Manjusrinamasamgiti Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mlanges Chinois et Bouddhique, vol. XX, (Brssel 1981), pp. 1-69. Input by Klaus Wille (Gttingen) 2001 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ CONVENTIONS: "tv" for "ttv" (as in "satva" etc.) "nv" for "nnv" (as in "yanv aha" etc.) a i u e ai Mns_26a akala kalantta Mns_145c akra sarvavargryo Mns_28c acalaikajaopo Mns_69c ajayo 'nupamo 'vyakto Mns_97a ajnapakamagnn Mns_8a ajnaripudarpah Mns_120b aahso mahhso Mns_70c atha vajradhara rmn Mns_1a atha vajradhara rm Mns_163a atha kyamunir bhagav Mns_17a atha kyamunir bhagav Mns_23a advayo 'dvayavd ca Mns_47a anakaro mantrayonir Mns_143c anagakya kygrya Mns_142a anantair vajrapibhi Mns_3b andinidhano buddha Mns_100a andhir niprapactm Mns_46a anukampya me vibho Mns_7b anuttaraphalptaye Mns_8d anutpdadharm vivrtha Mns_116c anutpdadharmi gth Mns_25c anumodmahe ntha Mns_165a anyai ca bahuvidhair nthair Mns_164a apyatrayaodhana Mns_18b apratihitanirvo Mns_78c apradhyo mahekhyas Mns_80a abhavodbhava namas te stu Mns_161a amarendra suraguru Mns_148c ameyabuddhanirma- Mns_134a ameyair mantradhribhi Mns_13d amoghajagadarthakt Mns_137d amoghapo vijay Mns_66a arajo virajo vimalo Mns_98a arpo rpavn agryo Mns_79a arcanyatamo mnyo Mns_152c arhan ksravo bhikur Mns_52a avidyakoasabhett Mns_83c avaivartiko hy angm Mns_51a aeakleanya Mns_15c aeapratibimbadhk Mns_79d aeabhvrtharati Mns_124a aeabhaiajyataru Mns_103c aearpasadar Mns_142c aeavajraparyako Mns_114c aeavivrthakaro Mns_45c aejnahnaye Mns_15d aajnvabodhadhk Mns_132d agamrganayavit Mns_128c aha cain dhrayiymy Mns_14a aha te guhyakdhipa Mns_22b kadhtuparyanto Mns_76c kasamatgata Mns_85d tmavit paravit sarva Mns_155a dibuddho niranyvaya Mns_100b dimadhyntakaly Mns_11c niryd dhaya Mns_14b idam ha sthito 'grata Mns_6d indranlgrasaccro Mns_126a indriyayavit para Mns_9d im amantrarjna Mns_25a irthasdhaka para Mns_119a uttrabhavakntra Mns_149a ulllayadbhi svakarai Mns_4a ddhipdamahkrama Mns_127b ekakaamahprja Mns_117a ekakabhisabuddha Mns_141c ekapdatalkrnta- Mns_122a ekaynaphale sthita Mns_135d ekavajr raajaha Mns_72d eka st jagadguru Mns_149b ekrtho 'dvayadharmrtha Mns_123a evam adhyeya guhyendro Mns_16a o au a a sthito hdi Mns_26b oghodadhisamuttro Mns_136c karuvarmavarmita Mns_150b karmadhtukayakara Mns_136b kntas trailokyasundara Mns_81d kyakoivibhvaka Mns_134b kyakoivibhvaka Mns_142b krtir lakmr yaa ubha Mns_90d kutrthyamgabhkara Mns_47d kulatrayadharo mantr Mns_65a kulieo vajrayonir Mns_69a ktaktya sthale sthita Mns_54b ktjalipuo bhtv Mns_6c ktjalipuo bhtv Mns_16c kto 'smka mahn artha Mns_165c kaivalyajnanihyta Mns_54c krodhar amukho bhma Mns_67a krodhavigraharpibhi Mns_5b kleadhtuviuddhtm Mns_136a kleavykulacetas Mns_8b kleavydhimahripu Mns_103d kleasagrmaraika Mns_120a klejnaraajaha Mns_150d kleopakleasaklea- Mns_137a kitigarbho jagaddhti Mns_115b kemaprpto 'bhayaprpta Mns_52c khaga pratyekanyaka Mns_51b gaganbhoganartana Mns_121d gaganbhogasabhoga Mns_83a gaganodbhava namas tubhya Mns_161c gaganodbhava svayabh Mns_61c gajacarmapardradhk Mns_69d gaamukhyo gacryo Mns_49a gaeo gaapatir va Mns_49b gambhrrthm udrrth Mns_11a gambhrodragarjana Mns_77d gambhrodravaipulyo Mns_167a guaekharaekhara Mns_86d gu guajo dharmaja Mns_90a guhyar kulievara Mns_1d guhyendrair vajrapibhi Mns_164b ghanaikasro vajrtm Mns_61a ghoo ghoavat vara Mns_76d cakravart mahbala Mns_48d caturthadhynakoidhk Mns_145d caturmrabhayntakt Mns_151b caturmrrisana Mns_18d caturmudrrthadeaka Mns_156b catusatyanaykro Mns_132c catusatyopadeaka Mns_50d catusmtisamdhir Mns_127d ca pjyo mnyo mahi Mns_64d cittavijnasantati Mns_123d jagacchatraikavipulo Mns_105a jagata cpy anthasya Mns_166a jagatpradpo jnolko Mns_62c jagadarthakarai parai Mns_4d jagadarthavibhvaka Mns_135b jagadnandalocana Mns_64b ja mau kirimn Mns_93b janaka sarvabuddhn Mns_60a jinajig vajragmbhryo Mns_112c jino jitrir vijay Mns_48c jnakya namo 'stu te Mns_162d jnajyotir virocana Mns_62b jnam advayarpadhk Mns_99b jnamrtir aha buddho Mns_26c jnamrtis tathgata Mns_100d jnamrte svayabhuva Mns_10d jnavn sadasajjn Mns_57c jna jnkara mahat Mns_57b jnbhiekamakua Mns_84c jnrci suprabhsvara Mns_118d jnaikacakur amalo Mns_100c jeyo jndhipa para Mns_155d taccittasamatgata Mns_139b tat sdhu deaymy ea Mns_22a tat sdhu bhagavann iti Mns_22d tathkr ananyavk Mns_46d tathgataguodadhi Mns_128b tathgatamanojava Mns_48b tathtbhtanairtmya Mns_77a tadyath bhagav buddha Mns_28a tejoml sudarana Mns_102b tridukhadukhaamanas Mns_85a triynottamadeaka Mns_65d trilokam prayanty Mns_19a trilokavijay vro Mns_1c traidhtukamahevara Mns_80b trailokyatilaka knta Mns_104a trailokyasubhago mahn Mns_157b trailokybhsakaraa Mns_18c trailokyaikakumrga Mns_81a trailokyaikakramagatir Mns_153a trailokyaikavaro mahn Mns_76b traividya rotriya pta Mns_153c tryadhvasabuddhakryakt Mns_99d tryadhvnadhvagatigata Mns_86b tryanto 'nantas trimuktiga Mns_85b daajnaviuddhadhk Mns_44d daajnaviuddhtm Mns_44c daadigdharmadundubhi Mns_78d daadigvivanirmo Mns_147c daadigvyomaparyanto Mns_104c daapramitnaya Mns_43d daapramitprpto Mns_43a daapramituddhir Mns_43c daapramitraya Mns_43b daabhmipratihita Mns_44b daabhmvaro ntho Mns_44a dakrava mahn Mns_45d dakro darthrtho Mns_45a darkarlakaklo Mns_67c durdntadamaka para Mns_1b durdntadamakair vrair Mns_3c dukhacchedamahyno Mns_112a devtidevo devendra Mns_148a dvtriallakaadhara Mns_81c dvdakrauddhadhk Mns_132b dvdakrasatyrtha Mns_133a dvdagabhavotkhto Mns_132a dharmaketur mahodaya Mns_80d dharmaga mahraa Mns_78b dharmadnapatir mahn Mns_149d dharmadnapati reha Mns_156a dharmadhtu paro 'vyaya Mns_56d dharmadhvajamahocchraya Mns_104d dharmayonir bhavntakt Mns_60d dharmaakho mahabdo Mns_78a dharmevaro dharmarj Mns_55c dh gradhara rmn Mns_120c dhyna dhyeyo dhiy pati Mns_58b 'nanyaneyo mahnaya Mns_49d namas te jnasabhava Mns_161d namas te buddhanaka Mns_162b namas te buddhasabhava Mns_161b namas te varada vajrgrya Mns_158a namas te nyatgarbha Mns_158c namas te sarva sarvebhyo Mns_162c namasya paramo guru Mns_152d nthas trt trilokpta Mns_82c nnniryaniryto Mns_51c nnynanayopya- Mns_135a nnrpo manomaya Mns_79b nnvijaptirprtha Mns_123c nmasagtim uttam Mns_11d nirbhso nirajana Mns_97b niramayyyat spht Mns_17c nirmamo nirahakra Mns_53c nirmakyo kygryo Mns_147a niryatrayayyinm Mns_156d nirva nirvti nti Mns_96a nirvikalpo 'kayo dhtur Mns_56c nirvikalpo nirbhogas Mns_99c nikala sarvago vyp Mns_97c nieajnakyadhk Mns_114d nieabhayanana Mns_92d nisago gaganopama Mns_129b nisandigdhamatis tryartha Mns_140c nairtmyasihanirnda Mns_47c pacakytmako buddha Mns_59a pacacakur asagadhk Mns_59d pacacrakaekhara Mns_93d pacajntmako vibhu Mns_59b pacabuddhtmamakua Mns_59c pacaskandhaviuddhadhk Mns_130d pacaskandhrthatatvaja Mns_130c pacaskandhrthas trikla Mns_141a packaro mahnyo Mns_144c pacnana pacaikha Mns_93c padanikepanartana Mns_121b padmanartevara rm Mns_105c paramdyas trikyadhk Mns_58d paramrthaviuddhar Mns_157a paramrtho 'vinavara Mns_123b paryupsyatamo jagat Mns_156c pavitrm aghanan Mns_21b pdguhanakhe sthita Mns_122d puyavn puyasabhro Mns_57a prakayatu sabuddho Mns_9a prakayiye satvn Mns_15a prakhyto daadigloka- Mns_149c prajkhagadhanurba Mns_150c prajjnnalo mahn Mns_61d prajtattvatvam gata Mns_154d prajpramitniha Mns_154c prajbhavodbhavo 'yonir Mns_60c prajastro vidraa Mns_54d prajopyamahkaru- Mns_4c prajopyamahkaru Mns_137c praamya ntha sabuddha Mns_6a praamya ntha sabuddha Mns_163c praidhijnasgara Mns_37d pratyaka sarvabuddhn Mns_118c pratyabhata guhyendra Mns_19c pratytmavedyo hy acala Mns_58c pratyutpann ca sabuddh Mns_12c pramatha pramathevara Mns_148d pramoda rr yaaspati Mns_91d praasto magalodaya Mns_90b prasphuradvajrakoibhi Mns_4b prahvakyasthito 'grata Mns_16d protphullakamalnana Mns_2b prolllayan vajravara Mns_2c provcoccair ida vaca Mns_164d blrkamaalacchyo Mns_125c bhudaaatkepa Mns_121a bindunya atkara Mns_144d buddhakma namo nama Mns_159b buddhaktyakarair nthai Mns_5c buddhanirmabhaa Mns_126d buddhanirmavaadhk Mns_147b buddhapadmodbhava rm Mns_110c buddhaputra paro vara Mns_60b buddhaprti namas tubhya Mns_159c buddhabodhi namo 'stu te Mns_158d buddhabodhir anuttara Mns_143b buddhabhva namo nama Mns_160d buddhamoda namo nama Mns_159d buddharga namas te 'stu Mns_159a buddhavca namas te 'stu Mns_160c buddhavidydharo mahn Mns_111b buddhasagtidharmadhk Mns_110b buddhasmita namas tubhya Mns_160a buddhahsa namo nama Mns_160b buddhn tryadhvavartin Mns_26d buddhn viayo hy ea Mns_167c bodhisatvo mahsatvo Mns_154a bodhyagakusummodas Mns_128a brahmacr vratottama Mns_94b brahmanirvam ptavn Mns_95b brahmavid brhmao brahm Mns_95a brahmaikharkrnta- Mns_122c brhmy madhuray gir Mns_19b bhagavajjnakyasya Mns_10a bhagavanta tathgatam Mns_6b bhagavanta tathgata Mns_163d bhagav st jagadguru Mns_9b bhavatrayamahrati Mns_124d bhavapajaradraa Mns_83d bhavargdyatta ca Mns_124c bh bhsurakaradyuti Mns_102d bhate sma gir pate Mns_25d bhiyante hy angat Mns_12b bhtakoi namo 'stu te Mns_158b bhtakoir anakara Mns_77b bhtakoivyavasthita Mns_47b bhtavd yathvd Mns_46c bhtntamunir agradh Mns_117d bhkutaragapramukhair Mns_3a majughoo mahndas Mns_76a majurjnakyasya Mns_21c majurjnasatvasya Mns_10c majur rmat vara Mns_157d matta rotu samudyata Mns_21d maddhitya mamrthya Mns_7a mantrarj mahrthakt Mns_63b mantravidydharakula Mns_23c maharddhiko mahekhyo Mns_39c mahddhibalopeto Mns_39a mahkaruaynvita Mns_20d mahkalpataru sphto Mns_88a mahkmo mahsaukhyo Mns_32c mahkruiko 'gradh Mns_38b mahkrro mahraudro Mns_40c mahkrodharipur mahn Mns_31d mahklekuo 'gra Mns_34b mahkntidharo dhro Mns_36c mahcintmaidhara Mns_87c mahjyotir mahdyuti Mns_34d mahtaps taponiha Mns_94c mahtej prabhsvara Mns_62d mahdnapati reho Mns_36a mahdhynasamdhistho Mns_37a mahnando mahrati Mns_91b mahnma mahodro Mns_33c mahnlakacgradhk Mns_126b mahnubhvo dhaureyo Mns_49c mahprajyudhadharo Mns_34a mahprajarradhk Mns_37b mahprajo mahdhm Mns_38c mahpro hy anutpdo Mns_29a mahbalaparkrama Mns_39d mahbalo mahopya Mns_37c mahbindur anakara Mns_144b mahbhadraghaottama Mns_88b mahbhayabhayakara Mns_40d mahbhayri pravaro Mns_92c mahbhavdrisabhett Mns_40a mahbhiagvara reha Mns_103a mahbhtaikakraa Mns_51d mahmaimaykharr Mns_126c mahmantrakulatraya Mns_143d mahmantranaytmaka Mns_42d mahmantranayodbhto Mns_42c mahmantrottamo guru Mns_41b mahmahamahkrodho Mns_31c mahmahamahdvea Mns_30c mahmahamahmoho Mns_31a mahmahamahrga Mns_30a mahmahamahlobha Mns_32a mahmydharo vidvn Mns_35a mahmyratirato Mns_35c mahmyrthasdhaka Mns_35b mahmyendrajlika Mns_35d mahmudrkula cgrya Mns_24c mahmaitrmayo 'meyo Mns_38a mahmodo mahrati Mns_32d mahmaun mahmuni Mns_42b mahya mahkrtir Mns_34c mahynanayrho Mns_41c mahynanayottama Mns_41d mahrganakhaprabha Mns_125d mahrpo mahkyo Mns_33a mahrtha paramkara Mns_28d mahrthm asam iv Mns_11b mahrth nmasagti Mns_21a mahrtho jagadarthakt Mns_167b mahvajradharair hair Mns_13c mahvajradharo ghana Mns_40b mahvaro mahvapu Mns_33b mahvidyottamo ntho Mns_41a mahvipulamaala Mns_33d mahvryaparkrama Mns_36d mahvego mahjava Mns_39b mahvairocano buddho Mns_42a mahvratadharo mauj Mns_94a mahladharo 'gra Mns_36b mahsamayatatvaja Mns_9c mahsamayamantradhk Mns_65b mahsmtidharas tattva Mns_127c mahmaatale sthita Mns_122b mahotsavo mahvso Mns_91a mahopyo mahkti Mns_38d mahoakula mahat Mns_24d mahoasya gpate Mns_10b mahoo 'dbhutoo Mns_63c mnanya ca nityaa Mns_152b myjla namas tubhya Mns_162a myjlanayodita Mns_166d myjlamahtantre Mns_13a myjlamahodyoga Mns_114a myjlbhisabodher Mns_7c myvajro mahodara Mns_68d mrrir mrajid vra Mns_151a muktir moko vimokgo Mns_95c munndro daabalo vibhu Mns_45b mhadhmohasdana Mns_31b maitrkarumaala Mns_105b maitrsanhasanaddha Mns_150a yath bhavmy aha ntha Mns_14c yath lbh bhavmy aha Mns_7d yathvajjagadarthakt Mns_147d yathayavieata Mns_15b yamntako vighnar Mns_68a yas tva jagaddhitrthya Mns_20c y csmi sapragyate Mns_13b yttair bhit buddhair Mns_12a ynatritayaniryta Mns_135c y bhante puna puna Mns_12d yogakntranista Mns_136d ratnaketur mahmai Mns_142d ratnacchatro mahvibhu Mns_105d ratnatrayadhara rehas Mns_65c lokajnagucryo Mns_82a lokadhtuatkamp Mns_127a lokalokottarakula Mns_24a lokcryo virada Mns_82b loktto maharddhika Mns_154b loklokakara para Mns_55b loklokakula mahat Mns_24b vajrakoinakhrambho Mns_74c vajrakhago nikntana Mns_72b vajraghoa aakara Mns_75d vajracao mahmodo Mns_71c vajrajvlkarlko Mns_73a vajrajvliroruha Mns_73b vajratko mahkhago Mns_111c vajradharmamahyudha Mns_112b vajrapis tathgata Mns_16b vajrapi mahbala Mns_19d vajrapo mahgraha Mns_66b vajrabyudhadharo Mns_72a vajrabuddhir yathrthavit Mns_112d vajrabhairavabhkara Mns_66d vajramao nabhopama Mns_69b vajramldhara rm Mns_75a vajraratnbhiekar Mns_107a vajrarjo mahsukha Mns_71b vajraromkuratanur Mns_74a vajraromaikavigraha Mns_74b vajravego bhayakara Mns_68b vajrasatvo mahsatvo Mns_71a vajrasraghanacchavi Mns_74d vajrasryo mahloko Mns_109a vajrahso mahrava Mns_70d vajrahkrahkti Mns_71d vajrkuo mahpo Mns_66c vajrbharaabhita Mns_75b vajrveo mahvea Mns_73c vajrendruvimalaprabha Mns_109b vadat varo variho Mns_101c vandya pjyo 'bhivdya ca Mns_152a vareyo varada reha Mns_92a vgo vkpatir vgm Mns_50a vgvaro mahvd Mns_101a vgudhravarjita Mns_29b vcaspatir anantag Mns_50b vdir vdipugava Mns_101b vdisiho 'parjita Mns_101d vntadoo nirmaya Mns_98b vighuavajro hdvajro Mns_68c vijnadharmattto Mns_99a vijnrtho nirodhadhk Mns_138b vidycaraasapanna Mns_53a vidyrjo 'gramantreo Mns_63a vibuddhapuarkka Mns_2a vibuddha sarvavit para Mns_133d vimuktitrayakovida Mns_89d vimuktiphalakkia Mns_166b vimukti ntat iva Mns_95d virgdimahrgo Mns_109c viuddhadharmanairtmya Mns_113c viuddha paramkara Mns_111d vivadar viyatpati Mns_63d vivanirmacakradhk Mns_115d vivamydharo rj Mns_111a vivarp vidht Mns_64c vivavajradharo vajr Mns_72c vivavarojjvalaprabha Mns_109d viatykrasabodhir Mns_133c vtargo jitendriya Mns_52b vrabbhatsarpadhk Mns_120d vrabbhatsarpibhi Mns_3d vairgyam upadhikaya Mns_96d vairocano mahdptir Mns_62a vyavalokya kulatraya Mns_23d vyomaparyantavikrama Mns_153b vyomavartmani susthita Mns_87b atko vajralocana Mns_73d amiteasaklea Mns_84a araccandrusuprabha Mns_125b araa ty niruttara Mns_82d araya araottama Mns_92b alyahart niruttara Mns_103b vato vivar yog Mns_58a ikh ikha jailo Mns_93a tbhto hy anvila Mns_52d uddhaubhrbhradhavala Mns_125a uddhtm tathattmaka Mns_46b ubhubhaja klaja Mns_89a nyatratir agradh Mns_124b nyatvdivabho Mns_77c u tvam ekgramans Mns_22c rmacchatabhujbhogo Mns_121c rm nakatramaala Mns_104b rvatsa suprabho dptir Mns_102c reyo niryam antaka Mns_96b reyomrgopadeaka Mns_55d reyomrgo viuddho 'ya Mns_166c aabhija aanusmrti Mns_153d anetra abhujo bal Mns_67b oakratattvavit Mns_133b oardhrdhabindudhk Mns_145b satkra satktir bhti Mns_91c satyadvayanaye sthita Mns_53d satyavk satyavd ca Mns_50c satvendriyajo velajo Mns_89c saddharmo dharmar bhsv Mns_55a sadyojto jagatpati Mns_61b samantadar prmodyas Mns_102a samantabhadra sumati Mns_115a samayaja samay vibhu Mns_89b samdhikyo kygrya Mns_146c samdhikulagotravit Mns_146b samucchritryamrgastho Mns_80c samyaksabuddhadeita Mns_167d samyaksabuddhabodhidhk Mns_118b samyaksabuddhabhaa Mns_84d samyaksabuddhamrgavit Mns_128d samyaksabodhiprpaka Mns_165d samyagjnenduhtprabha Mns_113d sarvakleamalttas Mns_86a sarvakleamahripu Mns_30d sarvakaavibhvaka Mns_141b sarvakabhisamaya Mns_134c sarvacittakarthavit Mns_134d sarvajajnakoadhk Mns_110d sarvajajnasgara Mns_83b sarvaja sarvavit para Mns_98d sarvatantrdhipa para Mns_114b sarvatrago 'moghagatis Mns_48a sarvadharmasvabhvadhk Mns_116d sarvadharmbhisamayo Mns_117c sarvadharmvabodhadhk Mns_117b sarvadhynakalbhija Mns_146a sarvaniryakoistha Mns_131a sarvaniryakovida Mns_131b sarvaniryadeaka Mns_131d sarvaniryamrgastha Mns_131c sarvapramitpr Mns_113a sarvabuddhamanogati Mns_108b sarvabuddhamahkya Mns_108c sarvabuddhamahgarbho Mns_115c sarvabuddhamahcitta Mns_108a sarvabuddhamahyoga Mns_106c sarvabuddhamahrj Mns_106a sarvabuddhasarasvati Mns_108d sarvabuddhasvabhvadhk Mns_141d sarvabuddhtmabhvadhk Mns_106b sarvabuddhtmabhvgryo Mns_64a sarvabuddhaikasana Mns_106d sarvabhvasvabhvadhk Mns_116b sarvabhvasvabhvgrya Mns_116a sarvabhmivibhaa Mns_113b sarvabhrntivivarjita Mns_140b sarvamagalamgalya Mns_90c sarvamantrrthajanako Mns_144a sarvamracamjet Mns_151c sarvaratndhipevara Mns_107b sarvaratnottamo vibhu Mns_87d sarvarpvabhsarr Mns_79c sarvalokevarapati Mns_107c sarvalobhanisdana Mns_32b sarvavajradhardhipa Mns_107d sarvavksuprabhsvara Mns_29d sarvasatvapramocaka Mns_119d sarvasatvamanogati Mns_138d sarvasatvamanojava Mns_129d sarvasatvamanojta Mns_129c sarvasatvamano 'ntasthas Mns_139a sarvasatvamanorati Mns_139d sarvasatvamanoviaya Mns_138c sarvasatvamanohara Mns_130b sarvasatvamanohld Mns_139c sarvasatvamahngo Mns_86c sarvasatvamahsago Mns_129a sarvasatvaratikara Mns_30b sarvasatvrthakt kart Mns_88c sarvasatvendriyrthaja Mns_130a sarvasatvottamo ntha Mns_119c sarvasakalpavarjita Mns_56b sarvasajprahrtho Mns_138a sarvasapatkara rmn Mns_157c sarvasabuddhaguhyadhk Mns_14d sarvasabuddhaboddhavyo Mns_143a sarvasabhogakyar Mns_146d sarvkro nirkra Mns_145a sarvpyaviodhaka Mns_119b sarvbhilpahetvagrya Mns_29c sarvrthas trigutmaka Mns_140d sarvvaraanirmukta Mns_85c sarvyo hy agrapudgala Mns_155b sarvopadhivinirmukto Mns_87a sarvopamm atikrnto Mns_155c savakala mantrakula mahat Mns_23b sa srdha krodharjnai Mns_164c sabuddhavajraparyako Mns_110a sabuddho 'krasabhava Mns_28b sabuddho dvipadottama Mns_17b sabuddho lokanyaka Mns_151d sabhradvayasabhta Mns_57d sayuktm advayoday Mns_25b sasraprakoistha Mns_54a sasrravapraga Mns_84b sdhu te vajrapaye Mns_20b sdhu vajradhara rm Mns_20a sdhu sdhu subhita Mns_165b srdha praatavigrahai Mns_5d siddhnto vibhrampeta Mns_140a siddhrtha siddhasakalpa Mns_56a sukhadukhntakn nih Mns_96c sugato lokavit para Mns_53b suprabuddho vibuddhtm Mns_98c suprahasavsana Mns_137b surendro dnavdhipa Mns_148b skmo bjam ansrava Mns_97d stimita suprasanntm Mns_118a sthaviro vddha prajpati Mns_81b sntako gautamo 'gra Mns_94d smita sadarya loknm Mns_18a svakarea muhur muhu Mns_2d svajihv svamukhc chubh Mns_17d halhalaatnana Mns_67d hhkro mahghoro Mns_70a hhahsa nirghoo Mns_75c hitya sarvasatvnm Mns_8c hitai satvavatsala Mns_88d hhkro bhaynaka Mns_70b hatua ktjali Mns_163b hatuayair muditai Mns_5a