥ | tavānuttaraprītiprasādamahaudbilyasaṃjananārthaṃ kāyavāṅmanoguhyapariśuddhyai | aparipūrṇāpariśuddhabhūmipāramitāpuṇyajñānasaṃbhāraparipūripariśuddhyai | anadhigatānuttarārthasyādhigamāya | aprāptasya prāptyai | yāvat sarvatathāgatasaddharmanetrīsaṃdhāraṇārthaṃ ca mayā deśitā saṃprakāśitā ca vivṛttā vibhajitottānīkṛtā adhiṣṭhitā ceyaṃ mayā vajrapāṇe vajradhara tava saṃtāne sarvamantradharmatādhiṣṭhāneneti ||
punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ suviśuddhaparyavadātasarvajñajñānakāyavāṅmanoguhyabhūtā | sarvatathāgatānāṃ buddhabodhiḥ | samyaksaṃbuddhānām abhismayaḥ | sarvatathāgatānām anuttaraḥ | dharmadhātugatiḥ sarvasugatānāṃ | sarvamārabalaparājayo jinānāṃ | daśabalabalitā sarvadaśabalānāṃ | sarvajñatā sarvajñasya jñānānāṃ | āgamaḥ sarvabuddhadharmāṇāṃ | samudāgamaḥ sarvabuddhānāṃ | vimalasupariśuddhapuṇyajñānasaṃbhāraparipūriḥ sarvamahābodhisatvānāṃ | prasūtiḥ sarvaśrāvakapratyekabuddhānāṃ | kṣetraṃ sarvadevamanuṣyasaṃpatteḥ | pratiṣṭhā mahāyānasya | saṃbhavo bodhisatvacaryāyāḥ | niṣṭhā samyagāryamārgasya | nikaṣo vimuktīnāṃ | utpattir niryāṇamārgasya | anucchedas tathāgatavaṃśasya | pravṛddhir mahābodhisatvakulagotrasya | nigrahaḥ sarvaparapravādināṃ | vidhvaṃsanaṃ sarvatīrthikānāṃ | parājayaś caturmārabalacamūsenānāṃ | saṃgrahaḥ sarvasatvānāṃ | āryamārgaparipākaḥ sarvaniryāṇayāyināṃ | samādhiś caturbrahmavihāravihāriṇāṃ | dhyānam ekāgracittānāṃ | yogaḥ kāyavāṅmano 'bhiyuktānāṃ | visaṃyogaḥ sarvasaṃyojanānāṃ | prahāṇaṃ sarvakleśopakleśānāṃ | upaśamaḥ sarvāvaraṇānāṃ | vimuktiḥ sarvabandhanānāṃ | mokṣaḥ sarvopadhīnāṃ | śāntiḥ sarvacittopaplavānāṃ | ākaraḥ sarvasaṃpattīnāṃ | parihāṇiḥ sarvavipattīnāṃ | pithanaṃ sarvāpāyadvārāṇāṃ | satpatho vimuktipurasya | apravṛttiḥ saṃsāracakrasya | pravartanaṃ dharmacakrasya | ucchritacchatradhvajapatākās tathāgataśāsanasya | adhiṣṭhānaṃ sarvadharmadeśanāyāḥ | kṣiprasiddhir mantramukhacaryācāriṇāṃ bodhisatvānām | bhāvanādhigamaḥ prajñāpāramitābhiyuktānāṃ | śūnyatāprativedhaḥ advayaprativedhabhāvanābhiyuktānāṃ | niṣpattiḥ sarvapāramitāsaṃbhārasya | pariśuddhiḥ sarvabhūmipāramitāparipūryai | prativedhaḥ samyakcaturāryasatyānāṃ | sarvadharmaikacittaprativedhaś catuḥsmṛtyupasthānānāṃ | yāvat parisamāptiḥ sarvabuddhaguṇānām iyaṃ nāmasaṃgītiḥ ||

dvitīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat ||

punar aparaṃ vajrapāṇe vajradhara iyaṃ nāmasaṃgītiḥ sarvasatvānāṃ aśeṣakāyavāṅmanaḥsamudācārapāpapraśamanī | sarvasatvānāṃ sarvāpāyānāṃ viśodhanī | sarvadurgatinivāraṇī | sarvakarmāvaraṇānāṃ samucchedanī | sarvāṣṭākṣaṇasamutpādasyānutpādakarī | aṣṭamahābhayavyupaśamanakarī | sarvaduḥsvapnanirnāśanī | sarvadurnimittavyapohanakarī | sarvaduḥśakunavighnavyupaśamanakarī | sarvamārārikarmadūrīkaraṇī | sarvakuśalamūlapuṇyasyopacayakarī | sarvāyoniśomanaskārasyānutpādanakarī | sarvamadamānadarpāhaṃkāranirghātanakarī | sarvaduḥkhadaurmanasyānutpādanakarī | sarvatathāgatānāṃ hṛdayabhūtā | sarvabodhisatvānāṃ guhyabhūtā | sarvaśrāvakapratyekabuddhānāṃ rahasyabhūtā | sarvamudrāmantrabhūtā | sarvadharmānabhilāpyavādināṃ smṛtisaṃprajanyasaṃjananī | anuttaraprajñāmedhākarī | ārogyabalaiśvaryasaṃpatkarī | śrīśubhaśāntikalyāṇapravardhanakarī | yaśaḥślokakīrtistutisaṃprakāśanakarī | sarvavyādhimahābhayapraśamanakarī | pūtatarā pūtatarāṇāṃ | pavitratarā pavitratarāṇāṃ | dhanyatamā dhanyatamānāṃ | māṅgalyatamā sarvamāṅgalyatamānāṃ | śaraṇaṃ śaraṇārthināṃ | layanaṃ layanārthināṃ | trāṇaṃ trāṇārthināṃ | parāyaṇam aparāyaṇānāṃ | dvīpabhūtā dvīpārthināṃ | agatikānām anuttaragatikabhūtā | yānapātrabhūtā bhavasamudrapāragāmināṃ | mahābhaiṣajyarājabhūtā sarvavyādhinirghātanāya | prajñābhūtā heyopādeyabhāvavibhāvanāyai | jñānālokabhūtā sarvatamondhakārakudṛṣṭyapanayanāya | cintāmaṇibhūtā sarvasatvayathāśayābhiprāyaparipūraṇāya | sarvajñajñānabhūtā mañjuśrījñānakāyapratilambhāya | pariśuddhajñānadarśanabhūtā pañcacakṣuḥpratilambhāya | ṣaṭpāramitāparipūribhūtā āmiṣābhayadharmadānotsarjanatayā | daśabhūmipratilambhabhūtā puṇyajñānasaṃbhārasamādhiparipūraṇatayā | advayadharmatā dvayadharmavigatatvāt | tathatārūpatānanyadharmatādhyāropavigatatvāt | bhūtakoṭirūpatā pariśuddhatathāgatajñānakāyasvabhāvatayā | sarvākāramahāśūnyatārūpatā aśeṣakudṛṣṭigahanagatinirghātanatayā | sarvadharmānabhilāpyarūpeyaṃ nāmasaṃgītir yadutādvayadharmatārthaṃ nāmasaṃdhāraṇaprakāśanatayeti ||

tṛtīyacakrasyeyam anuśaṃsā tatpadāni dvāpañcāśat ||

punar aparaṃ vajrapāṇe vajradhara yaḥ kaścit kulaputro vā kuladuhitā vā mantramukhacaryācārī imāṃ bhagavato mañjuśrījñānasatvasya sarvatathāgatajñānakāyasya jñānamūrter advayaparamārthāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ sakalaparisamāptam anyūnām akhaṇḍām ebhir eva gāthāpadavyañjanaiḥ pratyaham akhaṇḍaṃ triṣkālaṃ dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati | parebhyaś ca vistareṇa yathāsamayaṃ yathāyogyato yāvat saṃprakāśayiṣyati pratyekaṃ cānyatamānyatamanāmārthaṃ | mañjuśrījñānakāyam ālambanīkṛtya ekāgramānaso bhāvayiṣyati | adhimuktitatvamanaskārābhyāṃ samantamukhavihāravihārī sarvadharmaprativedhikayā paramayā anāvilayā prajñānuviddhayā śraddhayā samanvāgataḥ saṃstasya tryadhvānadhvasamaṅginaḥ sarvabuddhabodhisatvāḥ samāgamya saṃgamya sarvadharmamukhāny upadarśayiṣyanti | ātmabhāvaṃ copadarśayiṣyati | durdāntadamakāś ca mahākrodharājāno mahāvajradharādayo jagatparitrāṇabhūtā nānānirmāṇarūpakāyair ojobalaṃ tejo 'pradhṛṣyatāṃ sarvamudrāmantrābhisamayamaṇḍalāny upadarśayiṣyanti | aśeṣāś ca mantravidyārājñyaḥ sarvavighnavināyakamārārimahāpratyaṅgirāmahāparājitāḥ sarātriṃdivaṃ pratikṣaṇaṃ sarveryāpatheṣu rakṣāvaraṇaguptiṃ kariṣyanti | sarvabuddhabodhisatvādhiṣṭhānaṃ kariṣyanti | sarvakāyavāṅmanobhis tasya saṃtāne samyag adhiṣṭhāsyanti | sarvabuddhabodhisatvānugraheṇa cānugrahīṣyanti | sarvadharmavaiśāradyapratibhānaṃ copasaṃhariṣyanti | sarvārhacchrāvakapratyekabuddhāryadharmapremāśayatayā ātmabhāvaṃ copadarśayiṣyanti | ye ca brahmendropendrarudranārāyaṇasanatkumāramaheśvarakārtikeyamahākālanandikeśvarayamavaruṇakuverahārītīdaśadiglokapālāś ca satatasamitaṃ sarātriṃdivaṃ gacchatas tiṣṭhataḥ śayānasya niṣaṇṇasya svapato jāgrataḥ samāhitasyāsamāhitasya ca ekākino bahujanamadhyagatasya ca yāvad grāmanagaranigamajanapadarāṣṭrarājadhānīmadhyagatasyendrakīlarathyāpratolīnagaradvāravīthīcatvaraśṛṅgāṭakanagarāntarāpaṇapaṇyaśālāmadhyagatasya yāvac chūnyāgaragirikandaranadīvanagahanopagatasya ucchiṣṭasyānucchiṣṭasya mattasy pramattasya sarvadā sarvathā sarvaprakāraṃ ca parāṃ rakṣāvaraṇaguptiṃ kariṣyanti | ratriṃdivaṃ paraṃ svastyayanaṃ kariṣyanti | ye cānye devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyāś ca ye cānye grahanakṣatramātṛgaṇapatayo yāś ca sapta mātaro yāś ca yakṣiṇīrākṣasīpiścācyas tāḥ sarvāḥ sahitāḥ samagrāḥ sasainyaḥ saparivārāḥ sarve te rakṣāvaraṇaguptiṃ kariṣyanti | paraṃ ca tasya kāye ojobalaṃ prakṣepsyanti | ārogyabalam āyurvṛddhiṃś copasaṃhariṣyanti ||

caturthacakrasyeyam anuśaṃsā tatpadāny ekonaviṃśati ||

punar aparaṃ vajrapāṇe vajradhara ya imāṃ nāmasaṃgītiṃ nāmacūḍāmaṇiṃ pratyaham akhaṇḍasamādānatas triḥkṛtvā kaṇṭhagatām āvartayiṣyati | pustakagatāṃ vā paṭhamānaḥ pravartayiṣyati | bhagavato mañjuśrījñānasatvasya rūpam ālambayann anuvicintayaṃs tadrūpam anudhyāyan | tam eva rūpakāyenācirād eva dharmavinayam upādāya drakṣyati | gaganatalagatāṃś ca sarvabuddhabodhisatvān nānānirmāṇarūpakāyaiḥ sahagatān drakṣyati | na tasya mahāsatvasya jātu kadācit kathamapi durgatyapāyapatanaṃ ca bhaviṣyati | nīcakulopapattir na bhaviṣyati | pratyantajanapadopapattir na bhaviṣyati | na hīnendriyo bhaviṣyati | na vikalendriyo bhaviṣyati | na mithyādṛṣṭikulopapattir bhaviṣyati | nābuddheṣu buddhakṣetreṣūpapatsyate | na buddhotpādataddeśitadharmavimukhaparokṣatā bhaviṣyati | na ca dīrghāyuṣkeṣu deveṣūpapatsyate | na ca durbhikṣarogaśastrāntarakalpeṣūpapatsyate | na ca pañcakaṣāyakāleṣūpapatsyate | na ca rājaśatrucaurabhayaṃ bhaviṣyati | na ca sarvavaikalyadāridrabhayaṃ | na cāślokābhyākhyānanindāyaśo'kīrtibhayaṃ bhaviṣyati | sujātikulagotrasaṃpannaś ca bhaviṣyati | samantaprāsādikarūpavarṇasamanvāgato bhaviṣyati | priyo manaāpasukhasaṃvāsapriyadarśanaś ca lokānāṃ bhaviṣyati | śubhasaubhāgyādeyavākyaś ca satvānāṃ bhaviṣyati | sa yatra yatropapatsyate tatra tatra jātau jātau jātismaro bhaviṣyati | mahābhogo mahāparivāro 'kṣayabhogo 'kṣayaparivāro bhaviṣyati | agraṇīḥ sarvasatvānām agraguṇasamanvāgato bhaviṣyati | prakṛtyā ca ṣaṭpāramitāguṇaiḥ samanvāgato bhaviṣyati | caturbrahmavihāravihārī ca bhaviṣyati | smṛtisaṃprajanyopāyabalapraṇidhijñānaiḥ samanvāgataś ca bhaviṣyati | sarvaśāstraviśārado vāgmī ca bhaviṣyati | spaṣṭavāgajaḍapaṭumatir bhaviṣyati | dakṣo 'nalasaḥ saṃtuṣṭo mahārtho vitṛṣṇaś ca bhaviṣyati | paramaviśvāsī ca sarvasatvānāṃ bhaviṣyati | ācāryopādhyāyagurūṇāṃ ca saṃmato bhaviṣyati | aśrutapūrvāṇi ca tasya śilpakalābhijñājñānaśāstrāṇi cārthato granthataś ca pratibhāsam āgamiṣyati | supariśuddhaśīlājīvasamudācāracārī ca bhaviṣyati | supravrajitaḥ sūpasaṃpannaś ca bhaviṣyati | apramuṣitasarvajñatāmahābodhicittaś ca bhaviṣyati | na jātu śrāvakārhatpratyekabuddhaniyāmāvakrāntigataś ca bhaviṣyati ||

pañcamacakrasyeyam anuśaṃsā tatpadāny ekapañcāśat ||

evaṃ vajrapāṇe vajradhara aprameyaguṇasamanvāgato 'sau mantramukhacaryācārī bhaviṣyati | anyaiś cāprameyair evaṃprakārair evaṃjātīyair guṇagaṇaiḥ samanvāgato bhaviṣyati | acirād eva vajrapāṇe vajradhara paramārthanāmasaṃgītisaṃdhārakapuruṣapuṃgavaḥ susaṃbhṛtapuṇyajñānasaṃbhāraḥ ksiprataraṃ buddhaguṇān samudānīyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate | analpakalyāṇaparinirvāṇadharmaḥ sarvasatvānām anuttaradharmadeśako 'dhiṣṭhito daśadiksaddharmadundubhir dharmarāja iti |

ṣaṣṭhacakrasyānuśaṃsā tatpadāny aprameyāṇi ||

oṃ sarvadharmābhāvasvabhāvaviśuddhavajra a ā aṃ aḥ | prakṛtipariśuddhāḥ sarvadharmā yaduta sarvatathāgatajñānakāyamañjuśrīpariśuddhitām upādāyeti a āḥ sarvatathāgatahṛdayaṃ hara hara | oṃ hūṃ hrīḥ bhagavan jñānamūrtivāgīśvara mahāvāca sarvadharmagaganāmalasupariśuddhadharmadhātujñānagarbha āḥ |

mantravinyāsaḥ ||

atha vajradharaḥ śrīmāṃ hṛṣṭatuṣṭaḥ kṛtāñjaliḥ /
praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgataṃ // Mns_163 //
anyaiś ca bahuvidhair nāthair guhyendrair vajrapāṇibhiḥ /
sa sārdhaṃ krodharājānaiḥ provācoccair idaṃ vacaḥ // Mns_164 //
anumodāmahe nātha sādhu sādhu subhāṣitaṃ /
kṛto 'smākaṃ mahān arthaḥ samyaksaṃbodhiprāpakaḥ // Mns_165 //
jagataś cāpy anāthasya vimuktiphalakāṃkṣiṇaḥ /
śreyomārgo viśuddho 'yaṃ māyājālanayoditaḥ // Mns_166 //
gambhīrodāravaipulyo mahārtho jagadarthakṛt /
buddhānāṃ viṣayo hy eṣa samyaksaṃbuddhadeśitaḥ // Mns_167 //

ity upasaṃhāragāthāḥ pañca ||

āryamāyājālāt ṣoḍaśasāhasrikān mahāyogatantrāntaḥpātisamādhijālapaṭalād bhagavattathāgataśākyamunibhāṣitā bhagavato mañjuśrījñānasatvasya paramārthā nāmasaṃgītiḥ parisamāptā ||