Maitreyavyakarana Based on: 1. Gilgit Manuscript (incomplete), ed. Majumder = MvyG 2. Calcutta Manuscript (incomplete), ed. Lvi = MvyC 3. Kathmandu Manuscript (complete), ed. Ishigami = MvyK Data entry by Jens-Uwe Hartmann, Mnchen TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // 1. Gilgit Manuscript Majumder, Prabhas Chandra (1959), rya Maitreya-vykaraam, Calcutta (also published in Nalinaksha Dutt, Gilgit Manuscripts, vol. IV, Calcutta 1959, pp. xxix ff. and 185 ff., under P.C. Mazumder). The first folios of the Skt. text containing verses 1-30 are missing. All the sandhis are standardized. (daa ms ca) nikhiln $ dhrayitv mahdyutim & supupite 'smin udyne % maitreyajanan tata // MvyG_31 // na nia nipann v $ sthit s dharmacri & drumasya khm lambya % maitreya janayiyati // MvyG_32 // alipto garbhapakena $ kueayam ivmbun & traidhtukam ida sarva % prabhay prayiyati // MvyG_33 // prto 'tha ta sahasrko $ devarj acpati & jyamna graht sa % maitreya dvipadottamam // MvyG_34 // padni jtamtra ca $ saptsau prakramiyati & pade pade nidhana ca % padma padma bhaviyati // MvyG_35 // dia catasra codvkya $ vca pravyhariyati & iya me pacim jtir % nsti bhya punarbhava \ na punar abhygamiymi # nirvsymi nirsrava // MvyG_36 // sasrravamagnn $ sattvn dukhabhginm & tbandhanabaddhn % kariymi vimocanam // MvyG_37 // veta csya sur chattra $ dhrayiyanti mrdhani & toavridhrbhy % ngendrau snpayiyata // MvyG_38 // pratighya ca ta dhtr $ dvtriadvaralakaam & riy jvalanta maitreya % mtre samupaneyati // MvyG_39 // manoram ca ivik $ nnratnavibhuitm & rh putrasahit % vahiyanti ca devat // MvyG_40 // tatas tryasahasreu $ vdyamneu tatpuram & praviamtre maitreye % pupavara patiyati // MvyG_41 // dvaiva putra subrahm $ dvtriadvaralakaam & pratyavktha mantreu % tad prto bhaviyati // MvyG_42 // gatidvaya kumrasya $ yath mantreu dyate & nardhipa cakravart % buddho v dvpadottama // MvyG_43 // sa ca yauvanasaprpto $ maitrey puruottama & cintayiyati dharmtm % dukhit khalv iy praj // MvyG_44 // brahmasvaro mahghoo $ hemavaro mahdyuti & vilavak pnsa % padmapattranibhekaa // MvyG_45 // hasta pacad ucchrya $ tasya kyo bhaviyati & vista ca tato 'rddhena % ubhavarasamucchraya // MvyG_46 // atibhi caturbhi ca $ sahasrai sapuraskta & mavn sa maitreyo % mantrn adhypayiyati // MvyG_47 // atha akho narapati $ ypam ucchrpayiyati & tirya ca oaavymam % rdhva vymasahasrakam // MvyG_48 // sa ta ypa narapatir $ nnratnavibhitam & pradsyati dvijtibhyo % yaja ktv purasaram \ saptaratnamaya ypa # brhmaebhya pradsyati // MvyG_49 // ta ca ratnamaya ypa $ dattamtra manoramam & brhman sahasri % vikiriyanti tatkat // MvyG_50 // ypasya tasya maitreyo $ dv caitm anityatm & ktsna vicintya sasra % pravrajy rocayiyati // MvyG_51 // yatv aha pravrajitveha $ speyam amta padam & vimocayeya janat % vydhimtyujarbhayt // MvyG_52 // atibhi sahasrai sa $ caturbhi ca puraskta & nikramiyati maitreya % pravrajym agrapudgala // MvyG_53 // ngavkas tad tasya $ bodhivko bhaviyati & pacadyojanny asya % kh rdhva samucchrit // MvyG_54 // niadya tasya cdhastn $ maitreyo puruottama & anuttar iv bodhi % samavpsyati nyaka // MvyG_55 // yasym eva ca rtrau sa $ pravrajy nikramiyati & tasym eva ca rtrau hi % par bodhim avpsyati // MvyG_56 // agopetay vc $ tata sa puruottama & deayiyati saddharma % sarvadukhpaha ivam // MvyG_57 // prasann janat dv $ satyni kathayiyati & dukha dukhasamutpda % dukhasya samatikramam // MvyG_58 // rya cgika mrga $ kema nirvagminam & ta cpi dharma sarutya % pratipatsyanti sane // MvyG_59 // udyne pupasacchanne $ sannipto bhaviyati & pra ca yojanaata % parat tasya bhaviyati // MvyG_60 // rutv narapati rj $ akho nma mahya & dattv dnam asakhyeya % pravrajy nikramiyati // MvyG_61 // atibhi caturbhi ca $ sahasrai parivrita & nardhipo vinikramya % pravrajym upaysyati // MvyG_62 // anenaiva pramena $ mnavn puraskta & maitreyasya pit tatra % pravrajym nikramiyati // MvyG_63 // tato ghapatis tatra $ sudhano nma viruta & pravrajiyati uddhtm % maitreyasynuasane // MvyG_64 // strratnam atha akhasya $ vikh nma virut & atibhi caturbhi ca % sahasrai sapuraskt \ nr abhinikramya # pravrajym rocayiyati // MvyG_65 // prina tatra samaye $ sahasri atni ca & pravrajym upaysyanti % maitreyasynusane // MvyG_66 // supupite 'smin udyne $ sannipto bhaviyati & samantato yojanaata % parat tasya bhaviyati // MvyG_67 // tata kruika st $ maitreya puruottama & samiti vyavalokytha % idam artha pravakyati // MvyG_68 // sarve te kyasihena $ guirehena tryin & arthato lokanthena % dv saddharmadhtun \ ropit mokamrgea # vikipt mama sane // MvyG_69 // chattradhvajapatkbhir $ gandhamlyavilepanai & ktv stpeu satkram % gat hi mamntikam // MvyG_70 // saghe dattv ca dnni $ cvara pnabhojanam & vividha glnabhaiajyam % gat hi mamntikam // MvyG_71 // kukumodakaseka ca $ candanennulepanam & dattv kyamune stpev % gat hi mamntikam // MvyG_72 // ikpadni cdya $ kyasihasya sane & pariplya yathbhtam % gat hi mamntikam // MvyG_73 // upoadham upoyeha $ ryam agika ubham & caturda pacada % pakasyeham tath \ prtihrikapaka cpy # aga susamhitam // MvyG_74 // lni ca samdya $ saprptni ca sanam & buddha dharma ca sagha ca % sattvs te sana gat \ ktv ca kuala karma # macchsanam upgat // MvyG_75 // tenaite preit sattv $ prat ca maypy am & gairehea munin % part bhrimedhas // MvyG_76 // prasann janat dv $ satyni kathayiyati & rutv ca te tato dharma % prpsyanti padam uttamam // MvyG_77 // prtihryatrayesau $ rvakn vinayiyati & sarve te asravs tatra % kipayiyanti surat // MvyG_78 // prathama sannipto 'sya $ rvak bhaviyati & pr anavatikoya % rvak bhavacchidm // MvyG_79 // dvitya sannipto 'sya $ rvak bhaviyati & pr caturnavati koya % ntn bhrimedhasm // MvyG_80 // ttya sannipto 'sya $ rvak bhaviyati & pr dvviati koya % ntn ntacetasm // MvyG_81 // dharmacakra pravartytha $ vinya suramnun & srdha rvakasaghena % pure pia cariyati // MvyG_82 // tata praviatas tasy $ ramy ketumat purm & mndraki pupni % patiyanti purottame \ devat prakariyanti # tasmin puragate munau // MvyG_83 // catvra ca mahrj $ akra ca tridadhipa & brahm devagaai srdha % pj tasya kariyati // MvyG_84 // utpala kumuda padma $ puarka sugandhikam & aguru candana cpi % divya mlya patiyati // MvyG_85 // cailakepa kariyanti $ devaputr maharddhik & ta lokantham udvkya % pravianta purottamam // MvyG_86 // divya ca tryanirghoo $ divya mlya patiyati & devat prakariyanti % tasmin puragate munau // MvyG_87 // ye tu ketumat ke cid $ vsayiyanti mnu & te pi ta pjayiyanti % pravianta purottamam // MvyG_88 // pathi bhmystara tatra $ mdutlapicopamam & vicitra ca ubha mlya % vikiriyanti te tad // MvyG_89 // chattradhvajapatkbhir $ arcayiyanti mnu & ubhai ca tryanirghoai % prasannamanaso nar // MvyG_90 // ta ca akra sahasrko $ devarja acpati & praha prjalirbhtv % maitreya stoyate jinam // MvyG_91 // namas te purujanya $ namas te puruottama & anukampasva janat % bhagavann agrapudgala // MvyG_92 // maharddhiko devaputras $ tasya mro bhaviyati & sa cpi prjalirbhtv % stoyate lokanyakam // MvyG_93 // uddhvsasahasrai ca $ bahubhi parivrita & pravekyate ca maitreyo % lokantho vinyaka // MvyG_94 // brhmaaparivrea $ brahm cpi girsphuam & kathayiyati saddharma % brahma ghoam udrayan // MvyG_95 // kr pthiv sarv $ arhadbhi ca bhaviyati & ksravair vntadoai % prahabhavabandhanai // MvyG_96 // h devamanuy ca $ gandharv yakarkas & stu pj kariyanti % ng cpi maharddhik // MvyG_97 // te vai nna bhaviyanti $ cynagh (?) chinnasacay & utkiptaparikh dhr % andn nirutsak \ brahmacarya cariyanti # maitreyasynuasane // MvyG_98 // te 'pi nna bhaviyanti $ amam aparigrah & ajtarparajat % aniket asastav \ brahmacarya cariyanti # ye maitreynuasane // MvyG_99 // te vai pna gamiyanti $ chitv jlam eva bhujt & dhynni copasapadya % prtisaukhyasamanvit \ brahmacarya cariyanti # maitreyasynuasane // MvyG_100 // ai varasahasri $ maitreyo dvipadottama & deayiyati saddharma % st loknukampay // MvyG_101 // atni ca sahasri $ prina sa vinyaka & vinya dharmakyena % tato nirvam eyati // MvyG_102 // tasmi ca nirvte dhre $ maitreye dvipadottame & daavarasahasri % saddharma sthsyati kitau // MvyG_103 // prasdayati cittni $ tasmc chkyamunau jine & tato dkatha maitreya % sabuddha dvipadottamam // MvyG_104 // tasmd dharme ca buddhe ca $ saghe cpi gaottame & prasdayati cittni % bhaviyati maharddhikam // MvyG_105 // ta tda kruika $ maitreya dvipadottamam & rdhayitv klena % tato nirvam eyatha // MvyG_106 // idam caryaka rutv $ dv ca vibhavnalpikm & ko vidvn na prasdeta % api ksu jtiu // MvyG_107 // tasmd ihtmakmena $ mhtmyam abhikkat & saddharmo gurukartavya % smarat buddhasanam // MvyG_108 // Maitreyavykaraa samptam // _____________________________________________________________________________ 2. Calcutta Manuscript (incomplete), ed. Lvi Sylvain Lvi, "Maitreya le consolateur", tudes d'orientalisme publies par le Muse Guimet a la mmoire de Raymonde Linossier, Paris 1932, pp. 384-389 The first two folios of the Skt. text containing verses 1-25ab are missing. All the sandhis are standardized. elpattra ca gndhre $ akho vraspure // MvyC_25 // caturbhir ebhir nidhibhi $ sa rj susamanvita & bhaviyati mahvra % atapuyabalodita // MvyC_26 // brhmaas tasya rja ca $ subrhmaa purohita & bahuruta caturvedas % tasyopadhyyo bhaviyati // MvyC_27 // adhypako mantradhara $ smtimn vedapraga & kaibhe sa nirghae ca % padavykarae tath // MvyC_28 // tad brahmvat nma $ tasya bhry bhaviyati & darany prsdik % abhirp yaasvin // MvyC_29 // tuitebhya cyavitv tu $ maitreyo hy agrapudgala & tasy kukau sa niyata % pratisandhi grahyati // MvyC_30 // daa ms ca nikhiln $ dhrayitv mahdyuti & supupite ca udyne % gatv maitreyamtar // MvyC_31 // na nia na suptsau $ sthit s dharmacri & drumasya khm lambya % maitreya janayiyati // MvyC_32 // nikramiyati prvena $ dakiena narottama & abhrakd yath sryo % nirgata ca prabhsate // MvyC_33 // alipto garbhapakena $ padma caiva yathmbhas & traidhtukam ida sarva % prabhay prayiyati // MvyC_34 // atha prtas sahasrko $ devarja acpati & grahyati kumra ta % jyamna narottamam // MvyC_35 // riy jvalanta maitreya $ dvtriadvaralakaam & muca muca sahasrka % jtamtro vadiyati // MvyC_36 // padni jtamtras tu $ saptsau prakramiyati & pade pade nidhana ca % padma padma bhaviyati // MvyC_37 // dia catasra codvkya $ vca pravyhariyati & iya me pacim jtir % nsti bhya punarbhava // MvyC_38 // na punar gamiymi $ nirvsymi nirrava & toavridhrbhis % snpayiyanti pannag // MvyC_39 // divymbari pupi $ patiyanti nabhastalt & veta tasya sur chattra % dhrayiyanti mrdhani // MvyC_40 // ha caiva sahasrko $ devarjo acpati & grahyati ta kumra % dvtriadvaralakaam \ riy jvalanta maitreya # mtur haste pradsyati // MvyC_41 // manoram ca ivik $ nnratnavibhuitm & rh putrasahit % vahiyate ca devavat // MvyC_42 // tatas tryasahasreu $ vdyamneu tatpuram & praviamtre maitreye % pupavara patiyati // MvyC_43 // tasmi ca divase bhry $ gurviya prasaviyanti & sarvs t janayiyanti % putrn kemea svastin // MvyC_44 // dv ca putra subrahm $ dvtriadvaralakaam & pratyavekya ca mantreu % tata prto bhaviyati // MvyC_45 // gatidvaya kumrasya $ yath mantreu dyate & nardhipa cakravart % buddho v dvpadottama // MvyC_46 // sa ca yauvanasaprpto $ maitreyo hy agrapudgala & cintayiyati dharmtm % dukhith khalv im praj // MvyC_47 // brahmasvaro mahghoo $ hemavaro mahdyuti & vilavak pnga % padmapattranibhekaa // MvyC_48 // samucchrayea hasttis $ tasya kyo bhaviyati & vistra viahastni % tato 'rdham mukhamaalam // MvyC_49 // atibhi caturbhi ca $ sahasrai sa puraskta & mavn ca maitreyo % matrn adhypayiyati // MvyC_50 // tata akho mahrjo $ ypam ucchrpayiyati & oaavymavistram % rdhva vymasahasrakam // MvyC_51 // sa ta ypa narapatir $ nnratnavibhitam & pradsyati dvijtibhyo % yaja ktv purassaram \ saptaratnamaya ypa # brhmaebhya pradsyati // MvyC_52 // ta ca ratnamaya ypa $ dattamtra manoramam & brhman sahasri % vikariyanti tatkat // MvyC_53 // tasya ypasya maitreyo $ dv cainm anityatm & ktsna vicintya sasra % pravrajy rocayiyati // MvyC_54 // yatrha pravrajitveha $ speyam amta padam & vimocayeya janat % vydhimtyujarbhayt // MvyC_55 // atibhi caturbhi ca $ sahasrai sa puraskta & nikramiyati maitreya % pravrajym agrapudgala // MvyC_56 // ngavkas tad tasya $ bodhivko bhaviyati & pacadyojans tasya % rdhva kh samudgat \ akroaviapy asya # vivtni samantata // MvyC_57 // tasya mle niao 'sau $ maitreyo dvipadottama & anuttar ca sabodhi % prpsyati ntra saaya // MvyC_58 // agopetay vc $ tata sa munisattama & deayiyati saddharma % sarvadukhpaha ivam // MvyC_59 // dukha dukhasamutpda $ dukhasya samatikramam & rya cgika mrga % kema nirvagminam // MvyC_60 // prasannn janat dv $ satyni kathayiyati & ta csya dharma sarutya % pratipadyanti sane // MvyC_61 // supupite ca udyne $ sannipto bhaviyati & pra ca yojana ata % parat tasya bhaviyati // MvyC_62 // tata rutv narapati $ akho rj mahya & dattv dnam asakhyeya % pravrajy rocayiyati // MvyC_63 // atibhi caturbhi ca $ sahasrai sa puraskta & nardhipo vinikramya % pravrajym upaysyati // MvyC_64 // tenaiva ca pramena $ mnavn puraskta & maitreyasya pit caiva % pravrajym upaysyati // MvyC_65 // tato ghapati x x $ sudhano nma viruta & pravrajiyati dharmtm % sahasrai parivrita // MvyC_66 // strratnam atha akhasya $ vikh nma virut & atibhi caturbhi ca % sahasrai s puraskt \ nr saha nikramya # pravrajym upaysyati // MvyC_67 // prin tatra samaye $ sahasri atni ca & pravrajym upaysyanti % maitreyasynusane // MvyC_68 // tata kruika st $ maitreyo dvipadottama & samiti vyavalokytha % idam artha pravakyati // MvyC_69 // sarve te kyamunin $ munirehena tyin & arthato lokanthena % d saddharmadhtun \ ropit mokamrgae # vikipt mama sane // MvyC_70 // chattradhvajapatkbhir $ gandhamlynulepanai & ktv kyamune pj hy % gat mama sane // MvyC_71 // kukumodakarasena $ candanennulepanam & dattv kyamune stpe hy % gat mama sane // MvyC_72 // buddha dharma ca sagha ca $ gatv tu araa sad & ktv tu kuala karma % gat mama sane // MvyC_73 // ikpadni samdya $ x kyamunisane & pratiplya yathbhta hy % gat mama sane // MvyC_74 // dattv saghe ca dnni $ cvarapnabhojanam & vicitra glnabhaiajya hy % gat mama sane // MvyC_75 // caturda pacada $ pakasyeham tath & prtihrakapaka ca % aga susamhitam \ upavsam upoitv hy # gat mama sane // MvyC_76 // prtihryatrayesau $ rvakn vedayiyati & sarve te hy asravn dharmn % kapayiyanti x x x // MvyC_77 // prathama sannipto 'sya $ rvak bhaviyati & pr anavati koya % rvak bhavacchidm // MvyC_78 // dvitya sannipto 'sya $ rvak bhaviyati & pr caturnavati koyo % muktn kleabandhant // MvyC_79 // ttya sannipto 'sya $ rvak bhaviyati & pr dvnavati koyo % muktn ntacetasm // MvyC_80 // dharmacakra pravartytha $ vinya suramnun & srdha rvakasaghena % pure pia cariyati // MvyC_81 // tata praviatas tasya $ ramy ketumatpurm & mndravi pupni % patiyanti narottame \ devat prakariyanti # tasmin puragate munau // MvyC_82 // catvra ca mahrj $ akra ca tridadhipa & brahmadevagaai srdha % pj tasya kariyati // MvyC_83 // utpalakumudapadma- $ puarkasugandhikam & aguru candana caiva % divyamls tathaiva ca // MvyC_84 // cailakepa kariyanti $ devaputr maharddhik & ta lokantham udvkya % pravianta purottamam // MvyC_85 // pathi bhmi sthit tatra $ mdutlapicpam & vicitra ca ruta mlya % vistariyanti te pathi // MvyC_86 // chattradhvajapatkni $ gandhamlynulepanai & rutai ca tryanirghoai % prasannamanaso nar \ stu pj kariyanti # devaputr maharddhik // MvyC_87 // sa ca akra sahasrko $ devarjo mahdyuti & praha prjali ktv % stoyate lokanyakam // MvyC_88 // namas te purujanya $ namas te puruottama & anukampasva janat % bhagavann agrapudgala // MvyC_89 // maharddhiko devaputras $ tasya mro bhaviyati & sa caiva prjali ktv % stoyate lokanyakam // MvyC_90 // brhmaaparivrea $ brahm caiva puraskta & kathayiyati saddharma % brahmaghoam udrayan // MvyC_91 // kr pthiv sarv $ arhadbhi ca bhaviyati & ksravair vntadoai % prahabhavabandhanai // MvyC_92 // h dev manuy ca $ gandharv yakarkas & stu pj kariyanti % ng cpi maharddhik // MvyC_93 // te ca nna bhaviyanti $ akhil chinnasacay & chinnasrot andn % uttrnbhavasgar \ brahmacarya cariyanti # maitreyasynuasane // MvyC_94 // te vai nna bhaviyanti $ amam aparigrah & ajtarparajat % aniket asastav \ brahmacarya cariyanti # maitreyasynuasane // MvyC_95 // te vai nna bhaviyanti $ chinnajlaviaktik & dhynni copasapadya % prtisaukhyasamanvit \ brahmacarya cariyanti # maitreyasynuasane // MvyC_96 // aivarasahasri $ maitreyo dvipadottama & deayiyati saddharma % sarvabhtnukampakam // MvyC_97 // atalakasahasri $ prina sa vinyaka & vinayitv ca saddharma % tato nirvam eyati // MvyC_98 // parinirvtasya x x $ tasyaiva x mahmune & daavarasahasri % saddharma sthsyate tad // MvyC_99 // prasdayitv cittni $ tasmin kyamunau jine & tato drakyatha maitreya % sabuddha dvipadottamam // MvyC_100 // idam caryaka rutv $ imm ddhim anuttamm & ko vidvn na prasdeta % atikbhijtika // MvyC_101 // tasmd ihtmakmena $ mhtmyam abhikki & saddharmo gurukartavya % smarat buddhasanam // MvyC_102 // Maitreyavykaraa samptam // ye dharm (etc.) // cnadevinirgata bhiku puyakrtir yad atra puya tad bhavatv cryopdhyyamtpitprvagama krtv sakalasattvarer anuttarajnaphalptaya iti // rmad gopladevarjyasavat 57 phlguna dine 9 Ghosalgrme likhati / o hrt mahyaki hara hara mama sarvappni svh // _____________________________________________________________________________ 3. Kathmandu Manuscript (complete), ed. Ishigami Ishigami, Zenno (1989), "Nepru bon 'Maitreyavykaraa'," Fujita Ktatsu Hakushi Kanreki Kinen Ronbunsh: Indotetsugaku to Bukky, Kyoto, 295-310. To facilitate searching, sandhis are standardized, misprints removed, some mistakes corrected. O namo maitreyanthya // eva may rutam ekasmi samaye bhagavn rjaghe viharati sma / veuvane kalandakanivse mahat bhikusaghena srdham ardhatrayodaabhir bhikuatai // atha khalv yum chriputra mahprajo $ dharmasenpatir vibhu & lokasya anukamprtha % stra paripcchati // MvyK_1 // yo 'sv angato buddho $ nirdio lokanyaka & maitreya iti nmn 'sau % straprvparntike // MvyK_2 // tasyha vistara caiva $ rotum icchmi nyaka & ddhi csynubhva ca % tan me brhi narottama // MvyK_3 // athainam avadac chst $ vykariymy aha tava & vistaran tasya buddhasya % maitreyasya ohi me // MvyK_4 // udadhis tena klena $ dvtriatatayojana & oam ysyate yasmc % cakravart yath hy asau // MvyK_5 // daayojanashasr $ jambudvpo bhavaiyati & laya sarvabhtn % vistarea samantata // MvyK_6 // ddhispht janapad $ ada anupadrav & tatra kle bhaviyanti % nars te ubhakarmina // MvyK_7 // akaak vasumat $ samharitadval & unnamant namant ca % mdutlapicpam // MvyK_8 // akotpadyate li- $ madhun ca sugandhi ca & cailavk bhaviyanti % nnragopaobhit // MvyK_9 // pupapatraphalotpat $ vk ca kroam ucchrit & ativarasahasri % yus te bhaviyati // MvyK_10 // nirmay ca te satv $ vtaok mahotsav & varavanto mahakhy % mahngabalc cit // MvyK_11 // tray rog bhaviyanti $ icch anaana jar & pacavaraat kany % svminam varayiyati // MvyK_12 // tad ketumat nma $ rjadhn bhaviyati & vsa uddhasatvn % prin ubhakarmiam // MvyK_13 // yojanadvdayma $ saptayojanavistaram & nagara ktapuyn % bhaviyati manoramam // MvyK_14 // saptaratnamay caiva $ prakr kroam uccit & iak dvrakhan % nnratnavibhit // MvyK_15 // pari ca bhaviyanti $ ratna iakasacit & padmotpalasamn kr % cakravkopaobhit // MvyK_16 // samantata parivt $ saptabhis talpaktibhi & catratnamays tl % kiki jlaobhit // MvyK_17 // vteneritatlebhyas $ tad ruti manohar & bhaviyanti ubh abd % trys pacgik iva // MvyK_18 // ye ca tasmin pure marty $ krratisukhnvit & tenaiva tlaabdena % kriyanti pramodit // MvyK_19 // pukario bhaviyanti $ kumudotpalasacet & udynavanasapanna % bhaviyati ca tat puram // MvyK_20 // bhaviyati tad rj $ amkho nma mahdyuti & mahbalacakravart % caturdvpevara prabhu // MvyK_21 // caturagabalopeta $ saptaratnasamanvita & prasahasraputr % tasya rjo bhaviyati // MvyK_22 // im samudraparyantm $ adaena vasundharm & playiyati dharmea % samena sa nardhipa // MvyK_23 // mahnidhn catvro $ nayutaatalakit & bhaviyanti tad tasya % rja akhasya bhpate // MvyK_24 // pigala ca kaligeu $ mithilym ca puka & elpatra ca gndhre % akho vraspure // MvyK_25 // caturbhir ebhir nidhibhi $ sa rj susamanvita & bhaviyati mahvra % atapuyaphalrpita // MvyK_26 // brhmaas tasya rjo 'tha $ subrahm nmn purohita & bahuruta caturved % upadhyyo bhaviyati // MvyK_27 // adhypako mantradhara $ smtivn vedapraga & kaibhe ca sa nirghae % padavykarae tath // MvyK_28 // tasya brahmavat nma $ tad bhry bhaviyati & darany prsdik % abhirp yaasvin // MvyK_29 // tuitebhyas tata cyutv $ maitreyo hy agrapudgala & tasy kukau sa niyata % pratisandhi grahiyati // MvyK_30 // daa ms ca nikhiln $ dhrayitv mahdyutim & supupite ca udyne % gatv maitreyamtara // MvyK_31 // na nia nipann v $ sthit s brahmacri & drumasya khm lambya % maitreya janayiyati // MvyK_32 // nikramiyati prvena $ dakige narottama & abhrakd yath sryo % nirgata ca prabhyate // MvyK_33 // kariyate samloka $ sanarmaravandita & alipto garbhapakena % padma caiva yathmbhuv \ traidhtukam ida sarva # prabhay prayiyati // MvyK_34 // pade pade nidhna ca $ padma padma bhaviyati & dia catasro udvkya % vca pravyhariyati \ iya me pacim jtir # nsti bhya punarbhava // MvyK_35 // na punar gamiymi $ nirvsymi nirrava & toavridhrbhi % snpayiyanti punnag // MvyK_36 // divysuri pupi $ patiyanti nabhastalt & veta tasya sur chattra % dhrayiyanti mrdhani // MvyK_37 // ha caiva sahasrko $ devarja acpati & pragrahyati kumra % ta dvtrialaknvitam \ riy jvalanta maitreya # mtur haste pradsyati // MvyK_38 // manoram ca ivik $ nnratnavibhuitm & rh putrasahit % vahiyanti ca devat // MvyK_39 // tatas tryasahasreu $ vdyamneu tatpuram & praviamtre maitreye % pupavara patiyati // MvyK_40 // tasmi ca divase nryo $ gurviya prasaviyanti & sarvs t janayiyanti % putrn kemea svastin // MvyK_41 // dvaiva putra subrahm $ dvtriadvaralakaam & pratyavekya sumantrea % tata prto bhaviyati // MvyK_42 // gatidvaya kumrasya $ yath mantreu dyate & nardhipa cakravart % buddho v dvpadottama // MvyK_43 // sa ca yauvanasaprpto $ maitreyo hy agrapudgala & cintayiyati dharmtm % dukhit khalv iya praj // MvyK_44 // brahmasvaro mahvego $ hemavaro mahdyuti & vilacaku pnga % padmapattranibhedekaa // MvyK_45 // ucchrayea hastti $ kyas tasya bhaviyati & vistra viatir hast % tato 'rdham mukhamaalam // MvyK_46 // atibhi caturbhi ca $ sahasrai sa puraskta & mavn sa maitreyo % mantrn adhypayiyati // MvyK_47 // tata akho mahrjo $ ypam ucchrpayiyati & oaavymavistram % rdhvavymasahasrakam // MvyK_48 // sa ta ypa narapatir $ nnratnavibhitam & saptaratnasamkra % brhmaebhya pradsyati // MvyK_49 // tac ca ratnamaya ypa $ dattamtra manoramam & brhman sahasri % vikariyanti tatkat // MvyK_50 // tasya ypasya maitreyo $ dv cainm anityatm & ktsna vicintya sasra % pravrajy rocayiyati // MvyK_51 // yatv aha pravrajitveha $ speyam amta padam & vimocayeya janat % vydhimtyujarbhayt // MvyK_52 // atibhi caturbhi ca $ sahasrai sapuraskta & nikramiyati maitreya % pravrajyrtham agrapudgala // MvyK_53 // ngavkas tad tasya $ bodhivko bhaviyati & pacadyojans tasya % rdhva kh bhaviyanti \ akroaviapdyni # vidhtni samantata // MvyK_54 // tasya mle niao 'sau $ maitreyo dvipadottama & anuttar ca sabodhi % prpsyate ntra saaya // MvyK_55 // agopetay vc $ tata sa puruottama & deayiyati saddharma % sarvadukhpaha ivam // MvyK_56 // dukha dukhasamutpda $ dukhasya samatikramam & rygika mrga % kema nirvagminam // MvyK_57 // prasann janat dv $ satyni kathayiyati & tathsya dharma sarutv % pratipadyanti sane // MvyK_58 // supupite ca udyne $ sannipto bhaviyati & sapra yojanaata % parat tasya bhaviyati // MvyK_59 // tata rutv narapati $ akho nma mahya & dattv dnam asakhyeya % pravrajy rocayiyati // MvyK_60 // atibhi caturbhi ca $ sahasrai sa puraskta & nardhipo 'pi nikramya % pravrajym upaysyati // MvyK_61 // tenaiva ca pramena $ mnavn puraskta & maitreyasya pit caiva % pravrajym upaysyati // MvyK_62 // tato ghapatis tatra $ sudhano nma viruta & pravrajiyati dharmtm % sahasrai parivrita // MvyK_63 // strratnam atha akhasya $ vikh nma virut & atibhi caturbhi ca % sahasrai s puraskt \ nr saha nikramya # pravrajym upaysyati // MvyK_64 // prin tatra samaye $ sahasri atni ca & pravrajym upaysyanti % maitreyasynusane // MvyK_65 // tata kruika st $ maitreyo dvipadottama & samiti vyavalokytha % idam artha pravakyate // MvyK_66 // sarve te kyamunin $ munirehena tyin & arthato lokanthena % d saddharmadhtun \ ropit mokamrge # nikipt mama sane // MvyK_67 // chatradhvajapatkbhir $ gandhamlynulepanai & ktv kyamune pj hy % gat mama sane // MvyK_68 // kukumodakasekena $ candanennulepanam & dattv kyamune stpe hy % gat mama sane // MvyK_69 // buddha dharma ca sagha ca $ gatv tu araa sad & ktv tu kuala karma hy % gat mama sane // MvyK_70 // ikpadn samdya $ kyasihasya sane & pratipdya yathbhta hy % gat mama sane // MvyK_71 // dattv saghe ca dnni $ cvara pnabhojanam & vicitra glnabhaiajya hy % gat mama sane // MvyK_72 // caturda pacada $ pakasyeham tath & prtihrakapaka ca % aga susamhita \ upavsam upoyeha hy # gat mama sane // MvyK_73 // prtihryatrayesau $ rvakn vinayiyati & sarve te ssravn dharmn % kayayiyanti surat // MvyK_74 // prathama sannipto 'sya $ rvak bhaviyati & pr anavati koya % rvak bhaviyati // MvyK_75 // dvitya sannipto 'sya $ rvak bhaviyati & pr caturnavati koya % kleamukt ka // MvyK_76 // ttya sannipto 'sya $ rvak bhaviyati & pr dvnavati koyo % muktn ntacetasm // MvyK_77 // dharmacakra pravartytha $ vinya suramnun & srdha rvakasaghena % pure pia cariyati // MvyK_78 // tata praveatas tasya $ ramy ketumatpurm & mndravi pupni % patiyanti purottame \ devat prakramiyanti # tasmin pure gate munau // MvyK_79 // catvra ca mahrjna $ akra ca tridadhipa & brahma devagaai srdha % pj tasya vidhsyati // MvyK_80 // utpala kumuda padma $ puarka sugandhikam & aguru candana caiva % divyamlya tathaiva ca // MvyK_81 // cailakepa vidhsyanti $ devaputr maharddhik & ta lokantham udvkya % pravianta purottamam // MvyK_82 // pathi tatra sthit bhmir $ mdus tlapicpam & vicitra ca tato mlya % vikariyanti te pathi // MvyK_83 // chattradhvajapatkbhir $ gandhamlynulepanai & ubhai ca tryanirghoai % prasannamanaso nar \ stu pj kariyanti # devaputr maharddhik // MvyK_84 // sa ca akra sahasrko $ devarjo mahdyuti & praha prjali ktv % stoyate lokanyakam // MvyK_85 // namas te puruasiha $ namas te puruottama & anukampasva janat % bhagavann agrapudgala // MvyK_86 // maharddhiko devaputras $ tasya mro bhaviyati & sa caiva prjali bhtv % stoyate lokanyakam // MvyK_87 // uddhvsasahasrai ca $ bahubhi parivrita & pravekate ketumat % maitreyo lokanandana // MvyK_88 // brhmaaparivrea $ brahm caiva puraskta & kathayiyati saddharma % brahmaghoam udrayan // MvyK_89 // kr pthiv sarv $ arhadbhi ca bhaviyati & ksravair vntadoai % prahabhavabandhanai // MvyK_90 // h devamanuy ca $ gandharv yakarkas & stu pj kariyanti % ng cpi maharddhik // MvyK_91 // te vai nna bhaviyanti $ akhil chinnasaay & chinnasrot andt % uttrn bhavasgart \ brahmacarya cariyanti # maitreyasynuasane // MvyK_92 // te vai nna bhaviyanti $ amam aparigrah & ajtarparajat % aniket asabhav \ brahmacarya cariyanti # maitreyasynuasane // MvyK_93 // te vai nna bhaviyanti $ chinnajlam aaktik & dhynny upasapdya % prtisaukhyasamanvit \ brahmacarya cariyanti # maitreyasynuasane // MvyK_94 // aivarasahasri $ maitreyo dvipadottama & deayiyati saddharma % sarvabhtnukampaka // MvyK_95 // atalakasahasri $ prina sa vinyaka & vinayitv ca saddharme % tato nirvam eyati // MvyK_96 // parinirvtasya tasyaiva $ maitreyasya mahmune & daavarasahasri % saddharma sthsyate tad // MvyK_97 // prasdayiyatha cittni $ tasmi kyamunau jine & tato drakyatha maitreya % sabuddha dvipadottamam // MvyK_98 // idam caryaka rutv $ imm ddhim anuttamm & ko vidvn na prasdeta % api kbhijtika // MvyK_99 // tasmd ihtmakmena $ mhtmyam abhikkat & saddharmo gurukartavya % smarat buddhasanam // MvyK_100 // iti maitreyavykaraa nma mahynastra samptam | ye dharm hetuprabhav hetu te tathgato hy avadat | te ca yo nirodha evavd mahramaa || ubham astu || abdeglvagnidvirade ita mghe guhnane | py padivase sarvvnanda sampta kt ||