Maitreyavyakarana Based on: 1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG 2. Calcutta Manuscript (incomplete), ed. Lvi = MvyC 3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK Data entry by Jens-Uwe Hartmann, Mnchen PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akaak vasumat MvyK_8a akotpadyate li- MvyK_9a akhil chinnasacay MvyC_94b akhil chinnasaay MvyK_92b aguru candana cpi MvyG_85c aguru candana caiva MvyC_84c aguru candana caiva MvyK_81c ajtarparajat MvyG_99c ajtarparajat MvyC_95c ajtarparajat MvyK_93c atikbhijtika MvyC_101d atha prtas sahasrko MvyC_35a atha akho narapati MvyG_48a athainam avadac chst MvyK_4a ada anupadrav MvyK_7b adaena vasundharm MvyK_23b adhypako mantradhara MvyC_28a adhypako mantradhara MvyK_28a andn nirutsak MvyG_98d aniket asabhav MvyK_93d aniket asastav MvyG_99d aniket asastav MvyC_95d anukampasva janat MvyG_92c anukampasva janat MvyC_89c anukampasva janat MvyK_86c anuttar ca sabodhi MvyC_58c anuttar ca sabodhi MvyK_55c anuttar iv bodhi MvyG_55c anenaiva pramena MvyG_63a api kbhijtika MvyK_99d api ksu jtiu MvyG_107d abhirp yaasvin MvyC_29d abhirp yaasvin MvyK_29d abhrakd yath sryo MvyC_33c abhrakd yath sryo MvyK_33c amam aparigrah MvyG_99b amam aparigrah MvyC_95b amam aparigrah MvyK_93b arcayiyanti mnu MvyG_90b arthato lokanthena MvyG_69c arthato lokanthena MvyC_70c arthato lokanthena MvyK_67c arhadbhi ca bhaviyati MvyG_96b arhadbhi ca bhaviyati MvyC_92b arhadbhi ca bhaviyati MvyK_90b alipto garbhapakena MvyG_33a alipto garbhapakena MvyC_34a alipto garbhapakena MvyK_34c atibhi caturbhi ca MvyG_47a atibhi caturbhi ca MvyG_62a atibhi caturbhi ca MvyG_65c atibhi caturbhi ca MvyC_50a atibhi caturbhi ca MvyC_56a atibhi caturbhi ca MvyC_64a atibhi caturbhi ca MvyC_67c atibhi caturbhi ca MvyK_47a atibhi caturbhi ca MvyK_53a atibhi caturbhi ca MvyK_61a atibhi caturbhi ca MvyK_64c atibhi sahasrai sa MvyG_53a ativarasahasri MvyK_10c aga susamhitam MvyG_74f aga susamhitam MvyC_76d aga susamhita MvyK_73d agopetay vc MvyG_57a agopetay vc MvyC_59a agopetay vc MvyK_56a kr pthiv sarv MvyG_96a kr pthiv sarv MvyC_92a kr pthiv sarv MvyK_90a gat mama sane MvyC_71d gat mama sane MvyC_72d gat mama sane MvyC_73d gat mama sane MvyC_74d gat mama sane MvyC_75d gat mama sane MvyC_76f gat mama sane MvyK_68d gat mama sane MvyK_69d gat mama sane MvyK_70d gat mama sane MvyK_71d gat mama sane MvyK_72d gat mama sane MvyK_73f gat hi mamntikam MvyG_70d gat hi mamntikam MvyG_71d gat hi mamntikam MvyG_72d gat hi mamntikam MvyG_73d yus te bhaviyati MvyK_10d rdhayitv klena MvyG_106c rƬh putrasahit MvyC_42c rƬh putrasahit MvyG_40c rƬh putrasahit MvyK_39c ropit mokamrge MvyK_67e ryam agika ubham MvyG_74b rya cëgika mrga MvyG_59a rya cëgika mrga MvyC_60c ryëgika mrga MvyK_57c laya sarvabhtn MvyK_6c vsa uddhasatvn MvyK_13c icch anaana jar MvyK_12b idam artha pravakyati MvyG_68d idam artha pravakyati MvyC_69d idam artha pravakyate MvyK_66d idam caryaka rutv MvyG_107a idam caryaka rutv MvyC_101a idam caryaka rutv MvyK_99a imm ddhim anuttamm MvyC_101b imm ddhim anuttamm MvyK_99b im samudraparyantm MvyK_23a iya me pacim jtir MvyG_36c iya me pacim jtir MvyC_38c iya me pacim jtir MvyK_35e iak dvrakhan MvyK_15c ucchrayea hastti MvyK_46a utkiptaparikh dhr MvyG_98c uttrn bhavasgart MvyK_92d uttrnbhavasgar MvyC_94d utpalakumudapadma- MvyC_84a utpala kumuda padma MvyG_85a utpala kumuda padma MvyK_81a udadhis tena klena MvyK_5a udynavanasapanna MvyK_20c udyne pupasacchanne MvyG_60a unnamant namant ca MvyK_8c upadhyyo bhaviyati MvyK_27d upavsam upoitv hy MvyC_76e upavsam upoyeha hy MvyK_73e upoadham upoyeha MvyG_74a rdhvavymasahasrakam MvyK_48d rdhva vymasahasrakam MvyG_48d rdhva vymasahasrakam MvyC_51d rdhva kh bhaviyanti MvyK_54d rdhva kh samudgat MvyC_57d ddhi csynubhva ca MvyK_3c ddhispht janapad MvyK_7a elpattra ca gndhre MvyC_25a elpatra ca gndhre MvyK_25c x kyamunisane MvyC_74b kathayiyati saddharma MvyG_95c kathayiyati saddharma MvyC_91c kathayiyati saddharma MvyK_89c kariyate samloka MvyK_34a kariymi vimocanam MvyG_37d kyas tasya bhaviyati MvyK_46b kiki jlaobhit MvyK_17d kukumodakarasena MvyC_72a kukumodakaseka ca MvyG_72a kumudotpalasacet MvyK_20b kueayam ivmbun MvyG_33b kukumodakasekena MvyK_69a ktv ca kuala karma MvyG_75e ktv tu kuala karma MvyC_73c ktv tu kuala karma hy MvyK_70c ktv kyamune pj hy MvyC_71c ktv kyamune pj hy MvyK_68c ktv stpeu satkram MvyG_70c ktsna vicintya sasra MvyG_51c ktsna vicintya sasra MvyC_54c ktsna vicintya sasra MvyK_51c kaibhe ca sa nirghae MvyK_28c kaibhe sa nirghae ca MvyC_28c ko vidvn na prasdeta MvyG_107c ko vidvn na prasdeta MvyC_101c ko vidvn na prasdeta MvyK_99c krŬratisukhnvit MvyK_19b krŬiyanti pramodit MvyK_19d kleamukt ka MvyK_76d kapayiyanti x x x MvyC_77d kayayiyanti surat MvyK_74d kipayiyanti surat MvyG_78d ksravair vntadoai MvyG_96c ksravair vntadoai MvyC_92c ksravair vntadoai MvyK_90c kema nirvagminam MvyG_59b kema nirvagminam MvyC_60d kema nirvagminam MvyK_57d gairehea munin MvyG_76c gatidvaya kumrasya MvyG_43a gatidvaya kumrasya MvyC_46a gatidvaya kumrasya MvyK_43a gatv tu araa sad MvyC_73b gatv tu araa sad MvyK_70b gatv maitreyamtara MvyK_31d gatv maitreyamtar MvyC_31d gandhamlyavilepanai MvyG_70b gandhamlynulepanai MvyC_71b gandhamlynulepanai MvyC_87b gandhamlynulepanai MvyK_68b gandhamlynulepanai MvyK_84b gandharv yakarkas MvyG_97b gandharv yakarkas MvyC_93b gandharv yakarkas MvyK_91b guirehena tryin MvyG_69b gurviya prasaviyanti MvyC_44b gurviya prasaviyanti MvyK_41b grahūyati kumra ta MvyC_35c grahūyati ta kumra MvyC_41c cakravart yath hy asau MvyK_5d cakravkopaobhit MvyK_16d caturagabalopeta MvyK_22a caturda pacada MvyG_74c caturda pacada MvyC_76a caturda pacada MvyK_73a caturdvpevara prabhu MvyK_21d caturbhir ebhir nidhibhi MvyC_26a caturbhir ebhir nidhibhi MvyK_26a caturbhi ca puraskta MvyG_53b catratnamays tl MvyK_17c catvra ca mahrjna MvyK_80a catvra ca mahrj MvyG_84a catvra ca mahrj MvyC_83a candanennulepanam MvyG_72b candanennulepanam MvyC_72b candanennulepanam MvyK_69b cintayiyati dharmtm MvyG_44c cintayiyati dharmtm MvyC_47c cintayiyati dharmtm MvyK_44c cvarapnabhojanam MvyC_75b cvara pnabhojanam MvyG_71b cvara pnabhojanam MvyK_72b cailakepa kariyanti MvyG_86a cailakepa kariyanti MvyC_85a cailakepa vidhsyanti MvyK_82a cailavk bhaviyanti MvyK_9c cynagh (?) chinnasacay MvyG_98b chattradhvajapatkni MvyC_87a chattradhvajapatkbhir MvyG_70a chattradhvajapatkbhir MvyG_90a chattradhvajapatkbhir MvyC_71a chattradhvajapatkbhir MvyK_84a chatradhvajapatkbhir MvyK_68a chriputra mahprajo MvyK_1a chitv jlam eva bhujt MvyG_100b chinnajlam aaktik MvyK_94b chinnajlaviaktik MvyC_96b chinnasrot andt MvyK_92c chinnasrot andn MvyC_94c jambudvpo bhavaiyati MvyK_6b jtamtro vadiyati MvyC_36d jyamna graht sa MvyG_34c jyamna narottamam MvyC_35d tac ca ratnamaya ypa MvyK_50a tatas tryasahasreu MvyG_41a tatas tryasahasreu MvyC_43a tatas tryasahasreu MvyK_40a tata kruika st MvyG_68a tata kruika st MvyC_69a tata kruika st MvyK_66a tata praviatas tasya MvyC_82a tata praviatas tasy MvyG_83a tata praveatas tasya MvyK_79a tata prto bhaviyati MvyC_45d tata prto bhaviyati MvyK_42d tata akho mahrjo MvyC_51a tata akho mahrjo MvyK_48a tata rutv narapati MvyC_63a tata rutv narapati MvyK_60a tata sa puruottama MvyG_57b tata sa puruottama MvyK_56b tata sa munisattama MvyC_59b tato ghapatis tatra MvyG_64a tato ghapatis tatra MvyK_63a tato ghapati x x MvyC_66a tato dkatha maitreya MvyG_104c tato drakyatha maitreya MvyC_100c tato drakyatha maitreya MvyK_98c tato nirvam eyati MvyG_102d tato nirvam eyati MvyC_98d tato nirvam eyati MvyK_96d tato nirvam eyatha MvyG_106d tato 'rdham mukhamaalam MvyC_49d tato 'rdham mukhamaalam MvyK_46d tatra kle bhaviyanti MvyK_7c tathsya dharma sarutv MvyK_58c tad ketumat nma MvyK_13a tad prto bhaviyati MvyG_42d tad brahmvat nma MvyC_29a tad bhry bhaviyati MvyK_29b tad ruti manohar MvyK_18b tan me brhi narottama MvyK_3d tasmc chkyamunau jine MvyG_104b tasmd ihtmakmena MvyG_108a tasmd ihtmakmena MvyC_102a tasmd ihtmakmena MvyK_100a tasmd dharme ca buddhe ca MvyG_105a tasmin puragate munau MvyG_83f tasmin puragate munau MvyG_87d tasmin puragate munau MvyC_82f tasmin pure gate munau MvyK_79f tasmin kyamunau jine MvyC_100b tasmi kyamunau jine MvyK_98b tasmi ca divase nryo MvyK_41a tasmi ca divase bhry MvyC_44a tasmi ca nirvte dhre MvyG_103a tasya kyo bhaviyati MvyG_46b tasya kyo bhaviyati MvyC_49b tasya brahmavat nma MvyK_29a tasya bhry bhaviyati MvyC_29b tasya mro bhaviyati MvyG_93b tasya mro bhaviyati MvyC_90b tasya mro bhaviyati MvyK_87b tasya mle niao 'sau MvyC_58a tasya mle niao 'sau MvyK_55a tasya ypasya maitreyo MvyC_54a tasya ypasya maitreyo MvyK_51a tasya rjo bhaviyati MvyK_22d tasym eva ca rtrau hi MvyG_56c tasyha vistara caiva MvyK_3a tasy kukau sa niyata MvyC_30c tasy kukau sa niyata MvyK_30c tasyaiva x mahmune MvyC_99b tasyopadhyyo bhaviyati MvyC_27d ta ca ratnamaya ypa MvyG_50a ta ca ratnamaya ypa MvyC_53a ta ca akra sahasrko MvyG_91a ta cpi dharma sarutya MvyG_59c ta csya dharma sarutya MvyC_61c ta tda kruika MvyG_106a ta dvtrialaknvitam MvyK_38d ta lokantham udvkya MvyG_86c ta lokantham udvkya MvyC_85c ta lokantham udvkya MvyK_82c tirya ca oaavymam MvyG_48c tuitebhya cyavitv tu MvyC_30a tuitebhyas tata cyutv MvyK_30a trys pacgik iva MvyK_18d ttya sannipto 'sya MvyG_81a ttya sannipto 'sya MvyC_80a ttya sannipto 'sya MvyK_77a tbandhanabaddhn MvyG_37c te ca nna bhaviyanti MvyC_94a tenaite preit sattv MvyG_76a tenaiva ca pramena MvyC_65a tenaiva ca pramena MvyK_62a tenaiva tlaabdena MvyK_19c te pi ta pjayiyanti MvyG_88c te 'pi nna bhaviyanti MvyG_99a te vai nna bhaviyanti MvyG_98a te vai nna bhaviyanti MvyC_95a te vai nna bhaviyanti MvyC_96a te vai nna bhaviyanti MvyK_92a te vai nna bhaviyanti MvyK_93a te vai nna bhaviyanti MvyK_94a te vai pna gamiyanti MvyG_100a tray rog bhaviyanti MvyK_12a traidhtukam ida sarva MvyG_33c traidhtukam ida sarva MvyC_34c traidhtukam ida sarva MvyK_34e dakige narottama MvyK_33b dakiena narottama MvyC_33b dattamtra manoramam MvyG_50b dattamtra manoramam MvyC_53b dattamtra manoramam MvyK_50b dattv dnam asakhyeya MvyG_61c dattv dnam asakhyeya MvyC_63c dattv dnam asakhyeya MvyK_60c dattv kyamune stpev MvyG_72c dattv kyamune stpe hy MvyC_72c dattv kyamune stpe hy MvyK_69c dattv saghe ca dnni MvyC_75a dattv saghe ca dnni MvyK_72a darany prsdik MvyC_29c darany prsdik MvyK_29c daa ms ca nikhiln MvyC_31a daa ms ca nikhiln MvyK_31a daayojanashasr MvyK_6a daavarasahasri MvyG_103c daavarasahasri MvyC_99c daavarasahasri MvyK_97c divyamls tathaiva ca MvyC_84d divyamlya tathaiva ca MvyK_81d divya ca tryanirghoo MvyG_87a divya mlya patiyati MvyG_85d divya mlya patiyati MvyG_87b divymbari pupi MvyC_40a divysuri pupi MvyK_37a dia catasra codvkya MvyG_36a dia catasra codvkya MvyC_38a dia catasro udvkya MvyK_35c dukhasya samatikramam MvyG_58d dukhasya samatikramam MvyC_60b dukhasya samatikramam MvyK_57b dukha dukhasamutpda MvyG_58c dukha dukhasamutpda MvyC_60a dukha dukhasamutpda MvyK_57a dukhit khalv iya praj MvyK_44d dukhit khalv iy praj MvyG_44d dukhith khalv im praj MvyC_47d d saddharmadhtun MvyC_70d d saddharmadhtun MvyK_67d dv ca putra subrahm MvyC_45a dv ca vibhavnalpikm MvyG_107b dv caitm anityatm MvyG_51b dv cainm anityatm MvyC_54b dv cainm anityatm MvyK_51b dv saddharmadhtun MvyG_69d dvaiva putra subrahm MvyG_42a dvaiva putra subrahm MvyK_42a devat prakariyanti MvyG_87c devat prakariyanti MvyG_83e devat prakariyanti MvyC_82e devat prakramiyanti MvyK_79e devaputr maharddhik MvyG_86b devaputr maharddhik MvyC_85b devaputr maharddhik MvyC_87f devaputr maharddhik MvyK_82b devaputr maharddhik MvyK_84f devarja acpati MvyC_35b devarja acpati MvyG_91b devarja acpati MvyK_38b devarj acpati MvyG_34b devarjo mahdyuti MvyC_88b devarjo mahdyuti MvyK_85b devarjo acpati MvyC_41b deayiyati saddharma MvyG_57c deayiyati saddharma MvyG_101c deayiyati saddharma MvyC_59c deayiyati saddharma MvyC_97c deayiyati saddharma MvyK_56c deayiyati saddharma MvyK_95c drumasya khm lambya MvyG_32c drumasya khm lambya MvyC_32c drumasya khm lambya MvyK_32c dvtriatatayojana MvyK_5b dvtriadvaralakaam MvyG_39b dvtriadvaralakaam MvyG_42b dvtriadvaralakaam MvyC_36b dvtriadvaralakaam MvyC_41d dvtriadvaralakaam MvyC_45b dvtriadvaralakaam MvyK_42b dvitya sannipto 'sya MvyG_80a dvitya sannipto 'sya MvyC_79a dvitya sannipto 'sya MvyK_76a dharmacakra pravartytha MvyG_82a dharmacakra pravartytha MvyC_81a dharmacakra pravartytha MvyK_78a dharmasenpatir vibhu MvyK_1b dhrayitv mahdyutim MvyG_31b dhrayitv mahdyutim MvyK_31b dhrayitv mahdyuti MvyC_31b dhrayiyanti mrdhani MvyG_38b dhrayiyanti mrdhani MvyC_40d dhrayiyanti mrdhani MvyK_37d dhynni copasapadya MvyG_100c dhynni copasapadya MvyC_96c dhynny upasapdya MvyK_94c nagara ktapuyn MvyK_14c na nia na suptsau MvyC_32a na nia nipann v MvyG_32a na nia nipann v MvyK_32a na punar abhygamiymi MvyG_36e na punar gamiymi MvyC_39a na punar gamiymi MvyK_36a namas te puruasiha MvyK_86a namas te purujanya MvyG_92a namas te purujanya MvyC_89a namas te puruottama MvyG_92b namas te puruottama MvyC_89b namas te puruottama MvyK_86b nayutaatalakit MvyK_24b nardhipa cakravart MvyG_43c nardhipa cakravart MvyC_46c nardhipa cakravart MvyK_43c nardhipo 'pi nikramya MvyK_61c nardhipo vinikramya MvyG_62c nardhipo vinikramya MvyC_64c nars te ubhakarmina MvyK_7d ngavkas tad tasya MvyG_54a ngavkas tad tasya MvyC_57a ngavkas tad tasya MvyK_54a ng cpi maharddhik MvyG_97d ng cpi maharddhik MvyC_93d ng cpi maharddhik MvyK_91d ngendrau snpayiyata MvyG_38d nnragopaobhit MvyK_9d nnratnavibhuitm MvyG_40b nnratnavibhuitm MvyC_42b nnratnavibhuitm MvyK_39b nnratnavibhƫitam MvyG_49b nnratnavibhƫitam MvyC_52b nnratnavibhƫitam MvyK_49b nnratnavibhƫit MvyK_15d nr abhinikramya MvyG_65e nr saha nikramya MvyC_67e nr saha nikramya MvyK_64e nsti bhya punarbhava MvyG_36d nsti bhya punarbhava MvyC_38d nsti bhya punarbhava MvyK_35f nikipt mama sane MvyK_67f nirmay ca te satv MvyK_11a nirgata ca prabhyate MvyK_33d nirgata ca prabhsate MvyC_33d nirdio lokanyaka MvyK_2b nirvsymi nirrava MvyC_39b nirvsymi nirrava MvyK_36b nirvsymi nirsrava MvyG_36f niadya tasya cdhastn MvyG_55a nikramiyati prvena MvyC_33a nikramiyati prvena MvyK_33a nikramiyati maitreya MvyG_53c nikramiyati maitreya MvyC_56c nikramiyati maitreya MvyK_53c pakasyehëam tath MvyG_74d pakasyehëam tath MvyC_76b pakasyehëam tath MvyK_73b pacavaraat kany MvyK_12c pacadyojanny asya MvyG_54c pacadyojans tasya MvyC_57c pacadyojans tasya MvyK_54c patiyanti nabhastalt MvyC_40b patiyanti nabhastalt MvyK_37b patiyanti narottame MvyC_82d patiyanti purottame MvyG_83d patiyanti purottame MvyK_79d pathi tatra sthit bhmir MvyK_83a pathi bhmi sthit tatra MvyC_86a pathi bhmystara tatra MvyG_89a padavykarae tath MvyC_28d padavykarae tath MvyK_28d padni jtamtra ca MvyG_35a padni jtamtras tu MvyC_37a pade pade nidhana ca MvyG_35c pade pade nidhana ca MvyC_37c pade pade nidhna ca MvyK_35a padmapattranibhekaa MvyG_45d padmapattranibhekaa MvyC_48d padmapattranibhedekaa MvyK_45d padma caiva yathmbhas MvyC_34b padma caiva yathmbhuv MvyK_34d padma padma bhaviyati MvyG_35d padma padma bhaviyati MvyC_37d padma padma bhaviyati MvyK_35b padmotpalasamn kr MvyK_16c par bodhim avpsyati MvyG_56d parinirvtasya x x MvyC_99a parinirvtasya tasyaiva MvyK_97a pariplya yathbhtam MvyG_73c pari ca bhaviyanti MvyK_16a part bhrimedhas MvyG_76d parat tasya bhaviyati MvyG_60d parat tasya bhaviyati MvyG_67d parat tasya bhaviyati MvyC_62d parat tasya bhaviyati MvyK_59d playiyati dharmea MvyK_23c pigala ca kaligeu MvyK_25a puarkasugandhikam MvyC_84b puarka sugandhikam MvyG_85b puarka sugandhikam MvyK_81b putrn kemea svastin MvyC_44d putrn kemea svastin MvyK_41d pure pia cariyati MvyG_82d pure pia cariyati MvyC_81d pure pia cariyati MvyK_78d pukario bhaviyanti MvyK_20a pupapatraphalotpat MvyK_10a pupavara patiyati MvyG_41d pupavara patiyati MvyC_43d pupavara patiyati MvyK_40d pj tasya kariyati MvyG_84d pj tasya kariyati MvyC_83d pj tasya vidhsyati MvyK_80d prasahasraputr MvyK_22c pra ca yojanaata MvyG_60c pra ca yojana ata MvyC_62c pr dvnavati koyo MvyK_77c pr dvnavati koyo MvyC_80c pr dvviati koya MvyG_81c pr caturnavati koya MvyK_76c pr caturnavati koya MvyG_80c pr caturnavati koyo MvyC_79c pr anavatikoya MvyG_79c pr anavati koya MvyK_75c pr anavati koya MvyC_78c prakr kroam uccit MvyK_15b pragrahūyati kumra MvyK_38c pratighya ca ta dhtr MvyG_39a pratipatsyanti sane MvyG_59d pratipadyanti sane MvyC_61d pratipadyanti sane MvyK_58d pratipdya yathbhta hy MvyK_71c pratiplya yathbhta hy MvyC_74c pratisandhi grahiyati MvyK_30d pratisandhi grahūyati MvyC_30d pratū ca maypy am MvyG_76b pratyavktha mantreu MvyG_42c pratyavekya ca mantreu MvyC_45c pratyavekya sumantrea MvyK_42c prathama sannipto 'sya MvyG_79a prathama sannipto 'sya MvyC_78a prathama sannipto 'sya MvyK_75a pradsyati dvijtibhyo MvyG_49c pradsyati dvijtibhyo MvyC_52c prabhay prayiyati MvyG_33d prabhay prayiyati MvyC_34d prabhay prayiyati MvyK_34f pravianta purottamam MvyG_86d pravianta purottamam MvyG_88d pravianta purottamam MvyC_85d pravianta purottamam MvyK_82d praviamtre maitreye MvyG_41c praviamtre maitreye MvyC_43c praviamtre maitreye MvyK_40c pravekate ketumat MvyK_88c pravekyate ca maitreyo MvyG_94c pravrajiyati dharmtm MvyC_66c pravrajiyati dharmtm MvyK_63c pravrajiyati uddhtm MvyG_64c pravrajym agrapudgala MvyG_53d pravrajym agrapudgala MvyC_56d pravrajym upaysyati MvyG_62d pravrajym upaysyati MvyC_64d pravrajym upaysyati MvyC_65d pravrajym upaysyati MvyC_67f pravrajym upaysyati MvyK_61d pravrajym upaysyati MvyK_62d pravrajym upaysyati MvyK_64f pravrajym upaysyanti MvyG_66c pravrajym upaysyanti MvyC_68c pravrajym upaysyanti MvyK_65c pravrajym nikramiyati MvyG_63d pravrajym rocayiyati MvyG_65f pravrajyrtham agrapudgala MvyK_53d pravrajy nikramiyati MvyG_56b pravrajy nikramiyati MvyG_61d pravrajy rocayiyati MvyG_51d pravrajy rocayiyati MvyC_54d pravrajy rocayiyati MvyC_63d pravrajy rocayiyati MvyK_51d pravrajy rocayiyati MvyK_60d prasannamanaso nar MvyG_90d prasannamanaso nar MvyC_87d prasannamanaso nar MvyK_84d prasannn janat dv MvyC_61a prasann janat dv MvyG_58a prasann janat dv MvyG_77a prasann janat dv MvyK_58a prasdayati cittni MvyG_104a prasdayati cittni MvyG_105c prasdayitv cittni MvyC_100a prasdayiyatha cittni MvyK_98a prahabhavabandhanai MvyG_96d prahabhavabandhanai MvyC_92d prahabhavabandhanai MvyK_90d praha präjalirbhtv MvyG_91c praha präjali ktv MvyC_88c praha präjali ktv MvyK_85c prina sa vinyaka MvyG_102b prina sa vinyaka MvyC_98b prina sa vinyaka MvyK_96b prina tatra samaye MvyG_66a prin tatra samaye MvyC_68a prin tatra samaye MvyK_65a prin ubhakarmiam MvyK_13d prtihrakapaka ca MvyC_76c prtihrakapaka ca MvyK_73c prtihrikapaka cpy MvyG_74e prtihryatrayesau MvyG_78a prtihryatrayesau MvyC_77a prtihryatrayesau MvyK_74a prpsyati ntra saaya MvyC_58d prpsyate ntra saaya MvyK_55d prpsyanti padam uttamam MvyG_77d prtisaukhyasamanvit MvyG_100d prtisaukhyasamanvit MvyC_96d prtisaukhyasamanvit MvyK_94d prto 'tha ta sahasrko MvyG_34a bahubhi parivrita MvyG_94b bahubhi parivrita MvyK_88b bahuruta caturvedas MvyC_27c bahuruta caturved MvyK_27c buddha dharma ca sagha ca MvyG_75c buddha dharma ca sagha ca MvyC_73a buddha dharma ca sagha ca MvyK_70a buddho v dvpadottama MvyG_43d buddho v dvpadottama MvyC_46d buddho v dvpadottama MvyK_43d bodhivko bhaviyati MvyG_54b bodhivko bhaviyati MvyC_57b bodhivko bhaviyati MvyK_54b brahmaghoam udrayan MvyC_91d brahmaghoam udrayan MvyK_89d brahmacarya cariyanti MvyG_98e brahmacarya cariyanti MvyG_99e brahmacarya cariyanti MvyG_100e brahmacarya cariyanti MvyC_94e brahmacarya cariyanti MvyC_95e brahmacarya cariyanti MvyC_96e brahmacarya cariyanti MvyK_92e brahmacarya cariyanti MvyK_93e brahmacarya cariyanti MvyK_94e brahmadevagaai srdha MvyC_83c brahma devagaai srdha MvyK_80c brahmasvaro mahghoo MvyG_45a brahmasvaro mahghoo MvyC_48a brahmasvaro mahvego MvyK_45a brahma ghoam udrayan MvyG_95d brahm cpi girsphuam MvyG_95b brahm caiva puraskta MvyC_91b brahm caiva puraskta MvyK_89b brahm devagaai srdha MvyG_84c brhmaaparivrea MvyG_95a brhmaaparivrea MvyC_91a brhmaaparivrea MvyK_89a brhmaas tasya rja ca MvyC_27a brhmaas tasya rjo 'tha MvyK_27a brhman sahasri MvyG_50c brhman sahasri MvyC_53c brhman sahasri MvyK_50c brhmaebhya pradsyati MvyG_49f brhmaebhya pradsyati MvyC_52f brhmaebhya pradsyati MvyK_49d bhagavann agrapudgala MvyG_92d bhagavann agrapudgala MvyC_89d bhagavann agrapudgala MvyK_86d bhaviyati ca tat puram MvyK_20d bhaviyati tad rj MvyK_21a bhaviyati manoramam MvyK_14d bhaviyati maharddhikam MvyG_105d bhaviyati mahvra MvyC_26c bhaviyati mahvra MvyK_26c bhaviyanti tad tasya MvyK_24c bhaviyanti ubh abd MvyK_18c macchsanam upgat MvyG_75f madhun ca sugandhi ca MvyK_9b manoram ca ivik MvyG_40a manoram ca ivik MvyC_42a manoram ca ivik MvyK_39a mantrn adhypayiyati MvyG_47d mantrn adhypayiyati MvyK_47d maharddhiko devaputras MvyG_93a maharddhiko devaputras MvyC_90a maharddhiko devaputras MvyK_87a mahngabalc cit MvyK_11d mahnidhn catvro MvyK_24a mahbalacakravart MvyK_21c matrn adhypayiyati MvyC_50d mavn ca maitreyo MvyC_50c mavn sa maitreyo MvyG_47c mavn sa maitreyo MvyK_47c mtur haste pradsyati MvyC_41f mtur haste pradsyati MvyK_38f mtre samupaneyati MvyG_39d mnavn puraskta MvyG_63b mnavn puraskta MvyC_65b mnavn puraskta MvyK_62b mndraki pupni MvyG_83c mndravi pupni MvyC_82c mndravi pupni MvyK_79c mhtmyam abhikkat MvyG_108b mhtmyam abhikki MvyC_102b mhtmyam abhikkat MvyK_100b mithilym ca puka MvyK_25b muktn kleabandhant MvyC_79d muktn ntacetasm MvyC_80d muktn ntacetasm MvyK_77d muca muca sahasrka MvyC_36c munirehena tyin MvyC_70b munirehena tyin MvyK_67b mdutlapicpam MvyC_86b mdutlapicpam MvyK_8d mdutlapicopamam MvyG_89b mdus tlapicpam MvyK_83b maitreya iti nmn 'sau MvyK_2c maitreyajanan tata MvyG_31d maitreyasya pit caiva MvyC_65c maitreyasya pit caiva MvyK_62c maitreyasya pit tatra MvyG_63c maitreyasya mahmune MvyK_97b maitreyasya ӭohi me MvyK_4d maitreyasynuasane MvyG_64d maitreyasynuasane MvyG_98f maitreyasynuasane MvyG_100f maitreyasynuasane MvyC_94f maitreyasynuasane MvyC_95f maitreyasynuasane MvyC_96f maitreyasynuasane MvyK_92f maitreyasynuasane MvyK_93f maitreyasynuasane MvyK_94f maitreyasynusane MvyG_66d maitreyasynusane MvyC_68d maitreyasynusane MvyK_65d maitreya janayiyati MvyG_32d maitreya janayiyati MvyC_32d maitreya janayiyati MvyK_32d maitreya dvipadottamam MvyG_34d maitreya dvipadottamam MvyG_106b maitreya stoyate jinam MvyG_91d maitreya puruottama MvyG_68b maitrey puruottama MvyG_44b maitreye dvipadottame MvyG_103b maitreyo dvipadottama MvyG_101b maitreyo dvipadottama MvyC_58b maitreyo dvipadottama MvyC_69b maitreyo dvipadottama MvyC_97b maitreyo dvipadottama MvyK_55b maitreyo dvipadottama MvyK_66b maitreyo dvipadottama MvyK_95b maitreyo puruottama MvyG_55b maitreyo lokanandana MvyK_88d maitreyo hy agrapudgala MvyC_30b maitreyo hy agrapudgala MvyC_47b maitreyo hy agrapudgala MvyK_30b maitreyo hy agrapudgala MvyK_44b yaja ktv purassaram MvyC_52d yaja ktv purasaram MvyG_49d yatrha pravrajitveha MvyC_55a yatv aha pravrajitveha MvyG_52a yatv aha pravrajitveha MvyK_52a yath mantreu dyate MvyG_43b yath mantreu dyate MvyC_46b yath mantreu dyate MvyK_43b yasym eva ca rtrau sa MvyG_56a ypam ucchrpayiyati MvyG_48b ypam ucchrpayiyati MvyC_51b ypam ucchrpayiyati MvyK_48b ypasya tasya maitreyo MvyG_51a ye ca tasmin pure marty MvyK_19a ye tu ketumat ke cid MvyG_88a ye maitreynuasane MvyG_99f yojanadvdayma MvyK_14a yo 'sv angato buddho MvyK_2a ratna iakasacit MvyK_16b ramy ketumatpurm MvyC_82b ramy ketumatpurm MvyK_79b ramy ketumat purm MvyG_83b rjadhn bhaviyati MvyK_13b rja akhasya bhpate MvyK_24d ropit mokamrgae MvyC_70e ropit mokamrgea MvyG_69e lokantho vinyaka MvyG_94d lokasya anukamprtha MvyK_1c varavanto mahakhy MvyK_11c vahiyate ca devavat MvyC_42d vahiyanti ca devat MvyG_40d vahiyanti ca devat MvyK_39d vca pravyhariyati MvyG_36b vca pravyhariyati MvyC_38b vca pravyhariyati MvyK_35d vteneritatlebhyas MvyK_18a vdyamneu tatpuram MvyG_41b vdyamneu tatpuram MvyC_43b vdyamneu tatpuram MvyK_40b vsayiyanti mnu MvyG_88b vikariyanti tatkat MvyC_53d vikariyanti tatkat MvyK_50d vikariyanti te pathi MvyK_83d vikiriyanti tatkat MvyG_50d vikiriyanti te tad MvyG_89d vikipt mama sane MvyG_69f vikipt mama sane MvyC_70f vicitra glnabhaiajya hy MvyC_75c vicitra glnabhaiajya hy MvyK_72c vicitra ca tato mlya MvyK_83c vicitra ca ubha mlya MvyG_89c vicitra ca ruta mlya MvyC_86c vidhtni samantata MvyK_54f vinayitv ca saddharma MvyC_98c vinayitv ca saddharme MvyK_96c vinya dharmakyena MvyG_102c vinya suramnun MvyG_82b vinya suramnun MvyC_81b vinya suramnun MvyK_78b vimocayeya janat MvyG_52c vimocayeya janat MvyC_55c vimocayeya janat MvyK_52c vividha glnabhaiajyam MvyG_71c vivtni samantata MvyC_57f vikh nma virut MvyG_65b vikh nma virut MvyC_67b vikh nma virut MvyK_64b vilacaku pnga MvyK_45c vilavak pnga MvyC_48c vilavak pnsa MvyG_45c vista ca tato 'rddhena MvyG_46c vistaran tasya buddhasya MvyK_4c vistariyanti te pathi MvyC_86d vistarea samantata MvyK_6d vistra viatir hast MvyK_46c vistra viahastni MvyC_49c vtaok mahotsav MvyK_11b vk ca kroam ucchrit MvyK_10b vykariymy aha tava MvyK_4b vydhimtyujarbhayt MvyG_52d vydhimtyujarbhayt MvyC_55d vydhimtyujarbhayt MvyK_52d akra ca tridadhipa MvyG_84b akra ca tridadhipa MvyC_83b akra ca tridadhipa MvyK_80b akho nma mahya MvyG_61b akho rj mahya MvyC_63b akho vraspure MvyC_25b atapuyaphalrpita MvyK_26d atapuyabalodita MvyC_26d atalakasahasri MvyC_98a atalakasahasri MvyK_96a atni ca sahasri MvyG_102a amkho nma mahdyuti MvyK_21b akho nma mahya MvyK_60b akho vraspure MvyK_25d kyasihasya sane MvyG_73b kyasihasya sane MvyK_71b kh rdhva samucchrit MvyG_54d ntn bhrimedhasm MvyG_80d ntn ntacetasm MvyG_81d stra paripcchati MvyK_1d st loknukampay MvyG_101d stu pj kariyanti MvyG_97c stu pj kariyanti MvyC_87e stu pj kariyanti MvyC_93c stu pj kariyanti MvyK_84e stu pj kariyanti MvyK_91c ikpadni cdya MvyG_73a ikpadni samdya MvyC_74a ikpadn samdya MvyK_71a toavridhrbhis MvyC_39c toavridhrbhi MvyK_36c toavridhrbhy MvyG_38c lni ca samdya MvyG_75a uddhvsasahasrai ca MvyG_94a uddhvsasahasrai ca MvyK_88a ubhavarasamucchraya MvyG_46d ubhai ca tryanirghoai MvyG_90c ubhai ca tryanirghoai MvyK_84c oam ysyate yasmc MvyK_5c rvak bhavacchidm MvyG_79d rvak bhavacchidm MvyC_78d rvak bhaviyati MvyG_79b rvak bhaviyati MvyG_80b rvak bhaviyati MvyG_81b rvak bhaviyati MvyC_78b rvak bhaviyati MvyC_79b rvak bhaviyati MvyC_80b rvak bhaviyati MvyK_75b rvak bhaviyati MvyK_75d rvak bhaviyati MvyK_76b rvak bhaviyati MvyK_77b rvakn vinayiyati MvyG_78b rvakn vinayiyati MvyK_74b rvakn vedayiyati MvyC_77b riy jvalanta maitreya MvyG_39c riy jvalanta maitreya MvyC_36a riy jvalanta maitreya MvyC_41e riy jvalanta maitreya MvyK_38e rutai ca tryanirghoai MvyC_87c rutv ca te tato dharma MvyG_77c rutv narapati rj MvyG_61a rotum icchmi nyaka MvyK_3b veta csya sur chattra MvyG_38a veta tasya sur chattra MvyC_40c veta tasya sur chattra MvyK_37c akroaviapy asya MvyC_57e akroaviapdyni MvyK_54e aivarasahasri MvyC_97a aivarasahasri MvyK_95a ai varasahasri MvyG_101a oaavymavistram MvyC_51c oaavymavistram MvyK_48c saghe cpi gaottame MvyG_105b saghe dattv ca dnni MvyG_71a sa ca yauvanasaprpto MvyG_44a sa ca yauvanasaprpto MvyC_47a sa ca yauvanasaprpto MvyK_44a sa ca akra sahasrko MvyC_88a sa ca akra sahasrko MvyK_85a sa cpi präjalirbhtv MvyG_93c sa caiva präjali ktv MvyC_90c sa caiva präjali bhtv MvyK_87c sa ta ypa narapatir MvyG_49a sa ta ypa narapatir MvyC_52a sa ta ypa narapatir MvyK_49a sattvn dukhabhginm MvyG_37b sattvs te sana gat MvyG_75d satyni kathayiyati MvyG_58b satyni kathayiyati MvyG_77b satyni kathayiyati MvyC_61b satyni kathayiyati MvyK_58b saddharma sthsyati kitau MvyG_103d saddharma sthsyate tad MvyC_99d saddharma sthsyate tad MvyK_97d saddharmo gurukartavya MvyG_108c saddharmo gurukartavya MvyC_102c saddharmo gurukartavya MvyK_100c sanarmaravandita MvyK_34b sannipto bhaviyati MvyG_60b sannipto bhaviyati MvyG_67b sannipto bhaviyati MvyC_62b sannipto bhaviyati MvyK_59b saptabhis talpaktibhi MvyK_17b saptayojanavistaram MvyK_14b saptaratnamaya ypa MvyG_49e saptaratnamaya ypa MvyC_52e saptaratnamay caiva MvyK_15a saptaratnasamanvita MvyK_22b saptaratnasamkra MvyK_49c saptsau prakramiyati MvyG_35b saptsau prakramiyati MvyC_37b samantata parivt MvyK_17a samantato yojanaata MvyG_67c samavpsyati nyaka MvyG_55d samharitadval MvyK_8b samiti vyavalokytha MvyG_68c samiti vyavalokytha MvyC_69c samiti vyavalokytha MvyK_66c samucchrayea hasttis MvyC_49a samena sa nardhipa MvyK_23d sa rj susamanvita MvyC_26b sa rj susamanvita MvyK_26b sarvadukhpaha ivam MvyG_57d sarvadukhpaha ivam MvyC_59d sarvadukhpaha ivam MvyK_56d sarvabhtnukampakam MvyC_97d sarvabhtnukampaka MvyK_95d sarvs t janayiyanti MvyC_44c sarvs t janayiyanti MvyK_41c sarve te asravs tatra MvyG_78c sarve te kyamunin MvyC_70a sarve te kyamunin MvyK_67a sarve te kyasihena MvyG_69a sarve te ssravn dharmn MvyK_74c sarve te hy asravn dharmn MvyC_77c sahasri atni ca MvyG_66b sahasri atni ca MvyC_68b sahasri atni ca MvyK_65b sahasrai parivrita MvyG_62b sahasrai parivrita MvyC_66d sahasrai parivrita MvyK_63d sahasrai sa puraskta MvyC_50b sahasrai sa puraskta MvyC_56b sahasrai sa puraskta MvyC_64b sahasrai sa puraskta MvyK_47b sahasrai sa puraskta MvyK_61b sahasrai sapuraskta MvyG_47b sahasrai sapuraskta MvyK_53b sahasrai sapuraskt MvyG_65d sahasrai s puraskt MvyC_67d sahasrai s puraskt MvyK_64d sapra yojanaata MvyK_59c saprptni ca sanam MvyG_75b sabuddha dvipadottamam MvyG_104d sabuddha dvipadottamam MvyC_100d sabuddha dvipadottamam MvyK_98d sasrravamagnn MvyG_37a srdha rvakasaghena MvyG_82c srdha rvakasaghena MvyC_81c srdha rvakasaghena MvyK_78c sudhano nma viruta MvyG_64b sudhano nma viruta MvyC_66b sudhano nma viruta MvyK_63b supupite ca udyne MvyC_31c supupite ca udyne MvyC_62a supupite ca udyne MvyK_31c supupite ca udyne MvyK_59a supupite 'smin udyne MvyG_31c supupite 'smin udyne MvyG_67a subrahm nmn purohita MvyK_27b subrhmaa purohita MvyC_27b straprvparntike MvyK_2d stoyate lokanyakam MvyG_93d stoyate lokanyakam MvyC_88d stoyate lokanyakam MvyC_90d stoyate lokanyakam MvyK_85d stoyate lokanyakam MvyK_87d strratnam atha akhasya MvyG_65a strratnam atha akhasya MvyC_67a strratnam atha akhasya MvyK_64a sthit s dharmacri MvyG_32b sthit s dharmacri MvyC_32b sthit s brahmacri MvyK_32b snpayiyanti pannag MvyC_39d snpayiyanti punnag MvyK_36d speyam amta padam MvyG_52b speyam amta padam MvyC_55b speyam amta padam MvyK_52b smarat buddhasanam MvyG_108d smarat buddhasanam MvyC_102d smarat buddhasanam MvyK_100d smtimn vedapraga MvyC_28b smtivn vedapraga MvyK_28b svminam varayiyati MvyK_12d hasta pacad ucchrya MvyG_46a ha caiva sahasrko MvyC_41a ha caiva sahasrko MvyK_38a h devamanuy ca MvyG_97a h devamanuy ca MvyK_91a h dev manuy ca MvyC_93a hemavaro mahdyuti MvyG_45b hemavaro mahdyuti MvyC_48b hemavaro mahdyuti MvyK_45b