Manjusrinamasamgiti
Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri.
Text and Translation of the Manjusrinamasamgiti",
Tantric and Taoist Studies in Honour of R. A. Stein,
Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69.


Input by Klaus Wille (Göttingen) 2001


PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







CONVENTIONS:
"tv" for "ttv" (as in "satva" etc.)
"nv" for "nnv" (as in "yanv ahaṃ" etc.)



a ā i ī u ū e ai Mns_26a
akalaḥ kalanātītaś Mns_145c
akāraḥ sarvavarṇāgryo Mns_28c
acalaikajaṭāṭopo Mns_69c
ajayo 'nupamo 'vyakto Mns_97a
ajñānapaṅkamagnānāṃ Mns_8a
ajñānaripudarpahā Mns_120b
aṭṭahāso mahāhāso Mns_70c
atha vajradharaḥ śrīmān Mns_1a
atha vajradharaḥ śrīmāṃ Mns_163a
atha śākyamunir bhagavāṃ Mns_17a
atha śākyamunir bhagavāṃ Mns_23a
advayo 'dvayavādī ca Mns_47a
anakṣaro mantrayonir Mns_143c
anaṅgakāyaḥ kāyāgryaḥ Mns_142a
anantair vajrapāṇibhiḥ Mns_3b
anādinidhano buddha Mns_100a
anādhir niṣprapañcātmā Mns_46a
anukampāya me vibho Mns_7b
anuttaraphalāptaye Mns_8d
anutpādadharmā viśvārthaḥ Mns_116c
anutpādadharmiṇīṃ gāthāṃ Mns_25c
anumodāmahe nātha Mns_165a
anyaiś ca bahuvidhair nāthair Mns_164a
apāyatrayaśodhanaṃ Mns_18b
apratiṣṭhitanirvāṇo Mns_78c
apradhṛṣyo maheśākhyas Mns_80a
abhavodbhava namas te ḥstu Mns_161a
amarendraḥ suraguruḥ Mns_148c
ameyabuddhanirmāṇa- Mns_134a
ameyair mantradhāribhiḥ Mns_13d
amoghajagadarthakṛt Mns_137d
amoghapāśo vijayī Mns_66a
arajo virajo vimalo Mns_98a
arūpo rūpavān agryo Mns_79a
arcanīyatamo mānyo Mns_152c
arhan kṣīṇāsravo bhikṣur Mns_52a
avidyāṇḍakośasaṃbhettā Mns_83c
avaivartiko hy anāgāmī Mns_51a
aśeṣakleśanāśāya Mns_15c
aśeṣapratibimbadhṛk Mns_79d
aśeṣabhāvārtharatiḥ Mns_124a
aśeṣabhaiṣajyataruḥ Mns_103c
aśeṣarūpasaṃdarśī Mns_142c
aśeṣavajraparyaṅko Mns_114c
aśeṣaviśvārthakaro Mns_45c
aśeṣājñānahānaye Mns_15d
aṣṭajñānāvabodhadhṛk Mns_132d
aṣṭāṅgamārganayavit Mns_128c
ahaṃ caināṃ dhārayiṣyāmy Mns_14a
ahaṃ te guhyakādhipaḥ Mns_22b
ākāśadhātuparyanto Mns_76c
ākāśasamatāṃgataḥ Mns_85d
ātmavit paravit sarvaḥ Mns_155a
ādibuddho niranyvayaḥ Mns_100b
ādimadhyāntakalyāṇīṃ Mns_11c
ā niryāṇād dṛḍhāśayaḥ Mns_14b
idam āha sthito 'grataḥ Mns_6d
indranīlāgrasaccīro Mns_126a
indriyāśayavit paraḥ Mns_9d
imāṃ ṣaḍmantrarājānaṃ Mns_25a
iṣṭārthasādhakaḥ paraḥ Mns_119a
uttīrṇabhavakāntāra Mns_149a
ullālayadbhiḥ svakaraiḥ Mns_4a
ṛddhipādamahākramaḥ Mns_127b
ekakṣaṇamahāprājñaḥ Mns_117a
ekakṣaṇābhisaṃbuddhaḥ Mns_141c
ekapādatalākrānta- Mns_122a
ekayānaphale sthitaḥ Mns_135d
ekavajrī raṇaṃjahaḥ Mns_72d
ekaḥ śāstā jagadguruḥ Mns_149b
ekārtho 'dvayadharmārthaḥ Mns_123a
evam adhyeṣya guhyendro Mns_16a
o au aṃ aḥ sthito hṛdi Mns_26b
oghodadhisamuttīrṇo Mns_136c
karuṇāvarmavarmitaḥ Mns_150b
karmadhātukṣayaṃkaraḥ Mns_136b
kāntas trailokyasundaraḥ Mns_81d
kāyakoṭivibhāvakaḥ Mns_134b
kāyakoṭivibhāvakaḥ Mns_142b
kīrtir lakṣmīr yaśaḥ śubhaḥ Mns_90d
kutīrthyamṛgabhīkaraḥ Mns_47d
kulatrayadharo mantrī Mns_65a
kuliśeśo vajrayonir Mns_69a
kṛtakṛtyaḥ sthale sthitaḥ Mns_54b
kṛtāñjalipuṭo bhūtvā Mns_6c
kṛtāñjalipuṭo bhūtvā Mns_16c
kṛto 'smākaṃ mahān arthaḥ Mns_165c
kaivalyajñānaniṣṭhyūtaḥ Mns_54c
krodharāṭ ṣaṇmukho bhīmaḥ Mns_67a
krodhavigraharūpibhiḥ Mns_5b
kleśadhātuviśuddhātmā Mns_136a
kleśavyākulacetasāṃ Mns_8b
kleśavyādhimahāripuḥ Mns_103d
kleśasaṃgrāmaśūraikaḥ Mns_120a
kleśājñānaraṇaṃjahaḥ Mns_150d
kleśopakleśasaṃkleśa- Mns_137a
kṣitigarbho jagaddhṛtiḥ Mns_115b
kṣemaprāpto 'bhayaprāptaḥ Mns_52c
khaḍgaḥ pratyekanāyakaḥ Mns_51b
gaganābhoganartanaḥ Mns_121d
gaganābhogasaṃbhogaḥ Mns_83a
gaganodbhava namas tubhyaṃ Mns_161c
gaganodbhavaḥ svayaṃbhūḥ Mns_61c
gajacarmapaṭārdradhṛk Mns_69d
gaṇamukhyo gaṇācāryo Mns_49a
gaṇeśo gaṇapatir vaśī Mns_49b
gambhīrārthām udārārthāṃ Mns_11a
gambhīrodāragarjanaḥ Mns_77d
gambhīrodāravaipulyo Mns_167a
guṇaśekharaśekharaḥ Mns_86d
guṇī guṇajño dharmajñaḥ Mns_90a
guhyarāṭ kuliśeśvaraḥ Mns_1d
guhyendrair vajrapāṇibhiḥ Mns_164b
ghanaikasāro vajrātmā Mns_61a
ghoṣo ghoṣavatāṃ varaḥ Mns_76d
cakravartī mahābalaḥ Mns_48d
caturthadhyānakoṭidhṛk Mns_145d
caturmārabhayāntakṛt Mns_151b
caturmārāriśāsanaṃ Mns_18d
caturmudrārthadeśakaḥ Mns_156b
catuḥsatyanayākāro Mns_132c
catuḥsatyopadeśakaḥ Mns_50d
catuḥsmṛtisamādhirāṭ Mns_127d
ca pūjyo mānyo mahāṛṣiḥ Mns_64d
cittavijñānasantati Mns_123d
jagacchatraikavipulo Mns_105a
jagataś cāpy anāthasya Mns_166a
jagatpradīpo jñānolko Mns_62c
jagadarthakaraiḥ paraiḥ Mns_4d
jagadarthavibhāvakaḥ Mns_135b
jagadānandalocanaḥ Mns_64b
jaṭī mauṇḍī kirīṭimān Mns_93b
janakaḥ sarvabuddhānāṃ Mns_60a
jinajig vajragāmbhīryo Mns_112c
jino jitārir vijayī Mns_48c
jñānakāya namo 'stu te Mns_162d
jñānajyotir virocanaḥ Mns_62b
jñānam advayarūpadhṛk Mns_99b
jñānamūrtir ahaṃ buddho Mns_26c
jñānamūrtis tathāgataḥ Mns_100d
jñānamūrteḥ svayaṃbhuvaḥ Mns_10d
jñānavān sadasajjñānī Mns_57c
jñānaṃ jñānākaraṃ mahat Mns_57b
jñānābhiṣekamakuṭaḥ Mns_84c
jñānārciḥ suprabhāsvaraḥ Mns_118d
jñānaikacakṣur amalo Mns_100c
jñeyo jñānādhipaḥ paraḥ Mns_155d
taccittasamatāṃgataḥ Mns_139b
tat sādhu deśayāmy eṣa Mns_22a
tat sādhu bhagavann iti Mns_22d
tathākārī ananyavāk Mns_46d
tathāgataguṇodadhiḥ Mns_128b
tathāgatamanojavaḥ Mns_48b
tathātābhūtanairātmyaṃ Mns_77a
tadyathā bhagavāṃ buddhaḥ Mns_28a
tejomālī sudarśanaḥ Mns_102b
triduḥkhaduḥkhaśamanas Mns_85a
triyānottamadeśakaḥ Mns_65d
trilokam āpūrayantyā Mns_19a
trilokavijayī vīro Mns_1c
traidhātukamaheśvaraḥ Mns_80b
trailokyatilakaḥ kāntaḥ Mns_104a
trailokyasubhago mahān Mns_157b
trailokyābhāsakaraṇaṃ Mns_18c
trailokyaikakumārāṅgaḥ Mns_81a
trailokyaikakramagatir Mns_153a
trailokyaikavaro mahān Mns_76b
traividyaḥ śrotriyaḥ pūtaḥ Mns_153c
tryadhvasaṃbuddhakāryakṛt Mns_99d
tryadhvānadhvagatiṃgataḥ Mns_86b
tryanto 'nantas trimuktigaḥ Mns_85b
daśajñānaviśuddhadhṛk Mns_44d
daśajñānaviśuddhātmā Mns_44c
daśadigdharmadundubhiḥ Mns_78d
daśadigviśvanirmāṇo Mns_147c
daśadigvyomaparyanto Mns_104c
daśapāramitānayaḥ Mns_43d
daśapāramitāprāpto Mns_43a
daśapāramitāśuddhir Mns_43c
daśapāramitāśrayaḥ Mns_43b
daśabhūmipratiṣṭhitaḥ Mns_44b
daśabhūmīśvaro nātho Mns_44a
daśākāravaśī mahān Mns_45d
daśākāro daśārthārtho Mns_45a
daṃṣṭrākarālakaṅkālo Mns_67c
durdāntadamakaḥ paraḥ Mns_1b
durdāntadamakair vīrair Mns_3c
duḥkhacchedamahāyāno Mns_112a
devātidevo devendraḥ Mns_148a
dvātriṃśallakṣaṇadharaḥ Mns_81c
dvādaśākāraśuddhadhṛk Mns_132b
dvādaśākārasatyārthaḥ Mns_133a
dvādaśāṅgabhavotkhāto Mns_132a
dharmaketur mahodayaḥ Mns_80d
dharmagaṇḍī mahāraṇaḥ Mns_78b
dharmadānapatir mahān Mns_149d
dharmadānapatiḥ śreṣṭhaś Mns_156a
dharmadhātuḥ paro 'vyayaḥ Mns_56d
dharmadhvajamahocchrayaḥ Mns_104d
dharmayonir bhavāntakṛt Mns_60d
dharmaśaṅkho mahāśabdo Mns_78a
dharmeśvaro dharmarājā Mns_55c
dhīḥ śṛṅgāradharaḥ śrīmān Mns_120c
dhyānaṃ dhyeyo dhiyāṃ patiḥ Mns_58b
'nanyaneyo mahānayaḥ Mns_49d
namas te jñānasaṃbhava Mns_161d
namas te buddhanāṭaka Mns_162b
namas te buddhasaṃbhava Mns_161b
namas te varada vajrāgrya Mns_158a
namas te śūnyatāgarbha Mns_158c
namas te sarva sarvebhyo Mns_162c
namasyaḥ paramo guruḥ Mns_152d
nāthas trātā trilokāptaḥ Mns_82c
nānāniryāṇaniryāto Mns_51c
nānāyānanayopāya- Mns_135a
nānārūpo manomayaḥ Mns_79b
nānāvijñaptirūpārthaś Mns_123c
nāmasaṃgītim uttamāṃ Mns_11d
nirābhāso nirañjanaḥ Mns_97b
nirṇamayyāyatāṃ sphītāṃ Mns_17c
nirmamo nirahaṃkāraḥ Mns_53c
nirmāṇakāyo kāyāgryo Mns_147a
niryāṇatrayayāyinām Mns_156d
nirvāṇaṃ nirvṛtiḥ śāntiḥ Mns_96a
nirvikalpo 'kṣayo dhātur Mns_56c
nirvikalpo nirābhogas Mns_99c
niṣkalaḥ sarvago vyāpī Mns_97c
niḥśeṣajñānakāyadhṛk Mns_114d
niḥśeṣabhayanāśanaḥ Mns_92d
niḥsaṅgo gaganopamaḥ Mns_129b
niḥsandigdhamatis tryarthaḥ Mns_140c
nairātmyasiṃhanirnāda Mns_47c
pañcakāyātmako buddhaḥ Mns_59a
pañcacakṣur asaṅgadhṛk Mns_59d
pañcacīrakaśekharaḥ Mns_93d
pañcajñānātmako vibhuḥ Mns_59b
pañcabuddhātmamakuṭaḥ Mns_59c
pañcaskandhaviśuddhadhṛk Mns_130d
pañcaskandhārthatatvajñaḥ Mns_130c
pañcaskandhārthas triṣkālaḥ Mns_141a
pañcākṣaro mahāśūnyo Mns_144c
pañcānanaḥ pañcaśikhaḥ Mns_93c
padanikṣepanartanaḥ Mns_121b
padmanarteśvaraḥ śrīmāṃ Mns_105c
paramādyas trikāyadhṛk Mns_58d
paramārthaviśuddhaśrīś Mns_157a
paramārtho 'vinaśvaraḥ Mns_123b
paryupāsyatamo jagatāṃ Mns_156c
pavitrām aghanāśanīṃ Mns_21b
pādāṅguṣṭhanakhe sthitaḥ Mns_122d
puṇyavān puṇyasaṃbhāro Mns_57a
prakāśayatu saṃbuddho Mns_9a
prakāśayiṣye satvānāṃ Mns_15a
prakhyāto daśadigloka- Mns_149c
prajñākhaḍgadhanurbāṇaḥ Mns_150c
prajñājñānānalo mahān Mns_61d
prajñātattvatvam āgataḥ Mns_154d
prajñāpāramitāniṣṭhaḥ Mns_154c
prajñābhavodbhavo 'yonir Mns_60c
prajñāśastro vidāraṇaḥ Mns_54d
prajñopāyamahākaruṇā- Mns_4c
prajñopāyamahākaruṇā Mns_137c
praṇamya nāthaṃ saṃbuddhaṃ Mns_6a
praṇamya nāthaṃ saṃbuddhaṃ Mns_163c
praṇidhijñānasāgaraḥ Mns_37d
pratyakṣaḥ sarvabuddhānāṃ Mns_118c
pratyabhāṣata guhyendraṃ Mns_19c
pratyātmavedyo hy acalaḥ Mns_58c
pratyutpannāś ca saṃbuddhā Mns_12c
pramathaḥ pramatheśvaraḥ Mns_148d
pramodaḥ śrīr yaśaspatiḥ Mns_91d
praśasto maṅgalodayaḥ Mns_90b
prasphuradvajrakoṭibhiḥ Mns_4b
prahvakāyasthito 'grataḥ Mns_16d
protphullakamalānanaḥ Mns_2b
prollālayan vajravaraṃ Mns_2c
provācoccair idaṃ vacaḥ Mns_164d
bālārkamaṇḍalacchāyo Mns_125c
bāhudaṇḍaśatākṣepaḥ Mns_121a
binduśūnyaḥ śatākṣaraḥ Mns_144d
buddhakāma namo namaḥ Mns_159b
buddhakṛtyakarair nāthaiḥ Mns_5c
buddhanirmāṇabhūṣaṇaḥ Mns_126d
buddhanirmāṇavaṃśadhṛk Mns_147b
buddhapadmodbhavaḥ śrīmāṃ Mns_110c
buddhaputraḥ paro varaḥ Mns_60b
buddhaprīti namas tubhyaṃ Mns_159c
buddhabodhi namo 'stu te Mns_158d
buddhabodhir anuttaraḥ Mns_143b
buddhabhāva namo namaḥ Mns_160d
buddhamoda namo namaḥ Mns_159d
buddharāga namas te 'stu Mns_159a
buddhavāca namas te 'stu Mns_160c
buddhavidyādharo mahān Mns_111b
buddhasaṃgītidharmadhṛk Mns_110b
buddhasmita namas tubhyaṃ Mns_160a
buddhahāsa namo namaḥ Mns_160b
buddhānāṃ tryadhvavartināṃ Mns_26d
buddhānāṃ viṣayo hy eṣa Mns_167c
bodhisatvo mahāsatvo Mns_154a
bodhyaṃgakusumāmodas Mns_128a
brahmacārī vratottamaḥ Mns_94b
brahmanirvāṇam āptavān Mns_95b
brahmavid brāhmaṇo brahmā Mns_95a
brahmāṇḍaśikharākrānta- Mns_122c
brāhmyā madhurayā girā Mns_19b
bhagavajjñānakāyasya Mns_10a
bhagavantaṃ tathāgatam Mns_6b
bhagavantaṃ tathāgataṃ Mns_163d
bhagavāṃ śāstā jagadguruḥ Mns_9b
bhavatrayamahāratiḥ Mns_124d
bhavapañjaradāraṇaḥ Mns_83d
bhavarāgādyatītaś ca Mns_124c
bhā bhāsurakaradyutiḥ Mns_102d
bhāṣate sma girāṃ pateḥ Mns_25d
bhāṣiṣyante hy anāgatāḥ Mns_12b
bhūtakoṭi namo 'stu te Mns_158b
bhūtakoṭir anakṣaraḥ Mns_77b
bhūtakoṭivyavasthitaḥ Mns_47b
bhūtavādī yathāvādī Mns_46c
bhūtāntamunir agradhīḥ Mns_117d
bhṛkuṭītaraṅgapramukhair Mns_3a
mañjughoṣo mahānādas Mns_76a
mañjuśrījñānakāyasya Mns_21c
mañjuśrījñānasatvasya Mns_10c
mañjuśrīḥ śrīmatāṃ varaḥ Mns_157d
mattaḥ śrotuṃ samudyataḥ Mns_21d
maddhitāya mamārthāya Mns_7a
mantrarājā mahārthakṛt Mns_63b
mantravidyādharakulaṃ Mns_23c
maharddhiko maheśākhyo Mns_39c
mahāṛddhibalopeto Mns_39a
mahākaruṇayānvitaḥ Mns_20d
mahākalpataruḥ sphīto Mns_88a
mahākāmo mahāsaukhyo Mns_32c
mahākāruṇiko 'gradhīḥ Mns_38b
mahākrūro mahāraudro Mns_40c
mahākrodharipur mahān Mns_31d
mahākleśāṅkuśo 'graṇīḥ Mns_34b
mahākṣāntidharo dhīro Mns_36c
mahācintāmaṇidharaḥ Mns_87c
mahājyotir mahādyutiḥ Mns_34d
mahātapās taponiṣṭhaḥ Mns_94c
mahātejāḥ prabhāsvaraḥ Mns_62d
mahādānapatiḥ śreṣṭho Mns_36a
mahādhyānasamādhistho Mns_37a
mahānando mahāratiḥ Mns_91b
mahānāma mahodāro Mns_33c
mahānīlakacāgradhṛk Mns_126b
mahānubhāvo dhaureyo Mns_49c
mahāprajñāyudhadharo Mns_34a
mahāprajñāśarīradhṛk Mns_37b
mahāprajño mahādhīmāṃ Mns_38c
mahāprāṇo hy anutpādo Mns_29a
mahābalaparākramaḥ Mns_39d
mahābalo mahopāyaḥ Mns_37c
mahābindur anakṣaraḥ Mns_144b
mahābhadraghaṭottamaḥ Mns_88b
mahābhayabhayaṃkaraḥ Mns_40d
mahābhayāriḥ pravaro Mns_92c
mahābhavādrisaṃbhettā Mns_40a
mahābhiṣagvaraḥ śreṣṭhaḥ Mns_103a
mahābhūtaikakāraṇaḥ Mns_51d
mahāmaṇimayūkhaśrīr Mns_126c
mahāmantrakulatrayaḥ Mns_143d
mahāmantranayātmakaḥ Mns_42d
mahāmantranayodbhūto Mns_42c
mahāmantrottamo guruḥ Mns_41b
mahāmahamahākrodho Mns_31c
mahāmahamahādveṣaḥ Mns_30c
mahāmahamahāmoho Mns_31a
mahāmahamahārāgaḥ Mns_30a
mahāmahamahālobhaḥ Mns_32a
mahāmāyādharo vidvān Mns_35a
mahāmāyāratirato Mns_35c
mahāmāyārthasādhakaḥ Mns_35b
mahāmāyendrajālikaḥ Mns_35d
mahāmudrākulaṃ cāgryaṃ Mns_24c
mahāmaitrīmayo 'meyo Mns_38a
mahāmodo mahāratiḥ Mns_32d
mahāmaunī mahāmuniḥ Mns_42b
mahāyaśā mahākīrtir Mns_34c
mahāyānanayārūḍho Mns_41c
mahāyānanayottamaḥ Mns_41d
mahārāganakhaprabhaḥ Mns_125d
mahārūpo mahākāyo Mns_33a
mahārthaḥ paramākṣaraḥ Mns_28d
mahārthām asamāṃ śivāṃ Mns_11b
mahārthāṃ nāmasaṃgītiṃ Mns_21a
mahārtho jagadarthakṛt Mns_167b
mahāvajradharair hṛṣṭair Mns_13c
mahāvajradharo ghanaḥ Mns_40b
mahāvarṇo mahāvapuḥ Mns_33b
mahāvidyottamo nātho Mns_41a
mahāvipulamaṇḍalaḥ Mns_33d
mahāvīryaparākramaḥ Mns_36d
mahāvego mahājavaḥ Mns_39b
mahāvairocano buddho Mns_42a
mahāvratadharo mauñjī Mns_94a
mahāśīladharo 'graṇīḥ Mns_36b
mahāsamayatatvajña Mns_9c
mahāsamayamantradhṛk Mns_65b
mahāsmṛtidharas tattvaś Mns_127c
mahīmaṇḍatale sthitaḥ Mns_122b
mahotsavo mahāśvāso Mns_91a
mahopāyo mahākṛtiḥ Mns_38d
mahoṣṇīṣakulaṃ mahat Mns_24d
mahoṣṇīṣasya gīṣpateḥ Mns_10b
mahoṣṇīṣo 'dbhutoṣṇīṣo Mns_63c
mānanīyaś ca nityaśaḥ Mns_152b
māyājāla namas tubhyaṃ Mns_162a
māyājālanayoditaḥ Mns_166d
māyājālamahātantre Mns_13a
māyājālamahodyogaḥ Mns_114a
māyājālābhisaṃbodher Mns_7c
māyāvajro mahodaraḥ Mns_68d
mārārir mārajid vīraś Mns_151a
muktir mokṣo vimokṣāṅgo Mns_95c
munīndro daśabalo vibhuḥ Mns_45b
mūḍhadhīmohasūdanaḥ Mns_31b
maitrīkaruṇāmaṇḍalaḥ Mns_105b
maitrīsaṃnāhasaṃnaddhaḥ Mns_150a
yathā bhavāmy ahaṃ nātha Mns_14c
yathā lābhī bhavāmy ahaṃ Mns_7d
yathāvajjagadarthakṛt Mns_147d
yathāśayaviśeṣataḥ Mns_15b
yamāntako vighnarāḍ Mns_68a
yas tvaṃ jagaddhitārthāya Mns_20c
yā cāsmiṃ saṃpragīyate Mns_13b
yātītair bhāṣitā buddhair Mns_12a
yānatritayaniryāta Mns_135c
yāṃ bhāṣante punaḥ punaḥ Mns_12d
yogakāntāraniḥsṛtaḥ Mns_136d
ratnaketur mahāmaṇiḥ Mns_142d
ratnacchatro mahāvibhuḥ Mns_105d
ratnatrayadharaḥ śreṣṭhas Mns_65c
lokajñānaguṇācāryo Mns_82a
lokadhātuśatākampī Mns_127a
lokalokottarakulaṃ Mns_24a
lokācāryo viśāradaḥ Mns_82b
lokātīto maharddhikaḥ Mns_154b
lokālokakaraḥ paraḥ Mns_55b
lokālokakulaṃ mahat Mns_24b
vajrakoṭinakhārambho Mns_74c
vajrakhaḍgo nikṛntanaḥ Mns_72b
vajraghoṣaḥ ṣaḍakṣaraḥ Mns_75d
vajracaṇḍo mahāmodo Mns_71c
vajrajvālākarālākṣo Mns_73a
vajrajvālāśiroruhaḥ Mns_73b
vajratīkṣṇo mahākhaḍgo Mns_111c
vajradharmamahāyudhaḥ Mns_112b
vajrapāṇis tathāgataṃ Mns_16b
vajrapāṇiṃ mahābalaṃ Mns_19d
vajrapāśo mahāgrahaḥ Mns_66b
vajrabāṇāyudhadharo Mns_72a
vajrabuddhir yathārthavit Mns_112d
vajrabhairavabhīkaraḥ Mns_66d
vajramaṇḍo nabhopamaḥ Mns_69b
vajramālādharaḥ śrīmāṃ Mns_75a
vajraratnābhiṣekaśrīḥ Mns_107a
vajrarājo mahāsukhaḥ Mns_71b
vajraromāṅkuratanur Mns_74a
vajraromaikavigrahaḥ Mns_74b
vajravego bhayaṃkaraḥ Mns_68b
vajrasatvo mahāsatvo Mns_71a
vajrasāraghanacchaviḥ Mns_74d
vajrasūryo mahāloko Mns_109a
vajrahāso mahāravaḥ Mns_70d
vajrahūṃkārahūṃkṛtiḥ Mns_71d
vajrāṅkuśo mahāpāśo Mns_66c
vajrābharaṇabhūṣitaḥ Mns_75b
vajrāveśo mahāveśaḥ Mns_73c
vajrendruvimalaprabhaḥ Mns_109b
vadatāṃ varo variṣṭho Mns_101c
vandyaḥ pūjyo 'bhivādyaś ca Mns_152a
vareṇyo varadaḥ śreṣṭhaḥ Mns_92a
vāgīśo vākpatir vāgmī Mns_50a
vāgīśvaro mahāvādī Mns_101a
vāgudāhāravarjitaḥ Mns_29b
vācaspatir anantagīḥ Mns_50b
vādirāḍ vādipuṃgavaḥ Mns_101b
vādisiṃho 'parājitaḥ Mns_101d
vāntadoṣo nirāmayaḥ Mns_98b
vighuṣṭavajro hṛdvajro Mns_68c
vijñānadharmatātīto Mns_99a
vijñānārtho nirodhadhṛk Mns_138b
vidyācaraṇasaṃpannaḥ Mns_53a
vidyārājo 'gramantreśo Mns_63a
vibuddhapuṇḍarīkākṣaḥ Mns_2a
vibuddhaḥ sarvavit paraḥ Mns_133d
vimuktitrayakovidaḥ Mns_89d
vimuktiphalakāṃkṣiṇaḥ Mns_166b
vimuktiḥ śāntatā śivaḥ Mns_95d
virāgādimahārāgo Mns_109c
viśuddhadharmanairātmyaṃ Mns_113c
viśuddhaḥ paramākṣaraḥ Mns_111d
viśvadarśī viyatpatiḥ Mns_63d
viśvanirmāṇacakradhṛk Mns_115d
viśvamāyādharo rājā Mns_111a
viśvarūpī vidhātā Mns_64c
viśvavajradharo vajrī Mns_72c
viśvavarṇojjvalaprabhaḥ Mns_109d
viṃśatyākārasaṃbodhir Mns_133c
vītarāgo jitendriyaḥ Mns_52b
vīrabībhatsarūpadhṛk Mns_120d
vīrabībhatsarūpibhiḥ Mns_3d
vairāgyam upadhikṣayaḥ Mns_96d
vairocano mahādīptir Mns_62a
vyavalokya kulatrayaṃ Mns_23d
vyomaparyantavikramaḥ Mns_153b
vyomavartmani susthitaḥ Mns_87b
śatākṣo vajralocanaḥ Mns_73d
śamitāśeṣasaṃkleśaḥ Mns_84a
śaraccandrāṃśusuprabhaḥ Mns_125b
śaraṇaṃ tāyī niruttaraḥ Mns_82d
śaraṇyaḥ śaraṇottamaḥ Mns_92b
śalyahartā niruttaraḥ Mns_103b
śāśvato viśvarāḍ yogī Mns_58a
śikhī śikhaṇḍī jaṭilo Mns_93a
śītībhūto hy anāvilaḥ Mns_52d
śuddhaśubhrābhradhavalaḥ Mns_125a
śuddhātmā tathatātmakaḥ Mns_46b
śubhāśubhajñaḥ kālajñaḥ Mns_89a
śūnyatāratir agradhīḥ Mns_124b
śūnyatāvādivṛṣabho Mns_77c
śṛṇu tvam ekāgramanās Mns_22c
śrīmacchatabhujābhogo Mns_121c
śrīmāṃ nakṣatramaṇḍalaḥ Mns_104b
śrīvatsaḥ suprabho dīptir Mns_102c
śreyo niryāṇam antakaḥ Mns_96b
śreyomārgopadeśakaḥ Mns_55d
śreyomārgo viśuddho 'yaṃ Mns_166c
ṣaḍabhijñaḥ ṣaḍanusmrtiḥ Mns_153d
ṣaḍnetraḥ ṣaḍbhujo balī Mns_67b
ṣoḍaśākāratattvavit Mns_133b
ṣoḍaśārdhārdhabindudhṛk Mns_145b
satkāraḥ satkṛtir bhūtiḥ Mns_91c
satyadvayanaye sthitaḥ Mns_53d
satyavāk satyavādī ca Mns_50c
satvendriyajño velajño Mns_89c
saddharmo dharmarāḍ bhāsvāṃ Mns_55a
sadyojāto jagatpatiḥ Mns_61b
samantadarśī prāmodyas Mns_102a
samantabhadraḥ sumatiḥ Mns_115a
samayajñaḥ samayī vibhuḥ Mns_89b
samādhikāyo kāyāgryaḥ Mns_146c
samādhikulagotravit Mns_146b
samucchritāryamārgastho Mns_80c
samyaksaṃbuddhadeśitaḥ Mns_167d
samyaksaṃbuddhabodhidhṛk Mns_118b
samyaksaṃbuddhabhūṣaṇaḥ Mns_84d
samyaksaṃbuddhamārgavit Mns_128d
samyaksaṃbodhiprāpakaḥ Mns_165d
samyagjñānenduhṛtprabhaḥ Mns_113d
sarvakleśamalātītas Mns_86a
sarvakleśamahāripuḥ Mns_30d
sarvakṣaṇavibhāvakaḥ Mns_141b
sarvakṣaṇābhisamayaḥ Mns_134c
sarvacittakṣaṇārthavit Mns_134d
sarvajñajñānakośadhṛk Mns_110d
sarvajñajñānasāgaraḥ Mns_83b
sarvajñaḥ sarvavit paraḥ Mns_98d
sarvatantrādhipaḥ paraḥ Mns_114b
sarvatrago 'moghagatis Mns_48a
sarvadharmasvabhāvadhṛk Mns_116d
sarvadharmābhisamayo Mns_117c
sarvadharmāvabodhadhṛk Mns_117b
sarvadhyānakalābhijñaḥ Mns_146a
sarvaniryāṇakoṭisthaḥ Mns_131a
sarvaniryāṇakovidaḥ Mns_131b
sarvaniryāṇadeśakaḥ Mns_131d
sarvaniryāṇamārgasthaḥ Mns_131c
sarvapāramitāpūrī Mns_113a
sarvabuddhamanogatiḥ Mns_108b
sarvabuddhamahākāyaḥ Mns_108c
sarvabuddhamahāgarbho Mns_115c
sarvabuddhamahācittaḥ Mns_108a
sarvabuddhamahāyogaḥ Mns_106c
sarvabuddhamahārājā Mns_106a
sarvabuddhasarasvatiḥ Mns_108d
sarvabuddhasvabhāvadhṛk Mns_141d
sarvabuddhātmabhāvadhṛk Mns_106b
sarvabuddhātmabhāvāgryo Mns_64a
sarvabuddhaikaśāsanaḥ Mns_106d
sarvabhāvasvabhāvadhṛk Mns_116b
sarvabhāvasvabhāvāgryaḥ Mns_116a
sarvabhūmivibhūṣaṇaḥ Mns_113b
sarvabhrāntivivarjitaḥ Mns_140b
sarvamaṅgalamāṅgalyaḥ Mns_90c
sarvamantrārthajanako Mns_144a
sarvamāracamūjetā Mns_151c
sarvaratnādhipeśvaraḥ Mns_107b
sarvaratnottamo vibhuḥ Mns_87d
sarvarūpāvabhāsaśrīr Mns_79c
sarvalokeśvarapatiḥ Mns_107c
sarvalobhanisūdanaḥ Mns_32b
sarvavajradharādhipaḥ Mns_107d
sarvavāksuprabhāsvaraḥ Mns_29d
sarvasatvapramocakaḥ Mns_119d
sarvasatvamanogatiḥ Mns_138d
sarvasatvamanojavaḥ Mns_129d
sarvasatvamanojātaḥ Mns_129c
sarvasatvamano 'ntasthas Mns_139a
sarvasatvamanoratiḥ Mns_139d
sarvasatvamanoviṣayaḥ Mns_138c
sarvasatvamanoharaḥ Mns_130b
sarvasatvamanohlādī Mns_139c
sarvasatvamahānāgo Mns_86c
sarvasatvamahāsaṅgo Mns_129a
sarvasatvaratiṃkaraḥ Mns_30b
sarvasatvārthakṛt kartā Mns_88c
sarvasatvendriyārthajñaḥ Mns_130a
sarvasatvottamo nāthaḥ Mns_119c
sarvasaṃkalpavarjitaḥ Mns_56b
sarvasaṃjñāprahīṇārtho Mns_138a
sarvasaṃpatkaraḥ śrīmān Mns_157c
sarvasaṃbuddhaguhyadhṛk Mns_14d
sarvasaṃbuddhaboddhavyo Mns_143a
sarvasaṃbhogakāyarāṭ Mns_146d
sarvākāro nirākāraḥ Mns_145a
sarvāpāyaviśodhakaḥ Mns_119b
sarvābhilāpahetvagryaḥ Mns_29c
sarvārthas triguṇātmakaḥ Mns_140d
sarvāvaraṇanirmukta Mns_85c
sarvīyo hy agrapudgalaḥ Mns_155b
sarvopadhivinirmukto Mns_87a
sarvopamām atikrānto Mns_155c
savakalaṃ mantrakulaṃ mahat Mns_23b
sa sārdhaṃ krodharājānaiḥ Mns_164c
saṃbuddhavajraparyaṅko Mns_110a
saṃbuddho 'kārasaṃbhavaḥ Mns_28b
saṃbuddho dvipadottamaḥ Mns_17b
saṃbuddho lokanāyakaḥ Mns_151d
saṃbhāradvayasaṃbhṛtaḥ Mns_57d
saṃyuktām advayodayāṃ Mns_25b
saṃsārapārakoṭisthaḥ Mns_54a
saṃsārārṇavapāragaḥ Mns_84b
sādhu te vajrapāṇaye Mns_20b
sādhu vajradharaḥ śrīmāṃ Mns_20a
sādhu sādhu subhāṣitaṃ Mns_165b
sārdhaṃ praṇatavigrahaiḥ Mns_5d
siddhānto vibhramāpetaḥ Mns_140a
siddhārthaḥ siddhasaṃkalpaḥ Mns_56a
sukhaduḥkhāntakṛn niṣṭhā Mns_96c
sugato lokavit paraḥ Mns_53b
suprabuddho vibuddhātmā Mns_98c
suprahīṇasavāsanaḥ Mns_137b
surendro dānavādhipaḥ Mns_148b
sūkṣmo bījam anāsravaḥ Mns_97d
stimitaḥ suprasannātmā Mns_118a
sthaviro vṛddhaḥ prajāpatiḥ Mns_81b
snātako gautamo 'graṇīḥ Mns_94d
smitaṃ saṃdarśya lokānām Mns_18a
svakareṇa muhur muhuḥ Mns_2d
svajihvāṃ svamukhāc chubhāṃ Mns_17d
halāhalaśatānanaḥ Mns_67d
hāhākāro mahāghoro Mns_70a
hāhāṭṭahāsa nirghoṣo Mns_75c
hitāya sarvasatvānām Mns_8c
hitaiṣī satvavatsalaḥ Mns_88d
hīhīkāro bhayānakaḥ Mns_70b
hṛṣṭatuṣṭaḥ kṛtāñjaliḥ Mns_163b
hṛṣṭatuṣṭāśayair muditaiḥ Mns_5a