Manjusrinamasamgiti Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mlanges Chinois et Bouddhique, vol. XX, (Brssel 1981), pp. 1-69. Input by Klaus Wille (Gttingen) 2001 PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ CONVENTIONS: "tv" for "ttv" (as in "satva" etc.) "nv" for "nnv" (as in "yanv aha" etc.) Majurjnasatvasya Paramrth Nmasagti namo majurkumrabhtya atha vajradhara rmn durdntadamaka para / trilokavijay vro guhyar kulievara // Mns_1 // vibuddhapuarkka protphullakamalnana / prolllayan vajravara svakarea muhur muhu // Mns_2 // bhkutaragapramukhair anantair vajrapibhi / durdntadamakair vrair vrabbhatsarpibhi // Mns_3 // ulllayadbhi svakarai prasphuradvajrakoibhi / prajopyamahkaru- jagadarthakarai parai // Mns_4 // hatuayair muditai krodhavigraharpibhi / buddhaktyakarair nthai srdha praatavigrahai // Mns_5 // praamya ntha sabuddha bhagavanta tathgatam / ktjalipuo bhtv idam ha sthito 'grata // Mns_6 // maddhitya mamrthya anukampya me vibho / myjlbhisabodher yath lbh bhavmy aha // Mns_7 // ajnapakamagnn kleavykulacetas / hitya sarvasatvnm anuttaraphalptaye // Mns_8 // prakayatu sabuddho bhagav st jagadguru / mahsamayatatvaja indriyayavit para // Mns_9 // bhagavajjnakyasya mahoasya gpate / majurjnasatvasya jnamrte svayabhuva // Mns_10 // gambhrrthm udrrth mahrthm asam iv / dimadhyntakaly nmasagtim uttam // Mns_11 // yttair bhit buddhair bhiyante hy angat / pratyutpann ca sabuddh y bhante puna puna // Mns_12 // myjlamahtantre y csmi sapragyate / mahvajradharair hair ameyair mantradhribhi // Mns_13 // aha cain dhrayiymy niryd dhaya / yath bhavmy aha ntha sarvasabuddhaguhyadhk // Mns_14 // prakayiye satvn yathayavieata / aeakleanya aejnahnaye // Mns_15 // evam adhyeya guhyendro vajrapis tathgata / ktjalipuo bhtv prahvakyasthito 'grata // Mns_16 // adhyeagth oaa atha kyamunir bhagav sabuddho dvipadottama / niramayyyat spht svajihv svamukhc chubh // Mns_17 // smita sadarya loknm apyatrayaodhana / trailokybhsakaraa caturmrrisana // Mns_18 // trilokam prayanty brhmy madhuray gir / pratyabhata guhyendra vajrapi mahbala // Mns_19 // sdhu vajradhara rm sdhu te vajrapaye / yas tva jagaddhitrthya mahkaruaynvita // Mns_20 // mahrth nmasagti pavitrm aghanan / majurjnakyasya matta rotu samudyata // Mns_21 // tat sdhu deaymy ea aha te guhyakdhipa / u tvam ekgramans tat sdhu bhagavann iti // Mns_22 // prativacanagth a atha kyamunir bhagav savakala mantrakula mahat / mantravidydharakula vyavalokya kulatraya // Mns_23 // lokalokottarakula loklokakula mahat / mahmudrkula cgrya mahoakula mahat // Mns_24 // akulvalokanagthe dve im amantrarjna sayuktm advayoday / anutpdadharmi gth bhate sma gir pate // Mns_25 // a i u e ai o au a a sthito hdi / jnamrtir aha buddho buddhn tryadhvavartin // Mns_26 // o vajratkadukhacchedaprajjnamrtaye | jnakyavgvaraarapacanye te nama || Mns_27 || myjlbhisabodhikramagths tisra || tadyath bhagav buddha sabuddho 'krasabhava / akra sarvavargryo mahrtha paramkara // Mns_28 // mahpro hy anutpdo vgudhravarjita / sarvbhilpahetvagrya sarvavksuprabhsvara // Mns_29 // mahmahamahrga sarvasatvaratikara / mahmahamahdvea sarvakleamahripu // Mns_30 // mahmahamahmoho mhadhmohasdana / mahmahamahkrodho mahkrodharipur mahn // Mns_31 // mahmahamahlobha sarvalobhanisdana / mahkmo mahsaukhyo mahmodo mahrati // Mns_32 // mahrpo mahkyo mahvaro mahvapu / mahnma mahodro mahvipulamaala // Mns_33 // mahprajyudhadharo mahklekuo 'gra / mahya mahkrtir mahjyotir mahdyuti // Mns_34 // mahmydharo vidvn mahmyrthasdhaka / mahmyratirato mahmyendrajlika // Mns_35 // mahdnapati reho mahladharo 'gra / mahkntidharo dhro mahvryaparkrama // Mns_36 // mahdhynasamdhistho mahprajarradhk / mahbalo mahopya praidhijnasgara // Mns_37 // mahmaitrmayo 'meyo mahkruiko 'gradh / mahprajo mahdhm mahopyo mahkti // Mns_38 // mahddhibalopeto mahvego mahjava / maharddhiko mahekhyo mahbalaparkrama // Mns_39 // mahbhavdrisabhett mahvajradharo ghana / mahkrro mahraudro mahbhayabhayakara // Mns_40 // mahvidyottamo ntho mahmantrottamo guru / mahynanayrho mahynanayottama // Mns_41 // vajradhtumahmaalagth caturdaa || mahvairocano buddho mahmaun mahmuni / mahmantranayodbhto mahmantranaytmaka // Mns_42 // daapramitprpto daapramitraya / daapramituddhir daapramitnaya // Mns_43 // daabhmvaro ntho daabhmipratihita / daajnaviuddhtm daajnaviuddhadhk // Mns_44 // dakro darthrtho munndro daabalo vibhu / aeavivrthakaro dakrava mahn // Mns_45 // andhir niprapactm uddhtm tathattmaka / bhtavd yathvd tathkr ananyavk // Mns_46 // advayo 'dvayavd ca bhtakoivyavasthita / nairtmyasihanirnda kutrthyamgabhkara // Mns_47 // sarvatrago 'moghagatis tathgatamanojava / jino jitrir vijay cakravart mahbala // Mns_48 // gaamukhyo gacryo gaeo gaapatir va / mahnubhvo dhaureyo 'nanyaneyo mahnaya // Mns_49 // vgo vkpatir vgm vcaspatir anantag / satyavk satyavd ca catusatyopadeaka // Mns_50 // avaivartiko hy angm khaga pratyekanyaka / nnniryaniryto mahbhtaikakraa // Mns_51 // arhan ksravo bhikur vtargo jitendriya / kemaprpto 'bhayaprpta tbhto hy anvila // Mns_52 // vidycaraasapanna sugato lokavit para / nirmamo nirahakra satyadvayanaye sthita // Mns_53 // sasraprakoistha ktaktya sthale sthita / kaivalyajnanihyta prajastro vidraa // Mns_54 // saddharmo dharmar bhsv loklokakara para / dharmevaro dharmarj reyomrgopadeaka // Mns_55 // siddhrtha siddhasakalpa sarvasakalpavarjita / nirvikalpo 'kayo dhtur dharmadhtu paro 'vyaya // Mns_56 // puyavn puyasabhro jna jnkara mahat / jnavn sadasajjn sabhradvayasabhta // Mns_57 // vato vivar yog dhyna dhyeyo dhiy pati / pratytmavedyo hy acala paramdyas trikyadhk // Mns_58 // pacakytmako buddha pacajntmako vibhu / pacabuddhtmamakua pacacakur asagadhk // Mns_59 // janaka sarvabuddhn buddhaputra paro vara / prajbhavodbhavo 'yonir dharmayonir bhavntakt // Mns_60 // ghanaikasro vajrtm sadyojto jagatpati / gaganodbhava svayabh prajjnnalo mahn // Mns_61 // vairocano mahdptir jnajyotir virocana / jagatpradpo jnolko mahtej prabhsvara // Mns_62 // vidyrjo 'gramantreo mantrarj mahrthakt / mahoo 'dbhutoo vivadar viyatpati // Mns_63 // sarvabuddhtmabhvgryo jagadnandalocana / vivarp vidht ca pjyo mnyo mahi // Mns_64 // kulatrayadharo mantr mahsamayamantradhk / ratnatrayadhara rehas triynottamadeaka // Mns_65 // amoghapo vijay vajrapo mahgraha / vajrkuo mahpo vajrabhairavabhkara // Mns_66 // suviuddhadharmadhtujnagth pdonapacaviati || krodhar amukho bhma anetra abhujo bal / darkarlakaklo halhalaatnana // Mns_67 // yamntako vighnar vajravego bhayakara / vighuavajro hdvajro myvajro mahodara // Mns_68 // kulieo vajrayonir vajramao nabhopama / acalaikajaopo gajacarmapardradhk // Mns_69 // hhkro mahghoro hhkro bhaynaka / aahso mahhso vajrahso mahrava // Mns_70 // vajrasatvo mahsatvo vajrarjo mahsukha / vajracao mahmodo vajrahkrahkti // Mns_71 // vajrabyudhadharo vajrakhago nikntana / vivavajradharo vajr ekavajr raajaha // Mns_72 // vajrajvlkarlko vajrajvliroruha / vajrveo mahvea atko vajralocana // Mns_73 // vajraromkuratanur vajraromaikavigraha / vajrakoinakhrambho vajrasraghanacchavi // Mns_74 // vajramldhara rm vajrbharaabhita / hhahsa nirghoo vajraghoa aakara // Mns_75 // majughoo mahndas trailokyaikavaro mahn / kadhtuparyanto ghoo ghoavat vara // Mns_76 // darajnagth pdonasrdhadaa || tathtbhtanairtmya bhtakoir anakara / nyatvdivabho gambhrodragarjana // Mns_77 // dharmaakho mahabdo dharmaga mahraa / apratihitanirvo daadigdharmadundubhi // Mns_78 // arpo rpavn agryo nnrpo manomaya / sarvarpvabhsarr aeapratibimbadhk // Mns_79 // apradhyo mahekhyas traidhtukamahevara / samucchritryamrgastho dharmaketur mahodaya // Mns_80 // trailokyaikakumrga sthaviro vddha prajpati / dvtriallakaadhara kntas trailokyasundara // Mns_81 // lokajnagucryo lokcryo virada / nthas trt trilokpta araa ty niruttara // Mns_82 // gaganbhogasabhoga sarvajajnasgara / avidyakoasabhett bhavapajaradraa // Mns_83 // amiteasaklea sasrravapraga / jnbhiekamakua samyaksabuddhabhaa // Mns_84 // tridukhadukhaamanas tryanto 'nantas trimuktiga / sarvvaraanirmukta kasamatgata // Mns_85 // sarvakleamalttas tryadhvnadhvagatigata / sarvasatvamahngo guaekharaekhara // Mns_86 // sarvopadhivinirmukto vyomavartmani susthita / mahcintmaidhara sarvaratnottamo vibhu // Mns_87 // mahkalpataru sphto mahbhadraghaottama / sarvasatvrthakt kart hitai satvavatsala // Mns_88 // ubhubhaja klaja samayaja samay vibhu / satvendriyajo velajo vimuktitrayakovida // Mns_89 // gu guajo dharmaja praasto magalodaya / sarvamagalamgalya krtir lakmr yaa ubha // Mns_90 // mahotsavo mahvso mahnando mahrati / satkra satktir bhti pramoda rr yaaspati // Mns_91 // vareyo varada reha araya araottama / mahbhayri pravaro nieabhayanana // Mns_92 // ikh ikha jailo ja mau kirimn / pacnana pacaikha pacacrakaekhara // Mns_93 // mahvratadharo mauj brahmacr vratottama / mahtaps taponiha sntako gautamo 'gra // Mns_94 // brahmavid brhmao brahm brahmanirvam ptavn / muktir moko vimokgo vimukti ntat iva // Mns_95 // nirva nirvti nti reyo niryam antaka / sukhadukhntakn nih vairgyam upadhikaya // Mns_96 // ajayo 'nupamo 'vyakto nirbhso nirajana / nikala sarvago vyp skmo bjam ansrava // Mns_97 // arajo virajo vimalo vntadoo nirmaya / suprabuddho vibuddhtm sarvaja sarvavit para // Mns_98 // vijnadharmattto jnam advayarpadhk / nirvikalpo nirbhogas tryadhvasabuddhakryakt // Mns_99 // andinidhano buddha dibuddho niranyvaya / jnaikacakur amalo jnamrtis tathgata // Mns_100 // vgvaro mahvd vdir vdipugava / vadat varo variho vdisiho 'parjita // Mns_101 // samantadar prmodyas tejoml sudarana / rvatsa suprabho dptir bh bhsurakaradyuti // Mns_102 // mahbhiagvara reha alyahart niruttara / aeabhaiajyataru kleavydhimahripu // Mns_103 // trailokyatilaka knta rm nakatramaala / daadigvyomaparyanto dharmadhvajamahocchraya // Mns_104 // jagacchatraikavipulo maitrkarumaala / padmanartevara rm ratnacchatro mahvibhu // Mns_105 // sarvabuddhamahrj sarvabuddhtmabhvadhk / sarvabuddhamahyoga sarvabuddhaikasana // Mns_106 // vajraratnbhiekar sarvaratndhipevara / sarvalokevarapati sarvavajradhardhipa // Mns_107 // sarvabuddhamahcitta sarvabuddhamanogati / sarvabuddhamahkya sarvabuddhasarasvati // Mns_108 // vajrasryo mahloko vajrendruvimalaprabha / virgdimahrgo vivavarojjvalaprabha // Mns_109 // sabuddhavajraparyako buddhasagtidharmadhk / buddhapadmodbhava rm sarvajajnakoadhk // Mns_110 // vivamydharo rj buddhavidydharo mahn / vajratko mahkhago viuddha paramkara // Mns_111 // dukhacchedamahyno vajradharmamahyudha / jinajig vajragmbhryo vajrabuddhir yathrthavit // Mns_112 // sarvapramitpr sarvabhmivibhaa / viuddhadharmanairtmya samyagjnenduhtprabha // Mns_113 // myjlamahodyoga sarvatantrdhipa para / aeavajraparyako nieajnakyadhk // Mns_114 // samantabhadra sumati kitigarbho jagaddhti / sarvabuddhamahgarbho vivanirmacakradhk // Mns_115 // sarvabhvasvabhvgrya sarvabhvasvabhvadhk / anutpdadharm vivrtha sarvadharmasvabhvadhk // Mns_116 // ekakaamahprja sarvadharmvabodhadhk / sarvadharmbhisamayo bhtntamunir agradh // Mns_117 // stimita suprasanntm samyaksabuddhabodhidhk / pratyaka sarvabuddhn jnrci suprabhsvara // Mns_118 // pratyavekajnagth dvcatvriat irthasdhaka para sarvpyaviodhaka / sarvasatvottamo ntha sarvasatvapramocaka // Mns_119 // kleasagrmaraika ajnaripudarpah / dh gradhara rmn vrabbhatsarpadhk // Mns_120 // bhudaaatkepa padanikepanartana / rmacchatabhujbhogo gaganbhoganartana // Mns_121 // ekapdatalkrnta- mahmaatale sthita / brahmaikharkrnta- pdguhanakhe sthita // Mns_122 // ekrtho 'dvayadharmrtha paramrtho 'vinavara / nnvijaptirprtha cittavijnasantati // Mns_123 // aeabhvrtharati nyatratir agradh / bhavargdyatta ca bhavatrayamahrati // Mns_124 // uddhaubhrbhradhavala araccandrusuprabha / blrkamaalacchyo mahrganakhaprabha // Mns_125 // indranlgrasaccro mahnlakacgradhk / mahmaimaykharr buddhanirmabhaa // Mns_126 // lokadhtuatkamp ddhipdamahkrama / mahsmtidharas tattva catusmtisamdhir // Mns_127 // bodhyagakusummodas tathgataguodadhi / agamrganayavit samyaksabuddhamrgavit // Mns_128 // sarvasatvamahsago nisago gaganopama / sarvasatvamanojta sarvasatvamanojava // Mns_129 // sarvasatvendriyrthaja sarvasatvamanohara / pacaskandhrthatatvaja pacaskandhaviuddhadhk // Mns_130 // sarvaniryakoistha sarvaniryakovida / sarvaniryamrgastha sarvaniryadeaka // Mns_131 // dvdagabhavotkhto dvdakrauddhadhk / catusatyanaykro aajnvabodhadhk // Mns_132 // dvdakrasatyrtha oakratattvavit / viatykrasabodhir vibuddha sarvavit para // Mns_133 // ameyabuddhanirma- kyakoivibhvaka / sarvakabhisamaya sarvacittakarthavit // Mns_134 // nnynanayopya- jagadarthavibhvaka / ynatritayaniryta ekaynaphale sthita // Mns_135 // kleadhtuviuddhtm karmadhtukayakara / oghodadhisamuttro yogakntranista // Mns_136 // kleopakleasaklea- suprahasavsana / prajopyamahkaru amoghajagadarthakt // Mns_137 // sarvasajprahrtho vijnrtho nirodhadhk / sarvasatvamanoviaya sarvasatvamanogati // Mns_138 // sarvasatvamano 'ntasthas taccittasamatgata / sarvasatvamanohld sarvasatvamanorati // Mns_139 // siddhnto vibhrampeta sarvabhrntivivarjita / nisandigdhamatis tryartha sarvrthas trigutmaka // Mns_140 // pacaskandhrthas trikla sarvakaavibhvaka / ekakabhisabuddha sarvabuddhasvabhvadhk // Mns_141 // anagakya kygrya kyakoivibhvaka / aearpasadar ratnaketur mahmai // Mns_142 // samatjnagth caturviati sarvasabuddhaboddhavyo buddhabodhir anuttara / anakaro mantrayonir mahmantrakulatraya // Mns_143 // sarvamantrrthajanako mahbindur anakara / packaro mahnyo bindunya atkara // Mns_144 // sarvkro nirkra oardhrdhabindudhk / akala kalantta caturthadhynakoidhk // Mns_145 // sarvadhynakalbhija samdhikulagotravit / samdhikyo kygrya sarvasabhogakyar // Mns_146 // nirmakyo kygryo buddhanirmavaadhk / daadigvivanirmo yathvajjagadarthakt // Mns_147 // devtidevo devendra surendro dnavdhipa / amarendra suraguru pramatha pramathevara // Mns_148 // uttrabhavakntra eka st jagadguru / prakhyto daadigloka- dharmadnapatir mahn // Mns_149 // maitrsanhasanaddha karuvarmavarmita / prajkhagadhanurba klejnaraajaha // Mns_150 // mrrir mrajid vra caturmrabhayntakt / sarvamracamjet sabuddho lokanyaka // Mns_151 // vandya pjyo 'bhivdya ca mnanya ca nityaa / arcanyatamo mnyo namasya paramo guru // Mns_152 // trailokyaikakramagatir vyomaparyantavikrama / traividya rotriya pta aabhija aanusmrti // Mns_153 // bodhisatvo mahsatvo loktto maharddhika / prajpramitniha prajtattvatvam gata // Mns_154 // tmavit paravit sarva sarvyo hy agrapudgala / sarvopamm atikrnto jeyo jndhipa para // Mns_155 // dharmadnapati reha caturmudrrthadeaka / paryupsyatamo jagat niryatrayayyinm // Mns_156 // paramrthaviuddhar trailokyasubhago mahn / sarvasapatkara rmn majur rmat vara // Mns_157 // ktynuhnajnagth pacadaa namas te varada vajrgrya bhtakoi namo 'stu te / namas te nyatgarbha buddhabodhi namo 'stu te // Mns_158 // buddharga namas te 'stu buddhakma namo nama / buddhaprti namas tubhya buddhamoda namo nama // Mns_159 // buddhasmita namas tubhya buddhahsa namo nama / buddhavca namas te 'stu buddhabhva namo nama // Mns_160 // abhavodbhava namas te stu namas te buddhasabhava / gaganodbhava namas tubhya namas te jnasabhava // Mns_161 // myjla namas tubhya namas te buddhanaka / namas te sarva sarvebhyo jnakya namo 'stu te // Mns_162 // iti pacatathgatajnastutigth paca | iyam asau vajrape vajradhara bhagavato jnamrte sarvatathgatajnakyasya majurjnasatvasyveikapariuddh nmasagti | tavnuttaraprtiprasdamahaudbilyasajananrtha kyavmanoguhyapariuddhyai | apariprpariuddhabhmipramitpuyajnasabhraparipripariuddhyai | anadhigatnuttarrthasydhigamya | aprptasya prptyai | yvat sarvatathgatasaddharmanetrsadhrartha ca may deit saprakit ca vivtt vibhajitottnkt adhihit ceya may vajrape vajradhara tava satne sarvamantradharmatdhihneneti || punar apara vajrape vajradhara iya nmasagti suviuddhaparyavadtasarvajajnakyavmanoguhyabht | sarvatathgatn buddhabodhi | samyaksabuddhnm abhismaya | sarvatathgatnm anuttara | dharmadhtugati sarvasugatn | sarvamrabalaparjayo jinn | daabalabalit sarvadaabaln | sarvajat sarvajasya jnn | gama sarvabuddhadharm | samudgama sarvabuddhn | vimalasupariuddhapuyajnasabhraparipri sarvamahbodhisatvn | prasti sarvarvakapratyekabuddhn | ketra sarvadevamanuyasapatte | pratih mahynasya | sabhavo bodhisatvacaryy | nih samyagryamrgasya | nikao vimuktn | utpattir niryamrgasya | anucchedas tathgatavaasya | pravddhir mahbodhisatvakulagotrasya | nigraha sarvaparapravdin | vidhvasana sarvatrthikn | parjaya caturmrabalacamsenn | sagraha sarvasatvn | ryamrgaparipka sarvaniryayyin | samdhi caturbrahmavihravihri | dhynam ekgracittn | yoga kyavmano 'bhiyuktn | visayoga sarvasayojann | praha sarvakleopaklen | upaama sarvvaran | vimukti sarvabandhann | moka sarvopadhn | nti sarvacittopaplavn | kara sarvasapattn | parihi sarvavipattn | pithana sarvpyadvr | satpatho vimuktipurasya | apravtti sasracakrasya | pravartana dharmacakrasya | ucchritacchatradhvajapatks tathgatasanasya | adhihna sarvadharmadeany | kiprasiddhir mantramukhacarycri bodhisatvnm | bhvandhigama prajpramitbhiyuktn | nyatprativedha advayaprativedhabhvanbhiyuktn | nipatti sarvapramitsabhrasya | pariuddhi sarvabhmipramitparipryai | prativedha samyakcaturryasatyn | sarvadharmaikacittaprativedha catusmtyupasthnn | yvat parisampti sarvabuddhagunm iya nmasagti || dvityacakrasyeyam anuas tatpadni dvpacat || punar apara vajrape vajradhara iya nmasagti sarvasatvn aeakyavmanasamudcrappapraaman | sarvasatvn sarvpyn viodhan | sarvadurgatinivra | sarvakarmvaran samucchedan | sarvkaasamutpdasynutpdakar | aamahbhayavyupaamanakar | sarvadusvapnanirnan | sarvadurnimittavyapohanakar | sarvaduakunavighnavyupaamanakar | sarvamrrikarmadrkara | sarvakualamlapuyasyopacayakar | sarvyoniomanaskrasynutpdanakar | sarvamadamnadarphakranirghtanakar | sarvadukhadaurmanasynutpdanakar | sarvatathgatn hdayabht | sarvabodhisatvn guhyabht | sarvarvakapratyekabuddhn rahasyabht | sarvamudrmantrabht | sarvadharmnabhilpyavdin smtisaprajanyasajanan | anuttaraprajmedhkar | rogyabalaivaryasapatkar | rubhantikalyapravardhanakar | yaalokakrtistutisaprakanakar | sarvavydhimahbhayapraamanakar | ptatar ptatar | pavitratar pavitratar | dhanyatam dhanyatamn | mgalyatam sarvamgalyatamn | araa ararthin | layana layanrthin | tra trrthin | paryaam aparyan | dvpabht dvprthin | agatiknm anuttaragatikabht | ynaptrabht bhavasamudrapragmin | mahbhaiajyarjabht sarvavydhinirghtanya | prajbht heyopdeyabhvavibhvanyai | jnlokabht sarvatamondhakrakudyapanayanya | cintmaibht sarvasatvayathaybhipryaparipraya | sarvajajnabht majurjnakyapratilambhya | pariuddhajnadaranabht pacacakupratilambhya | apramitparipribht mibhayadharmadnotsarjanatay | daabhmipratilambhabht puyajnasabhrasamdhiparipraatay | advayadharmat dvayadharmavigatatvt | tathatrpatnanyadharmatdhyropavigatatvt | bhtakoirpat pariuddhatathgatajnakyasvabhvatay | sarvkramahnyatrpat aeakudigahanagatinirghtanatay | sarvadharmnabhilpyarpeya nmasagtir yadutdvayadharmatrtha nmasadhraaprakanatayeti || ttyacakrasyeyam anuas tatpadni dvpacat || punar apara vajrape vajradhara ya kacit kulaputro v kuladuhit v mantramukhacarycr im bhagavato majurjnasatvasya sarvatathgatajnakyasya jnamrter advayaparamrth nmasagti nmacmai sakalaparisamptam anynm akham ebhir eva gthpadavyajanai pratyaham akhaa trikla dhrayiyati vcayiyati paryavpsyati yonia ca manasikariyati | parebhya ca vistarea yathsamaya yathyogyato yvat saprakayiyati pratyeka cnyatamnyatamanmrtha | majurjnakyam lambanktya ekgramnaso bhvayiyati | adhimuktitatvamanaskrbhy samantamukhavihravihr sarvadharmaprativedhikay paramay anvilay prajnuviddhay raddhay samanvgata sastasya tryadhvnadhvasamagina sarvabuddhabodhisatv samgamya sagamya sarvadharmamukhny upadarayiyanti | tmabhva copadarayiyati | durdntadamak ca mahkrodharjno mahvajradhardayo jagatparitrabht nnnirmarpakyair ojobala tejo 'pradhyat sarvamudrmantrbhisamayamaalny upadarayiyanti | ae ca mantravidyrjya sarvavighnavinyakamrrimahpratyagirmahparjit sartridiva pratikaa sarverypatheu rakvaraagupti kariyanti | sarvabuddhabodhisatvdhihna kariyanti | sarvakyavmanobhis tasya satne samyag adhihsyanti | sarvabuddhabodhisatvnugrahea cnugrahyanti | sarvadharmavairadyapratibhna copasahariyanti | sarvrhacchrvakapratyekabuddhryadharmapremayatay tmabhva copadarayiyanti | ye ca brahmendropendrarudranryaasanatkumramahevarakrtikeyamahklanandikevarayamavaruakuverahrtdaadiglokapl ca satatasamita sartridiva gacchatas tihata aynasya niaasya svapato jgrata samhitasysamhitasya ca ekkino bahujanamadhyagatasya ca yvad grmanagaranigamajanapadarrarjadhnmadhyagatasyendraklarathypratolnagaradvravthcatvaragakanagarntarpaapayalmadhyagatasya yvac chnygaragirikandaranadvanagahanopagatasya ucchiasynucchiasya mattasy pramattasya sarvad sarvath sarvaprakra ca par rakvaraagupti kariyanti | ratridiva para svastyayana kariyanti | ye cnye devangayakagandharvsuragaruakinnaramahorag manuymanuy ca ye cnye grahanakatramtgaapatayo y ca sapta mtaro y ca yakirkaspiccyas t sarv sahit samagr sasainya saparivr sarve te rakvaraagupti kariyanti | para ca tasya kye ojobala prakepsyanti | rogyabalam yurvddhi copasahariyanti || caturthacakrasyeyam anuas tatpadny ekonaviati || punar apara vajrape vajradhara ya im nmasagti nmacmai pratyaham akhaasamdnatas triktv kahagatm vartayiyati | pustakagat v pahamna pravartayiyati | bhagavato majurjnasatvasya rpam lambayann anuvicintayas tadrpam anudhyyan | tam eva rpakyencird eva dharmavinayam updya drakyati | gaganatalagat ca sarvabuddhabodhisatvn nnnirmarpakyai sahagatn drakyati | na tasya mahsatvasya jtu kadcit kathamapi durgatyapyapatana ca bhaviyati | ncakulopapattir na bhaviyati | pratyantajanapadopapattir na bhaviyati | na hnendriyo bhaviyati | na vikalendriyo bhaviyati | na mithydikulopapattir bhaviyati | nbuddheu buddhaketrepapatsyate | na buddhotpdataddeitadharmavimukhaparokat bhaviyati | na ca drghyukeu devepapatsyate | na ca durbhikarogaastrntarakalpepapatsyate | na ca pacakayaklepapatsyate | na ca rjaatrucaurabhaya bhaviyati | na ca sarvavaikalyadridrabhaya | na clokbhykhynanindyao'krtibhaya bhaviyati | sujtikulagotrasapanna ca bhaviyati | samantaprsdikarpavarasamanvgato bhaviyati | priyo manapasukhasavsapriyadarana ca lokn bhaviyati | ubhasaubhgydeyavkya ca satvn bhaviyati | sa yatra yatropapatsyate tatra tatra jtau jtau jtismaro bhaviyati | mahbhogo mahparivro 'kayabhogo 'kayaparivro bhaviyati | agra sarvasatvnm agraguasamanvgato bhaviyati | prakty ca apramitguai samanvgato bhaviyati | caturbrahmavihravihr ca bhaviyati | smtisaprajanyopyabalapraidhijnai samanvgata ca bhaviyati | sarvastravirado vgm ca bhaviyati | spaavgajaapaumatir bhaviyati | dako 'nalasa satuo mahrtho vita ca bhaviyati | paramavivs ca sarvasatvn bhaviyati | cryopdhyyagur ca samato bhaviyati | arutaprvi ca tasya ilpakalbhijjnastri crthato granthata ca pratibhsam gamiyati | supariuddhaljvasamudcracr ca bhaviyati | supravrajita spasapanna ca bhaviyati | apramuitasarvajatmahbodhicitta ca bhaviyati | na jtu rvakrhatpratyekabuddhaniymvakrntigata ca bhaviyati || pacamacakrasyeyam anuas tatpadny ekapacat || eva vajrape vajradhara aprameyaguasamanvgato 'sau mantramukhacarycr bhaviyati | anyai cprameyair evaprakrair evajtyair guagaai samanvgato bhaviyati | acird eva vajrape vajradhara paramrthanmasagtisadhrakapuruapugava susabhtapuyajnasabhra ksipratara buddhagun samudnynuttar samyaksabodhim abhisabhotsyate | analpakalyaparinirvadharma sarvasatvnm anuttaradharmadeako 'dhihito daadiksaddharmadundubhir dharmarja iti | ahacakrasynuas tatpadny aprameyi || o sarvadharmbhvasvabhvaviuddhavajra a a a | praktipariuddh sarvadharm yaduta sarvatathgatajnakyamajurpariuddhitm updyeti a sarvatathgatahdaya hara hara | o h hr bhagavan jnamrtivgvara mahvca sarvadharmagaganmalasupariuddhadharmadhtujnagarbha | mantravinysa || atha vajradhara rm hatua ktjali / praamya ntha sabuddha bhagavanta tathgata // Mns_163 // anyai ca bahuvidhair nthair guhyendrair vajrapibhi / sa srdha krodharjnai provcoccair ida vaca // Mns_164 // anumodmahe ntha sdhu sdhu subhita / kto 'smka mahn artha samyaksabodhiprpaka // Mns_165 // jagata cpy anthasya vimuktiphalakkia / reyomrgo viuddho 'ya myjlanayodita // Mns_166 // gambhrodravaipulyo mahrtho jagadarthakt / buddhn viayo hy ea samyaksabuddhadeita // Mns_167 // ity upasahragth paca || ryamyjlt oaashasrikn mahyogatantrntaptisamdhijlapaald bhagavattathgatakyamunibhit bhagavato majurjnasatvasya paramrth nmasagti parisampt ||