Mahamanivipulavimanavisvasupratisthitaguhyaparamarahasyakalparaja-Dharani Based on the ed. by H. Matsumura. "A Text on Esoteric Iconography from the Gilgit Manuscripts", in: The Mikkyo Zuzo (The Journal of Buddhist Iconography) 2 (1983), pp. 71-79. Input by Klaus Wille (G”ttingen) #<...># = BOLD for beginning of a new line  = punctuation GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (Áata-PiÂaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)] NOTE: The manuscript is fragmentary, beginning and end are lost. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ महामणिविपुलविमानविश्वसुप्रतिष्ठितगुह्यपरमरहस्यकल्पराजधारणी GBM 1724 (fol. 53r) 1 यितव्याः ॥ द्वातृंशति शरावा पूरयितव्याः ॥ चत्वारि तैलानि चत्वारि घृतं । चत्वारि 2 गुडपिण्डानि । चत्वारि तिलपूर्णानि । चत्वार्य् अठलपूर्णं । चत्वारि सप्तवीजकपूर्णं 3 नानाबलिः कर्तव्यः भक्ष्यवेष्टिमकपूपमुद्गपूपतिलपूप । अशोकवर्ति##लावणं 4 घृतगर्जकं गुडपूपं सर्वसुकृतकार्याणि यथा लाभं संज्ञातव्यं 5 मण्डलकं सुरचितं कृत्वा ततो प्रवेशद्वारेण गत्वोदकपूर्णं द्वौ कलशौस्थाप्य GBM 1725 (53v) 1 त## लाभं च बलिं स्थाप्य तथावत् प्रवेशविधिं च कारयेत् ततः अनेन मन्त्रेणाभि#<षिं>#च्य 2 प्रवेशयेत्* ओं मणि विपुल सुप्रतिष्ठित सिद्ध अभिषिंच मां सर्वतथाग##भिषेकै 3 भर भर संभर हूं हूं ॥ यथाभिषिक्तमात्रश् च सर्वाणि निवरणा## 4 पूर्वजन्मसंजातानि कर्मावरणानि वुशुद्धानि भवन्ति भवन्ति सर्वशुद्धपरिगृहितो भ##ति : 5 सर्वतथागताधिष्ठितः सर्वतथागताभिषिक्तः सर्वतथागतसमाश्वस्तः GBM 1726 (54r) 1 सर्वसिद्धिश् चाभ्यामुखीभवति । यं चिन्तयति यं प्रार्थयति तत् तथैव करोति ॥ 2 सर्वतथागतसमयानुप्रविष्टः सर्वतथागतभर्मतानुगतः गंभिरध##क्षान्ति 3 प्रतिलब्धः बोधिमण्डोपसंक्रमणो भवति । एवम् आदीनि 4 गुणविशेषाणि प्रतिलभते । यावद् अवैवर्तिको भविष्यति । अनुत्तरा बो##मार्गपरिपूरिः ॥  ॥ 5 मण्डलविधिसाधनं त्रितीयो पटलविधिः  ॥ GBM 1727 (54v) 1 अथातो मुद्रालक्षणं वक्ष्ये । चत्वारि महाहृदयमुद्राणि प्रयोज्या सर्वतथागतैः 2 कुलसामान्यं प्रयोजयेत्* ॥ चत्वार्य् आर्यवज्रहृदयमुद्राणि उपयोज्या सर्वमण्ड##÷ ॥ 3 आश्वासनमुद्रा समाबाह्यपश्यदन्यमुद्रं समारभे एषैव तथाग##कुले 4 मुद्रा उपयोज्या यथाविधि ॥ बाह्यमुद्रा न ग्रहेतव्या : अन्यमुद्रा यथा 5 सुखं सर्वत्र उपयोक्तव्यः यथा उपयुज्यते तथागतकुले ॥ ओं सर्वतथाग##हृदय GBM 1728 (55r) 1 मणिज्वालनि आरेष्टय हूं ॥ तथागतहृदयमुद्रा : ॥ ओं सर्व##थागत 2 प्रवराग्रमणि हूं ॥ तथागतसमयमुद्रा : ॥ ओं सर्वतथागताभि##बोधनवज्रे 3 हूं हूं ॥ तथागतआश्वासनमुद्रा ॥ ओं सर्वतथागताधिष्ठा## 4 मणि मणि हूं हूं फत्* ॥ तथागताधिष्ठानमुद्रा ॥ ओं सर्वतथागत प्रवर मणि 5 रुचिरे हूं हूं फत्* ॥ तथागतवज्रसिंहासनमुद्रा ॥ ओं सर्वतथागत विपुल संभ## GBM 1729 (55v) 1 हूं हूं ॥ तथागताभिषेकमुद्रा ॥ ओं सर्वतथागत समय मणि वज्रे हूं हूं ॥ 2 धर्मचक्रमुद्रा : ॥ ओं सर्वतथागत जय अजितवज्रे हूं हूं ॥ अपराजितमुद्रा ॥ ओं स##तथागतधर्मधातु 3 महामणि शिखरे हर हर हूं हूं ॥ तथागतचक्रवर्तिमु## : ॥ 4 ओं सर्वतथागत वज्रा ह्वय द्धर धर हूं हूं फत्* ॥ आर्यवज्रमणिग्रहणमुद्रा : | 5 ओं धुरु धुरु मणि महाविद्युत मणि स्वाहा ॥ चिन्तामणिमुद्रा आर्यवज्रस्य मुद्रा ॥ ओं लोक##लिते GBM 1730 (56r) 1 जय जय हूं हूं ॥ चतुर्महाराजानां मुद्रा ग्रहेतव्या : ॥ ओं विपुला ग्रवति 2 संभर हूं ॥ श्रिया महादेव्या मुद्रा ग्रहेतव्या ॥ ओं दंष्ट्रिणि विसर हूं ॥ तर्जनीमु## 3 शंखिनी ॥ ओं आगमय धीर मुचाट्ट हासिनी हूं दूतीमुद्रा बद्धितव्या : ॥ ओं स##न्ताकार 4 परिपूरणे धक धक हूं हूं फत्* मण्डलनिवासिनीनां मुद्रा : ॥ आबाहन##द्रा 5 ग्रहेतव्या : ॥ ओं सर सर विसर हूं हूं पद्ममुद्रा ॥ मुद्राविधान चतुर्थो पट##विस्तरः ॥  ॥ GBM 1731 (56v) 1 अथात पटलविधानं वक्ष्ये सर्वकार्येषु साधकं । पटे अच्छिन्नदशके के#<शा>#पगते 2 एकहस्तं द्विहस्तं वा समन्तेन चतुरश्रकं पोषधिकेन चित्रकरेण 3 नवभाजने न श्लेषै रंगैर् बुद्धं भगवन्तं चित्रापयितव्यम् सिंहासनस्योप##निषण्णं 4 सर्वालंकारविभूषितं कूटागारपरिवृतं धर्मद्देशयमानं । 5 दक्षिणेन वज्रपाणिं द्वादशभुजं कार्या शरत्काण्डगौरा नानाप्रहरणहस्तं चतुर्मुखं सौम्यं द्विती##विस्तरः ॥  ॥ GBM 1732 (57r) 1 अथात पटलविधानं वक्ष्ये सर्वकार्येषु साधकं । पटे अच्छिन्नदश## 2 केशापगते एकहस्तं द्विहस्तं वा समन्तेन चतुरश्रकं पोषधिकेन चित्रकरेण 3 नवभाजनेन अश्लेषै रंगैर् बुद्धं भगवन्तं चित्रापयितव्यं सिंहासनस्योपरिनि#<ष>#ण्णं 4 सर्वालंकारविभूषितं कूटागारपरिवृतं धर्मद्देशयमानं । दक्षिणेन वज्र##णि 5 द्वादशभुजां कार्या शरत्काण्डगौरा नानाप्रहरणहस्तं चतुर्मुखं सौम्यं । द्विती## GBM 1733 (57v) 1 रौद्रं तृतीयं दंष्ट्राकरालं चतुर्थे मुखे भृकुटीजटामकुटामण्डितं सर्वालंका##विभूषितं 2 पद्मस्योपरिनिषण्णं अर्धं पर्यंकया ॥ बामपार्श्वे मणिवज्रो नाम बोधि##त्वो 3 कर्तव्यः चतुर्मुखं षोडशबाहुं ॥ दक्षिणबाहूं चिन्तामणिद्धारयं तथाग##स्योपनामयति ॥ 4 बामबाहूं पद्मद्धारयन्तः द्वे हस्ते अंजलिं गृहीतव्यं : ॥ शेषं 5 प्रहस्तं कर्तव्यं तृशूलं चक्रं खद्गं वज्रं पुष्पपुटं गणेन्दककण्डुलं अषिः पु