Maitreyavyakarana
Based on:
1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG
2. Calcutta Manuscript (incomplete), ed. Lévi = MvyC
3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK

Data entry by Jens-Uwe Hartmann, München


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






_____________________________________________________________________________


1. Gilgit Manuscript

Majumder, Prabhas Chandra (1959), Ārya Maitreya-vyākaraṇam, Calcutta (also published in Nalinaksha Dutt, Gilgit Manuscripts, vol. IV, Calcutta 1959, pp. xxix ff. and 185 ff., under P.C. Mazumder).

The first folios of the Skt. text containing verses 1-30 are missing.
All the sandhis are standardized.

(daśa māsāṃś ca) nikhilān dhārayitvā mahādyutim /
supuṣpite 'smin udyāne maitreyajananī tataḥ // MvyG_31 //
na niṣaṇṇā nipannā vā sthitā sā dharmacāriṇī /
drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyG_32 //
alipto garbhapaṅkena kuśeśayam ivāmbunā /
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyG_33 //
prīto 'tha taṃ sahasrākṣo devarājā śacīpatiḥ /
jāyamānaṃ grahītā sa maitreyaṃ dvipadottamam // MvyG_34 //
padāni jātamātraś ca saptāsau prakramiṣyati /
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati // MvyG_35 //
diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati /
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ /
na punar abhyāgamiṣyāmi nirvāsyāmi nirāsravaḥ // MvyG_36 //
saṃsārārṇavamagnānāṃ sattvānāṃ duḥkhabhāginām /
tṛṣṇābandhanabaddhānāṃ kariṣyāmi vimocanam // MvyG_37 //
śvetaṃ cāsya surāś chattraṃ dhārayiṣyanti mūrdhani /
śītoṣṇavāridhārābhyāṃ nāgendrau snāpayiṣyataḥ // MvyG_38 //
pratigṛhya ca taṃ dhātrī dvātriṃśadvaralakṣaṇam /
śriyā jvalantaṃ maitreyaṃ mātre samupaneṣyati // MvyG_39 //
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām /
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatā // MvyG_40 //
tatas tūryasahasreṣu vādyamāneṣu tatpuram /
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyG_41 //
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam /
pratyavīkṣātha mantreṣu tadā prīto bhaviṣyati // MvyG_42 //
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate /
narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyG_43 //
sa ca yauvanasaṃprāpto maitreyāḥ puruṣottamaḥ /
cintayiṣyati dharmātmā duḥkhitā khalv iyāṃ prajāḥ // MvyG_44 //
brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ /
viśālavakṣāḥ pīnāṅsaḥ padmapattranibhekṣaṇaḥ // MvyG_45 //
hastaḥ pañcāśad ucchrāya tasya kāyo bhaviṣyati /
visṛtaś ca tato 'rddhena śubhavarṇasamucchrayaḥ // MvyG_46 //
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ /
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati // MvyG_47 //
atha śaṅkho narapatiḥ yūpam ucchrāpayiṣyati /
tiryañ ca ṣoḍaśavyāmam ūrdhvaṃ vyāmasahasrakam // MvyG_48 //
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam /
pradāsyati dvijātibhyo yajñaṃ kṛtvā puraḥsaram /
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati // MvyG_49 //
taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam /
brāhmaṇānāṃ sahasrāṇi vikiriṣyanti tatkṣaṇāt // MvyG_50 //
yūpasya tasya maitreyo dṛṣṭvā caitām anityatām /
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyG_51 //
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam /
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyG_52 //
aśītibhiḥ sahasraiḥ sa caturbhiś ca puraskṛtaḥ /
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ // MvyG_53 //
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati /
pañcāśadyojanāny asya śākhā ūrdhvaṃ samucchritāḥ // MvyG_54 //
niṣadya tasya cādhastān maitreyo puruṣottamaḥ /
anuttarāṃ śivāṃ bodhiṃ samavāpsyati nāyakaḥ // MvyG_55 //
yasyām eva ca rātrau sa pravrajyāṃ niṣkramiṣyati /
tasyām eva ca rātrau hi parāṃ bodhim avāpsyati // MvyG_56 //
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ /
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyG_57 //
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati /
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam // MvyG_58 //
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam /
taṃ cāpi dharmaṃ saṃśrutya pratipatsyanti śāsane // MvyG_59 //
udyāne puṣpasaṃcchanne sannipāto bhaviṣyati /
pūrṇaṃ ca yojanaśataṃ parṣat tasya bhaviṣyati // MvyG_60 //
śrutvā narapati rājā śaṅkho nāma mahāyaśāḥ /
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ niṣkramiṣyati // MvyG_61 //
aśītibhiś caturbhiś ca sahasraiḥ parivāritaḥ /
narādhipo viniṣkramya pravrajyām upayāsyati // MvyG_62 //
anenaiva pramāṇena mānavānāṃ puraskṛtaḥ /
maitreyasya pitā tatra pravrajyām niṣkramiṣyati // MvyG_63 //
tato gṛhapatis tatra sudhano nāma viśrutaḥ /
pravrajiṣyati śuddhātmā maitreyasyānuśasane // MvyG_64 //
strīratnam atha śaṅkhasya viśākhā nāma viśrutā /
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtā /
nārīṇāṃ abhiniṣkramya pravrajyām rocayiṣyati // MvyG_65 //
prāṇinaḥ tatra samaye sahasrāṇi śatāni ca /
pravrajyām upayāsyanti maitreyasyānuśāsane // MvyG_66 //
supuṣpite 'smin udyāne sannipāto bhaviṣyati /
samantato yojanaśataṃ parṣat tasya bhaviṣyati // MvyG_67 //
tataḥ kāruṇikaḥ śāstā maitreyaḥ puruṣottamaḥ /
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati // MvyG_68 //
sarve te śākyasiṃhena guṇiśreṣṭhena trāyinā /
arthato lokanāthena dṛṣṭvā saddharmadhātunā /
ropitā mokṣamārgeṇa vikṣiptā mama śāsane // MvyG_69 //
chattradhvajapatākābhir gandhamālyavilepanaiḥ /
kṛtvā stūpeṣu satkāram āgatā hi mamāntikam // MvyG_70 //
saṅghe dattvā ca dānāni cīvaraṃ pānabhojanam /
vividhaṃ glānabhaiṣajyam āgatā hi mamāntikam // MvyG_71 //
kuṅkumodakasekaṃ ca candanenānulepanam /
dattvā śākyamuneḥ stūpeṣv āgatā hi mamāntikam // MvyG_72 //
śikṣāpadāni cādāya śākyasiṃhasya śāsane /
paripālya yathābhūtam āgatā hi mamāntikam // MvyG_73 //
upoṣadham upoṣyeha āryam aṣṭāṅgikaṃ śubham /
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā /
prātihārikapakṣaṃ cāpy aṣṭāṅgaṃ susamāhitam // MvyG_74 //
śīlāni ca samādāya saṃprāptāni ca śāsanam /
buddhaṃ dharmaṃ ca saṅghaṃ ca sattvās te śāsanaṃ gatāḥ /
kṛtvā ca kuśalaṃ karma macchāsanam upāgatāḥ // MvyG_75 //
tenaite preṣitāḥ sattvāḥ pratīṣṭāś ca mayāpy amī /
gaṇiśreṣṭheṇa muninā parītā bhūrimedhasā // MvyG_76 //
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati /
śrutvā ca te tato dharmaṃ prāpsyanti padam uttamam // MvyG_77 //
prātihāryatrayeṇāsau śrāvakān vinayiṣyati /
sarve te asravās tatra kṣipayiṣyanti suratāḥ // MvyG_78 //
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇāḥ ṣaṇnavatikoṭyaḥ śrāvakāṇāṃ bhavacchidām // MvyG_79 //
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇāś caturnavatiḥ koṭyaḥ śāntānāṃ bhūrimedhasām // MvyG_80 //
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇā dvāviṃśatiḥ koṭyaḥ śāntānāṃ śāntacetasām // MvyG_81 //
dharmacakraṃ pravartyātha vinīya suramānuṣān /
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati // MvyG_82 //
tataḥ praviśatas tasyāṃ ramyāṃ ketumatīṃ purīm /
māndārakāṇi puṣpāni patiṣyanti purottame /
devatāḥ prakariṣyanti tasmin puragate munau // MvyG_83 //
catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ /
brahmā devagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati // MvyG_84 //
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam /
aguruṃ candanaṃ cāpi divyaṃ mālyaṃ patiṣyati // MvyG_85 //
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ /
taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyG_86 //
divyaś ca tūryanirghoṣo divyaṃ mālyaṃ patiṣyati /
devatā prakariṣyanti tasmin puragate munau // MvyG_87 //
ye tu ketumatīṃ ke cid vāsayiṣyanti mānuṣāḥ /
te pi taṃ pūjayiṣyanti praviśantaṃ purottamam // MvyG_88 //
pathi bhūmyāstaraṃ tatra mṛdutūlapicopamam /
vicitraṃ ca śubhaṃ mālyaṃ vikiriṣyanti te tadā // MvyG_89 //
chattradhvajapatākābhir arcayiṣyanti mānuṣāḥ /
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ // MvyG_90 //
taṃ ca śakraḥ sahasrākṣo devarājaḥ śacīpatiḥ /
prahṛṣṭaḥ prāñjalirbhūtvā maitreyaṃ stoṣyate jinam // MvyG_91 //
namas te puruṣājanya namas te puruṣottama /
anukampasva janatāṃ bhagavann agrapudgala // MvyG_92 //
maharddhiko devaputras tasya māro bhaviṣyati /
sa cāpi prāñjalirbhūtvā stoṣyate lokanāyakam // MvyG_93 //
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ /
pravekṣyate ca maitreyo lokanātho vināyakaḥ // MvyG_94 //
brāhmaṇaparivāreṇa brahmā cāpi girāsphuṭam /
kathayiṣyati saddharmaṃ brahmaṃ ghoṣam udīrayan // MvyG_95 //
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati /
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyG_96 //
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ /
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyG_97 //
te vai nūnaṃ bhaviṣyanti cyānaghāś (?) chinnasaṃcayāḥ /
utkṣiptaparikhāḥ dhīrā anādānā nirutsakāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyG_98 //
te 'pi nūnaṃ bhaviṣyanti amamā aparigrahāḥ /
ajātarūparajatā aniketā asaṃstavāḥ /
brahmacaryaṃ cariṣyanti ye maitreyānuśasane // MvyG_99 //
te vai pānaṃ gamiṣyanti chitvā jālam eva bhujāt /
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyG_100 //
ṣaṣṭiṃ varṣasahasrāṇi maitreyo dvipadottamaḥ /
deśayiṣyati saddharmaṃ śāstā lokānukampayā // MvyG_101 //
śatāni ca sahasrāṇi prāṇinaṃ sa vināyakaḥ /
vinīya dharmakāyena tato nirvāṇam eṣyati // MvyG_102 //
tasmiṃś ca nirvṛte dhīre maitreye dvipadottame /
daśavarṣasahasrāṇi saddharmaḥ sthāsyati kṣitau // MvyG_103 //
prasādayati cittāni tasmāc chākyamunau jine /
tato dṛkṣatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyG_104 //
tasmād dharme ca buddhe ca saṅghe cāpi gaṇottame /
prasādayati cittāni bhaviṣyati maharddhikam // MvyG_105 //
taṃ tādṛśaṃ kāruṇikaṃ maitreyaṃ dvipadottamam /
ārādhayitvā kālena tato nirvāṇam eṣyatha // MvyG_106 //
idam āścaryakaṃ śrutvā dṛṣṭvā ca vibhavānalpikām /
ko vidvān na prasīdeta api kṛṣṇāsu jātiṣu // MvyG_107 //
tasmād ihātmakāmena māhātmyam abhikāṅkṣatāḥ /
saddharmo gurukartavyaḥ smaratā buddhaśāsanam // MvyG_108 //

Maitreyavyākaraṇaṃ samāptam //


_____________________________________________________________________________


2. Calcutta Manuscript (incomplete), ed. Lévi

Sylvain Lévi, "Maitreya le consolateur", Études d'orientalisme publiées par le Musée Guimet a la mémoire de Raymonde Linossier, Paris 1932, pp. 384-389

The first two folios of the Skt. text containing verses 1-25ab are missing.
All the sandhis are standardized.

elāpattraś ca gāndhāre śaṅkho vārāṇasīpure // MvyC_25 //
caturbhir ebhir nidhibhiḥ sa rājā susamanvitaḥ /
bhaviṣyati mahāvīraś śatapuṇyabaloditaḥ // MvyC_26 //
brāhmaṇas tasya rājñaś ca subrāhmaṇaḥ purohitaḥ /
bahuśrutaś caturvedas tasyopadhyāyo bhaviṣyati // MvyC_27 //
adhyāpako mantradharaḥ smṛtimān vedapāragaḥ /
kaiṭābhe sa nirghaṇṭe ca padavyākaraṇe tathā // MvyC_28 //
tadā brahmāvatī nāma tasya bhāryā bhaviṣyati /
darśanīyā prāsādikā abhirūpā yaśasvinī // MvyC_29 //
tuṣitebhyaś cyavitvā tu maitreyo hy agrapudgalaḥ /
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahīṣyati // MvyC_30 //
daśa māsāṃś ca nikhilān dhārayitvā mahādyutiḥ /
supuṣpite ca udyāne gatvā maitreyamātarā // MvyC_31 //
na niṣaṇṇā na suptāsau sthitā sā dharmacāriṇī /
drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyC_32 //
niṣkramiṣyati pārśvena dakṣiṇena narottamaḥ /
abhrakūṭād yathā sūryo nirgataś ca prabhāsate // MvyC_33 //
alipto garbhapaṅkena padmaṃ caiva yathāmbhasā /
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyC_34 //
atha prītas sahasrākṣo devarājaś śacīpatiḥ /
grahīṣyati kumāraṃ taṃ jāyamānaṃ narottamam // MvyC_35 //
śriyā jvalantaṃ maitreyaṃ dvātriṃśadvaralakṣaṇam /
muñca muñca sahasrākṣa jātamātro vadiṣyati // MvyC_36 //
padāni jātamātras tu saptāsau prakramiṣyati /
pade pade nidhanaṃ ca padmaṃ padmaṃ bhaviṣyati // MvyC_37 //
diśaś catasraś codvīkṣya vācaṃ pravyāhariṣyati /
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ // MvyC_38 //
na punar āgamiṣyāmi nirvāsyāmi nirāśravaḥ /
śītoṣṇavāridhārābhis snāpayiṣyanti pannagāḥ // MvyC_39 //
divyāmbarāṇi puṣpāṇi patiṣyanti nabhastalāt /
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani // MvyC_40 //
hṛṣṭaś caiva sahasrākṣo devarājo śacīpatiḥ /
grahīṣyati taṃ kumāraṃ dvātriṃśadvaralakṣaṇam /
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati // MvyC_41 //
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām /
ārūḍhā putrasahitā vahiṣyate ca devavat // MvyC_42 //
tatas tūryasahasreṣu vādyamāneṣu tatpuram /
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyC_43 //
tasmiṃś ca divase bhāryā gurviṇyaḥ prasaviṣyanti /
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā // MvyC_44 //
dṛṣṭvā ca putraṃ subrahmā dvātriṃśadvaralakṣaṇam /
pratyavekṣya ca mantreṣu tataḥ prīto bhaviṣyati // MvyC_45 //
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate /
narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyC_46 //
sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ /
cintayiṣyati dharmātmā duḥkhitāh khalv imāḥ prajāḥ // MvyC_47 //
brahmasvaro mahāghoṣo hemavarṇo mahādyutiḥ /
viśālavakṣāḥ pīnāṅgaḥ padmapattranibhekṣaṇaḥ // MvyC_48 //
samucchrayeṇa hastāśītis tasya kāyo bhaviṣyati /
vistāraṃ viṃśahastāni tato 'rdham mukhamaṇḍalam // MvyC_49 //
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ /
māṇavānāṃ ca maitreyo maṃtrān adhyāpayiṣyati // MvyC_50 //
tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati /
ṣoḍaśavyāmavistāram ūrdhvaṃ vyāmasahasrakam // MvyC_51 //
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam /
pradāsyati dvijātibhyo yajñaṃ kṛtvā purassaram /
saptaratnamayaṃ yūpaṃ brāhmaṇebhyaḥ pradāsyati // MvyC_52 //
taṃ ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam /
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt // MvyC_53 //
tasya yūpasya maitreyo dṛṣṭvā cainām anityatām /
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyC_54 //
yatrāhaṃ pravrajitveha spṛśeyam amṛtaṃ padam /
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyC_55 //
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ /
niṣkramiṣyati maitreyaḥ pravrajyām agrapudgalaḥ // MvyC_56 //
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati /
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ samudgatāḥ /
ṣaṭkrośaviṭapāṇy asya vivṛtāni samantataḥ // MvyC_57 //
tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ /
anuttarāṃ ca saṃbodhiṃ prāpsyati nātra saṃśayaḥ // MvyC_58 //
aṣṭāṅgopetayā vācā tataḥ sa munisattamaḥ /
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyC_59 //
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam /
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // MvyC_60 //
prasannān janatāṃ dṛṣṭvā satyāni kathayiṣyati /
taṃ cāsya dharmaṃ saṃśrutya pratipadyanti śāsane // MvyC_61 //
supuṣpite ca udyāne sannipāto bhaviṣyati /
pūrṇaṃ ca yojanaṃ śataṃ parṣat tasya bhaviṣyati // MvyC_62 //
tataḥ śrutvā narapatiḥ śaṅkho rājā mahāyaśāḥ /
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ rocayiṣyati // MvyC_63 //
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ /
narādhipo viniṣkramya pravrajyām upayāsyati // MvyC_64 //
tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ /
maitreyasya pitā caiva pravrajyām upayāsyati // MvyC_65 //
tato gṛhapatiḥ x x sudhano nāma viśrutaḥ /
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ // MvyC_66 //
strīratnam atha śaṅkhasya viśākhā nāma viśrutā /
aśītibhiś caturbhiś ca sahasraiḥ sā puraskṛtā /
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati // MvyC_67 //
prāṇināṃ tatra samaye sahasrāṇi śatāni ca /
pravrajyām upayāsyanti maitreyasyānuśāsane // MvyC_68 //
tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ /
samitiṃ vyavalokyātha idam arthaṃ pravakṣyati // MvyC_69 //
sarve te śākyamuninā muniśreṣṭhena tāyinā /
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā /
ropitā mokṣamārgaṇe vikṣiptā mama śāsane // MvyC_70 //
chattradhvajapatākābhir gandhamālyānulepanaiḥ /
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane // MvyC_71 //
kuṅkumodakarasena candanenānulepanam /
dattvā śākyamuneḥ stūpe hy āgatā mama śāsane // MvyC_72 //
buddhaṃ dharmaṃ ca saṅghaṃ ca gatvā tu śaraṇaṃ sadā /
kṛtvā tu kuśalaṃ karma āgatā mama śāsane // MvyC_73 //
śikṣāpadāni samādāya x śākyamuniśāsane /
pratipālya yathābhūtaṃ hy āgatā mama śāsane // MvyC_74 //
dattvā saṅghe ca dānāni cīvarapānabhojanam /
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane // MvyC_75 //
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā /
prātihārakapakṣaṃ ca aṣṭāṅgaṃ susamāhitam /
upavāsam upoṣitvā hy āgatā mama śāsane // MvyC_76 //
prātihāryatrayeṇāsau śrāvakān vedayiṣyati /
sarve te hy asravān dharmān kṣapayiṣyanti x x x // MvyC_77 //
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇāḥ ṣaṇnavatiḥ koṭyaḥ śrāvakāṇāṃ bhavacchidām // MvyC_78 //
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇāś caturnavatiḥ koṭyo muktānāṃ kleśabandhanāt // MvyC_79 //
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇā dvānavatiḥ koṭyo muktānāṃ śāntacetasām // MvyC_80 //
dharmacakraṃ pravartyātha vinīya suramānuṣān /
sārdhaṃ śrāvakasaṅghena pure piṇḍaṃ cariṣyati // MvyC_81 //
tataḥ praviśatas tasya ramyāṃ ketumatīpurīm /
māndāravāṇi puṣpāni patiṣyanti narottame /
devatāḥ prakariṣyanti tasmin puragate munau // MvyC_82 //
catvāraś ca mahārājāḥ śakraś ca tridaśādhipaḥ /
brahmadevagaṇaiḥ sārdhaṃ pūjāṃ tasya kariṣyati // MvyC_83 //
utpalakumudapadma- puṇḍarīkasugandhikam /
aguruṃ candanaṃ caiva divyamālās tathaiva ca // MvyC_84 //
cailakṣepaṃ kariṣyanti devaputrā maharddhikāḥ /
taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyC_85 //
pathi bhūmiḥ sthitā tatra mṛdutūlapicūpamā /
vicitraṃ ca śrutaṃ mālyaṃ vistariṣyanti te pathi // MvyC_86 //
chattradhvajapatākāni gandhamālyānulepanaiḥ /
śrutaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ /
śāstuḥ pūjāṃ kariṣyanti devaputrā maharddhikāḥ // MvyC_87 //
sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ /
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyC_88 //
namas te puruṣājanya namas te puruṣottama /
anukampasva janatāṃ bhagavann agrapudgala // MvyC_89 //
maharddhiko devaputras tasya māro bhaviṣyati /
sa caiva prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyC_90 //
brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ /
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan // MvyC_91 //
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati /
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyC_92 //
hṛṣṭā devā manuṣyāś ca gandharvā yakṣarākṣasāḥ /
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyC_93 //
te ca nūnaṃ bhaviṣyanti akhilāś chinnasaṃcayāḥ /
chinnasrotā anādīnā uttīrnābhavasāgarāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_94 //
te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ /
ajātarūparajatā aniketā asaṃstavāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_95 //
te vai nūnaṃ bhaviṣyanti chinnajālaviśaktikāḥ /
dhyānāni copasaṃpadya prītisaukhyasamanvitāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyC_96 //
ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ /
deśayiṣyati saddharmaṃ sarvabhūtānukampakam // MvyC_97 //
śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ /
vinayitvā ca saddharmaṃ tato nirvāṇam eṣyati // MvyC_98 //
parinirvṛtasya x x tasyaiva x mahāmuneḥ /
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā // MvyC_99 //
prasādayitvā cittāni tasmin śākyamunau jine /
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyC_100 //
idam āścaryakaṃ śrutvā imām ṛddhim anuttamām /
ko vidvān na prasīdeta atikṛṣṇābhijātikaḥ // MvyC_101 //
tasmād ihātmakāmena māhātmyam abhikāṅkṣiṇā /
saddharmo gurukartavyaḥ smaratā buddhaśāsanam // MvyC_102 //

Maitreyavyākaraṇaṃ samāptam // ye dharmā (etc.) // cīnadeśīvinirgataḥ bhikṣu puṇyakīrtir yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgamaṃ krtvā sakalasattvarāśer anuttarajñānaphalāptaya iti // śrīmad gopāladevarājyasaṃvat 57 phālguna dine 9 Ghosalīgrāme likhati / oṃ hārītī mahāyakṣiṇī hara hara mama sarvapāpāni svāhā //


_____________________________________________________________________________



3. Kathmandu Manuscript (complete), ed. Ishigami

Ishigami, Zenno (1989), "Nepāru bon 'Maitreyavyākaraṇa'," Fujita Kḥtatsu Hakushi Kanreki Kinen Ronbunshū: Indotetsugaku to Bukkyḥ, Kyoto, 295-310.
To facilitate searching, sandhis are standardized, misprints removed, some mistakes corrected.

Oṃ namo maitreyanāthāya //

evaṃ mayā śrutam ekasmiṃ samaye bhagavān rājagṛhe viharati sma / veṇuvane kalandakanivāse mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ //

atha khalv āyuṣmāñ

chāriputra mahāprajño dharmasenāpatir vibhuḥ /
lokasya anukampārthaṃ śāstāraṃ paripṛcchati // MvyK_1 //
yo 'sāv anāgato buddho nirdiṣṭo lokanāyakaḥ /
maitreya iti nāmnā 'sau sūtrapūrvāparāntike // MvyK_2 //
tasyāhaṃ vistarañ caivaṃ śrotum icchāmi nāyaka /
ṛddhiñ cāsyānubhāvañ ca tan me brūhi narottama // MvyK_3 //
athainam avadac chāstā vyākariṣyāmy ahaṃ tava /
vistaran tasya buddhasya maitreyasya śṛṇohi me // MvyK_4 //
udadhis tena kālena dvātriṃśatśatayojanaḥ /
śoṣam āyāsyate yasmāc cakravartī yathā hy asau // MvyK_5 //
daśayojanasāhasrā jambudvīpo bhavaiṣyati /
ālayaḥ sarvabhūtānāṃ vistareṇa samantataḥ // MvyK_6 //
ṛddhisphītā janapadā adaṇḍā anupadravāḥ /
tatra kāle bhaviṣyanti narās te śubhakarminaḥ // MvyK_7 //
akaṇṭakā vasumatī samāharitaśādvalā /
unnamantī namantī ca mṛdutūlapicūpamā // MvyK_8 //
akṛṣṭotpadyate śāli- madhunāś ca sugandhi ca /
cailavṛkṣā bhaviṣyanti nānāraṅgopaśobhitāḥ // MvyK_9 //
puṣpapatraphalotpatā vṛkṣāś ca krośam ucchritāḥ /
aśītivarṣasahasrāṇi āyus teṣāṃ bhaviṣyati // MvyK_10 //
nirāmayāś ca te satvā vītaśokā mahotsavāḥ /
varṇavanto mahāśakhyā mahānāgabalāc citāḥ // MvyK_11 //
trayā rogā bhaviṣyanti icchā anaśanaṃ jarā /
pañcavarṣaśatā kanyā svāminam varayiṣyati // MvyK_12 //
tadā ketumatī nāma rājadhānī bhaviṣyati /
āvāsaḥ śuddhasatvānāṃ prāṇināṃ śubhakarmiṇam // MvyK_13 //
yojanadvādaśāyāmaṃ saptayojanavistaram /
nagaraṃ kṛtapuṇyānāṃ bhaviṣyati manoramam // MvyK_14 //
saptaratnamayāś caiva prakārāḥ krośam uccitāḥ /
iṣṭakā dvārakhaṇḍānāṃ nānāratnavibhūṣitāḥ // MvyK_15 //
pariṣāś ca bhaviṣyanti ratna iṣṭakasaṃcitāḥ /
padmotpalasamān kīrṇāś cakravākopaśobhitāḥ // MvyK_16 //
samantataḥ parivṛtāḥ saptabhis talāpaṅktibhiḥ /
catūratnamayās tālāḥ kiṃkiṇī jālaśobhitāḥ // MvyK_17 //
vāteneritatālebhyas tadā śruti manoharāḥ /
bhaviṣyanti śubhā śabdā tūryās pañcāṅgikā iva // MvyK_18 //
ye ca tasmin pure martyāḥ krīḍāratisukhānvitāḥ /
tenaiva tālaśabdena krīḍiṣyanti pramoditāḥ // MvyK_19 //
puṣkariṇo bhaviṣyanti kumudotpalasaṃcetāḥ /
udyānavanasaṃpannaṃ bhaviṣyati ca tat puram // MvyK_20 //
bhaviṣyati tadā rājā śamkho nāma mahādyutiḥ /
mahābalacakravartī caturdvīpeśvaraḥ prabhuḥ // MvyK_21 //
caturaṅgabalopetaḥ saptaratnasamanvitaḥ /
pūrṇasahasraputrāṇāṃ tasya rājño bhaviṣyati // MvyK_22 //
imāṃ samudraparyantām adaṇḍena vasundharām /
pālayiṣyati dharmeṇa samena sa narādhipaḥ // MvyK_23 //
mahānidhānāś catvāro nayutaśatalakṣitāḥ /
bhaviṣyanti tadā tasya rājñaḥ śaṃkhasya bhūpateḥ // MvyK_24 //
piṅgalaś ca kaliṅgeṣu mithilāyām ca pāṇḍukaḥ /
elāpatraś ca gāndhāre śaṃkho vārāṇasīpure // MvyK_25 //
caturbhir ebhir nidhibhiḥ sa rājā susamanvitaḥ /
bhaviṣyati mahāvīraḥ śatapuṇyaphalārpitaḥ // MvyK_26 //
brāhmaṇas tasya rājño 'tha subrahmā nāmnā purohitaḥ /
bahuśrutaś caturvedī upadhyāyo bhaviṣyati // MvyK_27 //
adhyāpako mantradharaḥ smṛtivān vedapāragaḥ /
kaiṭābhe ca sa nirghaṇṭe padavyākaraṇe tathā // MvyK_28 //
tasya brahmavatī nāma tadā bhāryā bhaviṣyati /
darśanīyā prāsādikā abhirūpā yaśasvinī // MvyK_29 //
tuṣitebhyas tataś cyutvā maitreyo hy agrapudgalaḥ /
tasyāḥ kukṣau sa niyataṃ pratisandhiṃ grahiṣyati // MvyK_30 //
daśa māsāṃś ca nikhilān dhārayitvā mahādyutim /
supuṣpite ca udyāne gatvā maitreyamātaraḥ // MvyK_31 //
na niṣaṇṇā nipannā vā sthitā sā brahmacāriṇī /
drumasya śākhām ālambya maitreyaṃ janayiṣyati // MvyK_32 //
niṣkramiṣyati pārśvena dakṣiṇāṅge narottamaḥ /
abhrakūṭād yathā sūryo nirgataś ca prabhāyate // MvyK_33 //
kariṣyate samālokaṃ sanarāmaravanditaḥ /
alipto garbhapaṅkena padmaṃ caiva yathāmbhuvā /
traidhātukam idaṃ sarvaṃ prabhayā pūrayiṣyati // MvyK_34 //
pade pade nidhānaṃ ca padmaṃ padmaṃ bhaviṣyati /
diśaś catasro udvīkṣya vācaṃ pravyāhariṣyati /
iyaṃ me paścimā jātir nāsti bhūyaḥ punarbhavaḥ // MvyK_35 //
na punar āgamiṣyāmi nirvāsyāmi nirāśravaḥ /
śītoṣṇavāridhārābhiḥ snāpayiṣyanti punnagāḥ // MvyK_36 //
divyāsurāṇi puṣpāṇi patiṣyanti nabhastalāt /
śvetaṃ tasya surāś chattraṃ dhārayiṣyanti mūrdhani // MvyK_37 //
hṛṣṭaś caiva sahasrākṣo devarājaḥ śacīpatiḥ /
pragrahīṣyati kumāraṃ taṃ dvātriṃśalakṣṇānvitam /
śriyā jvalantaṃ maitreyaṃ mātur haste pradāsyati // MvyK_38 //
manoramāṃ ca śivikāṃ nānāratnavibhuṣitām /
ārūḍhāṃ putrasahitāṃ vahiṣyanti ca devatāḥ // MvyK_39 //
tatas tūryasahasreṣu vādyamāneṣu tatpuram /
praviṣṭamātre maitreye puṣpavarṣaṃ patiṣyati // MvyK_40 //
tasmiṃś ca divase nāryo gurviṇyaḥ prasaviṣyanti /
sarvās tā janayiṣyanti putrān kṣemeṇa svastinā // MvyK_41 //
dṛṣṭvaivaṃ putraṃ subrahmā dvātriṃśadvaralakṣaṇam /
pratyavekṣya sumantreṇa tataḥ prīto bhaviṣyati // MvyK_42 //
gatidvayaṃ kumārasya yathā mantreṣu dṛśyate /
narādhipaś cakravartī buddho vā dvīpadottamaḥ // MvyK_43 //
sa ca yauvanasaṃprāpto maitreyo hy agrapudgalaḥ /
cintayiṣyati dharmātmā duḥkhitā khalv iyaṃ prajā // MvyK_44 //
brahmasvaro mahāvego hemavarṇo mahādyutiḥ /
viśālacakṣuḥ pīnāṅgaḥ padmapattranibhedekṣaṇaḥ // MvyK_45 //
ucchrayeṇa hastāśītiḥ kāyas tasya bhaviṣyati /
vistāraṃ viṃśatir hastā tato 'rdham mukhamaṇḍalam // MvyK_46 //
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ /
māṇavānāṃ sa maitreyo mantrān adhyāpayiṣyati // MvyK_47 //
tataḥ śaṅkho mahārājo yūpam ucchrāpayiṣyati /
ṣoḍaśavyāmavistāram ūrdhvavyāmasahasrakam // MvyK_48 //
sa taṃ yūpaṃ narapatir nānāratnavibhūṣitam /
saptaratnasamākīrṇaṃ brāhmaṇebhyaḥ pradāsyati // MvyK_49 //
tac ca ratnamayaṃ yūpaṃ dattamātraṃ manoramam /
brāhmaṇānāṃ sahasrāṇi vikariṣyanti tatkṣaṇāt // MvyK_50 //
tasya yūpasya maitreyo dṛṣṭvā cainām anityatām /
kṛtsnaṃ vicintya saṃsāraṃ pravrajyāṃ rocayiṣyati // MvyK_51 //
yatv ahaṃ pravrajitveha spṛśeyam amṛtaṃ padam /
vimocayeyaṃ janatāṃ vyādhimṛtyujarābhayāt // MvyK_52 //
aśītibhiś caturbhiś ca sahasraiḥ saṃpuraskṛtaḥ /
niḥkramiṣyati maitreyaḥ pravrajyārtham agrapudgalaḥ // MvyK_53 //
nāgavṛkṣas tadā tasya bodhivṛkṣo bhaviṣyati /
pañcāśadyojanās tasya ūrdhvaṃ śākhāḥ bhaviṣyanti /
ṣaṭkrośaviṭapādyāni vidhūtāni samantataḥ // MvyK_54 //
tasya mūle niṣaṇṇo 'sau maitreyo dvipadottamaḥ /
anuttarāṃ ca saṃbodhiṃ prāpsyate nātra saṃśayaḥ // MvyK_55 //
aṣṭāṅgopetayā vācā tataḥ sa puruṣottamaḥ /
deśayiṣyati saddharmaṃ sarvaduḥkhāpahaṃ śivam // MvyK_56 //
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam /
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam // MvyK_57 //
prasannāṃ janatāṃ dṛṣṭvā satyāni kathayiṣyati /
tathāsya dharmaṃ saṃśrutvā pratipadyanti śāsane // MvyK_58 //
supuṣpite ca udyāne sannipāto bhaviṣyati /
saṃpūrṇaṃ yojanaśataṃ parṣat tasya bhaviṣyati // MvyK_59 //
tataḥ śrutvā narapatiḥ śaṃkho nāma mahāyaśāḥ /
dattvā dānam asaṃkhyeyaṃ pravrajyāṃ rocayiṣyati // MvyK_60 //
aśītibhiś caturbhiś ca sahasraiḥ sa puraskṛtaḥ /
narādhipo 'pi niṣkramya pravrajyām upayāsyati // MvyK_61 //
tenaiva ca pramāṇena mānavānāṃ puraskṛtaḥ /
maitreyasya pitā caiva pravrajyām upayāsyati // MvyK_62 //
tato gṛhapatis tatra sudhano nāma viśrutaḥ /
pravrajiṣyati dharmātmā sahasraiḥ parivāritaḥ // MvyK_63 //
strīratnam atha śaṃkhasya viśākhā nāma viśrutā /
aśītibhiś caturbhiś ca sahasraiḥ sā puraskṛtā /
nārīṇāṃ saha niṣkramya pravrajyām upayāsyati // MvyK_64 //
prāṇināṃ tatra samaye sahasrāṇi śatāni ca /
pravrajyām upayāsyanti maitreyasyānuśāsane // MvyK_65 //
tataḥ kāruṇikaḥ śāstā maitreyo dvipadottamaḥ /
samitiṃ vyavalokyātha idam arthaṃ pravakṣyate // MvyK_66 //
sarve te śākyamuninā muniśreṣṭhena tāyinā /
arthato lokanāthena dṛṣṭāḥ saddharmadhātunā /
āropitā mokṣamārge nikṣiptā mama śāsane // MvyK_67 //
chatradhvajapatākābhir gandhamālyānulepanaiḥ /
kṛtvā śākyamuneḥ pūjāṃ hy āgatā mama śāsane // MvyK_68 //
kuṃkumodakasekena candanenānulepanam /
dattvā śākyamuneḥ stūpe hy āgatā mama śāsane // MvyK_69 //
buddhaṃ dharmaṃ ca saṃghaṃ ca gatvā tu śaraṇaṃ sadā /
kṛtvā tu kuśalaṃ karma hy āgatā mama śāsane // MvyK_70 //
śikṣāpadān samādāya śākyasiṃhasya śāsane /
pratipādya yathābhūtaṃ hy āgatā mama śāsane // MvyK_71 //
dattvā saṃghe ca dānāni cīvaraṃ pānabhojanam /
vicitraṃ glānabhaiṣajyaṃ hy āgatā mama śāsane // MvyK_72 //
caturdaśīṃ pañcadaśīṃ pakṣasyehāṣṭamīṃ tathā /
prātihārakapakṣaṃ ca aṣṭāṅgaṃ susamāhitaḥ /
upavāsam upoṣyeha hy āgatā mama śāsane // MvyK_73 //
prātihāryatrayeṇāsau śrāvakān vinayiṣyati /
sarve te sāsravān dharmān kṣayayiṣyanti suratāḥ // MvyK_74 //
prathamaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇāḥ ṣaṇnavati koṭyaḥ śrāvakāṇāṃ bhaviṣyati // MvyK_75 //
dvitīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇāś caturnavati koṭyaḥ kleśamuktā kṣaṇāṭ // MvyK_76 //
tṛtīyaḥ sannipāto 'sya śrāvakāṇāṃ bhaviṣyati /
pūrṇā dvānavati koṭyo muktānāṃ śāntacetasām // MvyK_77 //
dharmacakraṃ pravartyātha vinīya suramānuṣān /
sārdhaṃ śrāvakasaṃghena pure piṇḍaṃ cariṣyati // MvyK_78 //
tataḥ praveśatas tasya ramyāṃ ketumatīpurīm /
māndāravāṇi puṣpāni patiṣyanti purottame /
devatāḥ prakramiṣyanti tasmin pure gate munau // MvyK_79 //
catvāraś ca mahārājānaḥ śakraś ca tridaśādhipaḥ /
brahma devagaṇaiḥ sārdhaṃ pūjāṃ tasya vidhāsyati // MvyK_80 //
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sugandhikam /
aguruṃ candanaṃ caiva divyamālyaṃ tathaiva ca // MvyK_81 //
cailakṣepaṃ vidhāsyanti devaputrā maharddhikāḥ /
taṃ lokanātham udvīkṣya praviśantaṃ purottamam // MvyK_82 //
pathi tatra sthitā bhūmir mṛdus tūlapicūpamā /
vicitraṃ ca tato mālyaṃ vikariṣyanti te pathi // MvyK_83 //
chattradhvajapatākābhir gandhamālyānulepanaiḥ /
śubhaiś ca tūryanirghoṣaiḥ prasannamanaso narāḥ /
śāstuḥ pūjāṃ kariṣyanti devaputrā maharddhikāḥ // MvyK_84 //
sa ca śakraḥ sahasrākṣo devarājo mahādyutiḥ /
prahṛṣṭaḥ prāñjaliṃ kṛtvā stoṣyate lokanāyakam // MvyK_85 //
namas te puruṣasiṃha namas te puruṣottama /
anukampasva janatāṃ bhagavann agrapudgala // MvyK_86 //
maharddhiko devaputras tasya māro bhaviṣyati /
sa caiva prāñjaliṃ bhūtvā stoṣyate lokanāyakam // MvyK_87 //
śuddhāvāsasahasraiś ca bahubhiḥ parivāritaḥ /
pravekṣate ketumatīṃ maitreyo lokanandanaḥ // MvyK_88 //
brāhmaṇaparivāreṇa brahmā caiva puraskṛtaḥ /
kathayiṣyati saddharmaṃ brahmaghoṣam udīrayan // MvyK_89 //
ākīrṇā pṛthivī sarvā arhadbhiś ca bhaviṣyati /
kṣīṇāsravair vāntadoṣaiḥ prahīṇabhavabandhanaiḥ // MvyK_90 //
hṛṣṭā devamanuṣyāś ca gandharvā yakṣarākṣasāḥ /
śāstuḥ pūjāṃ kariṣyanti nāgāś cāpi maharddhikāḥ // MvyK_91 //
te vai nūnaṃ bhaviṣyanti akhilāś chinnasaṃśayāḥ /
chinnasrotā anādātā uttīrnā bhavasāgarāt /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_92 //
te vai nūnaṃ bhaviṣyanti amamā aparigrahāḥ /
ajātarūparajatā aniketā asaṃbhavāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_93 //
te vai nūnaṃ bhaviṣyanti chinnajālam aśaktikāḥ /
dhyānāny upasaṃpādya prītisaukhyasamanvitāḥ /
brahmacaryaṃ cariṣyanti maitreyasyānuśasane // MvyK_94 //
ṣaṣṭivarṣasahasrāṇi maitreyo dvipadottamaḥ /
deśayiṣyati saddharmaṃ sarvabhūtānukampakaḥ // MvyK_95 //
śatalakṣasahasrāṇi prāṇinaṃ sa vināyakaḥ /
vinayitvā ca saddharme tato nirvāṇam eṣyati // MvyK_96 //
parinirvṛtasya tasyaiva maitreyasya mahāmuneḥ /
daśavarṣasahasrāṇi saddharmaḥ sthāsyate tadā // MvyK_97 //
prasādayiṣyatha cittāni tasmiṃ śākyamunau jine /
tato drakṣyatha maitreyaṃ saṃbuddhaṃ dvipadottamam // MvyK_98 //
idam āścaryakaṃ śrutvā imām ṛddhim anuttamām /
ko vidvān na prasīdeta api kṛṣṇābhijātikaḥ // MvyK_99 //
tasmād ihātmakāmena māhātmyam abhikāṃkṣatā /
saddharmo gurukartavyaḥ smaratāṃ buddhaśāsanam // MvyK_100 //

iti maitreyavyākaraṇaṃ nāma mahāyānasūtraṃ samāptam |
ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||
śubham astu ||
abdeglāvagnidvirade śita māghe guhānane |
pūṣāyāṃ pūṣṇadivase sarvvānanda samāpta kṛt ||