Mahamantranusarini
Based on the edition by Peter Skilling:
Mahāsūtras : Great Discourses of the Buddha,
Vol. I: Texts, Oxford 1994 (PTS), pp. 608-622.


Input by Klaus Wille (Göttingen)



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Mahāmantrānusāriṇī


C.0.1. oṃ namo bhagavatyai āryamahāmantrānusāriṇyai / namo vidyārājāya / namaḥ samantabuddhānāṃ //
C.1.1.a. evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / veṇuvane karandakanivāpe /
C.1.1.b. evaṃ mayā śrutam ekasmin samaye bhagavān vaiśālyṃ viharati sma / markaṭahradatīrekū ṭāgāraśālāyaṃ
C.1.2. tatra bhagavān āyuṣmantam ānandam āmantrayate sma / āgamayānanda yena vaiśālīti / evaṃ bhadante ty āyuṣmān ānando bhagavataḥ pratyaśrauṣīt / atha bhagavān vṛjiṣu janapadeṣu janapadacārikāñ caran vaiśālīm anuprāpto vaiśālyāṃ viharaty āmrapālīvane /
C.1.3. tatra bhagavān āyuṣmantam ānandam āmantrayate sma / gacchānanda vaiśālīṃ gatvā indrakīle pādaṃ sthāpayitvā imāni mahāmantrānusāriṇī mantrapadāni bhāṣasva / imāś ca gāthāḥ /
C.2.1. visarata visarata visarata visarata visarata /
C.2.2. buddho lokānukampaka ājñāpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena (AFGH: sarvabhūtānumatena) sarvaśaikṣānumatena / sarvaśrāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāmeśvarānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreṣyānumatena / sarvabhūtānumatena /
C.2.3. visarata visarata visarata visarata visarata /
C.2.4. buddho lokānukampaka ājñāpayati / mūmcata mūmcata mūmcata mūmcata / mā tiṣṭhantu / ītir vyupaśāmyatu / nirgacchata nirgacchata nirgacchata /
C.2.5. buddhaḥ praviśati mahādevo devātidevo devaguruḥ sendrakāś ca devāḥ sabrahmakāḥ saprajāpatikāś catvāraś ca lokapālāḥ praviśanti anekāni ca devatāsahasrāṇy asurendrāś ca / anekāni ca asurasahasrāṇi prativasanti / bahūni ca bhūtasahasrāṇi bhagavato 'bhiprasannāni pravekṣyanti sarvasatvānām arthe /
C.2.6. te vo mānarthaṃ kariṣyanti / nirgacchata nirgacchata nirgacchata nirgacchata / kṣiptaṃ palāyata / yadi yūyaṃ duṣṭacittā na palāyeta naśyeta / ye maitracittā nāparādhukāmā rakṣāṃ cānuvartayitukāmās te tiṣṭhantu mataṃ ca praviśantu /
C.2.7. buddho lokānukampaka evam ājñāpayati /
C.2.8. sumuru 4 suru 4 huru 4 mu 4 praviśati / muru 8 miri 6 muru miri 13 muru mirīti 6 ri 6 rī 6 miri 6 tiri hasa miri ti mirī ri miri kartā karaṃ kartā kaṃkarā karakacā / kaṃkarā 8 kaṃkaro caṃkariti kurīśe / kaṃkari 3 ṣeti / ri 6 rephasāri / phuri 7 pharā anāthānāthā siri thi phuri ruri prāsturi anāthānāthā nirgacchata ripūṃ nirgacchata yadi yūyaṃ duṣṭacittā na palāyeta naśyeta
C.2.9. buddho lokānukampaka evam ājñāpayati / praviśati sarvasatvahitādhyāśayo maitrīvihārī kāruṇiko muditāvihārī upekṣāvihārī /
C.2.10. ete mantrapadāḥ siddhāḥ siddhagāthā jinoditāḥ /
sarveṣāṃ devatānāṃ hi bhūtānāṃ ca hitaiṣiṇāṃ //
jñānenāthottamenādya tathā dharmatayāpi ca /
jagatām ītayaḥ sarvāḥ śāmyantv ārogyam astu vaḥ //
C.3.1. viśaktikā yasya tṛṣṇā vidhvastā viralīkṛtāḥ /
śāntacitto hy anāyāsaḥ sa vaḥ svasti kariṣyati // CDFGH: throughout: sarvaḥ svasti
C.3.2. yo jagan mokṣamārgasmin niveśayati nāyakaḥ /
deśakaḥ sarvadharmāṇāṃ sa vaḥ svasti kariṣyati //
C.3.3. gatir yo jagatāṃ śāstā kṛtaṃ yena sukhī bahuḥ /
arthāya sarvasatvānāṃ sa vaḥ svasti kariṣyati //
C.3.4. yena sarvajagac caitan maitracittena tāyinā /
pālitaṃ putravan nityaṃ sa vaḥ svasti kariṣyati //
C.3.5. gatir yaḥ sarvasatvānāṃ trāṇaṃ dvīpaḥ parāyaṇaṃ /
saṃsāre vartamānānāṃ sa vaḥ svasti kariṣyati //
C.3.6. yaḥ sākṣāt sarvadharmāṇām avisaṃvādakaḥ śuciḥ /
śucivākyaḥ śucikaraḥ sa vaḥ svasti kariṣyati //
C.3.7. yasmiñ jāte mahāvīre samṛddhāḥ sarvasampadaḥ /
siddhārthaḥ siddhasaṃbhāraḥ sa vaḥ svasti kariṣyati //
C.3.8. yasmiñ jāte vasumatī savaneyaṃ prakaṃpitāḥ /
sarve satvāḥ pramuditāḥ sa vaḥ svasti kariṣyati //
C.3.9. ṣaḍ vikāraṃ pracalitā yasya bodhau vasuṃdharāḥ /
māraś ca durmanā āsīt sa vaḥ svasti kariṣyati //
C.3.10. yaśa āsīn muner yasya dharmacakre pravartite /
āryasatyāni vadataḥ sa vaḥ svasti kariṣyati //
C.3.11. yena tīrthakarāḥ sarve jitā dharmeṇa tāyinā /
vaśīkṛtāḥ sarvagaṇāḥ sa vaḥ svasti kariṣyati //
C.3.12. svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ /
svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ //
C.3.13. buddhapuṇyānubhāvena devatānāṃ matena ca /
yo yo 'rthaḥ samabhipretaḥ sarvārthodya samṛddhyatāṃ /
C.3.14. svasti vo dvipade bhontu svasti vo 'stu catuṣpade /
svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca //
C.3.15. svasti rātrau svasti divā svasti madhyaṃdine sthite /
sarvatra svasti vo bhontu mā caiṣāṃ pāpam āgamat //
C.3.16. sarve satvāḥ sarve prāṇāḥ sarve bhūtāś ca kevalāḥ /
sarve vai sukhinaḥ santu sarve santu nirāmayāḥ /
sarve bhadrāṇi paśyantu mā kaścit pāpam āgamat //
C.3.17. yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarīkṣe /
kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmaṃ //
C.4. ity evaṃ bhadantety āyuṣmān ānando bhagavataḥ pratiśrutya indrakīle pādaṃ sthāpayitvā imāni mahāmantrānusāriṇīmantrapadāni bhāṣate sma / imāś ca gāthāḥ /
C.5.1. visarata visarata visarata visarata visarata /
C.5.2. buddho lokānukampaka ājñāpayati / sarvabuddhānumatena / sarvapratyekabuddhānumatena / sarvārhadānumatena / sarvaśaikṣānumatena / sarvaśrāvakānumatena / sarvasatyavākyānumatena / pratyekabrahmānumatena / brahmānumatena / kāmeśvarānumatena / indrānumatena / devānumatena / asurendrānumatena / sarvāsurānumatena / asurapreṣyānumatena / sarvabhūtānumatena /
C.5.3. visarata visarata visarata visarata visarata /
C.5.4. buddho lokānukampaka ājñāpayati / mūmcata mūmcata mūmcata mūmcata / mā tiṣṭhantu / ītir vyupaśāmyatu / nirgacchata nirgacchata nirgacchata nirgacchata /
C.5.5. buddhaḥ praviśati mahādevo devātidevo devaguruḥ sendrakāś ca devāḥ sabrahmakāḥ saprajāpatikāś catvāraś ca lokapālāḥ praviśanti / anekāni ca devatāsahasrāṇi asurendrāś ca / anekāni cāsurasahasrāṇi praviśanti / bahūni ca bhūtasahasrāṇi bhagavato 'bhiprasannāni pravekṣyanti sarvasatvānām arthe /
C.5.6. te vo mānarthaṃ kariṣyanti / nirgacchata nirgacchata nirgacchata nirgacchata / kṣipraṃ palāyata / yadi yūyaṃ duṣṭacittā na palāyeta naśyeta / ye maitracittā na cāparādhukāmā rakṣāṃ cānuvartayitukāmās te tiṣṭhantu mataṃ ca praviśantu /
C.5.7. buddho lokānukampa evam ājñāpayati /
C.5.8 sumuru 4 suru 4 huru 4 mu 4 praviśati / muru 8 miri 6 muru miri 13 muru mirīti 6 ri 6 rī 6 miri 6 tiri hasa miri ti mirī ri miri kartā karaṃ kartā kaṃkarā karakacā / kaṃkarā 8 kaṃkaro caṃkariti kurīśe / kaṃkari 3 ṣeti / ri 6 rephasāri / phuri 7 pharā anāthānāthā siri thi phuri ruri prāsturi anāthānāthā nirgacchata ripūṃ nirgacchata yadi yūyaṃ duṣṭacittā na palāyeta naśyeta
C.5.9. buddho lokānukampaka evam ājñāpayati / praviśati sarvasatvahitādhyāśayo maitrīvihārī kāruṇiko muditāvihārī upekṣāvihārī /
C.5.10. ete mantrapadāḥ siddhāh siddhagāthā jinoditāḥ /
sarveṣāṃ devatānāṃ hi bhūtānāṃ ca hitaiṣiṇāṃ //
jñānenāthottamenādya tathā dharmatayāpi ca /
jagatām ītayaḥ sarvāḥ śāmyatv ārogyam astu vaḥ //
C.6.1. viśaktikā yasya tṛṣṇā vidhvastā viralīkṛtāḥ /
śāntacitto hy anāyāsaḥ sa vaḥ svasti kariṣyati //
C.6.2. yo jagan mokṣamārgasmin niveśayati nāyakaḥ /
deśakaḥ sarvadharmāṇāṃ sa vaḥ svasti kariṣyati //
C.6.3. gatir yo jagatāṃ śāstā kṛtaṃ yena sukhī bahu /
arthāya sarvasatvānāṃ sa vaḥ svasti kariṣyati //
C.6.4. yena sarva jagac caitan maitracittena tāyinā /
pālitaṃ putravan nityaṃ sa vaḥ svasti kariṣyati //
C.6.5. gatir yaḥ sarvasatvānāṃ trāṇaṃ dvīpaḥ parāyaṇam /
saṃsāre varttamānānāṃ sa vaḥ svasti kariṣyati //
C.6.6. yaḥ sākṣāt sarvadharmāṇām avisaṃvādakaḥ śuciḥ /
śucivākyaḥ śucikaraḥ sa vaḥ svasti kariṣyati //
C.6.7. yasmiñ jāte mahāvīre samṛddhāḥ sarvasampadaḥ /
siddhārthaḥ siddhasaṃbhāra sa vaḥ svasti kariṣyati //
C.6.8. yasmin jāte vasumatī savaneyaṃ prakampitā /
sarve satvāḥ pramuditāḥ sa vaḥ svasti kariṣyati //
C.6.9. ṣaḍ vikāraṃ pracalitā yasya bodhau vasundharā /
māraś ca durmanā āsīt sa vaḥ svasti kariṣyati //
C.6.10. yaśa āsīn muner yasya dharmacakre pravartite /
āryasatyāni vadataḥ sa vaḥ svasti kariṣyati //
C.6.11. yena tīrthakarāḥ sarve jitā dharmeṇa tāyinā /
vaśīkṛtāḥ sarvagaṇāḥ sa vaḥ svasti kariṣyati //
C.6.12. svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ saśakrakāḥ /
svasti sarvāṇi bhūtāni sarvakālaṃ diśantu vaḥ //
C.6.13. buddhapuṇyānubhāvena devatānāṃ matena ca /
yo yo 'rthaḥ samabhipretaḥ sarvārthodya samṛddhyatāṃ /
C.6.14. svasti vo dvipade bhontu svasti vo 'stu catuṣpade /
svasti vo vrajatāṃ mārge svasti pratyāgateṣu ca //
C.6.15. svasti rātrau svasti divā svasti madhyaṃdine sthite /
sarvatra svasti vo bhontu mā caiṣāṃ pāpam āgamat //
C.3.16. sarve satvāḥ sarve prāṇāḥ sarve bhūtāś ca kevalāḥ /
sarve vai sukhinaḥ santu sarve santu nirāmayāḥ /
sarve bhadrāṇi paśyantu mā kaścit pāpam āgamat //
C.3.17. yānīha bhūtāni samāgatāni sthitāni bhūmāv athavāntarīkṣe /
kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmaṃ //
C.7.1. iti tatra buddhānāṃ buddhānubhāvena devatānāṃ devatānubhāvena mahatītir vyupaśānte ti /
C.7.2. idam avocad bhagavān āttamanās te ca bhikṣavas te ca bodhisatvā sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandann iti /
C.8. (A) āryamahārakṣāmantrānusāriṇīnāmamahāyānasūtraṃ samāptam iti /
(B) āryamahārakṣāmantrānusāriṇī samaptā /
(C) iti mantrānusārīnīparīsamāpta /
(E) āryamahāmantrānusāriṇīmahāvidyārajñī samāpta ti /
(F) āryamahārakṣāmahāmantrānusāraṇīnāmamahāyānasūtraṃ rakṣākalpaṃ samāptaḥ
C.9. (A) śubham astu sarvajagatāṃ /
(B) ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ /
hy avadat teṣāṃ yo nirodha evaṃvādī mahāśramaṇaḥ / śubhaṃ /