Maitreyavyakarana
Based on:
1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG
2. Calcutta Manuscript (incomplete), ed. Lévi = MvyC
3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK

Data entry by Jens-Uwe Hartmann, München


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






_____________________________________________________________________________



akaṇṭakā vasumatī MvyK_8a
akṛṣṭotpadyate śāli- MvyK_9a
akhilāś chinnasaṃcayāḥ MvyC_94b
akhilāś chinnasaṃśayāḥ MvyK_92b
aguruṃ candanaṃ cāpi MvyG_85c
aguruṃ candanaṃ caiva MvyC_84c
aguruṃ candanaṃ caiva MvyK_81c
ajātarūparajatā MvyG_99c
ajātarūparajatā MvyC_95c
ajātarūparajatā MvyK_93c
atikṛṣṇābhijātikaḥ MvyC_101d
atha prītas sahasrākṣo MvyC_35a
atha śaṅkho narapatiḥ MvyG_48a
athainam avadac chāstā MvyK_4a
adaṇḍā anupadravāḥ MvyK_7b
adaṇḍena vasundharām MvyK_23b
adhyāpako mantradharaḥ MvyC_28a
adhyāpako mantradharaḥ MvyK_28a
anādānā nirutsakāḥ MvyG_98d
aniketā asaṃbhavāḥ MvyK_93d
aniketā asaṃstavāḥ MvyG_99d
aniketā asaṃstavāḥ MvyC_95d
anukampasva janatāṃ MvyG_92c
anukampasva janatāṃ MvyC_89c
anukampasva janatāṃ MvyK_86c
anuttarāṃ ca saṃbodhiṃ MvyC_58c
anuttarāṃ ca saṃbodhiṃ MvyK_55c
anuttarāṃ śivāṃ bodhiṃ MvyG_55c
anenaiva pramāṇena MvyG_63a
api kṛṣṇābhijātikaḥ MvyK_99d
api kṛṣṇāsu jātiṣu MvyG_107d
abhirūpā yaśasvinī MvyC_29d
abhirūpā yaśasvinī MvyK_29d
abhrakūṭād yathā sūryo MvyC_33c
abhrakūṭād yathā sūryo MvyK_33c
amamā aparigrahāḥ MvyG_99b
amamā aparigrahāḥ MvyC_95b
amamā aparigrahāḥ MvyK_93b
arcayiṣyanti mānuṣāḥ MvyG_90b
arthato lokanāthena MvyG_69c
arthato lokanāthena MvyC_70c
arthato lokanāthena MvyK_67c
arhadbhiś ca bhaviṣyati MvyG_96b
arhadbhiś ca bhaviṣyati MvyC_92b
arhadbhiś ca bhaviṣyati MvyK_90b
alipto garbhapaṅkena MvyG_33a
alipto garbhapaṅkena MvyC_34a
alipto garbhapaṅkena MvyK_34c
aśītibhiś caturbhiś ca MvyG_47a
aśītibhiś caturbhiś ca MvyG_62a
aśītibhiś caturbhiś ca MvyG_65c
aśītibhiś caturbhiś ca MvyC_50a
aśītibhiś caturbhiś ca MvyC_56a
aśītibhiś caturbhiś ca MvyC_64a
aśītibhiś caturbhiś ca MvyC_67c
aśītibhiś caturbhiś ca MvyK_47a
aśītibhiś caturbhiś ca MvyK_53a
aśītibhiś caturbhiś ca MvyK_61a
aśītibhiś caturbhiś ca MvyK_64c
aśītibhiḥ sahasraiḥ sa MvyG_53a
aśītivarṣasahasrāṇi MvyK_10c
aṣṭāṅgaṃ susamāhitam MvyG_74f
aṣṭāṅgaṃ susamāhitam MvyC_76d
aṣṭāṅgaṃ susamāhitaḥ MvyK_73d
aṣṭāṅgopetayā vācā MvyG_57a
aṣṭāṅgopetayā vācā MvyC_59a
aṣṭāṅgopetayā vācā MvyK_56a
ākīrṇā pṛthivī sarvā MvyG_96a
ākīrṇā pṛthivī sarvā MvyC_92a
ākīrṇā pṛthivī sarvā MvyK_90a
āgatā mama śāsane MvyC_71d
āgatā mama śāsane MvyC_72d
āgatā mama śāsane MvyC_73d
āgatā mama śāsane MvyC_74d
āgatā mama śāsane MvyC_75d
āgatā mama śāsane MvyC_76f
āgatā mama śāsane MvyK_68d
āgatā mama śāsane MvyK_69d
āgatā mama śāsane MvyK_70d
āgatā mama śāsane MvyK_71d
āgatā mama śāsane MvyK_72d
āgatā mama śāsane MvyK_73f
āgatā hi mamāntikam MvyG_70d
āgatā hi mamāntikam MvyG_71d
āgatā hi mamāntikam MvyG_72d
āgatā hi mamāntikam MvyG_73d
āyus teṣāṃ bhaviṣyati MvyK_10d
ārādhayitvā kālena MvyG_106c
ārūḍhā putrasahitā MvyC_42c
ārūḍhāṃ putrasahitāṃ MvyG_40c
ārūḍhāṃ putrasahitāṃ MvyK_39c
āropitā mokṣamārge MvyK_67e
āryam aṣṭāṅgikaṃ śubham MvyG_74b
āryaṃ cāṣṭāṅgikaṃ mārgaṃ MvyG_59a
āryaṃ cāṣṭāṅgikaṃ mārgaṃ MvyC_60c
āryāṣṭāṅgikaṃ mārgaṃ MvyK_57c
ālayaḥ sarvabhūtānāṃ MvyK_6c
āvāsaḥ śuddhasatvānāṃ MvyK_13c
icchā anaśanaṃ jarā MvyK_12b
idam arthaṃ pravakṣyati MvyG_68d
idam arthaṃ pravakṣyati MvyC_69d
idam arthaṃ pravakṣyate MvyK_66d
idam āścaryakaṃ śrutvā MvyG_107a
idam āścaryakaṃ śrutvā MvyC_101a
idam āścaryakaṃ śrutvā MvyK_99a
imām ṛddhim anuttamām MvyC_101b
imām ṛddhim anuttamām MvyK_99b
imāṃ samudraparyantām MvyK_23a
iyaṃ me paścimā jātir MvyG_36c
iyaṃ me paścimā jātir MvyC_38c
iyaṃ me paścimā jātir MvyK_35e
iṣṭakā dvārakhaṇḍānāṃ MvyK_15c
ucchrayeṇa hastāśītiḥ MvyK_46a
utkṣiptaparikhāḥ dhīrā MvyG_98c
uttīrnā bhavasāgarāt MvyK_92d
uttīrnābhavasāgarāḥ MvyC_94d
utpalakumudapadma- MvyC_84a
utpalaṃ kumudaṃ padmaṃ MvyG_85a
utpalaṃ kumudaṃ padmaṃ MvyK_81a
udadhis tena kālena MvyK_5a
udyānavanasaṃpannaṃ MvyK_20c
udyāne puṣpasaṃcchanne MvyG_60a
unnamantī namantī ca MvyK_8c
upadhyāyo bhaviṣyati MvyK_27d
upavāsam upoṣitvā hy MvyC_76e
upavāsam upoṣyeha hy MvyK_73e
upoṣadham upoṣyeha MvyG_74a
ūrdhvavyāmasahasrakam MvyK_48d
ūrdhvaṃ vyāmasahasrakam MvyG_48d
ūrdhvaṃ vyāmasahasrakam MvyC_51d
ūrdhvaṃ śākhāḥ bhaviṣyanti MvyK_54d
ūrdhvaṃ śākhāḥ samudgatāḥ MvyC_57d
ṛddhiñ cāsyānubhāvañ ca MvyK_3c
ṛddhisphītā janapadā MvyK_7a
elāpattraś ca gāndhāre MvyC_25a
elāpatraś ca gāndhāre MvyK_25c
x śākyamuniśāsane MvyC_74b
kathayiṣyati saddharmaṃ MvyG_95c
kathayiṣyati saddharmaṃ MvyC_91c
kathayiṣyati saddharmaṃ MvyK_89c
kariṣyate samālokaṃ MvyK_34a
kariṣyāmi vimocanam MvyG_37d
kāyas tasya bhaviṣyati MvyK_46b
kiṃkiṇī jālaśobhitāḥ MvyK_17d
kuṅkumodakarasena MvyC_72a
kuṅkumodakasekaṃ ca MvyG_72a
kumudotpalasaṃcetāḥ MvyK_20b
kuśeśayam ivāmbunā MvyG_33b
kuṃkumodakasekena MvyK_69a
kṛtvā ca kuśalaṃ karma MvyG_75e
kṛtvā tu kuśalaṃ karma MvyC_73c
kṛtvā tu kuśalaṃ karma hy MvyK_70c
kṛtvā śākyamuneḥ pūjāṃ hy MvyC_71c
kṛtvā śākyamuneḥ pūjāṃ hy MvyK_68c
kṛtvā stūpeṣu satkāram MvyG_70c
kṛtsnaṃ vicintya saṃsāraṃ MvyG_51c
kṛtsnaṃ vicintya saṃsāraṃ MvyC_54c
kṛtsnaṃ vicintya saṃsāraṃ MvyK_51c
kaiṭābhe ca sa nirghaṇṭe MvyK_28c
kaiṭābhe sa nirghaṇṭe ca MvyC_28c
ko vidvān na prasīdeta MvyG_107c
ko vidvān na prasīdeta MvyC_101c
ko vidvān na prasīdeta MvyK_99c
krīḍāratisukhānvitāḥ MvyK_19b
krīḍiṣyanti pramoditāḥ MvyK_19d
kleśamuktā kṣaṇāṭ MvyK_76d
kṣapayiṣyanti x x x MvyC_77d
kṣayayiṣyanti suratāḥ MvyK_74d
kṣipayiṣyanti suratāḥ MvyG_78d
kṣīṇāsravair vāntadoṣaiḥ MvyG_96c
kṣīṇāsravair vāntadoṣaiḥ MvyC_92c
kṣīṇāsravair vāntadoṣaiḥ MvyK_90c
kṣemaṃ nirvāṇagāminam MvyG_59b
kṣemaṃ nirvāṇagāminam MvyC_60d
kṣemaṃ nirvāṇagāminam MvyK_57d
gaṇiśreṣṭheṇa muninā MvyG_76c
gatidvayaṃ kumārasya MvyG_43a
gatidvayaṃ kumārasya MvyC_46a
gatidvayaṃ kumārasya MvyK_43a
gatvā tu śaraṇaṃ sadā MvyC_73b
gatvā tu śaraṇaṃ sadā MvyK_70b
gatvā maitreyamātaraḥ MvyK_31d
gatvā maitreyamātarā MvyC_31d
gandhamālyavilepanaiḥ MvyG_70b
gandhamālyānulepanaiḥ MvyC_71b
gandhamālyānulepanaiḥ MvyC_87b
gandhamālyānulepanaiḥ MvyK_68b
gandhamālyānulepanaiḥ MvyK_84b
gandharvā yakṣarākṣasāḥ MvyG_97b
gandharvā yakṣarākṣasāḥ MvyC_93b
gandharvā yakṣarākṣasāḥ MvyK_91b
guṇiśreṣṭhena trāyinā MvyG_69b
gurviṇyaḥ prasaviṣyanti MvyC_44b
gurviṇyaḥ prasaviṣyanti MvyK_41b
grahīṣyati kumāraṃ taṃ MvyC_35c
grahīṣyati taṃ kumāraṃ MvyC_41c
cakravartī yathā hy asau MvyK_5d
cakravākopaśobhitāḥ MvyK_16d
caturaṅgabalopetaḥ MvyK_22a
caturdaśīṃ pañcadaśīṃ MvyG_74c
caturdaśīṃ pañcadaśīṃ MvyC_76a
caturdaśīṃ pañcadaśīṃ MvyK_73a
caturdvīpeśvaraḥ prabhuḥ MvyK_21d
caturbhir ebhir nidhibhiḥ MvyC_26a
caturbhir ebhir nidhibhiḥ MvyK_26a
caturbhiś ca puraskṛtaḥ MvyG_53b
catūratnamayās tālāḥ MvyK_17c
catvāraś ca mahārājānaḥ MvyK_80a
catvāraś ca mahārājāḥ MvyG_84a
catvāraś ca mahārājāḥ MvyC_83a
candanenānulepanam MvyG_72b
candanenānulepanam MvyC_72b
candanenānulepanam MvyK_69b
cintayiṣyati dharmātmā MvyG_44c
cintayiṣyati dharmātmā MvyC_47c
cintayiṣyati dharmātmā MvyK_44c
cīvarapānabhojanam MvyC_75b
cīvaraṃ pānabhojanam MvyG_71b
cīvaraṃ pānabhojanam MvyK_72b
cailakṣepaṃ kariṣyanti MvyG_86a
cailakṣepaṃ kariṣyanti MvyC_85a
cailakṣepaṃ vidhāsyanti MvyK_82a
cailavṛkṣā bhaviṣyanti MvyK_9c
cyānaghāś (?) chinnasaṃcayāḥ MvyG_98b
chattradhvajapatākāni MvyC_87a
chattradhvajapatākābhir MvyG_70a
chattradhvajapatākābhir MvyG_90a
chattradhvajapatākābhir MvyC_71a
chattradhvajapatākābhir MvyK_84a
chatradhvajapatākābhir MvyK_68a
chāriputra mahāprajño MvyK_1a
chitvā jālam eva bhujāt MvyG_100b
chinnajālam aśaktikāḥ MvyK_94b
chinnajālaviśaktikāḥ MvyC_96b
chinnasrotā anādātā MvyK_92c
chinnasrotā anādīnā MvyC_94c
jambudvīpo bhavaiṣyati MvyK_6b
jātamātro vadiṣyati MvyC_36d
jāyamānaṃ grahītā sa MvyG_34c
jāyamānaṃ narottamam MvyC_35d
tac ca ratnamayaṃ yūpaṃ MvyK_50a
tatas tūryasahasreṣu MvyG_41a
tatas tūryasahasreṣu MvyC_43a
tatas tūryasahasreṣu MvyK_40a
tataḥ kāruṇikaḥ śāstā MvyG_68a
tataḥ kāruṇikaḥ śāstā MvyC_69a
tataḥ kāruṇikaḥ śāstā MvyK_66a
tataḥ praviśatas tasya MvyC_82a
tataḥ praviśatas tasyāṃ MvyG_83a
tataḥ praveśatas tasya MvyK_79a
tataḥ prīto bhaviṣyati MvyC_45d
tataḥ prīto bhaviṣyati MvyK_42d
tataḥ śaṅkho mahārājo MvyC_51a
tataḥ śaṅkho mahārājo MvyK_48a
tataḥ śrutvā narapatiḥ MvyC_63a
tataḥ śrutvā narapatiḥ MvyK_60a
tataḥ sa puruṣottamaḥ MvyG_57b
tataḥ sa puruṣottamaḥ MvyK_56b
tataḥ sa munisattamaḥ MvyC_59b
tato gṛhapatis tatra MvyG_64a
tato gṛhapatis tatra MvyK_63a
tato gṛhapatiḥ x x MvyC_66a
tato dṛkṣatha maitreyaṃ MvyG_104c
tato drakṣyatha maitreyaṃ MvyC_100c
tato drakṣyatha maitreyaṃ MvyK_98c
tato nirvāṇam eṣyati MvyG_102d
tato nirvāṇam eṣyati MvyC_98d
tato nirvāṇam eṣyati MvyK_96d
tato nirvāṇam eṣyatha MvyG_106d
tato 'rdham mukhamaṇḍalam MvyC_49d
tato 'rdham mukhamaṇḍalam MvyK_46d
tatra kāle bhaviṣyanti MvyK_7c
tathāsya dharmaṃ saṃśrutvā MvyK_58c
tadā ketumatī nāma MvyK_13a
tadā prīto bhaviṣyati MvyG_42d
tadā brahmāvatī nāma MvyC_29a
tadā bhāryā bhaviṣyati MvyK_29b
tadā śruti manoharāḥ MvyK_18b
tan me brūhi narottama MvyK_3d
tasmāc chākyamunau jine MvyG_104b
tasmād ihātmakāmena MvyG_108a
tasmād ihātmakāmena MvyC_102a
tasmād ihātmakāmena MvyK_100a
tasmād dharme ca buddhe ca MvyG_105a
tasmin puragate munau MvyG_83f
tasmin puragate munau MvyG_87d
tasmin puragate munau MvyC_82f
tasmin pure gate munau MvyK_79f
tasmin śākyamunau jine MvyC_100b
tasmiṃ śākyamunau jine MvyK_98b
tasmiṃś ca divase nāryo MvyK_41a
tasmiṃś ca divase bhāryā MvyC_44a
tasmiṃś ca nirvṛte dhīre MvyG_103a
tasya kāyo bhaviṣyati MvyG_46b
tasya kāyo bhaviṣyati MvyC_49b
tasya brahmavatī nāma MvyK_29a
tasya bhāryā bhaviṣyati MvyC_29b
tasya māro bhaviṣyati MvyG_93b
tasya māro bhaviṣyati MvyC_90b
tasya māro bhaviṣyati MvyK_87b
tasya mūle niṣaṇṇo 'sau MvyC_58a
tasya mūle niṣaṇṇo 'sau MvyK_55a
tasya yūpasya maitreyo MvyC_54a
tasya yūpasya maitreyo MvyK_51a
tasya rājño bhaviṣyati MvyK_22d
tasyām eva ca rātrau hi MvyG_56c
tasyāhaṃ vistarañ caivaṃ MvyK_3a
tasyāḥ kukṣau sa niyataṃ MvyC_30c
tasyāḥ kukṣau sa niyataṃ MvyK_30c
tasyaiva x mahāmuneḥ MvyC_99b
tasyopadhyāyo bhaviṣyati MvyC_27d
taṃ ca ratnamayaṃ yūpaṃ MvyG_50a
taṃ ca ratnamayaṃ yūpaṃ MvyC_53a
taṃ ca śakraḥ sahasrākṣo MvyG_91a
taṃ cāpi dharmaṃ saṃśrutya MvyG_59c
taṃ cāsya dharmaṃ saṃśrutya MvyC_61c
taṃ tādṛśaṃ kāruṇikaṃ MvyG_106a
taṃ dvātriṃśalakṣṇānvitam MvyK_38d
taṃ lokanātham udvīkṣya MvyG_86c
taṃ lokanātham udvīkṣya MvyC_85c
taṃ lokanātham udvīkṣya MvyK_82c
tiryañ ca ṣoḍaśavyāmam MvyG_48c
tuṣitebhyaś cyavitvā tu MvyC_30a
tuṣitebhyas tataś cyutvā MvyK_30a
tūryās pañcāṅgikā iva MvyK_18d
tṛtīyaḥ sannipāto 'sya MvyG_81a
tṛtīyaḥ sannipāto 'sya MvyC_80a
tṛtīyaḥ sannipāto 'sya MvyK_77a
tṛṣṇābandhanabaddhānāṃ MvyG_37c
te ca nūnaṃ bhaviṣyanti MvyC_94a
tenaite preṣitāḥ sattvāḥ MvyG_76a
tenaiva ca pramāṇena MvyC_65a
tenaiva ca pramāṇena MvyK_62a
tenaiva tālaśabdena MvyK_19c
te pi taṃ pūjayiṣyanti MvyG_88c
te 'pi nūnaṃ bhaviṣyanti MvyG_99a
te vai nūnaṃ bhaviṣyanti MvyG_98a
te vai nūnaṃ bhaviṣyanti MvyC_95a
te vai nūnaṃ bhaviṣyanti MvyC_96a
te vai nūnaṃ bhaviṣyanti MvyK_92a
te vai nūnaṃ bhaviṣyanti MvyK_93a
te vai nūnaṃ bhaviṣyanti MvyK_94a
te vai pānaṃ gamiṣyanti MvyG_100a
trayā rogā bhaviṣyanti MvyK_12a
traidhātukam idaṃ sarvaṃ MvyG_33c
traidhātukam idaṃ sarvaṃ MvyC_34c
traidhātukam idaṃ sarvaṃ MvyK_34e
dakṣiṇāṅge narottamaḥ MvyK_33b
dakṣiṇena narottamaḥ MvyC_33b
dattamātraṃ manoramam MvyG_50b
dattamātraṃ manoramam MvyC_53b
dattamātraṃ manoramam MvyK_50b
dattvā dānam asaṃkhyeyaṃ MvyG_61c
dattvā dānam asaṃkhyeyaṃ MvyC_63c
dattvā dānam asaṃkhyeyaṃ MvyK_60c
dattvā śākyamuneḥ stūpeṣv MvyG_72c
dattvā śākyamuneḥ stūpe hy MvyC_72c
dattvā śākyamuneḥ stūpe hy MvyK_69c
dattvā saṅghe ca dānāni MvyC_75a
dattvā saṃghe ca dānāni MvyK_72a
darśanīyā prāsādikā MvyC_29c
darśanīyā prāsādikā MvyK_29c
daśa māsāṃś ca nikhilān MvyC_31a
daśa māsāṃś ca nikhilān MvyK_31a
daśayojanasāhasrā MvyK_6a
daśavarṣasahasrāṇi MvyG_103c
daśavarṣasahasrāṇi MvyC_99c
daśavarṣasahasrāṇi MvyK_97c
divyamālās tathaiva ca MvyC_84d
divyamālyaṃ tathaiva ca MvyK_81d
divyaś ca tūryanirghoṣo MvyG_87a
divyaṃ mālyaṃ patiṣyati MvyG_85d
divyaṃ mālyaṃ patiṣyati MvyG_87b
divyāmbarāṇi puṣpāṇi MvyC_40a
divyāsurāṇi puṣpāṇi MvyK_37a
diśaś catasraś codvīkṣya MvyG_36a
diśaś catasraś codvīkṣya MvyC_38a
diśaś catasro udvīkṣya MvyK_35c
duḥkhasya samatikramam MvyG_58d
duḥkhasya samatikramam MvyC_60b
duḥkhasya samatikramam MvyK_57b
duḥkhaṃ duḥkhasamutpādaṃ MvyG_58c
duḥkhaṃ duḥkhasamutpādaṃ MvyC_60a
duḥkhaṃ duḥkhasamutpādaṃ MvyK_57a
duḥkhitā khalv iyaṃ prajā MvyK_44d
duḥkhitā khalv iyāṃ prajāḥ MvyG_44d
duḥkhitāh khalv imāḥ prajāḥ MvyC_47d
dṛṣṭāḥ saddharmadhātunā MvyC_70d
dṛṣṭāḥ saddharmadhātunā MvyK_67d
dṛṣṭvā ca putraṃ subrahmā MvyC_45a
dṛṣṭvā ca vibhavānalpikām MvyG_107b
dṛṣṭvā caitām anityatām MvyG_51b
dṛṣṭvā cainām anityatām MvyC_54b
dṛṣṭvā cainām anityatām MvyK_51b
dṛṣṭvā saddharmadhātunā MvyG_69d
dṛṣṭvaivaṃ putraṃ subrahmā MvyG_42a
dṛṣṭvaivaṃ putraṃ subrahmā MvyK_42a
devatā prakariṣyanti MvyG_87c
devatāḥ prakariṣyanti MvyG_83e
devatāḥ prakariṣyanti MvyC_82e
devatāḥ prakramiṣyanti MvyK_79e
devaputrā maharddhikāḥ MvyG_86b
devaputrā maharddhikāḥ MvyC_85b
devaputrā maharddhikāḥ MvyC_87f
devaputrā maharddhikāḥ MvyK_82b
devaputrā maharddhikāḥ MvyK_84f
devarājaś śacīpatiḥ MvyC_35b
devarājaḥ śacīpatiḥ MvyG_91b
devarājaḥ śacīpatiḥ MvyK_38b
devarājā śacīpatiḥ MvyG_34b
devarājo mahādyutiḥ MvyC_88b
devarājo mahādyutiḥ MvyK_85b
devarājo śacīpatiḥ MvyC_41b
deśayiṣyati saddharmaṃ MvyG_57c
deśayiṣyati saddharmaṃ MvyG_101c
deśayiṣyati saddharmaṃ MvyC_59c
deśayiṣyati saddharmaṃ MvyC_97c
deśayiṣyati saddharmaṃ MvyK_56c
deśayiṣyati saddharmaṃ MvyK_95c
drumasya śākhām ālambya MvyG_32c
drumasya śākhām ālambya MvyC_32c
drumasya śākhām ālambya MvyK_32c
dvātriṃśatśatayojanaḥ MvyK_5b
dvātriṃśadvaralakṣaṇam MvyG_39b
dvātriṃśadvaralakṣaṇam MvyG_42b
dvātriṃśadvaralakṣaṇam MvyC_36b
dvātriṃśadvaralakṣaṇam MvyC_41d
dvātriṃśadvaralakṣaṇam MvyC_45b
dvātriṃśadvaralakṣaṇam MvyK_42b
dvitīyaḥ sannipāto 'sya MvyG_80a
dvitīyaḥ sannipāto 'sya MvyC_79a
dvitīyaḥ sannipāto 'sya MvyK_76a
dharmacakraṃ pravartyātha MvyG_82a
dharmacakraṃ pravartyātha MvyC_81a
dharmacakraṃ pravartyātha MvyK_78a
dharmasenāpatir vibhuḥ MvyK_1b
dhārayitvā mahādyutim MvyG_31b
dhārayitvā mahādyutim MvyK_31b
dhārayitvā mahādyutiḥ MvyC_31b
dhārayiṣyanti mūrdhani MvyG_38b
dhārayiṣyanti mūrdhani MvyC_40d
dhārayiṣyanti mūrdhani MvyK_37d
dhyānāni copasaṃpadya MvyG_100c
dhyānāni copasaṃpadya MvyC_96c
dhyānāny upasaṃpādya MvyK_94c
nagaraṃ kṛtapuṇyānāṃ MvyK_14c
na niṣaṇṇā na suptāsau MvyC_32a
na niṣaṇṇā nipannā vā MvyG_32a
na niṣaṇṇā nipannā vā MvyK_32a
na punar abhyāgamiṣyāmi MvyG_36e
na punar āgamiṣyāmi MvyC_39a
na punar āgamiṣyāmi MvyK_36a
namas te puruṣasiṃha MvyK_86a
namas te puruṣājanya MvyG_92a
namas te puruṣājanya MvyC_89a
namas te puruṣottama MvyG_92b
namas te puruṣottama MvyC_89b
namas te puruṣottama MvyK_86b
nayutaśatalakṣitāḥ MvyK_24b
narādhipaś cakravartī MvyG_43c
narādhipaś cakravartī MvyC_46c
narādhipaś cakravartī MvyK_43c
narādhipo 'pi niṣkramya MvyK_61c
narādhipo viniṣkramya MvyG_62c
narādhipo viniṣkramya MvyC_64c
narās te śubhakarminaḥ MvyK_7d
nāgavṛkṣas tadā tasya MvyG_54a
nāgavṛkṣas tadā tasya MvyC_57a
nāgavṛkṣas tadā tasya MvyK_54a
nāgāś cāpi maharddhikāḥ MvyG_97d
nāgāś cāpi maharddhikāḥ MvyC_93d
nāgāś cāpi maharddhikāḥ MvyK_91d
nāgendrau snāpayiṣyataḥ MvyG_38d
nānāraṅgopaśobhitāḥ MvyK_9d
nānāratnavibhuṣitām MvyG_40b
nānāratnavibhuṣitām MvyC_42b
nānāratnavibhuṣitām MvyK_39b
nānāratnavibhūṣitam MvyG_49b
nānāratnavibhūṣitam MvyC_52b
nānāratnavibhūṣitam MvyK_49b
nānāratnavibhūṣitāḥ MvyK_15d
nārīṇāṃ abhiniṣkramya MvyG_65e
nārīṇāṃ saha niṣkramya MvyC_67e
nārīṇāṃ saha niṣkramya MvyK_64e
nāsti bhūyaḥ punarbhavaḥ MvyG_36d
nāsti bhūyaḥ punarbhavaḥ MvyC_38d
nāsti bhūyaḥ punarbhavaḥ MvyK_35f
nikṣiptā mama śāsane MvyK_67f
nirāmayāś ca te satvā MvyK_11a
nirgataś ca prabhāyate MvyK_33d
nirgataś ca prabhāsate MvyC_33d
nirdiṣṭo lokanāyakaḥ MvyK_2b
nirvāsyāmi nirāśravaḥ MvyC_39b
nirvāsyāmi nirāśravaḥ MvyK_36b
nirvāsyāmi nirāsravaḥ MvyG_36f
niṣadya tasya cādhastān MvyG_55a
niṣkramiṣyati pārśvena MvyC_33a
niṣkramiṣyati pārśvena MvyK_33a
niṣkramiṣyati maitreyaḥ MvyG_53c
niṣkramiṣyati maitreyaḥ MvyC_56c
niḥkramiṣyati maitreyaḥ MvyK_53c
pakṣasyehāṣṭamīṃ tathā MvyG_74d
pakṣasyehāṣṭamīṃ tathā MvyC_76b
pakṣasyehāṣṭamīṃ tathā MvyK_73b
pañcavarṣaśatā kanyā MvyK_12c
pañcāśadyojanāny asya MvyG_54c
pañcāśadyojanās tasya MvyC_57c
pañcāśadyojanās tasya MvyK_54c
patiṣyanti nabhastalāt MvyC_40b
patiṣyanti nabhastalāt MvyK_37b
patiṣyanti narottame MvyC_82d
patiṣyanti purottame MvyG_83d
patiṣyanti purottame MvyK_79d
pathi tatra sthitā bhūmir MvyK_83a
pathi bhūmiḥ sthitā tatra MvyC_86a
pathi bhūmyāstaraṃ tatra MvyG_89a
padavyākaraṇe tathā MvyC_28d
padavyākaraṇe tathā MvyK_28d
padāni jātamātraś ca MvyG_35a
padāni jātamātras tu MvyC_37a
pade pade nidhanaṃ ca MvyG_35c
pade pade nidhanaṃ ca MvyC_37c
pade pade nidhānaṃ ca MvyK_35a
padmapattranibhekṣaṇaḥ MvyG_45d
padmapattranibhekṣaṇaḥ MvyC_48d
padmapattranibhedekṣaṇaḥ MvyK_45d
padmaṃ caiva yathāmbhasā MvyC_34b
padmaṃ caiva yathāmbhuvā MvyK_34d
padmaṃ padmaṃ bhaviṣyati MvyG_35d
padmaṃ padmaṃ bhaviṣyati MvyC_37d
padmaṃ padmaṃ bhaviṣyati MvyK_35b
padmotpalasamān kīrṇāś MvyK_16c
parāṃ bodhim avāpsyati MvyG_56d
parinirvṛtasya x x MvyC_99a
parinirvṛtasya tasyaiva MvyK_97a
paripālya yathābhūtam MvyG_73c
pariṣāś ca bhaviṣyanti MvyK_16a
parītā bhūrimedhasā MvyG_76d
parṣat tasya bhaviṣyati MvyG_60d
parṣat tasya bhaviṣyati MvyG_67d
parṣat tasya bhaviṣyati MvyC_62d
parṣat tasya bhaviṣyati MvyK_59d
pālayiṣyati dharmeṇa MvyK_23c
piṅgalaś ca kaliṅgeṣu MvyK_25a
puṇḍarīkasugandhikam MvyC_84b
puṇḍarīkaṃ sugandhikam MvyG_85b
puṇḍarīkaṃ sugandhikam MvyK_81b
putrān kṣemeṇa svastinā MvyC_44d
putrān kṣemeṇa svastinā MvyK_41d
pure piṇḍaṃ cariṣyati MvyG_82d
pure piṇḍaṃ cariṣyati MvyC_81d
pure piṇḍaṃ cariṣyati MvyK_78d
puṣkariṇo bhaviṣyanti MvyK_20a
puṣpapatraphalotpatā MvyK_10a
puṣpavarṣaṃ patiṣyati MvyG_41d
puṣpavarṣaṃ patiṣyati MvyC_43d
puṣpavarṣaṃ patiṣyati MvyK_40d
pūjāṃ tasya kariṣyati MvyG_84d
pūjāṃ tasya kariṣyati MvyC_83d
pūjāṃ tasya vidhāsyati MvyK_80d
pūrṇasahasraputrāṇāṃ MvyK_22c
pūrṇaṃ ca yojanaśataṃ MvyG_60c
pūrṇaṃ ca yojanaṃ śataṃ MvyC_62c
pūrṇā dvānavati koṭyo MvyK_77c
pūrṇā dvānavatiḥ koṭyo MvyC_80c
pūrṇā dvāviṃśatiḥ koṭyaḥ MvyG_81c
pūrṇāś caturnavati koṭyaḥ MvyK_76c
pūrṇāś caturnavatiḥ koṭyaḥ MvyG_80c
pūrṇāś caturnavatiḥ koṭyo MvyC_79c
pūrṇāḥ ṣaṇnavatikoṭyaḥ MvyG_79c
pūrṇāḥ ṣaṇnavati koṭyaḥ MvyK_75c
pūrṇāḥ ṣaṇnavatiḥ koṭyaḥ MvyC_78c
prakārāḥ krośam uccitāḥ MvyK_15b
pragrahīṣyati kumāraṃ MvyK_38c
pratigṛhya ca taṃ dhātrī MvyG_39a
pratipatsyanti śāsane MvyG_59d
pratipadyanti śāsane MvyC_61d
pratipadyanti śāsane MvyK_58d
pratipādya yathābhūtaṃ hy MvyK_71c
pratipālya yathābhūtaṃ hy MvyC_74c
pratisandhiṃ grahiṣyati MvyK_30d
pratisandhiṃ grahīṣyati MvyC_30d
pratīṣṭāś ca mayāpy amī MvyG_76b
pratyavīkṣātha mantreṣu MvyG_42c
pratyavekṣya ca mantreṣu MvyC_45c
pratyavekṣya sumantreṇa MvyK_42c
prathamaḥ sannipāto 'sya MvyG_79a
prathamaḥ sannipāto 'sya MvyC_78a
prathamaḥ sannipāto 'sya MvyK_75a
pradāsyati dvijātibhyo MvyG_49c
pradāsyati dvijātibhyo MvyC_52c
prabhayā pūrayiṣyati MvyG_33d
prabhayā pūrayiṣyati MvyC_34d
prabhayā pūrayiṣyati MvyK_34f
praviśantaṃ purottamam MvyG_86d
praviśantaṃ purottamam MvyG_88d
praviśantaṃ purottamam MvyC_85d
praviśantaṃ purottamam MvyK_82d
praviṣṭamātre maitreye MvyG_41c
praviṣṭamātre maitreye MvyC_43c
praviṣṭamātre maitreye MvyK_40c
pravekṣate ketumatīṃ MvyK_88c
pravekṣyate ca maitreyo MvyG_94c
pravrajiṣyati dharmātmā MvyC_66c
pravrajiṣyati dharmātmā MvyK_63c
pravrajiṣyati śuddhātmā MvyG_64c
pravrajyām agrapudgalaḥ MvyG_53d
pravrajyām agrapudgalaḥ MvyC_56d
pravrajyām upayāsyati MvyG_62d
pravrajyām upayāsyati MvyC_64d
pravrajyām upayāsyati MvyC_65d
pravrajyām upayāsyati MvyC_67f
pravrajyām upayāsyati MvyK_61d
pravrajyām upayāsyati MvyK_62d
pravrajyām upayāsyati MvyK_64f
pravrajyām upayāsyanti MvyG_66c
pravrajyām upayāsyanti MvyC_68c
pravrajyām upayāsyanti MvyK_65c
pravrajyām niṣkramiṣyati MvyG_63d
pravrajyām rocayiṣyati MvyG_65f
pravrajyārtham agrapudgalaḥ MvyK_53d
pravrajyāṃ niṣkramiṣyati MvyG_56b
pravrajyāṃ niṣkramiṣyati MvyG_61d
pravrajyāṃ rocayiṣyati MvyG_51d
pravrajyāṃ rocayiṣyati MvyC_54d
pravrajyāṃ rocayiṣyati MvyC_63d
pravrajyāṃ rocayiṣyati MvyK_51d
pravrajyāṃ rocayiṣyati MvyK_60d
prasannamanaso narāḥ MvyG_90d
prasannamanaso narāḥ MvyC_87d
prasannamanaso narāḥ MvyK_84d
prasannān janatāṃ dṛṣṭvā MvyC_61a
prasannāṃ janatāṃ dṛṣṭvā MvyG_58a
prasannāṃ janatāṃ dṛṣṭvā MvyG_77a
prasannāṃ janatāṃ dṛṣṭvā MvyK_58a
prasādayati cittāni MvyG_104a
prasādayati cittāni MvyG_105c
prasādayitvā cittāni MvyC_100a
prasādayiṣyatha cittāni MvyK_98a
prahīṇabhavabandhanaiḥ MvyG_96d
prahīṇabhavabandhanaiḥ MvyC_92d
prahīṇabhavabandhanaiḥ MvyK_90d
prahṛṣṭaḥ prāñjalirbhūtvā MvyG_91c
prahṛṣṭaḥ prāñjaliṃ kṛtvā MvyC_88c
prahṛṣṭaḥ prāñjaliṃ kṛtvā MvyK_85c
prāṇinaṃ sa vināyakaḥ MvyG_102b
prāṇinaṃ sa vināyakaḥ MvyC_98b
prāṇinaṃ sa vināyakaḥ MvyK_96b
prāṇinaḥ tatra samaye MvyG_66a
prāṇināṃ tatra samaye MvyC_68a
prāṇināṃ tatra samaye MvyK_65a
prāṇināṃ śubhakarmiṇam MvyK_13d
prātihārakapakṣaṃ ca MvyC_76c
prātihārakapakṣaṃ ca MvyK_73c
prātihārikapakṣaṃ cāpy MvyG_74e
prātihāryatrayeṇāsau MvyG_78a
prātihāryatrayeṇāsau MvyC_77a
prātihāryatrayeṇāsau MvyK_74a
prāpsyati nātra saṃśayaḥ MvyC_58d
prāpsyate nātra saṃśayaḥ MvyK_55d
prāpsyanti padam uttamam MvyG_77d
prītisaukhyasamanvitāḥ MvyG_100d
prītisaukhyasamanvitāḥ MvyC_96d
prītisaukhyasamanvitāḥ MvyK_94d
prīto 'tha taṃ sahasrākṣo MvyG_34a
bahubhiḥ parivāritaḥ MvyG_94b
bahubhiḥ parivāritaḥ MvyK_88b
bahuśrutaś caturvedas MvyC_27c
bahuśrutaś caturvedī MvyK_27c
buddhaṃ dharmaṃ ca saṅghaṃ ca MvyG_75c
buddhaṃ dharmaṃ ca saṅghaṃ ca MvyC_73a
buddhaṃ dharmaṃ ca saṃghaṃ ca MvyK_70a
buddho vā dvīpadottamaḥ MvyG_43d
buddho vā dvīpadottamaḥ MvyC_46d
buddho vā dvīpadottamaḥ MvyK_43d
bodhivṛkṣo bhaviṣyati MvyG_54b
bodhivṛkṣo bhaviṣyati MvyC_57b
bodhivṛkṣo bhaviṣyati MvyK_54b
brahmaghoṣam udīrayan MvyC_91d
brahmaghoṣam udīrayan MvyK_89d
brahmacaryaṃ cariṣyanti MvyG_98e
brahmacaryaṃ cariṣyanti MvyG_99e
brahmacaryaṃ cariṣyanti MvyG_100e
brahmacaryaṃ cariṣyanti MvyC_94e
brahmacaryaṃ cariṣyanti MvyC_95e
brahmacaryaṃ cariṣyanti MvyC_96e
brahmacaryaṃ cariṣyanti MvyK_92e
brahmacaryaṃ cariṣyanti MvyK_93e
brahmacaryaṃ cariṣyanti MvyK_94e
brahmadevagaṇaiḥ sārdhaṃ MvyC_83c
brahma devagaṇaiḥ sārdhaṃ MvyK_80c
brahmasvaro mahāghoṣo MvyG_45a
brahmasvaro mahāghoṣo MvyC_48a
brahmasvaro mahāvego MvyK_45a
brahmaṃ ghoṣam udīrayan MvyG_95d
brahmā cāpi girāsphuṭam MvyG_95b
brahmā caiva puraskṛtaḥ MvyC_91b
brahmā caiva puraskṛtaḥ MvyK_89b
brahmā devagaṇaiḥ sārdhaṃ MvyG_84c
brāhmaṇaparivāreṇa MvyG_95a
brāhmaṇaparivāreṇa MvyC_91a
brāhmaṇaparivāreṇa MvyK_89a
brāhmaṇas tasya rājñaś ca MvyC_27a
brāhmaṇas tasya rājño 'tha MvyK_27a
brāhmaṇānāṃ sahasrāṇi MvyG_50c
brāhmaṇānāṃ sahasrāṇi MvyC_53c
brāhmaṇānāṃ sahasrāṇi MvyK_50c
brāhmaṇebhyaḥ pradāsyati MvyG_49f
brāhmaṇebhyaḥ pradāsyati MvyC_52f
brāhmaṇebhyaḥ pradāsyati MvyK_49d
bhagavann agrapudgala MvyG_92d
bhagavann agrapudgala MvyC_89d
bhagavann agrapudgala MvyK_86d
bhaviṣyati ca tat puram MvyK_20d
bhaviṣyati tadā rājā MvyK_21a
bhaviṣyati manoramam MvyK_14d
bhaviṣyati maharddhikam MvyG_105d
bhaviṣyati mahāvīraś MvyC_26c
bhaviṣyati mahāvīraḥ MvyK_26c
bhaviṣyanti tadā tasya MvyK_24c
bhaviṣyanti śubhā śabdā MvyK_18c
macchāsanam upāgatāḥ MvyG_75f
madhunāś ca sugandhi ca MvyK_9b
manoramāṃ ca śivikāṃ MvyG_40a
manoramāṃ ca śivikāṃ MvyC_42a
manoramāṃ ca śivikāṃ MvyK_39a
mantrān adhyāpayiṣyati MvyG_47d
mantrān adhyāpayiṣyati MvyK_47d
maharddhiko devaputras MvyG_93a
maharddhiko devaputras MvyC_90a
maharddhiko devaputras MvyK_87a
mahānāgabalāc citāḥ MvyK_11d
mahānidhānāś catvāro MvyK_24a
mahābalacakravartī MvyK_21c
maṃtrān adhyāpayiṣyati MvyC_50d
māṇavānāṃ ca maitreyo MvyC_50c
māṇavānāṃ sa maitreyo MvyG_47c
māṇavānāṃ sa maitreyo MvyK_47c
mātur haste pradāsyati MvyC_41f
mātur haste pradāsyati MvyK_38f
mātre samupaneṣyati MvyG_39d
mānavānāṃ puraskṛtaḥ MvyG_63b
mānavānāṃ puraskṛtaḥ MvyC_65b
mānavānāṃ puraskṛtaḥ MvyK_62b
māndārakāṇi puṣpāni MvyG_83c
māndāravāṇi puṣpāni MvyC_82c
māndāravāṇi puṣpāni MvyK_79c
māhātmyam abhikāṅkṣatāḥ MvyG_108b
māhātmyam abhikāṅkṣiṇā MvyC_102b
māhātmyam abhikāṃkṣatā MvyK_100b
mithilāyām ca pāṇḍukaḥ MvyK_25b
muktānāṃ kleśabandhanāt MvyC_79d
muktānāṃ śāntacetasām MvyC_80d
muktānāṃ śāntacetasām MvyK_77d
muñca muñca sahasrākṣa MvyC_36c
muniśreṣṭhena tāyinā MvyC_70b
muniśreṣṭhena tāyinā MvyK_67b
mṛdutūlapicūpamā MvyC_86b
mṛdutūlapicūpamā MvyK_8d
mṛdutūlapicopamam MvyG_89b
mṛdus tūlapicūpamā MvyK_83b
maitreya iti nāmnā 'sau MvyK_2c
maitreyajananī tataḥ MvyG_31d
maitreyasya pitā caiva MvyC_65c
maitreyasya pitā caiva MvyK_62c
maitreyasya pitā tatra MvyG_63c
maitreyasya mahāmuneḥ MvyK_97b
maitreyasya śṛṇohi me MvyK_4d
maitreyasyānuśasane MvyG_64d
maitreyasyānuśasane MvyG_98f
maitreyasyānuśasane MvyG_100f
maitreyasyānuśasane MvyC_94f
maitreyasyānuśasane MvyC_95f
maitreyasyānuśasane MvyC_96f
maitreyasyānuśasane MvyK_92f
maitreyasyānuśasane MvyK_93f
maitreyasyānuśasane MvyK_94f
maitreyasyānuśāsane MvyG_66d
maitreyasyānuśāsane MvyC_68d
maitreyasyānuśāsane MvyK_65d
maitreyaṃ janayiṣyati MvyG_32d
maitreyaṃ janayiṣyati MvyC_32d
maitreyaṃ janayiṣyati MvyK_32d
maitreyaṃ dvipadottamam MvyG_34d
maitreyaṃ dvipadottamam MvyG_106b
maitreyaṃ stoṣyate jinam MvyG_91d
maitreyaḥ puruṣottamaḥ MvyG_68b
maitreyāḥ puruṣottamaḥ MvyG_44b
maitreye dvipadottame MvyG_103b
maitreyo dvipadottamaḥ MvyG_101b
maitreyo dvipadottamaḥ MvyC_58b
maitreyo dvipadottamaḥ MvyC_69b
maitreyo dvipadottamaḥ MvyC_97b
maitreyo dvipadottamaḥ MvyK_55b
maitreyo dvipadottamaḥ MvyK_66b
maitreyo dvipadottamaḥ MvyK_95b
maitreyo puruṣottamaḥ MvyG_55b
maitreyo lokanandanaḥ MvyK_88d
maitreyo hy agrapudgalaḥ MvyC_30b
maitreyo hy agrapudgalaḥ MvyC_47b
maitreyo hy agrapudgalaḥ MvyK_30b
maitreyo hy agrapudgalaḥ MvyK_44b
yajñaṃ kṛtvā purassaram MvyC_52d
yajñaṃ kṛtvā puraḥsaram MvyG_49d
yatrāhaṃ pravrajitveha MvyC_55a
yatv ahaṃ pravrajitveha MvyG_52a
yatv ahaṃ pravrajitveha MvyK_52a
yathā mantreṣu dṛśyate MvyG_43b
yathā mantreṣu dṛśyate MvyC_46b
yathā mantreṣu dṛśyate MvyK_43b
yasyām eva ca rātrau sa MvyG_56a
yūpam ucchrāpayiṣyati MvyG_48b
yūpam ucchrāpayiṣyati MvyC_51b
yūpam ucchrāpayiṣyati MvyK_48b
yūpasya tasya maitreyo MvyG_51a
ye ca tasmin pure martyāḥ MvyK_19a
ye tu ketumatīṃ ke cid MvyG_88a
ye maitreyānuśasane MvyG_99f
yojanadvādaśāyāmaṃ MvyK_14a
yo 'sāv anāgato buddho MvyK_2a
ratna iṣṭakasaṃcitāḥ MvyK_16b
ramyāṃ ketumatīpurīm MvyC_82b
ramyāṃ ketumatīpurīm MvyK_79b
ramyāṃ ketumatīṃ purīm MvyG_83b
rājadhānī bhaviṣyati MvyK_13b
rājñaḥ śaṃkhasya bhūpateḥ MvyK_24d
ropitā mokṣamārgaṇe MvyC_70e
ropitā mokṣamārgeṇa MvyG_69e
lokanātho vināyakaḥ MvyG_94d
lokasya anukampārthaṃ MvyK_1c
varṇavanto mahāśakhyā MvyK_11c
vahiṣyate ca devavat MvyC_42d
vahiṣyanti ca devatā MvyG_40d
vahiṣyanti ca devatāḥ MvyK_39d
vācaṃ pravyāhariṣyati MvyG_36b
vācaṃ pravyāhariṣyati MvyC_38b
vācaṃ pravyāhariṣyati MvyK_35d
vāteneritatālebhyas MvyK_18a
vādyamāneṣu tatpuram MvyG_41b
vādyamāneṣu tatpuram MvyC_43b
vādyamāneṣu tatpuram MvyK_40b
vāsayiṣyanti mānuṣāḥ MvyG_88b
vikariṣyanti tatkṣaṇāt MvyC_53d
vikariṣyanti tatkṣaṇāt MvyK_50d
vikariṣyanti te pathi MvyK_83d
vikiriṣyanti tatkṣaṇāt MvyG_50d
vikiriṣyanti te tadā MvyG_89d
vikṣiptā mama śāsane MvyG_69f
vikṣiptā mama śāsane MvyC_70f
vicitraṃ glānabhaiṣajyaṃ hy MvyC_75c
vicitraṃ glānabhaiṣajyaṃ hy MvyK_72c
vicitraṃ ca tato mālyaṃ MvyK_83c
vicitraṃ ca śubhaṃ mālyaṃ MvyG_89c
vicitraṃ ca śrutaṃ mālyaṃ MvyC_86c
vidhūtāni samantataḥ MvyK_54f
vinayitvā ca saddharmaṃ MvyC_98c
vinayitvā ca saddharme MvyK_96c
vinīya dharmakāyena MvyG_102c
vinīya suramānuṣān MvyG_82b
vinīya suramānuṣān MvyC_81b
vinīya suramānuṣān MvyK_78b
vimocayeyaṃ janatāṃ MvyG_52c
vimocayeyaṃ janatāṃ MvyC_55c
vimocayeyaṃ janatāṃ MvyK_52c
vividhaṃ glānabhaiṣajyam MvyG_71c
vivṛtāni samantataḥ MvyC_57f
viśākhā nāma viśrutā MvyG_65b
viśākhā nāma viśrutā MvyC_67b
viśākhā nāma viśrutā MvyK_64b
viśālacakṣuḥ pīnāṅgaḥ MvyK_45c
viśālavakṣāḥ pīnāṅgaḥ MvyC_48c
viśālavakṣāḥ pīnāṅsaḥ MvyG_45c
visṛtaś ca tato 'rddhena MvyG_46c
vistaran tasya buddhasya MvyK_4c
vistariṣyanti te pathi MvyC_86d
vistareṇa samantataḥ MvyK_6d
vistāraṃ viṃśatir hastā MvyK_46c
vistāraṃ viṃśahastāni MvyC_49c
vītaśokā mahotsavāḥ MvyK_11b
vṛkṣāś ca krośam ucchritāḥ MvyK_10b
vyākariṣyāmy ahaṃ tava MvyK_4b
vyādhimṛtyujarābhayāt MvyG_52d
vyādhimṛtyujarābhayāt MvyC_55d
vyādhimṛtyujarābhayāt MvyK_52d
śakraś ca tridaśādhipaḥ MvyG_84b
śakraś ca tridaśādhipaḥ MvyC_83b
śakraś ca tridaśādhipaḥ MvyK_80b
śaṅkho nāma mahāyaśāḥ MvyG_61b
śaṅkho rājā mahāyaśāḥ MvyC_63b
śaṅkho vārāṇasīpure MvyC_25b
śatapuṇyaphalārpitaḥ MvyK_26d
śatapuṇyabaloditaḥ MvyC_26d
śatalakṣasahasrāṇi MvyC_98a
śatalakṣasahasrāṇi MvyK_96a
śatāni ca sahasrāṇi MvyG_102a
śamkho nāma mahādyutiḥ MvyK_21b
śaṃkho nāma mahāyaśāḥ MvyK_60b
śaṃkho vārāṇasīpure MvyK_25d
śākyasiṃhasya śāsane MvyG_73b
śākyasiṃhasya śāsane MvyK_71b
śākhā ūrdhvaṃ samucchritāḥ MvyG_54d
śāntānāṃ bhūrimedhasām MvyG_80d
śāntānāṃ śāntacetasām MvyG_81d
śāstāraṃ paripṛcchati MvyK_1d
śāstā lokānukampayā MvyG_101d
śāstuḥ pūjāṃ kariṣyanti MvyG_97c
śāstuḥ pūjāṃ kariṣyanti MvyC_87e
śāstuḥ pūjāṃ kariṣyanti MvyC_93c
śāstuḥ pūjāṃ kariṣyanti MvyK_84e
śāstuḥ pūjāṃ kariṣyanti MvyK_91c
śikṣāpadāni cādāya MvyG_73a
śikṣāpadāni samādāya MvyC_74a
śikṣāpadān samādāya MvyK_71a
śītoṣṇavāridhārābhis MvyC_39c
śītoṣṇavāridhārābhiḥ MvyK_36c
śītoṣṇavāridhārābhyāṃ MvyG_38c
śīlāni ca samādāya MvyG_75a
śuddhāvāsasahasraiś ca MvyG_94a
śuddhāvāsasahasraiś ca MvyK_88a
śubhavarṇasamucchrayaḥ MvyG_46d
śubhaiś ca tūryanirghoṣaiḥ MvyG_90c
śubhaiś ca tūryanirghoṣaiḥ MvyK_84c
śoṣam āyāsyate yasmāc MvyK_5c
śrāvakāṇāṃ bhavacchidām MvyG_79d
śrāvakāṇāṃ bhavacchidām MvyC_78d
śrāvakāṇāṃ bhaviṣyati MvyG_79b
śrāvakāṇāṃ bhaviṣyati MvyG_80b
śrāvakāṇāṃ bhaviṣyati MvyG_81b
śrāvakāṇāṃ bhaviṣyati MvyC_78b
śrāvakāṇāṃ bhaviṣyati MvyC_79b
śrāvakāṇāṃ bhaviṣyati MvyC_80b
śrāvakāṇāṃ bhaviṣyati MvyK_75b
śrāvakāṇāṃ bhaviṣyati MvyK_75d
śrāvakāṇāṃ bhaviṣyati MvyK_76b
śrāvakāṇāṃ bhaviṣyati MvyK_77b
śrāvakān vinayiṣyati MvyG_78b
śrāvakān vinayiṣyati MvyK_74b
śrāvakān vedayiṣyati MvyC_77b
śriyā jvalantaṃ maitreyaṃ MvyG_39c
śriyā jvalantaṃ maitreyaṃ MvyC_36a
śriyā jvalantaṃ maitreyaṃ MvyC_41e
śriyā jvalantaṃ maitreyaṃ MvyK_38e
śrutaiś ca tūryanirghoṣaiḥ MvyC_87c
śrutvā ca te tato dharmaṃ MvyG_77c
śrutvā narapati rājā MvyG_61a
śrotum icchāmi nāyaka MvyK_3b
śvetaṃ cāsya surāś chattraṃ MvyG_38a
śvetaṃ tasya surāś chattraṃ MvyC_40c
śvetaṃ tasya surāś chattraṃ MvyK_37c
ṣaṭkrośaviṭapāṇy asya MvyC_57e
ṣaṭkrośaviṭapādyāni MvyK_54e
ṣaṣṭivarṣasahasrāṇi MvyC_97a
ṣaṣṭivarṣasahasrāṇi MvyK_95a
ṣaṣṭiṃ varṣasahasrāṇi MvyG_101a
ṣoḍaśavyāmavistāram MvyC_51c
ṣoḍaśavyāmavistāram MvyK_48c
saṅghe cāpi gaṇottame MvyG_105b
saṅghe dattvā ca dānāni MvyG_71a
sa ca yauvanasaṃprāpto MvyG_44a
sa ca yauvanasaṃprāpto MvyC_47a
sa ca yauvanasaṃprāpto MvyK_44a
sa ca śakraḥ sahasrākṣo MvyC_88a
sa ca śakraḥ sahasrākṣo MvyK_85a
sa cāpi prāñjalirbhūtvā MvyG_93c
sa caiva prāñjaliṃ kṛtvā MvyC_90c
sa caiva prāñjaliṃ bhūtvā MvyK_87c
sa taṃ yūpaṃ narapatir MvyG_49a
sa taṃ yūpaṃ narapatir MvyC_52a
sa taṃ yūpaṃ narapatir MvyK_49a
sattvānāṃ duḥkhabhāginām MvyG_37b
sattvās te śāsanaṃ gatāḥ MvyG_75d
satyāni kathayiṣyati MvyG_58b
satyāni kathayiṣyati MvyG_77b
satyāni kathayiṣyati MvyC_61b
satyāni kathayiṣyati MvyK_58b
saddharmaḥ sthāsyati kṣitau MvyG_103d
saddharmaḥ sthāsyate tadā MvyC_99d
saddharmaḥ sthāsyate tadā MvyK_97d
saddharmo gurukartavyaḥ MvyG_108c
saddharmo gurukartavyaḥ MvyC_102c
saddharmo gurukartavyaḥ MvyK_100c
sanarāmaravanditaḥ MvyK_34b
sannipāto bhaviṣyati MvyG_60b
sannipāto bhaviṣyati MvyG_67b
sannipāto bhaviṣyati MvyC_62b
sannipāto bhaviṣyati MvyK_59b
saptabhis talāpaṅktibhiḥ MvyK_17b
saptayojanavistaram MvyK_14b
saptaratnamayaṃ yūpaṃ MvyG_49e
saptaratnamayaṃ yūpaṃ MvyC_52e
saptaratnamayāś caiva MvyK_15a
saptaratnasamanvitaḥ MvyK_22b
saptaratnasamākīrṇaṃ MvyK_49c
saptāsau prakramiṣyati MvyG_35b
saptāsau prakramiṣyati MvyC_37b
samantataḥ parivṛtāḥ MvyK_17a
samantato yojanaśataṃ MvyG_67c
samavāpsyati nāyakaḥ MvyG_55d
samāharitaśādvalā MvyK_8b
samitiṃ vyavalokyātha MvyG_68c
samitiṃ vyavalokyātha MvyC_69c
samitiṃ vyavalokyātha MvyK_66c
samucchrayeṇa hastāśītis MvyC_49a
samena sa narādhipaḥ MvyK_23d
sa rājā susamanvitaḥ MvyC_26b
sa rājā susamanvitaḥ MvyK_26b
sarvaduḥkhāpahaṃ śivam MvyG_57d
sarvaduḥkhāpahaṃ śivam MvyC_59d
sarvaduḥkhāpahaṃ śivam MvyK_56d
sarvabhūtānukampakam MvyC_97d
sarvabhūtānukampakaḥ MvyK_95d
sarvās tā janayiṣyanti MvyC_44c
sarvās tā janayiṣyanti MvyK_41c
sarve te asravās tatra MvyG_78c
sarve te śākyamuninā MvyC_70a
sarve te śākyamuninā MvyK_67a
sarve te śākyasiṃhena MvyG_69a
sarve te sāsravān dharmān MvyK_74c
sarve te hy asravān dharmān MvyC_77c
sahasrāṇi śatāni ca MvyG_66b
sahasrāṇi śatāni ca MvyC_68b
sahasrāṇi śatāni ca MvyK_65b
sahasraiḥ parivāritaḥ MvyG_62b
sahasraiḥ parivāritaḥ MvyC_66d
sahasraiḥ parivāritaḥ MvyK_63d
sahasraiḥ sa puraskṛtaḥ MvyC_50b
sahasraiḥ sa puraskṛtaḥ MvyC_56b
sahasraiḥ sa puraskṛtaḥ MvyC_64b
sahasraiḥ sa puraskṛtaḥ MvyK_47b
sahasraiḥ sa puraskṛtaḥ MvyK_61b
sahasraiḥ saṃpuraskṛtaḥ MvyG_47b
sahasraiḥ saṃpuraskṛtaḥ MvyK_53b
sahasraiḥ saṃpuraskṛtā MvyG_65d
sahasraiḥ sā puraskṛtā MvyC_67d
sahasraiḥ sā puraskṛtā MvyK_64d
saṃpūrṇaṃ yojanaśataṃ MvyK_59c
saṃprāptāni ca śāsanam MvyG_75b
saṃbuddhaṃ dvipadottamam MvyG_104d
saṃbuddhaṃ dvipadottamam MvyC_100d
saṃbuddhaṃ dvipadottamam MvyK_98d
saṃsārārṇavamagnānāṃ MvyG_37a
sārdhaṃ śrāvakasaṅghena MvyG_82c
sārdhaṃ śrāvakasaṅghena MvyC_81c
sārdhaṃ śrāvakasaṃghena MvyK_78c
sudhano nāma viśrutaḥ MvyG_64b
sudhano nāma viśrutaḥ MvyC_66b
sudhano nāma viśrutaḥ MvyK_63b
supuṣpite ca udyāne MvyC_31c
supuṣpite ca udyāne MvyC_62a
supuṣpite ca udyāne MvyK_31c
supuṣpite ca udyāne MvyK_59a
supuṣpite 'smin udyāne MvyG_31c
supuṣpite 'smin udyāne MvyG_67a
subrahmā nāmnā purohitaḥ MvyK_27b
subrāhmaṇaḥ purohitaḥ MvyC_27b
sūtrapūrvāparāntike MvyK_2d
stoṣyate lokanāyakam MvyG_93d
stoṣyate lokanāyakam MvyC_88d
stoṣyate lokanāyakam MvyC_90d
stoṣyate lokanāyakam MvyK_85d
stoṣyate lokanāyakam MvyK_87d
strīratnam atha śaṅkhasya MvyG_65a
strīratnam atha śaṅkhasya MvyC_67a
strīratnam atha śaṃkhasya MvyK_64a
sthitā sā dharmacāriṇī MvyG_32b
sthitā sā dharmacāriṇī MvyC_32b
sthitā sā brahmacāriṇī MvyK_32b
snāpayiṣyanti pannagāḥ MvyC_39d
snāpayiṣyanti punnagāḥ MvyK_36d
spṛśeyam amṛtaṃ padam MvyG_52b
spṛśeyam amṛtaṃ padam MvyC_55b
spṛśeyam amṛtaṃ padam MvyK_52b
smaratā buddhaśāsanam MvyG_108d
smaratā buddhaśāsanam MvyC_102d
smaratāṃ buddhaśāsanam MvyK_100d
smṛtimān vedapāragaḥ MvyC_28b
smṛtivān vedapāragaḥ MvyK_28b
svāminam varayiṣyati MvyK_12d
hastaḥ pañcāśad ucchrāya MvyG_46a
hṛṣṭaś caiva sahasrākṣo MvyC_41a
hṛṣṭaś caiva sahasrākṣo MvyK_38a
hṛṣṭā devamanuṣyāś ca MvyG_97a
hṛṣṭā devamanuṣyāś ca MvyK_91a
hṛṣṭā devā manuṣyāś ca MvyC_93a
hemavarṇo mahādyutiḥ MvyG_45b
hemavarṇo mahādyutiḥ MvyC_48b
hemavarṇo mahādyutiḥ MvyK_45b