Maitreyavyakarana Based on: 1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG 2. Calcutta Manuscript (incomplete), ed. Lvi = MvyC 3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK Data entry by Jens-Uwe Hartmann, Mnchen TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // _____________________________________________________________________________ 1. Gilgit Manuscript Majumder, Prabhas Chandra (1959), rya Maitreya-vykaraam, Calcutta (also published in Nalinaksha Dutt, Gilgit Manuscripts, vol. IV, Calcutta 1959, pp. xxix ff. and 185 ff., under P.C. Mazumder). The first folios of the Skt. text containing verses 1-30 are missing. All the sandhis are standardized. (daa ms ca) nikhiln $ dhrayitv mahdyutim & supupite 'smin udyne % maitreyajanan tata // MvyG_31 // na nia nipann v $ sthit s dharmacri & drumasya khm lambya % maitreya janayiyati // MvyG_32 // alipto garbhapakena $ kueayam ivmbun & traidhtukam ida sarva % prabhay prayiyati // MvyG_33 // prto 'tha ta sahasrko $ devarj acpati & jyamna graht sa % maitreya dvipadottamam // MvyG_34 // padni jtamtra ca $ saptsau prakramiyati & pade pade nidhana ca % padma padma bhaviyati // MvyG_35 // dia catasra codvkya $ vca pravyhariyati & iya me pacim jtir % nsti bhya punarbhava \ na punar abhygamiymi # nirvsymi nirsrava // MvyG_36 // sasrravamagnn $ sattvn dukhabhginm & tbandhanabaddhn % kariymi vimocanam // MvyG_37 // veta csya sur chattra $ dhrayiyanti mrdhani & toavridhrbhy % ngendrau snpayiyata // MvyG_38 // pratighya ca ta dhtr $ dvtriadvaralakaam & riy jvalanta maitreya % mtre samupaneyati // MvyG_39 // manoram ca ivik $ nnratnavibhuitm & rƬh putrasahit % vahiyanti ca devat // MvyG_40 // tatas tryasahasreu $ vdyamneu tatpuram & praviamtre maitreye % pupavara patiyati // MvyG_41 // dvaiva putra subrahm $ dvtriadvaralakaam & pratyavktha mantreu % tad prto bhaviyati // MvyG_42 // gatidvaya kumrasya $ yath mantreu dyate & nardhipa cakravart % buddho v dvpadottama // MvyG_43 // sa ca yauvanasaprpto $ maitrey puruottama & cintayiyati dharmtm % dukhit khalv iy praj // MvyG_44 // brahmasvaro mahghoo $ hemavaro mahdyuti & vilavak pnsa % padmapattranibhekaa // MvyG_45 // hasta pacad ucchrya $ tasya kyo bhaviyati & vista ca tato 'rddhena % ubhavarasamucchraya // MvyG_46 // atibhi caturbhi ca $ sahasrai sapuraskta & mavn sa maitreyo % mantrn adhypayiyati // MvyG_47 // atha akho narapati $ ypam ucchrpayiyati & tirya ca oaavymam % rdhva vymasahasrakam // MvyG_48 // sa ta ypa narapatir $ nnratnavibhƫitam & pradsyati dvijtibhyo % yaja ktv purasaram \ saptaratnamaya ypa # brhmaebhya pradsyati // MvyG_49 // ta ca ratnamaya ypa $ dattamtra manoramam & brhman sahasri % vikiriyanti tatkat // MvyG_50 // ypasya tasya maitreyo $ dv caitm anityatm & ktsna vicintya sasra % pravrajy rocayiyati // MvyG_51 // yatv aha pravrajitveha $ speyam amta padam & vimocayeya janat % vydhimtyujarbhayt // MvyG_52 // atibhi sahasrai sa $ caturbhi ca puraskta & nikramiyati maitreya % pravrajym agrapudgala // MvyG_53 // ngavkas tad tasya $ bodhivko bhaviyati & pacadyojanny asya % kh rdhva samucchrit // MvyG_54 // niadya tasya cdhastn $ maitreyo puruottama & anuttar iv bodhi % samavpsyati nyaka // MvyG_55 // yasym eva ca rtrau sa $ pravrajy nikramiyati & tasym eva ca rtrau hi % par bodhim avpsyati // MvyG_56 // agopetay vc $ tata sa puruottama & deayiyati saddharma % sarvadukhpaha ivam // MvyG_57 // prasann janat dv $ satyni kathayiyati & dukha dukhasamutpda % dukhasya samatikramam // MvyG_58 // rya cëgika mrga $ kema nirvagminam & ta cpi dharma sarutya % pratipatsyanti sane // MvyG_59 // udyne pupasacchanne $ sannipto bhaviyati & pra ca yojanaata % parat tasya bhaviyati // MvyG_60 // rutv narapati rj $ akho nma mahya & dattv dnam asakhyeya % pravrajy nikramiyati // MvyG_61 // atibhi caturbhi ca $ sahasrai parivrita & nardhipo vinikramya % pravrajym upaysyati // MvyG_62 // anenaiva pramena $ mnavn puraskta & maitreyasya pit tatra % pravrajym nikramiyati // MvyG_63 // tato ghapatis tatra $ sudhano nma viruta & pravrajiyati uddhtm % maitreyasynuasane // MvyG_64 // strratnam atha akhasya $ vikh nma virut & atibhi caturbhi ca % sahasrai sapuraskt \ nr abhinikramya # pravrajym rocayiyati // MvyG_65 // prina tatra samaye $ sahasri atni ca & pravrajym upaysyanti % maitreyasynusane // MvyG_66 // supupite 'smin udyne $ sannipto bhaviyati & samantato yojanaata % parat tasya bhaviyati // MvyG_67 // tata kruika st $ maitreya puruottama & samiti vyavalokytha % idam artha pravakyati // MvyG_68 // sarve te kyasihena $ guirehena tryin & arthato lokanthena % dv saddharmadhtun \ ropit mokamrgea # vikipt mama sane // MvyG_69 // chattradhvajapatkbhir $ gandhamlyavilepanai & ktv stpeu satkram % gat hi mamntikam // MvyG_70 // saghe dattv ca dnni $ cvara pnabhojanam & vividha glnabhaiajyam % gat hi mamntikam // MvyG_71 // kukumodakaseka ca $ candanennulepanam & dattv kyamune stpev % gat hi mamntikam // MvyG_72 // ikpadni cdya $ kyasihasya sane & pariplya yathbhtam % gat hi mamntikam // MvyG_73 // upoadham upoyeha $ ryam agika ubham & caturda pacada % pakasyehëam tath \ prtihrikapaka cpy # aga susamhitam // MvyG_74 // lni ca samdya $ saprptni ca sanam & buddha dharma ca sagha ca % sattvs te sana gat \ ktv ca kuala karma # macchsanam upgat // MvyG_75 // tenaite preit sattv $ pratū ca maypy am & gairehea munin % part bhrimedhas // MvyG_76 // prasann janat dv $ satyni kathayiyati & rutv ca te tato dharma % prpsyanti padam uttamam // MvyG_77 // prtihryatrayesau $ rvakn vinayiyati & sarve te asravs tatra % kipayiyanti surat // MvyG_78 // prathama sannipto 'sya $ rvak bhaviyati & pr anavatikoya % rvak bhavacchidm // MvyG_79 // dvitya sannipto 'sya $ rvak bhaviyati & pr caturnavati koya % ntn bhrimedhasm // MvyG_80 // ttya sannipto 'sya $ rvak bhaviyati & pr dvviati koya % ntn ntacetasm // MvyG_81 // dharmacakra pravartytha $ vinya suramnun & srdha rvakasaghena % pure pia cariyati // MvyG_82 // tata praviatas tasy $ ramy ketumat purm & mndraki pupni % patiyanti purottame \ devat prakariyanti # tasmin puragate munau // MvyG_83 // catvra ca mahrj $ akra ca tridadhipa & brahm devagaai srdha % pj tasya kariyati // MvyG_84 // utpala kumuda padma $ puarka sugandhikam & aguru candana cpi % divya mlya patiyati // MvyG_85 // cailakepa kariyanti $ devaputr maharddhik & ta lokantham udvkya % pravianta purottamam // MvyG_86 // divya ca tryanirghoo $ divya mlya patiyati & devat prakariyanti % tasmin puragate munau // MvyG_87 // ye tu ketumat ke cid $ vsayiyanti mnu & te pi ta pjayiyanti % pravianta purottamam // MvyG_88 // pathi bhmystara tatra $ mdutlapicopamam & vicitra ca ubha mlya % vikiriyanti te tad // MvyG_89 // chattradhvajapatkbhir $ arcayiyanti mnu & ubhai ca tryanirghoai % prasannamanaso nar // MvyG_90 // ta ca akra sahasrko $ devarja acpati & praha präjalirbhtv % maitreya stoyate jinam // MvyG_91 // namas te purujanya $ namas te puruottama & anukampasva janat % bhagavann agrapudgala // MvyG_92 // maharddhiko devaputras $ tasya mro bhaviyati & sa cpi präjalirbhtv % stoyate lokanyakam // MvyG_93 // uddhvsasahasrai ca $ bahubhi parivrita & pravekyate ca maitreyo % lokantho vinyaka // MvyG_94 // brhmaaparivrea $ brahm cpi girsphuam & kathayiyati saddharma % brahma ghoam udrayan // MvyG_95 // kr pthiv sarv $ arhadbhi ca bhaviyati & ksravair vntadoai % prahabhavabandhanai // MvyG_96 // h devamanuy ca $ gandharv yakarkas & stu pj kariyanti % ng cpi maharddhik // MvyG_97 // te vai nna bhaviyanti $ cynagh (?) chinnasacay & utkiptaparikh dhr % andn nirutsak \ brahmacarya cariyanti # maitreyasynuasane // MvyG_98 // te 'pi nna bhaviyanti $ amam aparigrah & ajtarparajat % aniket asastav \ brahmacarya cariyanti # ye maitreynuasane // MvyG_99 // te vai pna gamiyanti $ chitv jlam eva bhujt & dhynni copasapadya % prtisaukhyasamanvit \ brahmacarya cariyanti # maitreyasynuasane // MvyG_100 // ai varasahasri $ maitreyo dvipadottama & deayiyati saddharma % st loknukampay // MvyG_101 // atni ca sahasri $ prina sa vinyaka & vinya dharmakyena % tato nirvam eyati // MvyG_102 // tasmi ca nirvte dhre $ maitreye dvipadottame & daavarasahasri % saddharma sthsyati kitau // MvyG_103 // prasdayati cittni $ tasmc chkyamunau jine & tato dkatha maitreya % sabuddha dvipadottamam // MvyG_104 // tasmd dharme ca buddhe ca $ saghe cpi gaottame & prasdayati cittni % bhaviyati maharddhikam // MvyG_105 // ta tda kruika $ maitreya dvipadottamam & rdhayitv klena % tato nirvam eyatha // MvyG_106 // idam caryaka rutv $ dv ca vibhavnalpikm & ko vidvn na prasdeta % api ksu jtiu // MvyG_107 // tasmd ihtmakmena $ mhtmyam abhikkat & saddharmo gurukartavya % smarat buddhasanam // MvyG_108 // Maitreyavykaraa samptam // _____________________________________________________________________________ 2. Calcutta Manuscript (incomplete), ed. Lvi Sylvain Lvi, "Maitreya le consolateur", tudes d'orientalisme publies par le Muse Guimet a la mmoire de Raymonde Linossier, Paris 1932, pp. 384-389 The first two folios of the Skt. text containing verses 1-25ab are missing. All the sandhis are standardized. elpattra ca gndhre $ akho vraspure // MvyC_25 // caturbhir ebhir nidhibhi $ sa rj susamanvita & bhaviyati mahvra % atapuyabalodita // MvyC_26 // brhmaas tasya rja ca $ subrhmaa purohita & bahuruta caturvedas % tasyopadhyyo bhaviyati // MvyC_27 // adhypako mantradhara $ smtimn vedapraga & kaibhe sa nirghae ca % padavykarae tath // MvyC_28 // tad brahmvat nma $ tasya bhry bhaviyati & darany prsdik % abhirp yaasvin // MvyC_29 // tuitebhya cyavitv tu $ maitreyo hy agrapudgala & tasy kukau sa niyata % pratisandhi grahūyati // MvyC_30 // daa ms ca nikhiln $ dhrayitv mahdyuti & supupite ca udyne % gatv maitreyamtar // MvyC_31 // na nia na suptsau $ sthit s dharmacri & drumasya khm lambya % maitreya janayiyati // MvyC_32 // nikramiyati prvena $ dakiena narottama & abhrakd yath sryo % nirgata ca prabhsate // MvyC_33 // alipto garbhapakena $ padma caiva yathmbhas & traidhtukam ida sarva % prabhay prayiyati // MvyC_34 // atha prtas sahasrko $ devarja acpati & grahūyati kumra ta % jyamna narottamam // MvyC_35 // riy jvalanta maitreya $ dvtriadvaralakaam & muca muca sahasrka % jtamtro vadiyati // MvyC_36 // padni jtamtras tu $ saptsau prakramiyati & pade pade nidhana ca % padma padma bhaviyati // MvyC_37 // dia catasra codvkya $ vca pravyhariyati & iya me pacim jtir % nsti bhya punarbhava // MvyC_38 // na punar gamiymi $ nirvsymi nirrava & toavridhrbhis % snpayiyanti pannag // MvyC_39 // divymbari pupi $ patiyanti nabhastalt & veta tasya sur chattra % dhrayiyanti mrdhani // MvyC_40 // ha caiva sahasrko $ devarjo acpati & grahūyati ta kumra % dvtriadvaralakaam \ riy jvalanta maitreya # mtur haste pradsyati // MvyC_41 // manoram ca ivik $ nnratnavibhuitm & rƬh putrasahit % vahiyate ca devavat // MvyC_42 // tatas tryasahasreu $ vdyamneu tatpuram & praviamtre maitreye % pupavara patiyati // MvyC_43 // tasmi ca divase bhry $ gurviya prasaviyanti & sarvs t janayiyanti % putrn kemea svastin // MvyC_44 // dv ca putra subrahm $ dvtriadvaralakaam & pratyavekya ca mantreu % tata prto bhaviyati // MvyC_45 // gatidvaya kumrasya $ yath mantreu dyate & nardhipa cakravart % buddho v dvpadottama // MvyC_46 // sa ca yauvanasaprpto $ maitreyo hy agrapudgala & cintayiyati dharmtm % dukhith khalv im praj // MvyC_47 // brahmasvaro mahghoo $ hemavaro mahdyuti & vilavak pnga % padmapattranibhekaa // MvyC_48 // samucchrayea hasttis $ tasya kyo bhaviyati & vistra viahastni % tato 'rdham mukhamaalam // MvyC_49 // atibhi caturbhi ca $ sahasrai sa puraskta & mavn ca maitreyo % matrn adhypayiyati // MvyC_50 // tata akho mahrjo $ ypam ucchrpayiyati & oaavymavistram % rdhva vymasahasrakam // MvyC_51 // sa ta ypa narapatir $ nnratnavibhƫitam & pradsyati dvijtibhyo % yaja ktv purassaram \ saptaratnamaya ypa # brhmaebhya pradsyati // MvyC_52 // ta ca ratnamaya ypa $ dattamtra manoramam & brhman sahasri % vikariyanti tatkat // MvyC_53 // tasya ypasya maitreyo $ dv cainm anityatm & ktsna vicintya sasra % pravrajy rocayiyati // MvyC_54 // yatrha pravrajitveha $ speyam amta padam & vimocayeya janat % vydhimtyujarbhayt // MvyC_55 // atibhi caturbhi ca $ sahasrai sa puraskta & nikramiyati maitreya % pravrajym agrapudgala // MvyC_56 // ngavkas tad tasya $ bodhivko bhaviyati & pacadyojans tasya % rdhva kh samudgat \ akroaviapy asya # vivtni samantata // MvyC_57 // tasya mle niao 'sau $ maitreyo dvipadottama & anuttar ca sabodhi % prpsyati ntra saaya // MvyC_58 // agopetay vc $ tata sa munisattama & deayiyati saddharma % sarvadukhpaha ivam // MvyC_59 // dukha dukhasamutpda $ dukhasya samatikramam & rya cëgika mrga % kema nirvagminam // MvyC_60 // prasannn janat dv $ satyni kathayiyati & ta csya dharma sarutya % pratipadyanti sane // MvyC_61 // supupite ca udyne $ sannipto bhaviyati & pra ca yojana ata % parat tasya bhaviyati // MvyC_62 // tata rutv narapati $ akho rj mahya & dattv dnam asakhyeya % pravrajy rocayiyati // MvyC_63 // atibhi caturbhi ca $ sahasrai sa puraskta & nardhipo vinikramya % pravrajym upaysyati // MvyC_64 // tenaiva ca pramena $ mnavn puraskta & maitreyasya pit caiva % pravrajym upaysyati // MvyC_65 // tato ghapati x x $ sudhano nma viruta & pravrajiyati dharmtm % sahasrai parivrita // MvyC_66 // strratnam atha akhasya $ vikh nma virut & atibhi caturbhi ca % sahasrai s puraskt \ nr saha nikramya # pravrajym upaysyati // MvyC_67 // prin tatra samaye $ sahasri atni ca & pravrajym upaysyanti % maitreyasynusane // MvyC_68 // tata kruika st $ maitreyo dvipadottama & samiti vyavalokytha % idam artha pravakyati // MvyC_69 // sarve te kyamunin $ munirehena tyin & arthato lokanthena % d saddharmadhtun \ ropit mokamrgae # vikipt mama sane // MvyC_70 // chattradhvajapatkbhir $ gandhamlynulepanai & ktv kyamune pj hy % gat mama sane // MvyC_71 // kukumodakarasena $ candanennulepanam & dattv kyamune stpe hy % gat mama sane // MvyC_72 // buddha dharma ca sagha ca $ gatv tu araa sad & ktv tu kuala karma % gat mama sane // MvyC_73 // ikpadni samdya $ x kyamunisane & pratiplya yathbhta hy % gat mama sane // MvyC_74 // dattv saghe ca dnni $ cvarapnabhojanam & vicitra glnabhaiajya hy % gat mama sane // MvyC_75 // caturda pacada $ pakasyehëam tath & prtihrakapaka ca % aga susamhitam \ upavsam upoitv hy # gat mama sane // MvyC_76 // prtihryatrayesau $ rvakn vedayiyati & sarve te hy asravn dharmn % kapayiyanti x x x // MvyC_77 // prathama sannipto 'sya $ rvak bhaviyati & pr anavati koya % rvak bhavacchidm // MvyC_78 // dvitya sannipto 'sya $ rvak bhaviyati & pr caturnavati koyo % muktn kleabandhant // MvyC_79 // ttya sannipto 'sya $ rvak bhaviyati & pr dvnavati koyo % muktn ntacetasm // MvyC_80 // dharmacakra pravartytha $ vinya suramnun & srdha rvakasaghena % pure pia cariyati // MvyC_81 // tata praviatas tasya $ ramy ketumatpurm & mndravi pupni % patiyanti narottame \ devat prakariyanti # tasmin puragate munau // MvyC_82 // catvra ca mahrj $ akra ca tridadhipa & brahmadevagaai srdha % pj tasya kariyati // MvyC_83 // utpalakumudapadma- $ puarkasugandhikam & aguru candana caiva % divyamls tathaiva ca // MvyC_84 // cailakepa kariyanti $ devaputr maharddhik & ta lokantham udvkya % pravianta purottamam // MvyC_85 // pathi bhmi sthit tatra $ mdutlapicpam & vicitra ca ruta mlya % vistariyanti te pathi // MvyC_86 // chattradhvajapatkni $ gandhamlynulepanai & rutai ca tryanirghoai % prasannamanaso nar \ stu pj kariyanti # devaputr maharddhik // MvyC_87 // sa ca akra sahasrko $ devarjo mahdyuti & praha präjali ktv % stoyate lokanyakam // MvyC_88 // namas te purujanya $ namas te puruottama & anukampasva janat % bhagavann agrapudgala // MvyC_89 // maharddhiko devaputras $ tasya mro bhaviyati & sa caiva präjali ktv % stoyate lokanyakam // MvyC_90 // brhmaaparivrea $ brahm caiva puraskta & kathayiyati saddharma % brahmaghoam udrayan // MvyC_91 // kr pthiv sarv $ arhadbhi ca bhaviyati & ksravair vntadoai % prahabhavabandhanai // MvyC_92 // h dev manuy ca $ gandharv yakarkas & stu pj kariyanti % ng cpi maharddhik // MvyC_93 // te ca nna bhaviyanti $ akhil chinnasacay & chinnasrot andn % uttrnbhavasgar \ brahmacarya cariyanti # maitreyasynuasane // MvyC_94 // te vai nna bhaviyanti $ amam aparigrah & ajtarparajat % aniket asastav \ brahmacarya cariyanti # maitreyasynuasane // MvyC_95 // te vai nna bhaviyanti $ chinnajlaviaktik & dhynni copasapadya % prtisaukhyasamanvit \ brahmacarya cariyanti # maitreyasynuasane // MvyC_96 // aivarasahasri $ maitreyo dvipadottama & deayiyati saddharma % sarvabhtnukampakam // MvyC_97 // atalakasahasri $ prina sa vinyaka & vinayitv ca saddharma % tato nirvam eyati // MvyC_98 // parinirvtasya x x $ tasyaiva x mahmune & daavarasahasri % saddharma sthsyate tad // MvyC_99 // prasdayitv cittni $ tasmin kyamunau jine & tato drakyatha maitreya % sabuddha dvipadottamam // MvyC_100 // idam caryaka rutv $ imm ddhim anuttamm & ko vidvn na prasdeta % atikbhijtika // MvyC_101 // tasmd ihtmakmena $ mhtmyam abhikki & saddharmo gurukartavya % smarat buddhasanam // MvyC_102 // Maitreyavykaraa samptam // ye dharm (etc.) // cnadevinirgata bhiku puyakrtir yad atra puya tad bhavatv cryopdhyyamtpitprvagama krtv sakalasattvarer anuttarajnaphalptaya iti // rmad gopladevarjyasavat 57 phlguna dine 9 Ghosalgrme likhati / o hrt mahyaki hara hara mama sarvappni svh // _____________________________________________________________________________ 3. Kathmandu Manuscript (complete), ed. Ishigami Ishigami, Zenno (1989), "Nepru bon 'Maitreyavykaraa'," Fujita Ktatsu Hakushi Kanreki Kinen Ronbunsh: Indotetsugaku to Bukky, Kyoto, 295-310. To facilitate searching, sandhis are standardized, misprints removed, some mistakes corrected. O namo maitreyanthya // eva may rutam ekasmi samaye bhagavn rjaghe viharati sma / veuvane kalandakanivse mahat bhikusaghena srdham ardhatrayodaabhir bhikuatai // atha khalv yumä chriputra mahprajo $ dharmasenpatir vibhu & lokasya anukamprtha % stra paripcchati // MvyK_1 // yo 'sv angato buddho $ nirdio lokanyaka & maitreya iti nmn 'sau % straprvparntike // MvyK_2 // tasyha vistara caiva $ rotum icchmi nyaka & ddhi csynubhva ca % tan me brhi narottama // MvyK_3 // athainam avadac chst $ vykariymy aha tava & vistaran tasya buddhasya % maitreyasya ӭohi me // MvyK_4 // udadhis tena klena $ dvtriatatayojana & oam ysyate yasmc % cakravart yath hy asau // MvyK_5 // daayojanashasr $ jambudvpo bhavaiyati & laya sarvabhtn % vistarea samantata // MvyK_6 // ddhispht janapad $ ada anupadrav & tatra kle bhaviyanti % nars te ubhakarmina // MvyK_7 // akaak vasumat $ samharitadval & unnamant namant ca % mdutlapicpam // MvyK_8 // akotpadyate li- $ madhun ca sugandhi ca & cailavk bhaviyanti % nnragopaobhit // MvyK_9 // pupapatraphalotpat $ vk ca kroam ucchrit & ativarasahasri % yus te bhaviyati // MvyK_10 // nirmay ca te satv $ vtaok mahotsav & varavanto mahakhy % mahngabalc cit // MvyK_11 // tray rog bhaviyanti $ icch anaana jar & pacavaraat kany % svminam varayiyati // MvyK_12 // tad ketumat nma $ rjadhn bhaviyati & vsa uddhasatvn % prin ubhakarmiam // MvyK_13 // yojanadvdayma $ saptayojanavistaram & nagara ktapuyn % bhaviyati manoramam // MvyK_14 // saptaratnamay caiva $ prakr kroam uccit & iak dvrakhan % nnratnavibhƫit // MvyK_15 // pari ca bhaviyanti $ ratna iakasacit & padmotpalasamn kr % cakravkopaobhit // MvyK_16 // samantata parivt $ saptabhis talpaktibhi & catratnamays tl % kiki jlaobhit // MvyK_17 // vteneritatlebhyas $ tad ruti manohar & bhaviyanti ubh abd % trys pacgik iva // MvyK_18 // ye ca tasmin pure marty $ krŬratisukhnvit & tenaiva tlaabdena % krŬiyanti pramodit // MvyK_19 // pukario bhaviyanti $ kumudotpalasacet & udynavanasapanna % bhaviyati ca tat puram // MvyK_20 // bhaviyati tad rj $ amkho nma mahdyuti & mahbalacakravart % caturdvpevara prabhu // MvyK_21 // caturagabalopeta $ saptaratnasamanvita & prasahasraputr % tasya rjo bhaviyati // MvyK_22 // im samudraparyantm $ adaena vasundharm & playiyati dharmea % samena sa nardhipa // MvyK_23 // mahnidhn catvro $ nayutaatalakit & bhaviyanti tad tasya % rja akhasya bhpate // MvyK_24 // pigala ca kaligeu $ mithilym ca puka & elpatra ca gndhre % akho vraspure // MvyK_25 // caturbhir ebhir nidhibhi $ sa rj susamanvita & bhaviyati mahvra % atapuyaphalrpita // MvyK_26 // brhmaas tasya rjo 'tha $ subrahm nmn purohita & bahuruta caturved % upadhyyo bhaviyati // MvyK_27 // adhypako mantradhara $ smtivn vedapraga & kaibhe ca sa nirghae % padavykarae tath // MvyK_28 // tasya brahmavat nma $ tad bhry bhaviyati & darany prsdik % abhirp yaasvin // MvyK_29 // tuitebhyas tata cyutv $ maitreyo hy agrapudgala & tasy kukau sa niyata % pratisandhi grahiyati // MvyK_30 // daa ms ca nikhiln $ dhrayitv mahdyutim & supupite ca udyne % gatv maitreyamtara // MvyK_31 // na nia nipann v $ sthit s brahmacri & drumasya khm lambya % maitreya janayiyati // MvyK_32 // nikramiyati prvena $ dakige narottama & abhrakd yath sryo % nirgata ca prabhyate // MvyK_33 // kariyate samloka $ sanarmaravandita & alipto garbhapakena % padma caiva yathmbhuv \ traidhtukam ida sarva # prabhay prayiyati // MvyK_34 // pade pade nidhna ca $ padma padma bhaviyati & dia catasro udvkya % vca pravyhariyati \ iya me pacim jtir # nsti bhya punarbhava // MvyK_35 // na punar gamiymi $ nirvsymi nirrava & toavridhrbhi % snpayiyanti punnag // MvyK_36 // divysuri pupi $ patiyanti nabhastalt & veta tasya sur chattra % dhrayiyanti mrdhani // MvyK_37 // ha caiva sahasrko $ devarja acpati & pragrahūyati kumra % ta dvtrialaknvitam \ riy jvalanta maitreya # mtur haste pradsyati // MvyK_38 // manoram ca ivik $ nnratnavibhuitm & rƬh putrasahit % vahiyanti ca devat // MvyK_39 // tatas tryasahasreu $ vdyamneu tatpuram & praviamtre maitreye % pupavara patiyati // MvyK_40 // tasmi ca divase nryo $ gurviya prasaviyanti & sarvs t janayiyanti % putrn kemea svastin // MvyK_41 // dvaiva putra subrahm $ dvtriadvaralakaam & pratyavekya sumantrea % tata prto bhaviyati // MvyK_42 // gatidvaya kumrasya $ yath mantreu dyate & nardhipa cakravart % buddho v dvpadottama // MvyK_43 // sa ca yauvanasaprpto $ maitreyo hy agrapudgala & cintayiyati dharmtm % dukhit khalv iya praj // MvyK_44 // brahmasvaro mahvego $ hemavaro mahdyuti & vilacaku pnga % padmapattranibhedekaa // MvyK_45 // ucchrayea hastti $ kyas tasya bhaviyati & vistra viatir hast % tato 'rdham mukhamaalam // MvyK_46 // atibhi caturbhi ca $ sahasrai sa puraskta & mavn sa maitreyo % mantrn adhypayiyati // MvyK_47 // tata akho mahrjo $ ypam ucchrpayiyati & oaavymavistram % rdhvavymasahasrakam // MvyK_48 // sa ta ypa narapatir $ nnratnavibhƫitam & saptaratnasamkra % brhmaebhya pradsyati // MvyK_49 // tac ca ratnamaya ypa $ dattamtra manoramam & brhman sahasri % vikariyanti tatkat // MvyK_50 // tasya ypasya maitreyo $ dv cainm anityatm & ktsna vicintya sasra % pravrajy rocayiyati // MvyK_51 // yatv aha pravrajitveha $ speyam amta padam & vimocayeya janat % vydhimtyujarbhayt // MvyK_52 // atibhi caturbhi ca $ sahasrai sapuraskta & nikramiyati maitreya % pravrajyrtham agrapudgala // MvyK_53 // ngavkas tad tasya $ bodhivko bhaviyati & pacadyojans tasya % rdhva kh bhaviyanti \ akroaviapdyni # vidhtni samantata // MvyK_54 // tasya mle niao 'sau $ maitreyo dvipadottama & anuttar ca sabodhi % prpsyate ntra saaya // MvyK_55 // agopetay vc $ tata sa puruottama & deayiyati saddharma % sarvadukhpaha ivam // MvyK_56 // dukha dukhasamutpda $ dukhasya samatikramam & ryëgika mrga % kema nirvagminam // MvyK_57 // prasann janat dv $ satyni kathayiyati & tathsya dharma sarutv % pratipadyanti sane // MvyK_58 // supupite ca udyne $ sannipto bhaviyati & sapra yojanaata % parat tasya bhaviyati // MvyK_59 // tata rutv narapati $ akho nma mahya & dattv dnam asakhyeya % pravrajy rocayiyati // MvyK_60 // atibhi caturbhi ca $ sahasrai sa puraskta & nardhipo 'pi nikramya % pravrajym upaysyati // MvyK_61 // tenaiva ca pramena $ mnavn puraskta & maitreyasya pit caiva % pravrajym upaysyati // MvyK_62 // tato ghapatis tatra $ sudhano nma viruta & pravrajiyati dharmtm % sahasrai parivrita // MvyK_63 // strratnam atha akhasya $ vikh nma virut & atibhi caturbhi ca % sahasrai s puraskt \ nr saha nikramya # pravrajym upaysyati // MvyK_64 // prin tatra samaye $ sahasri atni ca & pravrajym upaysyanti % maitreyasynusane // MvyK_65 // tata kruika st $ maitreyo dvipadottama & samiti vyavalokytha % idam artha pravakyate // MvyK_66 // sarve te kyamunin $ munirehena tyin & arthato lokanthena % d saddharmadhtun \ ropit mokamrge # nikipt mama sane // MvyK_67 // chatradhvajapatkbhir $ gandhamlynulepanai & ktv kyamune pj hy % gat mama sane // MvyK_68 // kukumodakasekena $ candanennulepanam & dattv kyamune stpe hy % gat mama sane // MvyK_69 // buddha dharma ca sagha ca $ gatv tu araa sad & ktv tu kuala karma hy % gat mama sane // MvyK_70 // ikpadn samdya $ kyasihasya sane & pratipdya yathbhta hy % gat mama sane // MvyK_71 // dattv saghe ca dnni $ cvara pnabhojanam & vicitra glnabhaiajya hy % gat mama sane // MvyK_72 // caturda pacada $ pakasyehëam tath & prtihrakapaka ca % aga susamhita \ upavsam upoyeha hy # gat mama sane // MvyK_73 // prtihryatrayesau $ rvakn vinayiyati & sarve te ssravn dharmn % kayayiyanti surat // MvyK_74 // prathama sannipto 'sya $ rvak bhaviyati & pr anavati koya % rvak bhaviyati // MvyK_75 // dvitya sannipto 'sya $ rvak bhaviyati & pr caturnavati koya % kleamukt ka // MvyK_76 // ttya sannipto 'sya $ rvak bhaviyati & pr dvnavati koyo % muktn ntacetasm // MvyK_77 // dharmacakra pravartytha $ vinya suramnun & srdha rvakasaghena % pure pia cariyati // MvyK_78 // tata praveatas tasya $ ramy ketumatpurm & mndravi pupni % patiyanti purottame \ devat prakramiyanti # tasmin pure gate munau // MvyK_79 // catvra ca mahrjna $ akra ca tridadhipa & brahma devagaai srdha % pj tasya vidhsyati // MvyK_80 // utpala kumuda padma $ puarka sugandhikam & aguru candana caiva % divyamlya tathaiva ca // MvyK_81 // cailakepa vidhsyanti $ devaputr maharddhik & ta lokantham udvkya % pravianta purottamam // MvyK_82 // pathi tatra sthit bhmir $ mdus tlapicpam & vicitra ca tato mlya % vikariyanti te pathi // MvyK_83 // chattradhvajapatkbhir $ gandhamlynulepanai & ubhai ca tryanirghoai % prasannamanaso nar \ stu pj kariyanti # devaputr maharddhik // MvyK_84 // sa ca akra sahasrko $ devarjo mahdyuti & praha präjali ktv % stoyate lokanyakam // MvyK_85 // namas te puruasiha $ namas te puruottama & anukampasva janat % bhagavann agrapudgala // MvyK_86 // maharddhiko devaputras $ tasya mro bhaviyati & sa caiva präjali bhtv % stoyate lokanyakam // MvyK_87 // uddhvsasahasrai ca $ bahubhi parivrita & pravekate ketumat % maitreyo lokanandana // MvyK_88 // brhmaaparivrea $ brahm caiva puraskta & kathayiyati saddharma % brahmaghoam udrayan // MvyK_89 // kr pthiv sarv $ arhadbhi ca bhaviyati & ksravair vntadoai % prahabhavabandhanai // MvyK_90 // h devamanuy ca $ gandharv yakarkas & stu pj kariyanti % ng cpi maharddhik // MvyK_91 // te vai nna bhaviyanti $ akhil chinnasaay & chinnasrot andt % uttrn bhavasgart \ brahmacarya cariyanti # maitreyasynuasane // MvyK_92 // te vai nna bhaviyanti $ amam aparigrah & ajtarparajat % aniket asabhav \ brahmacarya cariyanti # maitreyasynuasane // MvyK_93 // te vai nna bhaviyanti $ chinnajlam aaktik & dhynny upasapdya % prtisaukhyasamanvit \ brahmacarya cariyanti # maitreyasynuasane // MvyK_94 // aivarasahasri $ maitreyo dvipadottama & deayiyati saddharma % sarvabhtnukampaka // MvyK_95 // atalakasahasri $ prina sa vinyaka & vinayitv ca saddharme % tato nirvam eyati // MvyK_96 // parinirvtasya tasyaiva $ maitreyasya mahmune & daavarasahasri % saddharma sthsyate tad // MvyK_97 // prasdayiyatha cittni $ tasmi kyamunau jine & tato drakyatha maitreya % sabuddha dvipadottamam // MvyK_98 // idam caryaka rutv $ imm ddhim anuttamm & ko vidvn na prasdeta % api kbhijtika // MvyK_99 // tasmd ihtmakmena $ mhtmyam abhikkat & saddharmo gurukartavya % smarat buddhasanam // MvyK_100 // iti maitreyavykaraa nma mahynastra samptam | ye dharm hetuprabhav hetu te tathgato hy avadat | te ca yo nirodha evavd mahramaa || ubham astu || abdeglvagnidvirade ita mghe guhnane | pƫy pƫadivase sarvvnanda sampta kt ||