Manjusrinamasamgiti Text based on: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mlanges Chinois et Bouddhique, vol. XX, (Brssel 1981), pp. 1-69. Input by Klaus Wille (Gttingen) 2001 TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // CONVENTIONS: "tv" for "ttv" (as in "satva" etc.) "nv" for "nnv" (as in "yanv aha" etc.) Majurjnasatvasya Paramrth Nmasagti namo majurkumrabhtya atha vajradhara rmn $ durdntadamaka para & trilokavijay vro % guhyar kulievara // Mns_1 // vibuddhapuarkka $ protphullakamalnana & prolllayan vajravara % svakarea muhur muhu // Mns_2 // bhkutaragapramukhair $ anantair vajrapibhi & durdntadamakair vrair % vrabbhatsarpibhi // Mns_3 // ulllayadbhi svakarai $ prasphuradvajrakoibhi & prajopyamahkaru- % jagadarthakarai parai // Mns_4 // hatuayair muditai $ krodhavigraharpibhi & buddhaktyakarair nthai % srdha praatavigrahai // Mns_5 // praamya ntha sabuddha $ bhagavanta tathgatam & ktjalipuo bhtv % idam ha sthito 'grata // Mns_6 // maddhitya mamrthya $ anukampya me vibho & myjlbhisabodher % yath lbh bhavmy aha // Mns_7 // ajnapakamagnn $ kleavykulacetas & hitya sarvasatvnm % anuttaraphalptaye // Mns_8 // prakayatu sabuddho $ bhagav st jagadguru & mahsamayatatvaja % indriyayavit para // Mns_9 // bhagavajjnakyasya $ mahoasya gpate & majurjnasatvasya % jnamrte svayabhuva // Mns_10 // gambhrrthm udrrth $ mahrthm asam iv & dimadhyntakaly % nmasagtim uttam // Mns_11 // yttair bhit buddhair $ bhiyante hy angat & pratyutpann ca sabuddh % y bhante puna puna // Mns_12 // myjlamahtantre $ y csmi sapragyate & mahvajradharair hair % ameyair mantradhribhi // Mns_13 // aha cain dhrayiymy $ niryd dhaya & yath bhavmy aha ntha % sarvasabuddhaguhyadhk // Mns_14 // prakayiye satvn $ yathayavieata & aeakleanya % aejnahnaye // Mns_15 // evam adhyeya guhyendro $ vajrapis tathgata & ktjalipuo bhtv % prahvakyasthito 'grata // Mns_16 // adhyeagth oaa atha kyamunir bhagav $ sabuddho dvipadottama & niramayyyat spht % svajihv svamukhc chubh // Mns_17 // smita sadarya loknm $ apyatrayaodhana & trailokybhsakaraa % caturmrrisana // Mns_18 // trilokam prayanty $ brhmy madhuray gir & pratyabhata guhyendra % vajrapi mahbala // Mns_19 // sdhu vajradhara rm $ sdhu te vajrapaye & yas tva jagaddhitrthya % mahkaruaynvita // Mns_20 // mahrth nmasagti $ pavitrm aghanan & majurjnakyasya % matta rotu samudyata // Mns_21 // tat sdhu deaymy ea $ aha te guhyakdhipa & u tvam ekgramans % tat sdhu bhagavann iti // Mns_22 // prativacanagth a atha kyamunir bhagav $ savakala mantrakula mahat & mantravidydharakula % vyavalokya kulatraya // Mns_23 // lokalokottarakula $ loklokakula mahat & mahmudrkula cgrya % mahoakula mahat // Mns_24 // akulvalokanagthe dve im amantrarjna $ sayuktm advayoday & anutpdadharmi gth % bhate sma gir pate // Mns_25 // a i u e ai $ o au a a sthito hdi & jnamrtir aha buddho % buddhn tryadhvavartin // Mns_26 // o vajratkadukhacchedaprajjnamrtaye | jnakyavgvaraarapacanye te nama || Mns_27 || myjlbhisabodhikramagths tisra || tadyath bhagav buddha $ sabuddho 'krasabhava & akra sarvavargryo % mahrtha paramkara // Mns_28 // mahpro hy anutpdo $ vgudhravarjita & sarvbhilpahetvagrya % sarvavksuprabhsvara // Mns_29 // mahmahamahrga $ sarvasatvaratikara & mahmahamahdvea % sarvakleamahripu // Mns_30 // mahmahamahmoho $ mhadhmohasdana & mahmahamahkrodho % mahkrodharipur mahn // Mns_31 // mahmahamahlobha $ sarvalobhanisdana & mahkmo mahsaukhyo % mahmodo mahrati // Mns_32 // mahrpo mahkyo $ mahvaro mahvapu & mahnma mahodro % mahvipulamaala // Mns_33 // mahprajyudhadharo $ mahklekuo 'gra & mahya mahkrtir % mahjyotir mahdyuti // Mns_34 // mahmydharo vidvn $ mahmyrthasdhaka & mahmyratirato % mahmyendrajlika // Mns_35 // mahdnapati reho $ mahladharo 'gra & mahkntidharo dhro % mahvryaparkrama // Mns_36 // mahdhynasamdhistho $ mahprajarradhk & mahbalo mahopya % praidhijnasgara // Mns_37 // mahmaitrmayo 'meyo $ mahkruiko 'gradh & mahprajo mahdhm % mahopyo mahkti // Mns_38 // mahddhibalopeto $ mahvego mahjava & maharddhiko mahekhyo % mahbalaparkrama // Mns_39 // mahbhavdrisabhett $ mahvajradharo ghana & mahkrro mahraudro % mahbhayabhayakara // Mns_40 // mahvidyottamo ntho $ mahmantrottamo guru & mahynanayrho % mahynanayottama // Mns_41 // vajradhtumahmaalagth caturdaa || mahvairocano buddho $ mahmaun mahmuni & mahmantranayodbhto % mahmantranaytmaka // Mns_42 // daapramitprpto $ daapramitraya & daapramituddhir % daapramitnaya // Mns_43 // daabhmvaro ntho $ daabhmipratihita & daajnaviuddhtm % daajnaviuddhadhk // Mns_44 // dakro darthrtho $ munndro daabalo vibhu & aeavivrthakaro % dakrava mahn // Mns_45 // andhir niprapactm $ uddhtm tathattmaka & bhtavd yathvd % tathkr ananyavk // Mns_46 // advayo 'dvayavd ca $ bhtakoivyavasthita & nairtmyasihanirnda % kutrthyamgabhkara // Mns_47 // sarvatrago 'moghagatis $ tathgatamanojava & jino jitrir vijay % cakravart mahbala // Mns_48 // gaamukhyo gacryo $ gaeo gaapatir va & mahnubhvo dhaureyo % 'nanyaneyo mahnaya // Mns_49 // vgo vkpatir vgm $ vcaspatir anantag & satyavk satyavd ca % catusatyopadeaka // Mns_50 // avaivartiko hy angm $ khaga pratyekanyaka & nnniryaniryto % mahbhtaikakraa // Mns_51 // arhan ksravo bhikur $ vtargo jitendriya & kemaprpto 'bhayaprpta % tbhto hy anvila // Mns_52 // vidycaraasapanna $ sugato lokavit para & nirmamo nirahakra % satyadvayanaye sthita // Mns_53 // sasraprakoistha $ ktaktya sthale sthita & kaivalyajnanihyta % prajastro vidraa // Mns_54 // saddharmo dharmar bhsv $ loklokakara para & dharmevaro dharmarj % reyomrgopadeaka // Mns_55 // siddhrtha siddhasakalpa $ sarvasakalpavarjita & nirvikalpo 'kayo dhtur % dharmadhtu paro 'vyaya // Mns_56 // puyavn puyasabhro $ jna jnkara mahat & jnavn sadasajjn % sabhradvayasabhta // Mns_57 // vato vivar yog $ dhyna dhyeyo dhiy pati & pratytmavedyo hy acala % paramdyas trikyadhk // Mns_58 // pacakytmako buddha $ pacajntmako vibhu & pacabuddhtmamakua % pacacakur asagadhk // Mns_59 // janaka sarvabuddhn $ buddhaputra paro vara & prajbhavodbhavo 'yonir % dharmayonir bhavntakt // Mns_60 // ghanaikasro vajrtm $ sadyojto jagatpati & gaganodbhava svayabh % prajjnnalo mahn // Mns_61 // vairocano mahdptir $ jnajyotir virocana & jagatpradpo jnolko % mahtej prabhsvara // Mns_62 // vidyrjo 'gramantreo $ mantrarj mahrthakt & mahoo 'dbhutoo % vivadar viyatpati // Mns_63 // sarvabuddhtmabhvgryo $ jagadnandalocana & vivarp vidht % ca pjyo mnyo mahi // Mns_64 // kulatrayadharo mantr $ mahsamayamantradhk & ratnatrayadhara rehas % triynottamadeaka // Mns_65 // amoghapo vijay $ vajrapo mahgraha & vajrkuo mahpo % vajrabhairavabhkara // Mns_66 // suviuddhadharmadhtujnagth pdonapacaviati || krodhar amukho bhma $ anetra abhujo bal & darkarlakaklo % halhalaatnana // Mns_67 // yamntako vighnar $ vajravego bhayakara & vighuavajro hdvajro % myvajro mahodara // Mns_68 // kulieo vajrayonir $ vajramao nabhopama & acalaikajaopo % gajacarmapardradhk // Mns_69 // hhkro mahghoro $ hhkro bhaynaka & aahso mahhso % vajrahso mahrava // Mns_70 // vajrasatvo mahsatvo $ vajrarjo mahsukha & vajracao mahmodo % vajrahkrahkti // Mns_71 // vajrabyudhadharo $ vajrakhago nikntana & vivavajradharo vajr % ekavajr raajaha // Mns_72 // vajrajvlkarlko $ vajrajvliroruha & vajrveo mahvea % atko vajralocana // Mns_73 // vajraromkuratanur $ vajraromaikavigraha & vajrakoinakhrambho % vajrasraghanacchavi // Mns_74 // vajramldhara rm $ vajrbharaabhita & hhahsa nirghoo % vajraghoa aakara // Mns_75 // majughoo mahndas $ trailokyaikavaro mahn & kadhtuparyanto % ghoo ghoavat vara // Mns_76 // darajnagth pdonasrdhadaa || tathtbhtanairtmya $ bhtakoir anakara & nyatvdivabho % gambhrodragarjana // Mns_77 // dharmaakho mahabdo $ dharmaga mahraa & apratihitanirvo % daadigdharmadundubhi // Mns_78 // arpo rpavn agryo $ nnrpo manomaya & sarvarpvabhsarr % aeapratibimbadhk // Mns_79 // apradhyo mahekhyas $ traidhtukamahevara & samucchritryamrgastho % dharmaketur mahodaya // Mns_80 // trailokyaikakumrga $ sthaviro vddha prajpati & dvtriallakaadhara % kntas trailokyasundara // Mns_81 // lokajnagucryo $ lokcryo virada & nthas trt trilokpta % araa ty niruttara // Mns_82 // gaganbhogasabhoga $ sarvajajnasgara & avidyakoasabhett % bhavapajaradraa // Mns_83 // amiteasaklea $ sasrravapraga & jnbhiekamakua % samyaksabuddhabhaa // Mns_84 // tridukhadukhaamanas $ tryanto 'nantas trimuktiga & sarvvaraanirmukta % kasamatgata // Mns_85 // sarvakleamalttas $ tryadhvnadhvagatigata & sarvasatvamahngo % guaekharaekhara // Mns_86 // sarvopadhivinirmukto $ vyomavartmani susthita & mahcintmaidhara % sarvaratnottamo vibhu // Mns_87 // mahkalpataru sphto $ mahbhadraghaottama & sarvasatvrthakt kart % hitai satvavatsala // Mns_88 // ubhubhaja klaja $ samayaja samay vibhu & satvendriyajo velajo % vimuktitrayakovida // Mns_89 // gu guajo dharmaja $ praasto magalodaya & sarvamagalamgalya % krtir lakmr yaa ubha // Mns_90 // mahotsavo mahvso $ mahnando mahrati & satkra satktir bhti % pramoda rr yaaspati // Mns_91 // vareyo varada reha $ araya araottama & mahbhayri pravaro % nieabhayanana // Mns_92 // ikh ikha jailo $ ja mau kirimn & pacnana pacaikha % pacacrakaekhara // Mns_93 // mahvratadharo mauj $ brahmacr vratottama & mahtaps taponiha % sntako gautamo 'gra // Mns_94 // brahmavid brhmao brahm $ brahmanirvam ptavn & muktir moko vimokgo % vimukti ntat iva // Mns_95 // nirva nirvti nti $ reyo niryam antaka & sukhadukhntakn nih % vairgyam upadhikaya // Mns_96 // ajayo 'nupamo 'vyakto $ nirbhso nirajana & nikala sarvago vyp % skmo bjam ansrava // Mns_97 // arajo virajo vimalo $ vntadoo nirmaya & suprabuddho vibuddhtm % sarvaja sarvavit para // Mns_98 // vijnadharmattto $ jnam advayarpadhk & nirvikalpo nirbhogas % tryadhvasabuddhakryakt // Mns_99 // andinidhano buddha $ dibuddho niranyvaya & jnaikacakur amalo % jnamrtis tathgata // Mns_100 // vgvaro mahvd $ vdir vdipugava & vadat varo variho % vdisiho 'parjita // Mns_101 // samantadar prmodyas $ tejoml sudarana & rvatsa suprabho dptir % bh bhsurakaradyuti // Mns_102 // mahbhiagvara reha $ alyahart niruttara & aeabhaiajyataru % kleavydhimahripu // Mns_103 // trailokyatilaka knta $ rm nakatramaala & daadigvyomaparyanto % dharmadhvajamahocchraya // Mns_104 // jagacchatraikavipulo $ maitrkarumaala & padmanartevara rm % ratnacchatro mahvibhu // Mns_105 // sarvabuddhamahrj $ sarvabuddhtmabhvadhk & sarvabuddhamahyoga % sarvabuddhaikasana // Mns_106 // vajraratnbhiekar $ sarvaratndhipevara & sarvalokevarapati % sarvavajradhardhipa // Mns_107 // sarvabuddhamahcitta $ sarvabuddhamanogati & sarvabuddhamahkya % sarvabuddhasarasvati // Mns_108 // vajrasryo mahloko $ vajrendruvimalaprabha & virgdimahrgo % vivavarojjvalaprabha // Mns_109 // sabuddhavajraparyako $ buddhasagtidharmadhk & buddhapadmodbhava rm % sarvajajnakoadhk // Mns_110 // vivamydharo rj $ buddhavidydharo mahn & vajratko mahkhago % viuddha paramkara // Mns_111 // dukhacchedamahyno $ vajradharmamahyudha & jinajig vajragmbhryo % vajrabuddhir yathrthavit // Mns_112 // sarvapramitpr $ sarvabhmivibhaa & viuddhadharmanairtmya % samyagjnenduhtprabha // Mns_113 // myjlamahodyoga $ sarvatantrdhipa para & aeavajraparyako % nieajnakyadhk // Mns_114 // samantabhadra sumati $ kitigarbho jagaddhti & sarvabuddhamahgarbho % vivanirmacakradhk // Mns_115 // sarvabhvasvabhvgrya $ sarvabhvasvabhvadhk & anutpdadharm vivrtha % sarvadharmasvabhvadhk // Mns_116 // ekakaamahprja $ sarvadharmvabodhadhk & sarvadharmbhisamayo % bhtntamunir agradh // Mns_117 // stimita suprasanntm $ samyaksabuddhabodhidhk & pratyaka sarvabuddhn % jnrci suprabhsvara // Mns_118 // pratyavekajnagth dvcatvriat irthasdhaka para $ sarvpyaviodhaka & sarvasatvottamo ntha % sarvasatvapramocaka // Mns_119 // kleasagrmaraika $ ajnaripudarpah & dh gradhara rmn % vrabbhatsarpadhk // Mns_120 // bhudaaatkepa $ padanikepanartana & rmacchatabhujbhogo % gaganbhoganartana // Mns_121 // ekapdatalkrnta- $ mahmaatale sthita & brahmaikharkrnta- % pdguhanakhe sthita // Mns_122 // ekrtho 'dvayadharmrtha $ paramrtho 'vinavara & nnvijaptirprtha % cittavijnasantati // Mns_123 // aeabhvrtharati $ nyatratir agradh & bhavargdyatta ca % bhavatrayamahrati // Mns_124 // uddhaubhrbhradhavala $ araccandrusuprabha & blrkamaalacchyo % mahrganakhaprabha // Mns_125 // indranlgrasaccro $ mahnlakacgradhk & mahmaimaykharr % buddhanirmabhaa // Mns_126 // lokadhtuatkamp $ ddhipdamahkrama & mahsmtidharas tattva % catusmtisamdhir // Mns_127 // bodhyagakusummodas $ tathgataguodadhi & agamrganayavit % samyaksabuddhamrgavit // Mns_128 // sarvasatvamahsago $ nisago gaganopama & sarvasatvamanojta % sarvasatvamanojava // Mns_129 // sarvasatvendriyrthaja $ sarvasatvamanohara & pacaskandhrthatatvaja % pacaskandhaviuddhadhk // Mns_130 // sarvaniryakoistha $ sarvaniryakovida & sarvaniryamrgastha % sarvaniryadeaka // Mns_131 // dvdagabhavotkhto $ dvdakrauddhadhk & catusatyanaykro % aajnvabodhadhk // Mns_132 // dvdakrasatyrtha $ oakratattvavit & viatykrasabodhir % vibuddha sarvavit para // Mns_133 // ameyabuddhanirma- $ kyakoivibhvaka & sarvakabhisamaya % sarvacittakarthavit // Mns_134 // nnynanayopya- $ jagadarthavibhvaka & ynatritayaniryta % ekaynaphale sthita // Mns_135 // kleadhtuviuddhtm $ karmadhtukayakara & oghodadhisamuttro % yogakntranista // Mns_136 // kleopakleasaklea- $ suprahasavsana & prajopyamahkaru % amoghajagadarthakt // Mns_137 // sarvasajprahrtho $ vijnrtho nirodhadhk & sarvasatvamanoviaya % sarvasatvamanogati // Mns_138 // sarvasatvamano 'ntasthas $ taccittasamatgata & sarvasatvamanohld % sarvasatvamanorati // Mns_139 // siddhnto vibhrampeta $ sarvabhrntivivarjita & nisandigdhamatis tryartha % sarvrthas trigutmaka // Mns_140 // pacaskandhrthas trikla $ sarvakaavibhvaka & ekakabhisabuddha % sarvabuddhasvabhvadhk // Mns_141 // anagakya kygrya $ kyakoivibhvaka & aearpasadar % ratnaketur mahmai // Mns_142 // samatjnagth caturviati sarvasabuddhaboddhavyo $ buddhabodhir anuttara & anakaro mantrayonir % mahmantrakulatraya // Mns_143 // sarvamantrrthajanako $ mahbindur anakara & packaro mahnyo % bindunya atkara // Mns_144 // sarvkro nirkra $ oardhrdhabindudhk & akala kalantta % caturthadhynakoidhk // Mns_145 // sarvadhynakalbhija $ samdhikulagotravit & samdhikyo kygrya % sarvasabhogakyar // Mns_146 // nirmakyo kygryo $ buddhanirmavaadhk & daadigvivanirmo % yathvajjagadarthakt // Mns_147 // devtidevo devendra $ surendro dnavdhipa & amarendra suraguru % pramatha pramathevara // Mns_148 // uttrabhavakntra $ eka st jagadguru & prakhyto daadigloka- % dharmadnapatir mahn // Mns_149 // maitrsanhasanaddha $ karuvarmavarmita & prajkhagadhanurba % klejnaraajaha // Mns_150 // mrrir mrajid vra $ caturmrabhayntakt & sarvamracamjet % sabuddho lokanyaka // Mns_151 // vandya pjyo 'bhivdya ca $ mnanya ca nityaa & arcanyatamo mnyo % namasya paramo guru // Mns_152 // trailokyaikakramagatir $ vyomaparyantavikrama & traividya rotriya pta % aabhija aanusmrti // Mns_153 // bodhisatvo mahsatvo $ loktto maharddhika & prajpramitniha % prajtattvatvam gata // Mns_154 // tmavit paravit sarva $ sarvyo hy agrapudgala & sarvopamm atikrnto % jeyo jndhipa para // Mns_155 // dharmadnapati reha $ caturmudrrthadeaka & paryupsyatamo jagat % niryatrayayyinm // Mns_156 // paramrthaviuddhar $ trailokyasubhago mahn & sarvasapatkara rmn % majur rmat vara // Mns_157 // ktynuhnajnagth pacadaa namas te varada vajrgrya $ bhtakoi namo 'stu te & namas te nyatgarbha % buddhabodhi namo 'stu te // Mns_158 // buddharga namas te 'stu $ buddhakma namo nama & buddhaprti namas tubhya % buddhamoda namo nama // Mns_159 // buddhasmita namas tubhya $ buddhahsa namo nama & buddhavca namas te 'stu % buddhabhva namo nama // Mns_160 // abhavodbhava namas te stu $ namas te buddhasabhava & gaganodbhava namas tubhya % namas te jnasabhava // Mns_161 // myjla namas tubhya $ namas te buddhanaka & namas te sarva sarvebhyo % jnakya namo 'stu te // Mns_162 // iti pacatathgatajnastutigth paca | iyam asau vajrape vajradhara bhagavato jnamrte sarvatathgatajnakyasya majurjnasatvasyveikapariuddh nmasagti | tavnuttaraprtiprasdamahaudbilyasajananrtha kyavmanoguhyapariuddhyai | apariprpariuddhabhmipramitpuyajnasabhraparipripariuddhyai | anadhigatnuttarrthasydhigamya | aprptasya prptyai | yvat sarvatathgatasaddharmanetrsadhrartha ca may deit saprakit ca vivtt vibhajitottnkt adhihit ceya may vajrape vajradhara tava satne sarvamantradharmatdhihneneti || punar apara vajrape vajradhara iya nmasagti suviuddhaparyavadtasarvajajnakyavmanoguhyabht | sarvatathgatn buddhabodhi | samyaksabuddhnm abhismaya | sarvatathgatnm anuttara | dharmadhtugati sarvasugatn | sarvamrabalaparjayo jinn | daabalabalit sarvadaabaln | sarvajat sarvajasya jnn | gama sarvabuddhadharm | samudgama sarvabuddhn | vimalasupariuddhapuyajnasabhraparipri sarvamahbodhisatvn | prasti sarvarvakapratyekabuddhn | ketra sarvadevamanuyasapatte | pratih mahynasya | sabhavo bodhisatvacaryy | nih samyagryamrgasya | nikao vimuktn | utpattir niryamrgasya | anucchedas tathgatavaasya | pravddhir mahbodhisatvakulagotrasya | nigraha sarvaparapravdin | vidhvasana sarvatrthikn | parjaya caturmrabalacamsenn | sagraha sarvasatvn | ryamrgaparipka sarvaniryayyin | samdhi caturbrahmavihravihri | dhynam ekgracittn | yoga kyavmano 'bhiyuktn | visayoga sarvasayojann | praha sarvakleopaklen | upaama sarvvaran | vimukti sarvabandhann | moka sarvopadhn | nti sarvacittopaplavn | kara sarvasapattn | parihi sarvavipattn | pithana sarvpyadvr | satpatho vimuktipurasya | apravtti sasracakrasya | pravartana dharmacakrasya | ucchritacchatradhvajapatks tathgatasanasya | adhihna sarvadharmadeany | kiprasiddhir mantramukhacarycri bodhisatvnm | bhvandhigama prajpramitbhiyuktn | nyatprativedha advayaprativedhabhvanbhiyuktn | nipatti sarvapramitsabhrasya | pariuddhi sarvabhmipramitparipryai | prativedha samyakcaturryasatyn | sarvadharmaikacittaprativedha catusmtyupasthnn | yvat parisampti sarvabuddhagunm iya nmasagti || dvityacakrasyeyam anuas tatpadni dvpacat || punar apara vajrape vajradhara iya nmasagti sarvasatvn aeakyavmanasamudcrappapraaman | sarvasatvn sarvpyn viodhan | sarvadurgatinivra | sarvakarmvaran samucchedan | sarvkaasamutpdasynutpdakar | aamahbhayavyupaamanakar | sarvadusvapnanirnan | sarvadurnimittavyapohanakar | sarvaduakunavighnavyupaamanakar | sarvamrrikarmadrkara | sarvakualamlapuyasyopacayakar | sarvyoniomanaskrasynutpdanakar | sarvamadamnadarphakranirghtanakar | sarvadukhadaurmanasynutpdanakar | sarvatathgatn hdayabht | sarvabodhisatvn guhyabht | sarvarvakapratyekabuddhn rahasyabht | sarvamudrmantrabht | sarvadharmnabhilpyavdin smtisaprajanyasajanan | anuttaraprajmedhkar | rogyabalaivaryasapatkar | rubhantikalyapravardhanakar | yaalokakrtistutisaprakanakar | sarvavydhimahbhayapraamanakar | ptatar ptatar | pavitratar pavitratar | dhanyatam dhanyatamn | mgalyatam sarvamgalyatamn | araa ararthin | layana layanrthin | tra trrthin | paryaam aparyan | dvpabht dvprthin | agatiknm anuttaragatikabht | ynaptrabht bhavasamudrapragmin | mahbhaiajyarjabht sarvavydhinirghtanya | prajbht heyopdeyabhvavibhvanyai | jnlokabht sarvatamondhakrakudyapanayanya | cintmaibht sarvasatvayathaybhipryaparipraya | sarvajajnabht majurjnakyapratilambhya | pariuddhajnadaranabht pacacakupratilambhya | apramitparipribht mibhayadharmadnotsarjanatay | daabhmipratilambhabht puyajnasabhrasamdhiparipraatay | advayadharmat dvayadharmavigatatvt | tathatrpatnanyadharmatdhyropavigatatvt | bhtakoirpat pariuddhatathgatajnakyasvabhvatay | sarvkramahnyatrpat aeakudigahanagatinirghtanatay | sarvadharmnabhilpyarpeya nmasagtir yadutdvayadharmatrtha nmasadhraaprakanatayeti || ttyacakrasyeyam anuas tatpadni dvpacat || punar apara vajrape vajradhara ya kacit kulaputro v kuladuhit v mantramukhacarycr im bhagavato majurjnasatvasya sarvatathgatajnakyasya jnamrter advayaparamrth nmasagti nmacmai sakalaparisamptam anynm akham ebhir eva gthpadavyajanai pratyaham akhaa trikla dhrayiyati vcayiyati paryavpsyati yonia ca manasikariyati | parebhya ca vistarea yathsamaya yathyogyato yvat saprakayiyati pratyeka cnyatamnyatamanmrtha | majurjnakyam lambanktya ekgramnaso bhvayiyati | adhimuktitatvamanaskrbhy samantamukhavihravihr sarvadharmaprativedhikay paramay anvilay prajnuviddhay raddhay samanvgata sastasya tryadhvnadhvasamagina sarvabuddhabodhisatv samgamya sagamya sarvadharmamukhny upadarayiyanti | tmabhva copadarayiyati | durdntadamak ca mahkrodharjno mahvajradhardayo jagatparitrabht nnnirmarpakyair ojobala tejo 'pradhyat sarvamudrmantrbhisamayamaalny upadarayiyanti | ae ca mantravidyrjya sarvavighnavinyakamrrimahpratyagirmahparjit sartridiva pratikaa sarverypatheu rakvaraagupti kariyanti | sarvabuddhabodhisatvdhihna kariyanti | sarvakyavmanobhis tasya satne samyag adhihsyanti | sarvabuddhabodhisatvnugrahea cnugrahyanti | sarvadharmavairadyapratibhna copasahariyanti | sarvrhacchrvakapratyekabuddhryadharmapremayatay tmabhva copadarayiyanti | ye ca brahmendropendrarudranryaasanatkumramahevarakrtikeyamahklanandikevarayamavaruakuverahrtdaadiglokapl ca satatasamita sartridiva gacchatas tihata aynasya niaasya svapato jgrata samhitasysamhitasya ca ekkino bahujanamadhyagatasya ca yvad grmanagaranigamajanapadarrarjadhnmadhyagatasyendraklarathypratolnagaradvravthcatvaragakanagarntarpaapayalmadhyagatasya yvac chnygaragirikandaranadvanagahanopagatasya ucchiasynucchiasya mattasy pramattasya sarvad sarvath sarvaprakra ca par rakvaraagupti kariyanti | ratridiva para svastyayana kariyanti | ye cnye devangayakagandharvsuragaruakinnaramahorag manuymanuy ca ye cnye grahanakatramtgaapatayo y ca sapta mtaro y ca yakirkaspiccyas t sarv sahit samagr sasainya saparivr sarve te rakvaraagupti kariyanti | para ca tasya kye ojobala prakepsyanti | rogyabalam yurvddhi copasahariyanti || caturthacakrasyeyam anuas tatpadny ekonaviati || punar apara vajrape vajradhara ya im nmasagti nmacmai pratyaham akhaasamdnatas triktv kahagatm vartayiyati | pustakagat v pahamna pravartayiyati | bhagavato majurjnasatvasya rpam lambayann anuvicintayas tadrpam anudhyyan | tam eva rpakyencird eva dharmavinayam updya drakyati | gaganatalagat ca sarvabuddhabodhisatvn nnnirmarpakyai sahagatn drakyati | na tasya mahsatvasya jtu kadcit kathamapi durgatyapyapatana ca bhaviyati | ncakulopapattir na bhaviyati | pratyantajanapadopapattir na bhaviyati | na hnendriyo bhaviyati | na vikalendriyo bhaviyati | na mithydikulopapattir bhaviyati | nbuddheu buddhaketrepapatsyate | na buddhotpdataddeitadharmavimukhaparokat bhaviyati | na ca drghyukeu devepapatsyate | na ca durbhikarogaastrntarakalpepapatsyate | na ca pacakayaklepapatsyate | na ca rjaatrucaurabhaya bhaviyati | na ca sarvavaikalyadridrabhaya | na clokbhykhynanindyao'krtibhaya bhaviyati | sujtikulagotrasapanna ca bhaviyati | samantaprsdikarpavarasamanvgato bhaviyati | priyo manapasukhasavsapriyadarana ca lokn bhaviyati | ubhasaubhgydeyavkya ca satvn bhaviyati | sa yatra yatropapatsyate tatra tatra jtau jtau jtismaro bhaviyati | mahbhogo mahparivro 'kayabhogo 'kayaparivro bhaviyati | agra sarvasatvnm agraguasamanvgato bhaviyati | prakty ca apramitguai samanvgato bhaviyati | caturbrahmavihravihr ca bhaviyati | smtisaprajanyopyabalapraidhijnai samanvgata ca bhaviyati | sarvastravirado vgm ca bhaviyati | spaavgajaapaumatir bhaviyati | dako 'nalasa satuo mahrtho vita ca bhaviyati | paramavivs ca sarvasatvn bhaviyati | cryopdhyyagur ca samato bhaviyati | arutaprvi ca tasya ilpakalbhijjnastri crthato granthata ca pratibhsam gamiyati | supariuddhaljvasamudcracr ca bhaviyati | supravrajita spasapanna ca bhaviyati | apramuitasarvajatmahbodhicitta ca bhaviyati | na jtu rvakrhatpratyekabuddhaniymvakrntigata ca bhaviyati || pacamacakrasyeyam anuas tatpadny ekapacat || eva vajrape vajradhara aprameyaguasamanvgato 'sau mantramukhacarycr bhaviyati | anyai cprameyair evaprakrair evajtyair guagaai samanvgato bhaviyati | acird eva vajrape vajradhara paramrthanmasagtisadhrakapuruapugava susabhtapuyajnasabhra ksipratara buddhagun samudnynuttar samyaksabodhim abhisabhotsyate | analpakalyaparinirvadharma sarvasatvnm anuttaradharmadeako 'dhihito daadiksaddharmadundubhir dharmarja iti | ahacakrasynuas tatpadny aprameyi || o sarvadharmbhvasvabhvaviuddhavajra a a a | praktipariuddh sarvadharm yaduta sarvatathgatajnakyamajurpariuddhitm updyeti a sarvatathgatahdaya hara hara | o h hr bhagavan jnamrtivgvara mahvca sarvadharmagaganmalasupariuddhadharmadhtujnagarbha | mantravinysa || atha vajradhara rm $ hatua ktjali & praamya ntha sabuddha % bhagavanta tathgata // Mns_163 // anyai ca bahuvidhair nthair $ guhyendrair vajrapibhi & sa srdha krodharjnai % provcoccair ida vaca // Mns_164 // anumodmahe ntha $ sdhu sdhu subhita & kto 'smka mahn artha % samyaksabodhiprpaka // Mns_165 // jagata cpy anthasya $ vimuktiphalakkia & reyomrgo viuddho 'ya % myjlanayodita // Mns_166 // gambhrodravaipulyo $ mahrtho jagadarthakt & buddhn viayo hy ea % samyaksabuddhadeita // Mns_167 // ity upasahragth paca || ryamyjlt oaashasrikn mahyogatantrntaptisamdhijlapaald bhagavattathgatakyamunibhit bhagavato majurjnasatvasya paramrth nmasagti parisampt ||